B0102040810(5)sāmaññavaggo(沙門品)
(10) 5. Sāmaññavaggo
91-
好的,我來幫您翻譯巴利文章節"Sāmaññavaggo"。這是第5章,讓我直譯如下: 5. 普通品 91-
- Atha kho [ettha 『『atha kho』』ti ca, 『『upāsikā』』ti ca idaṃ aṭṭhakathāyameva dissati, na pāḷipotthakesu] bojjhā [bojjhaṅgā (ka. sī.)] upāsikā [ettha 『『atha kho』』ti ca, upāsikā』』ti ca idaṃ aṭṭhakathāyameva dissati, na pāḷipotthakesu], sirīmā, padumā, sutanā [sudhanā (sī. pī.), sudhammā (syā.)], manujā, uttarā, muttā, khemā, rucī [rūpī (sī. pī.)], cundī, bimbī, sumanā, mallikā , tissā, tissamātā [tissāya mātā (sī. pī.)], soṇā, soṇāya mātā [soṇamātā (syā.)], kāṇā, kāṇamātā [kāṇāya mātā (sī. pī.)], uttarā nandamātā, visākhā migāramātā, khujjuttarā upāsikā, sāmāvatī upāsikā, suppavāsā koliyadhītā [koḷiyadhītā (syā. pī.)], suppiyā upāsikā, nakulamātā gahapatānī.
Sāmaññavaggo pañcamo.
Dutiyapaṇṇāsakaṃ samattaṃ.
- 此時,[此處"此時"與"優婆夷"這些詞只見于註釋書中,不見於聖典書中]覺悟優婆夷[此處"此時"與"優婆夷"這些詞只見于註釋書中,不見於聖典書中]、希利瑪、蓮華女、修德那、摩奴迦、優多羅、目多、讖摩、盧基、純提、賓比、須曼那、末利迦、諦沙、諦沙之母、輸那、輸那之母、迦那、迦那之母、難陀之母優多羅、毗舍佉彌迦羅之母、跛優多羅優婆夷、沙摩瓦帝優婆夷、拘利族女善生、蘇毗耶優婆夷、那拘羅居士妻。 第五普通品 第二五十集完