B0102030305uppādasaṃyuttaṃ(生起相應經)c3.5s
-
Uppādasaṃyuttaṃ
-
Cakkhusuttaṃ
-
Sāvatthinidānaṃ . 『『Yo kho, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo sotassa uppādo ṭhiti…pe… yo ghānassa uppādo ṭhiti… yo jivhāya uppādo ṭhiti… yo kāyassa uppādo ṭhiti… yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca, bhikkhave, cakkhussa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo sotassa nirodho…pe… yo ghānassa nirodho… yo jivhāya nirodho… yo kāyassa nirodho… yo manassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Paṭhamaṃ.
-
Rūpasuttaṃ
-
Sāvatthinidānaṃ. 『『Yo kho, bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saddānaṃ… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo saddānaṃ… yo gandhānaṃ… yo rasānaṃ… yo phoṭṭhabbānaṃ… yo dhammānaṃ nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Dutiyaṃ.
-
Viññāṇasuttaṃ
-
Sāvatthinidānaṃ . 『『Yo kho, bhikkhave, cakkhuviññāṇassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo manoviññāṇassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, cakkhuviññāṇassa nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo manoviññāṇassa nirodho…pe… jarāmaraṇassa atthaṅgamo』』ti. Tatiyaṃ.
-
Samphassasuttaṃ
-
Sāvatthinidānaṃ . 『『Yo kho, bhikkhave, cakkhusamphassassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo manosamphassassa uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, cakkhusamphassassa nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo manosamphassassa nirodho…pe… jarāmaraṇassa atthaṅgamo』』ti. Catutthaṃ.
-
Samphassajasuttaṃ
-
Sāvatthinidānaṃ. 『『Yo kho, bhikkhave, cakkhusamphassajāya vedanāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe….
Yo manosamphassajāya vedanāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo…pe… jarāmaraṇassa atthaṅgamo…pe… yo manosamphassajāya vedanāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Pañcamaṃ.
-
Saññāsuttaṃ
-
Sāvatthinidānaṃ. 『『Yo kho, bhikkhave, rūpasaññāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpasaññāya nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo dhammasaññāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Chaṭṭhaṃ.
-
Sañcetanāsuttaṃ
-
Sāvatthinidānaṃ . 『『Yo kho, bhikkhave, rūpasañcetanāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo dhammasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpasañcetanāya nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo dhammasañcetanāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Sattamaṃ.
-
Taṇhāsuttaṃ
生起相應 1. 眼經 舍衛城因緣。"諸比丘,凡是眼的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。凡是耳的生起、住立……乃至……凡是鼻的生起、住立……凡是舌的生起、住立……凡是身的生起、住立……凡是意的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。諸比丘,凡是眼的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。凡是耳的滅盡……乃至……凡是鼻的滅盡……凡是舌的滅盡……凡是身的滅盡……凡是意的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第一。 2. 色經 舍衛城因緣。"諸比丘,凡是色的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。凡是聲的……凡是香的……凡是味的……凡是觸的……凡是法的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。諸比丘,凡是色的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。凡是聲的……凡是香的……凡是味的……凡是觸的……凡是法的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第二。 3. 識經 舍衛城因緣。"諸比丘,凡是眼識的生起、住立……乃至……老死的顯現……乃至……凡是意識的生起、住立……乃至……老死的顯現。諸比丘,凡是眼識的滅盡……乃至……老死的消失……乃至……凡是意識的滅盡……乃至……老死的消失。"第三。 4. 觸經 舍衛城因緣。"諸比丘,凡是眼觸的生起、住立……乃至……老死的顯現……乃至……凡是意觸的生起、住立……乃至……老死的顯現。諸比丘,凡是眼觸的滅盡……乃至……老死的消失……乃至……凡是意觸的滅盡……乃至……老死的消失。"第四。 5. 觸生經 舍衛城因緣。"諸比丘,凡是眼觸所生受的生起、住立……乃至……老死的顯現……乃至…… 凡是意觸所生受的生起、住立……乃至……老死的顯現。諸比丘,凡是眼觸所生受的滅盡、平息……乃至……老死的消失……乃至……凡是意觸所生受的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第五。 6. 想經 舍衛城因緣。"諸比丘,凡是色想的生起、住立……乃至……老死的顯現……乃至……凡是法想的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。諸比丘,凡是色想的滅盡……乃至……老死的消失……乃至……凡是法想的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第六。 7. 思經 舍衛城因緣。"諸比丘,凡是色思的生起、住立……乃至……老死的顯現……乃至……凡是法思的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。諸比丘,凡是色思的滅盡……乃至……老死的消失……乃至……凡是法思的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第七。 8. 愛經
-
Sāvatthinidānaṃ . 『『Yo kho, bhikkhave, rūpataṇhāya uppādo ṭhiti…pe… jarāmaraṇassa pātubhāvo…pe… yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpataṇhāya nirodho…pe… jarāmaraṇassa atthaṅgamo…pe… yo dhammataṇhāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Aṭṭhamaṃ.
-
Dhātusuttaṃ
-
Sāvatthinidānaṃ. 『『Yo kho, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo…pe… jarāmaraṇassa pātubhāvo; yo āpodhātuyā… yo tejodhātuyā… yo vāyodhātuyā… yo ākāsadhātuyā… yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, pathavīdhātuyā nirodho…pe… jarāmaraṇassa atthaṅgamo; yo āpodhātuyā nirodho… yo tejodhātuyā nirodho… yo vāyodhātuyā nirodho… yo ākāsadhātuyā nirodho… yo viññāṇadhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Navamaṃ.
-
Khandhasuttaṃ
舍衛城因緣。"諸比丘,凡是色愛的生起、住立……乃至……老死的顯現……乃至……凡是法愛的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。諸比丘,凡是色愛的滅盡……乃至……老死的消失……乃至……凡是法愛的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第八。 9. 界經 舍衛城因緣。"諸比丘,凡是地界的生起、住立、出現、顯現……乃至……老死的顯現;凡是水界的……凡是火界的……凡是風界的……凡是空界的……凡是識界的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。諸比丘,凡是地界的滅盡……乃至……老死的消失;凡是水界的滅盡……凡是火界的滅盡……凡是風界的滅盡……凡是空界的滅盡……凡是識界的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第九。 10. 蘊經
- Sāvatthinidānaṃ . 『『Yo kho, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo』』ti. Dasamaṃ.
Uppādasaṃyuttaṃ samattaṃ.
Tassuddānaṃ –
Cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca;
Saññā ca cetanā taṇhā, dhātu khandhena te dasāti.
舍衛城因緣。"諸比丘,凡是色的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。凡是受的……凡是想的……凡是行的……凡是識的生起、住立、出現、顯現,這就是苦的生起,病的住立,老死的顯現。諸比丘,凡是色的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。凡是受的……凡是想的……凡是行的……凡是識的滅盡、平息、消失,這就是苦的滅盡,病的平息,老死的消失。"第十。 生起相應完。 其攝頌: 眼與色及識,觸與受, 想與思及愛,界與蘊為十。