B0102050210daṇḍavaggo(懲罰品)
- Daṇḍavaggo
129.
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;
Attānaṃ upamaṃ katvā, na haneyya na ghātaye.
130.
Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ;
Attānaṃ upamaṃ katvā, na haneyya na ghātaye.
131.
Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;
Attano sukhamesāno, pecca so na labhate sukhaṃ.
132.
Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;
Attano sukhamesāno, pecca so labhate sukhaṃ.
133.
Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ [paṭivadeyyuṃ taṃ (ka.)];
Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ [phuseyyuṃ taṃ (ka.)].
134.
Sace neresi attānaṃ, kaṃso upahato yathā;
Esa pattosi nibbānaṃ, sārambho te na vijjati.
135.
Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ;
Evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇinaṃ.
136.
Atha pāpāni kammāni, karaṃ bālo na bujjhati;
Sehi kammehi dummedho, aggidaḍḍhova tappati.
137.
Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;
Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
138.
Vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ [sarīrassa pabhedanaṃ (syā.)];
Garukaṃ vāpi ābādhaṃ, cittakkhepañca [cittakkhepaṃ va (sī. syā. pī.)] pāpuṇe.
139.
Rājato vā upasaggaṃ [upassaggaṃ (sī. pī.)], abbhakkhānañca [abbhakkhānaṃ va (sī. pī.)] dāruṇaṃ;
Parikkhayañca [parikkhayaṃ va (sī. syā. pī.)] ñātīnaṃ, bhogānañca [bhogānaṃ va (sī. syā. pī.)] pabhaṅguraṃ [pabhaṅgunaṃ (ka.)].
140.
Atha vāssa agārāni, aggi ḍahati [ḍayhati (ka.)] pāvako;
Kāyassa bhedā duppañño, nirayaṃ sopapajjati [so upapajjati (sī. syā.)].
141.
Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā;
Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
142.
Alaṅkato cepi samaṃ careyya, santo danto niyato brahmacārī;
Sabbesu bhūtesu nidhāya daṇḍaṃ, so brāhmaṇo so samaṇo sa bhikkhu.
143.
Hirīnisedho puriso, koci lokasmi vijjati;
Yo niddaṃ [nindaṃ (sī. pī.) saṃ. ni. 1.18] apabodheti [apabodhati (sī. syā. pī.)], asso bhadro kasāmiva.
144.
Asso yathā bhadro kasāniviṭṭho, ātāpino saṃvegino bhavātha;
Saddhāya sīlena ca vīriyena ca, samādhinā dhammavinicchayena ca;
Sampannavijjācaraṇā patissatā, jahissatha [pahassatha (sī. syā. pī.)] dukkhamidaṃ anappakaṃ.
- 刑罰品 129. 一切眾生懼刑罰,一切眾生畏死亡; 以己度他情相同,不應殺戮或教唆。 130. 一切眾生懼刑罰,一切生命皆可貴; 以己度他情相同,不應殺戮或教唆。 131. 眾生皆欲求安樂,若以刑罰加傷害; 自身雖欲求安樂,死後不得享安寧。 132. 眾生皆欲求安樂,若不以罰加傷害; 自身所求得安樂,死後必得享安寧。 133. 莫向他人出惡言,彼必還以惡語對; 忿怒言語實可悲,報復傷害終及己。 134. 若能剋制如鐘鳴,敲擊之後聲漸息; 汝已達到涅槃境,忿怒之心不復存。 135. 如同牧者持木杖,驅趕牛群往牧場; 如是衰老與死亡,驅策眾生往前行。 136. 愚人造作諸惡業,不知惡果終必至; 因其愚昧所為業,如火灼身受煎熬。 137. 以刑加諸無辜者,對無過者起惡意; 下列十種災禍中,速必遭受其一種。 138. 或遭劇痛失財物,或遇身體受損傷; 或遭重病纏身軀,或致精神失常態。 139. 或遭王難生災厄,或受誣告甚嚴酷; 或致親族皆喪亡,或遇財產盡銷燬。 140. 或見房舍被焚燬,烈火熊熊成灰燼; 愚癡之人身壞時,必墮地獄受苦報。 141. 不以裸行與蓬髮,不以涂泥臥地上; 不食粗糲修苦行,不能清凈疑惑人。 142. 雖著瓔珞行正道,內心寂靜善調伏; 于諸眾生舍刑罰,是名婆羅門沙門比丘眾。 143. 以慚自製之人士,世間罕見此輩人; 如良駒避鞭責備,遠離誹謗保清凈。 144. 如良馬畏鞭策勵,汝應精進生警惕; 以信戒勤定智慧,明行具足常正念; 斷除無量諸苦惱,得證圓滿解脫道。
145.
Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;
Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā.
Daṇḍavaggo dasamo niṭṭhito.
145. 灌溉者引導水流,箭匠調直箭桿身; 木匠彎曲木料形,善人調伏自身心。 第十刑罰品終