B0102040108kalyāṇamittādivaggo(善友等品)

  1. Kalyāṇamittādivaggo

  2. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Paṭhamaṃ.

  3. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogā, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogā kusalānaṃ dhammānaṃ anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Dutiyaṃ.

  4. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogā, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogā akusalānaṃ dhammānaṃ anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Tatiyaṃ.

  5. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā nuppajjanti uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantī』』ti. Catutthaṃ.

  6. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanāpāripūriṃ gacchanti yathayidaṃ, bhikkhave, yonisomanasikāro . Yoniso , bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā bhāvanāpāripūriṃ gacchantī』』ti. Pañcamaṃ.

  7. 『『Appamattikā esā, bhikkhave, parihāni yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī』』ti. Chaṭṭhaṃ.

  8. 『『Appamattikā esā, bhikkhave, vuddhi yadidaṃ ñātivuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『paññāvuddhiyā vaddhissāmā』ti. Evañhi vo, bhikkhave , sikkhitabba』』nti. Sattamaṃ.

  9. 『『Appamattikā esā, bhikkhave, parihāni yadidaṃ bhogaparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī』』ti. Aṭṭhamaṃ.

  10. 『『Appamattikā esā, bhikkhave, vuddhi yadidaṃ bhogavuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『paññāvuddhiyā vaddhissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Navamaṃ.

  11. 善友等品

  12. "諸比丘,我不見有任何其他一法,能使未生起的善法生起,已生起的不善法衰減,如同這個,諸比丘,即善友誼。諸比丘,對於有善友的人,未生起的善法生起,已生起的不善法衰減。"第一。
  13. "諸比丘,我不見有任何其他一法,能使未生起的不善法生起,已生起的善法衰減,如同這個,諸比丘,即從事不善法,不從事善法。諸比丘,由於從事不善法,不從事善法,未生起的不善法生起,已生起的善法衰減。"第二。
  14. "諸比丘,我不見有任何其他一法,能使未生起的善法生起,已生起的不善法衰減,如同這個,諸比丘,即從事善法,不從事不善法。諸比丘,由於從事善法,不從事不善法,未生起的善法生起,已生起的不善法衰減。"第三。
  15. "諸比丘,我不見有任何其他一法,能使未生起的覺支不生起,已生起的覺支不達到修習圓滿,如同這個,諸比丘,即不如理作意。諸比丘,對於不如理作意的人,未生起的覺支不生起,已生起的覺支不達到修習圓滿。"第四。
  16. "諸比丘,我不見有任何其他一法,能使未生起的覺支生起,已生起的覺支達到修習圓滿,如同這個,諸比丘,即如理作意。諸比丘,對於如理作意的人,未生起的覺支生起,已生起的覺支達到修習圓滿。"第五。
  17. "諸比丘,這是微小的損失,即親屬的損失。諸比丘,這是損失中最糟糕的,即智慧的損失。"第六。
  18. "諸比丘,這是微小的增長,即親屬的增長。諸比丘,這是增長中最上等的,即智慧的增長。因此,諸比丘,你們應當如此學習:'我們將以智慧的增長而增長。'諸比丘,你們應當如此學習。"第七。
  19. "諸比丘,這是微小的損失,即財富的損失。諸比丘,這是損失中最糟糕的,即智慧的損失。"第八。
  20. "諸比丘,這是微小的增長,即財富的增長。諸比丘,這是增長中最上等的,即智慧的增長。因此,諸比丘,你們應當如此學習:'我們將以智慧的增長而增長。'諸比丘,你們應當如此學習。"第九。

  21. 『『Appamattikā esā, bhikkhave, parihāni yadidaṃ yasoparihāni. Etaṃ patikiṭṭhaṃ, bhikkhave, parihānīnaṃ yadidaṃ paññāparihānī』』ti. Dasamaṃ.

Kalyāṇamittādivaggo aṭṭhamo.

  1. "諸比丘,這是微小的損失,即名聲的損失。諸比丘,這是損失中最糟糕的,即智慧的損失。"第十。 善友等品第八。