B0102010307lakkhaṇasuttaṃ(特徵經)c3.5s

  1. Lakkhaṇasuttaṃ

Dvattiṃsamahāpurisalakkhaṇāni

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhaddante』』ti [bhadanteti (sī. syā. pī.)] te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

  2. 『『Dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti; seyyathidaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado [vivaṭacchado (syā. ka.), vivattacchado (sī. pī.)].

  3. 『『Katamāni ca tāni, bhikkhave, dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā? Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado.

『『Idha, bhikkhave, mahāpuriso suppatiṭṭhitapādo hoti. Yampi, bhikkhave, mahāpuriso suppatiṭṭhitapādo hoti, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

『『Puna caparaṃ, bhikkhave, mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni [sabbākāraparipūrāni suvibhattantarāni (sī. pī.)]. Yampi , bhikkhave, mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

『『Puna caparaṃ, bhikkhave, mahāpuriso āyatapaṇhi hoti…pe… dīghaṅguli hoti… mudutalunahatthapādo hoti… jālahatthapādo hoti… ussaṅkhapādo hoti… eṇijaṅgho hoti… ṭhitakova anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati… kosohitavatthaguyho hoti… suvaṇṇavaṇṇo hoti kañcanasannibhattaco… sukhumacchavi hoti, sukhumattā chaviyā rajojallaṃ kāye na upalimpati… ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni… uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni [kuṇḍalāvattāni (bahūsu)] dakkhiṇāvaṭṭakajātāni [dakkhiṇāvattakajātāni (sī. syā. pī.)] … brahmujugatto hoti… sattussado hoti… sīhapubbaddhakāyo hoti… citantaraṃso [pitantaraṃso (syā.)] hoti… nigrodhaparimaṇḍalo hoti, yāvatakvassa kāyo tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo… samavaṭṭakkhandho hoti… rasaggasaggī hoti… sīhahanu hoti… cattālīsadanto hoti … samadanto hoti… aviraḷadanto hoti… susukkadāṭho hoti… pahūtajivho hoti… brahmassaro hoti karavīkabhāṇī… abhinīlanetto hoti… gopakhumo hoti… uṇṇā bhamukantare jātā hoti, odātā mudutūlasannibhā. Yampi, bhikkhave, mahāpurisassa uṇṇā bhamukantare jātā hoti, odātā mudutūlasannibhā, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

『『Puna caparaṃ, bhikkhave, mahāpuriso uṇhīsasīso hoti. Yampi, bhikkhave, mahāpuriso uṇhīsasīso hoti, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

『『Imāni kho tāni, bhikkhave, dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado.

『『Imāni kho, bhikkhave, dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakāpi isayo dhārenti, no ca kho te jānanti – 『imassa kammassa kaṭattā idaṃ lakkhaṇaṃ paṭilabhatī』ti.

(1) Suppatiṭṭhitapādatālakkhaṇaṃ

這是我對文字的完整直譯: 相經 三十二大人相 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。爾時,世尊呼喚比丘們:"諸比丘。"那些比丘迴應道:"尊者。"世尊如是說: "諸比丘,具足這三十二種大人相的大人,只有兩種去處,別無其他。若居家,則為轉輪王,以法治國,統領四方,國土安穩,具足七寶。他有這七寶:輪寶、象寶、馬寶、摩尼寶、女寶、居士寶,第七為主兵臣寶。他有千餘勇猛威武、能摧敵軍的兒子。他以非暴力、非武力,而以正法征服這四海之內的大地而居住。若出家,則成為阿羅漢、正等正覺、揭開世間帷幕者。 "諸比丘,什麼是大人具足的這三十二種大人相,使他只有兩種去處,別無其他?若居家,則為轉輪王...若出家,則成為阿羅漢、正等正覺、揭開世間帷幕者。 "在此,諸比丘,大人足下平穩。諸比丘,大人足下平穩,這是大人的大人相。 "複次,諸比丘,大人足底有輪相,具千輻、輪緣、輪轂,圓滿具足。諸比丘,大人足底有輪相,具千輻、輪緣、輪轂,圓滿具足,這是大人的大人相。 "複次,諸比丘,大人足跟長廣...手指修長...手足柔軟...手足有網縵...足踝高聳...小腿如羚羊...直立不彎腰兩手能撫摸雙膝...陰藏隱密...膚色金黃...面板細滑,塵垢不著...一一毛孔生一毛...毛向上生,呈青色如黑曜石,右旋捲曲...身形挺直...七處豐滿...上身如獅...兩肩之間豐滿...身體圓滿如榕樹,身高等於展臂,展臂等於身高...頸圓勻稱...味覺敏銳...顎如獅子...具四十齒...齒齊平...齒密無隙...犬齒潔白...舌廣長...梵音清亮如迦陵頻伽鳥...眼睛湛藍...眼睫如牛...眉間白毫柔軟如兜羅綿。諸比丘,大人眉間生白毫,柔軟如兜羅綿,這是大人的大人相。 "複次,諸比丘,大人頂有肉髻。諸比丘,大人頂有肉髻,這是大人的大人相。 "諸比丘,這就是三十二種大人相,具足這些相的大人只有兩種去處,別無其他。若居家,則為轉輪王...若出家,則成為阿羅漢、正等正覺、揭開世間帷幕者。 "諸比丘,外道仙人也知道這三十二種大人相,但他們不知道'由於造作這種業而得到這種相'。 (1)足下平穩相

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno daḷhasamādāno ahosi kusalesu dhammesu, avatthitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu . So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Suppatiṭṭhitapādo hoti. Samaṃ pādaṃ bhūmiyaṃ nikkhipati, samaṃ uddharati, samaṃ sabbāvantehi pādatalehi bhūmiṃ phusati.

  2. 『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti; seyyathidaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ akhilamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati . Rājā samāno kiṃ labhati? Akkhambhiyo [avikkhambhiyo (sī. pī.)] hoti kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṃ labhati. 『『Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado. Buddho samāno kiṃ labhati? Akkhambhiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  3. Tatthetaṃ vuccati –

『『Sacce ca dhamme ca dame ca saṃyame,

Soceyyasīlālayuposathesu ca;

Dāne ahiṃsāya asāhase rato,

Daḷhaṃ samādāya samattamācari [samantamācari (syā. ka.)].

『『So tena kammena divaṃ samakkami [apakkami (syā. ka.)],

Sukhañca khiḍḍāratiyo ca anvabhi [aṃnvabhi (ṭīkā)];

Tato cavitvā punarāgato idha,

Samehi pādehi phusī vasundharaṃ.

『『Byākaṃsu veyyañjanikā samāgatā,

Samappatiṭṭhassa na hoti khambhanā;

Gihissa vā pabbajitassa vā puna [pana (syā.)],

Taṃ lakkhaṇaṃ bhavati tadatthajotakaṃ.

『『Akkhambhiyo hoti agāramāvasaṃ,

Parābhibhū sattubhi nappamaddano;

Manussabhūtenidha hoti kenaci,

Akkhambhiyo tassa phalena kammuno.

『『Sace ca pabbajjamupeti tādiso,

Nekkhammachandābhirato vicakkhaṇo;

Aggo na so gacchati jātu khambhanaṃ,

Naruttamo esa hi tassa dhammatā』』ti.

(2) Pādatalacakkalakkhaṇaṃ

這是我對文字的完整直譯: "諸比丘,如來在前世、前生、前住處,作為人時,堅定地受持善法,堅定地實踐身善行、語善行、意善行,佈施分享,持戒,守齋戒,孝敬父母,尊敬沙門婆羅門,尊敬家中長輩,以及其他殊勝善法。由於造作、積累、增長、廣大這些業,身壞命終后,他往生善趣天界。在那裡,他以十事勝過其他諸天:天壽、天色、天樂、天名聲、天威力、天色、天聲、天香、天味、天觸。從那裡死後來到此世,他獲得這個大人相:足下平穩。他平穩地落足於地,平穩地抬起,整個腳掌平穩地接觸地面。 "具足這個相的人,如果居家,則為轉輪王,以法治國,統領四方,國土安穩,具足七寶。他有這七寶:輪寶、象寶、馬寶、摩尼寶、女寶、居士寶,第七為主兵臣寶。他有千餘勇猛威武、能摧敵軍的兒子。他以非暴力、非武力,而以正法征服這四海之內無垠、無界、無刺、繁榮、富裕、安寧、幸福、無災的大地而居住。作為國王他獲得什麼?他不被任何人類敵人或對手所動搖。作為國王他獲得這個。如果他出家,則成為阿羅漢、正等正覺、揭開世間帷幕者。作為佛陀他獲得什麼?他不被內在或外在的敵人或對手所動搖,不被貪、嗔、癡,不被沙門、婆羅門、天、魔、梵或世間任何人所動搖。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "他樂於真實、正法、自製、約束, 凈行、戒律、齋戒, 佈施、不傷害、不暴力, 堅定受持,完全實踐。 以此業他昇天, 享受快樂、遊戲、歡喜; 從那裡死後再來此世, 他以平穩的雙足觸地。 聚集的相師們解說, 平穩立足者無動搖; 無論在家或出家, 此相顯示此義。 居家時他不動搖, 征服敵人不被制服; 在此世間不為任何人所動, 這是那業的果報。 如果這樣的人出家, 樂於出離、有智慧; 最上人絕不被動搖, 這是他的本性。" (2)足底輪相

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa sukhāvaho ahosi, ubbegauttāsabhayaṃ apanuditā, dhammikañca rakkhāvaraṇaguttiṃ saṃvidhātā, saparivārañca dānaṃ adāsi. So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Mahāparivāro hoti; mahāssa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado. Buddho samāno kiṃ labhati? Mahāparivāro hoti; mahāssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Pure puratthā purimāsu jātisu,

Manussabhūto bahunaṃ sukhāvaho;

Ubbhegauttāsabhayāpanūdano,

Guttīsu rakkhāvaraṇesu ussuko.

『『So tena kammena divaṃ samakkami,

Sukhañca khiḍḍāratiyo ca anvabhi;

Tato cavitvā punarāgato idha,

Cakkāni pādesu duvesu vindati.

『『Samantanemīni sahassarāni ca,

Byākaṃsu veyyañjanikā samāgatā;

Disvā kumāraṃ satapuññalakkhaṇaṃ,

Parivāravā hessati sattumaddano.

Tathā hī cakkāni samantanemini,

Sace na pabbajjamupeti tādiso;

Vatteti cakkaṃ pathaviṃ pasāsati,

Tassānuyantādha [tassānuyuttā idha (sī. pī.), tassānuyantā idha (syā. ka.)] bhavanti khattiyā.

『『Mahāyasaṃ saṃparivārayanti naṃ,

Sace ca pabbajjamupeti tādiso;

Nekkhammachandābhirato vicakkhaṇo,

Devāmanussāsurasakkarakkhasā [sattarakkhasā (ka.) sī. syāaṭṭhakathā oloketabbā].

『『Gandhabbanāgā vihagā catuppadā,

Anuttaraṃ devamanussapūjitaṃ;

Mahāyasaṃ saṃparivārayanti na』』nti.

(3-5) Āyatapaṇhitāditilakkhaṇaṃ

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosi nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī vihāsi. So tassa kammassa kaṭattā upacitattā ussannattā vipulattā…pe… so tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati. Āyatapaṇhi ca hoti, dīghaṅguli ca brahmujugatto ca.

『『So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṃ pāleti, na sakkā hoti antarā jīvitā voropetuṃ kenaci manussabhūtena paccatthikena paccāmittena . Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṃ pāleti, na sakkā hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Māraṇavadhabhayattano [maraṇavadhabhayattano (sī. pī. ka.), maraṇavadhabhayamattano (syā.)] viditvā,

Paṭivirato paraṃ māraṇāyahosi;

Tena sucaritena saggamagamā [tena so sucaritena saggamagamāsi (syā.)],

Sukataphalavipākamanubhosi.

『『Caviya punaridhāgato samāno,

Paṭilabhati idha tīṇi lakkhaṇāni;

Bhavati vipuladīghapāsaṇhiko,

Brahmāva suju subho sujātagatto.

『『Subhujo susu susaṇṭhito sujāto,

Mudutalunaṅguliyassa honti;

Dīghā tībhi purisavaraggalakkhaṇehi,

Cirayapanāya [cirayāpanāya (syā.)] kumāramādisanti.

『『Bhavati yadi gihī ciraṃ yapeti,

Cirataraṃ pabbajati yadi tato hi;

Yāpayati ca vasiddhibhāvanāya,

Iti dīghāyukatāya taṃ nimitta』』nti.

(6) Sattussadatālakkhaṇaṃ

這是我對文字的完整直譯: "諸比丘,如來在前世、前生、前住處,作為人時,為眾人帶來快樂,驅除恐懼、驚慌、恐怖,提供如法的保護、守衛、防護,並佈施給眷屬。由於造作、積累、增長、廣大這些業,身壞命終后,他往生善趣天界...從那裡死後來到此世,他獲得這個大人相:足底生有輪相,具千輻、輪緣、輪轂,圓滿具足,分佈均勻。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他有大眷屬;他有眾多眷屬:婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子。作為國王他獲得這個。如果他出家,則成為阿羅漢、正等正覺、揭開世間帷幕者。作為佛陀他獲得什麼?他有大眷屬;他有眾多眷屬:比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "在過去前世諸生中, 作為人時為眾多人帶來快樂; 驅除恐懼、驚慌、恐怖, 熱心提供保護、守衛、防護。 以此業他昇天, 享受快樂、遊戲、歡喜; 從那裡死後再來此世, 他兩足獲得輪相。 輪相圓滿具千輻, 聚集的相師們解說; 見此童子具百福之相, 將有大眷屬,摧伏敵人。 如果這樣的人不出家, 他將轉動輪寶統治大地, 眾多剎帝利追隨他。 如果這樣的人出家, 樂於出離、有智慧, 天、人、阿修羅、夜叉、羅剎, 乾闥婆、龍、鳥、四足獸, 都圍繞這位無上的天人所敬奉、 具大名聲者。" (3-5)足跟長廣等三相 "諸比丘,如來在前世、前生、前住處,作為人時,斷除殺生,遠離殺生,放下刀杖,有慚有愧,懷有慈悲心,利益關懷一切眾生而住。由於造作、積累、增長、廣大這些業...從那裡死後來到此世,他獲得這三種大人相:足跟長廣,手指修長,身體挺直。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他長壽,壽命持久,長時保全生命,任何人類敵人或對手都不能在中途奪取他的生命。作為國王他獲得這個...作為佛陀他獲得什麼?他長壽,壽命持久,長時保全生命,任何敵人或對手,沙門、婆羅門、天、魔、梵或世間任何人都不能在中途奪取他的生命。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "了知殺生帶來的死亡恐懼, 他遠離殺害他人; 以此善行他昇天, 享受善業果報。 從那裡死後再來此世, 他在此獲得三種相; 他足跟長廣, 身體挺直如梵天,美好,體態優雅。 手臂修長,形體優美勻稱, 手指柔軟纖長; 以這三種最上男子相, 預示童子將長壽。 如果他在家將長壽, 如果出家則壽命更長; 他以修習神通而延長壽命, 因此這是長壽的徵兆。" (6)七處豐滿相

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, sattussado hoti, sattassa ussadā honti; ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu aṃsakūṭesu ussadā honti, khandhe ussado hoti.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Khajjabhojjamatha leyya sāyiyaṃ,

Uttamaggarasadāyako ahu;

Tena so sucaritena kammunā,

Nandane ciramabhippamodati.

『『Satta cussade idhādhigacchati,

Hatthapādamudutañca vindati;

Āhu byañjananimittakovidā,

Khajjabhojjarasalābhitāya naṃ.

『『Yaṃ gihissapi [na taṃ gihissāpi (syā.)] tadatthajotakaṃ,

Pabbajjampi ca tadādhigacchati;

Khajjabhojjarasalābhiruttamaṃ,

Āhu sabbagihibandhanacchida』』nti.

(7-8) Karacaraṇamudujālatālakkhaṇāni

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janaṃ saṅgāhako ahosi – dānena peyyavajjena [piyavācena (syā. ka.)] atthacariyāya samānattatāya. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Mudutalunahatthapādo ca hoti jālahatthapādo ca.

『『So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Susaṅgahitaparijano hoti, susaṅgahitāssa honti brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Susaṅgahitaparijano hoti, susaṅgahitāssa honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Dānampi catthacariyatañca [dānampi ca atthacariyatampi ca (sī. pī.)],

Piyavāditañca samānattatañca [piyavadatañca samānachandatañca (sī. pī.)];

Kariyacariyasusaṅgahaṃ bahūnaṃ,

Anavamatena guṇena yāti saggaṃ.

『『Caviya punaridhāgato samāno,

Karacaraṇamudutañca jālino ca;

Atirucirasuvaggudassaneyyaṃ,

Paṭilabhati daharo susu kumāro.

『『Bhavati parijanassavo vidheyyo,

Mahimaṃ āvasito susaṅgahito;

Piyavadū hitasukhataṃ jigīsamāno [jigiṃ samāno (sī. syā. pī.)],

Abhirucitāni guṇāni ācarati.

『『Yadi ca jahati sabbakāmabhogaṃ,

Kathayati dhammakathaṃ jino janassa;

Vacanapaṭikarassābhippasannā ,

Sutvāna dhammānudhammamācarantī』』ti.

(9-10) Ussaṅkhapādauddhaggalomatālakkhaṇāni

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno [samāno bahuno janassa (sī. pī.)] atthūpasaṃhitaṃ dhammūpasaṃhitaṃ vācaṃ bhāsitā ahosi, bahujanaṃ nidaṃsesi, pāṇīnaṃ hitasukhāvaho dhammayāgī. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Ussaṅkhapādo ca hoti, uddhaggalomo ca.

『『So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāmabhogīnaṃ. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

這是我對文字的完整直譯: "諸比丘,如來在前世、前生、前住處,作為人時,是美味、可口的硬食、軟食、可咀嚼食、可飲品的施與者。由於造作這些業...從那裡死後來到此世,他獲得這個大人相:七處豐滿,七處豐滿是:兩手豐滿,兩足豐滿,兩肩豐滿,頸部豐滿。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他獲得美味、可口的硬食、軟食、可咀嚼食、可飲品。作為國王他獲得這個...作為佛陀他獲得什麼?他獲得美味、可口的硬食、軟食、可咀嚼食、可飲品。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "他施與最上美味的 硬食、軟食、可咀嚼食、可飲品; 以此善業, 他長久歡喜于歡喜園。 他在此獲得七處豐滿, 手足柔軟; 相師說這是徵兆, 預示他將獲得美味食物。 這不僅對在家人有意義, 出家人也能獲得; 他們說斷除一切在家束縛者, 將獲得最上美味食物。" (7-8)手足柔軟和手足有網縵相 "諸比丘,如來在前世、前生、前住處,作為人時,以四攝事攝受眾人:佈施、愛語、利行、同事。由於造作這些業...從那裡死後來到此世,他獲得這兩種大人相:手足柔軟和手足有網縵。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他的眷屬易攝受,他的婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子易攝受。作為國王他獲得這個...作為佛陀他獲得什麼?他的眷屬易攝受,他的比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆易攝受。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "佈施、利行、 愛語、同事; 以這些善行善攝受眾多人, 以無下劣的功德昇天。 從那裡死後再來此世, 他獲得手足柔軟和網縵; 極其美麗可愛, 年輕的童子獲得此相。 他的眷屬順從, 居於大地者善攝受; 說愛語,欲求利益安樂, 他實踐可喜的功德。 若他捨棄一切欲樂, 勝者為人說法; 聽聞者信受其言, 聞法后如法而行。" (9-10)足踝高聳和毛向上生相 "諸比丘,如來在前世、前生、前住處,作為人時,說有義利、有法的話,教導眾多人,為眾生帶來利益安樂,是法的施與者。由於造作這些業...從那裡死後來到此世,他獲得這兩種大人相:足踝高聳和毛向上生。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他是欲樂享受者中最上、最勝、最尊、最高、最妙者。作為國王他獲得這個...作為佛陀他獲得什麼?他是一切眾生中最上、最勝、最尊、最高、最妙者。作為佛陀他獲得這個。"世尊說了這個意思。

  1. Tatthetaṃ vuccati –

『『Atthadhammasahitaṃ [atthadhammasaṃhitaṃ (ka. sī. pī.), atthadhammupasaṃhitaṃ (ka.)] pure giraṃ,

Erayaṃ bahujanaṃ nidaṃsayi;

Pāṇinaṃ hitasukhāvaho ahu,

Dhammayāgamayajī [dhammayāgaṃ assaji (ka.)] amaccharī.

『『Tena so sucaritena kammunā,

Suggatiṃ vajati tattha modati;

Lakkhaṇāni ca duve idhāgato,

Uttamappamukhatāya [uttamasukhatāya (syā.), uttamapamukkhatāya (ka.)] vindati.

『『Ubbhamuppatitalomavā saso,

Pādagaṇṭhirahu sādhusaṇṭhitā;

Maṃsalohitācitā tacotthatā,

Uparicaraṇasobhanā [uparijānusobhanā (syā.), upari ca pana sobhanā (sī. pī.)] ahu.

『『Gehamāvasati ce tathāvidho,

Aggataṃ vajati kāmabhoginaṃ;

Tena uttaritaro na vijjati,

Jambudīpamabhibhuyya iriyati.

『『Pabbajampi ca anomanikkamo,

Aggataṃ vajati sabbapāṇinaṃ;

Tena uttaritaro na vijjati,

Sabbalokamabhibhuyya viharatī』』ti.

(11) Eṇijaṅghalakkhaṇaṃ

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā – 『kiṃ time khippaṃ vijāneyyuṃ, khippaṃ paṭipajjeyyuṃ, na ciraṃ kilisseyyu』』nti. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Eṇijaṅgho hoti.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājānucchavikāni tāni khippaṃ paṭilabhati. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṃ paṭilabhati. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Sippesu vijjācaraṇesu kammesu [kammasu (sī. pī.)],

Kathaṃ vijāneyyuṃ [vijāneyya (sī. pī.), vijāneyyu (syā.)] lahunti icchati;

Yadūpaghātāya na hoti kassaci,

Vāceti khippaṃ na ciraṃ kilissati.

『『Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ [sukhindriyaṃ (ka.)],

Jaṅghā manuññā labhate susaṇṭhitā;

Vaṭṭā sujātā anupubbamuggatā,

Uddhaggalomā sukhumattacotthatā.

『『Eṇeyyajaṅghoti tamāhu puggalaṃ,

Sampattiyā khippamidhāhu [khippamidāhu (?)] lakkhaṇaṃ;

Gehānulomāni yadābhikaṅkhati,

Apabbajaṃ khippamidhādhigacchati [khippamidādhigacchati (?)].

『『Sace ca pabbajjamupeti tādiso,

Nekkhammachandābhirato vicakkhaṇo;

Anucchavikassa yadānulomikaṃ,

Taṃ vindati khippamanomavikkamo [nikkamo (sī. syā. pī.)]』』ti.

(12) Sukhumacchavilakkhaṇaṃ

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā ahosi – 『『kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya assā』』ti. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Sukhumacchavi hoti, sukhumattā chaviyā rajojallaṃ kāye na upalimpati.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā seṭṭho vā kāmabhogīnaṃ. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Mahāpañño hoti puthupañño hāsapañño [hāsupañño (sī. pī.)] javanapañño tikkhapañño nibbedhikapañño, nāssa hoti koci paññāya sadiso vā seṭṭho vā sabbasattānaṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

這是我對文字的完整直譯: 關於這點,有如下偈頌: "過去他說有義利、有法的話, 教導眾多人; 為眾生帶來利益安樂, 無吝惜地施與法。 以此善業, 他往生善趣,在那裡歡喜; 來到此世獲得兩種相, 得最上首位。 毛向上生, 足踝高聳形狀優美; 肌肉血肉豐滿,面板光滑, 小腿美麗。 如果這樣的人居家, 他成為欲樂享受者中最上者; 沒有人勝過他, 他統治整個閻浮提。 如果他出家精進不凡, 他成為一切眾生中最上者; 沒有人勝過他, 他征服整個世界而住。" (11)小腿如羚羊相 "諸比丘,如來在前世、前生、前住處,作為人時,是恭敬的教師,教授工藝、學問、行為或工作,想:'愿他們快速瞭解,快速實踐,不要長時受苦。'由於造作這些業...從那裡死後來到此世,他獲得這個大人相:小腿如羚羊。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他快速獲得那些適合國王、國王所用、國王享用、國王相稱的事物。作為國王他獲得這個...作為佛陀他獲得什麼?他快速獲得那些適合沙門、沙門所用、沙門享用、沙門相稱的事物。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "在工藝、學問、行為、工作中, 他希望'如何能快速瞭解'; 只要不傷害任何人, 他快速教導,不讓人長時受苦。 做這善業帶來快樂, 他獲得形狀優美的小腿; 圓潤、生得好、漸次上升, 毛向上生,面板細膩光滑。 人們稱這人為'羚羊腿', 說這是快速獲得成就的徵兆; 如果他希望適合在家的事物, 不出家也能快速獲得。 如果這樣的人出家, 樂於出離、有智慧; 適合他的、相應的, 精進非凡者快速獲得。" (12)面板細膩相 "諸比 ,如來在前世、前生、前住處,作為人時,親近沙門或婆羅門並詢問:'尊者,什麼是善?什麼是不善?什麼有過?什麼無過?什麼應該實行?什麼不應該實行?做什麼會長期帶來不利、痛苦?做什麼會長期帶來利益、快樂?'由於造作這些業...從那裡死後來到此世,他獲得這個大人相:面板細膩,因面板細膩,塵垢不著身。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他有大智慧,在欲樂享受者中沒有人在智慧上與他相等或勝過他。作為國王他獲得這個...作為佛陀他獲得什麼?他有大智慧、廣博智慧、歡喜智慧、敏捷智慧、銳利智慧、透徹智慧,在一切眾生中沒有人在智慧上與他相等或勝過他。作為佛陀他獲得這個。"世尊說了這個意思。

  1. Tatthetaṃ vuccati –

『『Pure puratthā purimāsu jātisu,

Aññātukāmo paripucchitā ahu;

Sussūsitā pabbajitaṃ upāsitā,

Atthantaro atthakathaṃ nisāmayi.

『『Paññāpaṭilābhagatena [paññāpaṭilābhakatena (sī. pī.) ṭīkā oloketabbā] kammunā,

Manussabhūto sukhumacchavī ahu;

Byākaṃsu uppādanimittakovidā,

Sukhumāni atthāni avecca dakkhiti.

『『Sace na pabbajjamupeti tādiso,

Vatteti cakkaṃ pathaviṃ pasāsati;

Atthānusiṭṭhīsu pariggahesu ca,

Na tena seyyo sadiso ca vijjati.

『『Sace ca pabbajjamupeti tādiso,

Nekkhammachandābhirato vicakkhaṇo;

Paññāvisiṭṭhaṃ labhate anuttaraṃ,

Pappoti bodhiṃ varabhūrimedhaso』』ti.

(13) Suvaṇṇavaṇṇalakkhaṇaṃ

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji na kuppi na byāpajji na patitthīyi, na kopañca dosañca appaccayañca pātvākāsi. Dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ [pāpuraṇānaṃ (sī. syā. pī.)] khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. So tassa kammassa kaṭattā upacitattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Suvaṇṇavaṇṇo hoti kañcanasannibhattaco.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Akkodhañca adhiṭṭhahi adāsi [adāsi ca (sī. pī.)],

Dānañca vatthāni sukhumāni succhavīni;

Purimatarabhave ṭhito abhivissaji,

Mahimiva suro abhivassaṃ.

『『Taṃ katvāna ito cuto dibbaṃ,

Upapajji [upapajja (sī. pī.)] sukataphalavipākamanubhutvā;

Kanakatanusannibho idhābhibhavati,

Suravarataroriva indo.

『『Gehañcāvasati naro apabbajja,

Micchaṃ mahatimahiṃ anusāsati [pasāsati (syā.)];

Pasayha sahidha sattaratanaṃ [pasayha abhivasana-varataraṃ (sī. pī.)],

Paṭilabhati vimala [vipula (syā.), vipulaṃ (sī. pī.)] sukhumacchaviṃ suciñca.

『『Lābhī acchādanavatthamokkhapāvuraṇānaṃ,

Bhavati yadi anāgāriyataṃ upeti;

Sahito [suhita (syā.), sa hi (sī. pī.)] purimakataphalaṃ anubhavati,

Na bhavati katassa panāso』』ti.

(14) Kosohitavatthaguyhalakkhaṇaṃ

  1. Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno cirappanaṭṭhe sucirappavāsino ñātimitte suhajje sakhino samānetā ahosi. Mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi, pitarampi puttena samānetā ahosi, puttampi pitarā samānetā ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi, bhaginimpi bhātarā samānetā ahosi, bhaginimpi bhaginiyā samānetā ahosi, samaṅgīkatvā [samaggiṃ katvā (sī. syā. pī.)] ca abbhanumoditā ahosi. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati – kosohitavatthaguyho hoti.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Pahūtaputto hoti, parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Pahūtaputto hoti, anekasahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

這是我對文字的完整直譯: 關於這點,有如下偈頌: "在過去前世諸生中, 他渴望知識而詢問; 恭敬地親近出家人, 專心傾聽有意義的話。 由於獲得智慧的業, 作為人時他面板細膩; 精通相術的人預言, 他將洞見細微的意義。 如果這樣的人不出家, 他將轉動輪寶統治大地; 在教導和理解意義上, 沒有人比他更優秀或相等。 如果這樣的人出家, 樂於出離、有智慧; 他獲得無上殊勝智慧, 廣大智者證得菩提。" (13)金色面板相 "諸比丘,如來在前世、前生、前住處,作為人時,不易發怒,不易煩惱,即使被多說也不生氣、不惱怒、不嗔恨、不忿怒,不顯露憤怒、嗔恨、不悅。他是細軟被褥、毯子的施與者,施與細軟的亞麻布、棉布、絲綢、羊毛。由於造作、積累這些業...從那裡死後來到此世,他獲得這個大人相:金色面板,膚色如金。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他獲得細軟的被褥、毯子,細軟的亞麻布、棉布、絲綢、羊毛。作為國王他獲得這個...作為佛陀他獲得什麼?他獲得細軟的被褥、毯子,細軟的亞麻布、棉布、絲綢、羊毛。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "他堅持不發怒,並佈施 細軟美麗的衣服; 在前世他佈施, 如天神降雨于大地。 做此業后從此世死去, 往生天界享受善業果報; 來此世如金身, 勝過帝釋天。 如果此人居家不出家, 他統治廣大的大地; 在此他獲得七寶, 獲得無垢細膩潔凈的面板。 他獲得衣服、被褥、毯子, 如果他選擇無家生活; 他享受前世善業的果報, 所作之業不會失去。" (14)陰藏隱密相 "諸比丘,如來在前世、前生、前住處,作為人時,是長期失散、長期離別的親戚朋友好友同伴的團聚者。他使母子團聚,使子母團聚,使父子團聚,使子父團聚,使兄弟團聚,使兄妹團聚,使姐弟團聚,使姐妹團聚,使他們團聚后歡喜。由於造作這些業...從那裡死後來到此世,他獲得這個大人相:陰藏隱密。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他有眾多兒子,有千餘勇猛威武、能摧敵軍的兒子。作為國王他獲得這個...作為佛陀他獲得什麼?他有眾多兒子,有數千勇猛威武、能摧敵軍的兒子。作為佛陀他獲得這個。"世尊說了這個意思。

  1. Tatthetaṃ vuccati –

『『Pure puratthā purimāsu jātisu,

Cirappanaṭṭhe sucirappavāsino;

Ñātī suhajje sakhino samānayi,

Samaṅgikatvā anumoditā ahu.

『『So tena [sa tena (ka.)] kammena divaṃ samakkami,

Sukhañca khiḍḍāratiyo ca anvabhi;

Tato cavitvā punarāgato idha,

Kosohitaṃ vindati vatthachādiyaṃ.

『『Pahūtaputto bhavatī tathāvidho,

Parosahassañca [parosahassassa (sī. pī.)] bhavanti atrajā;

Sūrā ca vīrā ca [sūrā ca vīraṅgarūpā (ka.)] amittatāpanā,

Gihissa pītiṃjananā piyaṃvadā.

『『Bahūtarā pabbajitassa iriyato,

Bhavanti puttā vacanānusārino;

Gihissa vā pabbajitassa vā puna,

Taṃ lakkhaṇaṃ jāyati tadatthajotaka』』nti.

Paṭhamabhāṇavāro niṭṭhito.

(15-16) Parimaṇḍalaanonamajaṇṇuparimasanalakkhaṇāni

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno mahājanasaṅgahaṃ [mahājanasaṅgāhakaṃ (ka.)] samekkhamāno [samapekkhamāno (ka.)] samaṃ jānāti sāmaṃ jānāti, purisaṃ jānāti purisavisesaṃ jānāti – 『ayamidamarahati ayamidamarahatī』ti tattha tattha purisavisesakaro ahosi. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Nigrodha parimaṇḍalo ca hoti, ṭhitakoyeva ca anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.

『『So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati ? Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Rājā samāno idaṃ labhati…pe… buddho samāno kiṃ labhati? Aḍḍho hoti mahaddhano mahābhogo. Tassimāni dhanāni honti, seyyathidaṃ, saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Tuliya paṭivicaya cintayitvā,

Mahājanasaṅgahanaṃ [mahājanaṃ saṅgāhakaṃ (ka.)] samekkhamāno;

Ayamidamarahati tattha tattha,

Purisavisesakaro pure ahosi.

『『Mahiñca pana [samā ca pana (syā.), sa hi ca pana (sī. pī.)] ṭhito anonamanto,

Phusati karehi ubhohi jaṇṇukāni;

Mahiruhaparimaṇḍalo ahosi,

Sucaritakammavipākasesakena.

『『Bahuvividhanimittalakkhaṇaññū,

Atinipuṇā manujā byākariṃsu;

Bahuvividhā gihīnaṃ arahāni,

Paṭilabhati daharo susu kumāro.

『『Idha ca mahīpatissa kāmabhogī,

Gihipatirūpakā bahū bhavanti;

Yadi ca jahati sabbakāmabhogaṃ,

Labhati anuttaraṃ uttamadhanagga』』nti.

(17-19) Sīhapubbaddhakāyāditilakkhaṇaṃ

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo – 『kintime saddhāya vaḍḍheyyuṃ, sīlena vaḍḍheyyuṃ, sutena vaḍḍheyyuṃ [sutena vaḍḍheyyuṃ, buddhiyā vaḍḍheyyuṃ (syā.)], cāgena vaḍḍheyyuṃ, dhammena vaḍḍheyyuṃ, paññāya vaḍḍheyyuṃ, dhanadhaññena vaḍḍheyyuṃ, khettavatthunā vaḍḍheyyuṃ, dvipadacatuppadehi vaḍḍheyyuṃ, puttadārehi vaḍḍheyyuṃ, dāsakammakaraporisehi vaḍḍheyyuṃ, ñātīhi vaḍḍheyyuṃ, mittehi vaḍḍheyyuṃ, bandhavehi vaḍḍheyyu』nti. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati. Sīhapubbaddhakāyo ca hoti citantaraṃso ca samavaṭṭakkhandho ca.

『『So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi, na parihāyati sabbasampattiyā. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabbasampattiyā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

這是我對文字的完整直譯: 關於這點,有如下偈頌: "在過去前世諸生中, 他使長期失散、長期離別的 親戚朋友好友團聚, 使他們團聚后歡喜。 以此業他昇天, 享受快樂、遊戲、歡喜; 從那裡死後再來此世, 他獲得陰藏隱密。 這樣的人有眾多兒子, 有千餘親生子; 勇猛威武能摧敵, 使在家人歡喜說愛語。 出家修行者有更多 順從教誨的兒子; 無論在家或出家, 此相顯示此義。" 第一誦品終 (15-16)身如榕樹圓滿和直立不彎能撫摸雙膝相 "諸比丘,如來在前世、前生、前住處,作為人時,考慮大眾的利益,平等地了知,親自了知,了知人,了知人的差別 - '此人應得此,此人應得此',在各處辨別人的差別。由於造作這些業...從那裡死後來到此世,他獲得這兩種大人相。身如榕樹圓滿,直立不彎能用雙手撫摸膝蓋。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他富有、大富、大財,有豐富的金銀,豐富的財物資具,豐富的財谷,倉庫充滿。作為國王他獲得這個...作為佛陀他獲得什麼?他富有、大富、大財。他有這些財富,即:信財、戒財、慚財、愧財、聞財、舍財、慧財。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "權衡、考察、思量, 考慮大眾的利益; '此人應得此'在各處 他過去辨別人的差別。 站立在地不彎腰, 雙手能撫摸膝蓋; 身如榕樹圓滿, 這是善業果報的余果。 精通各種相征的人, 精細地解說; 童子少年時就獲得 在家人應得的眾多事物。 在此作為國王享受欲樂, 有許多適合在家人的事物; 如果他捨棄一切欲樂, 他獲得無上最上財富。" (17-19)上身如獅子等三相 "諸比丘,如來在前世、前生、前住處,作為人時,為眾人謀求利益、謀求幸福、謀求安樂、謀求安穩 - '愿他們在信增長,在戒增長,在聞增長,在舍增長,在法增長,在慧增長,在財谷增長,在田地增長,在二足四足增長,在妻子增長,在奴僕工人增長,在親戚增長,在朋友增長,在眷屬增長'。由於造作這些業...從那裡死後來到此世,他獲得這三種大人相。上身如獅子,兩肩之間豐滿,頸圓勻稱。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他不退失,不退失財谷、田地、二足四足、妻子、奴僕工人、親戚、朋友、眷屬,不退失一切成就。作為國王他獲得這個...作為佛陀他獲得什麼?他不退失,不退失信、戒、聞、舍、慧,不退失一切成就。作為佛陀他獲得這個。"世尊說了這個意思。

  1. Tatthetaṃ vuccati –

『『Saddhāya sīlena sutena buddhiyā,

Cāgena dhammena bahūhi sādhuhi;

Dhanena dhaññena ca khettavatthunā,

Puttehi dārehi catuppadehi ca.

『『Ñātīhi mittehi ca bandhavehi ca,

Balena vaṇṇena sukhena cūbhayaṃ;

Kathaṃ na hāyeyyuṃ pareti icchati,

Atthassa middhī ca [idaṃ samiddhañca (ka.), addhaṃ samiddhañca (syā.)] panābhikaṅkhati.

『『Sa sīhapubbaddhasusaṇṭhito ahu,

Samavaṭṭakkhandho ca citantaraṃso;

Pubbe suciṇṇena katena kammunā,

Ahāniyaṃ pubbanimittamassa taṃ.

『『Gihīpi dhaññena dhanena vaḍḍhati,

Puttehi dārehi catuppadehi ca;

Akiñcano pabbajito anuttaraṃ,

Pappoti bodhiṃ asahānadhammata』』nti [sambodhimahānadhammatanti (syā. ka.) ṭīkā oloketabbā].

(20) Rasaggasaggitālakkhaṇaṃ

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tassa kammassa kaṭattā upacitattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, rasaggasaggī hoti, uddhaggāssa rasaharaṇīyo gīvāya jātā honti samābhivāhiniyo [samavāharasaharaṇiyo (syā.)].

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Na pāṇidaṇḍehi panātha leḍḍunā,

Satthena vā maraṇavadhena [māraṇavadhena (ka.)] vā pana;

Ubbādhanāya paritajjanāya vā,

Na heṭhayī janatamaheṭhako ahu.

『『Teneva so sugatimupecca modati,

Sukhapphalaṃ kariya sukhāni vindati;

Samojasā [sampajjasā (sī. pī.), pāmuñjasā (syā.), sāmañca sā (ka.)] rasaharaṇī susaṇṭhitā,

Idhāgato labhati rasaggasaggitaṃ.

『『Tenāhu naṃ atinipuṇā vicakkhaṇā,

Ayaṃ naro sukhabahulo bhavissati;

Gihissa vā pabbajitassa vā puna [pana (syā.)],

Taṃ lakkhaṇaṃ bhavati tadatthajotaka』』nti.

(21-22) Abhinīlanettagopakhumalakkhaṇāni

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno na ca visaṭaṃ, na ca visāci [na ca visācitaṃ (sī. pī.), na ca visāvi (syā.)], na ca pana viceyya pekkhitā, ujuṃ tathā pasaṭamujumano, piyacakkhunā bahujanaṃ udikkhitā ahosi. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Abhinīlanetto ca hoti gopakhumo ca.

『『So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Piyadassano hoti bahuno janassa, piyo hoti manāpo brāhmaṇagahapatikānaṃ negamajānapadānaṃ gaṇakamahāmattānaṃ anīkaṭṭhānaṃ dovārikānaṃ amaccānaṃ pārisajjānaṃ rājūnaṃ bhogiyānaṃ kumārānaṃ. Rājā samāno idaṃ labhati…pe… buddho samāno kiṃ labhati? Piyadassano hoti bahuno janassa, piyo hoti manāpo bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ gandhabbānaṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Na ca visaṭaṃ na ca visāci [visācitaṃ (sī. pī.), visāvi (syā.)], na ca pana viceyyapekkhitā;

Ujuṃ tathā pasaṭamujumano, piyacakkhunā bahujanaṃ udikkhitā.

『『Sugatīsu so phalavipākaṃ,

Anubhavati tattha modati;

Idha ca pana bhavati gopakhumo,

Abhinīlanettanayano sudassano.

『『Abhiyogino ca nipuṇā,

Bahū pana nimittakovidā;

Sukhumanayanakusalā manujā,

Piyadassanoti abhiniddisanti naṃ.

『『Piyadassano gihīpi santo ca,

Bhavati bahujanapiyāyito;

Yadi ca na bhavati gihī samaṇo hoti,

Piyo bahūnaṃ sokanāsano』』ti.

(23) Uṇhīsasīsalakkhaṇaṃ

這是我對文字的完整直譯: 關於這點,有如下偈頌: "在信、戒、聞、智, 舍、法和眾多善事, 財、谷、田地, 子女、妻子和四足獸, 親戚、朋友和眷屬, 力量、美貌和雙重快樂, 他希望'愿他們不退失', 他渴望利益和成就。 他上身如獅子形態優美, 頸圓勻稱,兩肩豐滿; 由於過去善行所造業, 這是他不退失的前兆。 在家人增長谷物財富, 子女、妻子和四足獸; 出家無所有者證得 無上菩提,具不退失法。" (20)味覺敏銳相 "諸比丘,如來在前世、前生、前住處,作為人時,不傷害眾生,不用手、土塊、棍棒或刀劍傷害。由於造作、積累這些業...從那裡死後來到此世,他獲得這個大人相:味覺敏銳,喉部生有向上的味覺神經,均勻分佈。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他少病少惱,具有均衡的消化能力,不冷不熱。作為國王他獲得這個...作為佛陀他獲得什麼?他少病少惱,具有均衡的消化能力,不冷不熱,適中,能忍受精進。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "不用手、棍、土塊, 刀劍或殺害, 不以威脅恐嚇, 他不傷害眾生,不是傷害者。 以此他往生善趣歡喜, 造善業得快樂果報; 味覺神經均勻分佈, 來此世獲得味覺敏銳。 因此精通觀察者說, 此人將有眾多快樂; 無論在家或出家, 此相顯示此義。" (21-22)深藍眼和牛王睫毛相 "諸比丘,如來在前世、前生、前住處,作為人時,不斜視,不邪視,不挑剔地看,正直、開放、正直心,以慈愛眼看眾人。由於造作這些業...從那裡死後來到此世,他獲得這兩種大人相。深藍眼和牛王睫毛。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他為眾人所喜見,為婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子所喜愛、可意。作為國王他獲得這個...作為佛陀他獲得什麼?他為眾人所喜見,為比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆所喜愛、可意。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "不斜視,不邪視,不挑剔地看, 正直、開放、正直心,以慈愛眼看眾人。 他在善趣享受果報, 在那裡歡喜; 來此世獲得牛王睫毛, 深藍眼,容貌端正。 精通觀察、 善巧相術的眾多人, 善於觀察細微之人說, 他是可愛見者。 在家時他可愛見, 為眾人所喜愛; 如果不在家而為沙門, 他為眾人所喜愛,能除憂。" (23)頂髻相

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanapubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati – uṇhīsasīso hoti.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Mahāssa jano anvāyiko hoti, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Mahāssa jano anvāyiko hoti, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Pubbaṅgamo sucaritesu ahu,

Dhammesu dhammacariyābhirato;

Anvāyiko bahujanassa ahu,

Saggesu vedayittha puññaphalaṃ.

『『Veditvā so sucaritassa phalaṃ,

Uṇhīsasīsattamidhajjhagamā;

Byākaṃsu byañjananimittadharā,

Pubbaṅgamo bahujanaṃ hessati.

『『Paṭibhogiyā manujesu idha,

Pubbeva tassa abhiharanti tadā;

Yadi khattiyo bhavati bhūmipati,

Paṭihārakaṃ bahujane labhati.

『『Atha cepi pabbajati so manujo,

Dhammesu hoti paguṇo visavī;

Tassānusāsaniguṇābhirato,

Anvāyiko bahujano bhavatī』』ti.

(24-25) Ekekalomatāuṇṇālakkhaṇāni

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno musāvādaṃ pahāya musāvādā paṭivirato ahosi, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa . So tassa kammassa kaṭattā upacitattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Ekekalomo ca hoti, uṇṇā ca bhamukantare jātā hoti odātā mudutūlasannibhā.

『『So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Mahāssa jano upavattati, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Mahāssa jano upavattati, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Saccappaṭiñño purimāsu jātisu,

Advejjhavāco alikaṃ vivajjayi;

Na so visaṃvādayitāpi kassaci,

Bhūtena tacchena tathena bhāsayi [tosayi (sī. pī.)].

『『Setā susukkā mudutūlasannibhā,

Uṇṇā sujātā [uṇṇāssa jātā (ka. sī.)] bhamukantare ahu;

Na lomakūpesu duve ajāyisuṃ,

Ekekalomūpacitaṅgavā ahu.

『『Taṃ lakkhaṇaññū bahavo samāgatā,

Byākaṃsu uppādanimittakovidā;

Uṇṇā ca lomā ca yathā susaṇṭhitā,

Upavattatī īdisakaṃ bahujjano.

『『Gihimpi santaṃ upavattatī jano,

Bahu puratthāpakatena kammunā;

Akiñcanaṃ pabbajitaṃ anuttaraṃ,

Buddhampi santaṃ upavattati jano』』ti.

(26-27) Cattālīsaaviraḷadantalakkhaṇāni

這是我對文字的完整直譯: "諸比丘,如來在前世、前生、前住處,作為人時,在善法中為眾人之首,為眾人之最,在身善行、語善行、意善行、佈施分享、持戒、守布薩、孝敬母親、孝敬父親、尊敬沙門、尊敬婆羅門、尊敬家中長者,以及其他殊勝善法中。由於造作這些業...從那裡死後來到此世,他獲得這個大人相:頂有肉髻。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?眾人追隨他,婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子。作為國王他獲得這個...作為佛陀他獲得什麼?眾人追隨他,比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "他在善行中為首, 樂於法中行法; 為眾人所追隨, 在天界享受福報。 他體驗善行的果報, 來此世獲得頂髻相; 相術師解說徵兆, 他將為眾人之首。 在此人間, 人們事先就供養他; 如果他成為統治大地的剎帝利, 他獲得眾人的服侍。 如果此人出家, 他精通、善巧于諸法; 眾人樂於他的教誡功德, 眾人追隨他。" (24-25)一毛孔一毛和白毫相 "諸比丘,如來在前世、前生、前住處,作為人時,斷除妄語,遠離妄語,說實語,誠實可信,不欺世間。由於造作、積累這些業...從那裡死後來到此世,他獲得這兩種大人相。一毛孔一毛,兩眉之間生有白毫,柔軟如棉絮。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?眾人順從他,婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子。作為國王他獲得這個...作為佛陀他獲得什麼?眾人順從他,比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "在前世諸生中他守誠實, 言語不二,遠離虛妄; 他不欺騙任何人, 以真實、如實、如理而說。 白色、潔白、柔軟如棉絮, 白毫生於兩眉之間; 毛孔不生兩毛, 一毛孔一毛遍佈全身。 眾多精通相術者聚集, 善於解說徵兆者說: 白毫和毛如此安置, 眾人將順從這樣的人。 即使在家,眾人順從他, 這是因過去所造業; 無所有、出家、無上者, 即使是佛陀,眾人也順從。" (26-27)四十齒和齒齊密相

  1. 『『Yampi, bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya , iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosi. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Cattālīsadanto ca hoti aviraḷadanto ca.

『『So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Abhejjapariso hoti, abhejjāssa honti parisā, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati … buddho samāno kiṃ labhati? Abhejjapariso hoti, abhejjāssa honti parisā, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Vebhūtiyaṃ sahitabhedakāriṃ,

Bhedappavaḍḍhanavivādakāriṃ;

Kalahappavaḍḍhanaākiccakāriṃ,

Sahitānaṃ bhedajananiṃ na bhaṇi.

『『Avivādavaḍḍhanakariṃ sugiraṃ,

Bhinnānusandhijananiṃ abhaṇi;

Kalahaṃ janassa panudī samaṅgī,

Sahitehi nandati pamodati ca.

『『Sugatīsu so phalavipākaṃ,

Anubhavati tattha modati;

Dantā idha honti aviraḷā sahitā,

Caturo dasassa mukhajā susaṇṭhitā.

『『Yadi khattiyo bhavati bhūmipati,

Avibhediyāssa parisā bhavati;

Samaṇo ca hoti virajo vimalo,

Parisāssa hoti anugatā acalā』』ti.

(28-29) Pahūtajivhābrahmassaralakkhaṇāni

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā ahosi. So tassa kammassa kaṭattā upacitattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Pahūtajivho ca hoti brahmassaro ca karavīkabhāṇī.

『『So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Ādeyyavāco hoti, ādiyantissa vacanaṃ brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Ādeyyavāco hoti, ādiyantissa vacanaṃ bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Akkosabhaṇḍanavihesakāriṃ,

Ubbādhikaṃ [ubbādhakaraṃ (syā.)] bahujanappamaddanaṃ;

Abāḷhaṃ giraṃ so na bhaṇi pharusaṃ,

Madhuraṃ bhaṇi susaṃhitaṃ [susahitaṃ (syā.)] sakhilaṃ.

『『Manaso piyā hadayagāminiyo,

Vācā so erayati kaṇṇasukhā;

Vācāsuciṇṇaphalamanubhavi,

Saggesu vedayatha [vedayati (?) ṭīkā oloketabbā] puññaphalaṃ.

『『Veditvā so sucaritassa phalaṃ,

Brahmassarattamidhamajjhagamā;

Jivhāssa hoti vipulā puthulā,

Ādeyyavākyavacano bhavati.

『『Gihinopi ijjhati yathā bhaṇato,

Atha ce pabbajati so manujo;

Ādiyantissa vacanaṃ janatā,

Bahuno bahuṃ subhaṇitaṃ bhaṇato』』ti.

(30) Sīhahanulakkhaṇaṃ

這是我對文字的完整直譯: "諸比丘,如來在前世、前生、前住處,作為人時,斷除離間語,遠離離間語。他不會在這裡聽到后在那裡說以離間這些人,也不會在那裡聽到后在這裡說以離間那些人。他是分裂者的調解者,和合者的支持者,喜好和合,樂於和合,歡喜和合,說能導致和合的話。由於造作這些業...從那裡死後來到此世,他獲得這兩種大人相。四十齒和齒齊密。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他的眷屬不可分裂,他的眷屬不可分裂,即婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子。作為國王他獲得這個...作為佛陀他獲得什麼?他的眷屬不可分裂,他的眷屬不可分裂,即比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "他不說離間語、破壞和合的話, 增長分裂、爭論的話, 增長爭吵、無益的話, 能導致和合者分裂的話。 他說增長無諍、善美的話, 能使分裂者和合的話; 他驅除人們的爭吵,使和合, 與和合者同樂同喜。 他在善趣享受果報, 在那裡歡喜; 在此他齒齊密, 四十齒生於口中形狀優美。 如果他成為統治大地的剎帝利, 他的眷屬不可分裂; 如果他成為無垢清凈的沙門, 他的眷屬追隨他不動搖。" (28-29)廣長舌和梵音相 "諸比丘,如來在前世、前生、前住處,作為人時,斷除粗惡語,遠離粗惡語。他說柔和、悅耳、可愛、入心、優雅、眾人喜歡、眾人喜悅的話。由於造作、積累這些業...從那裡死後來到此世,他獲得這兩種大人相。廣長舌和梵音,聲如迦陵頻伽鳥。 "具足這些相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他說話有威信,婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子接受他的話。作為國王他獲得這個...作為佛陀他獲得什麼?他說話有威信,比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆接受他的話。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "他不說辱罵、爭吵、傷害的話, 壓迫、傷害眾人的話; 他不說粗惡、傷人的話, 他說柔和、和諧、親切的話。 他說悅意、入心, 悅耳的話; 他享受善語的果報, 在天界享受福報。 他體驗善行的果報, 來此世獲得梵音相; 他的舌頭廣長, 他說話有威信。 無論在家時說話都靈驗, 如果此人出家; 眾人接受他的話, 他說眾多善美之語。" (30)獅子顎相

  1. 『『Yampi , bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosi kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā ahosi kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, sīhahanu hoti.

『『So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Appadhaṃsiyo hoti kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati? Appadhaṃsiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi, rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

  1. Tatthetaṃ vuccati –

『『Na samphappalāpaṃ na muddhataṃ [buddhatanti (ka.)],

Avikiṇṇavacanabyappatho ahosi;

Ahitamapi ca apanudi,

Hitamapi ca bahujanasukhañca abhaṇi.

『『Taṃ katvā ito cuto divamupapajji,

Sukataphalavipākamanubhosi;

Caviya punaridhāgato samāno,

Dvidugamavaratarahanuttamalattha.

『『Rājā hoti suduppadhaṃsiyo,

Manujindo manujādhipati mahānubhāvo;

Tidivapuravarasamo bhavati,

Suravarataroriva indo.

『『Gandhabbāsurayakkharakkhasebhi [surasakkarakkhasebhi (syā.)],

Surehi na hi bhavati suppadhaṃsiyo;

Tathatto yadi bhavati tathāvidho,

Idha disā ca paṭidisā ca vidisā cā』』ti.

(31-32) Samadantasusukkadāṭhālakkhaṇāni

  1. 『『Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno micchājīvaṃ pahāya sammāājīvena jīvikaṃ kappesi, tulākūṭa kaṃsakūṭa mānakūṭa ukkoṭana vañcana nikati sāciyoga chedana vadha bandhana viparāmosa ālopa sahasākārā [sāhasākārā (sī. syā. pī.)] paṭivirato ahosi. So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, samadanto ca hoti susukkadāṭho ca.

『『So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ akhilamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Suciparivāro hoti sucissa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati.

『『Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado. Buddho samāno kiṃ labhati? Suciparivāro hoti, sucissa honti parivārā, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati』』. Etamatthaṃ bhagavā avoca.

這是我對文字的完整直譯: "諸比丘,如來在前世、前生、前住處,作為人時,斷除綺語,遠離綺語。他說適時語、真實語、有義語、法語、律語,說有價值的話,適時、有理由、有限度、有意義。由於造作這些業...從那裡死後來到此世,他獲得這個大人相:獅子顎。 "具足這個相的人,如果居家,則為轉輪王...作為國王他獲得什麼?他不會被任何人類敵人、對手所摧毀。作為國王他獲得這個...作為佛陀他獲得什麼?他不會被內部或外部的敵人、對手所摧毀,不會被貪、嗔、癡,沙門、婆羅門、天、魔、梵天或世間任何人所摧毀。作為佛陀他獲得這個。"世尊說了這個意思。 關於這點,有如下偈頌: "他不說綺語、愚癡語, 言語不散亂; 他去除不利, 說有益、眾人安樂的話。 做此後從此世死去生天, 他享受善業果報; 死後再來此世, 獲得最上雙重顎。 他成為難以摧毀的國王, 人中之王,人主,大威力; 如三十三天之城, 如帝釋天王。 乾闥婆、阿修羅、夜叉、羅剎, 諸天也難以摧毀他; 如果他成為如是者, 在此世及四方上下皆如是。" (31-32)齒齊平和潔白牙相 "諸比丘,如來在前世、前生、前住處,作為人時,斷除邪命,以正命維生,遠離秤不平、用假錢、量不足、受賄、欺騙、詐騙、偽造、殺、縛、搶劫、掠奪、暴力。由於造作、積累、增長、廣大這些業,身壞命終后,他往生善趣、天界。他在那裡以十事勝過其他諸天:天壽、天色、天樂、天名聲、天主權、天色、天聲、天香、天味、天觸。從那裡死後來到此世,他獲得這兩種大人相:齒齊平和潔白牙。 "具足這些相的人,如果居家,則為轉輪王,如法之王,統治四方,征服四方,國土安穩,具足七寶。他有這七寶,即:輪寶、象寶、馬寶、摩尼寶、女寶、居士寶、主兵臣寶為第七。他有千餘勇猛威武、能摧敵軍的兒子。他以非暴力、非武力、以法征服這四海之內無垠、無障礙、富庶、安寧、太平、無災的大地而統治。作為國王他獲得什麼?他有清凈的眷屬,他的眷屬清凈,即婆羅門、居士、城邑鄉村居民、會計官員、軍隊、守門人、大臣、侍從、諸王、富豪、王子。作為國王他獲得這個。 "如果他從在家出家,他成為阿羅漢、正等正覺者,揭開世間的覆蓋。作為佛陀他獲得什麼?他有清凈的眷屬,他的眷屬清凈,即比丘、比丘尼、優婆塞、優婆夷、天、人、阿修羅、龍、乾闥婆。作為佛陀他獲得這個。"世尊說了這個意思。

  1. Tatthetaṃ vuccati –

『『Micchājīvañca avassaji samena vuttiṃ,

Sucinā so janayittha dhammikena;

Ahitamapi ca apanudi,

Hitamapi ca bahujanasukhañca acari.

『『Sagge vedayati naro sukhapphalāni,

Karitvā nipuṇebhi vidūhi sabbhi;

Vaṇṇitāni tidivapuravarasamo,

Abhiramati ratikhiḍḍāsamaṅgī.

『『Laddhānaṃ mānusakaṃ bhavaṃ tato,

Cavitvāna sukataphalavipākaṃ;

Sesakena paṭilabhati lapanajaṃ,

Samamapi sucisusukkaṃ [laddhāna manussakaṃ bhavaṃ tato caviya, puna sukataphalavipākasesakena; paṭilabhati lapanajaṃ samamapi, suci ca suvisuddhasusukkaṃ (syā.)].

『『Taṃ veyyañjanikā samāgatā bahavo,

Byākaṃsu nipuṇasammatā manujā;

Sucijanaparivāragaṇo bhavati,

Dijasamasukkasucisobhanadanto.

『『Rañño hoti bahujano,

Suciparivāro mahatiṃ mahiṃ anusāsato;

Pasayha na ca janapadatudanaṃ,

Hitamapi ca bahujanasukhañca caranti.

『『Atha ce pabbajati bhavati vipāpo,

Samaṇo samitarajo vivaṭṭacchado;

Vigatadarathakilamatho,

Imamapi ca paramapi ca [imampi ca parampi ca (pī.), paraṃpi paramaṃpi ca (syā.)] passati lokaṃ.

『『Tassovādakarā bahugihī ca pabbajitā ca,

Asuciṃ garahitaṃ dhunanti pāpaṃ;

Sa hi sucibhi parivuto bhavati,

Malakhilakalikilese panudehī』』ti [tassovādakarā bahugihī ca, pabbajitā ca asucivigarahita; panudipāpassa hi sucibhiparivuto, bhavati malakhilakakilese panudeti (syā.)].

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

這是我對文字的完整直譯: 關於這點,有如下偈頌: "他捨棄邪命,以平等正當方式, 以清凈如法的方式謀生; 他去除不利, 行利益眾人安樂之事。 此人在天界享受快樂果報, 做了智者讚歎的事; 如三十三天之城, 他享受歡樂遊戲。 獲得人身後, 從那裡死後享受善業果報; 以余果獲得口生, 齒齊平且潔白。 眾多聚集的相術師, 被認為精通的人解說: 他將有清凈眾人為眷屬, 牙齒如鳥一樣潔白清凈美麗。 國王有眾多 清凈眷屬,統治廣大國土; 他們不壓迫國民, 而行利益眾人安樂之事。 如果他出家成為無惡者, 沙門,滅盡煩惱,揭開覆蓋; 遠離憂惱疲勞, 他見此世及他世。 眾多在家出家者聽從他的教誨, 去除不凈、應呵責的惡; 他被清凈者圍繞, 去除垢穢、荒蕪、污穢、煩惱。" 世尊說了這些。那些比丘滿意歡喜世尊所說。

Lakkhaṇasuttaṃ niṭṭhitaṃ sattamaṃ.

相經終。第七。