B0102040906(1)khemavaggo(安穩品)

(6) 1. Khemavaggo

  1. Khemasuttaṃ

  2. 『『『Khemaṃ khema』nti , āvuso, vuccati. Kittāvatā nu kho, āvuso, khemaṃ vuttaṃ bhagavatā』』ti?

『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā pariyāyena…pe….

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, khemaṃ vuttaṃ bhagavatā nippariyāyenā』』ti. Paṭhamaṃ.

  1. Khemappattasuttaṃ

  2. Khemappatto khemappattoti, āvuso, vuccati…pe…. Dutiyaṃ.

  3. Amatasuttaṃ

  4. Amataṃ amatanti, āvuso, vuccati…pe…. Tatiyaṃ.

  5. Amatappattasuttaṃ

  6. Amatappatto amatappattoti, āvuso, vuccati…pe…. Catutthaṃ.

  7. Abhayasuttaṃ

  8. Abhayaṃ abhayanti, āvuso, vuccati…pe…. Pañcamaṃ.

  9. Abhayappattasuttaṃ

  10. Abhayappatto abhayappattoti, āvuso, vuccati…pe…. Chaṭṭhaṃ.

  11. Passaddhisuttaṃ

  12. Passaddhi passaddhīti, āvuso, vuccati…pe…. Sattamaṃ.

  13. Anupubbapassaddhisuttaṃ

  14. Anupubbapassaddhi anupubbapassaddhīti, āvuso, vuccati…pe…. Aṭṭhamaṃ.

  15. Nirodhasuttaṃ

  16. Nirodho nirodhoti, āvuso, vuccati…pe…. Navamaṃ.

  17. Anupubbanirodhasuttaṃ

  18. 『『『Anupubbanirodho anupubbanirodho』ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, anupubbanirodho vutto bhagavatā』』ti?

『『Idhāvuso, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā pariyāyena…pe… .

『『Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā nippariyāyenā』』ti. Dasamaṃ.

  1. Abhabbasuttaṃ

我來幫您翻譯這段巴利文經文。 (6) 1. 安穩品 1. 安穩經 52. "賢友,所謂'安穩安穩'。賢友,世尊說的安穩是指什麼程度呢?" "賢友,比丘遠離慾望......證得初禪而住。賢友,這是世尊以方便說的安穩......。 複次,賢友,比丘超越一切非想非非想處,證得想受滅盡定而住,以智慧見而諸漏已盡。賢友,這是世尊以無方便說的安穩。"第一 2. 得安穩經 53. 賢友,所謂'得安穩得安穩'......。第二 3. 不死經 54. 賢友,所謂'不死不死'......。第三 4. 得不死經 55. 賢友,所謂'得不死得不死'......。第四 5. 無畏經 56. 賢友,所謂'無畏無畏'......。第五 6. 得無畏經 57. 賢友,所謂'得無畏得無畏'......。第六 7. 寂止經 58. 賢友,所謂'寂止寂止'......。第七 8. 次第寂止經 59. 賢友,所謂'次第寂止次第寂止'......。第八 9. 滅盡經 60. 賢友,所謂'滅盡滅盡'......。第九 10. 次第滅盡經 61. "賢友,所謂'次第滅盡次第滅盡'。賢友,世尊說的次第滅盡是指什麼程度呢?" "賢友,比丘遠離慾望......證得初禪而住。賢友,這是世尊以方便說的次第滅盡......。 複次,賢友,比丘超越一切非想非非想處,證得想受滅盡定而住,以智慧見而諸漏已盡。賢友,這是世尊以無方便說的次第滅盡。"第十 11. 不能經 [註:此譯文嚴格按照原文格式和重複內容進行直譯,保持了經文的完整性。其中"......"表示原文中的省略部分。]

  1. 『『Nava, bhikkhave, dhamme appahāya abhabbo arahattaṃ sacchikātuṃ. Katame nava? Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ – ime kho, bhikkhave, nava dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

『『Nava, bhikkhave, dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame nava? Rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ – ime kho, bhikkhave, nava dhamme pahāya bhabbo arahattaṃ sacchikātu』』nti. Ekādasamaṃ.

Khemavaggo paṭhamo.

Tassuddānaṃ –

Khemo ca amatañceva, abhayaṃ passaddhiyena ca;

Nirodho anupubbo ca, dhammaṃ pahāya bhabbena cāti.

  1. "諸比丘,若不斷九法,則不能證得阿羅漢果。何為九法?貪慾、嗔恚、愚癡、忿怒、怨恨、覆藏、惱害、嫉妒、慳吝——諸比丘,若不斷此九法,則不能證得阿羅漢果。 諸比丘,若斷九法,則能證得阿羅漢果。何為九法?貪慾、嗔恚、愚癡、忿怒、怨恨、覆藏、惱害、嫉妒、慳吝——諸比丘,若斷此九法,則能證得阿羅漢果。"第十一 安穩品第一竟 其攝頌: 安穩與不死,無畏及寂止, 滅盡與次第,斷法能與不