B01030520dvādasamavaggo(第十二部)

  1. Dvādasamavaggo

(116) 1. Saṃvaro kammantikathā

  1. Saṃvaro kammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… sotindriyasaṃvaro…pe… ghānindriyasaṃvaro…pe… jivhindriyasaṃvaro…pe… kāyindriyasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

Kāyindriyasaṃvaro kāyakammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… kāyindriyasaṃvaro kāyakammanti? Āmantā. Sotindriyasaṃvaro…pe… ghānindriyasaṃvaro…pe… jivhindriyasaṃvaro jivhākammanti? Na hevaṃ vattabbe…pe… manindriyasaṃvaro manokammanti? Na hevaṃ vattabbe…pe….

Manindriyasaṃvaro manokammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… manindriyasaṃvaro manokammanti? Āmantā. Sotindriyasaṃvaro …pe… ghānindriyasaṃvaro… jivhindriyasaṃvaro…pe… kāyindriyasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

  1. Asaṃvaro kammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti ? Na hevaṃ vattabbe…pe… sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro… kāyindriyaasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

Kāyindriyaasaṃvaro kāyakammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… kāyindriyaasaṃvaro kāyakammanti? Āmantā. Sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro jivhākammanti? Na hevaṃ vattabbe…pe… manindriyaasaṃvaro manokammanti? Na hevaṃ vattabbe…pe….

Manindriyaasaṃvaro manokammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… manindriyaasaṃvaro manokammanti? Āmantā. Sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro…pe… kāyindriyaasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『saṃvaropi asaṃvaropi kamma』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti…pe… na nimittaggāhī hoti, sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti…pe… na nimittaggāhī hotī』』ti! Attheva suttantoti? Āmantā. Tena hi saṃvaropi asaṃvaropi kammanti.

Saṃvaro kammantikathā niṭṭhitā.

  1. Dvādasamavaggo

(117) 2. Kammakathā

  1. Sabbaṃ kammaṃ savipākanti? Āmantā. Sabbā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti ? Āmantā. Kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

  1. 第十二品 (116) 1. 關於防護與業的討論
  2. 防護是業嗎?是的。眼根防護是眼業嗎?不應這樣說...耳根防護...鼻根防護...舌根防護...身根防護是身業嗎?不應這樣說... 身根防護是身業嗎?是的。眼根防護是眼業嗎?不應這樣說...身根防護是身業嗎?是的。耳根防護...鼻根防護...舌根防護是舌業嗎?不應這樣說...意根防護是意業嗎?不應這樣說... 意根防護是意業嗎?是的。眼根防護是眼業嗎?不應這樣說...意根防護是意業嗎?是的。耳根防護...鼻根防護...舌根防護...身根防護是身業嗎?不應這樣說...
  3. 不防護是業嗎?是的。眼根不防護是眼業嗎?不應這樣說...耳根不防護...鼻根不防護...舌根不防護...身根不防護是身業嗎?不應這樣說... 身根不防護是身業嗎?是的。眼根不防護是眼業嗎?不應這樣說...身根不防護是身業嗎?是的。耳根不防護...鼻根不防護...舌根不防護是舌業嗎?不應這樣說...意根不防護是意業嗎?不應這樣說... 意根不防護是意業嗎?是的。眼根不防護是眼業嗎?不應這樣說...意根不防護是意業嗎?是的。耳根不防護...鼻根不防護...舌根不防護...身根不防護是身業嗎?不應這樣說...
  4. 不應說"防護和不防護都是業"嗎?是的。世尊不是說過:"在此,諸比丘,比丘以眼見色而取相...不取相,以耳聞聲...以意識法而取相...不取相"嗎?有這樣的經文嗎?是的。那麼防護和不防護都是業。 關於防護與業的討論結束。
  5. 第十二品 (117) 2. 關於業的討論
  6. 一切業都有果報嗎?是的。一切思都有果報嗎?不應這樣說...一切思都有果報嗎?是的。異熟無記思有果報嗎?不應這樣說...一切思都有果報嗎?是的。唯作無記思有果報嗎?不應這樣說... 一切思都有果報嗎?是的。欲界異熟無記思有果報嗎?不應這樣說...一切思都有果報嗎?是的。色界、無色界、出世間異熟無記思有果報嗎?不應這樣說... 一切思都有果報嗎?是的。欲界唯作無記思有果報嗎?不應這樣說...一切思都有果報嗎?是的。色界、無色界唯作無記思有果報嗎?不應這樣說...

  7. Vipākābyākatā cetanā avipākāti? Āmantā. Hañci vipākābyākatā cetanā avipākā, no ca vata re vattabbe – 『『sabbā cetanā savipākā』』ti.

Kiriyābyākatā cetanā avipākāti? Āmantā. Hañci kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – 『『sabbā cetanā savipākā』』ti.

Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti? Āmantā . Hañci apariyāpannā vipākābyākatā cetanā avipākā, no ca vata re vattabbe – 『『sabbā cetanā savipākā』』ti.

Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti? Āmantā. Hañci arūpāvacarā kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – 『『sabbā cetanā savipākā』』ti.

  1. Na vattabbaṃ – 『『sabbaṃ kammaṃ savipāka』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantibhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje [upapajjaṃ (a. ni. 10.17)] vā apare vā pariyāye』』ti [a. ni. 10.217]! Attheva suttantoti? Āmantā. Tena hi sabbaṃ kammaṃ savipākanti.

Kammakathā niṭṭhitā.

  1. Dvādasamavaggo

(118) 3. Saddo vipākotikathā

  1. Saddo vipākoti? Āmantā. Sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo, sukhāya vedanāya sampayutto, dukkhāya vedanāya sampayutto , adukkhamasukhāya vedanāya sampayutto, phassena sampayutto, vedanāya sampayutto, saññāya sampayutto, cetanāya sampayutto, cittena sampayutto, sārammaṇo; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『saddo vipāko』』ti.

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Saddo vipāko, saddo sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Saddo vipāko, saddo na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo, na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『saddo vipāko』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『so tassa kammassa katattā upacitattā ussannattā vipulattā brahmassaro hoti karavikabhāṇī』』ti [dīghanikāye]! Attheva suttantoti? Āmantā . Tena hi saddo vipākoti.

Saddo vipākotikathā niṭṭhitā.

  1. Dvādasamavaggo

(119) 4. Saḷāyatanakathā

  1. 異熟無記思是無果報嗎?是的。若異熟無記思是無果報,那就不應這樣說——「一切思都有果報」。 唯作無記思是無果報嗎?是的。若唯作無記思是無果報,那就不應這樣說——「一切思都有果報」。 欲界、色界、無色界的異熟無記思是無果報嗎?是的。若無色界的異熟無記思是無果報,那就不應這樣說——「一切思都有果報」。 欲界、色界、無色界的唯作無記思是無果報嗎?是的。若無色界的唯作無記思是無果報,那就不應這樣說——「一切思都有果報」。
  2. 不應說「一切業都有果報」嗎?是的。世尊不是說過——「我不說,諸比丘,關於有意造作的業,已經造作的業,因無知而聚集的,必定會有異熟的結果,這個結果可能在現世中生起或在後世中生起」嗎?有這樣的**嗎?是的。那麼一切業都有果報。 關於業的討論結束。
  3. 第十二品 (118) 3. 關於聲音的異熟
  4. 聲音是異熟嗎?是的。快樂的感覺、痛苦的感覺、非痛非樂的感覺,快樂的感覺所伴隨,痛苦的感覺所伴隨,非痛非樂的感覺所伴隨,接觸所伴隨,感覺所伴隨,念所伴隨,思所伴隨,心所伴隨,目標;是否有它的聚集、光輝、成就、思念、願望?不應這樣說...難道快樂的感覺不是痛苦的感覺...無目標,是否沒有它的聚集...願望?是的。若快樂的感覺...無目標,是否沒有它的聚集...願望,並且不應這樣說——「聲音是異熟」。 接觸是異熟,接觸是快樂的感覺...目標,是否有它的聚集...願望?是的。聲音是異熟,聲音是快樂的感覺...目標,是否有它的聚集...願望?不應這樣說... 聲音是異熟,聲音不是快樂的感覺...無目標,是否沒有它的聚集...願望?是的。接觸是異熟,接觸不是快樂的感覺,也不是痛苦的感覺...無目標,是否沒有它的聚集...願望?不應這樣說...
  5. 不應說——「聲音是異熟」嗎?是的。世尊不是說過——「由於這個業的造作、聚集、增長、豐盛,聲音成爲了如同天神的聲音,像是用金屬鑄造的聲音」嗎?有這樣的**嗎?是的。那麼聲音是異熟。 關於聲音的異熟討論結束。
  6. 第十二品 (119) 4. 關於六處的討論

  7. Cakkhāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『cakkhāyatanaṃ vipāko』』ti…pe….

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

  1. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『kāyāyatanaṃ vipāko』』ti.

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kāyāyatanaṃ vipāko, kāyāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… kāyāyatanaṃ vipāko, kāyāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā . Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『saḷāyatanaṃ vipāko』』ti? Āmantā. Nanu saḷāyatanaṃ kammassa katattā uppannanti? Āmantā. Hañci saḷāyatanaṃ kammassa katattā uppannaṃ, tena vata re vattabbe – 『『saḷāyatanaṃ vipāko』』ti.

Saḷāyatanakathā niṭṭhitā.

  1. Dvādasamavaggo

(120) 5. Sattakkhattuparamakathā

  1. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Abhabbo antarā dhammaṃ abhisametunti? Na hevaṃ vattabbe…pe…. Abhabbo antarā dhammaṃ abhisametunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

  1. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Atthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Na hevaṃ vattabbe…pe… atthi te satipaṭṭhānā…pe… sammappadhānā… iddhipādā… indriyā… balā… bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Na hevaṃ vattabbe…pe….

  2. 眼處是異熟嗎?是的。是快樂的感受、痛苦的感受...有所緣,它有轉向...決意嗎?不應這樣說...難道不是非快樂的感受...無所緣,它沒有轉向...決意嗎?是的。如果是非快樂的感受...無所緣,它沒有轉向...決意,那就不應說"眼處是異熟"... 觸是異熟,觸是快樂的感受...有所緣,它有轉向...決意嗎?是的。眼處是異熟,眼處是快樂的感受...有所緣,它有轉向...決意嗎?不應這樣說... 眼處是異熟,眼處不是快樂的感受...無所緣,它沒有轉向...決意嗎?是的。觸是異熟,觸不是快樂的感受...無所緣,它沒有轉向...決意嗎?不應這樣說...

  3. 耳處...鼻處...舌處...身處是異熟嗎?是的。是快樂的感受...有所緣,它有轉向...決意嗎?不應這樣說...難道不是非快樂的感受...無所緣,它沒有轉向...決意嗎?是的。如果是非快樂的感受...無所緣,它沒有轉向...決意,那就不應說"身處是異熟"。 觸是異熟,觸是快樂的感受...有所緣,它有轉向...決意嗎?是的。身處是異熟,身處是快樂的感受...有所緣,它有轉向...決意嗎?不應這樣說...身處是異熟,身處不是快樂的感受...無所緣,它沒有轉向...決意嗎?是的。觸是異熟,觸不是快樂的感受...無所緣,它沒有轉向...決意嗎?不應這樣說...
  4. 不應說"六處是異熟"嗎?是的。難道六處不是因業而生起的嗎?是的。如果六處是因業而生起的,那就應該說"六處是異熟"。 關於六處的討論結束。
  5. 第十二品 (120) 5. 關於最多七次的討論
  6. 最多七次的人是確定最多七次嗎?是的。殺母...殺父...殺阿羅漢...惡意使如來流血...破和合僧嗎?不應這樣說... 最多七次的人是確定最多七次嗎?是的。他不能在中間證悟法嗎?不應這樣說...他不能在中間證悟法嗎?是的。殺母...殺父...殺阿羅漢...惡意使如來流血...破和合僧嗎?不應這樣說...
  7. 最多七次的人是確定最多七次嗎?是的。是否有某種確定性使最多七次的人確定最多七次?不應這樣說...你有念住...正勤...神足...根...力...覺支,由這些覺支使最多七次的人確定最多七次嗎?不應這樣說...

  8. Natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Hañci natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe – 『『sattakkhattuparamo puggalo sattakkhattuparamatāniyato』』ti.

Natthi te satipaṭṭhānā… bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Hañci natthi te bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe – 『『sattakkhattuparamo puggalo sattakkhattuparamatāniyato』』ti.

  1. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Sakadāgāminiyamenāti? Na hevaṃ vattabbe…pe… anāgāminiyamenāti? Na hevaṃ vattabbe…pe… arahattaniyamenāti? Na hevaṃ vattabbe…pe….

Katamena niyamenāti? Sotāpattiniyamenāti. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Ye keci sotāpattiniyāmaṃ okkamanti, sabbe te sattakkhattuparamatāniyatāti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『sattakkhattuparamo puggalo sattakkhattuparamatāniyato』』ti? Āmantā . Nanu so sattakkhattuparamoti? Āmantā. Hañci so sattakkhattuparamo, tena vata re vattabbe – 『『sattakkhattuparamo puggalo sattakkhattuparamatāniyato』』ti.

Sattakkhattuparamakathā niṭṭhitā.

  1. Dvādasamavaggo

(121) 6. Kolaṅkolakathā

  1. Na vattabbaṃ – 『『kolaṅkolo puggalo kolaṅkolatāniyato』』ti? Āmantā. Nanu so kolaṅkoloti? Āmantā. Hañci so kolaṅkolo, tena vata re vattabbe – 『『kolaṅkolo puggalo kolaṅkolatāniyato』』ti.

Kolaṅkolakathā niṭṭhitā.

  1. Dvādasamavaggo

(122) 7. Ekabījīkathā

  1. Na vattabbaṃ – 『『ekabījī puggalo ekabījitāniyato』』ti? Āmantā. Nanu so ekabījīti? Āmantā. Hañci so ekabījī, tena vata re vattabbe – 『『ekabījī puggalo ekabījitāniyato』』ti.

Ekabījīkathā niṭṭhitā.

  1. Dvādasamavaggo

(123) 8. Jīvitā voropanakathā

  1. Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Diṭṭhisampanno puggalo sañcicca mātaraṃ jīvitā voropeyya…pe… pitaraṃ jīvitā voropeyya …pe… arahantaṃ jīvitā voropeyya…pe… duṭṭhena cittena tathāgatassa lohitaṃ uppādeyya…pe… saṅghaṃ bhindeyyāti? Na hevaṃ vattabbe…pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Diṭṭhisampanno puggalo satthari agāravoti? Na hevaṃ vattabbe…pe… dhamme…pe… saṅghe…pe… sikkhāya agāravoti? Na hevaṃ vattabbe…pe….

Nanu diṭṭhisampanno puggalo satthari sagāravoti? Āmantā. Hañci diṭṭhisampanno puggalo satthari sagāravo, no ca vata re vattabbe – 『『diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā』』ti. Nanu diṭṭhisampanno puggalo dhamme…pe… saṅghe…pe… sikkhāya sagāravoti? Āmantā. Hañci diṭṭhisampanno puggalo sikkhāya sagāravo, no ca vata re vattabbe – 『『diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā』』ti.

  1. 沒有某種確定性使最多七次的人確定最多七次嗎?是的。如果沒有某種確定性使最多七次的人確定最多七次,那就不應說"最多七次的人是確定最多七次"。 你沒有念住...覺支,由這些覺支使最多七次的人確定最多七次嗎?是的。如果你沒有覺支,由這些覺支使最多七次的人確定最多七次,那就不應說"最多七次的人是確定最多七次"。
  2. 最多七次的人是確定最多七次嗎?是的。是由一來果的確定性嗎?不應這樣說...是由不還果的確定性嗎?不應這樣說...是由阿羅漢果的確定性嗎?不應這樣說... 是由哪種確定性呢?是由預流果的確定性。最多七次的人是確定最多七次嗎?是的。凡是進入預流果確定性的人,都是確定最多七次嗎?不應這樣說...
  3. 不應說"最多七次的人是確定最多七次"嗎?是的。難道他不是最多七次嗎?是的。如果他是最多七次,那就應該說"最多七次的人是確定最多七次"。 關於最多七次的討論結束。
  4. 第十二品 (121) 6. 關於家家的討論
  5. 不應說"家家的人是確定家家"嗎?是的。難道他不是家家嗎?是的。如果他是家家,那就應該說"家家的人是確定家家"。 關於家家的討論結束。
  6. 第十二品 (122) 7. 關於一種子的討論
  7. 不應說"一種子的人是確定一種子"嗎?是的。難道他不是一種子嗎?是的。如果他是一種子,那就應該說"一種子的人是確定一種子"。 關於一種子的討論結束。
  8. 第十二品 (123) 8. 關於奪取生命的討論
  9. 具足見的人會故意奪取生命嗎?是的。具足見的人會故意殺母...殺父...殺阿羅漢...惡意使如來流血...破和合僧嗎?不應這樣說... 具足見的人會故意奪取生命嗎?是的。具足見的人對佛陀不恭敬嗎?不應這樣說...對法...對僧...對學處不恭敬嗎?不應這樣說... 難道具足見的人不是對佛陀恭敬嗎?是的。如果具足見的人對佛陀恭敬,那就不應說"具足見的人會故意奪取生命"。難道具足見的人不是對法...對僧...對學處恭敬嗎?是的。如果具足見的人對學處恭敬,那就不應說"具足見的人會故意奪取生命"。

  10. Diṭṭhisampanno puggalo satthari agāravoti? Āmantā. Diṭṭhisampanno puggalo buddhathūpe ohadeyya omutteyya niṭṭhubheyya buddhathūpe apabyāmato [asabyākato (sī. ka.)] kareyyāti? Na hevaṃ vattabbe…pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti [cūḷava. 385; a. ni. 8.20; udā. 45]! Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – 『『diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā』』ti.

Jīvitā voropanakathā niṭṭhitā.

  1. Dvādasamavaggo

(124) 9. Duggatikathā

  1. Diṭṭhisampannassa puggalassa pahīnā duggatīti? Āmantā. Diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Āmantā. Hañci diṭṭhisampanno puggalo āpāyike rūpe rajjeyya, no ca vata re vattabbe – 『『diṭṭhisampannassa puggalassa pahīnā duggatī』』ti.

Diṭṭhisampannassa puggalassa pahīnā duggatīti? Āmantā. Diṭṭhisampanno puggalo āpāyike sadde…pe… gandhe… rase… phoṭṭhabbe…pe… amanussitthiyā tiracchānagatitthiyā nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya… tittiravaṭṭakamorakapiñjaraṃ [… kapiñjalaṃ (syā. kaṃ. pī.)] paṭiggaṇheyyāti? Āmantā. Hañci diṭṭhisampanno puggalo tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyya, no ca vata re vattabbe – 『『diṭṭhisampannassa puggalassa pahīnā duggatī』』ti.

  1. Diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Āmantā. Arahato pahīnā duggati, arahā āpāyike rūpe rajjeyyāti? Na hevaṃ vattabbe…pe… diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike sadde… gandhe… rase… phoṭṭhabbe…pe… tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Āmantā . Arahato pahīnā duggati, arahā tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Na hevaṃ vattabbe…pe….

Arahato pahīnā duggati, na ca arahā āpāyike rūpe rajjeyyāti? Āmantā. Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Na hevaṃ vattabbe…pe… arahato pahīnā duggati, na ca arahā āpāyike sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… amanussitthiyā tiracchānagatitthiyā nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya…pe… tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Āmantā . Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Na hevaṃ vattabbe…pe….

  1. 具足見的人對佛陀不恭敬嗎?是的。具足見的人會故意毀壞佛塔嗎?不應這樣說... 具足見的人會故意奪取生命嗎?是的。世尊不是說過——「比丘們,就像大海的水位不會超出某個界限;同樣,我所為弟子們制定的戒律,弟子們也不會超越其生存的界限」嗎?有這樣的**嗎?是的。因此不應說——「具足見的人會故意奪取生命」。 關於奪取生命的討論結束。
  2. 第十二品 (124) 9. 關於惡道的討論
  3. 具足見的人會墮入惡道嗎?是的。具足見的人會因墮入惡道而遭受痛苦嗎?是的。如果具足見的人會因墮入惡道而遭受痛苦,那就不應說——「具足見的人會墮入惡道」。 具足見的人會墮入惡道嗎?是的。具足見的人會因墮入惡道而因聲、色、香、味、觸而遭受痛苦嗎?是的。具足見的人會與非人類、畜生的女性進行交合,接受不潔的事物,接受母雞、豬、象等的肉嗎?是的。如果具足見的人接受這些不潔的事物,那就不應說——「具足見的人會墮入惡道」。
  4. 具足見的人會墮入惡道,具足見的人會因墮入惡道而遭受痛苦嗎?是的。阿羅漢會墮入惡道嗎?不應這樣說...具足見的人會因墮入惡道而因聲、色、香、味、觸而遭受痛苦嗎?是的。阿羅漢會接受這些不潔的事物嗎?不應這樣說... 阿羅漢會墮入惡道,但阿羅漢不會因墮入惡道而遭受痛苦嗎?是的。具足見的人會墮入惡道,但具足見的人不會因墮入惡道而遭受痛苦嗎?不應這樣說...阿羅漢會墮入惡道,但阿羅漢不會因聲、色、香、味、觸而遭受痛苦嗎?是的。具足見的人會墮入惡道,但具足見的人不會接受不潔的事物嗎?不應這樣說...

652.[aṭṭhakathānulomaṃ paravādīpucchālakkhaṇaṃ. tathāpāyaṃ pucchā sakavādissa, purimāyo ca imissaṃ duggatikathāyaṃ paravādissāti gahetabbā viya dissanti] Na vattabbaṃ – 『『diṭṭhisampannassa puggalassa pahīnā duggatī』』ti? Āmantā. Diṭṭhisampanno puggalo nirayaṃ upapajjeyya…pe… tiracchānayoniṃ upapajjeyya… pettivisayaṃ upapajjeyyāti? Na hevaṃ vattabbe. Tena hi diṭṭhisampannassa puggalassa pahīnā duggatīti.

Duggatikathā niṭṭhitā.

  1. Dvādasamavaggo

(125) 10. Sattamabhavikakathā

  1. 不應說"具足見的人已斷除惡道"嗎?是的。具足見的人會投生地獄...畜生道...餓鬼道嗎?不應這樣說。那麼具足見的人已斷除惡道。 關於惡道的討論結束。
  2. 第十二品 (125) 10. 關於第七有的討論

  3. Na vattabbaṃ 『『sattamabhavikassa puggalassa pahīnā duggatī』』ti? Āmantā. Sattamabhaviko puggalo nirayaṃ upapajjeyya, tiracchānayoniṃ upapajjeyya, pettivisayaṃ upapajjeyyāti? Na hevaṃ vattabbe. Tena hi sattamabhavikassa puggalassa pahīnā duggatīti.

Sattamabhavikakathā niṭṭhitā.

Dvādasamavaggo.

Tassuddānaṃ –

Saṃvaro kammaṃ tatheva asaṃvaro, sabbakammaṃ savipākaṃ, saddo vipāko, saḷāyatanaṃ vipāko, sattakkhattuparamo puggalo sattakkhattuparamatāniyato, kolaṅkolapuggalo kolaṅkolatāniyato, ekabījī puggalo ekabījitāniyato, diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, diṭṭhisampannassa puggalassa pahīnā duggati, tatheva sattamabhavikassāti.

  1. 不應說"第七有的人已斷除惡道"嗎?是的。第七有的人會投生地獄、畜生道、餓鬼道嗎?不應這樣說。那麼第七有的人已斷除惡道。 關於第七有的討論結束。 第十二品結束。 其摘要如下: 防護是業,同樣不防護也是業,一切業都有果報,聲音是異熟,六處是異熟,最多七次的人是確定最多七次,家家的人是確定家家,一種子的人是確定一種子,具足見的人會故意奪取生命,具足見的人已斷除惡道,同樣第七有的人也是如此。