B0102050216piyavaggo(親愛品)
- Piyavaggo
209.
Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ;
Atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.
210.
Mā piyehi samāgañchi, appiyehi kudācanaṃ;
Piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.
211.
Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako;
Ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiyaṃ.
212.
Piyato jāyatī soko, piyato jāyatī [jāyate (ka.)] bhayaṃ;
Piyato vippamuttassa, natthi soko kuto bhayaṃ.
213.
Pemato jāyatī soko, pemato jāyatī bhayaṃ;
Pemato vippamuttassa, natthi soko kuto bhayaṃ.
214.
Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ;
Ratiyā vippamuttassa, natthi soko kuto bhayaṃ.
215.
Kāmato jāyatī soko, kāmato jāyatī bhayaṃ;
Kāmato vippamuttassa, natthi soko kuto bhayaṃ.
216.
Taṇhāya jāyatī [jāyate (ka.)] soko, taṇhāya jāyatī bhayaṃ;
Taṇhāya vippamuttassa, natthi soko kuto bhayaṃ.
217.
Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavedinaṃ;
Attano kamma kubbānaṃ, taṃ jano kurute piyaṃ.
218.
Chandajāto anakkhāte, manasā ca phuṭo siyā;
Kāmesu ca appaṭibaddhacitto [appaṭibandhacitto (ka.)], uddhaṃsototi vuccati.
219.
Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;
Ñātimittā suhajjā ca, abhinandanti āgataṃ.
- 喜愛品 209. 不當處用功勤,當處不盡責; 捨棄真實義,貪著于喜好, 羨慕求利者。 210. 莫與可愛者相會,也不與不可愛者; 不見可愛者是苦,見不可愛者亦苦。 211. 是故莫生愛著心,因愛別離實可惡; 于無愛與不愛者,無有繫縛可尋覓。 212. 從喜愛生憂愁,從喜愛生恐懼; 遠離於喜愛,無憂何來懼? 213. 從戀愛生憂愁,從戀愛生恐懼; 遠離於戀愛,無憂何來懼? 214. 從歡樂生憂愁,從歡樂生恐懼; 遠離於歡樂,無憂何來懼? 215. 從慾望生憂愁,從慾望生恐懼; 遠離於慾望,無憂何來懼? 216. 從渴愛生憂愁,從渴愛生恐懼; 遠離於渴愛,無憂何來懼? 217. 具足戒與見,住法知真實; 能行己正事,彼為人所愛。 218. 希求不可說,以意遍充滿; 心無慾繫縛,是名上流人。 219. 久客於他鄉,從遠安歸來; 親友與知交,歡喜而迎接。
220.
Tatheva katapuññampi, asmā lokā paraṃ gataṃ;
Puññāni paṭigaṇhanti, piyaṃ ñātīva āgataṃ.
Piyavaggo soḷasamo niṭṭhito.
220. 如是作善業者,從此世往他方; 功德皆隨相迎,如親人見所愛。 喜愛品第十六終 provided by EasyChat