B01031013parittārammaṇattikaṃ(少量的目標)
-
Parittārammaṇattikaṃ
-
Paṭiccavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā – parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati hetupaccayā – mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe mahaggatārammaṇaṃ…pe…. (1)
Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati hetupaccayā – appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Ārammaṇapaccayādi
-
Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā (saṃkhittaṃ)… avigatapaccayā.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
-
Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi…pe… avigate tīṇi (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Ahetukapaṭisandhikkhaṇe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Naadhipatipaccayo
- Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati naadhipatipaccayā – parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe…pe…. (1)
Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati naadhipatipaccayā – mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe…pe…. (1)
Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati naadhipatipaccayā – appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Napurejātapaccayādi
- Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati napurejātapaccayā – arūpe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)
Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati napurejātapaccayā – arūpe mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā (mahaggatārammaṇe paṭisandhi natthi). (1)
Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati napurejātapaccayā – arūpe appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā (napacchājātapaccayañca naāsevanapaccayañca naadhipatisadisaṃ).
Nakammapaccayo
Parittārammaṇattikaṃ Paṭiccavāro Paccayānulomaṃ Vibhaṅgavāro 因緣條件 依于微小的境界法,微小的境界法因緣條件而生起 – 微小的境界法依於一個聚集,依於三個聚集……等……兩個聚集。在再生的瞬間,微小的境界法依於一個聚集,依於三個聚集……等……兩個聚集。(1) 依于大範圍的境界法,大範圍的境界法因緣條件而生起 – 大範圍的境界法依於一個聚集,依於三個聚集……等……兩個聚集。在再生的瞬間,大範圍的境界法……等……(1) 依于無量的境界法,無量的境界法因緣條件而生起 – 無量的境界法依於一個聚集,依於三個聚集……等……兩個聚集。(1) 依于境界條件等 依于微小的境界法,微小的境界法因緣條件而生起,依于境界條件…… 依于主導條件(簡述)…… 依于不變條件。 Paccayānulomaṃ Saṅkhyāvāro 因緣有三,境界有三,主導有三……等……不變有三(如此計算)。 順應。 因緣條件的反應 Vibhaṅgavāro 非因緣條件 依于微小的境界法,微小的境界法因緣條件而生起,依于非因緣條件 – 非因緣的微小境界法依於一個聚集,依於三個聚集……等……兩個聚集。在非因緣再生的瞬間,微小的境界法依於一個聚集,依於三個聚集……等……兩個聚集,依於懷疑相隨的、倦怠相隨的聚集,依於懷疑相隨的、倦怠相隨的無明。(1) 依于大範圍的境界法,大範圍的境界法因緣條件而生起,依于非因緣條件 – 非因緣的大範圍境界法依於一個聚集,依於三個聚集……等……兩個聚集,依於懷疑相隨的、倦怠相隨的聚集,依於懷疑相隨的、倦怠相隨的無明。(1) 依于無量的境界法,無量的境界法因緣條件而生起,依于非因緣條件 – 非因緣的無量境界法依於一個聚集,依於三個聚集……等……兩個聚集。(1) 非主導條件 依于微小的境界法,微小的境界法因緣條件而生起,依于非主導條件 – 微小的境界法依於一個聚集,依於三個聚集……等……兩個聚集。在再生的瞬間……等……(1) 依于大範圍的境界法,大範圍的境界法因緣條件而生起,依于非主導條件 – 大範圍的境界法依於一個聚集,依於三個聚集……等……兩個聚集。在再生的瞬間……等……(1) 依于無量的境界法,無量的境界法因緣條件而生起,依于非主導條件 – 無量的境界法依於一個聚集,依於三個聚集……等……兩個聚集。(1) 非前生條件等 依于微小的境界法,微小的境界法因緣條件而生起,依于非前生條件 – 在無形的微小境界法依於一個聚集,依於三個聚集……等……在再生的瞬間……等……(1) 依于大範圍的境界法,大範圍的境界法因緣條件而生起,依于非前生條件 – 在無形的大範圍境界法依於一個聚集,依於三個聚集……等……兩個聚集(在大範圍的境界中沒有再生)。(1) 依于無量的境界法,無量的境界法因緣條件而生起,依于非前生條件 – 在無形的無量境界法依於一個聚集,依於三個聚集……等……兩個聚集(非前生條件和非修習條件以及非主導相似的條件)。 非業的條件
- Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati nakammapaccayā – parittārammaṇe khandhe paṭicca parittārammaṇā cetanā. (1)
Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati nakammapaccayā – mahaggatārammaṇe khandhe paṭicca mahaggatārammaṇā cetanā. (1)
Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati nakammapaccayā – appamāṇārammaṇe khandhe paṭicca appamāṇārammaṇā cetanā. (1)
Navipākapaccayādi
- Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati navipākapaccayā (paṭisandhi natthi)… najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā…namaggapaccayā – ahetukaṃ parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā; ahetukapaṭisandhikkhaṇe…pe… dve khandhā…pe….
Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati namaggapaccayā – ahetukaṃ mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati namaggapaccayā – ahetukaṃ appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Navippayuttapaccayo
- Parittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe parittārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)
Mahaggatārammaṇaṃ dhammaṃ paṭicca mahaggatārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe mahaggatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe…. (1)
Appamāṇārammaṇaṃ dhammaṃ paṭicca appamāṇārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe appamāṇārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
Nahetuyā tīṇi, naadhipatiyā tīṇi…pe… napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge tīṇi, navippayutte tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
-
Paccayānulomapaccanīyaṃ
-
Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge dve, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Paṭiccavāro.
2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadiso).
-
Pañhāvāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
依于微小的境界法,微小的境界法因緣條件而生起 – 依于微小的境界法的聚集,依于微小的境界法的意願。(1) 依于大範圍的境界法,大範圍的境界法因緣條件而生起 – 依于大範圍的境界法的聚集,依于大範圍的境界法的意願。(1) 依于無量的境界法,無量的境界法因緣條件而生起 – 依于無量的境界法的聚集,依于無量的境界法的意願。(1) 新生條件等 依于微小的境界法,微小的境界法因緣條件而生起,依于新生條件(再生不存在)……依于不變條件 – 依於五種意識相隨的一個聚集,依於三個聚集……等……兩個聚集……依于路徑條件 – 非因緣的微小境界法依於一個聚集,依於三個聚集……等……兩個聚集;在非因緣再生的瞬間……等……兩個聚集……等…… 依于大範圍的境界法,大範圍的境界法因緣條件而生起,依于路徑條件 – 非因緣的大範圍境界法依於一個聚集,依於三個聚集……等……兩個聚集。(1) 依于無量的境界法,無量的境界法因緣條件而生起,依于路徑條件 – 非因緣的無量境界法依於一個聚集,依於三個聚集……等……兩個聚集。(1) 依于新相連條件 依于微小的境界法,微小的境界法因緣條件而生起,依于新相連條件 – 在無形的微小境界法依於一個聚集,依於三個聚集……等……(1) 依于大範圍的境界法,大範圍的境界法因緣條件而生起,依于新相連條件 – 在無形的大範圍境界法依於一個聚集,依於三個聚集……等……(1) 依于無量的境界法,無量的境界法因緣條件而生起,依于新相連條件 – 在無形的無量境界法依於一個聚集,依於三個聚集……等……兩個聚集。(1) 因緣條件的反應 數量部分 非因緣條件有三,非主導條件有三……等……非前生條件有三,非後生條件有三,非修習條件有三,非業條件有三,非新生條件有三,非不變條件有一個,非路徑條件有三,非新相連條件有三(如此計算)。 反應條件。 因緣條件的順應反應 依于因緣條件的非主導條件有三,非前生條件有三,非後生條件有三,非修習條件有三,非業條件有三,非新生條件有三,非新相連條件有三(如此計算)。 順應反應條件。 因緣條件的反應順應 非因緣條件 依于非因緣條件的境界有三,依于無間的有三,依于同間的有三,依于共生的有三,依于互相的有三,依于依賴的有三,依于近依的有三,依於前生的有三,依于修習的有兩個,依于業的有三,依于果的有一個,依于食的有三,依于根的有三,依于禪定的有三,依于路徑的有兩個,依于相連的有三,依于分離的有三,依于存在的有三,依于不存在的有三,依于消失的有三,依于不變的有三(如此計算)。 反應順應。 因緣條件部分。 2-6. 共生條件-依賴條件-相連條件 (共生條件、因緣條件、依賴條件、相連條件、相連條件與因緣條件相似)。 問題部分 因緣條件的順應反應 分析部分 因緣條件
- Parittārammaṇo dhammo parittārammaṇassa dhammassa hetupaccayena paccayo – parittārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe parittārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa hetupaccayena paccayo – mahaggatārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe…pe…. (1)
Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa hetupaccayena paccayo – appamāṇārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Ārammaṇapaccayo
- Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, ariyā parittārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Parittārammaṇe paritte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha parittārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena parittārammaṇaparittacittasamaṅgissa cittaṃ jānāti. Parittārammaṇā parittā khandhā cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo – dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, parittārammaṇaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Parittārammaṇe mahaggate khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha mahaggatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena parittārammaṇamahaggatacittasamaṅgissa cittaṃ jānāti. Parittārammaṇā mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
微小的境界法,依于微小的境界法的法因緣條件而生起 – 依于微小的境界法的因緣條件而生起的聚集,依于因緣條件而生起。在再生的瞬間,依于微小的境界法的因緣條件而生起的聚集。(1) 大範圍的境界法,依于大範圍的境界法的法因緣條件而生起 – 依于大範圍的境界法的因緣條件而生起的聚集。在再生的瞬間……等……(1) 無量的境界法,依于無量的境界法的法因緣條件而生起 – 依于無量的境界法的因緣條件而生起的聚集。(1) 依于境界條件 微小的境界法,依于微小的境界法的法境界條件而生起 – 施捨后,持戒后,完成了齋戒的行為,反思這些,反思先前所做的善行,聖者反思已棄棄的煩惱,反思被阻礙的煩惱,知道先前所積聚的煩惱。在微小的境界法中,微小的聚集中,觀察無常、苦、無我,愉悅與喜悅,因而生起對微小的境界的貪慾……等……生起痛苦。通過心的清凈智慧,瞭解微小的境界法與微小的心相應的心。微小的境界法與微小的聚集,依於心的清凈智慧、先前生的回憶智慧、因業而生的智慧、未來的智慧、依于觀察的境界條件而生起。(1) 微小的境界法,依于大範圍的境界法的法境界條件而生起 – 觀察天眼,觀察天耳,反思微小的境界法的神通,觀察心的清凈智慧……等……觀察先前生的回憶智慧……等……觀察因業而生的智慧……等……觀察未來的智慧。在微小的境界法中,觀察大範圍的聚集的無常……等……愉悅與喜悅,因而生起對大範圍的境界的貪慾……等……生起痛苦。通過心的清凈智慧,瞭解微小的境界法與大範圍的心相應的心。微小的境界法與大範圍的聚集,依於心的清凈智慧、先前生的回憶智慧、未來的智慧、依于觀察的境界條件而生起。(2)
- Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo – viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati, mahaggatārammaṇaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ paccavekkhati. Mahaggatārammaṇe mahaggate khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha mahaggatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena mahaggatārammaṇamahaggatacittasamaṅgissa cittaṃ jānāti. Mahaggatārammaṇā mahaggatā khandhā cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo – paṭhamajjhānapaccavekkhaṇaṃ paccavekkhati…pe… nevasaññānāsaññāyatanapaccavekkhaṇaṃ paccavekkhati, dibbacakkhupaccavekkhaṇaṃ paccavekkhati, dibbasotadhātupaccavekkhaṇaṃ paccavekkhati, iddhividhañāṇapaccavekkhaṇaṃ…pe… cetopariyañāṇapaccavekkhaṇaṃ…pe… pubbenivāsānussatiñāṇapaccavekkhaṇaṃ…pe… yathākammūpagañāṇapaccavekkhaṇaṃ…pe… anāgataṃsañāṇapaccavekkhaṇaṃ paccavekkhati, ariyā mahaggatārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Mahaggatārammaṇe paritte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha parittārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Cetopariyañāṇena mahaggatārammaṇaparittacittasamaṅgissa cittaṃ jānāti. Mahaggatārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa , anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
大範圍的境界法,依于大範圍的境界法的法境界條件而生起 – 觀察意識的聚集,觀察無感知無覺的聚集,觀察大範圍的境界的神通,觀察心的清凈智慧……等……觀察先前生的回憶智慧……等……觀察因業而生的智慧……等……觀察未來的智慧。在大範圍的境界中,觀察大範圍的聚集的無常……等……觀察,愉悅與喜悅,因而生起對大範圍的境界的貪慾……等……生起痛苦。通過心的清凈智慧,瞭解大範圍的境界法與大範圍的心相應的心。大範圍的境界法與大範圍的聚集,依於心的清凈智慧、先前生的回憶智慧、因業而生的智慧、未來的智慧、依于觀察的境界條件而生起。(1) 大範圍的境界法,依于微小的境界法的法境界條件而生起 – 觀察第一次禪的反思……等……觀察無感知無覺的聚集,觀察天眼的反思,觀察天耳的反思,觀察神通的反思……等……觀察心的清凈智慧的反思……等……觀察先前生的回憶智慧的反思……等……觀察因業而生的智慧的反思……等……觀察未來的智慧的反思,聖者在大範圍的境界中反思已棄棄的煩惱,反思被阻礙的煩惱,知道先前所積聚的煩惱。在大範圍的境界中,觀察微小的聚集的無常……等……觀察,愉悅與喜悅,因而生起對微小的境界的貪慾……等……生起痛苦。通過心的清凈智慧,瞭解大範圍的境界法與微小的心相應的心。大範圍的境界法與微小的聚集,依於心的清凈智慧、先前生的回憶智慧、因業而生的智慧、未來的智慧、依于觀察的境界條件而生起。(2)
- Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Cetopariyañāṇena appamāṇārammaṇaappamāṇacittasamaṅgissa cittaṃ jānāti. Appamāṇārammaṇā appamāṇā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, maggapaccavekkhaṇaṃ paccavekkhanti, phalapaccavekkhaṇaṃ paccavekkhanti, nibbānapaccavekkhaṇaṃ paccavekkhanti. Appamāṇārammaṇe paritte khandhe aniccato…pe… vipassati, cetopariyañāṇena appamāṇārammaṇaparittacittasamaṅgissa cittaṃ jānāti. Appamāṇārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa , yathākammūpagañāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (2)
Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā appamāṇārammaṇaṃ cetopariyañāṇaṃ paccavekkhanti, pubbenivāsānussatiñāṇaṃ paccavekkhanti, anāgataṃsañāṇaṃ paccavekkhanti. Cetopariyañāṇena appamāṇārammaṇamahaggatacittasamaṅgissa cittaṃ jānanti. Appamāṇārammaṇaṃ mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)
Adhipatipaccayo
- Parittārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, parittārammaṇe paritte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parittārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – parittārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati, dibbaṃ sotadhātuṃ…pe… parittārammaṇaṃ iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati. Parittārammaṇe mahaggate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā mahaggatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)
無量的境界法,依于無量的境界法的法境界條件而生起 – 聖者們觀察道路,觀察果報。通過心的清凈智慧,瞭解無量的境界法與無量的心相應的心。無量的境界法與無量的聚集,依於心的清凈智慧、先前生的回憶智慧、未來的智慧、依于觀察的境界條件而生起。(1) 無量的境界法,依于微小的境界法的法境界條件而生起 – 聖者們觀察根本道,觀察洗凈,觀察道路的反思,觀察果報的反思,觀察涅槃的反思。在微小的境界中,觀察微小的聚集的無常……等……觀察,通過心的清凈智慧,瞭解無量的境界法與微小的心相應的心。無量的境界法與微小的聚集,依於心的清凈智慧、先前生的回憶智慧、因業而生的智慧、未來的智慧、依于觀察的境界條件而生起。(2) 無量的境界法,依于大範圍的境界法的法境界條件而生起 – 聖者們觀察無量的境界的心的清凈智慧,觀察先前生的回憶智慧,觀察未來的智慧。通過心的清凈智慧,瞭解無量的境界法與大範圍的心相應的心。無量的境界法與大範圍的聚集,依於心的清凈智慧、先前生的回憶智慧、未來的智慧、依于觀察的境界條件而生起。(3) 依賴條件 微小的境界法,依于微小的境界法的法依賴條件而生起 – 觀察境界的依賴,觀察共生的依賴。觀察境界的依賴 – 施捨后,持戒后,完成了齋戒的行為,重視這些,反思這些,反思先前所做的善行,在微小的境界中,重視微小的聚集,觀察愉悅與喜悅,因而生起對微小的境界的貪慾,生起見解。共生的依賴 – 在微小的境界法的依賴條件下,依于相隨的聚集而生起的依賴條件。(1) 微小的境界法,依于大範圍的境界法的法依賴條件而生起。觀察境界的依賴 – 觀察天眼,觀察天耳……等……觀察微小的境界的神通……等……觀察心的清凈智慧……等……觀察先前生的回憶智慧……等……觀察因業而生的智慧……等……觀察未來的智慧,重視這些。在大範圍的境界中,重視大範圍的聚集,觀察愉悅與喜悅,因而生起對大範圍的境界的貪慾,生起見解。(2)
- Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati, nevasaññānāsaññāyatanaṃ…pe… mahaggatārammaṇaṃ iddhividhañāṇaṃ…pe… cetopariyañāṇaṃ …pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati. Mahaggatārammaṇe mahaggate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā mahaggatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – mahaggatārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – paṭhamajjhānapaccavekkhaṇaṃ garuṃ katvā paccavekkhati…pe… anāgataṃsañāṇapaccavekkhaṇaṃ garuṃ katvā paccavekkhati. Mahaggatārammaṇe paritte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parittārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)
- Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – appamāṇārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, maggapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti, phalapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti, nibbānapaccavekkhaṇaṃ garuṃ katvā paccavekkhanti. (2)
Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā appamāṇārammaṇaṃ cetopariyañāṇaṃ garuṃ katvā paccavekkhanti. Pubbenivāsānussatiñāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhanti. (3)
Anantarapaccayo
- Parittārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ parittārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – parittārammaṇaṃ cuticittaṃ mahaggatārammaṇassa upapatticittassa anantarapaccayena paccayo. Parittārammaṇaṃ bhavaṅgaṃ mahaggatārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇā khandhā mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)
Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – parittārammaṇaṃ bhavaṅgaṃ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)
大範圍的境界法,依于大範圍的境界法的法依賴條件而生起 – 觀察境界的依賴,觀察共生的依賴。觀察境界的依賴 – 觀察意識的聚集,重視無感知無覺的聚集……等……重視大範圍的境界的神通……等……重視心的清凈智慧……等……重視先前生的回憶智慧……等……重視因業而生的智慧……等……重視未來的智慧。在大範圍的境界中,重視大範圍的聚集,觀察愉悅與喜悅,因而生起對大範圍的境界的貪慾,生起見解。共生的依賴 – 在大範圍的境界法的依賴條件下,依于相隨的聚集而生起的依賴條件。(1) 大範圍的境界法,依于微小的境界法的法依賴條件而生起。觀察境界的依賴 – 觀察第一次禪的反思,重視……等……重視未來的智慧的反思。在大範圍的境界中,重視微小的聚集,觀察愉悅與喜悅,因而生起對微小的境界的貪慾,生起見解。(2) 無量的境界法,依于無量的境界法的法依賴條件而生起 – 觀察境界的依賴,觀察共生的依賴。觀察境界的依賴 – 聖者們觀察道路,重視道路,觀察果報,重視果報。共生的依賴 – 無量的境界法的依賴條件下,依于相隨的聚集而生起的依賴條件。(1) 無量的境界法,依于微小的境界法的法依賴條件而生起。觀察境界的依賴 – 觀察有學者的根本道,重視洗凈,重視道路的反思,重視果報的反思,重視涅槃的反思。(2) 無量的境界法,依于大範圍的境界法的法依賴條件而生起。觀察境界的依賴 – 學者們觀察無量的境界的心的清凈智慧,重視先前生的回憶智慧……等……重視未來的智慧的反思。(3) 微小的境界法,依于微小的境界法的法依賴條件而生起 – 早期的微小的聚集,後期的微小的聚集,依于依賴條件而生起。(1) 微小的境界法,依于大範圍的境界法的法依賴條件而生起 – 微小的境界的死心,依于大範圍的境界的再生心的依賴條件而生起。微小的境界的生起,依于大範圍的境界的觀察而生起。微小的聚集,依于大範圍的境界的生起而生起。(2) 微小的境界法,依于無量的境界法的法依賴條件而生起 – 微小的境界的生起,依于無量的境界的觀察而生起。微小的境界的順應,依于根本的……順應洗凈的……順應果報的反思而生起。(3)
- Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ mahaggatārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – mahaggatārammaṇaṃ cuticittaṃ parittārammaṇassa upapatticittassa anantarapaccayena paccayo. Mahaggatārammaṇaṃ bhavaṅgaṃ parittārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇā khandhā parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)
Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – mahaggatārammaṇaṃ bhavaṅgaṃ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)
- Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā appamāṇārammaṇā khandhā pacchimānaṃ pacchimānaṃ appamāṇārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. Gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa anantarapaccayena paccayo. (1)
Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo – maggapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa… phalapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa… nibbānapaccavekkhaṇaṃ parittārammaṇassa vuṭṭhānassa… appamāṇārammaṇaṃ cetopariyañāṇaṃ parittārammaṇassa vuṭṭhānassa… pubbenivāsānussatiñāṇaṃ parittārammaṇassa vuṭṭhānassa… anāgataṃsañāṇaṃ parittārammaṇassa vuṭṭhānassa… phalaṃ parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)
Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo – maggapaccavekkhaṇaṃ mahaggatārammaṇassa vuṭṭhānassa… phalapaccavekkhaṇaṃ mahaggatārammaṇassa vuṭṭhānassa… nibbānapaccavekkhaṇaṃ mahaggatārammaṇassa vuṭṭhānassa… phalaṃ mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (3)
Samanantarapaccayo
- Parittārammaṇo dhammo parittārammaṇassa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ).
Sahajātapaccayādi
- Parittārammaṇo dhammo parittārammaṇassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… tīṇi (paṭiccavārasadisā kātabbā).
Upanissayapaccayo
大範圍的境界法,依于大範圍的境界法的法依賴條件而生起 – 早期的早期的大範圍的聚集,後期的後期的大範圍的聚集,依于依賴條件而生起。(1) 大範圍的境界法,依于微小的境界法的法依賴條件而生起 – 大範圍的境界的死心,依于微小的境界的再生心的依賴條件而生起。大範圍的境界的生起,依于微小的境界的觀察而生起。大範圍的聚集,依于微小的境界的生起而生起。(2) 大範圍的境界法,依于無量的境界法的法依賴條件而生起 – 大範圍的境界的生起,依于無量的境界的觀察而生起。大範圍的境界的順應,依于根本的……順應洗凈的……順應果報的反思……依于涅槃的生起而生起,重視無感知無覺的聚集,依于果報的反思而生起。(3) 無量的境界法,依于無量的境界法的法依賴條件而生起 – 早期的早期的無量的聚集,後期的後期的無量的聚集,依于依賴條件而生起。(1) 無量的境界法,依于微小的境界法的法依賴條件而生起 – 道路的反思,依于微小的境界的生起……果報的反思,依于微小的境界的生起……涅槃的反思,依于微小的境界的生起……無量的境界的心的清凈智慧,依于微小的境界的生起……先前生的回憶智慧,依于微小的境界的生起……未來的智慧,依于微小的境界的生起……果報,依于微小的境界的生起而生起。(2) 無量的境界法,依于大範圍的境界法的法依賴條件而生起 – 道路的反思,依于大範圍的境界的生起……果報的反思,依于大範圍的境界的生起……涅槃的反思,依于大範圍的境界的生起……果報,依于大範圍的境界的生起而生起。(3) 微小的境界法,依于微小的境界法的法依賴條件而生起(與依賴條件相似)。 微小的境界法,依于微小的境界法的法依賴條件而生起……依于相互依賴的條件而生起……依于依賴的條件而生起……三種(與條件相似的應當做的)。 依賴條件。
- Parittārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parittārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Parittārammaṇaṃ sīlaṃ…pe… paññaṃ… rāgaṃ dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Parittārammaṇā saddhā…pe… paññā, rāgo…pe… patthanā, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… parittārammaṇāya saddhāya…pe… paññāya rāgassa…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (1)
Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parittārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti , mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Parittārammaṇaṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Parittārammaṇā saddhā…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, mahaggatārammaṇāya saddhāya…pe… paññāya rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)
Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parittārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti , maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti. Parittārammaṇaṃ sīlaṃ…pe… paññaṃ, rāgaṃ…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti, maggaṃ… abhiññaṃ… samāpattiṃ uppādeti. Parittārammaṇā saddhā…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ appamāṇārammaṇāya saddhāya…pe… paññāya upanissayapaccayena paccayo. (3)
微小的境界法,依于微小的境界法的法依賴條件而生起 – 境界的依賴,依賴的條件,常態的依賴……等……常態的依賴 – 依賴微小的境界的信心,施捨,持戒……等……完成齋戒的行為……等……引發微小的境界的禪定,觀察……等……神通……等……引發定,誇耀,執著見解。微小的境界的持戒……等……智慧……貪慾……憤恨……無明……誇耀……見解……渴望……身體的快樂……身體的痛苦,依賴施捨,持戒……等……完成齋戒的行為……等……引發微小的境界的禪定,觀察……等……神通……等……引發定,殺生……等……破壞僧團。微小的境界的信心……等……智慧,貪慾……等……渴望,身體的快樂……身體的痛苦,依賴微小的境界的信心……等……智慧的貪慾……等……渴望,身體的快樂,身體的痛苦,依賴條件而生起。(1) 微小的境界法,依于大範圍的境界法的法依賴條件而生起 – 境界的依賴,依賴的條件,常態的依賴……等……常態的依賴 – 依賴微小的境界的信心,引發大範圍的境界的禪定,觀察……等……神通……等……引發定,誇耀,執著見解。微小的境界的持戒……等……智慧……貪慾……等……渴望,身體的快樂,身體的痛苦,依賴大範圍的境界的禪定,觀察……等……神通……等……引發定,誇耀,執著見解。微小的境界的信心……等……身體的快樂,身體的痛苦,依賴大範圍的境界的信心……等……智慧的貪慾……等……渴望,依賴條件而生起。(2) 微小的境界法,依于無量的境界法的法依賴條件而生起 – 依賴的條件,常態的依賴……等……常態的依賴 – 依賴微小的境界的信心,引發無量的境界的禪定,觀察……等……神通……等……引發定。微小的境界的持戒……等……智慧,貪慾……等……身體的快樂,身體的痛苦,依賴無量的境界的禪定,引發……觀察……引發定。微小的境界的信心……等……身體的快樂,身體的痛苦,依賴無量的境界的信心……等……智慧的貪慾,依賴條件而生起。(3)
- Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mahaggatārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Mahaggatārammaṇaṃ sīlaṃ…pe… paññaṃ, rāgaṃ…pe… patthanaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti…pe… diṭṭhiṃ gaṇhāti . Mahaggatārammaṇā saddhā…pe… paññā, rāgo…pe… patthanā mahaggatārammaṇāya saddhāya…pe… patthanāya upanissayapaccayena paccayo. (1)
Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mahaggatārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Mahaggatārammaṇaṃ sīlaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… diṭṭhiṃ gaṇhāti. Mahaggatārammaṇā saddhā…pe… patthanā parittārammaṇāya saddhāya…pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (2)
Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mahaggatārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti, maggaṃ… abhiññaṃ… samāpattiṃ uppādeti. Mahaggatārammaṇaṃ sīlaṃ…pe… patthanaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti…pe… samāpattiṃ uppādeti. Mahaggatārammaṇā saddhā…pe… patthanā appamāṇārammaṇāya saddhāya…pe… paññāya upanissayapaccayena paccayo (3)
大範圍的境界法,依于大範圍的境界法的法依賴條件而生起 – 境界的依賴,依賴的條件,常態的依賴……等……常態的依賴 – 依賴大範圍的境界的信心,引發大範圍的境界的禪定,觀察……神通……引發定,誇耀,執著見解。大範圍的境界的持戒……等……智慧,貪慾……等……渴望,依賴大範圍的境界的禪定……等……執著見解。大範圍的境界的信心……等……智慧,貪慾……等……渴望,依賴大範圍的境界的信心……等……渴望,依賴條件而生起。(1) 大範圍的境界法,依于微小的境界法的法依賴條件而生起 – 境界的依賴,依賴的條件,常態的依賴……等……常態的依賴 – 依賴大範圍的境界的信心,施捨,持戒,完成齋戒的行為,引發微小的境界的禪定,觀察……神通……引發定,誇耀,執著見解。大範圍的境界的持戒……等……渴望,依賴施捨……等……執著見解。大範圍的境界的信心……等……渴望,依賴微小的境界的信心……等……渴望,身體的快樂,身體的痛苦,依賴條件而生起。(2) 大範圍的境界法,依于無量的境界法的法依賴條件而生起 – 依賴的條件,常態的依賴……等……常態的依賴 – 依賴大範圍的境界的信心,引發無量的境界的禪定,觀察……神通……引發定。大範圍的境界的持戒……等……渴望,依賴無量的境界的禪定……等……引發定。大範圍的境界的信心……等……渴望,依賴無量的境界的信心……等……智慧,依賴條件而生起。(3)
- Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – appamāṇārammaṇaṃ saddhaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti, maggaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇaṃ sīlaṃ…pe… paññaṃ upanissāya appamāṇārammaṇaṃ jhānaṃ uppādeti. Maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti appamāṇārammaṇā saddhā…pe… paññā appamāṇārammaṇāya saddhāya…pe… paññāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)
Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – appamāṇārammaṇaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, parittārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇaṃ sīlaṃ…pe… paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Appamāṇārammaṇā saddhā…pe… paññā parittārammaṇāya saddhāya…pe… paññāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (2)
Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – appamāṇārammaṇaṃ saddhaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇaṃ sīlaṃ…pe… paññaṃ upanissāya mahaggatārammaṇaṃ jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti. Appamāṇārammaṇā saddhā…pe… paññā mahaggatārammaṇāya saddhāya…pe… paññāya upanissayapaccayena paccayo. (3)
Āsevanapaccayo
- Parittārammaṇo dhammo parittārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā parittārammaṇā khandhā pacchimānaṃ pacchimānaṃ parittārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo – parittārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (2)
- Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā mahaggatārammaṇā khandhā pacchimānaṃ pacchimānaṃ mahaggatārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo – mahaggatārammaṇaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (2)
- Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā appamāṇārammaṇā khandhā pacchimānaṃ pacchimānaṃ appamāṇārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. Gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)
Kammapaccayo
無量的境界法,依于無量的境界法的法依賴條件而生起 – 境界的依賴,依賴的條件,常態的依賴……等……常態的依賴 – 依賴無量的境界的信心,引發無量的境界的禪定,觀察……神通……引發定。無量的境界的持戒……等……智慧,依賴無量的境界的禪定。觀察……等……神通……等……引發定。無量的境界的信心……等……智慧,依賴無量的境界的信心……等……智慧,觀察,果報的反思,依賴條件而生起。(1) 無量的境界法,依于微小的境界法的法依賴條件而生起 – 境界的依賴,依賴的條件,常態的依賴……等……常態的依賴 – 依賴無量的境界的信心,施捨,持戒,完成齋戒的行為,引發微小的境界的禪定,觀察……神通……引發定。無量的境界的持戒……等……智慧,依賴施捨……等……引發定。無量的境界的信心……等……智慧,依賴微小的境界的信心……等……智慧,身體的快樂,身體的痛苦,依賴條件而生起。(2) 無量的境界法,依于大範圍的境界法的法依賴條件而生起 – 境界的依賴,依賴的條件,常態的依賴……等……常態的依賴 – 依賴無量的境界的信心,引發大範圍的境界的禪定,觀察……神通……引發定。無量的境界的持戒……等……智慧,依賴大範圍的境界的禪定,觀察……神通……引發定。無量的境界的信心……等……智慧,依賴大範圍的境界的信心……等……智慧,依賴條件而生起。(3) 微小的境界法,依于微小的境界法的法重複條件而生起 – 早期的早期的微小的聚集,後期的後期的微小的聚集,依于重複條件而生起。(1) 微小的境界法,依于無量的境界法的法重複條件而生起 – 微小的境界的順應,依于根本的……順應洗凈的重複條件而生起。(2) 大範圍的境界法,依于大範圍的境界法的法重複條件而生起 – 早期的早期的大範圍的聚集,後期的後期的大範圍的聚集,依于重複條件而生起。(1) 大範圍的境界法,依于無量的境界法的法重複條件而生起 – 大範圍的境界的順應,依于根本的……順應洗凈的重複條件而生起。(2) 無量的境界法,依于無量的境界法的法重複條件而生起 – 早期的早期的無量的聚集,後期的後期的無量的聚集,依于重複條件而生起。根本的觀察……洗凈的觀察,依于重複條件而生起。(1) 業的條件
- Parittārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – parittārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – parittārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – mahaggatārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – mahaggatārammaṇā cetanā vipākānaṃ mahaggatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – mahaggatārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)
- Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appamāṇārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – appamāṇārammaṇā cetanā vipākānaṃ appamāṇārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – appamāṇārammaṇā cetanā vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)
Vipākapaccayādi
-
Parittārammaṇo dhammo parittārammaṇassa dhammassa vipākapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccaya… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccaya… avigatapaccayena paccayo.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
-
Hetuyā tīṇi, ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane pañca, kamme pañca, vipāke tīṇi, āhāre tīṇi, indriye jhāne magge sampayutte atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).
Anulomaṃ.
Paccanīyuddhāro
- Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)
Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (2)
Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo. (3)
- Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)
Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo. (3)
微小的境界法,依于微小的境界法的法業的條件而生起 – 自然的,多個瞬間的。自然的 – 微小的境界的意志,依于相應的聚集,業的條件而生起。重新生起的瞬間……等……多個瞬間的 – 微小的境界的意志,依于果報的微小的聚集,業的條件而生起。(1) 大範圍的境界法,依于大範圍的境界法的法業的條件而生起 – 自然的,多個瞬間的。自然的 – 大範圍的境界的意志,依于相應的聚集,業的條件而生起。重新生起的瞬間……等……多個瞬間的 – 大範圍的境界的意志,依于果報的大範圍的聚集,業的條件而生起。(1) 大範圍的境界法,依于微小的境界法的法業的條件而生起。多個瞬間的 – 大範圍的境界的意志,依于果報的微小的聚集,業的條件而生起。(2) 無量的境界法,依于無量的境界法的法業的條件而生起 – 自然的,多個瞬間的。自然的 – 無量的境界的意志,依于相應的聚集,業的條件而生起。多個瞬間的 – 無量的境界的意志,依于果報的無量的聚集,業的條件而生起。(1) 無量的境界法,依于微小的境界法的法業的條件而生起。多個瞬間的 – 無量的境界的意志,依于果報的微小的聚集,業的條件而生起。(2) 微小的境界法,依于微小的境界法的法果報的條件而生起……依于飲食的條件而生起……依于感官的條件而生起……依于禪定的條件而生起……依于路徑的條件而生起……依于相應的條件而生起……依于存在的條件而生起……依于不存在的條件而生起……依于消失的條件而生起……依于不消失的條件而生起。 條件的順應 數量的分類 因有三,境界有七,主導有七,緊接有九,互相有九,自然有三,彼此有三,依賴有三,依附有九,接觸有五,業有五,果報有三,飲食有三,感官、禪定、路徑相應的存在有三,不存在的有九,消失的有九,不消失的有三(如此計算)。 順應。 條件的歸納 微小的境界法,依于微小的境界法的法境界的條件而生起……依于自然的條件而生起……依于依賴的條件而生起……依于業的條件而生起。(1) 微小的境界法,依于大範圍的境界法的法境界的條件而生起……依于依賴的條件而生起。(2) 微小的境界法,依于無量的境界法的法依賴的條件而生起。(3) 大範圍的境界法,依于大範圍的境界法的法境界的條件而生起……依于自然的條件而生起……依于依賴的條件而生起。(1) 大範圍的境界法,依于微小的境界法的法境界的條件而生起……依于依賴的條件而生起……依于業的條件而生起。(2) 大範圍的境界法,依于無量的境界法的法依賴的條件而生起。(3)
- Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)
Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava , nanissaye nava, naupanissaye satta, napurejāte nava, napacchājāte nava, naāsevane nava…pe… namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Nahetudukaṃ
- Hetupaccayā naārammaṇe tīṇi, naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane tīṇi…pe… namagge navippayutte nonatthiyā novigate tīṇi (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Hetudukaṃ
無量的境界法,依于無量的境界法的法境界的條件而生起……依于自然的條件而生起……依于依賴的條件而生起。(1) 無量的境界法,依于微小的境界法的法境界的條件而生起……依于依賴的條件而生起……依于業的條件而生起。(2) 無量的境界法,依于大範圍的境界法的法境界的條件而生起……依于依賴的條件而生起。(3) 條件的否定 數量的分類 非因有九,非境界有九,非主導有九,非緊接有九,非互相有九,非自然有九,非彼此有九,非依賴有九,非依附有七,非先前有九,非後來有九,非接觸有九……等……非路徑有九,非相應有九,非分離有九,非存在有九,非不存在有九,非消失有九,非不消失有九(如此計算)。 否定。 條件的順應否定 非因二法 因的條件,非境界有三,非主導、非緊接、非互相、非依附、非先前、非後來、非接觸有三……等……非路徑、非分離、非不存在、非消失有三(如此計算)。 順應否定。 條件的否定順應 因二法
- Nahetupaccayā ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane pañca, kamme pañca, vipāke tīṇi…pe… sampayutte tīṇi, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Pañhāvāro.
Parittārammaṇattikaṃ niṭṭhitaṃ.
非因的條件,境界有七,主導有七,緊接有九,互相有九,自然有三,彼此有三,依賴有三,依附有九,接觸有五,業有五,果報有三……等……相應有三,存在有三,不存在的有九,消失的有九,不消失的有三(如此計算)。 否定的順應。 問題的分類。 微小的境界法的總結。