B0102040203bālavaggo(愚者品)
-
Bālavaggo
-
『『『Dveme , bhikkhave, bālā. Katame dve? Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhāti . Ime kho, bhikkhave, dve bālā』ti. 『Dveme , bhikkhave, paṇḍitā. Katame dve? Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti. Ime kho, bhikkhave, dve paṇḍitā』』』ti.
-
『『Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Duṭṭho vā dosantaro, saddho vā duggahitena [duggahītena (sī.)]. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī』』ti.
-
『『『Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī』ti. 『Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti. Katame dve? Yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī』』』ti.
-
『『Dveme, bhikkhave, tathāgataṃ abbhācikkhanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī』』ti.
-
『『Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti. Katame dve? Yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti dīpeti , yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti. Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī』』ti.
-
『『Paṭicchannakammantassa , bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – nirayo vā tiracchānayoni vāti. Appaṭicchannakammantassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – devā vā manussā vā』』ti.
-
『『Micchādiṭṭhikassa , bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – nirayo vā tiracchānayoni vā』』ti.
-
『『Sammādiṭṭhikassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – devā vā manussā vā』』ti.
-
『『Dussīlassa, bhikkhave, dve paṭiggāhā – nirayo vā tiracchānayoni vā. Sīlavato, bhikkhave, dve paṭiggāhā – devā vā manussā vā』』ti [devo vā manusso vāti (ka.)].
-
『『Dvāhaṃ, bhikkhave, atthavase sampassamāno araññavanapatthāni [araññe pavanapatthāni (sī. pī.)] pantāni senāsanāni paṭisevāmi. Katame dve? Attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno. Ime kho ahaṃ, bhikkhave, dve atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmī』』ti.
-
愚人品
- "比丘們,有兩種愚人。哪兩種?一種是不能認識過失為過失的人,一種是當別人如法懺悔過失時不接受的人。比丘們,這就是兩種愚人。比丘們,有兩種智者。哪兩種?一種是能認識過失為過失的人,一種是當別人如法懺悔過失時接受的人。比丘們,這就是兩種智者。"
- "比丘們,有兩種人誹謗如來。哪兩種?一種是懷有惡意的人,一種是信仰但誤解的人。比丘們,這就是兩種誹謗如來的人。"
- "比丘們,有兩種人誹謗如來。哪兩種?一種是把如來沒說過的話說成如來說過的,一種是把如來說過的話說成如來沒說過的。比丘們,這就是兩種誹謗如來的人。比丘們,有兩種人不誹謗如來。哪兩種?一種是把如來沒說過的話說成如來沒說過的,一種是把如來說過的話說成如來說過的。比丘們,這就是兩種不誹謗如來的人。"
- "比丘們,有兩種人誹謗如來。哪兩種?一種是把需要解釋的經文說成是不需要解釋的,一種是把不需要解釋的經文說成是需要解釋的。比丘們,這就是兩種誹謗如來的人。"
- "比丘們,有兩種人不誹謗如來。哪兩種?一種是把需要解釋的經文說成是需要解釋的,一種是把不需要解釋的經文說成是不需要解釋的。比丘們,這就是兩種不誹謗如來的人。"
- "比丘們,行為隱蔽的人可以預期兩種去處之一 - 地獄或畜生道。比丘們,行為公開的人可以預期兩種去處之一 - 天界或人間。"
- "比丘們,持邪見的人可以預期兩種去處之一 - 地獄或畜生道。"
- "比丘們,持正見的人可以預期兩種去處之一 - 天界或人間。"
- "比丘們,破戒者有兩種歸宿 - 地獄或畜生道。比丘們,持戒者有兩種歸宿 - 天界或人間。"
-
"比丘們,我看到兩種利益而住在偏僻的森林和荒野中。哪兩種?一是爲了自己現世的安樂生活,二是爲了憐憫後世的眾生。比丘們,我看到這兩種利益而住在偏僻的森林和荒
-
『『Dve me, bhikkhave, dhammā vijjābhāgiyā. Katame dve? Samatho ca vipassanā ca. Samatho, bhikkhave, bhāvito kamattha [kimattha (syā. kaṃ.), katamattha (ka.)] manubhoti? Cittaṃ bhāvīyati. Cittaṃ bhāvitaṃ kamatthamanubhoti? Yo rāgo so pahīyati. Vipassanā, bhikkhave, bhāvitā kamatthamanubhoti? Paññā bhāvīyati. Paññā bhāvitā kamatthamanubhoti? Yā avijjā sā pahīyati. Rāgupakkiliṭṭhaṃ vā, bhikkhave, cittaṃ na vimuccati, avijjupakkiliṭṭhā vā paññā na bhāvīyati. Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī』』ti.
Bālavaggo tatiyo.
- "比丘們,有兩種法屬於明分。哪兩種?止與觀。比丘們,修習止能成就什麼?心得到培養。心得到培養能成就什麼?貪慾被斷除。比丘們,修習觀能成就什麼?智慧得到培養。智慧得到培養能成就什麼?無明被斷除。比丘們,被貪慾污染的心無法解脫,被無明污染的智慧無法培養。因此,比丘們,離貪慾則心解脫,離無明則慧解脫。" 愚人品第三