B0102040528(2)sikkhāpadapeyyālaṃ(戒條品)

  1. Sikkhāpadapeyyālaṃ

  2. Bhikkhusuttaṃ

  3. 『『Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi ? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge』』ti. Paṭhamaṃ.

2-7. Bhikkhunīsuttādichakkaṃ

287-292. 『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī…pe… sikkhamānā… sāmaṇero… sāmaṇerī… upāsako… upāsikā yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesumicchācārinī hoti, musāvādinī hoti, surāmerayamajjapamādaṭṭhāyinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.

『『Pañcahi, bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesumicchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge』』ti. Sattamaṃ.

  1. Ājīvakasuttaṃ

  2. 『『Pañcahi , bhikkhave, dhammehi samannāgato ājīvako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato ājīvako yathābhataṃ nikkhitto evaṃ niraye』』ti. Aṭṭhamaṃ.

9-17. Nigaṇṭhasuttādinavakaṃ

294-

學處略文 1. 比丘經 "諸比丘,具足五法的比丘必定會墮入地獄。是哪五法?殺生、不與取、非梵行、妄語、飲酒放逸。諸比丘,具足這五法的比丘必定會墮入地獄。 諸比丘,具足五法的比丘必定會生天。是哪五法?離殺生、離不與取、離非梵行、離妄語、離飲酒放逸。諸比丘,具足這五法的比丘必定會生天。"第一 2-7. 比丘尼等六經 287-292. "諸比丘,具足五法的比丘尼...乃至...式叉摩那...沙彌...沙彌尼...優婆塞...優婆夷必定會墮入地獄。是哪五法?殺生、不與取、邪淫、妄語、飲酒放逸。諸比丘,具足這五法的優婆夷必定會墮入地獄。 諸比丘,具足五法的優婆夷必定會生天。是哪五法?離殺生、離不與取、離邪淫、離妄語、離飲酒放逸。諸比丘,具足這五法的優婆夷必定會生天。"第七 8. 阿耆婆經 "諸比丘,具足五法的阿耆婆必定會墮入地獄。是哪五法?殺生、不與取、非梵行、妄語、飲酒放逸。諸比丘,具足這五法的阿耆婆必定會墮入地獄。"第八 9-17. 尼干陀等九經 294-

  1. 『『Pañcahi, bhikkhave, dhammehi samannāgato nigaṇṭho…pe… muṇḍasāvako… jaṭilako… paribbājako… māgaṇḍiko… tedaṇḍiko… āruddhako… gotamako… devadhammiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti…pe… surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato devadhammiko yathābhataṃ nikkhitto evaṃ niraye』』ti. Sattarasamaṃ.

Sikkhāpadapeyyālaṃ niṭṭhitaṃ.

"諸比丘,具足五法的尼干陀...乃至...文荼外道...結髮外道...遊行外道...摩干提外道...三杖外道...阿盧陀外道...瞿曇外道...天法外道必定會墮入地獄。是哪五法?殺生、不與取...乃至...飲酒放逸。諸比丘,具足這五法的天法外道必定會墮入地獄。"第十七 學處略文完。