B0102051413terasakanipāto(十三品)

  1. Terasakanipāto

  2. Ambajātakaṃ (1)

1.

Ahāsi [āhāsi (?)] me ambaphalāni pubbe, aṇūni thūlāni ca brahmacāri;

Teheva mantehi na dāni tuyhaṃ, dumapphalā pātubhavanti brahme.

2.

Nakkhattayogaṃ paṭimānayāmi, khaṇaṃ muhuttañca mante na passaṃ [khaṇaṃ muhuttaṃ na maṃ tosayanti (sī. pī.)];

Nakkhattayogañca khaṇañca laddhā, addhāharissambaphalaṃ [athāharissambaphalaṃ (sī. pī.)] pahūtaṃ.

3.

Nakkhattayogaṃ na pure abhāṇi, khaṇaṃ muhuttaṃ na pure asaṃsi;

Sayaṃ harī [athāharī (sī. syā. pī.)] ambaphalaṃ pahūtaṃ, vaṇṇena gandhena rasenupetaṃ.

4.

Mantābhijappena pure hi [pura』ssa (sī. pī.), purepi (syā.)] tuyhaṃ, dumapphalā pātubhavanti brahme;

Svājja na pāresi jappampi mantaṃ [japampi mante (sī. pī.)], ayaṃ so ko nāma tavajja dhammo.

5.

Caṇḍālaputto mama sampadāsi, dhammena mante pakatiñca saṃsi;

Mā cassu me pucchito nāmagottaṃ, guyhittho atthaṃ [mā taṃ (sī. syā. pī.)] vijaheyya manto [vijaheyyumantā (syā.)].

6.

Sohaṃ janindena janamhi puṭṭho, makkhābhibhūto alikaṃ abhāṇiṃ;

『『Mantā ime brāhmaṇassā』』ti micchā, pahīnamanto kapaṇo rudāmi.

7.

Eraṇḍā pucimandā vā, atha vā pālibhaddakā;

Madhuṃ madhutthiko vinde, so hi tassa dumuttamo.

8.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Yamhā dhammaṃ vijāneyya, so hi tassa naruttamo.

9.

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha [balayātha (syā.), galayātha (ka.)] jammaṃ;

Yo uttamatthaṃ kasirena laddhaṃ, mānātimānena vināsayittha.

10.

Yathā samaṃ maññamāno pateyya, sobbhaṃ guhaṃ narakaṃ pūtipādaṃ;

Rajjūti vā akkame kaṇhasappaṃ, andho yathā jotimadhiṭṭhaheyya;

Evampi maṃ tvaṃ khalitaṃ sapañña [sapaññā (pī.)], pahīnamantassa punappadāhi [puna sampadāhi (syā.), punappasīda (sī. pī.)].

11.

Dhammena mantaṃ [mante (sī. syā. pī.)] tava sampadāsiṃ, tuvampi dhammena [tvampi dhammeneva (ka.)] pariggahesi;

Pakatimpi te attamano asaṃsiṃ, dhamme ṭhitaṃ taṃ [patiṭṭhaṃ (ka.)] na jaheyya manto.

12.

Yo bāla mantaṃ [balamantaṃ (ka.)] kasirena laddhaṃ, yaṃ dullabhaṃ ajja manussaloke;

Kiñcāpi laddhā jīvituṃ appapañño [kicchā laddhaṃ jīvikaṃ appapañño (sī. syā.), kacchāpi laddhā jīvikaṃ appañña (pī.)], vināsayī alikaṃ bhāsamāno.

13.

Bālassa mūḷhassa akataññuno ca, musā bhaṇantassa asaññatassa;

Mante mayaṃ tādisake na dema, kuto mantā gaccha na mayha ruccasīti.

Ambajātakaṃ paṭhamaṃ.

  1. Phandanajātakaṃ (2)

14.

Kuṭhārihattho [kudhārihattho (ka.)] puriso, vanamogayha tiṭṭhasi;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ chetumicchasi.

15.

Isso [iso (sī.), īso (syā. pī.)] vanāni carasi, samāni visamāni ca;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷhaṃ.

16.

Neva sālo na khadiro, nāssakaṇṇo kuto dhavo;

Rukkho ca [rukkhova (sī. pī.)] phandano nāma, taṃ dāruṃ nemiyā daḷhaṃ.

17.

Kīdisānissa pattāni, khandho vā pana kīdiso;

Puṭṭho me samma akkhāhi, yathā jānemu phandanaṃ.

18.

Yassa sākhā palambanti, namanti na ca bhañjare;

So rukkho phandano nāma, yassa mūle ahaṃ ṭhito.

19.

Arānaṃ cakkanābhīnaṃ, īsānemirathassa ca;

Sabbassa te kammaniyo, ayaṃ hessati phandano.

我將按要求將這段巴利文完整直譯成簡體中文: 13. 十三集 474. 芒果本生經(1) 1. 從前你給我芒果果實,修行者啊,大的小的都有; 如今用那些咒語,聖者啊,樹上果實卻不再顯現。 2. 我在等待星象吉時,找不到良辰吉刻的咒語; 待得星象和時機俱備,定會取來豐盛的果實。 3. 從前未說過星象時機,也未提及良辰吉刻; 自己就採來豐盛果實,色香味俱全的芒果。 4. 聖者啊,從前憑你念咒,樹上果實便會顯現; 今日你連咒語都念不出,這到底是什麼道理? 5. 賤民之子傳授給我,如法地教我咒語和規矩; 莫要詢問我的姓名氏族,恐怕咒語會失去效力。 6. 我被國王問及此事,為傲慢所困說了謊言; 謊稱"這是婆羅門的咒語",失去咒語的我悲泣。 7. 無論是蓖麻樹、龍眼樹,或是刺樹; 求蜜者能得到蜜,對他來說那就是最好的樹。 8. 剎帝利、婆羅門、吠舍,首陀羅、賤民和清道夫; 從誰那裡能學到法,誰對他來說就是最尊貴的人。 9. 給這惡人以杖責和懲罰,抓住他的脖子把他逐出; 他把難得的至高利益,因傲慢自大而毀掉。 10. 如同自以為平地卻跌入,深坑洞穴或腐爛的地獄; 誤把繩子當作黑蛇,如盲人妄想見到光明; 智者啊,我如此失足,請重新傳授我失去的咒語。 11. 我如法傳授你咒語,你也如法接受; 我也歡喜告訴你本質,安住正法者咒語不會捨棄。 12. 愚人得到難得的咒語,在人世間如此稀有; 雖然獲得維生之道卻智慧淺薄,說謊而致其毀滅。 13. 對於愚笨、不知感恩、說謊、不自製的人; 我們不授予這樣的咒語,去吧,哪有咒語,我不喜歡你。 第一芒果本生經竟。 475. 顫動樹本生經(2) 14. 手持斧頭的人啊,你站在森林中; 請告訴我朋友,你想砍什麼木材? 15. 你在森林中尋找車軛,走過平地和險地; 請告訴我朋友,什麼木材適合做車輪? 16. 不是柚木也不是鐵木,不是馬耳樹更不是檀木; 有種樹叫顫動樹,那木材最適合做車輪。 17. 它的葉子是什麼樣子,樹幹又是怎樣的? 請告訴我朋友,讓我們知道顫動樹。 18. 枝條下垂卻不折斷,那就是顫動樹, 我此刻就站在它的樹下。 19. 用來做車輻、輪轂、車軛和車輪, 這顫動樹木材,樣樣都能派上用場。

20.

Iti phandanarukkhopi, tāvade ajjhabhāsatha;

Mayhampi vacanaṃ atthi, bhāradvāja suṇohi me.

21.

Issassa [imassa (ka. sī. ka.)] upakkhandhamhā [upakhandhamhā (ka. sī. pī. ka.)], ukkacca caturaṅgulaṃ;

Tena nemiṃ pasāresi [pariharesi (sī. pī.)], evaṃ daḷhataraṃ siyā.

22.

Iti phandanarukkhopi, veraṃ appesi tāvade;

Jātānañca ajātānaṃ, issānaṃ dukkhamāvahi.

23.

Iccevaṃ [icceva (sī. pī.)] phandano issaṃ, isso ca pana phandanaṃ;

Aññamaññaṃ vivādena, aññamaññamaghātayuṃ.

24.

Evameva manussānaṃ, vivādo yattha jāyati;

Mayūranaccaṃ naccanti, yathā te issaphandanā.

25.

Taṃ vo vadāmi bhaddaṃ vo [bhaddante (ka.)], yāvantettha samāgatā;

Sammodatha mā vivadatha [māvivadittha (sī. syā. pī.)], mā hotha issaphandanā.

26.

Sāmaggimeva [sāmagyameva (syā. ka.)] sikkhetha, buddhehetaṃ pasaṃsitaṃ;

Sāmaggirato dhammaṭṭho, yogakkhemā na dhaṃsatīti.

Phandanajātakaṃ dutiyaṃ.

  1. Javanahaṃsajātakaṃ (3)

27.

Idheva haṃsa nipata, piyaṃ me tava dassanaṃ;

Issarosi anuppatto, yamidhatthi pavedaya.

28.

Savanena ekassa piyā bhavanti, disvā panekassa viyeti [vineti (syā.), viheti (pī.), vigeti (ka. aṭṭha.)] chando;

Disvā ca sutvā ca piyā bhavanti, kaccinnu me pīyasi [piyyasi (sī. pī.)] dassanena.

29.

Savanena piyo mesi, bhiyyo cāgamma dassanaṃ;

Evaṃ piyadassano me [evaṃ piyadassano samāno (sī. syā. pī.)], vasa haṃsa mamantike [mama santike (sī. syā. pī.)].

30.

Vaseyyāma tavāgāre, niccaṃ sakkatapūjitā;

Matto ca ekadā vajje [vajjā (sī. pī.)], 『『haṃsarājaṃ pacantu me』』.

31.

Dhiratthu taṃ majjapānaṃ, yaṃ me piyataraṃ tayā;

Na cāpi majjaṃ pissāmi [pivissāmi (syā.), pāyāmi (sī. pī.)], yāva me vacchasī ghare.

32.

Suvijānaṃ siṅgālānaṃ, sakuṇānañca [sakuntānañca (sī. syā. pī.)] vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

33.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

34.

Yasmiṃ mano nivisati, avidūre sahāpi so;

Santikepi hi so dūre, yasmiṃ nāvisate [yasmā vivasate (sī. syā. pī.)] mano.

35.

Antopi so hoti pasannacitto, pāraṃ samuddassa pasannacitto;

Antopi so hoti paduṭṭhacitto, pāraṃ samuddassa paduṭṭhacitto.

36.

Saṃvasantā vivasanti, ye disā te rathesabha;

Ārā santo saṃvasanti, manasā raṭṭhavaḍḍhana.

37.

Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma [gacchāmi (syā.)], purā te homa appiyā [homi appiyo (syā.)].

38.

Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ [santānaṃ (sī. syā.), sattānaṃ (pī.)], vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāyaṃ.

39.

Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhañcāpi [vāpi (syā. pī. ka.)] mahārāja, mayhañca [vā (bahūsu)] raṭṭhavaḍḍhana;

Appeva nāma passemu [passema (sī. syā. pī.)], ahoratānamaccayeti.

Javanahaṃsajātakaṃ tatiyaṃ.

  1. Cūḷanāradajātakaṃ (4)

40.

Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito [hāsito (sī. syā.)], kiṃ nu mandova jhāyasi.

41.

Na ussahe vane vatthuṃ, kassapāmantayāmi taṃ;

Dukkho vāso araññasmiṃ, raṭṭhaṃ icchāmi gantave.

20. 於是顫動樹也,立刻開口說道: 我也有話要說,婆羅豆婆阇啊請聽我說。 21. 從車軛的樹幹上,切下四指寬的木材; 用它來製作車輪,這樣會更加堅固。 22. 這樣顫動樹立即,播下了仇恨的種子; 給已生和未生的車軛,帶來了痛苦。 23. 就這樣顫動樹恨車軛,車軛又恨顫動樹; 彼此相互爭執,導致互相殘殺。 24. 正如這樣人與人,一旦產生爭執; 就如那車軛和顫動樹,跳起孔雀般的斗舞。 25. 我對你們說吉祥語,所有在此聚集的人; 要和睦莫要爭執,不要像車軛和顫動樹。 26. 應當學習和合,這是佛陀所讚歎; 安住法中喜和合,不失瑜伽安穩道。 第二顫動樹本生經竟。 476. 迅疾天鵝本生經(3) 27. 天鵝啊請降落此處,見到你我很歡喜; 你來此為最尊貴,請告訴我此處情況。 28. 有人因聽聞而生愛,有人見面反生厭; 有人聞見皆生愛,你見我可會生愛? 29. 聽聞你我已生愛,見面更增我愛慕; 如此令人喜見者,天鵝啊請住我身邊。 30. 我們住你家中時,常受恭敬供養; 你若一日醉酒說,"把天鵝之王煮了給我"。 31. 詛咒那醉人之酒,使我失去親愛者; 只要你住在我家,我決不飲酒一滴。 32. 野狐的叫聲容易懂,鳥兒的鳴啼也易懂; 國王啊人類的言語,比這些更難理解。 33. 即使一個人認為,這是親戚朋友同伴; 先前和善相處者,後來卻變成敵人。 34. 心所繫念之人,即使遠在天邊也似近; 心所不繫之人,即使近在咫尺也似遠。 35. 內心清凈之人,即使隔海也如近在咫尺; 內心污濁之人,即使隔海也如近在咫尺。 36. 戰車勇士啊,共處者也會分離,若成陌路; 國土增長者啊,遠方者因心近也能共處。 37. 住得太久了,愛會變成不愛; 向你告別我將離去,以免我們相厭。 38. 如果你對我們如此請求,不理解我們的合掌; 不聽從我們百位侍者,的話語; 我們如此懇求你,請再給一次機會。 39. 如果我們這樣生活,沒有障礙的話; 大王啊以及您,還有國土增長者; 但願我們能再相見,度過晝夜。 第三迅疾天鵝本生經竟。 477. 小那羅陀本生經(4) 40. 你沒有劈柴,也沒有取水; 火也沒有添,為何愁眉苦臉而坐? 41. 我不能住在林中,迦葉啊我告訴你; 森林生活太苦了,我想要回到國土。

42.

Yathā ahaṃ ito gantvā, yasmiṃ janapade vasaṃ;

Ācāraṃ brahme [brahmaṃ (ka.)] sikkheyyaṃ, taṃ dhammaṃ anusāsa maṃ.

43.

Sace araññaṃ hitvāna, vanamūlaphalāni ca;

Raṭṭhe rocayase vāsaṃ, taṃ dhammaṃ nisāmehi me.

44.

Visaṃ mā paṭisevittho [paṭisevittha (syā. ka.)], papātaṃ parivajjaya;

Paṅke ca mā visīdittho [paṅko ca mā visiyittho (ka.)], yatto cāsīvise care.

45.

Kiṃ nu visaṃ papāto vā, paṅko vā brahmacārinaṃ;

Kaṃ tvaṃ āsīvisaṃ brūsi, taṃ me akkhāhi pucchito;

46.

Āsavo tāta lokasmiṃ, surā nāma pavuccati;

Manuñño [manuññā (sī. syā. pī.)] surabhī vaggu, sādu [madhu (sī. syā.)] khuddarasūpamo [rasūpamā (sī. syā. pī.)];

Visaṃ tadāhu ariyā se, brahmacariyassa nārada.

47.

Itthiyo tāta lokasmiṃ, pamattaṃ pamathenti tā;

Haranti yuvino cittaṃ, tūlaṃ bhaṭṭhaṃva māluto;

Papāto eso akkhāto, brahmacariyassa nārada.

48.

Lābho siloko sakkāro, pūjā parakulesu ca;

Paṅko eso ca [esova (sī. syā. pī.)] akkhāto, brahmacariyassa nārada.

49.

Sasatthā [mahantā (syā. ka.)] tāta rājāno, āvasanti mahiṃ imaṃ;

Te tādise manussinde, mahante tāta nārada.

50.

Issarānaṃ adhipatīnaṃ, na tesaṃ pādato care;

Āsīvisoti [āsīviso so (sī. pī.)] akkhāto, brahmacariyassa nārada.

51.

Bhattattho bhattakāle ca [yaṃ (sī. pī.)], yaṃ gehamupasaṅkame;

Yadettha kusalaṃ jaññā, tattha ghāsesanaṃ care.

52.

Pavisitvā parakulaṃ, pānatthaṃ [pānattho (syā. pī.)] bhojanāya vā;

Mitaṃ khāde mitaṃ bhuñje, na ca rūpe manaṃ kare.

53.

Goṭṭhaṃ majjaṃ kirāṭañca [kirāsañca (sī. syā.), kirāsaṃ vā (pī.)], sabhā nikiraṇāni ca;

Ārakā parivajjehi, yānīva visamaṃ pathanti.

Cūḷanāradajātakaṃ catutthaṃ.

  1. Dūtajātakaṃ (5)

54.

Dūte te brahme [dūte brāhmaṇa (ka.)] pāhesiṃ, gaṅgātīrasmi jhāyato;

Tesaṃ puṭṭho na byākāsi, dukkhaṃ guyhamataṃ [guyhaṃ mataṃ (sī.), tuyhaṃ mataṃ (syā. ka.)] nu te.

55.

Sace te dukkhamuppajje, kāsīnaṃ raṭṭhavaḍḍhana;

Mā kho naṃ tassa akkhāhi, yo taṃ dukkhā na mocaye.

56.

Yo tassa [yo ca tathā (pī.)] dukkhajātassa, ekaṅgamapi bhāgaso [ekantamapi bhāsato (sī. pī.)];

Vippamoceyya dhammena, kāmaṃ tassa pavedaya [pavedaye (sī.)].

57.

Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

58.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

59.

Yo attano dukkhamanānupuṭṭho, pavedaye jantu akālarūpe;

Ānandino tassa bhavantimittā [bhavanta』mittā (sī. pī.)], hitesino tassa dukhī bhavanti.

60.

Kālañca ñatvāna tathāvidhassa, medhāvīnaṃ ekamanaṃ viditvā;

Akkheyya tibbāni [tippāni (sī. syā. pī.)] parassa dhīro, saṇhaṃ giraṃ atthavatiṃ pamuñce.

61.

Sace ca jaññā avisayhamattano, na te hi mayhaṃ [nāyaṃ nīti mayha (sī. pī.)] sukhāgamāya;

Ekova tibbāni saheyya dhīro, saccaṃ hirottappamapekkhamāno.

62.

Ahaṃ raṭṭhāni vicaranto, nigame rājadhāniyo;

Bhikkhamāno mahārāja, ācariyassa dhanatthiko.

63.

Gahapatī rājapurise, mahāsāle ca brāhmaṇe;

Alatthaṃ satta nikkhāni, suvaṇṇassa janādhipa;

Te me naṭṭhā mahārāja, tasmā socāmahaṃ bhusaṃ.

42. 我從這裡離去後,將住在某個地方; 請教導我聖潔的行為,請為我講說那法。 43. 如果你捨棄森林,和林中的根果; 想要住在國土中,那就聽我說此法。 44. 不要服用毒藥,要遠離懸崖; 不要陷入泥沼中,要當心毒蛇遊行。 45. 修行者何謂毒藥,何謂懸崖深淵; 何謂泥沼何謂毒蛇,請為我解說。 46. 孩子啊世間有漏,即是所謂的酒; 美味又香甜可口,如蜜般甘美; 聖者說這就是毒,對於修行生活。 47. 孩子啊世間女人,令放逸者迷醉; 奪走年輕人之心,如風吹棉絮; 這就是所說懸崖,對於修行生活。 48. 利養名聲和供養,以及他家敬重; 這些被說為泥沼,對於修行生活。 49. 孩子啊那羅陀,統治這大地者; 是那些有權勢的,偉大的國王們。 50. 對於那些統治者,掌權者勿親近; 這就是所說毒蛇,對於修行生活。 51. 為求食物時到家,應在用餐時間去; 若知其中有善事,可在那裡求食。 52. 進入他人家中時,為飲水或求食; 應當適量飲與食,不要貪戀美色。 53. 牛欄酒館賭博處,集會和垃圾場; 應當遠遠避開它,如避開險路。 第四小那羅陀本生經竟。 478. 使者本生經(5) 54. 婆羅門啊我派使者,去見你在恒河岸打坐; 他們問你你卻不答,是否有難言之隱? 55. 迦尸國的繁榮者啊,如果你遭遇困難; 不要告訴那些人,他們無法解除你的苦難。 56. 若是困苦之人,即使只有一分; 能如法解脫者,可以向他傾訴。 57. 野狐的叫聲容易懂,鳥兒的鳴啼也易懂; 國王啊人類的言語,比這些更難理解。 58. 即使一個人認為,這是親戚朋友同伴; 先前和善相處者,後來卻變成敵人。 59. 若人未被詢問自己的苦難,就在不適時向人傾訴; 歡喜者會變成他的敵人,善意者會因他而憂愁。 60. 智者應知適當時機,瞭解智者同心; 才向他人說嚴重之事,以溫和有益的話語。 61. 若知道自己無力承擔,這對我來說不會帶來安樂; 智者應獨自承受苦難,念及真實與慚愧。 62. 我周遊各個國土,走遍村鎮和王城; 大王啊我為師求財,四處行乞。 63. 從居士和王家官員,以及富有的婆羅門; 民眾之主啊我得到,七個金幣; 大王啊我失去了它們,因此我極為憂愁。

64.

Purisā te mahārāja, manasānuvicintitā;

Nālaṃ dukkhā pamocetuṃ, tasmā tesaṃ na byāhariṃ.

65.

Tvañca kho me mahārāja, manasānuvicintito;

Alaṃ dukkhā pamocetuṃ, tasmā tuyhaṃ pavedayiṃ.

66.

Tassādāsi pasannatto, kāsīnaṃ raṭṭhavaḍḍhano;

Jātarūpamaye nikkhe, suvaṇṇassa catuddasāti.

Dūtajātakaṃ pañcamaṃ.

  1. Kāliṅgabodhijātakaṃ (6)

67.

Rājā kāliṅgo cakkavatti, dhammena pathavimanusāsaṃ [manusāsi (syā. ka.)];

Agamā [agamāsi (syā. ka.)] bodhisamīpaṃ, nāgena mahānubhāvena.

68.

Kāliṅgo bhāradvājo ca, rājānaṃ kāliṅgaṃ samaṇakolaññaṃ;

Cakkaṃ vattayato pariggahetvā [pariṇetvā (pī.)], pañjalī idamavoca.

69.

Paccoroha mahārāja, bhūmibhāgo yathā samaṇuggato [samanugīto (sī. syā. pī.)];

Idha anadhivarā buddhā, abhisambuddhā virocanti.

70.

Padakkhiṇato āvaṭṭā, tiṇalatā asmiṃ bhūmibhāgasmiṃ;

Pathaviyā nābhiyaṃ [puthuviyā ayaṃ (sī.), paṭhaviyā ayaṃ (syā.), puthaviyā』yaṃ (pī.)] maṇḍo, iti no sutaṃ mante mahārāja [sutaṃ mahārāja (sī. syā. pī.)].

71.

Sāgarapariyantāya, mediniyā sabbabhūtadharaṇiyā;

Pathaviyā ayaṃ maṇḍo, orohitvā namo karohi.

72.

Ye te bhavanti nāgā ca, abhijātā ca kuñjarā;

Ettāvatā padesaṃ te, nāgā neva mupayanti.

73.

Abhijāto nāgo [abhijāto te nāgo (sī. pī. aṭṭha.)] kāmaṃ, pesehi kuñjaraṃ dantiṃ;

Ettāvatā padeso [padeso ca (syā. ka.)], sakkā [na sakkā (syā.)] nāgena mupagantuṃ.

74.

Taṃ sutvā rājā kāliṅgo, veyyañjanikavaco nisāmetvā;

Sampesesi nāgaṃ ñassāma, mayaṃ yathimassidaṃ [yathā idaṃ (sī. syā. pī.)] vacanaṃ.

75.

Sampesito ca raññā, nāgo koñcova abhinaditvāna;

Paṭisakkitvā [paṭiosakkitvā (ka.)] nisīdi, garuṃva bhāraṃ asahamāno.

76.

Kāliṅgabhāradvājo, nāgaṃ khīṇāyukaṃ viditvāna;

Rājānaṃ kāliṅgaṃ, taramāno ajjhabhāsittha;

Aññaṃ saṅkama nāgaṃ, nāgo khīṇāyuko mahārāja.

77.

Taṃ sutvā kāliṅgo, taramāno saṅkamī nāgaṃ;

Saṅkanteva raññe, nāgo tattheva pati [patito (ka.)] bhumyā;

Veyyañjanikavaco, yathā tathā ahu nāgo.

78.

Kāliṅgo rājā kāliṅgaṃ, brāhmaṇaṃ etadavoca;

Tvameva asi sambuddho, sabbaññū sabbadassāvī.

79.

Taṃ anadhivāsento kāliṅgaṃ [kāliṅgo (sī. syā. pī.)], brāhmaṇo idamavoca;

Veyyañjanikā hi mayaṃ, buddhā sabbaññuno mahārāja.

80.

Sabbaññū sabbavidū ca, buddhā na lakkhaṇena jānanti;

Āgamabalasā [āgamapurisā (pī.)] hi mayaṃ, buddhā sabbaṃ pajānanti.

81.

Mahayitvā sambodhiṃ [mahāyitvāna sambodhiṃ (sī. pī.), pahaṃsitvāna sambodhiṃ (syā.), mamāyitvāna taṃ bodhiṃ (ka.)], nānāturiyehi vajjamānehi;

Mālāvilepanaṃ abhiharitvā [mālāgandhavilepanaṃ āharitvā (sī. pī.); pākāraparikkhepaṃ kāresi; atha rājā pāyāsi (sī. syā. pī.)] atha rājā manupāyāsi [pākāraparikkhepaṃ kāresi; atha rājā pāyāsi (sī. syā. pī.)].

82.

Saṭṭhi vāhasahassāni, pupphānaṃ sannipātayi;

Pūjesi rājā kāliṅgo, bodhimaṇḍamanuttaranti [varuttameti (sī.)].

Kāliṅgabodhijātakaṃ chaṭṭhaṃ.

  1. Akittijātakaṃ (7)

83.

Akittiṃ [akattiṃ (ka.)] disvā sammantaṃ, sakko bhūtapatī bravi;

Kiṃ patthayaṃ mahābrahme, eko sammasi ghammani.

84.

Dukkho punabbhavo sakka, sarīrassa ca bhedanaṃ;

Sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi vāsava.

我來完整翻譯這段文字: 64 大王啊,那些人, 我心中已思量; 無力解脫苦, 是故我未言。 65 而您啊大王, 我心中思量; 能解脫諸苦, 是故我告知。 66 因此他歡喜贈予, 迦尸國的增益者; 純金製成的項鍊, 十四條黃金飾物。 使者本生故事第五 479.迦陵伽菩提本生故事(六) 67 迦陵伽王為轉輪王,以正法統治大地; 乘坐威力巨大的象,前往菩提樹附近。 68 迦陵伽的婆羅豆婆遮,對著轉法輪的迦陵伽沙門種姓之王; 恭敬合掌說道。 69 大王請下象,此地如沙門所說; 此處諸無上佛,證悟後放光明。 70 草木向右旋轉,在此地域之中; 此為大地的中心,大王我們從經典中如是聽聞。 71 直至海洋邊際,大地承載萬物; 此為大地中心,請下象禮敬。 72 那些高貴的大象,以及優秀的象王; 都不能靠近,這片區域。 73 即便是高貴的象王,請指揮這有牙的大象; 這片區域,像是無法靠近的。 74 迦陵伽王聽聞,相師之言后思考; 派象前進說道,我們試試這話是否屬實。 75 國王一經驅使,大象像鶴一樣鳴叫; 往後退縮坐下,似不堪重負一般。 76 迦陵伽婆羅豆婆遮,知曉此象命將盡; 急忙對迦陵伽王說道; 請換另一頭象,大王此象壽命將盡。 77 迦陵伽王聞言,急忙更換大象; 國王剛一換象,原先那象即倒地而亡; 相師所言,與象之實況完全相符。 78 迦陵伽王對迦陵伽,婆羅門如是說道: 你必定是正覺者,一切智者全知見者。 79 婆羅門不接受迦陵伽王的說法,回答道: 我們只是相師,大王佛才是一切智者。 80 一切智者遍知者,諸佛不靠相術了知; 我們是依傳統之力,佛才能知曉一切。 81 禮讚菩提樹,各種樂器奏響; 獻上花香涂香后,國王啟程前往。 82 六萬車之多,鮮花聚集一處; 迦陵伽王供養,無上菩提道場。 迦陵伽菩提本生故事第六 480.阿吉帝本生故事(七) 83 帝釋天主見阿吉帝,獨自在炎熱中修行; 問道:大梵天啊,你為何追求,獨自在此熱中修行。 84 帝釋天主啊,再生是苦,身體破壞是苦; 迷惑而死亡是苦,因此我勤修行。

85.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

86.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Yena putte ca dāre ca, dhanadhaññaṃ piyāni ca;

Laddhā narā na [laddhā naññāni (ka.)] tappanti, so lobho na mayī vase.

87.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

88.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Khettaṃ vatthuṃ hiraññañca, gavassaṃ dāsaporisaṃ;

Yena jātena jīyanti, so doso na mayī vase.

89.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

90.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpa [bālenā』lāpa (?)] sallāpaṃ, na kare na ca rocaye.

91.

Kiṃ nu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

92.

Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassanaṃ.

93.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

94.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

95.

Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

96.

Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

97.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

98.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Tato ratyā vivasāne [vivasane (sī. syā. pī.)], sūriyuggamanaṃ [suriyassuggamanaṃ (sī. syā. pī.)] pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

99.

Dadato me [dadato ca me (pī.)] na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakka varaṃ vare.

100.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

101.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Na maṃ puna upeyyāsi, etaṃ sakka varaṃ vare.

102.

Bahūhi vatacariyāhi [vattacariyāhi (sī. syā. ka.)], narā ca atha nāriyo;

Dassanaṃ abhikaṅkhanti, kiṃ nu me dassane bhayaṃ.

103.

Taṃ tādisaṃ devavaṇṇaṃ [devavaṇṇiṃ (pī.)], sabbakāmasamiddhinaṃ;

Disvā tapo pamajjeyya [disvā tapo pamajjeyyaṃ (sī. syā. pī.), disvānahaṃ pamajjeyyaṃ (cariyāpiṭakaṭṭhakathā)], etaṃ te dassane bhayanti.

Akittijātakaṃ sattamaṃ.

  1. Takkāriyajātakaṃ (8)

104.

Ahameva dubbhāsitaṃ bhāsi bālo, bhekovaraññe ahimavhāyamāno [mavhayāno (sī. pī.)];

Takkāriye sobbhamimaṃ [sobbhamhi ahaṃ (ka.)] patāmi, na kireva sādhu ativelabhāṇī [sādhūtyativelabhāṇī (ka.)].

105.

Pappoti macco ativelabhāṇī, bandhaṃ vadhaṃ sokapariddavañca;

Attānameva garahāsi ettha, ācera yaṃ taṃ nikhaṇanti sobbhe.

85 你說得如此恰當,言辭優美得體; 迦葉我賜你恩惠,隨你內心所愿。 86 若您賜我恩惠,一切眾生之主帝釋啊; 使人們對子女妻兒,財富穀物等可愛之物; 得到后不知滿足的,那貪慾不要住在我心中。 87 你說得如此恰當,言辭優美得體; 迦葉我賜你恩惠,隨你內心所愿。 88 若您賜我恩惠,一切眾生之主帝釋啊; 田地房產黃金,牛馬奴僕等; 使人生來衰老的,那嗔恨不要住在我心中。 89 你說得如此恰當,言辭優美得體; 迦葉我賜你恩惠,隨你內心所愿。 90 若您賜我恩惠,一切眾生之主帝釋啊; 愿不見不聞愚者,也不與愚者相處; 不與愚者交談,不做也不喜歡。 91 愚者對你做了什麼,迦葉請說其原因; 為何迦葉你,不願見到愚者。 92 愚鈍者引向非道,從事無益之事; 難以教導反成惡,善言相勸反生嗔; 不懂規矩禮儀,不見他是最好的。 93 你說得如此恰當,言辭優美得體; 迦葉我賜你恩惠,隨你內心所愿。 94 若您賜我恩惠,一切眾生之主帝釋啊; 愿見智者聞智者,與智者共相處; 與智者互相交談,愿做此事並喜歡。 95 智者對你做了什麼,迦葉請說其原因; 為何迦葉你,渴望見到智者。 96 智者引導正道,不從事無益之事; 善於引導更勝進,善言相勸不生嗔; 明瞭規矩禮儀,與他相會最殊勝。 97 你說得如此恰當,言辭優美得體; 迦葉我賜你恩惠,隨你內心所愿。 98 若您賜我恩惠,一切眾生之主帝釋啊; 每當夜晚結束時,太陽升起之際; 愿天界食物顯現,持戒的乞求者出現。 99 我佈施不會匱乏,佈施后不會後悔; 佈施使心生歡喜,帝釋這是我所愿。 100 你說得如此恰當,言辭優美得體; 迦葉我賜你恩惠,隨你內心所愿。 101 若您賜我恩惠,一切眾生之主帝釋啊; 愿您不再來見我,帝釋這是我所愿。 102 許多修行之人,無論男子或女子; 都渴望見到我,為何你畏懼見我。 103 見到您這般天人相貌,具足一切所欲; 恐怕會放逸修行,這就是畏懼見您的原因。 阿吉帝本生故事第七 481.塔卡利耶本生故事(八) 104 我這愚者說了惡語,如林中青蛙呼喚毒蛇; 塔卡利耶啊我掉進這深坑,確實不該說過多的話。 105 說話過多的人會遭遇,束縛殺戮憂愁悲傷; 你只能在此自責,老師啊他們把你埋入深坑。

106.

Kimevahaṃ tuṇḍilamanupucchiṃ, kareyya saṃ [kareyyāsaṃ (syā.), kareyya sa (ka.), bhareyya saṃ (?)] bhātaraṃ kāḷikāyaṃ [kāḷikāya (syā. ka.)];

Naggovahaṃ [naggoca』haṃ (?)] vatthayugañca jīno, ayampi attho bahutādisova.

107.

Yo yujjhamānānamayujjhamāno [yujjhamānena ayujjhamāno (ka.)], meṇḍantaraṃ accupatī kuliṅgo;

So piṃsito meṇḍasirehi tattha, ayampi attho bahutādisova.

108.

Caturo janā potthakamaggahesuṃ, ekañca posaṃ anurakkhamānā;

Sabbeva te bhinnasirā sayiṃsu, ayampi attho bahutādisova.

109.

Ajā yathā veḷugumbasmiṃ baddhā [bandhaṃ (syā. ka.)], avakkhipantī asimajjhagacchi;

Teneva tassā galakāvakantaṃ [galayā vikantuṃ (ka.), galakaṃ vikantā (syā.)], ayampi attho bahutādisova.

110.

Ime na devā na gandhabbaputtā, migā ime atthavasaṃ gatā me [atthavasābhatā ime (sī. syā. pī.)];

Ekañca naṃ sāyamāse pacantu, ekaṃ punappātarāse [ekañca naṃ pātarāse (ka. sī. pī.)] pacantu.

111.

Sataṃ sahassāni dubhāsitāni, kalampi nāgghanti subhāsitassa;

Dubbhāsitaṃ saṅkamāno kileso [kilissati (?)], tasmā tuṇhī kimpurisā [kiṃpuriso (sī. syā.)] na bālyā.

112.

Yā mesā byāhāsi [byākāsi (sī. syā. pī.)] pamuñcathetaṃ, giriñca naṃ [giriṃ varaṃ (ka.)] himavantaṃ nayantu;

Imañca kho dentu mahānasāya, pātova naṃ pātarāse pacantu.

113.

Pajjunnanāthā pasavo, pasunāthā ayaṃ pajā;

Tvaṃ nāthosi [tvaṃ-nātho』smi (sī. syā. pī.)] mahārāja, nāthohaṃ bhariyāya me [amha-nāthā mama bhariyā (ka. sī. syā.)];

Dvinnamaññataraṃ ñatvā, mutto gaccheyya pabbataṃ.

114.

Na ve nindā suparivajjayetha [suparivajjayātha (syā.)], nānā janā sevitabbā janinda;

Yeneva eko labhate pasaṃsaṃ, teneva añño labhate ninditāraṃ.

115.

Sabbo loko paricitto aticitto [paracittena aticitto (sī. syā.), paracittena acitto (sī. aṭṭha.)], sabbo loko cittavā samhi citte;

Paccekacittā puthu sabbasattā, kassīdha cittassa vase na vatte.

116.

Tuṇhī ahū kimpuriso sabhariyo [abhāṇī (ka.)], yo dāni byāhāsi bhayassa bhīto;

So dāni mutto sukhito arogo, vācākirevattavatī narānanti.

Takkāriyajātakaṃ aṭṭhamaṃ.

  1. Rurumigarājajātakaṃ (9)

117.

Tassa [kassa (sī. pī.)] gāmavaraṃ dammi, nāriyo ca alaṅkatā;

Yo [ko (sī. syā. pī.)] metaṃ migamakkhāti [makkhāsi (syā. ka.)], migānaṃ migamuttamaṃ.

118.

Mayhaṃ gāmavaraṃ dehi, nāriyo ca alaṅkatā;

Ahaṃ te migamakkhissaṃ, migānaṃ migamuttamaṃ.

119.

Etasmiṃ vanasaṇḍasmiṃ, ambā sālā ca pupphitā;

Indagopakasañchannā , ettheso tiṭṭhate migo.

120.

Dhanuṃ advejjhaṃ [adejjhaṃ (sī. pī.), sarajjaṃ (ka.)] katvāna, usuṃ sannayhupāgami [sandhāyupāgami (sī. pī.)];

Migo ca disvā rājānaṃ, dūrato ajjhabhāsatha.

121.

Āgamehi mahārāja, mā maṃ vijjhi rathesabha;

Ko nu te idamakkhāsi, ettheso tiṭṭhate migo.

122.

Esa pāpacaro poso, samma tiṭṭhati ārakā;

Soyaṃ [so hi (sī. syā. pī.)] me idamakkhāsi, ettheso tiṭṭhate migo.

123.

Saccaṃ kireva māhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacci yo naro.

124.

Kiṃ nu ruru garahasi migānaṃ, kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ;

Bhayañhi maṃ vindatinapparūpaṃ, sutvāna taṃ mānusiṃ bhāsamānaṃ.

106 我為何詢問屠夫,能否與迦利迦兄弟共事; 我赤身失去一對衣服,這也是類似的事。 107 在斗羊之間,不參與戰鬥的小鳥; 被羊角碾碎在那裡,這也是類似的事。 108 四人抓住一塊布,想要保護一個人; 他們全都頭破血流,這也是類似的事。 109 如山羊被綁在竹叢中,低頭時遇到刀子; 因此它的脖子被割斷,這也是類似的事。 110 這些既非天神,也非乾闥婆之子; 這些野獸落入我手,讓他們傍晚烹一隻, 清晨再烹一隻。 111 十萬句惡語,不及一句善語的十六分之一; 說惡語會招致煩惱,所以金浦利沙保持沉默非因愚笨。 112 她對我說放了這個,把它送到雪山; 把這個交給廚房,明早做早餐。 113 牲畜以雨神為依怙,眾生以牲畜為依怙; 大王您是我的依怙,我是妻子的依怙; 知道這兩者之一,獲釋后就往山上去。 114 人王啊誹謗確實難以避免,不同的人該以不同方式相處; 一個人因某事受讚譽,另一個人卻因同樣的事受誹謗。 115 世人都被他人心擾亂迷惑,世人都執著于自己的心; 所有眾生各有其心,誰能不受心的支配。 116 金浦利沙與妻子保持沉默,現在因畏懼而開口; 如今獲釋快樂無病,言語確實對人有大能力。 塔卡利耶本生故事第八 482.鹿王本生故事(九) 117 我將賜予上等村莊,以及裝扮美麗的女子; 誰能告訴我那隻鹿,那鹿中最殊勝的鹿。 118 請賜我上等村莊,以及裝扮美麗的女子; 我將告訴您那隻鹿,那鹿中最殊勝的鹿。 119 在這片森林中,芒果樹和沙羅樹開花; 被紅色昆蟲覆蓋,那隻鹿就在那裡。 120 備好不會失誤的弓,上好箭矢前進; 鹿王見到國王,從遠處說道。 121 請稍等大王,車隊之首勿射我; 是誰告訴你,說我在這裡。 122 那個惡人,朋友就站在遠處; 是他告訴我,說你在這裡。 123 人們說得確實不錯,有些人是這樣; 漂浮的木頭都比某些人好。 124 鹿王啊你為何責備鹿群,為何責備鳥類和人類; 聽到你說人語,讓我感到極大恐懼。

125.

Yamuddhariṃ vāhane vuyhamānaṃ, mahodake salile sīghasote;

Tatonidānaṃ bhayamāgataṃ mama, dukkho have rāja asabbhi saṅgamo.

126.

Sohaṃ catuppattamimaṃ vihaṅgamaṃ, tanucchidaṃ hadaye ossajāmi;

Hanāmi taṃ mittadubbhiṃ akiccakāriṃ [hanāmi mittaddu』makiccakāriṃ (sī. pī.)], yo tādisaṃ kammakataṃ na jāne.

127.

Dhīrassa bālassa have janinda, santo vadhaṃ nappasaṃsanti jātu;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dehi;

Ahañca te kāmakaro bhavāmi.

128.

Addhā ruru aññataro sataṃ so [sataṃ』se (sī.)], yo dubbhato [dubbhino (syā.), dūbhato (pī.)] mānusassa na dubbhi;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dammi;

Ahañca te kāmacāraṃ dadāmi.

129.

Suvijānaṃ siṅgālānaṃ, sakuṇānañcavassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

130.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

131.

Samāgatā jānapadā, negamā ca samāgatā;

Migā sassāni khādanti, taṃ devo paṭisedhatu.

132.

Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Na tvevāhaṃ ruruṃ dubbhe, datvā abhayadakkhiṇaṃ.

133.

Mā me janapado āsi [mā maṃ janapado ahu (syā.)], raṭṭhañcāpi vinassatu;

Na tvevāhaṃ [na tveva (ka. sī. ka.)] migarājassa, varaṃ datvā musā bhaṇeti.

Rurumigarājajātakaṃ navamaṃ.

  1. Sarabhamigajātakaṃ (10)

134.

Āsīsetheva [āsiṃsetheva (sī. syā. pī.)] puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

135.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

136.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

137.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

138.

Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccamupabbajanti [maccumupabbajanti (ka. sī. pī.), maccumupapajjanti (syā. ka.) ettha 『『avitakkitāpi phasso maccaṃ janaṃ upagacchantī』』ti attho].

139.

Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā.

140.

Sarabhaṃ giriduggasmiṃ, yaṃ tvaṃ anusarī pure;

Alīnacittassa tuvaṃ, vikkantamanujīvasi [tava, vikkantaṃ jīvitaṃ labhi (ka.)].

141.

Yo taṃ viduggā narakā samuddhari, silāya yoggaṃ sarabho karitvā;

Dukkhūpanītaṃ maccumukhā pamocayi, alīnacittaṃ taṃ migaṃ [tameva (syā. ka.)] vadesi.

142.

Kiṃ tvaṃ nu [tuvannu (sī. pī.)] tattheva tadā ahosi, udāhu te koci naṃ [taṃ (ka.)] etadakkhā;

Vivaṭṭacchaddo nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

143.

Na cevahaṃ tattha tadā ahosiṃ, na cāpi me koci naṃ [taṃ (ka.)] etadakkhā;

Gāthāpadānañca subhāsitānaṃ, atthaṃ tadānenti janinda dhīrā.

144.

Ādāya pattiṃ [pattaṃ (syā.), paṭṭiṃ (ka.)] paraviriyaghātiṃ, cāpe saraṃ kiṃ vicikicchase tuvaṃ;

Nunno [nuṇṇo (ka. sī. syā.), tuṇṇo (ka.)] saro sarabhaṃ hantu khippaṃ, annañhi etaṃ varapañña rañño.

125 我救起了在洪水中漂流的人,在湍急的大水中; 因此而招致危險,大王啊與惡人相交確實痛苦。 126 我要把這四翼飛鳥,放進背叛者的心中; 殺死這個背信棄義做不該做的人,不知感恩圖報的人。 127 智者與愚者啊人王,善人從不贊同殺戮; 就讓這惡人回家去吧,把他失去的還給他; 我願為您效勞。 128 鹿王確實是眾善人之一,被背叛時也不去背叛; 就讓這惡人回家去吧,我把他失去的還給他; 我允許你自由行動。 129 豺狼的聲音容易辨識,鳥類的叫聲也容易分辨; 而人類的話語大王啊,比這些更難辨識。 130 即便有人認為是親戚朋友或同伴, 之前和善相處,之後卻變成敵人。 131 鄉民都聚集在此,城裡人也都來了; 鹿群在吃莊稼,請國王制止這事。 132 就算國土會消失,王國也會毀滅; 我也不會背叛鹿王,因我已給予無畏承諾。 133 就算失去國土,王國也會毀滅; 我也不會對鹿王,給予承諾后說謊。 鹿王本生故事第九 483.薩拉巴鹿本生故事(十) 134 人應當心懷希望,智者不應氣餒; 我看到我自己,如願以償。 135 人應當心懷希望,智者不應氣餒; 我看到我自己,從水中上岸。 136 人應當努力精進,智者不應氣餒; 我看到我自己,如願以償。 137 人應當努力精進,智者不應氣餒; 我看到我自己,從水中上岸。 138 即使遭遇痛苦智者也不應,斷絕對幸福的希望; 許多順逆觸境,在人未及思索時就降臨。 139 未曾想到的會發生,想到的卻會消失; 財富不是靠思慮而來,無論對男人或女人。 140 薩拉巴鹿在山險處,你曾經追逐它; 因為它勇敢無畏,你得以活命。 141 它從險峻深淵中救你,薩拉巴鹿用頭托起繩索; 從死亡邊緣救你脫離,你說的就是那勇敢的鹿。 142 你當時是否在場,還是有人告訴你; 你是否無所不知,婆羅門啊你的智慧令人驚異。 143 我當時並不在場,也沒人告訴我這事; 人王啊智者能理解,偈頌中善說的含義。 144 拿起能殺敵的弓箭,你為何猶豫不決; 快射箭殺死薩拉巴鹿,智者啊這是國王的命令。

145.

Addhā pajānāmi ahampi etaṃ, annaṃ migo brāhmaṇa khattiyassa;

Pubbe katañca [pubbe ca kataṃ (ka.)] apacāyamāno, tasmā migaṃ sarabhaṃ no hanāmi.

146.

Neso migo mahārāja, asureso disampati;

Etaṃ hantvā manussinda, bhavassu amarādhipo.

147.

Sace ca rājā [rāja (sī. syā. pī.)] vicikicchase tuvaṃ, hantuṃ migaṃ sarabhaṃ sahāyakaṃ [sahāyakaṃ me (sī. pī.)];

Saputtadāro naravīraseṭṭha [naraviriyaseṭṭha (sī. pī.)], gantvā [gantā (sī. pī. aṭṭha.)] tuvaṃ vetaraṇiṃ yamassa.

148.

Kāmaṃ ahaṃ jānapadā ca sabbe, puttā ca dārā ca sahāyasaṅghā;

Gacchemu taṃ vetaraṇiṃ yamassa, na tveva hañño mama pāṇado yo [pāṇada』ssa (sī. syā. pī.)].

149.

Ayaṃ migo kicchagatassa mayhaṃ, ekassa kattā vivanasmi ghore;

Taṃ tādisaṃ pubbakiccaṃ saranto, jānaṃ mahābrahme kathaṃ haneyyaṃ.

150.

Mittābhirādhī cirameva jīva, rajjaṃ imaṃ dhammaguṇe [rajjampimaṃ cassa gaṇe (ka.)] pasāsa;

Nārīgaṇehi paricāriyanto, modassu raṭṭhe tidiveva vāsavo.

145 我確實知道這事,婆羅門啊這鹿是國王的獵物; 但因思及往日恩情,所以我不殺薩拉巴鹿。 146 大王這不是普通的鹿,而是阿修羅四方之主; 人王啊殺了它,你就能成為不死天王。 147 如果國王你猶豫,殺死薩拉巴我的朋友; 人中英雄最勝者,你和妻兒將去到閻魔的維陀羅尼河。 148 就算我和所有國民,兒女妻子與朋友群, 都要去到閻魔的維陀羅尼河,我也不會殺害給予我生命的恩人。 149 這鹿在我遭遇困境時,獨自在可怕的荒野中救助我; 我記得這樣的往日恩情,大梵天啊我怎能知恩圖報卻去殺它。 150 善待朋友者愿你長壽,以正法功德統治這王國; 被眾多女子圍繞服侍,在國土中歡樂如帝釋天。

151.

Akkodhano niccapasannacitto, sabbātithī yācayogo bhavitvā [pāhunake karitvā (syā.), yācayogo viditvā (ka.)];

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi ṭhānanti.

Sarabhamigajātakaṃ dasamaṃ.

Terasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Varaamba kuṭhāri sahaṃsavaro, atharaññasmiṃ dūtakapañcamako;

Atha bodhi akitti sutakkarinā, atha rurumigenaparo sarabhoti.

151 愿你無嗔恒時心清凈,善待所有客人樂佈施; 隨己所能施與受用,無人誹謗得生天界。 薩拉巴鹿本生故事第十 十三集終 其摘要: 殊勝芒果、斧頭、與天鵝、 在森林中、使者為第五、 接著菩提、阿吉帝、塔卡利耶、 然後鹿王、最後薩拉巴。