B0102050306jaccandhavaggo(盲品)

  1. Jaccandhavaggo

  2. Āyusaṅkhārossajjanasuttaṃ

第六章 癡盲品 1. 捨棄壽命行經 由於沒有提供原文,我只能翻譯標題。如果您有具體經文內容,我很樂意為您完整翻譯。 補充說明:這是《相應部》中的一個章節。"Jaccandhavaggo"直譯為"癡盲品",其中"jacca"意為"生來的","andha"意為"盲"。"Āyusaṅkhārossajjana"由"āyu"(壽命)、"saṅkhāra"(行)和"ossajjana"(捨棄)組成。

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – 『『gaṇhāhi, ānanda, nisīdanaṃ. Yena cāpālaṃ [pāvālaṃ (syā.)] cetiyaṃ tenupasaṅkamissāma divāvihārāyā』』ti.

『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi –

『『Ramaṇīyā, ānanda, vesālī; ramaṇīyaṃ udenaṃ cetiyaṃ; ramaṇīyaṃ gotamakaṃ cetiyaṃ; ramaṇīyaṃ sattambaṃ cetiyaṃ; ramaṇīyaṃ bahuputtaṃ cetiyaṃ; ramaṇīyaṃ sārandadaṃ cetiyaṃ; ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda , cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno ( ) [(ānanda) (ka.)] kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』ti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci – 『『tiṭṭhatu, bhante, bhagavā kappaṃ; tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』』nti, yathā taṃ mārena pariyuṭṭhitacitto . Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi –

『『Ramaṇīyā, ānanda, vesālī; ramaṇīyaṃ udenaṃ cetiyaṃ; ramaṇīyaṃ gotamakaṃ cetiyaṃ; ramaṇīyaṃ sattambaṃ cetiyaṃ; ramaṇīyaṃ bahuputtaṃ cetiyaṃ; ramaṇīyaṃ sārandadaṃ cetiyaṃ; ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』ti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne, oḷārike obhāse kayiramāne, nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci – 『『tiṭṭhatu, bhante, bhagavā kappaṃ; tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』』nti, yathā taṃ mārena pariyuṭṭhitacitto.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『gaccha tvaṃ, ānanda, yassadāni kālaṃ maññasī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.

  1. 如是我聞 - 一時,世尊住在毗舍離(今印度比哈爾邦)大林重閣講堂。其時,世尊于上午時分,著衣持缽,入毗舍離城乞食。于毗舍離城乞食已,食后返回,告尊者阿難道:"阿難,拿取坐具。我們將往遮波羅塔廟作午休。" "是的,世尊。"尊者阿難應諾世尊已,取坐具隨從於世尊之後。爾時,世尊往遮波羅塔廟走去,到達後坐于所設之座。坐已,世尊告尊者阿難道: "阿難,毗舍離甚是可愛;優陀園塔廟甚是可愛;瞿曇塔廟甚是可愛;七芒果塔廟甚是可愛;多子塔廟甚是可愛;娑蘭陀塔廟甚是可愛;遮波羅塔廟甚是可愛。阿難,若有人修習、多修四神足,令成運載,令成基礎,確立,積集,善修習者,若其願意,可住一劫或余劫。阿難,如來已修習、多修四神足,令成運載,令成基礎,確立,積集,善修習。阿難,如來若願意,可住一劫或余劫。" 即使世尊如此作明顯暗示,作明顯指示,尊者阿難仍不能領會;不請求世尊:"請世尊住世一劫,請善逝住世一劫,為眾生利益,為眾生安樂,為憐憫世間,為天人之義利,為天人之安樂。"此乃因其心為魔所蔽。第二次...乃至...第三次,世尊告尊者阿難道: "阿難,毗舍離甚是可愛;優陀園塔廟甚是可愛;瞿曇塔廟甚是可愛;七芒果塔廟甚是可愛;多子塔廟甚是可愛;娑蘭陀塔廟甚是可愛;遮波羅塔廟甚是可愛。阿難,若有人修習、多修四神足,令成運載,令成基礎,確立,積集,善修習者,若其願意,可住一劫或余劫。阿難,如來已修習、多修四神足,令成運載,令成基礎,確立,積集,善修習。阿難,如來若願意,可住一劫或余劫。" 即使世尊如此作明顯暗示,作明顯指示,尊者阿難仍不能領會;不請求世尊:"請世尊住世一劫,請善逝住世一劫,為眾生利益,為眾生安樂,為憐憫世間,為天人之義利,為天人之安樂。"此乃因其心為魔所蔽。 於是,世尊告尊者阿難道:"阿難,你且去,認為是時則便去。""是的,世尊。"尊者阿難應諾世尊已,從座起,禮敬世尊,右繞后,坐于不遠處一樹下。

Atha kho māro pāpimā, acirapakkante āyasmante ānande, yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca –

『『Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā [visāradā pattayogakhemā (a. ni. 8.70), visāradappattā yogakhemā (sī. pī. ka.), visāradappattā yogakhemakāmā (syā.)] bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī』ti. Etarahi kho pana, bhante [santi kho pana bhante etarahi (sī. pī. saṃ. ni.

那時,惡魔波旬在尊者阿難離開不久后,來到世尊處。來到后,站在一旁。站在一旁的惡魔波旬對世尊如是說: "世尊,愿世尊現在般涅槃;善逝,愿善逝現在般涅槃;世尊,現在正是世尊般涅槃的時候。世尊,您曾經說過這樣的話:'惡者啊,我不會般涅槃,直到我的比丘弟子們成為智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。'但是現在,世尊, [註:這裡原文似乎未完成,請提供後續內容以便完整翻譯。]

5.822)] bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

『『Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī』ti. Etarahi kho pana, bhante , bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

『『Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī』ti. Etarahi kho pana, bhante, upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

現在世尊的比丘弟子們已經智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。世尊,愿世尊現在般涅槃;善逝,愿善逝現在般涅槃;世尊,現在正是世尊般涅槃的時候。 "世尊,您曾經說過這樣的話:'惡者啊,我不會般涅槃,直到我的比丘尼們成為智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。'現在世尊的比丘尼弟子們已經智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。世尊,愿世尊現在般涅槃;善逝,愿善逝現在般涅槃;世尊,現在正是世尊般涅槃的時候。 "世尊,您曾經說過這樣的話:'惡者啊,我不會般涅槃,直到我的優婆塞們成為智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。'現在世尊的優婆塞弟子們已經智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。世尊,愿世尊現在般涅槃;善逝,愿善逝現在般涅槃;世尊,現在正是世尊般涅槃的時候。

『『Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī』ti. Etarahi kho pana, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato.

『『Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita』nti. Etarahi kho pana, bhante [tayidaṃ bhante (saṃ. ni. 5.822)], bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. Parinibbātu dāni, bhante, bhagavā; parinibbātu sugato; parinibbānakālo dāni, bhante, bhagavato』』ti.

Evaṃ vutte, bhagavā māraṃ pāpimantaṃ etadavoca – 『『appossukko tvaṃ, pāpima, hohi. Na ciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī』』ti.

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako lomahaṃso, devadundubhiyo [devadudrabhiyo (ka.)] ca phaliṃsu.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Tulamatulañca sambhavaṃ,

Bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito,

Abhindi kavacamivattasambhava』』nti. paṭhamaṃ;

  1. Sattajaṭilasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

Tena kho pana samayena satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, parūḷhakacchanakhalomā khārivividhamādāya [khārīvidhamādāya (ka. saṃ. ni. 1.122; dī. ni.

"世尊,您曾經說過這樣的話:'惡者啊,我不會般涅槃,直到我的優婆夷們成為智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。'現在世尊的優婆夷們已經智慧、善巧、自信、多聞、持法、如法而行、正行、隨法而行,學習了自己的師教后能夠宣說、教導、施設、建立、開顯、分別、顯明,能以正法善巧降伏所生起的外道論,能說示神變之法。世尊,愿世尊現在般涅槃;善逝,愿善逝現在般涅槃;世尊,現在正是世尊般涅槃的時候。 "世尊,您曾經說過這樣的話:'惡者啊,我不會般涅槃,直到我這清凈梵行興盛、繁榮、廣大、流傳廣遠、普及眾人,直至為天人所善知。'現在世尊的清凈梵行已經興盛、繁榮、廣大、流傳廣遠、普及眾人,為天人所善知。世尊,愿世尊現在般涅槃;善逝,愿善逝現在般涅槃;世尊,現在正是世尊般涅槃的時候。" 如是說已,世尊對惡魔波旬說道:"惡者啊,你且安心。如來的般涅槃不久將至。從今日起三個月后,如來將般涅槃。" 於是世尊在遮波羅塔廟,具念正知地捨棄壽命行。當世尊捨棄壽命行時,發生大地震,可怕,令人毛豎,天鼓自鳴。 那時,世尊知此義已,於此時說此自說: "牟尼舍有量無量生, 與有為行皆已舍; 內心喜悅得定已, 破己生起如甲冑。" 第一經竟 2. 七結髮者經 52. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)東園鹿子母講堂。其時,世尊于日暮時分,從禪思起,坐在外門廊下。那時,波斯匿王來到世尊處。來到后,禮敬世尊,坐在一旁。 其時,七位結髮行者、七位尼乾子、七位裸行者、七位單衣行者、七位遊行者,蓄長髮長指甲,攜帶各種缽... [註:原文似乎未完,請提供後續內容以便完整翻譯]

1.280)] bhagavato avidūre atikkamanti.

Addasā kho rājā pasenadi kosalo te satta ca jaṭile, satta ca nigaṇṭhe, satta ca acelake, satta ca ekasāṭake, satta ca paribbājake , parūḷhakacchanakhalome khārivividhamādāya bhagavato avidūre atikkamante. Disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ [paṭhaviyaṃ (sī. syā. pī.)] nihantvā yena te satta ca jaṭilā, satta ca nigaṇṭhā, satta ca acelakā, satta ca ekasāṭakā, satta ca paribbājakā, tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi – 『『rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo』』ti.

Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu, sattasu ca nigaṇṭhesu, sattasu ca acelakesu, sattasu ca ekasāṭakesu, sattasu ca paribbājakesu, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – 『『ye kho [ye ca kho (sī.), ye ca te (syā.), ye nu keci kho (pī.), ye te (saṃ. ni. 1.122), ye nu kho keci (?)] bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatare』』ti [aññatarāti (sī. ka.), aññataroti (syā. pī.)].

『『Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannāti.

『『Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ [na ittarena (syā. sī. syā. aṭṭha.)], manasikarotā no amanasikarotā, paññavatā no duppaññena. Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññenā』』ti .

『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ [subhāsitamidaṃ (saṃ. ni. 1.122)], bhante, bhagavatā – 『dujjānaṃ kho etaṃ, mahārāja, tayā gihinā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannāti. Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ…pe… sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikarotā, paññavatā no duppaññenā』』』ti.

『『Ete, bhante, mama purisā corā [carā (saṃ. ni. 1.122)] ocarakā janapadaṃ ocaritvā gacchanti. Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osārissāmi [otarissāmi (sī. syā. pī.), oyāyissāmi (sī. syā. aṭṭha.), osāpayissāmi (saṃ. ni.

...從世尊不遠處經過。 波斯匿王見到那七位結髮行者、七位尼乾子、七位裸行者、七位單衣行者、七位遊方者,蓄長髮長指甲,攜帶各種缽,從世尊不遠處經過。見已,從座而起,偏覆一肩,右膝著地,向那七位結髮行者、七位尼乾子、七位裸行者、七位單衣行者、七位遊方者合掌,三次報告自己的名字說:"尊者們,我是波斯匿王;尊者們,我是波斯匿王;尊者們,我是波斯匿王。" 那時,在那七位結髮行者、七位尼乾子、七位裸行者、七位單衣行者、七位遊方者離去不久后,波斯匿王來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的波斯匿王對世尊如是說:"世尊,在世間中,這些人是否為阿羅漢或已入阿羅漢道者之一?" "大王,對你這樣一個在家人,享受欲樂,與子女同住,享用迦尸細布,使用旃檀香,佩戴花鬘香料,受用金銀者,要知道誰是阿羅漢,誰已入阿羅漢道,這實在困難。 大王,戒行須經共住而知,且須經長時,非短暫,須由具念者,非不具念者,須由有慧者,非愚鈍者。大王,清凈須經交往而知,且須經長時,非短暫,須由具念者,非不具念者,須由有慧者,非愚鈍者。大王,堅毅須于災難中而知,且須經長時,非短暫,須由具念者,非不具念者,須由有慧者,非愚鈍者。大王,智慧須經談論而知,且須經長時,非短暫,須由具念者,非不具念者,須由有慧者,非愚鈍者。" "世尊,真是稀有!世尊,真是未曾有!世尊說得多麼好啊:'大王,對你這樣一個在家人,享受欲樂,與子女同住,享用迦尸細布,使用旃檀香,佩戴花鬘香料,受用金銀者,要知道誰是阿羅漢,誰已入阿羅漢道,這實在困難。大王,戒行須經共住而知...乃至...大王,智慧須經談論而知,且須經長時,非短暫,須由具念者,非不具念者,須由有慧者,非愚鈍者。' "世尊,這些是我的密探,他們偵察國土后回來。他們先探查,我後來才會進入... [註:原文似乎未完,請提供後續內容以便完整翻譯]

1.122)]. Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricāressantī』』 [cāriyanti (syā.)] ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Na vāyameyya sabbattha, nāññassa puriso siyā;

Nāññaṃ nissāya jīveyya, dhammena na vaṇiṃ [vāṇiṃ (sī.), vaṇī (syā. pī.), vāṇijaṃ (ka.)] care』』ti. dutiyaṃ;

  1. Paccavekkhaṇasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṃ gate.

Atha kho bhagavā [etamatthaṃ viditvā (sī. ka.)] attano aneke pāpake akusale dhamme pahīne viditvā aneke ca kusale dhamme bhāvanāpāripūriṃ gate [etamatthaṃ viditvā (sī. ka.)] tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Ahu pubbe tadā nāhu, nāhu pubbe tadā ahu;

Na cāhu na ca bhavissati, na cetarahi vijjatī』』ti. tatiyaṃ;

  1. Paṭhamanānātitthiyasuttaṃ

"現在,世尊,他們已洗去塵垢,沐浴完畢,塗抹香料,修整鬚髮,身著白衣,正在享受五種欲樂。" 於是世尊知此義已,於此時說此自說: "不應處處勤求作, 不應成為他人仆; 不應依賴他人活, 不應以法作買賣。" 第二經竟 3. 省察經 53. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)祇樹給孤獨園。其時,世尊坐著省察自己已斷除的諸多惡不善法,以及已修習圓滿的諸多善法。 於是世尊知道自己已斷除諸多惡不善法,已修習圓滿諸多善法已,於此時說此自說: "昔有今則無, 昔無今則有; 不曾有將有, 現在亦非有。" 第三經竟 4. 第一異學經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassato loko, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asassato loko, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『antavā loko, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『anantavā loko, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『hoti tathāgato paraṃ maraṇā , idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti.

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』ti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

『『Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

『『Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『sassato loko, idameva saccaṃ moghamañña』nti…pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』』 ti.

『『Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā; atthaṃ na jānanti, anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』』ti.

  1. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)祇樹給孤獨園。其時,許多異學沙門、婆羅門、遊方者住在舍衛城,他們持有不同見解,不同信仰,不同喜好,依止不同見解。 有些沙門、婆羅門持此論、此見:"世界是常住,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"世界是無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"世界是有邊際,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"世界是無邊際,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"命即是身,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"命異身異,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"如來死後存在,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"如來死後不存在,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"如來死後亦存在亦不存在,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"如來死後既非存在亦非不存在,唯此為實,余皆虛妄。" 他們互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:"法是如此,法非如此;法非如此,法是如此。" 那時,眾多比丘于上午時分,著衣持缽,入舍衛城乞食。在舍衛城乞食已,食后返回,來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊如是說: "世尊,這裡有許多異學沙門、婆羅門、遊方者住在舍衛城,他們持有不同見解,不同信仰,不同喜好,依止不同見解。 "有些沙門、婆羅門持此論、此見:'世界是常住,唯此為實,余皆虛妄'...乃至...他們互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:'法是如此,法非如此;法非如此,法是如此。'" "諸比丘,異學遊方者是盲人無眼者;不知義,不知非義,不知法,不知非法。他們不知義,不知非義,不知法,不知非法,故互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:'法是如此,法非如此;法非如此,法是如此。'"

『『Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā aññataro rājā ahosi. Atha kho, bhikkhave, so rājā aññataraṃ purisaṃ āmantesi – 『ehi tvaṃ, ambho purisa, yāvatakā sāvatthiyā jaccandhā te sabbe ekajjhaṃ sannipātehī』ti. 『Evaṃ, devā』ti kho, bhikkhave, so puriso tassa rañño paṭissutvā yāvatakā sāvatthiyā jaccandhā te sabbe gahetvā yena so rājā tenupasaṅkami; upasaṅkamitvā taṃ rājānaṃ etadavoca – 『sannipātitā kho te, deva, yāvatakā sāvatthiyā jaccandhā』ti . 『Tena hi, bhaṇe, jaccandhānaṃ hatthiṃ dassehī』ti. 『Evaṃ, devā』ti kho, bhikkhave, so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi.

『『Ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa pādaṃ dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa satthiṃ [piṭṭhiṃ (syā.)] dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi – 『ediso, jaccandhā, hatthī』ti. Ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi – 『ediso, jaccandhā, hatthī』』』ti.

『『Atha kho, bhikkhave, so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami; upasaṅkamitvā taṃ rājānaṃ etadavoca – 『diṭṭho kho tehi, deva, jaccandhehi hatthī; yassa dāni kālaṃ maññasī』ti.

『『Atha kho, bhikkhave, so rājā yena te jaccandhā tenupasaṅkami; upasaṅkamitvā te jaccandhe etadavoca – 『diṭṭho vo, jaccandhā, hatthī』ti ? 『Evaṃ, deva, diṭṭho no hatthī』ti. 『Vadetha, jaccandhā, kīdiso hatthī』ti?

『『Yehi, bhikkhave, jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi kumbho』ti.

『『Yehi, bhikkhave, jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi suppo』ti.

『『Yehi, bhikkhave, jaccandhehi hatthissa danto diṭṭho ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi khīlo』ti.

『『Yehi , bhikkhave, jaccandhehi hatthissa soṇḍo diṭṭho ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi naṅgalīsā』ti.

『『Yehi, bhikkhave, jaccandhehi hatthissa kāyo diṭṭho ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi koṭṭho』ti.

『『Yehi , bhikkhave, jaccandhehi hatthissa pādo diṭṭho ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi thūṇo』ti.

『『Yehi, bhikkhave, jaccandhehi hatthissa satthi diṭṭho [piṭṭhi diṭṭā (ka. sī. syā. pī.), satthi diṭṭhā (ka. sī.)] hosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi udukkhalo』ti.

『『Yehi, bhikkhave, jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi musalo』ti.

『『Yehi, bhikkhave, jaccandhehi hatthissa vāladhi diṭṭho ahosi, te evamāhaṃsu – 『ediso, deva, hatthī seyyathāpi sammajjanī』ti.

"諸比丘,從前在這舍衛城有一個國王。那時,諸比丘,那國王召喚一個人說:'來,你這人,把舍衛城所有的生盲者都召集到一處。'諸比丘,那人回答國王說:'是,陛下。'他就把舍衛城所有的生盲者都召集起來,然後去見那國王。到了之後對國王說:'陛下,舍衛城所有的生盲者都已召集。''那麼,你給生盲者們看大象。'諸比丘,那人回答國王說:'是,陛下。'就讓生盲者們看大象。 "他讓一些生盲者摸大象的頭,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的耳朵,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的牙,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的鼻子,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的身體,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的腳,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的大腿,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的尾巴,說:'生盲者們,大象是這樣的。'讓一些生盲者摸大象的尾毛,說:'生盲者們,大象是這樣的。' "然後,諸比丘,那人讓生盲者們看過大象后,去見那國王。到了之後對國王說:'陛下,生盲者們已經看過大象了;請隨意處置。' "然後,諸比丘,那國王去見那些生盲者。到了之後問那些生盲者說:'生盲者們,你們看過大象了嗎?''是的,陛下,我們看過大象了。''生盲者們,說說看大象是什麼樣子?' "諸比丘,那些摸過大象頭的生盲者說:'陛下,大象像個水罐。' "諸比丘,那些摸過大象耳朵的生盲者說:'陛下,大象像個簸箕。' "諸比丘,那些摸過大象牙的生盲者說:'陛下,大象像個椿子。' "諸比丘,那些摸過大象鼻的生盲者說:'陛下,大象像個犁柄。' "諸比丘,那些摸過大象身體的生盲者說:'陛下,大象像個倉庫。' "諸比丘,那些摸過大象腳的生盲者說:'陛下,大象像個柱子。' "諸比丘,那些摸過大象大腿的生盲者說:'陛下,大象像個臼。' "諸比丘,那些摸過大象尾巴的生盲者說:'陛下,大象像個杵。' "諸比丘,那些摸過大象尾毛的生盲者說:'陛下,大象像把掃帚。'

『『Te 『ediso hatthī, nediso hatthī; nediso hatthī, ediso hatthī』』』ti aññamaññaṃ muṭṭhīhi saṃsumbhiṃsu [saṃyujjhiṃsu (ka. sī., syā. pī.)]. Tena ca pana, bhikkhave, so rājā attamano ahosi.

『『Evameva kho, bhikkhave, aññatitthiyā paribbājakā andhā acakkhukā. Te atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Imesu kira sajjanti, eke samaṇabrāhmaṇā;

Viggayha naṃ vivadanti, janā ekaṅgadassino』』ti. catutthaṃ;

  1. Dutiyanānātitthiyasuttaṃ

"他們爭論著說:'大象是這樣的,不是那樣的;不是那樣的,是這樣的。'互相用拳頭打鬥。諸比丘,那國王對此感到歡喜。 "諸比丘,同樣地,異學遊方者是盲人無眼者。他們不知義,不知非義,不知法,不知非法。他們不知義,不知非義,不知法,不知非法,故互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:'法是如此,法非如此;法非如此,法是如此。'" 於是世尊知此義已,於此時說此自說: "於此諸法中執著, 一些沙門婆羅門; 見其一面起爭論, 眾人各執一面見。" 第四經竟 5. 第二異學經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asassato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassato ca asassato ca [sassato asassato (sī.)] attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『neva sassato nāsassato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『paraṃkato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkato ca paraṃkato ca [sayaṃkato paraṃkato (sī.)] attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asayaṃkāro aparaṃkāro [asayaṃkāro ca aparaṃkāro ca (syā. pī.)] adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassatañca asassatañca [sassataṃ asassataṃ (sī.)] sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evadiṭṭhino – 『『paraṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkatañca paraṃkatañca [sayaṃkathaṃ paraṃkataṃ (sī.)] sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti.

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』ti.

  1. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)祇樹給孤獨園。其時,許多異學沙門、婆羅門、遊方者住在舍衛城,他們持有不同見解,不同信仰,不同喜好,依止不同見解。 有些沙門、婆羅門持此論、此見:"我與世界是常住,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是常住亦無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界非常住亦非無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是自作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是自作亦他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界非自作非他作,是偶然生起,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是常住,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是常住亦無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂非常住亦非無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是自作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是自作亦他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂非自作非他作,是偶然生起,唯此為實,余皆虛妄。" 他們互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:"法是如此,法非如此;法非如此,法是如此。"

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

『『Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

『『Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『sassato attā ca loko ca, idameva saccaṃ moghamañña』nti…pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』』ti.

『『Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā; atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Imesu kira sajjanti, eke samaṇabrāhmaṇā;

Antarāva visīdanti, appatvāva tamogadha』』nti. pañcamaṃ;

  1. Tatiyanānātitthiyasuttaṃ

那時,眾多比丘于上午時分,著衣持缽,入舍衛城乞食。在舍衛城乞食已,食后返回,來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊如是說: "世尊,這裡有許多異學沙門、婆羅門、遊方者住在舍衛城,他們持有不同見解,不同信仰,不同喜好,依止不同見解。 "有些沙門、婆羅門持此論、此見:'我與世界是常住,唯此為實,余皆虛妄'...乃至...他們互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:'法是如此,法非如此;法非如此,法是如此。'" "諸比丘,異學遊方者是盲人無眼者;不知義,不知非義,不知法,不知非法。他們不知義,不知非義,不知法,不知非法,故互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:'法是如此,法非如此;法非如此,法是如此。'" 於是世尊知此義已,於此時說此自說: "於此諸法中執著, 一些沙門婆羅門; 中途即已沉淪墮, 未達彼岸溺黑暗。" 第五經竟 6. 第三異學經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asassato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassato ca asassato ca attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『neva sassato nāsassato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『paraṃkato attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkato ca paraṃkato ca attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asayaṃkāro aparaṃkāro adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sassatañca asassatañca sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『paraṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti . Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『sayaṃkatañca paraṃkatañca sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『『asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamañña』』nti.

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』ti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

『『Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

  1. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)祇樹給孤獨園。其時,許多異學沙門、婆羅門、遊方者住在舍衛城,他們持有不同見解,不同信仰,不同喜好,依止不同見解。 有些沙門、婆羅門持此論、此見:"我與世界是常住,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是常住亦無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界非常住亦非無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是自作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界是自作亦他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界非自作非他作,是偶然生起,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是常住,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是常住亦無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂非常住亦非無常,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是自作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂是自作亦他作,唯此為實,余皆虛妄。"有些沙門、婆羅門持此論、此見:"我與世界的苦樂非自作非他作,是偶然生起,唯此為實,余皆虛妄。" 他們互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:"法是如此,法非如此;法非如此,法是如此。" 那時,眾多比丘于上午時分,著衣持缽,入舍衛城乞食。在舍衛城乞食已,食后返回,來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊如是說: "世尊,這裡有許多異學沙門、婆羅門、遊方者住在舍衛城,他們持有不同見解,不同信仰,不同喜好,依止不同

『『Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『sassato attā ca loko ca, idameva saccaṃ moghamañña』nti …pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』』ti.

『『Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā. Te atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – 『ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo』』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Ahaṅkārapasutāyaṃ pajā, paraṃkārūpasaṃhitā;

Etadeke nābbhaññaṃsu, na naṃ sallanti addasuṃ.

『『Etañca sallaṃ paṭikacca [paṭigacca (sī. syā. kaṃ. pī.)] passato;

Ahaṃ karomīti na tassa hoti;

Paro karotīti na tassa hoti.

『『Mānupetā ayaṃ pajā, mānaganthā mānavinibaddhā [mānavinibandhā (sī.)];

Diṭṭhīsu sārambhakathā, saṃsāraṃ nātivattatī』』ti. chaṭṭhaṃ;

  1. Subhūtisuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpajjitvā.

Addasā kho bhagavā āyasmantaṃ subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkaṃ samādhiṃ samāpannaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yassa vitakkā vidhūpitā,

Ajjhattaṃ suvikappitā asesā;

Taṃ saṅgamaticca arūpasaññī,

Catuyogātigato na jātu metī』』ti [na jātimetīti (syā. pī. aṭṭha. pāṭhantaraṃ)]. sattamaṃ;

  1. Gaṇikāsuttaṃ

"有些沙門、婆羅門持此論、此見:'我與世界是常住,唯此為實,余皆虛妄'...乃至...他們互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:'法是如此,法非如此;法非如此,法是如此。'" "諸比丘,異學遊方者是盲人無眼者。他們不知義,不知非義,不知法,不知非法。他們不知義,不知非義,不知法,不知非法,故互相爭鬥,互相爭吵,陷入爭論,以言語作刃互相傷害,說:'法是如此,法非如此;法非如此,法是如此。'" 於是世尊知此義已,於此時說此自說: "眾生耽著我見執, 又復執著他作見; 有人不能知此理, 不見此為刺所傷。 若能預見此為刺, 則無我作之妄見; 亦無他作之妄執。 此等眾生具慢心, 為慢所繫慢所縛; 見解生起諍論言, 不能超越輪迴道。" 第六經竟 7. 須菩提經 57. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)祇樹給孤獨園。其時,尊者須菩提結跏趺坐,端正身體,入無尋定,坐在世尊不遠處。 世尊見尊者須菩提結跏趺坐,端正身體,入無尋定,坐在不遠處。 於是世尊知此義已,於此時說此自說: "已滅盡諸尋思, 內心善觀察; 超越一切縛, 無色想具足; 超四種系縛, 不再有生死。" 第七經竟 8. 妓女經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe dve pūgā aññatarissā gaṇikāya sārattā honti paṭibaddhacittā; bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi upakkamanti , leḍḍūhipi upakkamanti , daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu. Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

『『Idha, bhante, rājagahe dve pūgā aññatarissā gaṇikāya sārattā paṭibaddhacittā; bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkha』』nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yañca pattaṃ yañca pattabbaṃ, ubhayametaṃ rajānukiṇṇaṃ, āturassānusikkhato. Ye ca sikkhāsārā sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārā, ayameko anto. Ye ca evaṃvādino – 『natthi kāmesu doso』ti, ayaṃ dutiyo anto. Iccete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhiṃ vaḍḍhenti. Etete ubho ante anabhiññāya olīyanti eke, atidhāvanti eke. Ye ca kho te abhiññāya tatra ca nāhesuṃ, tena ca nāmaññiṃsu, vaṭṭaṃ tesaṃ natthi paññāpanāyā』』ti. Aṭṭhamaṃ.

  1. Upātidhāvantisuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti telappadīpesu jhāyamānesu.

Tena kho pana samayena sambahulā adhipātakā tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjanti, byasanaṃ āpajjanti [natthi sīhaḷapotthake], anayabyasanaṃ āpajjanti [natthi sīhaḷapotthake]. Addasā kho bhagavā te sambahule adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante, byasanaṃ āpajjante, anayabyasanaṃ āpajjante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Upātidhāvanti na sāramenti,

Navaṃ navaṃ bandhanaṃ brūhayanti;

Patanti pajjotamivādhipātakā [… dhipātā (sī. syā.)],

Diṭṭhe sute itiheke niviṭṭhā』』ti. navamaṃ;

  1. Uppajjantisuttaṃ

  2. 如是我聞 - 一時,世尊住在王舍城(今印度比哈爾邦)竹林栗鼠feeding ground。其時,王舍城中有兩群人對某位妓女深生愛戀,心生執著;他們互相爭鬥,互相爭吵,陷入爭論,以手相加,以土塊相擊,以棍棒相打,以刀劍相向。他們因此或死或受近乎死般的痛苦。 那時,眾多比丘于上午時分,著衣持缽,入王舍城乞食。在王舍城乞食已,食后返回,來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊如是說: "世尊,這裡王舍城中有兩群人對某位妓女深生愛戀,心生執著;他們互相爭鬥,互相爭吵,陷入爭論,以手相加,以土塊相擊,以棍棒相打,以刀劍相向。他們因此或死或受近乎死般的痛苦。" 於是世尊知此義已,於此時說此自說: "已得與未得,二者皆染塵, 隨病而修學。有人以戒律、 生活、梵行及侍奉為要,此為一邊。 有人主張說:'欲樂無過失',此為二邊。 此兩邊增長墳墓,見解增長墳墓。 不知此兩邊,有人退縮,有人超越。 若能如實知,不住于其中, 不以此起慢,于彼無輪迴可說。" 第八經竟

  3. 飛撲經
  4. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)祇樹給孤獨園。其時,世尊在夜晚黑暗中坐在露地,油燈正在燃燒。 其時,許多飛蟲向那些油燈飛撲而來,遭遇不幸,遭遇災難,遭遇不幸與災難。世尊見到那些許多飛蟲向油燈飛撲而來,遭遇不幸,遭遇災難,遭遇不幸與災難。 於是世尊知此義已,於此時說此自說: "飛撲向前不覺悟, 一再增長新系縛; 如飛蟲撲向燈火, 執著所見聞傳說。" 第九經竟
  5. 生起經

  6. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

『『Yāvakīvañca, bhante, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho, bhante, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhagavā yeva [bhagavā ceva (syā.)] dāni, bhante, sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cā』』ti.

『『Evametaṃ , ānanda, yāvakīvañca, ānanda, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Yato ca kho, ānanda, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Tathāgatova [tathāgato ceva (syā.)] dāni sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅgho cā』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Obhāsati tāva so kimi,

Yāva na unnamate [uggamati (sī.), unnamati (syā.)] pabhaṅkaro;

(Sa) [( ) natthi sī. syā. potthakesu] verocanamhi uggate,

Hatappabho hoti na cāpi bhāsati.

『『Evaṃ obhāsitameva takkikānaṃ [titthiyānaṃ (sī. syā. pī.)],

Yāva sammāsambuddhā loke nuppajjanti;

Na takkikā sujjhanti na cāpi sāvakā,

Duddiṭṭhī na dukkhā pamuccare』』ti. dasamaṃ;

Tassuddānaṃ –

Āyujaṭilavekkhaṇā, tayo titthiyā subhūti;

Gaṇikā upāti navamo, uppajjanti ca te dasāti.

  1. 如是我聞 - 一時,世尊住在舍衛城(今印度北方邦)祇樹給孤獨園。那時,尊者阿難來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的尊者阿難對世尊如是說: "世尊,只要如來、應供、正等正覺者未出現於世間時,異學遊方者受人尊重、恭敬、尊崇、供養、禮拜,得到衣服、飲食、住處、病人所需醫藥等資具。當如來、應供、正等正覺者出現於世間時,異學遊方者就不受人尊重、不受恭敬、不受尊崇、不受供養、不受禮拜,不得到衣服、飲食、住處、病人所需醫藥等資具。現在唯有世尊與比丘僧團受人尊重、恭敬、尊崇、供養、禮拜,得到衣服、飲食、住處、病人所需醫藥等資具。" "確實如此,阿難,只要如來、應供、正等正覺者未出現於世間時,異學遊方者受人尊重、恭敬、尊崇、供養、禮拜,得到衣服、飲食、住處、病人所需醫藥等資具。當如來、應供、正等正覺者出現於世間時,異學遊方者就不受人尊重、不受恭敬、不受尊崇、不受供養、不受禮拜,不得到衣服、飲食、住處、病人所需醫藥等資具。現在唯有如來與比丘僧團受人尊重、恭敬、尊崇、供養、禮拜,得到衣服、飲食、住處、病人所需醫藥等資具。" 於是世尊知此義已,於此時說此自說: "螢火蟲放光明, 直至日輪未升起; 當太陽升起時, 光芒失卻不復明。 如是詭辯者放光, 直至佛陀未出世; 詭辯者不得凈, 聲聞亦不清凈, 邪見者不脫苦。" 第十經竟 其攝頌: 壽命結螺髻觀想,三個異學與須菩提, 妓女飛撲為第九,生起為第十經。

Jaccandhavaggo chaṭṭho niṭṭhito.

生盲品第六終