B01030604dhātuyamakaṃ(界對偶)c3.5s
-
Dhātuyamakaṃ
-
Paṇṇattivāro
(Ka) uddeso
-
Aṭṭhārasa dhātuyo – cakkhudhātu, sotadhātu, ghānadhātu, jivhādhātu, kāyadhātu, rūpadhātu, saddadhātu, gandhadhātu, rasadhātu, phoṭṭhabbadhātu, cakkhuviññāṇadhātu, sotaviññāṇadhātu, ghānaviññāṇadhātu, jivhāviññāṇadhātu, kāyaviññāṇadhātu, manodhātu, manoviññāṇadhātu, dhammadhātu.
-
Padasodhanavāro
(Ka) anulomaṃ
- (Ka) cakkhu cakkhudhātu?
(Kha) cakkhudhātu cakkhu?
(Ka) sotaṃ sotadhātu?
(Kha) sotadhātu sotaṃ?…Pe…
(Ka) cakkhuviññāṇaṃ cakkhuviññāṇadhātu?
(Kha) cakkhuviññāṇadhātu cakkhuviññāṇaṃ?…Pe…
(Ka) mano manodhātu?
(Kha) manodhātu mano?
(Ka) manoviññāṇaṃ manoviññāṇadhātu?
(Kha) manoviññāṇadhātu manoviññāṇaṃ?
(Ka) dhammo dhammadhātu?
(Kha) dhammadhātu dhammo?
(Kha) paccanīkaṃ
- (Ka) na cakkhu na cakkhudhātu?
(Kha) na cakkhudhātu na cakkhu?
(Ka) na sotaṃ na sotadhātu?
(Kha) na sotadhātu na sotaṃ?…Pe…
(Ka) na cakkhuviññāṇaṃ na cakkhuviññāṇadhātu?
(Kha) na cakkhuviññāṇadhātu na cakkhuviññāṇaṃ?…Pe…
(Ka) na mano na manodhātu?
(Kha) na manodhātu na mano?
(Ka) na manoviññāṇaṃ na manoviññāṇadhātu?
(Kha) na manoviññāṇadhātu na manoviññāṇaṃ?
(Ka) na dhammo na dhammadhātu?
(Kha) na dhammadhātu na dhammo?
- Padasodhanamūlacakkavāro
(Ka) anulomaṃ
- (Ka) cakkhu cakkhudhātu?
(Kha) dhātū [dhātu (sī. ka.) aññehi yamakehi saṃsanditabbaṃ] sotadhātu?…Pe…
(Ka) cakkhu cakkhudhātu?
(Kha) dhātū dhammadhātu?
(Yathā āyatanayamake cakkaṃ bandhitaṃ evamidha cakkaṃ bandhitabbaṃ.)
(Kha) paccanīkaṃ
- (Ka) na cakkhu na cakkhudhātu?
(Kha) na dhātū na sotadhātu?
(Ka) na cakkhu na cakkhudhātu?
(Kha) na dhātū na ghānadhātu?…Pe…
(Ka) na cakkhu na cakkhudhātu?
(Kha) na dhātū na dhammadhātu?…Pe…
(Ka) na dhammo na dhammadhātu?
(Kha) na dhātū na cakkhudhātu?…Pe…
(Ka) na dhammo na dhammadhātu?
(Kha) na dhātū na manoviññāṇadhātu? (Cakkaṃ bandhitabbaṃ).
- Suddhadhātuvāro
(Ka) anulomaṃ
- (Ka) cakkhu dhātu?
(Kha) dhātū cakkhu?
(Ka) sotaṃ dhātu?
(Kha) dhātū sotaṃ?
Ghānaṃ dhātu?…Pe… jivhā dhātu?… Kāyo dhātu?… Rūpaṃ dhātu?… Saddo dhātu?… Gandho dhātu?… Raso dhātu?… Phoṭṭhabbo dhātu?…
(Ka) cakkhuviññāṇaṃ dhātu?
(Kha) dhātū cakkhuviññāṇaṃ?
(Ka) sotaviññāṇaṃ dhātu?
(Kha) dhātū sotaviññāṇaṃ?
… Ghānaviññāṇaṃ?…Pe… jivhāviññāṇaṃ?… Kāyaviññāṇaṃ?
(Ka) mano dhātu?
(Kha) dhātū mano?
(Ka) manoviññāṇaṃ dhātu?
(Kha) dhātū manoviññāṇaṃ?
(Ka) dhammo dhātu?
(Kha) dhātū dhammo?
(Kha) paccanīkaṃ
- (Ka) na cakkhu na dhātu?
(Kha) na dhātū na cakkhu?
(Ka) na sotaṃ na dhātu?
(Kha) na dhātū na sotaṃ?
… Na ghānaṃ?… Na jivhā?… Na kāyo?… Na rūpaṃ? … Na saddo?… Na gandho?… Na raso?… Na phoṭṭhabbo?
(Ka) na cakkhuviññāṇaṃ na dhātu?
(Kha) na dhātū na cakkhuviññāṇaṃ?
… Na sotaviññāṇaṃ?…Pe… na ghānaviññāṇaṃ?… Na jivhāviññāṇaṃ?
(Ka) na kāyaviññāṇaṃ na dhātu?
(Kha) na dhātū na kāyaviññāṇaṃ?
(Ka) na mano na dhātu?
(Kha) na dhātū na mano?
(Ka) na manoviññāṇaṃ na dhātu?
(Kha) na dhātū na manoviññāṇaṃ?
(Ka) na dhammo na dhātu?
(Kha) na dhātū na dhammo?
- Suddhadhātumūlacakkavāro
(Ka) anulomaṃ
- 界雙論
- 施設品 (甲)列舉
- 十八界 - 眼界、耳界、鼻界、舌界、身界、色界、聲界、香界、味界、觸界、眼識界、耳識界、鼻識界、舌識界、身識界、意界、意識界、法界。
- 詞語凈化品 (甲)順序
- (甲)眼是眼界嗎? (乙)眼界是眼嗎? (甲)耳是耳界嗎? (乙)耳界是耳嗎?...乃至... (甲)眼識是眼識界嗎? (乙)眼識界是眼識嗎?...乃至... (甲)意是意界嗎? (乙)意界是意嗎? (甲)意識是意識界嗎? (乙)意識界是意識嗎? (甲)法是法界嗎? (乙)法界是法嗎? (乙)反序
- (甲)非眼是非眼界嗎? (乙)非眼界是非眼嗎? (甲)非耳是非耳界嗎? (乙)非耳界是非耳嗎?...乃至... (甲)非眼識是非眼識界嗎? (乙)非眼識界是非眼識嗎?...乃至... (甲)非意是非意界嗎? (乙)非意界是非意嗎? (甲)非意識是非意識界嗎? (乙)非意識界是非意識嗎? (甲)非法是非法界嗎? (乙)非法界是非法嗎?
- 詞語凈化根本輪轉品 (甲)順序
- (甲)眼是眼界嗎? (乙)界是耳界嗎?...乃至... (甲)眼是眼界嗎? (乙)界是法界嗎? (如處雙論中所結輪轉,此處也應如是結輪轉。) (乙)反序
- (甲)非眼是非眼界嗎? (乙)非界是非耳界嗎? (甲)非眼是非眼界嗎? (乙)非界是非鼻界嗎?...乃至... (甲)非眼是非眼界嗎? (乙)非界是非法界嗎?...乃至... (甲)非法是非法界嗎? (乙)非界是非眼界嗎?...乃至... (甲)非法是非法界嗎? (乙)非界是非意識界嗎? (應結輪轉)。
- 純界品 (甲)順序
- (甲)眼是界嗎? (乙)界是眼嗎? (甲)耳是界嗎? (乙)界是耳嗎? 鼻是界嗎?...乃至...舌是界嗎?...身是界嗎?...色是界嗎?...聲是界嗎?...香是界嗎?...味是界嗎?...觸是界嗎?... (甲)眼識是界嗎? (乙)界是眼識嗎? (甲)耳識是界嗎? (乙)界是耳識嗎? ...鼻識嗎?...乃至...舌識嗎?...身識嗎? (甲)意是界嗎? (乙)界是意嗎? (甲)意識是界嗎? (乙)界是意識嗎? (甲)法是界嗎? (乙)界是法嗎? (乙)反序
- (甲)非眼是非界嗎? (乙)非界是非眼嗎? (甲)非耳是非界嗎? (乙)非界是非耳嗎? ...非鼻嗎?...非舌嗎?...非身嗎?...非色嗎?...非聲嗎?...非香嗎?...非味嗎?...非觸嗎? (甲)非眼識是非界嗎? (乙)非界是非眼識嗎? ...非耳識嗎?...乃至...非鼻識嗎?...非舌識嗎? (甲)非身識是非界嗎? (乙)非界是非身識嗎? (甲)非意是非界嗎? (乙)非界是非意嗎? (甲)非意識是非界嗎? (乙)非界是非意識嗎? (甲)非法是非界嗎? (乙)非界是非法嗎?
-
純界根本輪轉品 (甲)順序
-
(Ka) cakkhu dhātu?
(Kha) dhātū sotaṃ?…Pe…
(Ka) cakkhu dhātu?
(Kha) dhātū dhammo?…Pe…
(Ka) dhammo dhātu?
(Kha) dhātū cakkhu?…Pe…
(Ka) dhammo dhātu?
(Kha) dhātū manoviññāṇaṃ? (Cakkaṃ bandhitabbaṃ).
(Kha) paccanīkaṃ
- (Ka) na cakkhu na dhātu?
(Kha) na dhātū na sotaṃ?
(Ka) na cakkhu na dhātu?
(Kha) na dhātū na ghānaṃ?…Pe….
(Ka) na cakkhu na dhātu?
(Kha) na dhātū na dhammo?…Pe…
(Ka) na dhammo na dhātu?
(Kha) na dhātū na cakkhu?…Pe…
(Ka) na dhammo na dhātu?
(Kha) na dhātū na manoviññāṇaṃ? (Cakkaṃ bandhitabbaṃ).
Paṇṇattiuddesavāro.
(Kha) niddeso
- Padasodhanavāro
(Ka) anulomaṃ
- (Ka) cakkhu cakkhudhātūti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.
(Kha) cakkhudhātu cakkhūti? Āmantā.
(Ka) sotaṃ sotadhātūti?
Dibbasotaṃ taṇhāsotaṃ sotaṃ, na sotadhātu. Sotadhātu sotañceva sotadhātu ca.
(Kha) sotadhātu sotanti? Āmantā.
(Ka) ghānaṃ ghānadhātūti? Āmantā.
(Kha) ghānadhātu ghānanti? Āmantā. (Jivhāpi ghānadhātusadisā).
(Ka) kāyo kāyadhātūti?
Kāyadhātuṃ ṭhapetvā avaseso kāyo [avaseso kāyo kāyo (syā.)], na kāyadhātu. Kāyadhātu kāyo ceva kāyadhātu ca.
(Kha) kāyadhātu kāyoti? Āmantā.
(Ka) rūpaṃ rūpadhātūti?
Rūpadhātuṃ ṭhapetvā avasesaṃ rūpaṃ, na rūpadhātu. Rūpadhātu rūpañceva rūpadhātu ca.
(Kha) rūpadhātu rūpanti? Āmantā. (Saddo ghānasadiso).
(Ka) gandho gandhadhātūti?
Sīlagandho samādhigandho paññāgandho gandho, na gandhadhātu. Gandhadhātu gandho ceva gandhadhātu ca.
(Kha) gandhadhātu gandhoti? Āmantā.
(Ka) raso rasadhātūti?
Attharaso dhammaraso vimuttiraso raso, na rasadhātu. Rasadhātu raso ceva rasadhātu ca.
(Kha) rasadhātu rasoti? Āmantā. (Phoṭṭhabbo ghānasadiso).
(Ka) cakkhuviññāṇaṃ cakkhuviññāṇadhātūti? Āmantā.
(Kha) cakkhuviññāṇadhātu cakkhuviññāṇanti? Āmantā.
Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ….
(Ka) mano manodhātūti?
Manodhātuṃ ṭhapetvā avaseso mano, na manodhātu. Manodhātu mano ceva manodhātu ca.
(Kha) manodhātu manoti? Āmantā.
(Ka) manoviññāṇaṃ manoviññāṇadhātūti? Āmantā.
(Kha) manoviññāṇadhātu manoviññāṇanti? Āmantā.
(Ka) dhammo dhammadhātūti?
Dhammadhātuṃ ṭhapetvā avaseso dhammo, na dhammadhātu. Dhammadhātu dhammo ceva dhammadhātu ca.
(Kha) dhammadhātu dhammoti? Āmantā.
(Kha) paccanīkaṃ
- (甲)眼是界嗎? (乙)界是耳嗎?…乃至… (甲)眼是界嗎? (乙)界是法嗎?…乃至… (甲)法是界嗎? (乙)界是眼嗎?…乃至… (甲)法是界嗎? (乙)界是意識識嗎?(應結輪轉)。 (乙)反序
- (甲)非眼是非界嗎? (乙)非界是非耳嗎? (甲)非眼是非界嗎? (乙)非界是非鼻嗎?…乃至… (甲)非眼是非界嗎? (乙)非界是非法嗎?…乃至… (甲)非法是非界嗎? (乙)非界是非眼嗎?…乃至… (甲)非法是非界嗎? (乙)非界是非意識識嗎?(應結輪轉)。 施設品概述。 (乙)解釋
- 詞語凈化品 (甲)順序
-
(甲)眼是眼界嗎? 天眼、智慧眼是眼,不是眼界。眼界既是眼也是眼界。 (乙)眼界是眼嗎?請問。 (甲)耳是耳界嗎? 天耳、渴望耳是耳,不是耳界。耳界既是耳也是耳界。 (乙)耳界是耳嗎?請問。 (甲)鼻是鼻界嗎?請問。 (乙)鼻界是鼻嗎?請問。(舌也是鼻界相似的)。 (甲)身是身界嗎? 身界除去余身,不是身界。身界既是身也是身界。 (乙)身界是身嗎?請問。 (甲)色是色界嗎? 色界除去余色,不是色界。色界既是色也是色界。 (乙)色界是色嗎?請問。(聲是香相似的)。 (甲)香是香界嗎? 德香、定香、智慧香是香,不是香界。香界既是香也是香界。 (乙)香界是香嗎?請問。 (甲)味是味界嗎? 義味、法味、解脫味是味,不是味界。味界既是味也是味界。 (乙)味界是味嗎?請問。(觸與香相似)。 (甲)眼識是眼識界嗎?請問。 (乙)眼識界是眼識嗎?請問。 耳識…乃至…鼻識…舌識…身識…。 (甲)意是意界嗎? 意界除去余意,不是意界。意界既是意也是意界。 (乙)意界是意嗎?請問。 (甲)意識是意識界嗎?請問。 (乙)意識界是意識嗎?請問。 (甲)法是法界嗎? 法界除去余法,不是法界。法界既是法也是法界。 (乙)法界是法嗎?請問。 (乙)反序
-
(Ka) na cakkhu na cakkhudhātūti? Āmantā.
(Kha) na cakkhudhātu na cakkhūti?
Dibbacakkhu paññācakkhu na cakkhudhātu, cakkhu. Cakkhuñca cakkhudhātuñca ṭhapetvā avasesaṃ na ceva cakkhu na ca cakkhudhātu.
(Ka) na sotaṃ na sotadhātūti? Āmantā.
(Kha) na sotadhātu na sotanti?
Dibbasotaṃ taṇhāsotaṃ na sotadhātu, sotaṃ. Sotañca sotadhātuñca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotadhātu.
(Ka) na ghānaṃ na ghānadhātūti? Āmantā.
(Kha) na ghānadhātu na ghānanti? Āmantā.
Na jivhā… (saṃkhittaṃ [yaṃ saṃkhittaṃ (syā.)], ubhato āmantā).
(Ka) na kāyo na kāyadhātūti? Āmantā.
(Kha) na kāyadhātu na kāyoti?
Kāyadhātuṃ ṭhapetvā avaseso na kāyadhātu, kāyo. Kāyañca kāyadhātuñca ṭhapetvā avaseso [avaseso kāyo (syā.)] na ceva kāyo na ca kāyadhātu.
(Ka) na rūpaṃ na rūpadhātūti? Āmantā.
(Kha) na rūpadhātu na rūpanti?
Rūpadhātuṃ ṭhapetvā avasesaṃ na rūpadhātu, rūpaṃ. Rūpañca rūpadhātuñca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpadhātu.
Na saddo…pe… na gandho na gandhadhātūti? Āmantā.
Na gandhadhātu na gandhoti?
Sīlagandho samādhigandho paññāgandho na gandhadhātu, gandho. Gandhañca gandhadhātuñca ṭhapetvā avaseso na ceva gandho na ca gandhadhātu.
(Ka) na raso na rasadhātūti? Āmantā.
(Kha) na rasadhātu na rasoti?
Attharaso dhammaraso vimuttiraso na rasadhātu, raso. Rasañca rasadhātuñca ṭhapetvā avaseso na ceva raso na ca rasadhātu.
Na phoṭṭhabbo…pe… na cakkhuviññāṇaṃ na cakkhuviññāṇadhātūti? Āmantā.
Na cakkhuviññāṇadhātu na cakkhuviññāṇanti? Āmantā.
Na sotaviññāṇaṃ…pe… na ghānaviññāṇaṃ… na jivhāviññāṇaṃ… na kāyaviññāṇaṃ….
(Ka) na mano na manodhātūti? Āmantā.
(Kha) na manodhātu na manoti?
Manodhātuṃ ṭhapetvā avaseso na manodhātu, mano. Manañca manodhātuñca ṭhapetvā avaseso na ceva mano na ca manodhātu.
(Ka) na manoviññāṇaṃ na manoviññāṇadhātūti? Āmantā.
(Kha) na manoviññāṇadhātu na manoviññāṇanti? Āmantā.
(Ka) na dhammo na dhammadhātūti? Āmantā.
(Kha) na dhammadhātu na dhammoti?
Dhammadhātuṃ ṭhapetvā avaseso na dhammadhātu, dhammo. Dhammañca dhammadhātuñca ṭhapetvā avaseso na ceva dhammo na ca dhammadhātu.
- Padasodhanamūlacakkavāro
(Ka) anulomaṃ
- (Ka) cakkhu cakkhudhātūti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca.
(Kha) dhātū sotadhātūti?
Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū [avasesā dhātū dhātū (syā.)] na sotadhātu.
(Ka) cakkhu cakkhudhātūti?
Dibbacakkhu paññācakkhu cakkhu, na cakkhudhātu. Cakkhudhātu cakkhu ceva cakkhudhātu ca. Dhātū ghānadhātu…pe… dhātū dhammadhātūti?
Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.
(Yathā āyatanayamake paṇṇatti evaṃ dhātuyamakepi paṇṇatti. Cakkaṃ bandhitabbaṃ).
(Kha) paccanīkaṃ
- (Ka) na cakkhu na cakkhudhātūti? Āmantā.
(Kha) na dhātū na sotadhātūti? Āmantā.
Na cakkhu na cakkhudhātūti? Āmantā.
Na dhātū na ghānadhātu…pe… na dhātū na dhammadhātūti? Āmantā.
(Cakkaṃ bandhitabbaṃ, sabbe āmantā ubhatopi sesepi).
- Suddhadhātuvāro
(Ka) anulomaṃ
- (甲)非眼是非眼界嗎?請問。 (乙)非眼界是非眼嗎? 天眼、智慧眼不是眼界,是眼。除去眼和眼界,其餘既不是眼也不是眼界。 (甲)非耳是非耳界嗎?請問。 (乙)非耳界是非耳嗎? 天耳、渴望耳不是耳界,是耳。除去耳和耳界,其餘既不是耳也不是耳界。 (甲)非鼻是非鼻界嗎?請問。 (乙)非鼻界是非鼻嗎?請問。 非舌…(略,兩者都是請問)。 (甲)非身是非身界嗎?請問。 (乙)非身界是非身嗎? 除去身界,其餘不是身界,是身。除去身和身界,其餘既不是身也不是身界。 (甲)非色是非色界嗎?請問。 (乙)非色界是非色嗎? 除去色界,其餘不是色界,是色。除去色和色界,其餘既不是色也不是色界。 非聲…乃至…非香是非香界嗎?請問。 非香界是非香嗎? 戒香、定香、慧香不是香界,是香。除去香和香界,其餘既不是香也不是香界。 (甲)非味是非味界嗎?請問。 (乙)非味界是非味嗎? 義味、法味、解脫味不是味界,是味。除去味和味界,其餘既不是味也不是味界。 非觸…乃至…非眼識是非眼識界嗎?請問。 非眼識界是非眼識嗎?請問。 非耳識…乃至…非鼻識…非舌識…非身識…。 (甲)非意是非意界嗎?請問。 (乙)非意界是非意嗎? 除去意界,其餘不是意界,是意。除去意和意界,其餘既不是意也不是意界。 (甲)非意識是非意識界嗎?請問。 (乙)非意識界是非意識嗎?請問。 (甲)非法是非法界嗎?請問。 (乙)非法界是非法嗎? 除去法界,其餘不是法界,是法。除去法和法界,其餘既不是法也不是法界。
- 詞語凈化根本輪轉品 (甲)順序
- (甲)眼是眼界嗎? 天眼、智慧眼是眼,不是眼界。眼界既是眼也是眼界。 (乙)界是耳界嗎? 耳界既是界也是耳界。其餘界不是耳界。 (甲)眼是眼界嗎? 天眼、智慧眼是眼,不是眼界。眼界既是眼也是眼界。界是鼻界嗎?…乃至…界是法界嗎? 法界既是界也是法界。其餘界不是法界。 (如處雙論中的施設,界雙論中的施設也是如此。應結輪轉)。 (乙)反序
- (甲)非眼是非眼界嗎?請問。 (乙)非界是非耳界嗎?請問。 非眼是非眼界嗎?請問。 非界是非鼻界嗎?…乃至…非界是非法界嗎?請問。 (應結輪轉,全部都是請問,兩方面其餘也是)。
-
純界品 (甲)順序
-
(Ka) cakkhu dhātūti? Āmantā.
(Kha) dhātū cakkhudhātūti?
Cakkhudhātu dhātu ceva cakkhudhātu ca. Avasesā dhātū na cakkhudhātu.
Sotaṃ dhātūti? Āmantā.
Ghānaṃ…pe… jivhā… kāyo… rūpaṃ… saddo… gandho… raso… phoṭṭhabbo….
(Ka) cakkhuviññāṇaṃ dhātūti? Āmantā.
(Kha) dhātū cakkhuviññāṇadhātūti?
Cakkhuviññāṇadhātu dhātu ceva cakkhuviññāṇadhātu ca. Avasesā dhātū na cakkhuviññāṇadhātu. Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ….
(Ka) mano dhātūti? Āmantā.
(Kha) dhātū manodhātūti?
Manodhātu dhātu ceva manodhātu ca. Avasesā dhātū na manodhātu.
(Ka) manoviññāṇaṃ dhātūti? Āmantā.
(Kha) dhātū manoviññāṇadhātūti?
Manoviññāṇadhātu dhātu ceva manoviññāṇadhātu ca. Avasesā dhātū na manoviññāṇadhātu.
(Ka) dhammo dhātūti? Āmantā.
(Kha) dhātū dhammadhātūti?
Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu.
(Kha) paccanīkaṃ
- (Ka) na cakkhu na dhātūti?
Cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu, dhātu. Cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātū.
(Kha) na dhātū na cakkhūti? Āmantā.
Na sotaṃ na dhātūti?
Sotaṃ ṭhapetvā…pe… ghānaṃ ṭhapetvā…pe… jivha ṭhapetvā…pe….
(Ka) na kāyo na dhātūti? Āmantā.
(Kha) na dhātū na kāyadhātūti? Āmantā.
Na rūpaṃ na dhātūti?
Rūpaṃ ṭhapetvā…pe… saddaṃ… gandhaṃ… rasaṃ… phoṭṭhabbaṃ… cakkhuviññāṇaṃ…pe… manoviññāṇaṃ ṭhapetvā…pe….
(Ka) na dhammo na dhātūti? Āmantā.
(Kha) na dhātū na dhammadhātūti? Āmantā.
- Suddhadhātumūlacakkavāro
(Ka) anulomaṃ
- (Ka) cakkhu dhātūti? Āmantā.
(Kha) dhātū sotadhātūti?
Sotadhātu dhātu ceva sotadhātu ca. Avasesā dhātū na sotadhātu.
Cakkhu dhātūti? Āmantā.
Dhātū ghānadhātu…pe… dhātū dhammadhātūti?
Dhammadhātu dhātu ceva dhammadhātu ca. Avasesā dhātū na dhammadhātu. (Cakkaṃ bandhitabbaṃ).
(Kha) paccanīkaṃ
- (Ka) na cakkhu na dhātūti?
Cakkhuṃ ṭhapetvā avasesā dhātū na cakkhudhātu. Cakkhuñca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu.
(Kha) na dhātū na sotadhātūti? Āmantā.
Na cakkhu na dhātūti?
Cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu, dhātu. Cakkhu ca dhātuñca ṭhapetvā avasesā na ceva cakkhu na ca dhātu. Na dhātū na ghānadhātu…pe… na dhātū na dhammadhātūti? Āmantā.
(Ka) na dhammo na dhātūti? Āmantā.
(Kha) na dhātū na cakkhudhātūti? Āmantā.
Na dhammo na dhātūti? Āmantā.
Na dhātū na sotadhātu…pe… na dhātū na manoviññāṇadhātūti? Āmantā. (Cakkaṃ bandhitabbaṃ).
(Yathā āyatanayamakassa paṇṇatti evaṃ dhātuyamakassa paṇṇatti vitthāretabbā)
Paṇṇattiniddesavāro.
- Pavattivāro 1. uppādavāro
(1) Paccuppannavāro
(Ka) anulomapuggalo
- (甲)眼是界嗎?是的。 (乙)界是眼界嗎? 眼界既是界也是眼界。其餘的界不是眼界。 耳是界嗎?是的。 鼻...舌...身...色...聲...香...味...觸...。 (甲)眼識是界嗎?是的。 (乙)界是眼識界嗎? 眼識界既是界也是眼識界。其餘的界不是眼識界。耳識...鼻識...舌識...身識...。 (甲)意是界嗎?是的。 (乙)界是意界嗎? 意界既是界也是意界。其餘的界不是意界。 (甲)意識是界嗎?是的。 (乙)界是意識界嗎? 意識界既是界也是意識界。其餘的界不是意識界。 (甲)法是界嗎?是的。 (乙)界是法界嗎? 法界既是界也是法界。其餘的界不是法界。 (乙)否定
- (甲)非眼非界嗎? 除眼之外的其餘界是非眼而是界。除眼和界之外的其餘不是眼也不是界。 (乙)非界非眼嗎?是的。 非耳非界嗎? 除耳之外...除鼻之外...除舌之外...。 (甲)非身非界嗎?是的。 (乙)非界非身界嗎?是的。 非色非界嗎? 除色之外...除聲...除香...除味...除觸...除眼識...除意識之外...。 (甲)非法非界嗎?是的。 (乙)非界非法界嗎?是的。
- 純界根本輪 (甲)順
- (甲)眼是界嗎?是的。 (乙)界是耳界嗎? 耳界既是界也是耳界。其餘的界不是耳界。 眼是界嗎?是的。 界是鼻界...界是法界嗎? 法界既是界也是法界。其餘的界不是法界。(應結輪) (乙)否定
- (甲)非眼非界嗎? 除眼之外的其餘界不是眼界。除眼和界之外的其餘不是眼也不是界。 (乙)非界非耳界嗎?是的。 非眼非界嗎? 除眼之外的其餘界不是眼,是界。除眼和界之外的其餘不是眼也不是界。非界非鼻界...非界非法界嗎?是的。 (甲)非法非界嗎?是的。 (乙)非界非眼界嗎?是的。 非法非界嗎?是的。 非界非耳界...非界非意識界嗎?是的。(應結輪) (如處雙論的施設,界雙論的施設也應詳述) 施設分別品。
-
轉起品 1. 生起品 (1)現在品 (甲)順人
-
(Ka) yassa cakkhudhātu uppajjati tassa sotadhātu uppajjatīti?
Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati, no ca tesaṃ sotadhātu uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati sotadhātu ca uppajjati.
(Kha) yassa vā pana sotadhātu uppajjati tassa cakkhudhātu uppajjatīti?
Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu ca uppajjati cakkhudhātu ca uppajjati.
(Ka) yassa cakkhudhātu uppajjati tassa ghānadhātu uppajjatīti?
Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati, no ca tesaṃ ghānadhātu uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati ghānadhātu ca uppajjati.
(Kha) yassa vā pana ghānadhātu uppajjati tassa cakkhudhātu uppajjatīti?
Saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu ca uppajjati cakkhudhātu ca uppajjati.
(Ka) yassa cakkhudhātu uppajjati tassa rūpadhātu uppajjatīti? Āmantā.
(Kha) yassa vā pana rūpadhātu uppajjati tassa cakkhudhātu uppajjatīti?
Sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu uppajjati , no ca tesaṃ cakkhudhātu uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati.
(Ka) yassa cakkhudhātu uppajjati tassa manoviññāṇadhātu uppajjatīti? Āmantā.
(Kha) yassa vā pana manoviññāṇadhātu uppajjati tassa cakkhudhātu uppajjatīti?
Sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati.
(Ka) yassa cakkhudhātu uppajjati tassa dhammadhātu uppajjatīti? Āmantā.
(Kha) yassa vā pana dhammadhātu uppajjati tassa cakkhudhātu uppajjatīti?
Acakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu uppajjati, no ca tesaṃ cakkhudhātu uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu ca uppajjati cakkhudhātu ca uppajjati.
(Yathā āyatanayamakaṃ vibhattaṃ evaṃ dhātuyamakampi vibhajitabbaṃ, sadisaṃ kātabbaṃ).
-
Pariññāvāro
-
(甲)對於眼界生起者,耳界是否生起? 對於有眼無耳者生起時,眼界生起,但耳界不生起。對於有眼有耳者生起時,眼界生起且耳界也生起。 (乙)或者,對於耳界生起者,眼界是否生起? 對於有耳無眼者生起時,耳界生起,但眼界不生起。對於有耳有眼者生起時,耳界生起且眼界也生起。 (甲)對於眼界生起者,鼻界是否生起? 對於有眼無鼻者生起時,眼界生起,但鼻界不生起。對於有眼有鼻者生起時,眼界生起且鼻界也生起。 (乙)或者,對於鼻界生起者,眼界是否生起? 對於有鼻無眼者生起時,鼻界生起,但眼界不生起。對於有鼻有眼者生起時,鼻界生起且眼界也生起。 (甲)對於眼界生起者,色界是否生起?是的。 (乙)或者,對於色界生起者,眼界是否生起? 對於有色無眼者生起時,色界生起,但眼界不生起。對於有眼者生起時,色界生起且眼界也生起。 (甲)對於眼界生起者,意識界是否生起?是的。 (乙)或者,對於意識界生起者,眼界是否生起? 對於有心無眼者生起時,意識界生起,但眼界不生起。對於有眼者生起時,意識界生起且眼界也生起。 (甲)對於眼界生起者,法界是否生起?是的。 (乙)或者,對於法界生起者,眼界是否生起? 對於無眼者生起時,法界生起,但眼界不生起。對於有眼者生起時,法界生起且眼界也生起。 (如處雙論所分別的,界雙論也應如是分別,應使相似)。
-
遍知品
-
Yo cakkhudhātuṃ parijānāti so sotadhātuṃ parijānātīti? Āmantā.…Pe… (dhātuyamakaṃ paripuṇṇaṃ peyyālena).
Dhātuyamakaṃ niṭṭhitaṃ.
Namo tassa bhagavato arahato sammāsambuddhassa
- 誰遍知眼界,他是否遍知耳界?是的。...等等...(界雙論應以省略方式完整)。 界雙論結束。 禮敬彼世尊、阿羅漢、正等正覺者