B0102051603duṭṭhaṭṭhakasuttaniddeso(惡行經釋)

  1. Duṭṭhaṭṭhakasuttaniddeso

Atha duṭṭhaṭṭhakasuttaniddesaṃ vakkhati –

15.

Vadantive duṭṭhamanāpi eke,athopi[aññepi te (sī.), aññepi (syā.)]ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñci.

Vadanti ve duṭṭhamanāpi eketi te titthiyā duṭṭhamanā viruddhamanā paṭiviruddhamanā āhatamanā paccāhatamanā āghātitamanā paccāghātitamanā vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti – vadanti ve duṭṭhamanāpi eke.

Athopi ve saccamanā vadantīti ye tesaṃ titthiyānaṃ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti – athopi ve saccamanā vadanti.

Vādañca jātaṃ muni no upetīti. So vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto paratoghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti – vādañca jātaṃ. Muni no upetīti. Munīti. Monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappatto…pe… saṅgajālamaticca so muni. Yo vādaṃ upeti so dvīhi kāraṇehi vādaṃ upeti – kārako kārakatāya vādaṃ upeti, atha vā vuccamāno upavadiyamāno kuppati byāpajjati patiṭṭhiyati kopañca dosañca appaccayañca pātukaroti. Akārakomhīti yo vādaṃ upeti so imehi dvīhi kāraṇehi vādaṃ upeti. Muni dvīhi kāraṇehi vādaṃ na upeti – akārako muni akārakatāya vādaṃ na upeti, atha vā vuccamāno upavadiyamāno na kuppati na byāpajjati na patiṭṭhiyati na kopañca dosañca appaccayañca pātukaroti. Akārakomhīti muni imehi dvīhi kāraṇehi vādaṃ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti – vādañca jātaṃ muni no upeti.

Tasmā munī natthi khilo kuhiñcīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānaṃ munino āhatacittatā khilajātatāpi natthi. Pañcapi cetokhilā natthi, tayopi khilā natthi. Rāgakhilo dosakhilo mohakhilo natthi na santi na saṃvijjati nupalabbhati, pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – tasmā munī natthi khilo kuhiñcīti.

Tenāha bhagavā –

『『Vadanti ve duṭṭhamanāpi eke, athopi ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñcī』』ti.

我來為您翻譯這段巴利語文獻的第3章《邪見八頌經註疏》: 3. 邪見八頌經註疏 現在開始解說邪見八頌經 - 15. 有些人懷著邪惡之心在說話,也有人以為是真實而說; 聖者不參與已生起的諍論,因此聖者nowhere都沒有[心的]荒穢。 "有些人懷著邪惡之心在說話"是指那些外道懷著邪惡之心、對立之心、相互對立之心、受打擊之心、相互打擊之心、受傷害之心、相互傷害之心,以不實之事誹謗世尊和比丘僧團。 "也有人以為是真實而說"是指那些信仰、信服、確信那些外道的人們,他們認為是真實的、視為真實的、認為是事實的、視為事實的、認為是如實的、視為如實的、認為是不顛倒的、視為不顛倒的,[他們]以不實之事誹謗世尊和比丘僧團。 "聖者不參與已生起的諍論":那諍論已經生起、產生、出現、顯現,[即]對世尊和比丘僧團的不實誹謗和責罵。"聖者不參與"中的"聖者":聖智即是智慧。即是般若、了知、無癡、擇法、正見,具足此智者為聖者,已達聖智......超越束縛之網者即是聖者。參與諍論者因兩種原因而參與諍論:行為者因其行為而參與諍論,或者當被誹謗、被責罵時,生氣、忿恨、對抗,顯露出憤怒、嗔恨與不悅。[想著]"我不是行為者"而參與諍論的人是因這兩種原因參與諍論。聖者因兩種原因而不參與諍論:聖者非行為者,因非行為而不參與諍論;或者當被誹謗、被責罵時,不生氣、不忿恨、不對抗,不顯露出憤怒、嗔恨與不悅。[想著]"我不是行為者"的聖者因這兩種原因而不參與、不接近、不執取、不執著、不深陷於諍論。 "因此聖者nowhere都沒有[心的]荒穢":因此、因那個原因、因那個緣由、因那個條件、因那個根據,聖者沒有受打擊的心態和荒穢性。五種心的荒穢都沒有,三種荒穢也沒有。貪慾荒穢、嗔恨荒穢、愚癡荒穢都不存在、不出現、不可得,已斷、已斷根、已平息、已止息、不可能再生起、已被智慧之火燒盡。"nowhere"意即在任何處所、在任何地方、在內在或外在或內外兩者。 世尊說道: "有些人懷著邪惡之心在說話,也有人以為是真實而說; 聖者不參與已生起的諍論,因此聖者nowhere都沒有[心的]荒穢。"

16.

Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyya.

Sakañhidiṭṭhiṃ kathamaccayeyyāti. Yaṃ te titthiyā sundariparibbājikaṃ hantvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsayitvā 『『evaṃ etaṃ lābhaṃ yasasakkāraṃ sammānaṃ paccāharissāmā』』ti te evaṃdiṭṭhikā evaṃkhantikā evaṃrucikā evaṃladdhikā evaṃajjhāsayā evaṃadhippāyā, te nāsakkhiṃsu sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ atikkamituṃ; atha kho sveva ayaso te paccāgatoti, evampi – sakañhi diṭṭhiṃ kathamaccayeyya. Atha vā 『『sassato loko, idameva saccaṃ moghamañña』』nti yo so evaṃvādo, so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi – sakañhi diṭṭhiṃ kathamaccayeyya? 『『Asassato loko…pe… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti yo so evaṃ vādo, so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi – sakañhi diṭṭhiṃ kathamaccayeyya.

Chandānunīto ruciyā niviṭṭhoti. Chandānunītoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā rathayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati, evameva sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyatīti – chandānunīto. Ruciyā niviṭṭhoti sakāya diṭṭhiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upagato ajjhosito adhimuttoti – chandānunīto ruciyā niviṭṭho.

Sayaṃ samattāni pakubbamānoti. Sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. 『『Ayaṃ satthā sabbaññū』』ti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. 『『Ayaṃ dhammo svākkhāto…pe… ayaṃ gaṇo suppaṭipanno… ayaṃ diṭṭhi bhaddikā… ayaṃ paṭipadā supaññattā… ayaṃ maggo niyyāniko』』ti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti janeti sañjaneti nibbatteti abhinibbattetīti – sayaṃ samattāni pakubbamāno.

我來為您翻譯第16偈及其註釋: 16. 如何能超越自己的見解?為慾望所引導,安住于自己的喜好; 自己造作完美之事,如其所知而如是說。 "如何能超越自己的見解":那些外道殺害孫陀利遊行女后誹謗釋迦子沙門,[想著]"如此我們將奪回其利養、名譽、恭敬、尊重",他們持有如是見解、如是忍可、如是喜好、如是信念、如是意向、如是目的,他們無法超越自己的見解、自己的忍可、自己的喜好、自己的信念、自己的意向、自己的目的;反而不名譽回到他們自身。這是"如何能超越自己的見解"的一種解釋。或者,若有人主張"世界是常住的,唯此為實,其他都是虛妄",他如何能超越、越過、完全越過、超脫自己的見解、自己的忍可、自己的喜好、自己的信念、自己的意向、自己的目的?這是什麼原因?因為他的那個見解已如此完備、接受、把握、執取、執著、吞噬、確信。這也是"如何能超越自己的見解"的解釋。[同樣地]"世界是無常的......世界是有邊的......世界是無邊的......命即是身......命與身是異......如來死後存在......如來死後不存在......如來死後亦存在亦不存在......如來死後既非存在亦非不存在,唯此為實,其他都是虛妄",若有人如是主張,他如何能超越、越過、完全越過、超脫自己的見解、自己的忍可、自己的喜好、自己的信念、自己的意向、自己的目的?這是什麼原因?因為他的那個見解已如此完備、接受、把握、執取、執著、吞噬、確信。這也是"如何能超越自己的見解"的解釋。 "為慾望所引導,安住于自己的喜好"中的"為慾望所引導":被自己的見解、自己的忍可、自己的喜好、自己的信念所引導、牽引、載運、運送。如同乘坐象車、馬車、牛車、山羊車、綿羊車、駱駝車、驢車而被引導、牽引、載運、運送,同樣地被自己的見解、自己的忍可、自己的喜好、自己的信念所引導、牽引、載運、運送。"安住于自己的喜好":安住、確立、依附、靠近、執取、確信于自己的見解、自己的喜好、自己的信念。 "自己造作完美之事":自己使之完美、使之圓滿、使之無缺、使之成為最上、最勝、殊勝、最高、最上、最妙。"此師是一切知者",[如此]自己使之完美、使之圓滿、使之無缺、使之成為最上、最勝、殊勝、最高、最上、最妙。"此法善說......此眾善行道......此見賢善......此道善立......此道能出離",[如此]自己使之完美、使之圓滿、使之無缺、使之成為最上、最勝、殊勝、最高、最上、最妙,使之生起、等生、出生、顯現。

Yathā hi jāneyya tathā vadeyyāti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya. 『『Sassato loko, idameva saccaṃ moghamañña』』nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya. 『『Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – yathā hi jāneyya tathā vadeyya.

Tenāha bhagavā –

『『Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyyā』』ti.

我來繼續翻譯這段註釋的最後部分: "如其所知而如是說":如其所知,即如是說、如是語、如是言、如是解說、如是表達。"世界是常住的,唯此為實,其他都是虛妄",如其所知,即如是說、如是語、如是言、如是解說、如是表達。"世界是無常的......如來死後既非存在亦非不存在,唯此為實,其他都是虛妄",如其所知,即如是說、如是語、如是言、如是解說、如是表達。 世尊說道: "如何能超越自己的見解?為慾望所引導,安住于自己的喜好; 自己造作完美之事,如其所知而如是說。"

17.

Yo attano sīlavatāni jantu, anānupuṭṭhova[anānupuṭṭho ca (syā.)]paresa pāva pāvā (sī. syā.) ;

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāva[pāvā (sī. syā.)].

Yo attano sīlavatāni jantūti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Sīlavatānīti atthi sīlañceva vatañca [vattañca (syā.), evamuparipi], atthi vataṃ na sīlaṃ. Katamaṃ sīlañceva vatañca? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yo tattha saṃyamo saṃvaro avītikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ taṃ vataṃ. Saṃvaraṭṭhena sīlaṃ; samādānaṭṭhena vataṃ – idaṃ vuccati sīlañceva vatañca. Katamaṃ vataṃ, na sīlaṃ? Aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅgaṃ, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅgaṃ – idaṃ vuccati vataṃ, na sīlaṃ . Vīriyasamādānampi vuccati vataṃ, na sīlaṃ. 『『Kāmaṃ taco ca nhāru [nahāru (sī. syā.)] ca aṭṭhi ca avasissatu [avasussatu (syā.)], sarīre upassussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisabalena purisavīriyena purisaparakkamena pattabbaṃ , na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』』ti – cittaṃ paggaṇhāti padahati. Evarūpaṃ vīriyasamādānaṃ – idaṃ vuccati vataṃ, na sīlaṃ.

『『Nāsissaṃ na pivissāmi, vihārato na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate』』ti.

Cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. 『『Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī』』ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. 『『Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi, aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā nikkhamissāmi, māḷā nikkhamissāmi, uddaṇḍā [uṭṭaṇḍā (ka.)] nikkhamissāmi upaṭṭhānasālāya nikkhamissāmi maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī』』ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. 『『Imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī』』ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. 『『Imasmiññeva majjhanhikasamayaṃ, sāyanhasamayaṃ, purebhattaṃ, pacchābhattaṃ, purimaṃ yāmaṃ, majjhimaṃ yāmaṃ, pacchimaṃ yāmaṃ, kāḷe, juṇhe, vasse, hemante, gimhe, purime vayokhandhe, majjhime vayokhandhe, pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī』』ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. Jantūti satto naro mānavo [māṇavo (ka.)] poso puggalo jīvo jāgu jantu indagu manujoti – yo attano sīlavatāni jantu.

我來為您翻譯第17偈及其註釋的第一部分: 17. 若人對自己的戒禁,不被詢問而向他人宣說; 諸善巧者說此是非聖法,即自誇耀己身。 "若人對自己的戒禁"中的"若":指任何身份、任何情況、任何性質、任何處境、具備任何法的剎帝利、婆羅門、吠舍、首陀羅、在家者、出家者、天人或人類。"戒禁":有戒與禁,也有禁而無戒。什麼是戒與禁?這裡,比丘持戒,守護波羅提木叉律儀而住,具足威儀行處,對微細罪過也見其怖畏,受持學處而學習。其中的自製、防護、不逾越,這是戒;其受持即是禁。以防護義為戒,以受持義為禁 - 這稱為戒與禁。什麼是禁而無戒?八頭陀行:林住支、常乞食支、糞掃衣支、三衣支、次第乞食支、一座食支、常坐不臥支、隨處住支 - 這稱為禁而無戒。精進受持也稱為禁而無戒。"即使皮、筋、骨留存,讓身體的血肉乾枯。凡是依人的力量、人的能力、人的精進、人的努力所能達到的,在未達到之前,精進不會停止" - 如此策勵、精勤其心。這樣的精進受持稱為禁而無戒。 "在未拔除渴愛之箭之前, 我將不吃不喝,不離精舍; 也不將[側]身躺下", 如此策勵、精勤其心。這樣的精進受持稱為禁而無戒。"在我的心依無取而從諸漏解脫之前,我不破此跏趺坐" - 如此策勵、精勤其心。這樣的精進受持稱為禁而無戒。"在我的心依無取而從諸漏解脫之前,我不從此座起身,不從經行處下來,不離開精舍,不離開半圓頂屋,不離開宮殿,不離開樓閣,不離開洞窟,不離開石窟,不離開小屋,不離開重樓,不離開閣樓,不離開圓形建築,不離開涼亭,不離開集會堂,不離開帳篷,不離開樹下" - 如此策勵、精勤其心。這樣的精進受持稱為禁而無戒。"就在這個上午時分,我將獲得、證得、達到、觸及、實現聖法" - 如此策勵、精勤其心。這樣的精進受持稱為禁而無戒。"就在這個午時、傍晚時分、食前、食后、初夜、中夜、后夜、黑月、白月、雨季、冬季、夏季、前生命期、中生命期、後生命期,我將獲得、證得、達到、觸及、實現聖法" - 如此策勵、精勤其心。這樣的精進受持稱為禁而無戒。"眾生"即有情、男子、人類、補特伽羅、生命、生者、人、意生者、摩奴所生者。

Anānupuṭṭhova paresa pāvāti. Paresanti paresaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Anānupuṭṭhoti apuṭṭho apucchito ayācito anajjhesito apasādito. Pāvāti attano sīlaṃ vā vataṃ vā sīlabbataṃ vā pāvadati. Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena [vijjaṭṭhānena (syā.)] vā sutena vā paṭibhānena [paṭibhāṇena (sī. syā. ka.)] vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti vā, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti – anānupuṭṭhova paresaṃ pāva.

Anariyadhammaṃkusalā tamāhūti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evamāhaṃsu – 『『anariyānaṃ eso dhammo, neso dhammo ariyānaṃ; bālānaṃ eso dhammo, neso dhammo paṇḍitānaṃ; asappurisānaṃ eso dhammo, neso dhammo sappurisāna』』nti. Evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – anariyadhammaṃ kusalā tamāhu.

Yoātumānaṃ sayameva pāvāti. Ātumā vuccati attā. Sayameva pāvāti sayameva attānaṃ pāvadati – 『『ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā,

Vibhavañca bhavañca vippahāya, vusitavā khīṇapunabbhavo sa bhikkhū』』ti.

我來繼續翻譯這段註釋: "不被詢問而向他人宣說"中的"他人":指其他的剎帝利、婆羅門、吠舍、首陀羅、在家者、出家者、天人、人類。"不被詢問":即未被問及、未被詢問、未被請求、未被邀請、未被敦請。"宣說":宣說自己的戒或禁或戒禁。宣說"我具足戒"或"具足禁"或"具足戒禁",或以[高]生、姓氏、良家子、容貌端正、財富、學問、工作領域、技藝領域、學問處、所聞、辯才或其他事由,或[說]"我是從高貴家庭出家",或"從大家庭出家",或"從大富家庭出家",或"從極富家庭出家",或"我是著名的、有名望的在家出家眾",或"我是獲得衣食、住所、病緣醫藥資具者",或"我是經師",或"持律者",或"說法者",或"林住者",或"常乞食者",或"糞掃衣者",或"三衣者",或"次第乞食者",或"一座食者",或"常坐不臥者",或"隨處住者",或"我是初禪的獲得者",或"第二禪的獲得者",或"第三禪的獲得者",或"第四禪的獲得者",或"空無邊處定的獲得者",或"識無邊處定的獲得者",或"無所有處定的獲得者",或"非想非非想處定的獲得者",如是宣說、述說、言說、解說、表達。 "諸善巧者說此是非聖法"中的"善巧者":即那些蘊善巧者、界善巧者、處善巧者、緣起善巧者、念處善巧者、正勤善巧者、神足善巧者、根善巧者、力善巧者、覺支善巧者、道善巧者、果善巧者、涅槃善巧者。這些善巧者如是說:"這是非聖者之法,不是聖者之法;這是愚者之法,不是智者之法;這是非善人之法,不是善人之法。"他們如是說、如是述、如是言、如是解說、如是表達。 "即自誇耀己身"中的"己身"指自我。"自誇耀":自己誇耀自己說:"我具足戒"或"具足禁"或"具足戒禁",或以[高]生、姓氏、良家子、容貌端正、財富、學問、工作領域、技藝領域、學問處、所聞、辯才或其他事由,或[說]"我是從高貴家庭出家",或"從大家庭出家",或"從大富家庭出家",或"從極富家庭出家",或"我是著名的、有名望的在家出家眾",或"我是獲得衣食、住所、病緣醫藥資具者",或"我是經師",或"持律者",或"說法者",或"林住者",或"常乞食者",或"糞掃衣者",或"三衣者",或"次第乞食者",或"一座食者",或"常坐不臥者",或"隨處住者",或"我是初禪的獲得者",或"第二禪的獲得者",或"第三禪的獲得者",或"第四禪的獲得者",或"空無邊處定的獲得者",或"識無邊處定的獲得者"。 "已捨棄有與非有,圓滿梵行,不再輪迴的比丘。"

Ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā』』 pāvadati katheti bhaṇati dīpayati voharatīti – yo ātumānaṃ sayameva pāvāti.

Tenāha bhagavā –

『『Yo attano sīlavatāni jantu, anānupuṭṭhova paresa pāva;

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvā』』ti.

我來翻譯這段經文的最後部分: "或'無所有處定的獲得者',或'非想非非想處定的獲得者'",如是宣說、述說、言說、解說、表達 - 這就是"即自誇耀己身"的含義。 世尊說道: "若人對自己的戒禁,不被詢問而向他人宣說; 諸善巧者說此是非聖法,即自誇耀己身。"

18.

Santo ca bhikkhu abhinibbutatto,itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke.

Santoca bhikkhu abhinibbutattoti. Santoti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa…pe… upanāhassa… makkhassa… paḷāsassa [palāsassa (sī. ka.)] … issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo. Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu – sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti . Bhinnāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā [ponobbhavikā (syā. ka.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

『『Pajjena katena attanā, [sabhiyāti bhagavā]

Parinibbānagato vitiṇṇakaṅkho;

Vibhavañca [vibhavaṃ (sī. ka.) su. ni. 519] bhavañca vippahāya,

Vusitavā khīṇapunabbhavo sa bhikkhū』』ti.

Santo ca bhikkhu abhinibbutattoti rāgassa nibbāpitattā abhinibbutatto, dosassa nibbāpitattā abhinibbutatto, mohassa nibbāpitattā abhinibbutatto, kodhassa…pe… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ nibbāpitattā abhinibbutattoti – santo ca bhikkhu abhinibbutatto.

Itihanti sīlesu akatthamānoti. Itihanti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ [padānupubbatā metaṃ (syā. ka.)] – itihanti. Sīlesu akatthamānoti. Idhekacco katthī hoti vikatthī. So katthati vikatthati. Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā…pe… nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na katthati na vikatthati. Katthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – itihanti sīlesu akatthamāno.

Tamariyadhammaṃkusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti – 『『ariyānaṃ eso dhammo, neso dhammo anariyānaṃ; paṇḍitānaṃ eso dhammo, neso dhammo bālānaṃ; sappurisānaṃ eso dhammo, neso dhammo asappurisāna』』nti. Evaṃ vadanti, ariyānaṃ evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – tamariyadhammaṃ kusalā vadanti.

我來 譯第18偈及其註釋: 18. 寂靜比丘,內心完全寂滅,因此于戒不自誇; 善巧者說此是聖法,他在世間nowhere都無增盛。 "寂靜比丘,內心完全寂滅"中的"寂靜":因貪慾的平息而寂靜,因嗔恚的平息而寂靜,因愚癡的平息而寂靜,因忿怒......怨恨......貶損......傲慢......嫉妒......慳吝......虛偽......詭詐......頑固......激進......慢......過慢......驕......放逸......一切煩惱......一切惡行......一切熱惱......一切熾燃......一切苦惱......一切不善行的平息、止息、熄滅、消失、離去、平復而寂靜、安靜、寂止、熄滅、平復。"比丘":因破除七法而為比丘 - 破除有身見、破除疑、破除戒禁取、破除貪、破除嗔、破除癡、破除慢。他破除了導致輪迴、帶來憂苦、導致未來生老死的惡不善法。 [世尊對薩毗耶說:] "以自己造作的行為, 達到究竟寂滅、超越疑惑; 已捨棄有與非有, 圓滿梵行、不再輪迴的即是比丘。" "寂靜比丘,內心完全寂滅":因息滅貪慾而內心完全寂滅,因息滅嗔恚而內心完全寂滅,因息滅愚癡而內心完全寂滅,因息滅忿怒......怨恨......貶損......傲慢......嫉妒......慳吝......虛偽......詭詐......頑固......激進......慢......過慢......驕......放逸......一切煩惱......一切惡行......一切熱惱......一切熾燃......一切苦惱......一切不善行而內心完全寂滅。 "因此于戒不自誇"中的"因此":是語句的連結、語句的結合、語句的完整、字母的和諧、語言的優美、語句的次第。"于戒不自誇":這裡,有人是誇耀者、自誇者。他誇耀自誇說:"我具足戒"或"具足禁"或"具足戒禁",或以[高]生、姓氏、良家子、容貌端正......或"非想非非想處定的獲得者"而誇耀自誇。[聖者]不如此誇耀不自誇。遠離、離開、出離、解脫、解除、超越誇耀,以心無限制而住。 "善巧者說此是聖法"中的"善巧者":即那些蘊善巧者、界善巧者、處善巧者、緣起善巧者、念處善巧者、正勤善巧者、神足善巧者、根善巧者、力善巧者、覺支善巧者、道善巧者、果善巧者、涅槃善巧者。這些善巧者如是說:"這是聖者之法,不是非聖者之法;這是智者之法,不是愚者之法;這是善人之法,不是非善人之法。"他們如是說、如是述、如是言、如是解說、如是表達。

Yassussadā natthi kuhiñci loketi. Yassāti arahato khīṇāsavassa. Ussadāti sattussadā – rāgussado, dosussado, mohussado, mānussado, diṭṭhussado, kilesussado, kammussado. Yassime [tassime (sī. syā.)] ussadā natthi na santi na vijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – yassussadā natthi kuhiñci loke.

Tenāha bhagavā –

『『Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke』』ti.

我來 譯這最後一段: "他在世間nowhere都無增盛":此中"他"指漏盡阿羅漢。"增盛"指七種增盛:貪的增盛、嗔的增盛、癡的增盛、慢的增盛、見的增盛、煩惱的增盛、業的增盛。這些增盛對他來說不存在、不存續、不被發現、已斷、已斷絕、已止息、已平息、不能再生起、已為智火所燒。"nowhere":無論何處、任何處、在內在或外在或內外皆無。"世間":指惡趣世間、人世間、天世間、蘊世間、界世間、處世間。 世尊說道: "寂靜比丘,內心完全寂滅,因此于戒不自誇; 善巧者說此是聖法,他在世間nowhere都無增盛

19.

Pakappitā saṅkhatā yassa dhammā,purakkhatā[purekkhatā (sī. ka.)]santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantiṃ.

Pakappitā saṅkhatā yassa dhammāti. Pakappanāti dve pakappanā – taṇhāpakappanā ca diṭṭhipakappanā ca…pe… ayaṃ taṇhāpakappanā…pe… ayaṃ diṭṭhipakappanā. Saṅkhatāti saṅkhatā abhisaṅkhatā saṇṭhapitātipi – saṅkhatā. Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammātipi – saṅkhatā . Yassāti diṭṭhigatikassa. Dhammā vuccanti dvāsaṭṭhi diṭṭhigatānīti – pakappitā saṅkhatā yassa dhammā.

Purakkhatā santi avīvadātāti. Purakkhatāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tassa taṇhāpurekkhāro appahīno, diṭṭhipurekkhāro appaṭinissaṭṭho. Tassa taṇhāpurekkhārassa appahīnattā, diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṃ vā diṭṭhiṃ vā purato katvā carati taṇhādhajo taṇhāketu taṇhādhipateyyo, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo, taṇhāya vā diṭṭhiyā vā parivārito caratīti – purakkhatā. Santīti santi saṃvijjanti atthi upalabbhanti. Avīvadātāti avevadātā avodātā aparisuddhā saṃkiliṭṭhā saṃkilesikāti – purakkhatā santi avīvadātā.

Yadattani passati ānisaṃsanti. Yadattanīti yaṃ attani. Attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti [garukaronti (sī. syā.)] mānenti pūjenti apacitiṃ karonti. Labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ – ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā. Ayaṃ diṭṭhi suddhiyā visuddhiyā parisuddhiyā, muttiyā vimuttiyā parimuttiyā. Imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti. Imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi, muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti – ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti – yadattani passati ānisaṃsaṃ.

我來翻譯第19偈及其註釋的第一部分: 19. 若人之法為妄想所造作,置於前而住不清凈; 見到執著於我之利益,依止於動搖緣之寂靜。 "若人之法為妄想所造作"中的"妄想"有兩種:渴愛的妄想和見的妄想......這是渴愛的妄想......這是見的妄想。"造作":是被造作、被完全造作、被建立的意思 - 這是造作。或者說,是無常的、被造作的、緣生的、有盡法、有滅法、離貪法、滅法的意思 - 這是造作。"若人"指持有見解者。"法"指六十二種見解。 "置於前而住不清凈"中的"置於前"有兩種:渴愛的置前和見的置前......這是渴愛的置前......這是見的置前。他的渴愛的置前未斷,見的置前未舍離。因為渴愛的置前未斷,見的置前未舍離,他將渴愛或見置於前而行,以渴愛為旗、以渴愛為幡、以渴愛為主,以見為旗、以見為幡、以見為主,被渴愛或見所圍繞而行。"而住":存在、現存、有、可得。"不清凈":不潔白、不明凈、不清凈、污染、有染污。 "見到執著於我之利益"中的"於我":指在我中。"我"指見解。他見到自己見解的兩種利益:現法的利益和來世的利益。什麼是見解的現法利益?若導師持某見解,弟子們也持該見解。持該見解的導師受到弟子們的恭敬、尊重、尊崇、供養、禮敬。由此因緣獲得衣服、飲食、住處、病緣醫藥資具 - 這是見解的現法利益。什麼是見解的來世利益?[認為]此見解足以[使人]成為龍、金翅鳥、夜叉、阿修羅、乾闥婆、大王、帝釋、梵天或天神。此見解[能帶來]清凈、遍凈、極凈、解脫、解放、完全解脫。以此見解[能]清凈、遍凈、極凈、解脫、解放、完全解脫。[他想]"我將以此見解而清凈、遍凈、極凈、解脫、解放、完全解脫",期待未來的果報 - 這是見解的來世利益。他見到、觀察、注視、思惟、審察自己見解的這兩種利益。;

Taṃnissito kuppapaṭiccasantinti. Tisso santiyo – accantasanti, tadaṅgasanti, sammutisanti. Katamā accantasanti? Accantasanti vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ accantasanti. Katamā tadaṅgasanti? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā honti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā santā honti; tatiyaṃ jhānaṃ samāpannassa pīti santā hoti; catutthaṃ jhānaṃ samāpannassa sukhadukkhā santā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā santā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā santā hoti; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā santā hoti. Ayaṃ tadaṅgasanti. Katamā sammutisanti? Sammutisantiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisantiyo. Api ca sammutisanti imasmiṃ atthe adhippetā santīti. Taṃnissito kuppapaṭiccasantinti. Kuppasantiṃ pakuppasantiṃ eritasantiṃ sameritasantiṃ calitasantiṃ ghaṭṭitasantiṃ kappitasantiṃ pakappitasantiṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, santiṃ nissito asito allīno upagato ajjhosito adhimuttoti – taṃ nissito kuppapaṭiccasantiṃ.

Tenāha bhagavā –

『『Pakappitā saṅkhatā yassa dhammā, purakkhatā santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasanti』』nti.

我來 翻譯這最後一段: "依止於動搖緣之寂靜":有三種寂靜:究竟寂靜、暫時寂靜、世俗寂靜。什麼是究竟寂靜?究竟寂靜即是不死、涅槃。即是一切行的止息、一切依的舍離、愛盡、離貪、滅、涅槃。這是究竟寂靜。什麼是暫時寂靜?入初禪者,諸蓋寂靜;入第二禪者,尋伺寂靜;入第三禪者,喜寂靜;入第四禪者,樂苦寂靜;入空無邊處者,色想、對礙想、種種想寂靜;入識無邊處者,空無邊處想寂靜;入無所有處者,識無邊處想寂靜;入非想非非想處者,無所有處想寂靜。這是暫時寂靜。什麼是世俗寂靜?世俗寂靜即是指六十二種見解的見寂靜。但這裡所說的"寂靜"是指世俗寂靜。"依止於動搖緣之寂靜":即依止、倚靠、親近、趨向、執取、信受那動搖的寂靜、極動搖的寂靜、搖動的寂靜、極搖動的寂靜、震動的寂靜、觸動的寂靜、造作的寂靜、妄想的寂靜、無常的、有為的、緣生的、有盡法的、有滅法的、離貪法的、滅法的寂靜。 世尊說道: "若人之法為妄想所造作,置於前而住不清凈; 見到執著於我之利益,依止於動搖緣之寂靜。"

20.

Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammaṃ.

Diṭṭhīnivesā na hi svātivattāti. Diṭṭhīnivesāti 『『sassato loko, idameva saccaṃ moghamañña』』nti abhinivesaparāmāso diṭṭhinivesanaṃ. 『『Asassato loko…pe… antavā loko… anantavā loko … taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti abhinivesaparāmāso diṭṭhinivesananti. Diṭṭhīnivesā na hi svātivattāti diṭṭhinivesā na hi svātivattā durativattā duttarā duppatarā dussamatikkamā dubbinivattāti – [dubbītivattāti (sī. syā. ka.)] diṭṭhīnivesā na hi svātivattā.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhi diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītanti nivesanesu odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho. Idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītaṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti – dhammesu niccheyya samuggahītaṃ.

Tasmānaro tesu nivesanesūti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānaṃ. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Tesu nivesanesūti tesu diṭṭhinivesanesūti – tasmā naro tesu nivesanesu.

Nirassatī ādiyatī ca dhammanti. Nirassatīti dvīhi kāraṇehi nirassati – paravicchindanāya vā nirassati, anabhisambhuṇanto vā nirassati. Kathaṃ paravicchindanāya nirassati? Paro vicchindeti – so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā [jatukkā (sī. syā.)] parittāti – evaṃ paro vicchindeti. Evaṃ vicchindiyamāno satthāraṃ nirassati , dhammakkhānaṃ nirassati, gaṇaṃ nirassati, diṭṭhiṃ nirassati, paṭipadaṃ nirassati, maggaṃ nirassati. Evaṃ paravicchindanāya nirassati. Kathaṃ anabhisambhuṇanto nirassati? Sīlaṃ anabhisambhuṇanto sīlaṃ nirassati, vataṃ anabhisambhuṇanto vataṃ nirassati, sīlabbataṃ anabhisambhuṇanto sīlabbataṃ nirassati. Evaṃ anabhisambhuṇanto nirassati. Ādiyatī ca dhammanti. Satthāraṃ gaṇhāti, dhammakkhānaṃ gaṇhāti, gaṇaṃ gaṇhāti, diṭṭhiṃ gaṇhāti, paṭipadaṃ gaṇhāti, maggaṃ gaṇhāti parāmasati abhinivisatīti – nirassatī ādiyatī ca dhammaṃ.

Tenāha bhagavā –

『『Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhamma』』nti.

我來翻譯第20偈及其註釋: 20. 見的執著實難超越,于諸法中決定后執取; 因此人于這些執著中,捨棄並執取諸法。 "見的執著實難超越"中的"見的執著":即"世界是常住,唯此為真實,其他皆虛妄"的執取執著是見的執著。"世界是無常......世界有邊......世界無邊......命即是身......命異身異......如來死後存在......如來死後不存在......如來死後亦存在亦不存在......如來死後非存在非不存在,唯此為真實,其他皆虛妄"的執取執著是見的執著。"見的執著實難超越":即見的執著確實難以超越、難以度過、難以超過、難以越過、難以超離、難以轉離。 "于諸法中決定后執取"中的"諸法":指六十二種見解。"決定":即決定后、判斷後、選擇后、審察后、衡量后、評估后、辨別后、明瞭后。"執取":即在執著中的限定執取、堅固執取、最勝執取、部分執取、積聚執取、集合執取。"此是真實、真理、如是、真如、不顛倒"而執取、執著、固執、信受、確信。 "因此人于這些執著中"的"因此":即因此、因為這個原因、這個緣由、這個因緣、這個根源。"人":即有情、人、男子、補特伽羅、生命、生者、人類、意生者、摩奴所生。"于這些執著中":即于這些見的執著中。 "捨棄並執取諸法"中的"捨棄":由兩個原因捨棄 - 因他人誹謗而捨棄,或因不能達到而捨棄。如何因他人誹謗而捨棄?他人誹謗說:"該導師非一切智,法非善說,僧非善行道,見非賢善,道非善立,道非出離道,此中無有清凈或遍凈或極凈或解脫或解放或完全解脫,此中無有清凈者或遍凈者或極凈者或解脫者或解放者或完全解脫者,是低劣、卑下、粗陋、下賤、劣等、微小的。"他人如是誹謗。當被如是誹謗時,捨棄導師,捨棄法說,捨棄僧團,捨棄見解,捨棄行道,捨棄道路。如是因他人誹謗而捨棄。如何因不能達到而捨棄?不能達到戒而捨棄戒,不能達到禁而捨棄禁,不能達到戒禁而捨棄戒禁。如是因不能達到而捨棄。"執取諸法":執取導師,執取法說,執取僧團,執取見解,執取行道,執取道路,執著、固執。 世尊說道: "見的執著實難超越,于諸法中決定后執取; 因此人于這些執著中,捨棄並執取

21.

Dhonassa hi natthi kuhiñci loke,pakappitā diṭṭhi bhavābhavesu;

Māyañcamānañca pahāya dhono, sa kena gaccheyya anūpayo so.

Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti. Dhonoti. Dhonā vuccati paññā – yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; vacīduccaritaṃ… manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca; doso…pe… moho… kodho… upanāho… makkho… paḷāso dhuto ca dhoto ca sandhoto ca niddhoto ca; issā dhutā ca dhotā ca sandhotā ca niddhotā ca; macchariyaṃ dhutañca dhotañca sandhotañca niddhotañca; māyā dhutā ca dhotā ca sandhotā ca niddhotā ca; sāṭheyyaṃ dhutañca dhotañca sandhotañca niddhotañca; thambho dhuto ca dhoto ca sandhoto ca niddhoto ca; sārambho… māno… atimāno… mado… pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca; sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca; sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāvācāya micchāvācā dhutā ca dhotā ca…pe… sammākammantena micchākammanto dhuto ca… sammāājīvena micchāājīvo dhuto ca… sammāvāyāmena micchāvāyāmo dhuto ca… sammāsatiyā micchāsati dhutā ca… sammāsamādhinā micchāsamādhi dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāñāṇena micchāñāṇaṃ dhutaṃ ca… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato; tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhono. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke…pe… āyatanaloke.

我來翻譯第21偈及其註釋的第一部分: 21. 洗除者確實在世間任何處, 對諸有非有無妄想之見; 捨棄虛偽與慢的洗除者, 他無所依著,如何還能去? "洗除者確實在世間任何處,對諸有非有無妄想之見"中的"洗除者":洗除指慧 - 即是慧、了知、擇法、遍擇、思擇法、標記、遍標記、現前標記、賢明、善巧、精通、分別、思考、考察、廣慧、智、導引、觀、正知、刺激、慧、慧根、慧力、慧劍、慧殿、慧光、慧明、慧燈、慧寶、無癡、擇法、

Pakappitāti dve pakappanā – taṇhāpakappanā ca diṭṭhipakappanā ca…pe… ayaṃ taṇhāpakappanā…pe… ayaṃ diṭṭhipakappanā. Bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabhave punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonassa kuhiñci loke bhavābhavesu ca kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.

Māyañca mānañca pahāya dhonoti. Māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati – 『『mā maṃ jaññā』』ti icchati, 『『mā maṃ jaññā』』ti saṅkappeti, 『『mā maṃ jaññā』』ti vācaṃ bhāsati, 『『mā maṃ jaññā』』ti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānikammaṃ anāvikammaṃ vocchādanā pāpakiriyā, ayaṃ vuccati māyā.

Mānoti ekavidhena māno – yā cittassa unnati [uṇṇati (syā. ka.)]. Duvidhena māno – attukkaṃsanamāno, paravambhanamāno. Tividhena māno – 『『seyyohamasmī』』ti māno, 『『sadisohamasmī』』ti māno, 『『hīnohamasmī』』ti māno. Catubbidhena māno – lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno – 『『lābhimhi manāpikānaṃ rūpāna』』nti mānaṃ janeti, 『『lābhimhi manāpikānaṃ saddānaṃ…pe… gandhānaṃ… rasānaṃ… phoṭṭhabbāna』』nti mānaṃ janeti. Chabbidhena māno – cakkhusampadāya mānaṃ janeti, sotasampadāya… ghānasampadāya… jivhāsampadāya… kāyasampadāya… manosampadāya mānaṃ janeti. Sattavidhena māno – māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno. Aṭṭhavidhena māno – lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti. Navavidhena māno – seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno , sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo [uṇṇamo (syā. ka.)] dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno. Māyañca mānañca pahāya dhonoti. Dhono māyañca mānañca pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – māyañca mānañca pahāya dhono.

我來 譯這一部分: "妄想"有兩種:渴愛的妄想和見的妄想......這是渴愛的妄想......這是見的妄想。"諸有非有":指有與非有、業有與再有、欲有、業有與欲有再有、色有、業有與色有再有、無色有、業有與無色有再有、一再有、一再趣、一再生、一再結生、一再獲得自體。"洗除者確實在世間任何處,對諸有非有無妄想之見":洗除者在世間任何處對諸有非有無有造作、妄想、完全造作、建立的見解,不存在、不現存、不可得,已斷、已斷絕、已止息、已平息、不能再生起、已為智火所燒。 "捨棄虛偽與慢的洗除者"中的"虛偽"指欺詐行為。這裡,某人以身造作惡行,以語造作惡行,以意造作惡行后,爲了隱藏而生起惡意愿:"愿人勿知我"而希望,"愿人勿知我"而思惟,"愿人勿知我"而言說,"愿人勿知我"而身體努力。這種虛偽、虛偽性、過度、欺騙、欺詐、隱藏、遮掩、掩蓋、覆蓋、不顯露、不公開、隱瞞、作惡,這稱為虛偽。 "慢"以一種方式:即心的高舉。以二種方式:自我抬高的慢、貶低他人的慢。以三種方式:"我勝"的慢、"我等"的慢、"我劣"的慢。以四種方式:因得利而生慢、因得名而生慢、因得贊而生慢、因得樂而生慢。以五種方式:因"我得可意色"而生慢、因"我得可意聲......香......味......觸"而生慢。以六種方式:因眼圓滿而生慢、因耳圓滿......因鼻圓滿......因舌圓滿......因身圓滿......因意圓滿而生慢。以七種方式:慢、過慢、慢過慢、卑慢、增上慢、我慢、邪慢。以八種方式:因得利而生慢、因不得利而生卑慢、因得名而生慢、因失名而生卑慢、因得贊而生慢、因受誹而生卑慢、因得樂而生慢、因受苦而生卑慢。以九種方式:對勝者"我勝"的慢、對勝者"我等"的慢、對勝者"我劣"的慢、對等者"我勝"的慢、對等者"我等"的慢、對等者"我劣"的慢、對劣者"我勝"的慢、對劣者"我等"的慢、對劣者"我劣"的慢。以十種方式:這裡有人因生、姓、良家子、容貌、財富、學問、工作、技能、學識、聞、辯才或某些事物而生慢。這種慢、慢心、慢性、高舉、高昇、旗幟、傲慢、欲高舉心,這稱為慢。"捨棄虛偽與慢的洗除者":洗除者已捨棄、已斷除、已除去、已使消失、已使成為非有虛偽與慢。

Sa kena gaccheyya anūpayo soti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno , diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayo puggalo kena rāgena gaccheyya, kena dosena gaccheyya, kena mohena gaccheyya, kena mānena gaccheyya, kāya diṭṭhiyā gaccheyya, kena uddhaccena gaccheyya, kāya vicikicchāya gaccheyya, kehi anusayehi gaccheyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena gaccheyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi, yena gaccheyyāti – sa kena gaccheyya anūpayo so.

Tenāha bhagavā –

『『Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so』』ti.

我來翻譯最後一部分: "他無所依著,如何還能去?"中的"依著"有兩種:渴愛的依著和見的依著......這是渴愛的依著......這是見的依著。他的渴愛依著已斷,見的依著已舍離。因為渴愛依著已斷,見的依著已舍離,這無依著的人將以何貪而去?以何嗔而去?以何癡而去?以何慢而去?以何見而去?以何掉舉而去?以何疑而去?以何隨眠而去?[如何]說他是貪者、嗔者、癡者、縛著者、執取者、散亂者、未到彼岸者、固執者?那些行已斷。因為諸行已斷,將以何去往諸趣?[如何說他是]地獄者、畜生者、餓鬼者、人、天、有色者、無色者、有想者、無想者、非想非非想者?他無因、無緣、無理由可去。 世尊說道: "洗除者確實在世間任何處,對諸有非有無妄想之見; 捨棄虛偽與慢的洗除者,他無所依著,如何還能去?"

22.

Upayo hi dhammesu upeti vādaṃ,anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā na hi tassa atthi, adhosi so diṭṭhimidheva sabbaṃ.

Upayohi dhammesu upeti vādanti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo appahīno, diṭṭhūpayo appaṭinissaṭṭho. Taṇhūpayassa appahīnattā , diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṃ upeti – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā appahīnā. Abhisaṅkhārānaṃ appahīnattā gatiyā vādaṃ upeti. Nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā vādaṃ upeti upagacchati gaṇhāti parāmasati abhinivisatīti – upayo hi dhammesu upeti vādaṃ.

Anūpayaṃkena kathaṃ vadeyyāti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṃ puggalaṃ kena rāgena vadeyya, kena dosena vadeyya, kena mohena vadeyya, kena mānena vadeyya, kāya diṭṭhiyā vadeyya, kena uddhaccena vadeyya, kāya vicikicchāya vadeyya, kehi anusayehi vadeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena vadeyya – nerayikoti vā…pe… nevasaññīnāsaññīti vā. So hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – anūpayaṃ kena kathaṃ vadeyya.

Attā nirattā na hi tassa atthīti. Attāti attānudiṭṭhi natthi. Nirattāti ucchedadiṭṭhi natthi. Attāti gahitaṃ natthi. Nirattāti muñcitabbaṃ natthi. Yassatthi gahitaṃ, tassatthi muñcitabbaṃ; yassatthi muñcitabbaṃ, tassatthi gahitaṃ. Gahaṇaṃ muñcanā samatikkanto arahā buddhiparihānivītivatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso jātimaraṇasaṃsāro, natthi tassa punabbhavoti – attā nirattā na hi tassa atthi.

Adhosiso diṭṭhimidheva sabbanti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So sabbadiṭṭhigataṃ idheva adhosi dhuni sandhuni niddhuni pajahi vinodesi byantiṃ akāsi anabhāvaṃ gamesīti – adhosi so diṭṭhimidheva sabbaṃ.

Tenāha bhagavā –

『『Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā na hi tassa atthi, adhosi so diṭṭhimidheva sabba』』nti.

以下是完整的簡體中文直譯: 因染著而在諸法中生起諍論,對於無染著者誰能如何議論他呢? 對他來說既無我也無非我,他已在此處捨棄一切見。 "因染著而在諸法中生起諍論"是說:染著有兩種染著——渴愛染著和見染著......這是渴愛染著......這是見染著。對他來說渴愛染著未斷,見染著未離。因為渴愛染著未斷,見染著未離,所以在諸法中生起諍論——說是貪著者,或是瞋恚者,或是愚癡者,或是束縛者,或是執取者,或是散亂者,或是未到達者,或是執著者。這些造作未斷。因為造作未斷,所以在趣處中生起諍論。說是地獄者,或是畜生者,或是餓鬼者,或是人,或是天,或是有色者,或是無色者,或是有想者,或是無想者,或是非想非非想者,而生起諍論、趨向、執取、執著、固執——這就是"因染著而在諸法中生起諍論"。 "對於無染著者誰能如何議論他呢"是說:染著有兩種染著——渴愛染著和見染著......這是渴愛染著......這是見染著。對他來說渴愛染著已斷,見染著已離。因為渴愛染著已斷,見染著已離,對於無染著的人,用什麼貪來議論他呢?用什麼瞋來議論他呢?用什麼癡來議論他呢?用什麼慢來議論他呢?用什麼見來議論他呢?用什麼掉舉來議論他呢?用什麼疑來議論他呢?用什麼隨眠來議論他呢——說是貪著者,或是瞋恚者,或是愚癡者,或是束縛者,或是執取者,或是散亂者,或是未到達者,或是執著者。這些造作已斷。因為造作已斷,如何議論他的趣處呢——說是地獄者......乃至......說是非想非非想者。沒有因,沒有緣,沒有理由,能說他、談論他、宣說他、闡明他、表達他——這就是"對於無染著者誰能如何議論他呢"。 "對他來說既無我也無非我"是說:無有我見。無有斷見。無有所執取的我。無有所捨棄的非我。若有所執取,則有所捨棄;若有所捨棄,則有所執取。阿羅漢已超越執取和捨棄,已離開智慧的損減。他已住于[解脫],已完成修行,已達到目標,已達到方向,已[超越]生死輪迴,對他來說已無再有——這就是"對他來說既無我也無非我"。 "他已在此處捨棄一切見"是說:對他來說六十二種見已斷,已根除,已平息,已止息,已不能生起,已被智火燒盡。他已在此處捨棄、抖落、抖凈、除去、驅逐、滅盡、令不存在一切見——這就是"他已在此處捨棄一切見"。 因此世尊說: "因染著而在諸法中生起諍論,對於無染著者誰能如何議論他呢; 對他來說既無我也無非我,他已在此處捨棄一切見。"

Duṭṭhaṭṭhakasuttaniddeso tatiyo.

23 惡性八偈經義釋第三。 [說明:這是一個章節結尾標題,表示《惡性八偈經義釋》第三品結束。在巴利文獻中,"niddesa"(義釋)是對經文進行詳細解釋的註釋書,"tatiyo"意為第三。]