B0102051216atthadassībuddhavaṃso(義見佛系譜)

  1. Atthadassībuddhavaṃso

1.

Tattheva maṇḍakappamhi, atthadassī mahāyaso;

Mahātamaṃ nihantvāna, patto sambodhimuttamaṃ.

2.

Brahmunā yācito santo, dhammacakkaṃ pavattayi;

Amatena tappayī lokaṃ, dasasahassisadevakaṃ.

3.

Tassāpi lokanāthassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Yadā buddho atthadassī, carate devacārikaṃ;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

5.

Punāparaṃ yadā buddho, desesi pitusantike;

Koṭisatasahassānaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Aṭṭhanavutisahassānaṃ , paṭhamo āsi samāgamo;

Aṭṭhāsītisahassānaṃ, dutiyo āsi samāgamo.

8.

Aṭṭhasattatisatasahassānaṃ , tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vimalānaṃ mahesinaṃ.

9.

Ahaṃ tena samayena, jaṭilo uggatāpano;

Susīmo nāma nāmena, mahiyā seṭṭhasammato.

10.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Devalokāharitvāna, sambuddhamabhipūjayiṃ.

11.

Sopi maṃ buddho byākāsi, atthadassī mahāmuni;

『『Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

12.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

13.

Tassāpi vacanaṃ sutvā, haṭṭho [tuṭṭho (syā. kaṃ.)] saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

14.

Sobhaṇaṃ nāma nagaraṃ, sāgaro nāma khattiyo;

Sudassanā nāma janikā, atthadassissa satthuno.

15.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Amaragiri sugiri vāhanā, tayo pāsādamuttamā.

16.

Tettiṃsañca sahassāni, nāriyo samalaṅkatā;

Visākhā nāma nārī ca, selo nāmāsi atrajo.

17.

Nimitte caturo disvā, assayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

18.

Brahmunā yācito santo, atthadassī mahāyaso;

Vatti cakkaṃ mahāvīro, anomuyyāne narāsabho.

19.

Santo ca upasanto ca, ahesuṃ aggasāvakā;

Abhayo nāmupaṭṭhāko, atthadassissa satthuno.

20.

Dhammā ceva sudhammā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, campakoti pavuccati.

21.

Nakulo ca nisabho ca, ahesuṃ aggupaṭṭhakā;

Makilā ca sunandā ca, ahesuṃ aggupaṭṭhikā.

22.

Sopi buddho asamasamo, asītihatthamuggato;

Sobhate sālarājāva, uḷurājāva pūrito.

23.

Tassa pākatikā raṃsī, anekasatakoṭiyo;

Uddhaṃ adho dasa disā, pharanti yojanaṃ sadā.

24.

Sopi buddho narāsabho, sabbasattuttamo muni;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

25.

Atulaṃ dassetvā obhāsaṃ, virocetvā sadevake [atulaṃ dassayitvāna, obhāsetvā sadevake (sī. ka.)];

Sopi aniccataṃ patto, yathaggupādānasaṅkhayā.

我來幫您翻譯這段巴利文經文《示義佛史》(Atthadassībuddhavaṃso): 1. 在那個賢劫中,大名聲的示義佛, 破除重重黑暗,證得無上正覺。 2. 應梵天請求,他轉動法輪, 以甘露法使十千世界眾生及天神滿足。 3. 這位世間導師有三次說法大會, 第一次大會有十億人獲得領悟。 4. 當示義佛遊歷天界時, 第二次大會有十億人獲得領悟。 5. 之後佛陀在父親面前說法時, 第三次大會有十億人獲得領悟。 6. 這位大聖者也有三次僧眾集會, 集會者都是漏盡、無垢、心寂靜的聖者。 7. 第一次集會有九萬八千人, 第二次集會有八萬八千人。 8. 第三次集會有七萬八千人, 都是無取著解脫、清凈的聖者。 9. 那時我是一位苦行者, 名叫須西摩,受世人尊敬。 10. 我從天界取來曼陀羅華、蓮花和波利質多迦樹花, 供養正等覺者。 11. 那位大牟尼示義佛也為我授記說: "在一千八百劫后,此人將成佛。 12. "精進修行后......我們將面見此人。" 13. 聽聞他的話后,我歡喜又心生警惕, 更加精進修持,圓滿十波羅蜜。 14. 城名莊嚴城,國王名薩迦羅, 示義導師的母親名善見。 15. 他在俗時住了一萬年, 有阿馬拉吉利、善吉利、婆訶那三座殊勝宮殿。 16. 有三萬三千裝飾華美的女子, 夫人名毗舍佉,太子名謝羅。 17. 見到四種瑞相后,乘馬車出家, 這位勝者精進修行了整整八個月。 18. 應梵天請求,大名聲的示義佛, 這位人中牛王在無缺園中轉動法輪。 19. 上首弟子是善多和優波善多, 示義導師的侍者名阿跋耶。 20. 上首女弟子是曇摩和善曇摩, 那位世尊的菩提樹是旃簸迦。 21. 主要護法居士是那庫拉和尼沙婆, 主要女居士是摩企羅和善難陀。 22. 這位無與倫比的佛陀身高八十肘, 如同娑羅樹王、如滿月般莊嚴。 23. 他自然放射的光芒有數百億之多, 常常向上下十方照耀一由旬。 24. 這位人中牛王佛陀、一切眾生中最勝的牟尼, 具眼者在世間住世十萬年。 25. 展現無比光明,使天界眾生生輝, 他也隨著執取的滅盡而證入無常。

26.

Atthadassī jinavaro, anomārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Atthadassissa bhagavato vaṃso cuddasamo.

我來�完成對這段巴利文的翻譯: 26. 勝者示義佛在無缺園中入涅槃, 他的舍利廣佈于各個地方。 示義世尊的傳記是第十四章。 provided by EasyChat