B0102050216piyavaggo(親愛品)

  1. Piyavaggo

209.

Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ;

Atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.

210.

Mā piyehi samāgañchi, appiyehi kudācanaṃ;

Piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.

211.

Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako;

Ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiyaṃ.

212.

Piyato jāyatī soko, piyato jāyatī [jāyate (ka.)] bhayaṃ;

Piyato vippamuttassa, natthi soko kuto bhayaṃ.

213.

Pemato jāyatī soko, pemato jāyatī bhayaṃ;

Pemato vippamuttassa, natthi soko kuto bhayaṃ.

214.

Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ;

Ratiyā vippamuttassa, natthi soko kuto bhayaṃ.

215.

Kāmato jāyatī soko, kāmato jāyatī bhayaṃ;

Kāmato vippamuttassa, natthi soko kuto bhayaṃ.

216.

Taṇhāya jāyatī [jāyate (ka.)] soko, taṇhāya jāyatī bhayaṃ;

Taṇhāya vippamuttassa, natthi soko kuto bhayaṃ.

217.

Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavedinaṃ;

Attano kamma kubbānaṃ, taṃ jano kurute piyaṃ.

218.

Chandajāto anakkhāte, manasā ca phuṭo siyā;

Kāmesu ca appaṭibaddhacitto [appaṭibandhacitto (ka.)], uddhaṃsototi vuccati.

219.

Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgataṃ.

  1. 喜愛品 209. 不當處用功勤,當處不盡責; 捨棄真實義,貪著于喜好, 羨慕求利者。 210. 莫與可愛者相會,也不與不可愛者; 不見可愛者是苦,見不可愛者亦苦。 211. 是故莫生愛著心,因愛別離實可惡; 于無愛與不愛者,無有繫縛可尋覓。 212. 從喜愛生憂愁,從喜愛生恐懼; 遠離於喜愛,無憂何來懼? 213. 從戀愛生憂愁,從戀愛生恐懼; 遠離於戀愛,無憂何來懼? 214. 從歡樂生憂愁,從歡樂生恐懼; 遠離於歡樂,無憂何來懼? 215. 從慾望生憂愁,從慾望生恐懼; 遠離於慾望,無憂何來懼? 216. 從渴愛生憂愁,從渴愛生恐懼; 遠離於渴愛,無憂何來懼? 217. 具足戒與見,住法知真實; 能行己正事,彼為人所愛。 218. 希求不可說,以意遍充滿; 心無慾繫縛,是名上流人。 219. 久客於他鄉,從遠安歸來; 親友與知交,歡喜而迎接。

220.

Tatheva katapuññampi, asmā lokā paraṃ gataṃ;

Puññāni paṭigaṇhanti, piyaṃ ñātīva āgataṃ.

Piyavaggo soḷasamo niṭṭhito.

220. 如是作善業者,從此世往他方; 功德皆隨相迎,如親人見所愛。 喜愛品第十六終 provided by EasyChat