B0102010111kevaṭṭasuttaṃ(可伐經)c3.5s
- Kevaṭṭasuttaṃ
Kevaṭṭagahapatiputtavatthu
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca – 『『ayaṃ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Sādhu, bhante, bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttarimanussadhammā, iddhipāṭihāriyaṃ karissati; evāyaṃ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī』』ti. Evaṃ vutte, bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca – 『『na kho ahaṃ, kevaṭṭa, bhikkhūnaṃ evaṃ dhammaṃ desemi – etha tumhe, bhikkhave, gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothā』』ti.
-
Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca – 『『nāhaṃ, bhante, bhagavantaṃ dhaṃsemi; api ca, evaṃ vadāmi – 『ayaṃ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Sādhu, bhante, bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati; evāyaṃ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī』』』ti. Dutiyampi kho bhagavā kevaṭṭaṃ gahapatiputtaṃ etadavoca – 『『na kho ahaṃ, kevaṭṭa, bhikkhūnaṃ evaṃ dhammaṃ desemi – etha tumhe, bhikkhave, gihīnaṃ odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothā』』』ti.
Tatiyampi kho kevaṭṭo gahapatiputto bhagavantaṃ etadavoca – 『『nāhaṃ, bhante, bhagavantaṃ dhaṃsemi; api ca, evaṃ vadāmi – 『ayaṃ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Sādhu, bhante, bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttarimanussadhammā iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī』ti.
Iddhipāṭihāriyaṃ
- 『『Tīṇi kho imāni, kevaṭṭa, pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaṃ, ādesanāpāṭihāriyaṃ , anusāsanīpāṭihāriyaṃ.
給吒經 給吒居士子事 如是我聞。一時,世尊住在那爛陀(Nālandā)的波婆利迦芒果林中。那時,給吒居士子來到世尊所在之處。來到后,向世尊禮拜,然後坐在一旁。坐在一旁的給吒居士子對世尊如是說:"尊者,這個那爛陀既富裕又繁榮,人口眾多,擁擠不堪,對世尊深具信心。尊者,請世尊指示一位比丘,他將展示超人法的神通神變;這樣,那爛陀就會更加信服世尊。"世尊聽后對給吒居士子如是說:"給吒,我不是這樣教導比丘的法——'來吧,諸比丘,你們為穿白衣的在家人展示超人法的神通神變。'" 給吒居士子第二次對世尊如是說:"尊者,我不是要誹謗世尊;但是,我是這樣說的——'尊者,這個那爛陀既富裕又繁榮,人口眾多,擁擠不堪,對世尊深具信心。尊者,請世尊指示一位比丘,他將展示超人法的神通神變;這樣,那爛陀就會更加信服世尊。'"世尊第二次對給吒居士子如是說:"給吒,我不是這樣教導比丘的法——'來吧,諸比丘,你們為穿白衣的在家人展示超人法的神通神變。'" 給吒居士子第三次對世尊如是說:"尊者,我不是要誹謗世尊;但是,我是這樣說的——'尊者,這個那爛陀既富裕又繁榮,人口眾多,擁擠不堪,對世尊深具信心。尊者,請世尊指示一位比丘,他將展示超人法的神通神變。這樣,那爛陀就會更加信服世尊。'" 神通神變 "給吒,有三種神變是我親自證知、實現並宣說的。哪三種?神通神變、他心通神變、教誡神變。
- 『『Katamañca, kevaṭṭa, iddhipāṭihāriyaṃ? Idha, kevaṭṭa, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake; udakepi abhijjamāne gacchati seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṃ vatteti.
『『Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ – ekopi hutvā bahudhā hontaṃ, bahudhāpi hutvā eko hontaṃ; āvibhāvaṃ tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karontaṃ seyyathāpi udake; udakepi abhijjamāne gacchantaṃ seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasantaṃ parimajjantaṃ yāva brahmalokāpi kāyena vasaṃ vattentaṃ.
『『Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ – ekopi hutvā bahudhā hontaṃ, bahudhāpi hutvā eko hontaṃ…pe… yāva brahmalokāpi kāyena vasaṃ vattenta』nti.
『『Tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya – 『atthi kho, bho, gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti…pe… yāva brahmalokāpi kāyena vasaṃ vattetī』ti.
『『Taṃ kiṃ maññasi, kevaṭṭa, api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyā』』ti? 『『Vadeyya, bhante』』ti. 『『Imaṃ kho ahaṃ, kevaṭṭa, iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi』』.
Ādesanāpāṭihāriyaṃ
- 『『Katamañca, kevaṭṭa, ādesanāpāṭihāriyaṃ? Idha, kevaṭṭa, bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati – 『evampi te mano, itthampi te mano, itipi te citta』nti.
『『Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ, cetasikampi ādisantaṃ, vitakkitampi ādisantaṃ, vicāritampi ādisantaṃ – 『evampi te mano, itthampi te mano, itipi te citta』nti. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ, cetasikampi ādisantaṃ, vitakkitampi ādisantaṃ, vicāritampi ādisantaṃ – 『『evampi te mano, itthampi te mano, itipi te citta』』』nti.
『『Tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya – 『atthi kho, bho, maṇikā nāma vijjā; tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati – 『evampi te mano, itthampi te mano, itipi te citta』』』nti.
『『Taṃ kiṃ maññasi, kevaṭṭa, api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyā』』ti ? 『『Vadeyya, bhante』』ti. 『『Imaṃ kho ahaṃ, kevaṭṭa, ādesanāpāṭihāriye ādīnavaṃ sampassamāno ādesanāpāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi』』.
Anusāsanīpāṭihāriyaṃ
"給吒,什麼是神通神變?在此,給吒,比丘體驗各種神通。一身變多身,多身合一身;顯現隱形;穿墻越壁,穿山如空;出沒地中,如水中浮沉;履水如地;結跏趺坐,飛行空中,如鳥展翅;手摸日月,有如是大神通力;身至梵天。 "某位有信心的人看見那位比丘體驗各種神通——一身變多身,多身合一身;顯現隱形;穿墻越壁,穿山如空;出沒地中,如水中浮沉;履水如地;結跏趺坐,飛行空中,如鳥展翅;手摸日月,有如是大神通力;身至梵天。 "那位有信心的人向某位無信心的人說:'真是奇妙啊,真是稀有啊,沙門有如此大神通力。我看見那位比丘體驗各種神通——一身變多身,多身合一身...乃至...身至梵天。' "那位無信心的人對那位有信心的人這樣說:'先生,有一種叫甘陀利的咒術。那位比丘用它體驗各種神通——一身變多身,多身合一身...乃至...身至梵天。' "給吒,你怎麼認為,那位無信心的人會對那位有信心的人這樣說嗎?" "會的,尊者。" "給吒,我看到神通神變有這樣的過患,所以我厭惡、羞恥、嫌惡神通神變。" 他心通神變 "給吒,什麼是他心通神變?在此,給吒,比丘說出他人的心、心所、思想、考慮,說:'你的心是這樣,你的意是這樣,你的想法是這樣。' "某位有信心的人看見那位比丘說出他人的心、心所、思想、考慮,說:'你的心是這樣,你的意是這樣,你的想法是這樣。'那位有信心的人向某位無信心的人說:'真是奇妙啊,真是稀有啊,沙門有如此大神通力。我看見那位比丘說出他人的心、心所、思想、考慮,說:"你的心是這樣,你的意是這樣,你的想法是這樣。"' "那位無信心的人對那位有信心的人這樣說:'先生,有一種叫摩尼咒的咒術。那位比丘用它說出他人的心、心所、思想、考慮,說:"你的心是這樣,你的意是這樣,你的想法是這樣。"' "給吒,你怎麼認為,那位無信心的人會對那位有信心的人這樣說嗎?" "會的,尊者。" "給吒,我看到他心通神變有這樣的過患,所以我厭惡、羞恥、嫌惡他心通神變。" 教誡神變
- 『『Katamañca, kevaṭṭa, anusāsanīpāṭihāriyaṃ? Idha, kevaṭṭa, bhikkhu evamanusāsati – 『evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja viharathā』ti. Idaṃ vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṃ.
『『Puna caparaṃ, kevaṭṭa, idha tathāgato loke uppajjati arahaṃ sammāsambuddho …pe… (yathā 190-212 anucchedesu evaṃ vitthāretabbaṃ). Evaṃ kho, kevaṭṭa, bhikkhu sīlasampanno hoti…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṃ…pe… ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…pe… idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṃ…pe… nāparaṃ itthattāyāti pajānāti…pe… idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṃ.
『『Imāni kho, kevaṭṭa, tīṇi pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni』』.
Bhūtanirodhesakabhikkhuvatthu
-
『『Bhūtapubbaṃ, kevaṭṭa, imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – 『kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti?
-
『『Atha kho so, kevaṭṭa, bhikkhu tathārūpaṃ samādhiṃ samāpajji, yathāsamāhite citte devayāniyo maggo pāturahosi. Atha kho so, kevaṭṭa, bhikkhu yena cātumahārājikā devā tenupasaṅkami; upasaṅkamitvā cātumahārājike deve etadavoca – 『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti?
『『Evaṃ vutte, kevaṭṭa, cātumahārājikā devā taṃ bhikkhuṃ etadavocuṃ – 『mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātūti [vāyodhātu. atthi kho (pī. evamuparipi)]. Atthi kho [vāyodhātu. atthi kho (pī. evamuparipi)], bhikkhu, cattāro mahārājāno amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṃ jāneyyuṃ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti.
-
『『Atha kho so, kevaṭṭa, bhikkhu yena cattāro mahārājāno tenupasaṅkami; upasaṅkamitvā cattāro mahārāje etadavoca – 『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti? Evaṃ vutte, kevaṭṭa, cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ – 『mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu, āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṃ jāneyyuṃ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti.
-
『『Atha kho so, kevaṭṭa, bhikkhu yena tāvatiṃsā devā tenupasaṅkami; upasaṅkamitvā tāvatiṃse deve etadavoca – 『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti? Evaṃ vutte, kevaṭṭa, tāvatiṃsā devā taṃ bhikkhuṃ etadavocuṃ – 『mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, sakko nāma devānamindo amhehi abhikkantataro ca paṇītataro ca. So kho etaṃ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti.
"給吒,什麼是教誡神變?在此,給吒,比丘這樣教誡:'你們應該這樣思考,不要那樣思考;你們應該這樣作意,不要那樣作意;你們應該捨棄這個,應該成就並安住于這個。'給吒,這稱為教誡神變。 "再者,給吒,如來出現於世間,是阿羅漢、正等正覺者...(應如第190-212段詳細說明)。給吒,這樣比丘具足戒行...乃至...證得初禪而住。給吒,這也稱為教誡神變...乃至...第二禪...乃至...第三禪...乃至...證得第四禪而住。給吒,這也稱為教誡神變...乃至...引導心趣向智見...乃至...給吒,這也稱為教誡神變...乃至...了知不再有後有...乃至...給吒,這也稱為教誡神變。 "給吒,這三種神變是我親自證知、實現並宣說的。" 尋求四大元素滅盡的比丘事 "給吒,從前在這比丘僧團中,有一位比丘心中生起這樣的念頭:'這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?' "給吒,那位比丘入于如是三昧,以如是入定之心,天道顯現。給吒,那位比丘就來到四大王天眾處;來到后,對四大王天眾如是說:'朋友們,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?' "給吒,四大王天眾聽后對那位比丘如是說:'比丘,我們也不知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。比丘,有四大天王比我們更殊勝、更高貴。他們應該知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。' "給吒,那位比丘就來到四大天王處;來到后,對四大天王如是說:'朋友們,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?'給吒,四大天王聽后對那位比丘如是說:'比丘,我們也不知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。比丘,有名為三十三天的諸天比我們更殊勝、更高貴。他們應該知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。' "給吒,那位比丘就來到三十三天處;來到后,對三十三天如是說:'朋友們,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?'給吒,三十三天聽后對那位比丘如是說:'比丘,我們也不知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。比丘,有名為帝釋的天帝比我們更殊勝、更高貴。他應該知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。'
-
『『Atha kho so, kevaṭṭa, bhikkhu yena sakko devānamindo tenupasaṅkami; upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca – 『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti? Evaṃ vutte, kevaṭṭa, sakko devānamindo taṃ bhikkhuṃ etadavoca – 『ahampi kho, bhikkhu, na jānāmi, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, yāmā nāma devā…pe… suyāmo nāma devaputto… tusitā nāma devā… santussito nāma devaputto… nimmānaratī nāma devā … sunimmito nāma devaputto… paranimmitavasavattī nāma devā… vasavattī nāma devaputto amhehi abhikkantataro ca paṇītataro ca. So kho etaṃ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti.
-
『『Atha kho so, kevaṭṭa, bhikkhu yena vasavattī devaputto tenupasaṅkami; upasaṅkamitvā vasavattiṃ devaputtaṃ etadavoca – 『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti? Evaṃ vutte , kevaṭṭa, vasavattī devaputto taṃ bhikkhuṃ etadavoca – 『ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṃ jāneyyuṃ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti.
-
『『Atha kho so, kevaṭṭa, bhikkhu tathārūpaṃ samādhiṃ samāpajji, yathāsamāhite citte brahmayāniyo maggo pāturahosi. Atha kho so, kevaṭṭa, bhikkhu yena brahmakāyikā devā tenupasaṅkami; upasaṅkamitvā brahmakāyike deve etadavoca – 『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti? Evaṃ vutte, kevaṭṭa, brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ – 『mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ amhehi abhikkantataro ca paṇītataro ca. So kho etaṃ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』』ti.
『『『Kahaṃ panāvuso, etarahi so mahābrahmā』ti? 『Mayampi kho, bhikkhu, na jānāma, yattha vā brahmā yena vā brahmā yahiṃ vā brahmā; api ca, bhikkhu, yathā nimittā dissanti, āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati, brahmuno hetaṃ pubbanimittaṃ pātubhāvāya, yadidaṃ āloko sañjāyati, obhāso pātubhavatī』ti. Atha kho so, kevaṭṭa, mahābrahmā nacirasseva pāturahosi .
"給吒,那位比丘就來到帝釋天帝處;來到后,對帝釋天帝如是說:'朋友,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?'給吒,帝釋天帝聽后對那位比丘如是說:'比丘,我也不知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。比丘,有名為夜摩天的諸天...名為善夜摩天子...名為兜率天的諸天...名為善知足天子...名為化樂天的諸天...名為善化天子...名為他化自在天的諸天...名為自在天子,比我們更殊勝、更高貴。他應該知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。' "給吒,那位比丘就來到自在天子處;來到后,對自在天子如是說:'朋友,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?'給吒,自在天子聽后對那位比丘如是說:'比丘,我也不知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。比丘,有名為梵眾天的諸天比我們更殊勝、更高貴。他們應該知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。' "給吒,那位比丘就入于如是三昧,以如是入定之心,梵天道顯現。給吒,那位比丘就來到梵眾天處;來到后,對梵眾天如是說:'朋友們,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?'給吒,梵眾天聽后對那位比丘如是說:'比丘,我們也不知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。比丘,有大梵天,他是征服者、不被征服者、全見者、自在者、主宰者、創造者、化作者、最勝者、支配者、統治者、過去未來諸有情之父,比我們更殊勝、更高貴。他應該知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。' "'朋友們,現在那位大梵天在哪裡呢?''比丘,我們也不知道大梵天在何處、往何處、於何處;但是,比丘,當這些徵兆出現時,光明生起,光芒顯現,大梵天就會出現,這是大梵天出現的前兆,即光明生起,光芒顯現。'給吒,不久之後,那位大梵天就出現了。
- 『『Atha kho so, kevaṭṭa, bhikkhu yena so mahābrahmā tenupasaṅkami; upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca – 『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』』ti? Evaṃ vutte, kevaṭṭa, so mahābrahmā taṃ bhikkhuṃ etadavoca – 『ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyāna』nti.
『『Dutiyampi kho so, kevaṭṭa, bhikkhu taṃ mahābrahmānaṃ etadavoca – 『na khohaṃ taṃ, āvuso, evaṃ pucchāmi – 『『tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyāna』』nti. Evañca kho ahaṃ taṃ, āvuso, pucchāmi – 『『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』』』ti?
『『Dutiyampi kho so, kevaṭṭa, mahābrahmā taṃ bhikkhuṃ etadavoca – 『ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyāna』nti. Tatiyampi kho so, kevaṭṭa, bhikkhu taṃ mahābrahmānaṃ etadavoca – 『na khohaṃ taṃ, āvuso, evaṃ pucchāmi – 『『tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyāna』』nti. Evañca kho ahaṃ taṃ, āvuso, pucchāmi – 『『kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』』』ti?
-
『『Atha kho so, kevaṭṭa, mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ etadavoca – 『ime kho maṃ, bhikkhu, brahmakāyikā devā evaṃ jānanti, 『『natthi kiñci brahmuno aññātaṃ, natthi kiñci brahmuno adiṭṭhaṃ, natthi kiñci brahmuno aviditaṃ, natthi kiñci brahmuno asacchikata』』nti. Tasmāhaṃ tesaṃ sammukhā na byākāsiṃ. Ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Tasmātiha, bhikkhu, tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhaṃ, yaṃ tvaṃ taṃ bhagavantaṃ atidhāvitvā bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākaraṇāya. Gaccha tvaṃ, bhikkhu, tameva bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha, yathā ca te bhagavā byākaroti, tathā naṃ dhāreyyāsī』ti.
-
『『Atha kho so, kevaṭṭa, bhikkhu – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so, kevaṭṭa, bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho, kevaṭṭa, so bhikkhu maṃ etadavoca – 『kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti?
Tīradassisakuṇupamā
-
『『Evaṃ vutte, ahaṃ, kevaṭṭa, taṃ bhikkhuṃ etadavocaṃ – 『bhūtapubbaṃ, bhikkhu, sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. Te atīradakkhiniyā nāvāya tīradassiṃ sakuṇaṃ muñcanti. So gacchateva puratthimaṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati uddhaṃ disaṃ, gacchati anudisaṃ. Sace so samantā tīraṃ passati, tathāgatakova [tathāpakkantova (syā.)] hoti. Sace pana so samantā tīraṃ na passati, tameva nāvaṃ paccāgacchati. Evameva kho tvaṃ, bhikkhu, yato yāva brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṃ nājjhagā, atha mamaññeva santike paccāgato. Na kho eso, bhikkhu, pañho evaṃ pucchitabbo – 『kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātū』ti?
-
『『Evañca kho eso, bhikkhu, pañho pucchitabbo –
『Kattha āpo ca pathavī, tejo vāyo na gādhati;
Kattha dīghañca rassañca, aṇuṃ thūlaṃ subhāsubhaṃ;
Kattha nāmañca rūpañca, asesaṃ uparujjhatī』ti.
"給吒,那位比丘就來到大梵天處;來到后,對大梵天如是說:'朋友,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?'給吒,那位大梵天聽后對那位比丘如是說:'比丘,我是梵天、大梵天,征服者、不被征服者、全見者、自在者、主宰者、創造者、化作者、最勝者、支配者、統治者、過去未來諸有情之父。' "給吒,那位比丘第二次對大梵天如是說:'朋友,我不是這樣問你——"你是否是梵天、大梵天,征服者、不被征服者、全見者、自在者、主宰者、創造者、化作者、最勝者、支配者、統治者、過去未來諸有情之父"。我是這樣問你的,朋友——"這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?"' "給吒,那位大梵天第二次對那位比丘如是說:'比丘,我是梵天、大梵天,征服者、不被征服者、全見者、自在者、主宰者、創造者、化作者、最勝者、支配者、統治者、過去未來諸有情之父。'給吒,那位比丘第三次對大梵天如是說:'朋友,我不是這樣問你——"你是否是梵天、大梵天,征服者、不被征服者、全見者、自在者、主宰者、創造者、化作者、最勝者、支配者、統治者、過去未來諸有情之父"。我是這樣問你的,朋友——"這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?"' "給吒,那時大梵天拉著那位比丘的手臂,把他帶到一旁,對他如是說:'比丘,這些梵眾天認為"沒有什麼是梵天不知道的,沒有什麼是梵天沒有看到的,沒有什麼是梵天不瞭解的,沒有什麼是梵天沒有證悟的"。因此我不在他們面前回答。比丘,我也不知道這四大元素——地界、水界、火界、風界——在哪裡完全滅盡。因此,比丘,你做錯了,你犯了過失,你越過了世尊而到外面尋求這個問題的答案。去吧,比丘,回到世尊那裡,問他這個問題,世尊怎麼回答,你就怎麼記住。' "給吒,那位比丘就像一個力士伸展彎曲的手臂或彎曲伸展的手臂那樣迅速,從梵天界消失,出現在我面前。給吒,那位比丘向我禮拜后,坐在一旁。坐在一旁的那位比丘,給吒,對我如是說:'尊者,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?' 見岸鳥的比喻 "給吒,我聽后對那位比丘如是說:'比丘,從前有海上商人帶著一隻能見岸的鳥乘船入海。當船離岸很遠時,他們放飛那隻能見岸的鳥。它飛向東方、南方、西方、北方、上方、四維。如果它看到周圍有陸地,就飛走不回。如果它看不到周圍有陸地,就會回到船上。同樣地,比丘,你尋求這個問題的答案,一直尋找到梵天界都沒有找到,最後又回到我這裡。比丘,這個問題不應該這樣問——"尊者,這四大元素——地界、水界、火界、風界——在哪裡完全滅盡呢?" "比丘,這個問題應該這樣問—— '水和地、火和風,在何處不立足? 長與短、細與粗,美與醜,在何處? 名與色,在何處,無餘地滅盡?'
- 『『Tatra veyyākaraṇaṃ bhavati –
『Viññāṇaṃ anidassanaṃ, anantaṃ sabbatopabhaṃ;
Ettha āpo ca pathavī, tejo vāyo na gādhati.
Ettha dīghañca rassañca, aṇuṃ thūlaṃ subhāsubhaṃ;
Ettha nāmañca rūpañca, asesaṃ uparujjhati;
Viññāṇassa nirodhena, etthetaṃ uparujjhatī』ti.
"對此,答案是: '無相的識,無邊、遍光明; 此中水和地、火和風不立足。 此中長與短、細與粗、美與醜; 此中名與色,無餘地滅盡。 隨著識的滅盡,此處一切滅盡。'" provided by EasyChat
- Idamavoca bhagavā. Attamano kevaṭṭo gahapatiputto bhagavato bhāsitaṃ abhinandīti.
Kevaṭṭasuttaṃ niṭṭhitaṃ ekādasamaṃ.
世尊如是說。給吒居士子歡喜,隨喜世尊所說。 給吒經結束,第十一經。