B0102050108nidhikaṇḍasuttaṃ(寶藏經)
- Nidhikaṇḍasuttaṃ
1.
Nidhiṃ nidheti puriso, gambhīre odakantike;
Atthe kicce samuppanne, atthāya me bhavissati.
2.
Rājato vā duruttassa, corato pīḷitassa vā;
Iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā;
Etadatthāya lokasmiṃ, nidhi nāma nidhīyati.
3.
Tāvassunihito [tāva sunihito (sī.)] santo, gambhīre odakantike;
Na sabbo sabbadā eva, tassa taṃ upakappati.
4.
Nidhi vā ṭhānā cavati, saññā vāssa vimuyhati;
Nāgā vā apanāmenti, yakkhā vāpi haranti naṃ.
5.
Appiyā vāpi dāyādā, uddharanti apassato;
Yadā puññakkhayo hoti, sabbametaṃ vinassati.
6.
Yassa dānena sīlena, saṃyamena damena ca;
Nidhī sunihito hoti, itthiyā purisassa vā.
7.
Cetiyamhi ca saṅghe vā, puggale atithīsu vā;
Mātari pitari cāpi [vāpi (syā. kaṃ.)], atho jeṭṭhamhi bhātari.
8.
Eso nidhi sunihito, ajeyyo anugāmiko;
Pahāya gamanīyesu, etaṃ ādāya gacchati.
9.
Asādhāraṇamaññesaṃ, acorāharaṇo nidhi;
Kayirātha dhīro puññāni, yo nidhi anugāmiko.
10.
Esa devamanussānaṃ, sabbakāmadado nidhi;
Yaṃ yadevābhipatthenti, sabbametena labbhati.
11.
Suvaṇṇatā susaratā, susaṇṭhānā surūpatā [susaṇṭhānasurūpatā (sī.), susaṇṭhānaṃ surūpatā (syā. kaṃ.)];
Ādhipaccaparivāro, sabbametena labbhati.
12.
Padesarajjaṃ issariyaṃ, cakkavattisukhaṃ piyaṃ;
Devarajjampi dibbesu, sabbametena labbhati.
13.
Mānussikā ca sampatti, devaloke ca yā rati;
Yā ca nibbānasampatti, sabbametena labbhati.
14.
Mittasampadamāgamma, yonisova [yoniso ve (sī.), yoniso ce (syā.), yoniso ca (?)] payuñjato;
Vijjā vimutti vasībhāvo, sabbametena labbhati.
15.
Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;
Paccekabodhi buddhabhūmi, sabbametena labbhati.
- 藏寶經 1. 人們埋藏財寶,在水邊深處; 當需要事務時,這將為我所用。 2. 或為免於暴君之害,或為躲避盜賊之擾; 或為解除債務,或為度過饑荒災難; 為此等目的,世人埋藏財寶。 3. 雖然埋在水邊深處; 但並非所有時候,都能為他所用。 4. 財寶或從原處移位,或記憶有所迷惑; 龍族或將其移走,夜叉或將其偷去。 5. 不喜之繼承人,趁主人不在時將其取走; 當福報耗盡時,這一切都將消失。 6. 若以佈施、持戒,自製與調御; 為女人或男人,積累善德之財。 7. 或施予佛塔僧團,或佈施個人與客人; 或孝敬父母,以及尊重長兄。 8. 此乃善藏之財,不可奪且相隨; 當捨棄塵世時,唯此財可隨行。 9. 他人不能分享,盜賊不能偷竊; 智者應行善事,積累隨身之財。 10. 此寶能予天人,滿足一切所愿; 無論祈求何物,皆能因此獲得。 11. 膚色金黃莊嚴,音聲悅耳動聽; 形貌端正美麗,統領眾多眷屬, 這一切皆可得。 12. 地方王權統治,轉輪聖王之樂; 以及天界王位,這一切皆可得。 13. 人間殊勝福報,天界無量喜樂; 乃至涅槃成就,這一切皆可得。 14. 因結善緣友誼,如理正確修持; 明智解脫自在,這一切皆可得。 15. 無礙解與解脫,聲聞至高果位; 獨覺菩提佛果,這一切皆可得。
16.
Evaṃ mahatthikā esā, yadidaṃ puññasampadā;
Tasmā dhīrā pasaṃsanti, paṇḍitā katapuññatanti.
Nidhikaṇḍasuttaṃ niṭṭhitaṃ.
16. 如是廣大利益,即此福德成就; 是故智者讚歎,賢人修積福德。 藏寶經