B040604Saddanītippakaraṇaṃ(dhātumālā)(語法論(詞根變化))c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Saddanītippakaraṇaṃ
Dhātumālā
禮敬世尊、阿羅漢、正等正覺者 《正確語法論》 動詞詞根編
- Saravaggapañcakantika suddhassaradhātu
Ito paraṃ tu sarato, kakārantādibhedato;
Dhātuyo dhātunipphanna-rūpāni vividhāni ca.
Sāṭṭhakathe piṭakamhi, jinapāṭhe yathābalaṃ;
Nayaṃ upaparikkhitvā, samāsena kathessa』haṃ.
I gatiyaṃ. Yesaṃ dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Pavattipāpuṇānipi. Tatra gamanaṃ duvidhaṃ kāyagamanaṃ ñāṇagamanañca. Tesu kāyagamanaṃ nāma iriyāpathagamanaṃ, ñāṇagamanaṃ nāma ñāṇuppatti, tasmā payogānurūpena 『『gacchatī』』ti padassa 『『jānātī』』tipi attho bhavati, 『『pavattatī』』tipi attho bhavati, 『『pāpuṇātī』』tipi attho bhavati, iriyāpathagamanena gacchatītipi attho bhavati, ñāṇagamanena gacchatītipi attho bhavati. Tathā hi 『『sīghaṃ gacchatī』』tiādīsu iriyāpathagamanaṃ 『『gamana』』nti vuccati. Sundaraṃ nibbānaṃ gato. 『『Gatimā』』tiādīsu pana ñāṇagamanaṃ. Evaṃ sabbesampi gatyatthānaṃ dhātūnaṃ yathāpayogaṃ attho gahetabbo.
Tassimāni rūpāni bhavanti – iti, eti, udeti. Kārite 『『udāyatī』』ti rūpaṃ bhavati. Uṭṭhāpetīti hi attho, dukāro āgamo. Upeti, samupeti, veti, apeti, aveti, anveti, sameti, abhisameti, samayo, abhisamayo, īdi, udi, ekodi, paṇḍito, ito, udito, upeto, samupeto, anvito, apeto, sameto, etabbo, paccetabbo, paṭiyamāno, paṭicco, ento, adhippeto, adhippāyo, paccayo, aññānipi yojetabbāni. 『『Itā, ita』』ntiādinā yathārahaṃ itthinapuṃsakavasenapi. Paccetuṃ, upetuṃ, samupetuṃ, anvetuṃ, sametuṃ, abhisametuṃ, icca, paṭicca, samecca, abhisamecca, apecca, upecca, paṭimukhaṃ itvā, itvāna, upetvā, upetvāna, upetuna, aññānipi buddhavacanānurūpato yojetabbāni.
Itiiti kriyāsaddo, suttantesu na dissati;
Idamettha na vattabbaṃ, dassanāyeva me ruto.
『『Itāyaṃ kodharūpena』』, iti pāḷi hi dissati;
Aṅguttaranikāyamhi, munināhacca bhāsitā;
Vuttañhetaṃ bhagavatā aṅguttaranikāye kodhaṃ nindantena –
『『Itāyaṃ kodharūpena, maccuveso guhāsayo;
Taṃ damena samucchinde, paññāvīriyena diṭṭhiyā』』ti.
Tatra itāyanti iti ayanti chedo. Itiiti ca gacchati pavattatīti attho. Ayaṃ panettha suttapadattho – yo doso loke 『『kodho』』ti lokiyamahājanena vuccati, nāyaṃ atthato kodhoti vattabbo. Kinti pana vattabbo, eso hi sarīrasaṅkhātaguhāsayo maccurājā eva kodhavasena pamaddanto sattasantāne gacchatīti vattabbo. Taṃ evarūpaṃ 『『maccurājā』』ti vattabbaṃ bahuno janassa anatthakaraṃ kodhaṃ hitakāmo damena paññāya vīriyena diṭṭhiyā ca chindeyyāti.
- 純元音詞根之五組元音品 從此開始,我將依據元音 以及以咖為末等差別; 述說諸詞根以及 所生的種種詞形。 依照有義疏的三藏, 依據佛陀教言,隨己力; 詳細觀察諸法門, 我當簡要宣說。 I [詞根]表示行走。凡是具有行走義的詞根,也具有理解、運作、抵達之義。其中行走有兩種:身體的行走和智慧的行走。所謂身體的行走是指威儀路的移動,所謂智慧的行走是指智慧的生起。因此,根據使用場合,"gacchati"(去)一詞可以表示"知道"之義,也可以表示"運作"之義,也可以表示"抵達"之義,可以表示以威儀路行走之義,也可以表示以智慧行走之義。如此,在"迅速地去"等用例中,"行走"指的是威儀路的行走。"去向殊勝的涅槃"。而在"具有智慧"等用例中,則指智慧的行走。如是,對於所有具有行走義的詞根,都應當根據其用法來理解其含義。 其詞形如下:iti、eti、udeti。使役態中有"udāyati"這一詞形。意思是"使起來",其中du是新增音。upeti、samupeti、veti、apeti、aveti、anveti、sameti、abhisameti、samayo、abhisamayo、īdi、udi、ekodi、paṇḍito、ito、udito、upeto、samupeto、anvito、apeto、sameto、etabbo、paccetabbo、paṭiyamāno、paṭicco、ento、adhippeto、adhippāyo、paccayo,以及其他應當組合的詞形。依照"itā、ita"等,也可按照適當情況以陰性和中性[詞尾]。paccetuṃ、upetuṃ、samupetuṃ、anvetuṃ、sametuṃ、abhisametuṃ、icca、paṭicca、samecca、abhisamecca、apecca、upecca、paṭimukhaṃ itvā、itvāna、upetvā、upetvāna、upetuna,以及其他依照佛語應當組合的詞形。 "Iti"作為動詞,在經典中不見; 此處不應說此,我只是由見聞而說。 "Itāyaṃ kodharūpena",此經文確實可見; 在增支部中,牟尼親口所說; 世尊在增支部中呵責忿怒時如是說: "此忿怒形相行,如死魔住窟中; 以調御斷除彼,以慧力及見解。" 其中"itāyaṃ"可分解為"iti ayaṃ"。"iti"的意思是"行走"、"運作"。這裡經文的含義是:世間凡夫所說的"忿怒",從實義來說不應稱為忿怒。那應該怎麼說呢?應該說這位住在被稱為身體之窟穴中的死魔,以忿怒的形式在眾生相續中行進。有智之人應當以調御、智慧、精進和見解斷除這樣的、應稱為"死魔"的、對眾多人造成不利的忿怒。
Etīti imassa pana āgacchatīti attho. 『『Etī』』ti ettha hi āupasaggo sandhikiccena paṭicchannattā na pākaṭo valāhakāvattharito puṇṇacando viya. Tathā hi ettha ā iti etīti sandhiviggaho bhavati, ākārassa ca ikārena parena saddhiṃyeva ekārādeso. Tasmā 『『ayaṃ so sārathī eti. Etu vessantaro rājā』』tiādīsu 『『āgacchati, āgacchatū』』tiādinā attho kathetabbo. Byākaraṇasatthepi hi ā iti etīti sandhiviggaho dissati, tasmā ayampi nīti sādhukaṃ manasi kātabbā. Atha vā itīti rassavasena vuttaṃ padaṃ gamanaṃ bodheti, etīti vuddhivasena vuttaṃ pana yathāpayogaṃ āgamanādīni. Mattāvasenapi hi padāni savisesatthāni bhavanti. Taṃ yathā? Sāsane pabbajito, raṭṭhā pabbājitoti. Saññogāsaññogavasenapi, taṃ yathā? Gāmā niggacchati. Yasaṃ poso nigacchati, tasmā ayampi nīti sādhukaṃ manasi kātabbā. Etthetaṃ vuccati –
I gatiyanti kathitā, dhātu vuddhiṃ gatā yadā;
Tadā āgamanatthassa, vācikā pāyato vasā.
Iriyāpathatthato he-sā niccāgamavācikā;
『『Ayaṃ so sārathī eti』』, iccādettha nidassanaṃ.
Aniriyāpathatthena , vattane gamanepi ca;
Āgamane ca hotīti, dhīmā lakkheyya taṃ yathā.
『『Paṭicca phalametī』』ti, evamādīsu vattane;
Vuddhippattā ikāravhā, esā dhātu pavattati.
『『Atthamentamhi sūriye, vāḷā』』 iccādīsu pana;
Gate, 『『etīti itī』』ti-ādisvāgamane siyā.
Tathā hi ītīti anatthāya eti āgacchatīti īti, upaddavo, iti āgamanattho gahetabbo. Āha ca suttanipātaṭṭhakathāyaṃ 『『etīti īti, āgantukānaṃ akusalabhāgīnaṃ byasanahetūnaṃ etaṃ adhivacana』』nti.
Idāni yathārahaṃ nipātākhyātanāmikapariyāpannānaṃ itiito saddānamatthuddhāro vuccate – tattha itisaddo hetuparisamāpanādipadattha vipariyāya pakārāvadhāraṇa nidassanādianekatthappabhedo. Tathā hesa 『『ruppatīti kho bhikkhave tasmā rūpanti vuccatī』』tiādīsu hetuatthe dissati. 『『Tasmātiha me bhikkhave dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā』』tiādīsu parisamāpane. 『『Iti vā iti evarūpā visūkadassanā paṭivirato』』tiādīsu ādiattho. 『『Māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo』』tiādīsu padatthavipariyāye. 『『Iti kho bhikkhave sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito』』tiādīsu pakāro. 『『Atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā ādanda atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya』』ntiādīsu avadhāraṇe. 『『Atthīti kho kaccāna ayameko anto, natthīti kho kaccāna ayaṃ dutiyo anto』』tiādīsu nidassane. Nipātavaseneva te payogā gahetabbā. 『『Itāyaṃ kodharūpenā』』ti ettha pana ākhyātavasena gamane itisaddo dissati. Ayamevattho idhādhippeto, nipātattho pana na icchitabbo, viññūnaṃ atthaggahaṇe kosallupādanatthaṃ kevalaṃ atthuddhāravasena āgatoti daṭṭhabbaṃ. Itaro pana –
Gatyatthe cimasaddatthe, itosaddo pavattati;
Anvito』』ti hi gatyatthe, paccattavacanaṃ bhave.
Imasaddassa atthamhi, nissakkavacanaṃ bhave;
『『Ito sā dakkhiṇā disā』』, itiādīsu pāḷisu.
而"eti"的意思是"來"。在"eti"中,字首"ā-"由於連音規則而隱藏,不明顯,如被云遮蔽的滿月。因此這裡的語法分析是"ā iti eti",其中ā與後面的i結合成為e。所以在"這位馭者來"、"讓韋山達羅王來"等例子中,應當解釋為"來、讓他來"等義。在文法論中也可以看到"ā iti eti"這樣的連音分析,因此這個規則也應當好好記住。或者,"iti"是以短音形式表示行走義,而"eti"則是以長音形式根據用法表示到來等義。因為詞形也會因音量的不同而有特殊含義。比如什麼?如"入于僧團"與"被驅逐出國"。也會因有複輔音與否而[有差別],比如什麼?如"從村莊出去","人失去名聲",因此這個規則也應當好好記住。這裡說: 當I[詞根]表示行走, 若其獲得詞形延長; 則多表示來臨義, 這是依據用法而定。 就威儀路義而言, 此[詞根]常表示來臨; "這位馭者來"等, 在此即為其例證。 非威儀路義中, 用於運作及行走; 也用於來臨義, 智者當如是了知。 "緣此果生起"等, 此類用例表運作; 具長音的i詞根, 如是運作而轉起。 "太陽西沉時, 猛獸"等例中; 表示行走,而在"eti"與"iti"等, 則表示來臨之義。 如是,"īti"意為"趨向不利",即"來"、"到來"之義,[表示]災難,應理解為來臨之義。在《經集註》中也說:"'eti'即'īti',這是對不善分的、導致災禍的來臨因緣的稱呼。" 現在依照適當情況解說屬於不變詞、動詞、名詞範疇的源自"iti"的諸詞之義——其中"iti"有因、結束、等開始、詞義轉變、方式、確定、舉例等多種含義。如是,在"諸比丘,正因為被破壞,所以稱為色"等句中,表示因的含義。在"因此,諸比丘,你們要成為法的繼承者,不要成為物質的繼承者。我對你們有悲憫,我的弟子們怎能成為法的繼承者而不是物質的繼承者呢"等句中,表示結束。在"如是等類觀看歌舞等表演而遠離"等句中,表示等開始義。在"摩干提是那個婆羅門的稱號、共稱、施設、言說、名字、命名、名稱、語言表述、稱謂"等句中,表示詞義轉變。在"諸比丘,如是愚人有危險,智者無危險;愚人有災難,智者無災難;愚人有障礙,智者無障礙"等句中,表示方式。在"有此緣故有老死嗎?當如是被問時,應當回答說有。若問什麼是老死之緣?應當回答說生是老死之緣"等句中,表示確定。在"迦旃延,'有'是一個極端,'無'是第二個極端"等句中,表示舉例。這些用法應當按不變詞來理解。而在"此忿怒形相"中,"iti"作為動詞表示行走。這裡正是指這個意思,不需要理解為不變詞義。爲了讓智者在理解意義時獲得熟練,這裡僅僅是以列舉含義的方式而來。另外: "ito"一詞運用於, 行走義與此字義; "anvito"錶行走義, 為主格詞形所用。 在表示"此"字義時, 則用來表示離格; 如"從此往南方", 等經典諸用例。
Gatyattho icchito ettha, itarattho na icchito;
Atthuddhāravasā vutto, kosallatthāya viññunaṃ.
Idha pana samayasaddassa atthuddhāraṃ sanibbacanaṃ vattabbampi avatvā upari ayadhātuvisayeyeva vakkhāma i e ayadhātuvasena tidhātumayattā samayasaddassa. Tatra itīti ikārānantaratyantapadassa ca 『『eti, udetī』』tiādīnañca ekārānantaratyantapadānaṃ aññesañca evarūpānaṃ padamālā yathārahaṃ yebhuyyena attanopadāni vajjetvā yojetabbā. Īdisesu hi ṭhānesu dukkarā kriyāpadamālā. Yasmā pana imasmiṃ pakaraṇe sukarā ca dukkarā ca tyantapadamālā jānitabbā , tasmā bhūvādigaṇādīsu aṭṭhasu gaṇesu vihitehi channavutiyā vacanehi sabbasādhāraṇaṃ asabbasādhāraṇañca padamālānayaṃ brūma –
Akārānantaratyanta-padānaṃ pantiyo budho;
Bhavati rundhatādīnaṃ, yoje sabbattha sabbathā.
Iti etī』』ti cetesaṃ, padānaṃ pana pantiyo;
Suddhassarapubbakānaṃ, yoje viññū yathārahaṃ.
Ākārānantaratyanta-padānañcāpi pantiyo;
『『Yāti suṇāti asnā-ti』』 iccādīnaṃ yathārahaṃ.
Ivaṇṇānantaratyanta-padānamapi pāḷiyo;
Yoje 『『rundhiti rundhīti』』-iccādīnaṃ yathārahaṃ.
Ukārānantaratyanta-sutiiti padassa ca;
Peraṇatthe pavattassa, yoje mālaṃ yathārahaṃ.
Ekārānantaratyanta-padānampi yathārahaṃ;
『『Jeti rundheti kāreti, kārāpetī』』tiādīnaṃ.
Okārānantaratyanta-padānampi padakkame;
『『Karoti bhoti hotī』』ti-ādīnaṃ yuttitovade;
Iccevaṃ sattadhā vutto, padamālānayo mayā;
Ito mutto nayo nāma, natthi koci kriyāpade.
『『Ādatte kurute pete』』, iccādi nayadassanā;
Yathārahaṃ yuttitoti, vacanaṃ ettha bhāsitaṃ.
Idāni ikārānantaratyantapadassa kamo vuccate – iti, inti. Isi, itha. Imi, ima. Aparipuṇṇo vattamānānayo. Itu, intu. Ihi, itha. Imi, ima. Aparipuṇṇo pañcamīnayo. Ettha ca imesaṃ dvinnaṃ sāsanānurūpabhāvassa imāni sādhakapadāni 『『veti, apeti, anvetī』』ti. Tattha vi iti veti. Vigacchatīti attho, itisaddo hettha gamanaṃ bodheti. Tathā apa iti apeti. Apagacchatīti attho. Anu iti anveti. Anugacchatīti attho. Garū pana anu eti anvetīti vadanti. Taṃ –
『『Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;
Jessantaṃ giriduggesu, samesu visamesu ca;
Evaṃ taṃ anugacchāmi, putte ādāya pacchato』』ti.
Imāya pāḷiyā na sameti 『『jessantaṃ anvetī』』ti vacanato 『『anugacchāmī』』ti vacanato ca. Tathā hi etisaddo yattha ce iriyāpathavācako, tattha āgamanaṃyeva joteti, na gamanaṃ, tasmā āgamanatthassa ayuttito gamanatthassa ca yuttito vi itiādinā chedo ñeyyo. Etesañca itisaddavasena katachedānaṃ atthibhāvaṃ yuttibhāvañca 『『itāyaṃ kodharūpenā』』ti pāḷiyeva sādheti, tasmāyeva 『『anu iti, anu inti, anu isī』』tiādinā 『『anvetī』』tiādīnaṃ chede labbhamānanayena vuttappakāro vattamānāpañcamīnayo parassapadavasena dassito. Sattamīrūpādīni sabbathā appasiddhāni.
Imāni pana bhavissantiyā rūpāni, sittā te lahumessati. Issati, issanti. Issasi, issatha. Issāmi, issāma. Issate, issante. Issase, issavhe. Issaṃ, issāmhe. Asabbadhātukattepi suddhassarattā dhātussa ikārāgamo na labbhati. Paripuṇṇo bhavissantīnayo.
這裡需要行走之義, 其他含義不需要; 為增智者之熟練, 列舉諸義而宣說。 此處雖然應當說明"samaya"(時、機會)一詞的語源分析及其含義,但我們將在後面討論"aya"詞根時再說,因為"samaya"一詞是由三個詞根構成,包括i和e和aya詞根。其中,以i結尾的詞如"iti",以及以e結尾的詞如"eti"、"udeti"等,以及其他類似形式的詞,在構造變位表時,大多應避免使用中間語態詞形。因為在這些情況下,動詞變位表很難構造。由於在本論中需要了解簡單和困難的詞尾變化,因此我們要說明在八類(以bhū等為首的諸類)中由九十六種語尾所形成的通用和非通用的變位法則: 智者在一切處, 當依各種方式; 配合以a為尾, 如bhavati、rundhati等詞的諸行。 對於"iti"、"eti"等, 諸詞的詞形變化; 智者應當適當地, 配合純元音詞首者。 以ā為尾的詞形, 如"yāti"、"suṇāti"、"asnāti"等; 其諸行也應當, 隨其適宜而配置。 以i音為尾的詞, 如"rundhiti"、"rundhīti"等; 其諸詞形變化列, 也應適當地配合。 以u音為尾的詞, 如"suti"等表激發; 其詞形變化表, 應當適當配合。 以e音為尾的詞, 如"jeti"、"rundheti"、"kāreti"、 "kārāpeti"等諸詞, 也應適當配合。 以o音為尾的詞, 如"karoti"、"bhoti"、"hoti"等; 在詞序排列中, 應依理法而說明。 如是我已說明, 七種詞形變化法; 除此之外再無, 其他動詞變化法。 "ādatte"、"kurute"、"pete"等, 是為示例諸法門; 此處所說"依理", 是指按此而適用。 現在說明以i結尾的詞的次第:iti、inti。isi、itha。imi、ima。這是不完整的現在時變化。itu、intu。ihi、itha。imi、ima。這是不完整的命令語氣變化。這兩種形式符合教法的例證是"veti"、"apeti"、"anveti"等詞。其中,"vi iti"成為"veti",意思是"離去",這裡的"iti"表示行走。同樣,"apa iti"成為"apeti",意思是"離開"。"anu iti"成為"anveti",意思是"跟隨"。但是大師們說"anu eti"[組合]成為"anveti"。這與: "如同雌象追隨, 森林中的牙象; 在山澗險峻處, 平地或不平處; 如是我攜子眾, 從后而追隨你。" 這段經文不符合,因為經文說"追隨戰勝者"和"我追隨"。因此,當"eti"表示威儀路時,只表示來,不表示去,所以由於不適合表示來義而適合表示去義,應當理解為"vi iti"等的分析。這些以"iti"為基礎而作分析的詞的存在性和合理性,由"itāyaṃ kodharūpena"的經文字身證明。正因如此,按照在"anu iti"、"anu inti"、"anu isi"等分析中所得到的方法,已經展示了"anveti"等詞在主動語態中的現在時和命令語氣變化。至於第七(潛能)語氣等其他形式,完全不成立。 這些是將來時的形式:sittā te lahumessati。issati、issanti。issasi、issatha。issāmi、issāma。issate、issante。issase、issavhe。issaṃ、issāmhe。雖然不是通用詞根,但因為是純元音詞根,所以不加i音。這是完整的將來時變化。
Atha kālātipattiyā rūpāni bhavanti, issā, issaṃsu. Isse, issatha. Issaṃ, issamhā. Issatha, issisu. Issase, issavhe. Issaṃ, issāmhase. Kālātipattibhāve ca asabbadhātukatte ca santepi suddhassarattā dhātussa akārikārāgamo na labbhati anekantikattā vā anupapannattā ca akārāgamo na hoti. Dvinnañhettha suddhassarānaṃ anantarikānaṃ ekatosannipāto anupapatti. Paripuṇṇo kālātipattinayo.
Imasmiṃ pana ṭhāne sāṭṭhakathe tepiṭake buddhavacane sotūnaṃ payogatthesu paramakosallajananatthaṃ 『『nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassā』』ti pāḷito nayaṃ gahetvā vuttappakārehi bhavissantiyā rūpehi sabbaso samānāni asamānatthāni vattamānikarūpāni ca īsakaṃ aññamaññaṃ samānāni bhavissantīkālātipattīnaṃ rūpāni ca pakāsayissāma – vattamānāvasena tāva 『『issati, issanti. Issasi, issathā』』ti sabbaṃ yojetabbaṃ. Attho pana 『『issaṃ karotī』』tiādinā vattabbo. Tasmiṃyeva atthe bhavissantīvasena 『『ississati, ississanti. Ississasi, ississathā』』ti paripuṇṇaṃ yojetabbaṃ. Attho pana 『『issaṃ karissatī』』tiādinā vattabbo. Kālātipattivasena pana 『『ississā, ississaṃsu. Ississe, ississathā』』ti paripuṇṇaṃ yojetabbaṃ, attho pana 『『issaṃ akarissā』』tiādinā vattabbo. Dhātvantaravasena saṃsandanānayoyaṃ.
Idāni ekārānantaratyantapadassa kamo vuccate –
Eti, enti. Esi, etha. Emi, ema.
Etu, entu. Ehi, etha. Emi, ema.
Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito;
Nivesanāni māpetvā, vedehassa yasassino;
Yadā te pahiṇissāmi, tadā eyyāsi khattiya.
Eyya , eyyuṃ. Eyyāsi, eyyātha. Eyyāmi, eyyāma. Etha, eraṃ. Etho, eyyāvho. Eyyaṃ, eyyāmhe.
So puriso eyya, te eyyuṃ. Tvaṃ eyyāsi, tumhe eyyātha. Ahaṃ eyyāmi, mayaṃ eyyāma. So puriso etha, te eraṃ. Tvaṃ etho, tumhe eyyāvho. Ahaṃ eyyaṃ, mayaṃ eyyāmhe.
Parokkhāhiyyattanajjatanīrūpāni sabbaso appasiddhāni.
Essati, essanti. Essasi, essatha. Essāmi, essāma. Essate, essante. Essase, essavhe. Essaṃ, essāmhe.
Sammodamānā gacchanti, jālamādāya pakkhino;
Yadā te vivadissanti, tadā ehinti me vasaṃ.
『『Abhidosagato idāni ehī』』ti vacanadassanato aparānipi bhavissantīrūpāni gahetabbāni.
Ehiti, ehinti. Ehisi, ehitha. Ehimi, ehima. Ehite, ehinte. Ehise, ehivhe. Ehissaṃ, ehissāmhe.
Essā, essaṃsu. Esse, essatha. Essaṃ essāmhā. Essatha, essisu. Essase, essavhe. Essiṃ, essāmhase.
Athāparopi ekārānantaratyantapadakkamo bhavati;
Udeti, udenti; Udesi, udetha; Udemi, udema.
Udetu, udentu. Udehi, udetha. Udemi, udema, udāmase.
Udeyya, udeyyuṃ. Sesaṃ neyyaṃ. Udissati, udissanti. Sesaṃ neyyaṃ. Udissā, udissaṃsu. Sesaṃ neyyaṃ.
Imāni suddhassaradhāturūpāni.
Kakārantadhātu
Kusadde ke ca. Koti, kavati, kāyati, evaṃ kattupadāni bhavanti. Kuyyati, kiyyati, evaṃ kammapadāni. Kānanaṃ, kabbaṃ, jātakaṃ, evaṃ nāmikapadāni. Kutvā, kutvāna, kavitvā, kavitvāna, kāvitvā, kāvitvāna, kāyituṃ, evaṃ abyayapadāni.
接下來是反事實語氣的形式:issā、issaṃsu。isse、issatha。issaṃ、issamhā。issatha、issisu。issase、issavhe。issaṃ、issāmhase。雖然[這些形式]具有反事實性和非通用性,但因為是純元音詞根,所以不加i音修飾。由於[規則]不確定或不合理,也不加a音。因為在這裡兩個相鄰的純元音不能從一方匯合。這是完整的反事實語氣變化。 在此處,爲了讓聽眾在理解帶有義疏的三藏佛語的用法時獲得最高的熟練,我們將根據經文"婆羅門,你難道沒有聽說過,諸天不嫉妒人的精進",說明與前述將來時形式完全相同但意義不同的現在時形式,以及將來時和反事實語氣中稍有相似的形式。首先按現在時:"issati、issanti。issasi、issatha"等,都應當這樣配合。其意義則應說為"做嫉妒"等。在同樣的意義下,按將來時則應完整配合為:"ississati、ississanti。ississasi、ississatha"等。其意義則應說為"將做嫉妒"等。而按反事實語氣則應完整配合為:"ississā、ississaṃsu。ississe、ississatha"等,其意義則應說為"本應做嫉妒"等。這是與其他詞根對照的方法。 現在說明以e結尾的詞的次第: eti、enti。esi、etha。emi、ema。 etu、entu。ehi、etha。emi、ema。 "智者未到苦的盡頭,不應生起信賴; 為有名聲的毗提訶[王]建造住處; 貴族啊,當我派人時,那時你就來。" eyya、eyyuṃ。eyyāsi、eyyātha。eyyāmi、eyyāma。etha、eraṃ。etho、eyyāvho。eyyaṃ、eyyāmhe。 那個人可能來,他們可能來。你可能來,你們可能來。我可能來,我們可能來。那個人可能來,他們可能來。你可能來,你們可能來。我可能來,我們可能來。 過去時、昨天時和今天時的形式完全不成立。 essati、essanti。essasi、essatha。essāmi、essāma。essate、essante。essase、essavhe。essaṃ、essāmhe。 "鳥兒帶著網, 和睦地離去; 當它們爭吵時, 就會來歸我掌。" 由於見到"昨晚去了現在來"這樣的用例,應當理解還有其他將來時形式: ehiti、ehinti。ehisi、ehitha。ehimi、ehima。ehite、ehinte。ehise、ehivhe。ehissaṃ、ehissāmhe。 essā、essaṃsu。esse、essatha。essaṃ essāmhā。essatha、essisu。essase、essavhe。essiṃ、essāmhase。 接下來是另一個以e結尾的詞的次第: udeti、udenti;udesi、udetha;udemi、udema。 udetu、udentu。udehi、udetha。udemi、udema、udāmase。 udeyya、udeyyuṃ。餘者類推。udissati、udissanti。餘者類推。udissā、udissaṃsu。餘者類推。 這些是純元音詞根的形式。 以k為結尾的詞根 ku[詞根]表示聲音。koti、kavati、kāyati,這樣是主動語態形式。kuyyati、kiyyati,這樣是被動語態形式。kānanaṃ、kabbaṃ、jātakaṃ,這樣是名詞形式。kutvā、kutvāna、kavitvā、kavitvāna、kāvitvā、kāvitvāna、kāyituṃ,這樣是不變詞形式。
Tatra kānananti ṭhitamajjhanhikasamaye kavati saddaṃ karotīti kānanaṃ, vanaṃ. Tathā hi –
『『Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;
Saṇateva brahāraññaṃ, sā rati paṭibhāti ma』』nti
Vuttaṃ. Atha vā kokilamayūrādayo kavanti saddāyanti kūjanti etthāti kānanaṃ. Manoharatāya avassaṃ kuyyati paṇḍitehīti kabbaṃ. Kāviyaṃ. Kāveyyaṃ. Aññatra pana kavīnaṃ idanti kabbanti taddhitavasena attho gahetabbo. Keci tu kābyanti saddarūpaṃ icchanti, na taṃ pāvacane pamāṇaṃ sakkaṭabhāsābhāvato. Sakkaṭabhāsātopi hi ācariyā nayaṃ gaṇhanti. Jātaṃ bhūtaṃ atītaṃ bhagavato cariyaṃ, taṃ kīyati kathīyati etenāti jātakaṃ. Jātakapāḷi hi idha 『『jātaka』』nti vuttā. Aññatra pana jātaṃ eva jātakanti gahetabbaṃ. Tathā hi jātakasaddo desanāyampi vattati 『『itivuttakaṃ jātakaṃ abbhutadhamma』』ntiādīsu. Jātiyampi vattati 『『jātakaṃ samodhānesī』』tiādīsu.
Pakka nīcagatiyaṃ. Nīcagamanaṃ nāma hīnagamanaṃ hīnappavatti vā. Nīcasaddo hi hīnavācako 『『nīce kule paccājāto』』ti ettha viya. Pakkati kriyāpadamettha dissati, na nāmikapadaṃ. Yattha yattha nāmikapadaṃ na dissati, tattha tattha nāmikapadaṃ upaparikkhitvā gahetabbaṃ. Kriyāpadameva hi duddasaṃ, kriyāpade vijjamāne nāmikapadaṃ natthīti na vattabbaṃ, tasmā antamaso 『『pakkanaṃ, takanaṃ』』 iccevamādīni bhāvavācakāni nāmikapadāni sabbāsu dhātūsu yathārahaṃ labbhantīti daṭṭhabbaṃ.
Taka hasane. Hasanaṃ hāso. Takati.
Taki kicchajīvane. Kicchajīvanaṃ kasirajīvanaṃ. Taṅkati. Ātaṅkati. Ātaṅko. Ātaṅkoti kicchajīvitakaro rogo, tathā hi aṭṭhakathācariyā 『『appābādhaṃ appātaṅka』』nti imasmiṃ pāḷippadese iti atthaṃ saṃvaṇṇesuṃ 『『ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvā sakalasarīraṃ ayapaṭṭena bandhitvā viya gaṇhāti. Ātaṅkoti kicchajīvitakaro rogo. Atha vā yāpetabbarogo ātaṅko, itaro ābādho. Khuddako vā rogo ātaṅko, balavā ābādho. Keci pana 『ajjhattasamuṭṭhāno ābādho, bahiddhāsamuṭṭhāno ātaṅko』ti vadantī』』ti.
Ātaṅko āmayo rogo,
Byādhā』bādho gado rujā;
Akallañceva gelaññaṃ,
Nāmaṃ rogābhidhānakaṃ.
Suka gatiyaṃ. Sokati, suko, sukī. Tatra sukoti suvo. Sokati manāpena gamanena gacchatīti suko. Tassa bhariyā sukī.
Bukka bhassane. Idha bhassanaṃ nāma sunakhabhassanaṃ adhippetaṃ 『『sunakho bhassitvā』』ti ettha viya, na 『『āvāso gocaraṃ bhassa』』ntiādīsu viya. Vacanasaṅkhātaṃ bhassanaṃ, bukkati sā.
Dhaka paṭighāte gatiyañca. Paṭighāto paṭihananaṃ. Dhakati.
Caka tittipaṭighātesu. Titti tappanaṃ, paṭighātaṃ paṭihananaṃva. Cakati.
Aka kuṭilagatiyaṃ. Akati. Etā kuādikā akapariyantā dhātuyo parassa bhāsāti saddasatthavidū vadanti. Tesaṃ mate etā 『『ti anti, tu antu』』 iccādīnaṃyeva visayo. Pāḷiyaṃ pana niyamo natthi, tasmā na taṃ idha pamāṇaṃ.
I ajjhayane. Ajjhayanaṃ uccāraṇaṃ sikkhanaṃ vā, ayati, adhīyati, ajjhayati, adhīte, ajjhenaṃ, ajjhāyako. Dibbaṃ adhīyase māyaṃ. Adhīyanti mahārāja, dibbamāyidha paṇḍitā. Ajjhenamariyā pathaviṃ janindā. Tattha ajjhāyakoti ajjhayatīti ajjhāyako, mante parivattetīti attho.
其中,"kānanaṃ"(森林)是因為在正午時分發出"ka"聲,即[指]森林。如是說: "當正午時分至, 諸鳥皆寂靜; 大森林輕響, 此樂使我憶。" 或者,"kānanaṃ"是因為杜鵑、孔雀等在此發聲、鳴叫之處。"kabbaṃ"(詩)是因其優美而必定被智者所作。[也稱]kāviyaṃ、kāveyyaṃ。在其他場合,"kabbaṃ"應當理解為"詩人們的[作品]"這樣的從屬關係義。有些人主張"kābya"這種語形,但這在聖教中不是標準,因為[佛教聖典中]沒有梵語。雖然諸阿阇黎也從梵語中取法則。"jātakaṃ"(本生)是因為用它來講述已生、已有、過去的世尊的行為。這裡所說的"jātaka"是指本生經典。在其他場合則應理解為已生即是本生。如是,"jātaka"一詞也用於教說,如在"如是語、本生、未曾有法"等處。也用於出生,如在"聯繫本生"等處。 pakka[詞根]表示低劣行走。所謂低劣行走即是卑賤的行走或卑賤的運作。因為"nīca"(低劣)表示卑賤,如在"生於卑賤種姓"中。在這裡可見動詞形式pakkati,而不見名詞形式。凡是不見名詞形式處,都應當詳細考察后[才能]獲得名詞形式。因為只有動詞形式難見,[但]不能說有動詞形式就沒有名詞形式,因此應當明白,至少"pakkanaṃ、takanaṃ"等表示狀態的名詞形式在所有詞根中都可以適當獲得。 taka[詞根表示]笑。笑即歡笑。[其形式為]takati。 taki[詞根表示]艱難生活。艱難生活即困苦生活。[其形式為]taṅkati、ātaṅkati、ātaṅko。ātaṅko是使生活艱難的疾病,因此註疏阿阇黎們在解釋"少病少惱"這段經文時這樣說:"'ābādha'(病)是指不適感受,它在一處生起后如同用鐵板捆綁般遍及全身。'ātaṅka'(惱)是使生活艱難的疾病。或者說,可以維持的病是'ātaṅka',另一種是'ābādha'。或者說,輕微的病是'ātaṅka',嚴重的是'ābādha'。有些人則說'內因所生的是ābādha,外因所生的是ātaṅka'"。 ātaṅka、āmaya、roga、 byādha、ābādha、gada、rujā、 akalla以及gelaññaṃ, 都是表示病的名詞。 suka[詞根表示]行走。[其形式為]sokati、suko、sukī。其中suko是鸚鵡。因為以悅意的方式行走,所以叫suko。其雌性叫sukī。 bukka[詞根表示]吠叫。這裡所說的吠叫是指狗吠,如在"狗吠叫"中,不像在"住處為行境"等處。表示言語的吠叫,[其形式為]bukkati。 dhaka[詞根表示]抵抗和行走。抵抗即阻礙。[其形式為]dhakati。 caka[詞根表示]滿足和抵抗。滿足即滿意,抵抗即阻礙。[其形式為]cakati。 aka[詞根表示]曲行。[其形式為]akati。語法學者們說,這些從ku開始到aka結束的詞根是屬於其他語言的。按照他們的觀點,這些[詞根]只適用於"ti、anti、tu、antu"等[語尾]。但在聖典中沒有[這樣的]限制,因此這在此處不是標準。 i[詞根表示]學習。學習即誦讀或學習。[其形式為]ayati、adhīyati、ajjhayati、adhīte、ajjhenaṃ、ajjhāyako。"你學習天界幻術"。"大王啊,智者們在此學習天界幻術"。"聖者們學習,地上的人王啊"。其中,"ajjhāyako"(讀誦者)是因為他學習,意思是他誦習咒語。
U sadde. Avati, avanti. Avasi. Ettha 『『yo ātumānaṃ sayameva pāvā』』ti pāḷi papubbassa udhātussa payogoti daṭṭhabbo. Papubbassa vadadhātussa dakāralopappayogotipi vattuṃ yujjati.
Vaṅka koṭille. Vaṅkati. Vaṅkaṃ. Vaṅkasaddo hi vakkasaddena samānattho, vakkasaddo ca vaṅkasaddena. Tathā hi –
『『Yaṃ nissitā jagatiruhaṃ, svāyaṃ aggiṃ pamuñcati;
Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhaya』』nti.
Pāḷi dissati. Ayaṃ pana vakkasaddo sakkaṭabhāsaṃ patvā kakārarakārasaññogakkhariko bhavati, dhātubhāvo panassa porāṇehi na vutto, tasmā kriyāpadaṃ na diṭṭhaṃ. Imassa pana vaṅkasaddassa 『『vaṅka koṭille』』ti dhātubhāvo vutto, 『『vaṅkatī』』ti kriyāpadañca, pāḷiyaṃ tu 『『vaṅkatī』』ti kriyāpadaṃ na diṭṭhaṃ, tathā bhāvavācako vaṅkasaddopi. Vāccaliṅgo pana anekesu ṭhānesu diṭṭho. Tatta vaṅkatīti kriyāpadaṃ pāḷiyaṃ avijjamānampi gahetabbameva nāthatīti kriyāpadamiva. Bhāvavācakassa pana vaṅkasaddassa atthitā natthitā ca pāḷiādīsu punappunaṃ upaparikkhitabbā. Kecettha vadeyyuṃ 『『yadi bhāvavācako vaṅkasaddo natthi, kathaṃ 『aṭṭhavaṅkaṃ maṇiratanaṃ uḷāra』nti ettha samāso』』ti. Ettha pana aṭṭhasu ṭhānesu vaṅkaṃ aṭṭhavaṅkaṃ, na aṭṭhavaṅkāni yassāti. Dabbavācako hi vaṅkasaddo, na bhāvavācakoti daṭṭhabbaṃ.
Vaṅkaṃ vakkañca kuṭilaṃ, jimhañca rimhamanuju;
Vaṅkasaddādayo ete, vāccaliṅgā tiliṅgikā.
Atha vā vaṅkasaddoyaṃ, 『『vaṅkaghastā』』tiādisu;
Baḷise giribhede ca, vattate sa pumā tadā.
Ayañhi 『『te』me janā vaṅkaghastā sayanti. Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ. Vaṅkaghastova ambujo』』tiādīsu baḷise vattati.
Ettha siyā 『『nanu ca bho 『yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chādita』nti ettha vaṅkasaddo guṇavācako visesanasado, yena baḷiso visesito, tena vaṅkaṃ kuṭilaṃ baḷisanti attho viññāyatī』』ti? Tanna, vaṅkasadde avuttepi baḷisasabhāvassa vaṅkattā kuṭilattho pākaṭoti natthi visesanasaddena payojanaṃ. Idaṃ pana 『『baḷisaṃ vaṅka』』nti vacanaṃ 『『hatthi nāgo. Saroruhaṃ padumaṃ. Hatthī ca kuñjaro nāgo』』tiādivacanamiva pariyāyavacanaṃ, tasmā 『『vaṅka』』nti padassa 『『kuṭila』』nti attho na gahetabbo. Atha vā yathā 『『yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī』』ti ettha nāgasaddassa dantīsaddassa ca aññamaññapariyā yavacanattepi dantinti manoramadantayuttanti attho saṃvaṇṇito, tathā 『『baḷisaṃ vaṅka』』nti imesampi aññamaññaṃ pariyāyavacanattepi vaṅkanti kuṭilanti attho vattabbo. Evañhi sati attho sālarājā viya suphullito hoti, desanā ca vilāsappattā, na pana 『『vaṅkaṃ baḷisa』』nti saddānaṃ guṇaguṇīvasena samānādhikaraṇabhāvo icchitabbo 『『buddho bhagavā verañjāyaṃ viharatī』』tiādīsu 『『buddho bhagavā』』ti imesaṃ viya samānādhikaraṇabhāvassa anicchitabbattā. Na hi īdisesu ṭhānesu samānādhikaraṇabhāvo porāṇehi anumato.
這是完整的直譯: u[詞根表示]聲音。[其形式為]avati、avanti。avasi。在這裡,"誰自己宣說我"這一經文應當被視為帶有pa字首的u詞根的用例。也可以說是帶有pa字首的vada詞根省略d音的用例。 vaṅka[詞根表示]彎曲。[其形式為]vaṅkati、vaṅkaṃ。vaṅka一詞與vakka一詞同義,vakka一詞也與vaṅka一詞同義。如是見到經文: "他們所依止的樹, 此樹放出火來; 彎曲身者避開各方, 因避難處生怖。" 這個vakka詞進入梵語后成為帶有k和r複輔音的形式,但古人沒有說它是詞根,因此沒有見到動詞形式。而這個vaṅka詞被說是"vaṅka表示彎曲"的詞根,也有"vaṅkati"這個動詞形式,但在經典中沒有見到"vaṅkati"這個動詞形式,同樣也沒有見到表示狀態的vaṅka詞。但在許多處見到表示性質的[vaṅka詞]。在這裡,雖然動詞形式"vaṅkati"在經典中不存在,也應當接受,就像"nāthati"這個動詞形式一樣。至於表示狀態的vaṅka詞的有無,應當在經典等處反覆考察。有些人在這裡可能會說:"如果沒有表示狀態的vaṅka詞,那麼'殊勝的八處彎曲的寶珠'中的複合詞如何解釋?"但在這裡,"八處彎曲"是指在八處有彎曲,而不是"有八個彎曲的"。應當理解vaṅka詞是表示實體的,不是表示狀態的。 vaṅka、vakka和kuṭila, jimha和rimha不直; 這些始於vaṅka的詞, 都是表性質的三性詞。 或者這個vaṅka詞, 如在"吞鉤"等用例中; 用於魚鉤和山的種類, 那時它是陽性詞。 因為這[詞]在"這些人如吞鉤者而睡。如魚[吞]被肉覆蓋的鉤。如水生物吞鉤"等用例中用於[表示]魚鉤。 這裡可能有人說:"尊者,在'如魚[吞]被肉覆蓋的鉤'中,vaṅka詞是表示性質的限定詞,用來限定魚鉤,因此理解為'彎曲的鉤'這樣的意思不是嗎?"這是不對的,即使不說vaṅka詞,由於鉤子本性是彎曲的,彎曲義是明顯的,所以不需要限定詞。這個"鉤、vaṅka"的說法,如同"大象、nāga"、"蓮、paduma"、"大象、象、nāga"等說法一樣是同義詞,因此不應取"vaṅka"一詞為"彎曲"之義。或者,正如在"如雌象隨大象,有牙的象"中,雖然nāga詞和dantī詞是互相同義詞,但"dantī"被解釋為"具有美麗牙齒"的意思,同樣地,雖然"鉤"和"vaṅka"這兩個詞是互相同義詞,但"vaṅka"應當解釋為"彎曲"的意思。因為這樣的話,意思就像沙羅樹王一樣盛開,教說也達到優美。但不應認為"vaṅka、鉤"這些詞是以性質和具性質者的關係而成為同格關係,就像在"佛陀世尊住在毗蘭若"等句中的"佛陀世尊"這樣的同格關係是不應該的。因為在這樣的地方,古人不贊同[有]同格關係。
『『Yattha etādiso satthā, loke appaṭipuggalo;
Tathāgato balappatto, sambuddho parinibbuto』』ti,
『『Buddhaṃ buddhaṃ nikhilavisayaṃ suddhiyā yāva suddhi』』nti ca ādīsu pana anumato. Ettha hi 『『etādiso』』ti ca 『『appaṭipuggalo』』ti ca 『『tathāgato』』ti ca 『『balappatto』』ti ca 『『sambuddho』』ti ca 『『parinibbuto』』ti ca imāni 『『satthā』』ti anena padena samānādhikaraṇāni. Tathā 『『buddhaṃ buddha』』nti dvinnaṃ padānaṃ pacchimaṃ purimena samānādhikaraṇaṃ bhavati.
Iti 『『yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chādita』』nti ettha vaṅkasaddo baḷisassābhidhānantaraṃ, na guṇavācako. Evaṃ vaṅkasaddo baḷise vattati. 『『Kaṅkaṃ gacchāma pabbataṃ. Dūre vaṅkatapabbato』』tiādīsu pana girivisese vattati. Ettha ca 『『vaṅkapabbato』』ti vattabbe sukhuccāraṇatthaṃ niruttinayena majjhe animittaṃ takārāgamaṃ katvā 『『vaṅkatapabbato』』ti vuttaṃ. Atha vā vaṅkoyeva vaṅkatā, yathā devo eva devatā. Yathā ca disā eva disatāti, evaṃ tāpaccayavasena vaṅkatā ca sā pabbato cāti 『『vaṅkatapabbato』』ti vuttaṃ, majjhe rassavasena cetaṃ daṭṭhabbaṃ. Atha vā vaṅkamassa saṇṭhānamatthīti vaṅkatoti mantuatthe tapaccayo, yathā pabbamassa atthīti pabbatoti. Evaṃ vaṅkato ca so pabbato cāti vaṅkatapabbato. 『『Vaṅkapabbato』』 icceva vā paṇṇatti, pādakkharapāripūriyā pana 『『dūre vaṅkatapabbato』』ti vuttanti daṭṭhabbaṃ.
Loka dassane. Lokati. Loko. Ālokoti aññānipi rūpāni gahetabbāni. Curādigaṇaṃ pana patvā imissā 『『loketi, lokayati, oloketi, olokayatī』』tiādinā rūpāni bhavanti. Lokoti tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha 『『eko loko, sabbe sattā āhāraṭṭhitikā』』ti āgato saṅkhāro eva loko saṅkhāraloko. Sattā eva loko sattaloko. Cakkavāḷasaṅkhāto okāso eva loko okāsaloko, yo 『『bhājanaloko』』tipi vuccati. Tesu saṅkhāro lujjatīti lokoti. Vuttañhetaṃ bhagavatā 『『lujjati palujjatīti kho bhikkhu tasmā lokoti vuccatī』』ti. Lokiyati ettha puññapāpaṃ tabbipāko cāti satto loko. Lokiyati vicittākārato dissatīti cakkavāḷasaṅkhāto okāso loko. Yasmā pana lokasaddo samūhepi dissati, tasmā lokiyati samudāyavasena paññāpiyatīti loko, samūhoti ayampi attho gahetabbo. Atha vā lokoti tayo lokā kilesaloko bhavaloko indriyalokoti. Tesaṃ sarūpaṃ curādigaṇe kathessāma bahuvidhatañca. Bahiddhā pana kavīhi 『『loko tu bhuvane jane』』ti ettakameva vuttaṃ.
Siloka saṅghāte. Saṅghāto piṇḍanaṃ. Silokati, siloko, silokamanukassāmi. Akkharapadaniyamito vacanasaṅghāto siloko. So pajjanti vuccati, tathā hi 『『siloko yasassi pajje』』ti kavayo vadanti.
Deka dheka saddussāhesu. Saddo ravo, ussāho vāyāmo. Dekati. Dhekati.
Reka saki saṅkāyaṃ. Rekati. Saṅkati, tasmiṃ me saṅkate mano. Saṅkā.
Aki lakkhaṇe. Aṅkati, aṅko, sasaṅko.
Maki maṇḍane. Maṇḍanaṃ bhūsanaṃ, maṅkati.
Kata loliye. Lolabhāvo loliyaṃ yathā dakkhiyaṃ. Kakati, kāko, kākī. Ettha 『『kāko, dhaṅko, vāyaso, bali, bhoji, ariṭṭho』』ti imāni kākābhidhānāni.
Kuka vaka ādāne. Kukati, vakati, koko, vako. Ettha kokoti araññasunakho. Vakoti khuddakavanadīpiko, byagghotipi vadanti.
Vaka dittiyaṃ paṭighāte ca. Ditti sobhā, vakati.
但在"如是導師在世間無與倫比,如來具力、正覺者已般涅槃"和"佛陀、佛陀,遍一切境,凈中之凈"等句中,是被認可的。因為這裡的"如是"、"無與倫比"、"如來"、"具力"、"正覺者"、"已般涅槃"這些詞與"導師"一詞是同格關係。同樣,"佛陀、佛陀"這兩個詞中,後面的與前面的是同格關係。 因此在"如魚[吞]被肉覆蓋的鉤"中,vaṅka詞是鉤子的另一種稱呼,不是表示性質的。如是,vaṅka詞用於[表示]鉤子。而在"我們去kaṅka山。遠處的vaṅkata山"等句中,則用於特定的山。這裡,本應說"vaṅkapabbata",但爲了便於發音,按語源學規則在中間加入無標記的ta音,說成"vaṅkatapabbata"。或者,vaṅka本身即是vaṅkatā,如同deva(天)即是devatā(天神)。又如disā(方)即是disatā(方位),如是依據tā後綴,說"vaṅkatapabbata"是"vaṅkatā和pabbata"[的複合],這應當理解為中間[音節]短音。或者,因為它有彎曲的形狀而稱為vaṅkata,這裡的ta後綴表示具有[某性質]的意思,如同因為有山峰而稱為pabbata。如是,它既是vaṅkata又是pabbata,所以稱為vaṅkatapabbata。或者就只是"vaṅkapabbata"這樣的名稱,但爲了補足詩句音節,說成"遠處的vaṅkatapabbata",應當這樣理解。 loka[詞根表示]見。[其形式為]lokati、loko、āloko,還應當理解其他形式。而到了第十類(curādi)詞根組,這個[詞根]有"loketi、lokayati、oloketi、olokayati"等形式。loka(世間)有三種:行世間、有情世間、處所世間。其中,如"一世間,一切有情依食而住"中所說的,只是行法即是世間,[稱為]行世間。有情即是世間,[稱為]有情世間。稱為輪圍[世界]的處所即是世間,[稱為]處所世間,也稱為"器世間"。在這些[世間]中,[稱為]loka是因為行法敗壞(lujjati)。因為世尊說:"比丘,正因為敗壞、毀壞,所以稱為世間。"有情稱為世間是因為在此顯現福、罪及其果報。輪圍[世界]稱為世間是因為以種種形相被見到。又因為loka詞也見於[表示]集合,所以也應當理解loka有"以集合的方式被施設,即集合"這樣的意思。或者說,世間有三種:煩惱世間、有世間、根世間。我們將在第十類詞根組中說明它們的本質和多樣性。而外部的詩人們只說"loka用於大地和人"這麼多。 siloka[詞根表示]集合。集合即聚集。[其形式為]silokati、siloko、"我將誦詩偈"。以字母和詞語規則限定的言語集合稱為siloka。這稱為詩句,因此詩人們說"有名譽的siloka在詩中"。 deka和dheka[詞根表示]聲音和勇猛。聲音即聲響,勇猛即精進。[其形式為]dekati、dhekati。 reka和saki[詞根表示]疑慮。[其形式為]rekati、saṅkati、"我心對他生疑"、saṅkā(疑懼)。 aki[詞根表示]標記。[其形式為]aṅkati、aṅko、sasaṅko。 maki[詞根表示]裝飾。裝飾即莊嚴。[其形式為]maṅkati。 kata[詞根表示]動搖。動搖性即動搖,如[詞尾]dakkhiya。[其形式為]kakati、kāko、kākī。這裡"kāko、dhaṅko、vāyaso、bali、bhoji、ariṭṭha"這些是烏鴉的稱呼。 kuka和vaka[詞根表示]取。[其形式為]kukati、vakati、koko、vako。這裡koko是野狗。vako是小林豹,也說是虎。 vaka[詞根表示]光輝和抵抗。光輝即光彩。[其形式為]vakati。
Kakivaki sakka tika ṭika seka gatyatthā. Kaṅkati, vaṅkati, sakkati, nisakkati, parisakkati, osakkati, vadhāya parisakkanaṃ. Biḷāranisakkamattampi. Tekati, ṭekati, ṭīkā sekati. Ettha ṭīkāti ṭikiyati jāniyati saṃvaṇṇanāya attho etāyāti ṭīkā. Etā idhātuādikā sekapariyantā dhātuyo 『『attanobhāsā』』ti saddasatthavidū vadanti. Tesaṃ mate etā 『『te ante, taṃ antaṃ』』iccādīnaṃyeva visayo, pāvacane pana niyamo natthi.
Hikka abyattasadde. Abyattasaddo avibhāvitatthasaddo niratthakasaddo ca. Hikkati, hikkate. Imaṃ 『『ubhayatobhāsā』』ti vadanti. Idaṃ tu pāvacanena saṃsandati. Parassattanobhāsānañhi dhātūnaṃ 『『bhavati, bhavate, bādhate, bādhatī』』tiādinā yebhuyyena dvidhā dvidhā rūpāni sāsane dissanti.
Imāni kakārantadhāturūpāni.
Khakārantadhātu
Khā pakathane khyā ca. Pakathanaṃ ācikkhanaṃ desanaṃ vā. Khāti, saṅkhāti. Āpubbatte visadisabhāvena khātyakkharassa dvittaṃ, ākārassa ca saññogapubbattā rassattaṃ, akkhāti. Akkhāsi purisuttamo. Akkheyyaṃ te ahaṃ ayye. Dhammo saṅkhāyati. Akkhāyati. Atra pana kakāralopo. Svākhāto bhagavatā dhammo. Saṅkhāto. Akkhāto. Akkhātāro tathāgatā. Saṅkhātā sabbadhammānaṃ vidhuro. Saṅkhā, paṭisaṅkhā. Kriyaṃ ākyāti kathetīti ākhyātaṃ. Keci pana 『『svākhāto』』ti ca 『『svākkhyāto』』ti ca 『『svākhyāto』』ti ca padamicchanti. Tattha pacchimāni sakkaṭabhāsāto nayaṃ gahetvā vuttāni, itaraṃ yathāṭhitarūpanipphattivasena, ato yathādassitapadāniyeva pasatthatarāni. Tattha saṅkhāsaddassa atthuddhāro nīyate – saṅkhāsaddo ñāṇakoṭṭhāsapaññattigaṇanāsu dissati. 『『Saṅkhāyekaṃ paṭisevatī』』tiādīsu hi ñāṇe dissati. 『『Papañcasaññāsaṅkhā samudācarantī』』tiādīsu koṭṭhāse. 『『Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā』』tiādīsu paññattiyaṃ. 『『Na sukaraṃ saṅkhātu』』ntiādīsu gaṇanāyaṃ. Etthetaṃ vuccati –
『『Ñāṇapaññattikoṭṭhāsa-gaṇanāsu padissati;
Saṅkhāsaddoti dīpeyya, dhammadīpassa sāsane』』ti.
Khi khaye. Khiyanadhammaṃ khīyati. Sāsanānurūpena sare ikārassa iyyādeso, khiyyati. 『『Khayo, khaṃ』』 iccapi rūpāni ñeyyāni. Tattha khayoti khiyanaṃ khayo. Atha vā khiyanti kilesā etthāti khayo, magganibbānāni. Khayasaṅkhātena maggena pāpuṇiyattā phalampi khayo. Khanti tucchaṃ suññaṃ vivittaṃ rittaṃ, khanti vā ākāso.
Khi nivāse. Khīyati, khiyyati vā. Sāsanānurūpena ikārassa īya iyyādeso daṭṭhabbo. Ayaṃ divādigaṇepi pakkhipitabbo. Khaṃ khayaṃ. Abhiramaṇīyaṃ rājakkhayaṃ. Tattha khīyatīti nivasati. Khanti cakkhādiindriyaṃ cakkhuviññāṇādīnaṃ nivāsaṭṭhena. Khayanti nivesanaṃ. Rājakkhayanti rañño nivesanaṃ. Atrāyaṃ pāḷi –
『『Sace ca ajja dhāresi, kumāraṃ cārudassanaṃ;
Kusena jātakhattiyaṃ, savaṇṇamaṇimekhalaṃ;
Pūjitā ñātisaṅghehi, na gacchasi yamakkhaya』』nti.
Tattha yamakkhayanti yamanivesanaṃ.
Khu sadde. Khoti khavati.
Khe khādanasattāsu. Khāyati. Undūrā khāyanti. Vikkhāyitakaṃ. Gokhāyitakaṃ. Assirī viya khāyati. Disāpi me na pakkhāyanti. Etthādimhi kāyatīti khādati. Atha vā upaṭṭhāti paññāyati.
以下是完整的直譯: kaki、vaki、sakka、tika、ṭika、seka[詞根表示]行走。[其形式為]kaṅkati、vaṅkati、sakkati、nisakkati、parisakkati、osakkati、"為殺害而潛行"、"貓行般微動"、tekati、ṭekati、ṭīkā、sekati。這裡ṭīkā是因為用它來了知、認識註釋的意義,所以稱為ṭīkā。語法學者們說,這些從i詞根開始到seka結束的詞根是"中間語態"。按照他們的觀點,這些[詞根]只適用於"te、ante、taṃ、antaṃ"等[語尾],但在聖典中沒有[這樣的]限制。 hikka[詞根表示]含混聲音。含混聲音是意義不明的聲音或無意義的聲音。[其形式為]hikkati、hikkate。他們說這是"兩種語態"。這與聖典是一致的。因為在教法中,主動語態和中間語態的詞根大多見到"bhavati、bhavate、bādhate、bādhati"等兩種兩種的形式。 這些是以k結尾的詞根形式。 以kh結尾的詞根: khā和khyā[詞根表示]宣說。宣說即解說或教說。[其形式為]khāti、saṅkhāti。帶有ā字首時,因為[形式]不同,khāti音節重複,而ā因為在複輔音前變短,[成為]akkhāti。"最上人宣說"、"尊者,我應告訴你"、"法被說明"、"被宣說"。這裡省略k音。"世尊善說之法"、"已說明"、"已宣說"、"如來是宣說者"、"毗頭羅已說明一切法"、saṅkhā(智慧)、paṭisaṅkhā(思惟)。ākhyāta(動詞)是因為它說明動作。有些人主張"svākhāto"、"svākkhyāto"和"svākhyāto"這些詞形。其中後面兩個是取自梵語的規則而說,另一個是按照原有形式的構成,因此已經顯示的詞形更為可取。其中,現在解說saṅkhā詞的含義——saṅkhā詞見於[表示]智慧、部分、施設、計數。即在"以智慧而受用一事"等句中表示智慧。在"戲論想分別生起"等句中表示部分。在"彼彼法的施設、共稱"等句中表示施設。在"不易計數"等句中表示計數。這裡說: "在覺者的教導中, 應說明saṅkhā詞; 見於智慧與施設, 部分以及計數中。" khi[詞根表示]滅盡。"應滅盡法被滅盡"。按照聖典[用法],i音變成iyya,[成為]khiyyati。也應知道有"khaya、khaṃ"等形式。其中,khaya是因為滅盡而稱為khaya。或者,因為煩惱在此滅盡,所以稱為khaya,[指]道和涅槃。因為以稱為滅盡的道而達到,所以果也稱為khaya。khaṃ是空、虛、遠離、空無,或者khaṃ是虛空。 khi[詞根表示]居住。[其形式為]khīyati或khiyyati。應當理解按照聖典[用法],i音變成īya或iyya。這也應當包括在第四類(divādi)詞根組中。khaṃ是住處。"王的可愛住處"。其中,khīyati即是居住。khaṃ是眼等根,因為是眼識等的住處。khayaṃ是住所。rājakkhayaṃ是王的住所。這裡有經文: "如果今天你保護, 這位美麗的王子; 生於吉祥草的剎帝利, 身佩同色寶石腰帶; 受親族眾所尊敬, 你不會去閻魔處。" 其中yamakkhayaṃ是閻魔的住處。 khu[詞根表示]聲音。[其形式為]khoti、khavati。 khe[詞根表示]吃和存在。[其形式為]khāyati。"老鼠啃食"、"被咬壞的"、"被牛咬的"、"如不幸者顯現"、"方位對我不明顯"。這裡開始是"吃"的意思。或者是"出現、顯現"[的意思]
Sukha dukkha takriyāyaṃ. Takriyāti sukhadukkhānaṃ vedanānaṃ kriyā, sukhanaṃ dukkhananti vuttaṃ hoti. Akammakā ime dhātavo. Sukhati, dukkhati. Sukhaṃ, dukkhaṃ. Sukhito, dukkhito. Sukhaṃ sātaṃ pīṇanaṃ, dukkhaṃ vighātaṃ aghaṃ kileso. Tattha sukhanti sukhayatīti sukhaṃ. Yassuppajjati, taṃ sukhitaṃ karotīti attho. Dukkhanti dukkhayatīti dukkhaṃ. Yassuppajjati, taṃ dukkhitaṃ karotīti attho. Imāni nibbacanāni kāritavasena vuttānīti daṭṭhabbaṃ aṭṭhakathāyaṃ sukhadukkhasaddatthaṃ vadantehi garūhi sukhayati dukkhayatisaddānaṃ kammatthamādāya vivaraṇassa katattā. Tathā hi 『『sukheti sukhayati, sukhāpeti sukhāpayati, dukkheti dukkhayati, dukkhāpeti dukkhāpayatī』』ti imāni tesaṃ kāritapadarūpāni, attānaṃ sukheti pīṇetīti ca, sukhayati sukhaṃ, dukkhayatīti dukkhanti ca,
『『Sace ca kimhici kāle,
Maraṇaṃ me pure siyā;
Putte ca me paputte ca,
Sukhāpeyya mahosadho』』ti ca
Pāḷiādidassanato. Saddasatthe pana dhātupāṭhasaṅkhepe ca ime dhātavo curādigaṇeyeva vuttā. 『『Sukhayati dukkhayatī』』ti ca akāritāni suddhakattupadāni icchitāni. Mayaṃ tu tesaṃ tabbacanaṃ suddhakattari ca tāni padarūpāni na icchāma pāḷiādīhi viruddhattā, tasmāyeva te imasmiṃ bhūvādigaṇe vuttā. Ayañhi suddhakattuvisaye asmākaṃ ruci 『『sukhatīti sukhito, dukkhatīti dukkhito』』ti.
Nanu ca bho 『『sukhati dukkhatī』』ti kriyāpadāni buddhavacane na dissantīti? Saccaṃ, evaṃ santepi aṭṭhakathānayavasena gahetabbattā dissantiyeva nāma. Na hi sabbathā sabbesaṃ dhātūnaṃ rūpāni sāsane loke vā labbhanti, ekaccāni pana labbhanti, ekaccāni na labbhanti. Evaṃ santepi nayavasena labbhantiyeva. 『『Kappayavho patissatā』』ti hi diṭṭhe 『『caravho bhuñjavho』』tiādīnipi nayavasena diṭṭhāniyeva nāma.
Tatra panāyaṃ nayo. Visuddhimaggādīsu hi 『『ekadviyojanamattampi addhānaṃ gatassa vāyo kuppati, gattāni dukkhantī』』ti evaṃ bhūvādigaṇikaṃ akammakaṃ suddhakattuvācakaṃ 『『dukkhantī』』ti kriyāpadaṃ dissati. Tasmiṃ diṭṭhiyeva 『『sukhati, sukhanti. Sukhasi, sukhatha. Sukhāmi, sukhāmā』』tiādīni ca 『『dukkhati, dukkhanti. Dukkhasi, dukkhathā』』tiādīnica diṭṭhāni nāma honti diṭṭhena adiṭṭhassa tādisassa anavajjassa nayassa gahetabbattā, tasmā 『『sukhatīti sukhito, dukkhatīti dukkhito』』ti bhūvādinayo eva gahetabbo, na pana curādinayo. Aparampettha nibbacanaṃ, sukhaṃ sañjātaṃ etassāti sukhito, sañjātasukhoti attho. Esa nayo dukkhitoti etthāpi. Atha vā sukhena ito pavattoti sukhito. Esa nayo 『『dukkhito』』ti etthāpi. Dullabhāyaṃ nīti sādhukaṃ manasi kātabbā.
以下是完整的直譯: sukha和dukkha[詞根表示]其行為。"其行為"是指樂和苦的感受的行為,即是說"快樂"和"痛苦"。這些是不及物詞根。[其形式為]sukhati、dukkhati。sukhaṃ、dukkhaṃ。sukhito、dukkhito。sukhaṃ是快樂、愉悅、滿足,dukkhaṃ是損害、痛苦、煩惱。其中,sukhaṃ是因為使快樂而稱為sukhaṃ。意思是對於生起[樂]的人,使他成為快樂的。dukkhaṃ是因為使痛苦而稱為dukkhaṃ。意思是對於生起[苦]的人,使他成為痛苦的。應當理解這些語源解釋是從使役形式來說的,因為在註釋書中說明sukha和dukkha詞義的大師們,取sukhayati和dukkhayati詞的及物義而作解釋。因此,"sukheti、sukhayati、sukhāpeti、sukhāpayati、dukkheti、dukkhayati、dukkhāpeti、dukkhāpayati"這些是它們的使役詞形式,這可從"使自己快樂、滿足"和"使快樂為樂,使痛苦為苦"和 "如果在某時, 我先行死亡; 我的子孫們, 大藥使安樂。" 這樣的經文等可見。但在語法書和詞根表概要中,這些詞根只說在第十類(curādi)詞根組中。他們主張"sukhayati、dukkhayati"是非使役的純主動語態形式。但我們不認同他們關於這些詞形在純主動語態中的說法,因為與經典等相違,正因如此,這些[詞根]被說在這個第一類(bhūvādi)詞根組中。因為在純主動語態領域中,我們傾向於"因為快樂所以快樂,因為痛苦所以痛苦"這樣[的解釋]。 "但是尊者,'sukhati、dukkhati'這些動詞形式在佛語中不見啊?"確實如此,即使這樣,因為應當依據註釋書的方法而理解,所以[可以說]是見到的。因為並非所有詞根的所有形式都在聖典或世間中獲得,有些能獲得,有些不能獲得。即使這樣,依據類推方法還是可以獲得。因為見到"你們有信者當作",所以"你們當行、你們當食"等也可說是依據類推方法而見到的。 這裡是這樣的類推方法。因為在清凈道論等中見到"走了一兩由旬的路程后,風[元素]變壞,肢體痛苦"這樣屬於第一類詞根組、不及物、表純主動語態的動詞形式"dukkhanti"。既然見到了這個,那麼"sukhati、sukhanti。sukhasi、sukhatha。sukhāmi、sukhāma"等和"dukkhati、dukkhanti。dukkhasi、dukkhatha"等也可以說是見到的,因為應當依據所見而取相似的無過失的未見[形式]的類推方法,所以應當取"因為快樂所以快樂,因為痛苦所以痛苦"這樣的第一類詞根組的方法,而不是第十類詞根組的方法。這裡還有另一個語源解釋,sukhito是因為他有快樂生起,意思是生起了快樂。這個方法在dukkhito中也一樣。或者,sukhito是被快樂推動而行進。這個方法在"dukkhito"中也一樣。這個難得的方法應當好好記住。
Mokkha muccane. Akammakoyaṃ dhātu. Mokkhati. Mokkho. Pātimokkho. Kārite 『『mokkheti, mokkhayati, mokkhāpeti, mokkhāpayatī』』ti rūpāni. Keci panimaṃ 『『mokkha mocane』』ti paṭhitvā curādigaṇe pakkhipanti. Tesaṃ mate 『『mokkheti, mokkhayatī』』ti suddhakattupadāni bhavanti. Etāni pāḷiyā aṭṭhakathāya ca virujjhanti. Tathā hi 『『mokkhanti mārabandhanā. Na me samaṇe mokkhasi. Mahāyaññaṃ yajissāma, evaṃ mokkhāma pāpakā』』ti pāḷiyā virujjhanti. 『『Yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkho』』ti aṭṭhakathāya ca virujjhanti, tasmā pāḷiyaṃ 『『mokkhesi mokkhemā』』ti ca avatvā 『『mokkhasi, mokkhāmā』』ti suddhakattuvācakaṃ vuttaṃ, tañca kho apādānavisayaṃ katvā. Aṭṭhakathāyaṃ pana 『『mokkheti, mocetī』』ti hetukattuvācakaṃ vuttaṃ, tampi apādānavisayaṃyeva katvā. Evaṃ imassa dhātuno suddhakattuvisaye akammakabhāvo vidito, hetukattuvisaye ekakammakabhāvo vidito muca paca chidādayo viya. Mokkhadhātu dvigaṇikoti ce? Na, anekesu sāṭṭhakathesu pāḷippadesesu 『『mokkheti, mokkhayatī』』ti suddhakatturūpānaṃ adassanatoti daṭṭhabbaṃ.
Kakkha hasane. Kakkhati.
Okha rākha lākha dākha dhākha sosanālamatthesu. Okhati. Rākhati. Lākhati. Dākhati. Dhākhati.
Sākhabyāpane. Sākhati. Sākhā.
Ukha nakha makha rakha lakha rakhi lakhi ikhi rikhi gatyatthā. Ukhati. Nakhati. Makhati. Rakhati. Lakhati. Raṅkhati. Laṅkhati. Iṅkhati. Riṅkhati.
Rakkha pālane. Rakkhati. Rakkhā, rakkhaṇaṃ, sīlaṃ rakkhito devadatto, sīlaṃ rakkhitaṃ devadattena, sīlaṃ rakkhako devadatto.
Akkha byattisaṅkhātesu. Akkhati, akkhi, akkhaṃ.
Nikkha cumbane. Nikkhati, nikkhaṃ.
Nakkha gatiyaṃ. Nakkhati. Nakkhattaṃ. Ettha nakkhattanti etto ito cāti visamagatiyā agantvā attano vīthiyāva gamanena nakkhanaṃ gamanaṃ tāyati rakkhatīti nakkhattaṃ. Porāṇā pana 『『nakkharanti na nassantīti nakkhattānī』』ti kathayiṃsu. 『『Nakkhattaṃ, joti, nirikkhaṃ, bhaṃ』』 iccete pariyāyā.
Vekkha vekkhane. Vekkhati.
Makkha saṅkhate. Makkhati.
Takkha tapane. Tapanaṃ saṃvaraṇaṃ. Takkhati.
Sukkha anādare. Sukkhati.
Kakhi vakhi makhi kaṅkhāyaṃ. Satthari kaṅkhati. Vaṅkhati, maṅkhati. 『『Kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho』』 iccete kaṅkhāpariyāyā. Etesu pana –
Vattanti lokavohāre, 『『kaṅkhā vimati saṃsayo;
Vicikicchā』』ti etāni, nāmāniyeva pāyato.
Kakhi iccāyaṃ. Dhanaṃ kaṅkhati, abhikaṅkhati, nābhikaṅkhāmi maraṇaṃ. Abhikaṅkhitaṃ dhanaṃ.
Dakhi dhakhi ghoravāsite kaṅkhāyañca. Daṅkhati. Dhaṅkhati.
Ukkha secane. Ukkhati.
Kakha hasane. Kakhati.
Jakkha bhakkhaṇe ca. Hasanānukaḍḍhanatthaṃ cakāro. Jakkhati.
Likha lekhane. Likhati, sallekhati. Atisallekhatevāyaṃ samaṇo. Lekhā, lekhanaṃ, lekhako, likhitaṃ, sallekhapaṭipatti, etā dakhiādikā likhapariyantā 『『parassabhāsā』』ti saddasatthavidū vadanti.
Dhukkha dhikkha sandīpanakilesanajīvanesu. Dhukkhati. Dhikkhati. Saddasatthavidū pana 『『dhukkhate dhikkhate』』ti attanobhāsaṃ vadanti. Tathā ito parāni rūpānipi.
以下是完整的直譯: mokkha[詞根表示]解脫。這是不及物詞根。[其形式為]mokkhati、mokkho、pātimokkho。使役形式有"mokkheti、mokkhayati、mokkhāpeti、mokkhāpayati"等形式。有些人讀作"mokkha表示解脫",並把它歸入第十類詞根組。按照他們的觀點,"mokkheti、mokkhayati"是純主動語態形式。這些與經典和註釋書相違。因為它們與"他們將從魔羅的束縛解脫"、"你不會從我這沙門處解脫"、"我們將行大祭祀,如此我們將從罪惡解脫"這樣的經文相違。也與"因為他保護守護它,使它從墮惡趣等苦中解脫釋放,所以稱為pātimokkha(護解脫)"這樣的註釋書相違,所以在經典中沒有說"mokkhesi、mokkhema"而說"mokkhasi、mokkhāma"這樣的純主動語態形式,而且是作為從格的對象。而在註釋書中說"mokkheti、moceti"這樣的使役主動語態形式,那也是作為從格的對象。如此,這個詞根在純主動語態領域中的不及物性是已知的,在使役主動語態領域中的一及物性是已知的,如同muca(解脫)、paca(煮)、chida(切)等詞根。如果說mokkha詞根屬於兩類[詞根組]?不是,應當理解是因為在許多帶註釋的經文處都不見"mokkheti、mokkhayati"這樣的純主動語態形式。 kakkha[詞根表示]笑。[其形式為]kakkhati。 okha、rākha、lākha、dākha、dhākha[詞根表示]乾燥和疲倦。[其形式為]okhati、rākhati、lākhati、dākhati、dhākhati。 sākha[詞根表示]蔓延。[其形式為]sākhati、sākhā。 ukha、nakha、makha、rakha、lakha、rakhi、lakhi、ikhi、rikhi[詞根表示]行走。[其形式為]ukhati、nakhati、makhati、rakhati、lakhati、raṅkhati、laṅkhati、iṅkhati、riṅkhati。 rakkha[詞根表示]守護。[其形式為]rakkhati、rakkhā、rakkhaṇaṃ、"持戒的提婆達多"、"戒被提婆達多守護"、"守護戒的提婆達多"。 akkha[詞根表示]表達和計數。[其形式為]akkhati、akkhi、akkhaṃ。 nikkha[詞根表示]親吻。[其形式為]nikkhati、nikkhaṃ。 nakkha[詞根表示]行走。[其形式為]nakkhati、nakkhattaṃ。這裡,nakkhatta(星宿)是因為它不是從這裡那裡不規則地行走,而是通過在自己軌道上的行走來保護行走,所以稱為nakkhatta。但古人說"因為它們不消失所以稱為nakkhatta"。"星宿、光、觀察、星辰"這些是同義詞。 vekkha[詞根表示]觀察。[其形式為]vekkhati。 makkha[詞根表示]計算。[其形式為]makkhati。 takkha[詞根表示]制約。制約即克制。[其形式為]takkhati。 sukkha[詞根表示]不尊重。[其形式為]sukkhati。 kakhi、vakhi、makhi[詞根表示]懷疑。"他對導師懷疑"。[其形式為]vaṅkhati、maṅkhati。"懷疑、猶疑、疑惑狀態、迷惘、疑慮、二分、分岐、猶豫、不確定見取、希求、徘徊、不深入、心的僵化、意的混亂"這些是懷疑的同義詞。在這些中: "懷疑、迷惘、猶豫、 疑慮"這些名稱, 多在世俗語言中, 使用[表示懷疑]。 這就是kakhi[詞根]。"他希求財富"、"他希求"、"我不希求死亡"、"被希求的財富"。 dakhi和dhakhi[詞根表示]恐怖聲音和懷疑。[其形式為]daṅkhati、dhaṅkhati。 ukkha[詞根表示]灌注。[其形式為]ukkhati。 kakha[詞根表示]笑。[其形式為]kakhati。 jakkha[詞根也表示]吃。"ca"(也)字是爲了連線笑的意思。[其形式為]jakkhati。 likha[詞根表示]書寫。[其形式為]likhati、sallekhati。"這位沙門太過嚴格"。lekhā、lekhanaṃ、lekhako、likhitaṃ、sallekhapaṭipatti,語法學者們說,這些從dakhi開始到likha結束的[詞根]是"主動語態"。 dhukkha和dhikkha[詞根表示]照明、煩惱和生活。[其形式為]dhukkhati、dhikkhati。但語法學者們說"dhukkhate、dhikkhate"是中間語態。從這以後的形式也是如此。
Rukkha vakkha varaṇe. Varaṇaṃ saṃvaraṇaṃ. Rukkhati. Vakkhati. Rukkho, vakkho. Ettha ca vakkhoti rukkhoyeva. Tathā hi 『『sādūni ramaṇīyāni, santi vakkhā araññajā』』ti jātakapāṭho dissati. Imāni pana rukkhassa nāmāni –
『『Rukkho mahīruho vakkho, pādapo jagatīruho;
Ago nago kujo sākhī, sālo ca viṭapī taru;
Dumo phalī tu phalavā, gaccho tu khuddapādapo』』ti.
Kecettha vadeyyuṃ 『『nanu ca sālasaddena sālarukkhoyeva vutto, nāñño 『sālā phandanamāluvā』ti payogadassanato, atha kimatthaṃ sālasaddena yo koci rukkho vutto』』ti? Na sālarukkhoyeva sālasaddena vutto, atha kho sālarukkhepi vanappatijeṭṭharukkhepi yasmiṃ kasmiñci rukkhepi 『『sālo』』ti vohārassa dassanato aññepi rukkhā vuttā. Tathā hi sālarukkhopi 『『sālo』』ti vuccati. Yathāha 『『seyyathāpi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañcassa elaṇḍehi sañchannaṃ. Antarena yamakasālāna』』nti. Vanappatijeṭṭharukkhopi. Yathāha –
『『Taveva deva vijite, tavevuyyānabhūmiyā;
Ujuvaṃsā mahāsālā, nīlobhāsā manoramā』』ti.
Yo koci rukkhopi. Yathāha 『『atha kho taṃ bhikkhave māluvabījaṃ aññatarasmiṃ sālamūle nipateyyā』』ti. Atridaṃ vuccati –
『『Sālarukkhe jeṭṭharukkhe,
Yasmiṃ kasmiñci pādape;
Sālo iti ravo sālā,
Sandhāgāre thiyaṃ siyā』』ti.
Sikkha vijjopādāne. Sikkhati. Sikkhā, sikkhanaṃ, sikkhitaṃ sippaṃ, sikkhako, sikkhito, sekkho, asekkho. Kakāralope 『『sekho asekho』』ti rūpāni bhavanti. Tattha sikkhitoti sañjātasikkho, asikkhīti vā sikkhito, tathā hi kattuppayogo dissati 『『ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme』』ti.
Bhikkha yācane. Bhikkhati. Bhikkhu, bhikkhā, bhikkhanaṃ, bhikkhako, bhikkhitaṃ bhojanaṃ. Ettha pana 『『bhikkhu yati samaṇo muni pabbajito anagāro tapassī tapodhano』』 iccetāni pariyāyavacanāni. Etesu sāsane 『『bhikkhū』』ti upasampanno vuccati. Kadāci pana 『『bhikkhusataṃ bhojesi, bhikkhusahassaṃ bhojesī』』tiādīsu sāmaṇerepiupādāya 『『bhikkhū』』ti vohāro pavattati, tāpasāpi ca samaṇasaddādīhi vuccanti, 『『ahū atītamaddhāne, samaṇo khantidīpano』』tiādi ettha nidassanaṃ.
Dakkha vuddhiyaṃ sīghatte ca. Dakkhati, dakkhiṇā, dakkho. Dakkhanti vaddhanti sattā etāya yathādhippetāhi sampattīhi iddhā vuddhā ukkaṃsagatā hontīti dakkhiṇā, dātabbavatthu. Dakkhati kusalakamme aññasmiñca kiccākicce adandhatāya sīghaṃ gacchatīti dakkho, cheko, yo 『『kusalo』』tipi vuccati.
我將為您翻譯這段巴利文: 樹木意為遮蔽。遮蔽即是庇護。樹木生長。樹木繁茂。大樹,茂樹。這裡的"茂樹"就是樹木的意思。因此在《本生經》中可見"森林中生長著美麗而怡人的茂樹"這樣的句子。以下是樹木的各種稱謂: "大樹與地生樹,茂樹與根著樹,地上生長樹; 地樹巨樹枝葉樹,娑羅與枝繁樹,喬木樹; 果樹結實樹,灌木即小型樹。" 有人在此會問:"難道'娑羅'一詞不是專指娑羅樹嗎?因為在'娑羅、檳榔、藤蔓'等用例中可見,為何說'娑羅'可指任何樹木呢?"實際上'娑羅'不僅指娑羅樹,由於在娑羅樹、森林之王以及任何樹木中都可見到使用"娑羅"這一稱謂,所以也指其他樹木。因此,娑羅樹被稱為"娑羅"。就如經中所說:"比丘們,譬如在村莊或市鎮附近有一片大娑羅林,其中長滿了刺藤。在雙生娑羅樹之間。"也指森林之王樹。如說: "在您的王國中,在您的園林地上; 筆直高大的王樹,青藍色澤令人愉悅。" 也可指任何樹木。如說:"比丘們,那時這藤蔓的種子落在某棵娑羅樹根部。"對此可說: "娑羅樹與王樹, 以及任何樹木; 稱為娑羅之音, 在集會堂中為陰性。" 學習意為獲得知識。學習。學問、學習、所學技藝、學習者、已學者、有學、無學。去掉ka音時形成"有學、無學"等詞形。其中"已學者"即具備學問者,或指已經學習者,因此可見施動用法如"我確實在陶師技藝方面得到很好的訓練,毫無缺陷。" 乞求意為請求。乞求。比丘、乞食、乞求、乞者、所乞求之食物。這裡"比丘、修行者、牟尼、出家者、無家者、苦行者、修道者"都是同義詞。在佛教中,"比丘"指受具足戒者。有時在"供養百位比丘、供養千位比丘"等用例中,"比丘"也包括沙彌,苦行者也用"沙門"等詞稱呼,如"過去世中,曾有一位以忍辱著稱的沙門"等即為例證。 善巧意為增長和迅速。善巧,南方,能幹。南方使眾生以如願獲得的成就而增長、興盛、達到卓越,故稱南方,即應施予之物。因為在善業和其他該做不該做的事情上不遲鈍而快速行動,故稱能幹者,即聰明人,也稱為"善巧者"。
Dikkha muṇḍiopanayananiyamabbatādesesu. Dikkhadhātu muṇḍiye, upanayane, niyame, vate, ādese ca pavattati. Dikkhati. Dikkhito muṇḍo. Ettha siyā – nanu ca bho sarabhaṅgajātake 『『gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā』』ti etasmiṃ padese aṭṭhakathācariyehi 『『ciradikkhitānanti cirapabbajitāna』』nti vuttaṃ. Na hi tattha 『『ciramuṇḍāna』』nti vuttaṃ. Evaṃ sante kasmā idha 『『dikkhadhātu muṇḍiye vuttā』』ti? Saccaṃ, tattha pana dikkhitasaddassa pabbajite vattanato 『『cirapabbajitāna』』nti vuttaṃ, na dhātuatthassa vibhāvanatthaṃ. Ida pana dhātuatthavibhāvanatthaṃ muṇḍiye vuttā. Tāpasā hi muṇḍiyatthavācakena dikkhitasaddena vattuṃ yuttā. Tathā hi aṭṭhakathācariyehi cakkavattisuttatthavaṇṇanāyaṃ 『『kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā』』ti imissā pāḷiyā atthavivaraṇe 『『tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti, tato paṭṭhāya parūḷhakese bandhitvā vivaranti, tena vuttaṃ kesamassuṃ ohāretvā』』ti evaṃ attho saṃvaṇṇito.
Ikkha dassanaṅkesu. Ikkhati, upekkhati, apekkhati. Upekkhā, apekkhā, paccavekkhaṇā. Kakāralope 『『upekhā, apekhā, upasampadāpekho』』ti rūpāni bhavanti.
Dukkha hiṃsāgatīsu. Dakkhati. Dakkhako.
Cikkha cakkha viyattiyaṃ vācāyaṃ. Cikkhati, ācikkhati, abbhācikkhati. Ācikkhako. Cakkhati, cakkhu. Ettha cakkhūti cakkhatīti cakkhu, samavisamaṃ abhibyattaṃ vadantaṃ viya hotīti attho. Atha vā 『『sūpaṃ cakkhati, madhuṃ cakkhatī』』tiādīsu viya yasmā assādatthopi cakkhusaddo bhavati, tasmā 『『cakkhati viññāṇādhiṭṭhitaṃ rūpaṃ assādentaṃ viya hotī』』ti assādatthopi gahetabbo. 『『Cakkhuṃ kho māgaṇḍiyaṃ rūpārāmaṃ rūparataṃ rūpasammudita』』nti hi vuttaṃ. Satipi sotādīnaṃ saddārāmatādibhāve nirūḷhattā nayane eva cakkhusaddo pavattati paṅkajādisaddā viya padumādīsu.
Cakkha』kkhi nayanaṃ, locanaṃ diṭṭhi dassanaṃ;
Pekkhanaṃ acchi pamhaṃ tu, 『『pakhuma』』nti pavuccati.
Etā rukkhādikā cakkhapariyantā 『『attanobhāsā』』ti saddasatthavidū vadanti.
Khakārantadhāturūpāni.
Gakārantadhātu
Gu karīsussagge. Karīsussaggo vaccakaraṇaṃ. Gavati. Ge sadde. Gāyati. Gītaṃ.
Vagga gatiyaṃ. Vaggati. Vaggo, vaggitaṃ. Ettha samudāyavasena vagganaṃ pavattanaṃ vaggo. Vaggitanti gamanaṃ. Tathā hi nāgapetavatthuaṭṭhakathāyaṃ 『『yo so majjhe assatarīrathena catubbhi yuttena suvaggitena. Amhākaṃ putto ahu majjhimo so, amaccharī dānapatī virocatī』』ti imissā pāḷiyā atthaṃ vadantehi 『『suvaggitenāti sundaragamanenā』』ti. Kiñci bhiyyo kriyāpadampi ca diṭṭhaṃ 『『dhunanti vagganti pavattanti cambare』』ti.
我來 譯這段巴利文: 剃度意為剃髮、引導、規定、誓願和指示。剃度詞根用於剃髮、引導、規定、誓願和指示等含義。剃度。剃度者即剃髮者。這裡可能有疑問:在《薩羅槃伽本生》中"長期剃度的仙人們的香氣,從身上散發隨風飄散"這段經文中,註疏家解釋說"長期剃度的即是長期出家的"。那裡並未說"長期剃髮的"。既然如此,為何這裡說"剃度詞根意為剃髮"呢?確實如此,但在那裡因為剃度一詞用於指出家者,所以說"長期出家的",而不是爲了說明詞根的意義。這裡則是爲了說明詞根的意義而說是剃髮。因為苦行者適合用表示剃髮義的剃度詞來稱呼。因此,註疏家們在《轉輪王經》註釋中對"剃除鬚髮,披上袈裟衣"這段經文的意義解釋說:"即使是受持苦行者出家,最初也要剃除鬚髮,從此以後任其頭髮生長並束起,所以說'剃除鬚髮'",這樣解釋其義。 觀察意為見與示。觀察,旁觀,期待。旁觀,期待,反觀。去掉ka音時形成"旁觀、期待、期望受具足戒"等詞形。 傷害意為傷害與趨向。傷害。傷害者。 表達意為言語表達。表達,告知,誹謗。告知者。說,眼。這裡"眼"是因為說明,意思是好像能清楚地說明平坦與不平坦。或者,由於"眼"字也有如"品嚐湯,品嚐蜜"等用例中的享受義,所以也應理解為"被識知所依止的色似乎能享受"的意思。因為經中說:"摩甘提耶啊,眼實是喜愛色、樂於色、歡喜色。"雖然耳等感官也有喜愛聲等的性質,但"眼"字由於習慣用法而僅用於眼睛,如蓮花等詞只用于蓮花一樣。 "眼與目為視器,眼目即是見; 觀看與眼瞼,稱為眼睫毛。" 語言學者們說這些從"樹木"到"眼"的詞都是"自明詞"。 以kha結尾的詞根變化形式完。 以ga結尾的詞根: 排泄意為排出糞便。排泄糞便即是大便。排泄。歌唱意為聲音。歌唱。歌。 群集意為行走。群集。群、行走。這裡群是指以集體形式的執行活動。行走即是行進。因此在《龍與餓鬼事註釋》中對"我們的中子乘坐騾子拉的四輪車,行進良好,他是慷慨的施主,光彩照人"這段經文的意義解釋說"行進良好即是行走優美"。更有些動詞形式可見如"在空中震動、遊走、執行"。
Ragi lagi agi vagi magi igi rigi ligi tagi sagi gamane ca. Cakāro gatipekkhako. Raṅgati. Raṅgo. Laṅgati. Laṅgo, laṅgī. Aṅgati, aṅgeti. Aṅgo, samaṅgī, samaṅgitā, aṅgaṃ, aṅgaṇaṃ. Vaṅgati. Vaṅgo. Maṅgati. Maṅgo, upaṅgo, maṅgalaṃ. Iṅgati. Iṅgitaṃ. Riṅgati. Riṅganaṃ. Liṅgati. Liṅganaṃ. Ulliṅgati, ulliṅganaṃ. Taṅgati. Taṅganaṃ. Saṅgati. Saṅganaṃ. Tattha aṅganti yesaṃ kesañci vatthūnaṃ avayavo, sarīrampi kāraṇampi ca vuccati. Aṅgaṇanti katthaci kilesā vuccanti 『『rāgo aṅgaṇa』』ntiādīsu. Rāgādayo hi aṅganti etehi taṃsamaṅgipuggalā nihīnabhāvaṃ gacchantīti 『『aṅgaṇānī』』ti vuccanti. Katthaci malaṃ vā paṅko vā 『『tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī』』tiādīsu. Añjati makkhetīti hi aṅgaṇaṃ, malādi. Katthaci tathārūpo vivaṭappadeso 『『cetiyaṅgaṇaṃ, bodhiyaṅgaṇa』』ntiādīsu. Añjati tattha ṭhitaṃ atisundaratāya abhibyañjetīti hi aṅgaṇaṃ, vivaṭo bhūmippadeso. Iccevaṃ –
Rāgādīsu kilesesu, paṅke kāyamalamhi ca;
Vivaṭe bhūmibhāge ca, 『『aṅgaṇa』』nti ravo gato.
Yugijugi vajjane. Yuṅgati. Juṅgati.
Ragi saṅkāyaṃ. Raṅgati.
Laga saṅgeca. Ca kāro anantaravuttāpekkhako. Lagati. Ca jato na hoti laganaṃ. Baḷise laggo.
Thagaṃ saṃvaraṇe. Thagati.
Agga kuṭilagatiyaṃ. Aggatīti aggi, kuṭilaṃ gacchatīti attho.
Aggi dhūmasikho joti, jātavedo sikhī gini;
Aggini bhāṇumā tejo, pāvako tivako』nalo.
Hutāsano dhūmaketu, vessānaro ca accimā;
Ghatāsano vāyusakho, dahano kaṇhavattani.
Etā guādikā aggapariyantā 『『parassabhāsā』』ti saddasatthavidū vadanti.
Gā gatiyaṃ. Gāti.
Gu sadde. Gavati.
Gu uggame. Uggamo uggamanaṃ pākaṭatā. Gavati. Saddasatthavidū panimāsaṃ 『『gāte gavate』』ti attanobhāsattaṃ vadanti.
Gakārantadhāturūpāni.
Ghakārantadhātu
Ghā gandhopādāne. Ghāti. Ghānaṃ. Gandhaṃ ghatvā. Atrāyaṃ pāḷi 『『gandhaṃ ghatvā sati muṭṭhā』』ti. Etissā pana divādigaṇaṃ pattāya 『『ghāyati ghāyitvā』』ti rūpāni bhavanti.
Ghuabhigamane. Abhigamanaṃ adhigamanaṃ. Ghoti.
Jaggha hasane. Jagghati, sañjagghati. Sañjagghittho mayā saha. Jagghitumpi na sobhati. Jagghitvā.
Taggha pālane. Tagghati.
Sighi āghāne. Āghānaṃ ghānena gandhānubhavanaṃ. Siṅghati, upasiṅghati. Upasiṅghitvā. Ārā siṅghāmi vārijaṃ. Etā 『『parassabhāsā』』ti saddasatthavidū vadanti.
Ghu sadde. Ghoti, ghavati.
Raghi laghi gatyakkhepe. Gatyakkhepo gatiyā akkhepo. Raṅghati, laṅghati, ullaṅghati. Laṅghitā, ullaṅghikāpīti, laṅghitvā.
Maghi ketave ca. Cakāro pubbatthāpekkho. Maṅghati.
Rāgha lāgha sāmatthiye. Rāghati. Lāghati.
Dāgha āyāse ca. Āyāso kilamanaṃ. Cakāro sāmatthiyāpekkhako. Dāghati. Nidāgho.
Silāgha katthane. Katthanaṃ pasaṃsanaṃ. Silāghati. Silāghā. Buddhassa silāghate. Silāghitvā. 『『Attanobhāsā』』ti saddasatthavidū vadanti.
Gha kārantadhāturūpāni.
Iti bhūvādāgaṇe kavaggantadhāturūpāni
Samattāni.
Cakārantadhātu
Idāni cavaggantadhāturūpāni vuccante –
Suca soke. Socati. Soko, socanā, socaṃ, socanto, socantī, socantaṃ kulaṃ, socitvā.
Kuca sadde tāre. Tārasaddo accuccasaddo. Kocati. Uccasaddaṃ karotīti attho.
Kuñca koṭilla』ppībhāvesu. Kuñcati. Kuñcikā, kuñcitakeso. Kuñcitvā.
我來翻譯這段巴利文: ragi、lagi、agi、vagi、magi、igi、rigi、ligi、tagi、sagi等詞根表示行走。"和"字是爲了關聯行走義。行走。行列。跳躍。跳躍、跳躍者。行進,使行進。部分、具足者、具足性、肢體、庭院。彎曲。彎曲。行走。吉祥、次要部分、吉祥。動搖。動作。爬行。爬行。標記。標記。舉起、舉起。搖擺。搖擺。集聚。集聚。其中"肢體"指任何事物的部分,也指身體和原因。"污垢"有時指煩惱,如在"貪慾是污垢"等句中。因為貪等使具有這些的人趨向低劣,所以稱為"污垢"。有時指垢或泥,如在"為斷除那塵垢或污垢而精進"等句中。因為塗抹所以稱為污垢,即垢等。有時指這樣的開闊處,如在"塔廟廣場、菩提樹廣場"等句中。因為那裡所在之物以極其美麗而顯現,所以稱為廣場,即開闊的地面。如是: "于貪等煩惱中,于泥與身垢中; 于開闊地面中,'廣場'之音流傳。" yugi和jugi意為迴避。迴避。迴避。 ragi意為懷疑。懷疑。 laga意為執著。"和"字是爲了關聯前文。執著。不生執著。鉤住魚鉤。 thaga意為遮蔽。遮蔽。 agga意為曲行。火焰即是以曲折方式行進的意思。 "火焰、煙峰、光明、生光、火冠、火焰; 火神、光輝、威力、凈化者、三火、無煙。 食供者、煙相、普遍者與光者; 食油者、風伴、燃燒者、黑路者。" 語言學者們說這些從"gu"到"agga"結尾的詞是"他明詞"。 gā意為行走。行走。 gu意為聲音。發聲。 gu意為升起。升起即是升起顯現。升起。語言學者們說這些"gāte、gavate"等是自明詞。 以ga結尾的詞根變化形式完。 以gha結尾的詞根: ghā意為嗅取。嗅。鼻。聞香。這裡有經文:"聞香念失"。這個詞進入第五類后,形成"ghāyati、ghāyitvā"等形式。 ghu意為趨近。趨近即是證得。趨近。 jaggha意為笑。笑,共笑。與我一起笑。笑也不適宜。笑過。 taggha意為保護。保護。 sighi意為嗅聞。嗅聞即是用鼻子體驗香氣。嗅,靠近嗅。靠近嗅過。從遠處我嗅到水生物。語言學者們說這些是"他明詞"。 ghu意為聲音。發聲,發聲。 raghi和laghi意為行走突然。行走突然即是行走的突然性。跳躍,跳躍,跳起。跳躍者,跳躍的猴子,跳躍過。 maghi意為欺騙。"和"字是爲了關聯前義。欺騙。 rāgha和lāgha意為能力。能。能。 dāgha意為疲勞。疲勞即是疲倦。"和"字是爲了關聯能力。疲勞。炎熱。 silāgha意為自誇。自誇即是讚歎。自誇。自誇。讚歎佛陀。自誇過。語言學者們說這些是"自明詞"。 以gha結尾的詞根變化形式完。 如是第一類中以ka組音結尾的詞根變化形式完畢。 以ca結尾的詞根: 現在說明以ca組音結尾的詞根變化形式 - suca意為憂愁。憂愁。憂愁、憂愁、憂愁、憂愁者、憂愁女、憂愁家族、憂愁過。 kuca意為高聲。高聲即是極高聲。高聲。即是發出高聲的意思。 kuñca意為彎曲和壓縮。彎曲。鑰匙、卷髮。彎曲過。
Luñca apanayane. Luñcati. Luñcako, luñcituṃ, luñcitvā.
Añcu gatipūjanāsu. Maggaṃ añcati. Buddhaṃ añcati. Uddhaṃ anuggantvā tiriyaṃ añcitoti tiracchāno. Kaṭukañcukatā.
Vañcu cañcu tañcu gatiyaṃ. Vañcati. Cañcati. Tañcati. Mañcati. Santi pādā avañcanā. Avañcanāti vañcituṃ gantuṃ asamatthā.
Gucu gaṇecu theyyakaraṇe. Thenanaṃ theyyaṃ, corikā. Tassa kriyā theyyakaraṇaṃ. Gocati. Gaṇecati.
Acca pūjāyaṃ accati. Brahmāsurasuraccito.
Tacca hiṃsāyaṃ. Taccati.
Cacca jacca paribhāsanavajjanesu. Caccati. Jaccati.
Kuca saṃpaccanakoṭillapaṭikkamavilekhanesu. Kucati, saṅkucati. Saṅkoco.
Taca saṃvaraṇe. Saṃvaraṇaṃ rakkhaṇaṃ. Tacati. Taco.
Dicathutiyaṃ. Dicati.
Kuca saṅkocane. Kocati, saṅkocati. Saṅkoco.
Byāca byājikaraṇe. Byājikaraṇaṃ byājikriyā. Byācati.
Vaca viyattiyaṃ vācāyaṃ. Viyattassa esā viyatti, tissaṃ viyattiyaṃ vācāyaṃ, viyattāyaṃ vācāyanti adhippāyo. Viyattassa hi vadato puggalassa vasena vācā viyattā nāma vuccati. Yathā pana kucchisaddatiracchānagatādisaddo 『『abyattasaddo』』ti vuccati, na evaṃ vacanasaṅkhāto saddo 『『abyattasaddo』』ti vuccati viññātatthattā. 『『Vatti, vacati, vacanti. Vacasi』』 iccādīni suddhakattupadāni. 『『Vāceti, vācenti』』 iccādīni hetukattupadāni. 『『Atthābhisamayā dhīro, paṇḍitoti pavuccati. Vuccanti. Santo sappurisā loke, devadhammāti vuccare』』 iccādīni kammapadāni. Garū pana vakārassa ukārādesavasena 『『uttaṃ uccate uccante』』tiādīni icchanti, tāni sāsane appasiddhāni, sakkaṭabhāsānulomāni. Sāsanasmiñhi rakārāgamavisaye nipubbasseva vacassa vassa ukārādeso siddho 『『nirutti, niruttaṃ, nerutta』』nti. Vacanaṃ, vācā, vaco, vacī, vuttaṃ, pavuttaṃ, vuccamānaṃ, adhivacanaṃ, vattabbaṃ, vacanīyaṃ, imāni nāmikapadāni. Vattuṃ, vattave, vatvā, vatvāna, imāni tumantādīni 『『parassabhāsā』』ti saddasatthavidū vadanti.
Tattha vattīti vadati. Ākhyātapadañhetaṃ. Atthasaṃvaṇṇakehipi 『『vatti etāyāti vācā』』ti nibbacanamudāhaṭaṃ. Saddasatthe ca tādisaṃ ākhyātapadaṃ diṭṭhaṃ. Ettha paneke vadanti 『『vacati, vacantītiādīni kriyāpadarūpāni buddhavacane aṭṭhakathāṭīkāsu satthesu ca anāgatattā chaḍḍetabbānī』』ti. Tanna, yasmā sāsane 『『avaca, avaciṃsū』』ti suddhakattupadāni ca 『『vāceti, vācentī』』tiādīni hetukattupadāni ca dissanti, tasmā buddhavacanādīsu anāgatānipi 『『vacati, vacantī』』tiādīni rūpāni gahetabbāni. Vaceyya, vuccatu, vucceyya. Sesaṃ sabbaṃ sabbattha vitthārato gahetabbaṃ.
Parokkhārūpāni vadāma – vaca, vacu. Vace, vacittha. Vacaṃ, vacimha. Vacittha, vacire. Vacittho, vacivho. Vaciṃ, vacimhe.
Hiyyattanīrūpāni vadāma – avacā, avacū. Avaco, avacuttha. Avocaṃ, avacumha. Avacuttha, avacutthuṃ. Avacase, avacuvhaṃ. Avaciṃ, avacamhase.
Ajjatanīrūpāni vadāma – avaci, avocuṃ, avaciṃsu. Avoco, avocuttha. Avociṃ, avocumha. Avocā, avocu. Avacase, avocivaṃ. Avocaṃ, avocimhe.
Bhavissantīrūpāni vadāma – vakkhati, vakkhanti. Vakkhasi, vakkhatha. Vakkhāmi, vakkhāma. Vakkhate, vakkhante. Vakkhase, vakkhavhe. Vakkhassaṃ vakkhamhe.
我來翻譯這段巴利文: luñca意為除去。除去。除去者、將要除去、已除去。 añcu意為行走和恭敬。走路。禮敬佛陀。向上不能行走而橫向行走故為橫生。苦澀外套性。 vañcu、cañcu、tañcu意為行走。行走。行走。行走。躺臥。有不能行走的足。不能行走即是不能行騙前進。 gucu和gaṇecu意為偷盜。偷盜即是盜竊,即偷竊。其行為即是作盜。偷盜。群體偷盜。 acca意為恭敬。恭敬。為梵天阿修羅所恭敬。 tacca意為傷害。傷害。 cacca和jacca意為辱罵和迴避。辱罵。迴避。 kuca意為收縮、彎曲、退卻和劃破。收縮,完全收縮。收縮。 taca意為保護。保護即是守護。保護。皮。 di意為讚歎。讚歎。 kuca意為收縮。收縮,完全收縮。收縮。 byāca意為欺騙。欺騙即是欺騙行為。欺騙。 vaca意為言語表達。這是表達者的表達,在表達言語中,意思是在表達的言語中。因為是根據能表達的說話者,言語才被稱為表達。如同腹部聲音和畜生聲等被稱為"不明確的聲音",而說話的聲音因為意義可知而不被稱為"不明確的聲音"。"說、他說、他們說、你說"等是純能作詞形。"使說、使他們說"等是使役作者詞形。"由於通達義理,智者被稱為賢人。他們被稱為。此世間的善人,被稱為天法"等是受詞形。但有些師長主張以v音變為u音的方式形成"說、被說、被他們說"等形式,這些在佛教中不常見,而是隨順梵語。因為在佛教中,只有帶ni字首的vaca詞根的v音在不加r音的情況下才變成u音,如"語言學、語言、語言學家"等。說、言語、言、語、所說、所宣說、正在說、名稱、應說、可說,這些是名詞形式。說、說、說了、說了,這些是不定詞等形式,語言學者們說這些是"他明詞"。 其中"說"即是說。這是動詞形式。意義解說者們也舉例說"由此說故為言語"這樣的詞源解釋。在語法書中也見到這樣的動詞形式。這裡有些人說"說、他們說等動詞形式因為在佛語、註釋書和復注書中未出現故應捨棄"。這是不對的,因為在佛教中可見"說了、他們說了"等純能作詞形和"使說、使他們說"等使役作者詞形,所以即使在佛語等中未出現的"說、他們說"等形式也應採用。愿說、讓說、可能說。其餘一切應從各處詳細獲取。 我們說完成時態形式 - 說、說們。說、說了。說、我們說。你們說、他們說。你說、你們說。我說、我們說。 我們說昨日時態形式 - 說、說們。說、說了。說、我們說。你們說、他們說。你說、你們說。我說、我們說。 我們說現在時態形式 - 說、說了、說們。說、說了。說、我們說。說、說們。你說、你們說。說、我們說。 我們說未來時態形式 - 將說、將說們。你將說、你們將說。我將說、我們將說。將說、將說們。你將說、你們將說。我將說、我們將說。
Imesaṃ pana padānaṃ 『『kathessati, kathessantī』』tiādinā attho vattabbo. Vakkha roseti dhātussa ca 『『vakkhati, vakkhanti. Vakkhasī』』tiādīni vatvā avasāne uttamapurisekavacanaṭṭhāne 『『vakkhemī』』ti vattabbaṃ. Attho panimesaṃ 『『rosati, rosantī』』tiādinā vattabbo. Ayaṃ vacavakkhadhātūnaṃ bhavissantīvattamānāvasena rūpasaṃsandanānayo. Aparānipi vacadhātussa bhavissantī sahitāni rūpāni bhavanti – vakkhissati, vakkhissanti. Vakkhissasi, vakkhissatha. Vakkhissāmi, vakkhissāma. Vakkhissate, vakkhissante. Vakkhissase, vakkhissavhe. Vakkhissaṃ, vakkhissāmhe.
Atrāyaṃ pāḷi –
『『Abhītakappe caritaṃ, ṭhapayitvā bhavābhave;
Imamhi kappe caritaṃ, pavakkhissaṃ suṇohi me』』ti.
Gadratapañhepi 『『rājā tumhehi saddhiṃ paṭisanthāraṃ katvā gahapati patirūpaṃ āsanaṃ ñatvā nisīdathāti vakkhissatī』』ti evamādiaṭṭhakathāpāṭho dissati, tasmāyeva edisī padamālā racitā. Vakkha roseti dhātussapi bhavissantīsahitāni rūpāni 『『vakkhissati, vakkhissantī』』tiādīni bhavanti. Attho panimesaṃ 『『rosissati, rosissantī』』tiādinā vattabbo. Ayaṃ vacavakkhadhātūnaṃ bhavissantīvaseneva rūpasaṃsandanānayo.
Avacissā, vacissā, avacissaṃsu, vacissaṃsu. Sesaṃ sabbaṃ neyyaṃ. Idha pana vuttasaddassa atthuddhāraṃ vattabbampi avatvā upariyeva kathessāma ito ativiya vattabbaṭṭhānattā.
Cu cavane. Cavati. Kārite 『『cāvetī』』ti rūpaṃ. Devakāyā cuto. Cutaṃ padumaṃ. Cavituṃ, cavitvā.
Loca dassane. Locati. Locanaṃ.
Seca secane. Secati.
Saca viyattiyaṃ vācāyaṃ. Sacati.
Kaca bandhane. Kacati.
Maca muci kakkane. Kakkanaṃ sarīre ubbaṭṭanaṃ. Macati. Muñcati. Maci dhāraṇucchāyapūjanesu. Dhāraṇaṃ ucchāyo pūjananti tayo atthā. Tattha ucchāyo malaharaṇaṃ. Mañcati. Mañco, mañcanaṃ. Mañcati puggalaṃ dhāretīti mañco.
Paca byattikaraṇe. Pacati. Pāko, paripāko, vipāko, pakkaṃ phalaṃ.
Thuca pasāde. Thocati.
Vaca vaci dittiyaṃ. Vacati. Vañcati.
Rucadittiyaṃ rocane ca. Ditti sobhā. Rocanaṃ ruci. Rocati. Verocano. Samaṇassa rocate saccaṃ. Tassa te saggakāmassa, ekattamuparocitaṃ. Ayañca divādigaṇe ruciatthaṃ gahetvā 『『ruccatī』』ti rūpaṃ janeti. Tena 『『gamanaṃ mayha ruccatī』』ti pāḷi dissati. Curādigaṇe pana ruciatthaṃ gahetvā 『『roceti rocayatī』』ti rūpāni janeti. Tena 『『kiṃ nu jātiṃ na rocesī』』tiādikā pāḷiyo dissanti. Tegaṇikoyaṃ dhātu.
Paca saṃpāke. Pacati, pacanti. Saddasatthavidū pana 『『attanobhāsā』』ti vadanti.
Añca byayagatiyaṃ. Byayagati vināsagati. Añcati.
Yāca yācanāyaṃ. Brāhmaṇo nāgaṃ maṇiṃ yācati. Nāgo maṇiṃ yācito brāhmaṇena. Te taṃ asse ayācisuṃ. So taṃ rathamayācatha. Devadattaṃ āyācati. Evaṃ suddhakattari rūpāni bhavanti. Brāhmaṇo brāhmaṇena nāgaṃ maṇiṃ yāceti, yācayati, yācāpeti, yācāpayati. Evaṃ hetukattari. Rājā brāhmaṇena dhanaṃ yāciyati, yācayiyati, yācāpiyati, yācāpayiyati. Evaṃ kammani. Yācaṃ, yācanto, yācantī, yācantaṃ kulaṃ. Yācamāno, yācamānā, yācamānaṃ kulaṃ. Yācako, yācanā, yācitabbaṃ, yācituṃ, yācitvāna, yācituna, yāciya, yāciyāna. Evaṃ nāmikapadāni tumantādīni ca bhavanti.
我來 譯這段巴利文: 對於這些詞形,應當以"將說、他們將說"等方式說明其義。說明了vakkha和rose詞根的"將說、他們將說、你將說"等形式后,最後在第一人稱單數處應說"我將說"。這些詞的意義應以"憤怒、他們憤怒"等方式說明。這是vaca和vakkha兩個詞根在未來時和現在時的形式對照方法。vaca詞根還有其他未來時相關形式 - 將要說、他們將要說。你將要說、你們將要說。我將要說、我們將要說。將要說、他們將要說。你將要說、你們將要說。我將要說、我們將要說。 這裡有經文: "除了無畏劫中所行, 在輪迴中所作諸事; 我將宣說此劫所行, 請你傾聽我的講說。" 在《伽德羅波問》中也見有"國王與你們寒暄后,居士知道適當的座位后就請坐,他將這樣說"等註釋文。因此編排了這樣的詞形表。vakkha和rose詞根也有未來時相關形式如"將說、他們將說"等。這些詞的意義應以"將憤怒、他們將憤怒"等方式說明。這是vaca和vakkha兩個詞根僅就未來時的形式對照方法。 將說、將說、他們將說、他們將說。其餘一切可類推。這裡對於"說"的意義解說,應說的也不說,我們將在後面說明,因為那裡更適合說明。 cu意為墜落。墜落。使役形式為"使墜落"。從天界墜落。已墜落的蓮花。將墜落、已墜落。 loca意為見。見。眼。 seca意為灑。灑。 saca意為言語表達。表達。 kaca意為束縛。束縛。 maca和muci意為摩擦。摩擦即是身體按摩。摩擦。解脫。maci意為持有、清潔和恭敬。持有、清潔和恭敬是三種意義。其中清潔是除垢。躺臥。床、躺臥。因為支援人而躺臥故稱為床。 paca意為成熟。煮。煮熟、完全熟、成熟、熟果。 thuca意為凈信。凈信。 vaca和vaci意為光明。發光。欺騙。 ruca意為光明和喜悅。光明即是光彩。喜悅即是歡喜。喜悅。光明者。沙門喜愛真理。對你這渴求天界者,獨居被讚歎。這個詞進入第四類后取歡喜義,產生"喜歡"的形式。因此見有"我喜歡行走"的經文。而在第十類中取歡喜義,產生"使喜歡、使歡喜"等形式。因此見有"為何你不喜歡生"等經文。這是屬於三類的詞根。 paca意為煮熟。煮、他們煮。但語言學者們說這些是"自明詞"。 añca意為損壞行走。損壞行走即是毀滅行走。行走。 yāca意為乞求。婆羅門向龍乞求寶珠。龍被婆羅門乞求寶珠。他們不向他乞求馬。他向他乞求戰車。向提婆達多請求。如是在純能作形式中。婆羅門使婆羅門向龍乞求寶珠,使乞求,使令乞求,使令乞求。如是在使役作者形式中。國王被婆羅門乞求財物,被使乞求,被使令乞求,被使令乞求。如是在被動形式中。乞求、乞求者、乞求女、乞求家族。正在乞求者、正在乞求女、正在乞求家族。乞求者、乞求、應乞求、將乞求、已乞求、已乞求、正在乞求、正在乞求。如是有名詞形式和不定詞等形式。
Paca pāke. Odanaṃ pacati. 『『Ubhayatobhāsā』』ti saddasatthavidū vadanti. Yathā pana sāsane 『『paṇḍitoti pavuccatī』』ti vacadhātussa kammani rūpaṃ pasiddhaṃ, na tathā pacadhātussa. Evaṃ santepi garū 『『tayā paccate odano』』ti tassa kammani rūpaṃ vadanti. Sāsane pana avisesato 『『paccate』』ti vā 『『paccatī』』ti vā vuttassapi padassa akammakoyeva divādigaṇiko payogo icchitabbo 『『devadatto niraye paccati. Yāva pāpaṃ na paccatī』』tiādidassanato. Kecettha vadeyyuṃ 『『sayameva pīyate pānīyantiādi viya bhūvādigaṇapakkhiko kammakattuppayogo esa, tasmā 『sayamevā』ti padaṃ ajjhāharitvā 『sayameva devadatto paccatī』tiādinā attho vattabbo』』ti tanna, 『『sayameva pīyate pānīya』』nti ettha hi pānīyaṃ manussā pivanti, na pānīyaṃ pānīyaṃ pivati. Manusseheva taṃ pīyate, na sayaṃ. Evaṃ parassa pānakriyaṃ paṭicca kammabhūtampi taṃ sukarapānakriyāvasena sukarattā attanāva sijjhantaṃ viya hotīti 『『sayameva pīyate pānīya』』nti rūḷhiyā payogo kato.
『『Sayameva kaṭo kariyate』』ti etthāpi kaṭaṃ manussā karonti, na kaṭaṃ kaṭo karoti. Manusseheva kaṭo kariyate, na sayaṃ. Evaṃ parassa karaṇakriyaṃ paṭicca kammabhūtopi so sukaraṇa kriyāvasena sukarattā attanāva sijjhanto viya hotīti 『『sayameva kaṭo kariyate』』ti rūḷhiyā payogo kato.
Ettha yathā sayaṃsaddo pānīyaṃ pānīyeneva pīyate, na amhehi. Kaṭo kaṭeneva kariyate, na amhehīti sakammakavisayattā payogānaṃ aññassa kriyāpaṭisedhanasaṅkhātaṃ atthavisesaṃ vadati, na tathā 『『devadatto niraye paccati, kammaṃ paccatī』』tiādīsu tumhehi ajjhāharito sayaṃsaddo atthavisesaṃ vadati akammakavisayattā etesaṃ payogānaṃ. Evaṃ 『『devadatto』』tiādikassa paccattavacanassa akammakakattuvācakattā kammarahitasuddhakattuvācakattā ca 『『paccatī』』ti idaṃ divādigaṇikarūpanti daṭṭhabbaṃ. Pacadhātu saddasatthe divādigaṇa vutto natthīti ce? Natthi vā atthi vā, kimettha saddasatthaṃ karissati, pāḷi eva pamāṇaṃ, tasmā mayaṃ lokavohārakusalassa bhagavato pāḷinayaññeva gahetvā imaṃ pacadhātuṃ divādigaṇepi pakkhipissāma. Tathā hi dhammapālācariya anuruddhācariyādīhi abhisaṅkhatā divādigaṇikappayogā dissanti –-
Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;
Pacchā paccati pākānaṃ, pavatte aṭṭhake duve.
Asaṅkhāraṃ sasaṅkhāra-vipākāni ca paccati
Iccevamādayo. Ettha pana tesaṃ idameva pāḷiyā na sameti. Ye curādigaṇamhi sakammakabhāvena bhūvādigaṇe ca akammakabhāvena pavattassa bhūdhātusseva bhūvādigaṇe pavattassa sakamakassapi sato divādigaṇaṃ patvā akammakabhūtassa pacadhātussa sakammakattamicchanti. Etañhi sāṭṭhakathe tepiṭake buddhavacane kuto labbhā, tasmā bhagavato pāvacane sotūnaṃ saṃsayasamugghāṭatthaṃ ettha imaṃ nītiṃ paṭṭhapema –
Vināpi upasaggena, gaṇanānattayogato;
Sakammākammakā honti, dhātū pacabhidādayo.
我來 譯這段巴利文: paca意為煮熟。煮飯。語言學者們說這些是"雙向明詞"。就如在佛教中"被稱為賢人"這樣vaca詞根的被動形式是成立的,而paca詞根則不然。即便如此,師長們說"飯被你煮"是其被動形式。然而在佛教中,不分別地說"被煮"或"被煮"的詞應理解為第四類不及物用法,因為見到"提婆達多在地獄中被煮。只要惡業未被煮熟"等用例。有人在此會說:"這是如'水自行被飲'等一樣屬於第一類的作受同辭用法,因此應補充'自行'一詞,以'提婆達多自行被煮'等方式說明其義"。這是不對的,因為在"水自行被飲"中,是人們飲水,而不是水飲水。水是被人們飲用,不是自行。如此,雖然它相對於他人的飲用行為是受事,但因為易於飲用,所以似乎是自行成就,因此習慣上用"水自行被飲"的說法。 在"籃子自行被製作"中也是,是人們製作籃子,而不是籃子製作籃子。籃子是被人們製作,不是自行。如此,雖然它相對於他人的製作行為是受事,但因為易於製作,所以似乎是自行成就,因此習慣上用"籃子自行被製作"的說法。 這裡,就如"自行"一詞由於用法是及物的,所以表示"水是被水自行飲用,不是被我們。籃子是被籃子自行製作,不是被我們"這樣否定他人行為的特殊意義;而在"提婆達多在地獄中被煮,業被煮"等句中,你們補充的"自行"一詞並不表示特殊意義,因為這些用法是不及物的。如此,因為"提婆達多"等主格詞是表示不及物主語,是無受詞純主語,所以"被煮"這個形式應視為第四類形式。若說paca詞根在語法書中未說在第四類中?無論有或無,語法書在此有何作用,經典才是標準,因此我們依據善知世間用語的世尊的經典方法,將這個paca詞根也放入第四類中。因此可見法護阿阇黎、阿努樓陀阿阇黎等所造的第四類用法: "在其中給予殊勝的, 具三因相應的智慧; 之後異熟在兩個八, 生起中被煮成熟。 無行和有行的, 諸異熟被煮成熟。" 等等。這裡他們的這個與經典不符。那些認為在第十類中以及物性、在第一類中以不及物性運用的bhū詞根,即便在第一類中是及物的,到了第四類就成為不及物的paca詞根應該是及物的。這在有註釋的三藏佛語中從何而得?因此爲了斷除聽聞世尊教法者的疑惑,我們在此立下這個規則: "即使無字首加入, 由於類別的差異; paca和bhid等詞根, 可以及物不及物。"
Puriso odanaṃ pacati. Sa bhūtapacaniṃ paci. Odano paccati. Kammaṃ paccati. Vīhisīsaṃ paccati. Rukkhaphalāni paccanti. Nāgo pākāraṃ bhindati. Taḷākapāḷi bhijjati. Bhijjanadhammaṃ bhijjati. Ettha ca sayaṃsaddaṃ ajjhāharitvā 『『sayameva odano paccatī』』tiādinā vuttepi 『『puriso sayameva pāṇaṃ hanati. Bhagavā sayameva ñeyyadhammaṃ abujjhī』』ti payogesu parassa āṇattisambhūtahananakriyāpaṭisedhamiva paropadesasambhūtabujjhanakriyāpaṭisedhanamiva ca aññassa kriyāpaṭisedhanavasena vuttattā yo sayaṃsaddavasena kammakattubhāvaparikappo, taṃ na pamāṇaṃ. Sayaṃsaddo hi suddhakattuatthepi dissati, na kevalaṃ 『『sayameva pīyate pānīya』』ntiādīsu kammattheyeva, tasmā sāsanānurūpena attho gahetabbo nayaññūhi.
Vināpi upasaggena, vināpi ca gaṇantaraṃ;
Sakammākammakā honti, atthato divuādayo.
Kāmaguṇehi dibbati. Paccāmitte dibbati. Aññānipi yojetabbāni.
Gaṇantarañcopasaggaṃ, vināpi atthanānataṃ;
Payogato sakammā ca, akammā ca gamādayo.
Puriso maggaṃ gacchati. Gambhīresupi atthesu ñāṇaṃ gacchati. Dhammaṃ carati. Tattha tattha carati.
Gaṇantarañcopasaggaṃ, payogañcatthanānataṃ;
Vināpi tividhā honti, disādī rūpabhedato.
Pāsādaṃ passati, pāsādaṃ dakkhati pāsādo dissati. Aññānipi yojetabbāni.
Sabhāvato sakammā tu, rudadhātādayo matā;
Sabhāvato akammā ca, nandadhātādayo matā.
Mataṃ vā amma rodanti, idha nandati pecca nandati.
Upasaggavaseneke, sakammāpi akammakā;
Sambhavanti tathekacce, akammāpi sakammakā.
Ekacce tupasaggehi, sakammā ca sakammakā;
Akammakā akammā ca, esatthopettha dīpito;
Puriso gāmā niggacchati, dhanaṃ adhigacchati, puriso pāṇaṃ abhibhavati, himavatā pabhavanti mahānadiyo. Aññānipi payogāni yojetabbāni.
Tattha yadi sāsane pacadhātussa kammani rūpaṃ siyā, 『『purisena kammaṃ kariyatī』』ti payogo viya 『『purisena odano paciyatī』』ti payogo icchitabbo. Ye pana garū 『『tayā paccate odano』』tiādīni icchanti, te saddasatthanayaṃ nissāya vadanti maññe. Evaṃ santepi upaparikkhitvā yuttāni ce, gahetabbāni. Kārite 『『puriso purisena purisaṃ vā odanaṃ pāceti, pācayati, pācāpeti, pācāpayati. Purisena puriso odanaṃ pāciyati, pācayiyati, pācāpiyati, pācāpayiyatī』』ti rūpāni bhavanti. 『『Yathā daṇḍena gopālo, gāvaṃ pāceti gocara』』ntiādīsu aññopi attho daṭṭhabbo.
Pacaṃ, pacanto, pacantī, pacamāno, pacamānā. Pātabbaṃ, pacitaṃ, pacitabbaṃ, pacanīyaṃ, pacituṃ, pacitvā. Ettha ca 『『imassa maṃsañca pātabba』』nti payogo udāharaṇaṃ. 『『Pacati, pacanti. Pacasī』』tiādi padakkamo subodho.
Sica gharaṇe. Secati, seko, 『『ubhatobhāsā』』ti vadanti.
Imāni cakārantadhāturūpāni.
Chakārantadhātu
Parassabhāsādibhāvaṃ, sabbesaṃ dhātunaṃ ito;
Paraṃ na byākarissaṃ so, sāsane īrito na hi.
Chuchedane. Choti. Chotvāna moḷiṃ varagandhavāsitaṃ. Acchocchuṃvata bho rukkhaṃ.
Milecha aviyattāyaṃ vācāyaṃ. Milecchati, milakkhu. Paccantimesu janapadesu paccājāto hoti milakkhūsu aviññātāresu.
Vachi icchāyaṃ. Vañchati. Vañchitaṃ dhanaṃ.
Achi āyāme. Añcati. Dīghaṃ vā añchanto dīghaṃ añchāmīti pajānāti.
Huccha koṭille. Hucchati.
我來翻譯這段巴利文: 人煮飯。他煮了藥。飯被煮。業被煮。稻穗被煮。樹果被煮。龍破墻。池堤被破。應破壞的被破壞。這裡即使補充"自行"一詞說"飯自行被煮"等,如同在"人自行殺生。世尊自行覺悟所知法"等用例中,因為是以否定他人行為的方式說,即像否定由他人命令所生的殺害行為,或像否定由他人教導所生的覺悟行為一樣,所以基於"自行"一詞而推測的作受同辭性不是標準。因為"自行"一詞也見於純主語義,不僅僅在"水自行被飲"等句中表示受事義,因此通達法理者們應當依照佛教而理解其義。 "即使無字首加入, 即使無類別變化; 第四類等詞根可, 及物與不及物用。" 以感官享受而歡樂。戰勝敵人。其他也應類推。 "即使無類別字首, 由於用法義差異; 去等詞根可及物, 也可作不及物用。" 人走路。智慧通達甚深的義理。修行法。到處遊行。 "即使無類別字首, 用法及意義差異; 見等詞根有三種, 形態變化的區別。" 見宮殿,將見宮殿,宮殿被見。其他也應類推。 "哭等詞根本性上, 被認為是及物詞; 喜等詞根本性上, 被認為不及物詞。" 或悲嘆死者,此世歡喜後世歡喜。 "有些詞根因字首, 及物變不及物用; 同樣有些不及物, 也能變成及物用。 有些詞根加字首, 及物仍然是及物; 不及物仍不及物, 這義在此已說明。" 人從村莊出去,獲得財富,人征服生命,大河從雪山(喜馬拉雅山)發源。其他用例也應類推。 其中,如果在佛教中paca詞根有被動形式,就應該像"業被人作"這樣的用法一樣,接受"飯被人煮"這樣的用法。但有些師長主張"飯被你煮"等形式,他們似乎是依據語法書的方法而說。即使如此,經過考察如果合適,也可採用。在使役形式中有"人使人或使飯煮,使煮,使令煮,使令煮。人被人使煮飯,被使煮,被使令煮,被使令煮"等形式。在"如牧人以杖驅牛去牧場"等句中也應見到其他意義。 正在煮、正在煮者、正在煮女、被煮者、被煮女。應煮、已煮、應煮、可煮、將煮、已煮。這裡"他的肉應煮"這用例是例證。"煮、他們煮、你煮"等詞序容易理解。 sica意為流出。流出、流出,他們說是"雙向明詞"。 這些是以ca結尾的詞根變化形式。 以cha結尾的詞根: "從此往後不解說, 一切詞根他明等, 因為在佛教之中, 這些並未被說明。" chu意為切斷。切斷。切斷了散發妙香的髮髻。啊,他們確實砍斷了樹。 milecha意為不明確言語。說不明確語言,蠻族。生於邊地的蠻族中,在不通曉者之中。 vachi意為欲求。欲求。所欲求的財富。 achi意為伸展。伸展。伸長時,他知道"我在伸長"。 huccha意為彎曲。彎曲。
Muccha mohamucchāsu. Mucchati. Mucchito visavegena, visaññī samapajjatha. Mucchā, mucchitvā.
Phucha visaraṇe phochati.
Yucha pamāde. Yucchati.
Uchi uñche. Uñcho pariyesanaṃ. Uñchati. Uñchācariyāya īhatha.
Ucha pipāsāyaṃ. Uchati.
Puccha pañhe pucchati. Pucchitā, pucchako, puṭṭho, pucchito, pucchā. Bhikkhu vinayadharaṃ pañhaṃ pucchati. Pucchi, pucchituṃ. Pucchitvā. Ettha ca pañcavidhā pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsaṃ nānattaṃ aṭṭhasāliniyādito gahetabbaṃ.
Viccha gatiyaṃ. Vicchati. Vicchikā.
Vacchuchedane. Vucchati. Vuttā, vuttavā, vuttasiro. Vakāragatassa akārassa uttaṃ.
Vuttasaddo kesoharaṇepi dissati 『『kāpaṭiko māṇavo daharo vuttasiro』』tiādīsu. Ettha ca sirasaddena siroruhā vuttā yathā mañcasaddena mañcaṭṭhā, cakkhusaddena ca cakkhunissitaṃ viññāṇaṃ. Ropitepi 『『yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhatī』』tiādīsu. Kathitepi 『『vuttamidaṃ bhagavatā, vuttamarahatā』』tiādisu. Atridaṃ vuccati –
Vacchuvapavacavasā, vuttasaddo pavattati;
Kesohāre ropite ca, kathite ca yathākkamanti.
Aparo nayo – vuttasaddo 『『no ca kho paṭivutta』』ntiādīsu vāpasamīkaraṇe dissati. 『『Pannalomo paradattavutto』』tiādīsu jīvitavuttiyaṃ. 『『Paṇḍupalāso bandhanā pavutto』』tiādīsu apagame. 『『Gītaṃ pavuttaṃ samīhita』』ntiādīsu pāvacanavasena pavattite. Loke pana 『『vutto pārāyano』』tiādīsu ajjhene dissati, atridaṃ vuccati
『『Vāpasamīkaraṇe ca, atho jīvitavuttiyaṃ;
Apagame pāvacana-vasena ca pavattite;
Ajjhene cevametesu, vuttasaddo padissatī』』ti.
Aparopi nayo – vuttasaddo saupasaggoca anupasaggo ca vapane vāpasamīkaraṇe kesohāre jīvitavuttiyaṃ pamuttabhāve pāvacanavasena pavattite ajjhene kathaneti evamādīsu dissati. Tathā hesa –
『『Gāvo tassa pajāyanti, khette vuttaṃ virūhati;
Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī』』ti
Ādīsu vapane āgato. 『『No ca kho paṭivutta』』ntiādīsu aṭṭhadantakādīhi vāpasamīkaraṇe. 『『Kāpaṭiko māṇavo daharo vuttasiro』』tiādīsu kesoharaṇe. 『『Pannalomo paradattavutto migabhūtena cetasā viharatī』』tiādīsu jīvitavuttiyaṃ. 『『Seyyathāpi nāma paṇḍupalāso bandhanā pavutto abhabbo haritatthāyā』』tiādīsu bandhanato pamuttabhāve. 『『Yesamidaṃ etarahi porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhita』』ntiādīsu pāvacanabhāvena pavattite. Loke pana 『『vutto gaṇo, vutto pārāyano』』tiādīsu ajjhene. 『『Vuttaṃ kho panetaṃ bhagavatā, dhammadāyādā me bhikkhave bhavatha, mā āmisadāyādā』』tiādīsu kathane. Atridaṃ vuccati –
Vapa vatu vacchuvaca-dhātūnaṃ vasato mato;
Sopasaggo nopasaggo, vuttasaddo yathārahaṃ.
Vapane ca vāpasamī-karaṇe muṇḍatāya ca;
Jīvavutyaṃ pamuttatthe, vasā pāvacanassa tu;
Pavattite ca ajjhene, kathane cāti lakkhaye;
Taccha tanukaraṇe. Tacchati. Tacchako dāruṃ.
Chakārantadhāturūpāni.
我來 譯這段巴利文: muccha意為迷惑昏迷。昏迷。被毒力所昏迷,成為無意識。昏迷、已昏迷。 phucha意為散開。散開。 yucha意為放逸。放逸。 uchi意為拾穗。拾穗即是尋求。拾穗。以拾穗為生。 ucha意為渴望。渴望。 puccha意為問。問。問者、發問者、被問、被問、問題。比丘向持律者問問題。問了、將問。已問。這裡有五種問:為明未見而問、為比對所見而問、為斷疑而問、為求同意而問、為欲說而問。這些差異應從《殊勝義注》等處獲知。 viccha意為行走。行走。蝎子。 vaccha意為切斷。切斷。剃髮、剃髮者、剃頭。v音的a音變成u音。 剃髮一詞也見於剃髮義中,如在"詭詐的年輕婆羅門剃了頭"等句中。這裡以頭字表示頭髮被剃,如以床字表示在床上的人,以眼字表示依眼的識。也用於播種,如在"如秋季種子,播於田中生長"等句中。也用於說,如在"這是世尊所說,這是阿羅漢所說"等句中。這裡說: "依照vacchu種植vaca, 剃髮一詞有運用; 次第用於除頭髮, 播種以及說話中。" 另一說法 - 剃髮一詞在"但未得到平復"等句中見於平息義。在"毛落而依他活命"等句中見於生活維持。在"如黃葉已從束縛解脫"等句中見於離去。在"歌頌宣說已完成"等句中見於依教說而運作。而在世間用語中,如"已誦波羅延"等句中見於學習。這裡說: "于平息[事物]中,以及生活維持; 于離去及依教,說而有運作中; 以及於學習中,剃髮一詞可見。" 另一說法 - 剃髮一詞無論有無字首都見於播種、平息、剃髮、生活維持、解脫狀態、依教說運作、學習、說等義中。因此它: 在"他的牛繁殖,田中種子生長;所種之果他享用,不害友者即如此"等句中用於播種。在"但未得到平復"等句中用於以八齒等工具平息。在"詭詐的年輕婆羅門剃了頭"等句中用於剃髮。在"毛落而依他活命,以野獸之心而住"等句中用於生活維持。在"如黃葉已從束縛解脫,不能再為綠色"等句中用於從束縛解脫狀態。在"對於他們這古老的咒語句現在被歌頌宣說完成"等句中用於依教說而運作。而在世間用語中,如"已誦群品,已誦波羅延"等句中用於學習。在"這實是世尊所說:諸比丘,你們要作我的法嗣,不要作我的財嗣"等句中用於說。這裡說: "依vapa、vatu、vacchu、vaca, 諸詞根力而被知; 有字首或無字首, 剃髮一詞隨所應。 于播種與平息中, 剃髮與生活維持; 解脫義及依教說, 運作學習與說中; 應知[此詞]有此相。" taccha意為使薄。削。木匠削木。 以cha結尾的詞根變化形式完。
Jakārantadhātu
Jijaye. Jeti. Jayati, parājayati. Dhammaṃ caranto sāmikaṃ parājeti. Dhammaṃ caranto parajjati. Rājānaṃ jayāpesuṃ. Jayāpetvā. Ettha jayāpesunti 『『jayatu bhava』』nti āsīsavacanaṃ vadiṃsūti attho. Jayanaṃ, jitaṃ, jayo, vijitaṃ, jino, jetā, jeto, jito māro, māraṃ jito, jitavā, jitāvī, vijitāvī, māraji, lokaji, odhijino, anodhijino, jito. Vijito, jetuṃ, vijetuṃ, jitvā, vijitvā. Imassa pana dhātussa kiyādigaṇaṃ pattassa 『『jināti jinitvā』』tyādīni rūpāni bhavanti.
Ji abhibhavane. Jeti. Jino. Pubbe viya rūpāni. Ettha ca 『『tumhehi ānanda sappurisehi vijitaṃ, pacchimā janatāsālimaṃsodanaṃ atimaññissatī』』ti pāḷi abhibhavanatthasādhakā. Ettha hi vijitanti adhibhūtanti attho.
Ju gatiyaṃ. Ettha sīghagati adhippetā. Javati. Javanaṃ, javo, javaṃ, javanto, javanacittaṃ, javanapañño, javanahaṃso. Manojavaṃ gacchati yenakāmaṃ.
Jekhaye. Jīyati. Ekārassa īyādeso. Sāsanānurūpena 『『kiṃ maṃ dhanena jīyethā』』ti hi pāḷi dissati. Saddasatthavidū pana 『『jāyatī』』ti rūpaṃ vadanti.
Sajja gatiyaṃ. Sajjati.
Kuju khuju theyyakaraṇe. Kojati. Khojati.
Vaja gatiyaṃ. Dhaja dhaji ca. Vajati. Abbajati. Manussattañca abbaje. Vajo, vajanaṃ, pavajanaṃ, pabbajjā, pabbajito, pabbājito.
Sakā raṭṭhā pabbājito, aññaṃ janapadaṃ gato;
Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nidhetave.
Dhajati. Dhajo. Dhañjati. Dhañjanaṃ. Ettha dhajoti ketu. Dhañjananti gamanaṃ.
Aja khepane ca. Gatiapekkhakoyeva cakāro. Ajati. Ajo. Ettha ajoti eḷako. Imāni panassa pariyāyavacanāni 『『ajo eḷako urabbho avi meṇḍo』』ti. Tattha urabbhoti eḷako, yo 『『ajo』』tipi vuccati. Avīti rattalomo eḷako. Meṇḍoti kuṭilasiṅgo eḷako. Tathā hi janakajātake ajarathato meṇḍarathā visuṃ vuttā. Apica ajeḷakanti ajato eḷakassa visuṃ vacanato eḷakasaddena meṇḍopi gahetabbo, mahosadhajātakaṭṭhakathāyañhi meṇḍeḷakānaṃ nibbisesatā vuttāti.
Ajja sajja ajjane. Ajjanaṃ ajjanakriyā. Ajjati. Sajjati.
Kajja byathane. Byathanaṃ hiṃsā. Kajjati.
Khajja majjane ca. Majjanaṃ suddhi. Byathanāpekkho cakāro. Khajjati. Khajjūro.
Khaja manthe. Mantho viloḷanaṃ. Khajati.
Khaji gativekalle. Kissa bhante ayyo khañjatīti. Ubho khañjā. Khañjanaṃ, khañjituṃ, khañjitvā.
Khaja kampane. Khajati. Ejā. Ettha ca ejāti lābhādiṃ paṭicca ejati kampatīti ejā, balavataṇhāyetaṃ nāmaṃ.
Buja vajiranibbese. Vajiranigghoseti keci vidū vadanti. Bojati.
Khijakuji guji abyattasadde. Khijati. Kuñjati. Guñjati.
Laja lāja tajja bhassane. Lajati. Lājati. Tajjati.
Laji dittiyañca. Bhassanāpekkho cakāro. Lañjati. Tatiyo nayalañjako. Lañjeti pakāseti suttatthanti lañjako.
Jaja jaji yuddhe. Yujjhanaṃ yuddhaṃ. Jajati. Jañjati.
Tuja hiṃsāyaṃ. Tojati.
Tuji balane ca. Balanaṃ balanakriyā. Hiṃsāpekkhako cakāro. Tuñjati.
我來 譯這段巴利文: 以ja結尾的詞根: ji意為勝利。勝利。勝利,戰勝。修行法者戰勝主人。修行法者被戰勝。他們使王勝利。使勝利后。這裡"使勝利"意為他們說"愿您勝利"這樣的祝福語。勝利、已勝、勝利、征服、勝者、征服者、勝利者、魔被勝、勝魔、勝者、勝利者、征服者、勝魔者、勝世者、限制勝者、無限制勝者、被勝。征服、將勝、將征服、已勝、已征服。這個詞根進入kiyādi類后,形成"勝利、勝利后"等形式。 ji意為征服。征服。勝者。形式如前。這裡"阿難,你們善人已征服,後世人將輕視米肉飯"這經文證明征服義。這裡"已征服"即是已制服的意思。 ju意為行走。這裡指快速行走。疾行。疾行、速度、速、疾行者、速行心、速慧、疾行鵝。隨心所欲速行。 je意為衰敗。衰敗。e音變為ī音。依照佛教,可見"我因何財而衰敗"的經文。但語法學者們說"衰敗"這形式。 sajja意為行走。行走。 kuju和khuju意為偷盜。偷盜。偷盜。 vaja意為行走。dhaja和dhaji也是。行走。遠離。遠離人性。牛群、行走、遠離、出家、已出家、被驅逐。 "從自國被驅逐, 去往他國土地; 應造大倉庫, 以儲惡言語。" 升起。旗幟。行走。行走。這裡旗幟即是幡。行走即是行進。 aja意為投擲。"和"字是爲了關聯行走。投擲。山羊。這裡山羊即是羊。這些是它的異名:"山羊、羊、公羊、綿羊、彎角羊"。其中公羊即是羊,也稱為"山羊"。綿羊即是紅毛羊。彎角羊即是彎角的羊。因此在《生父本生》中,山羊車與彎角羊車被分別說明。而且因為"山羊羊"中山羊與羊分別說明,所以以羊字也應包括彎角羊,因為在《大智本生注》中說明彎角羊與羊無差別。 ajja和sajja意為獲得。獲得即是獲得行為。獲得。獲得。 kajja意為傷害。傷害即是損害。傷害。 khajja意為凈化。凈化即是清凈。"和"字是爲了關聯傷害。凈化。棗椰子。 khaja意為攪拌。攪拌即是翻攪。攪拌。 khaji意為行走缺陷。"尊者為什麼跛行?"兩人都跛行。跛行、將跛行、已跛行。 khaja意為震動。震動。動搖。這裡動搖即是因得失等而動搖震動為動搖,這是強烈渴愛的名稱。 buja意為金剛聲。一些學者說是發出金剛聲。發聲。 khija、kuji、guji意為不明確聲音。發聲。發聲。發聲。 laja、lāja、tajja意為說話。說話。說話。說話。 laji意為光明。"和"字是爲了關聯說話。顯現。第三是顯示者。因為顯示經義故為顯示者。 jaja和jaji意為戰鬥。戰鬥即是鬥爭。戰鬥。戰鬥。 tuja意為傷害。傷害。 tuji意為力。力即是力的作用。"和"字是爲了關聯傷害。有力。
Gaja kuji muji gajja saddatthā. Gajati. Kuñjati. Muñjati. Gajo gajjati, megho gajjati. Yattha dāso āmajāto, ṭhito thullāni gajjati. Maṇi gajjati. Ñāṇagajjanaṃ gajjati. Gajjituṃ samattho. Gajjitā. Gajjitvā. Tattha gajoti hatthī. Hatthissa hi anekāni nāmāni –
Hatthī nāgo gajo dantī, kuñjaro vāraṇo karī;
Mātaṅgo dvirado saṭṭhi-hāyano』nekapo ibho.
Thambho rammo dvipo ceva, hatthinī tu kareṇukā;
Hatthipoto hatthicchāpo, bhiṅko ca kalabho bhave.
Caja cāge. Cajati. Pariccajati. Cāgo. Pariccāgo. Cajanaṃ. Cajaṃ, cajanto. Cajamāno.
Sanja saṅge. Saṅgo laganaṃ. Sañcati. Satto. Sajanaṃ, satti. Āsatti. Sajituṃ. Sajitvā.
Īja gatiyaṃ. Ījati.
Bhaji bhajjane. Bhajjanaṃ tāpakaraṇaṃ. Tilāni bhajjati. Purisena bhajjamānāni tilāni.
Ejabheja bhāja dittiyaṃ. Ditti sobhā. Ejati. Bhejati. Bhājati.
Tija nisāne, khamāyañca. Nisānaṃ tikkhatākaraṇaṃ. Khamā khanti. Tejati. Titikkhati. Tejano. Tejo. Tattha tejanoti kaṇḍo saro usu. Tejoti sūriyo. Atha vā tejoti tejanaṃ usmā uṇhattaṃ tāpo. Tejoti vā ānubhāvo pabhāvo.
Sañja parissagge, āliṅganaṃ parissaggo. Sañjati.
Khaji dāne, gatiyañca. Khañjati. Khañjanaṃ.
Rāja dittiyaṃ bhāja ca. Rājati. Bhājati. Rājā. Rājinī. Vanarāji. Rājitvā. Virājitvā. Atra viññūnamatthavivaraṇe kosallajananatthaṃ silokaṃ racayāma –
Ma』hā』rāja mahārāja, mahārāja mameva』hi;
Ne』tassa iti vatvāna, dve janā kalahaṃ karuṃ.
Ettha ca paṭhamapādassa dutiyapade 『『me ahi mahī』』ti chedo 『『puttā me atthi puttā matthī』』ti viya. 『『Mahi arāja mahārājā』』ti ca chedo 『『yopi ayaṃ yopāya』』nti viya. Ettha arājasaddo 『『atikaramakarācariyā』』ti ettha akarīti atthavācako akarasaddo viya ākhyātaparokkhāvibhattiko daṭṭhabbo. Arāja virocīti attho. Ayaṃ pana gāthāya piṇḍattho 『『mahārāja me ahi arāja, mama eva ahi arāja, na etassa iti vatvā dve ahituṇḍikajanā kalahaṃ kariṃsū』』ti.
Ranja rāge. Bhikkhu cīvaraṃ rajati. Satto rūpādīsu rañjati. Rajanaṃ. Rajako. Rāgo. Virāgo. Haliddirāgo. Rājā. Rājinī. Imassa ca divādigaṇaṃ pattassa 『『rajjati virajjatī』』ti rūpāni bhavanti. Tattha rajananti rajanavatthu. Rajakoti rajakāro vatthadhovanako. Rāgoti rajjanti sattā tena, sayaṃ vā rañjati, rañjanamattameva vā etanti rāgo, taṇhā. Imāni pana tadabhidhānāni –
Rāgo lobho tasiṇā ca, taṇhā ejā visattikā;
Satti āsatti mucchā ca, lubbhitattañca lubbhanā.
Kāmo nikāmanā icchā, nikanti ca niyanti ca;
Vanañca vanatho ceva, apekkhā bhavanetti ca.
Anurodho ca sārāgo, saṅgo paṅko ca sibbinī;
Nandīrāgo anunayo, gedho sañjananī tathā;
Janikā paṇidhi ceva, ajjhosānantinekadhā.
Virāgoti maggo nibbānañca. Rājāti pathavissaro. Ettha dhātudvayavasena nibbacanāni niyyante. Nānāsampattīhi rājati dibbati virocatīti rājā. Dānañca piyavacanañca atthacariyā ca samānattatā cāti imehi catūhi saṅgahavatthūhi attani mahājanaṃ rañjetītipi rājā. Rājinīti rājabhariyā. Tesaṃ abhidhānāni vuccante sahābhidhānantarehi –
Rājā bhūpati devo ca, manujindo disampati;
Patthivo jagatipālo, bhūbhujo pathavissaro.
Raṭṭhādhipo bhūmipālo, manussindo janādhipo;
Narindo khattiyo ceva, khettassāmi pabhāvako.
我來 譯這段巴利文: gaja、kuji、muji、gajja意為聲音。發聲。發聲。發聲。像吼叫,云雷鳴。在那裡生來為奴的人站立高聲叫喊。寶珠發聲。發出智慧的聲音。能發聲者。發聲者。已發聲。這裡象即是象。像有多種名稱: "象、龍象、巨象、牙象、 獨象、巨象、力象; 野象、雙牙象、六十 歲象、多飲象、象王。 柱象、美象及兩足, 而雌象稱為母象; 小象稱為象之子, 亦名小象和象犢。" caja意為捨棄。捨棄。完全捨棄。捨棄。完全捨棄。捨棄。正在捨棄,捨棄著。正在捨棄。 sanja意為執著。執著即是粘著。執著。執著者。執著、執著。執著。將執著。已執著。 īja意為行走。行走。 bhaji意為烤。烤即是加熱。烤芝麻。芝麻被人烤。 eja、bheja、bhāja意為光明。光明即是光彩。發光。發光。發光。 tija意為磨利和忍耐。磨利即是使銳利。忍耐即是忍辱。銳利。忍耐。箭。銳利。這裡箭即是箭矢、利箭、箭。銳利即是太陽。或者銳利即是銳利、熱力、熱性、熱。或者銳利即是威力威勢。 sañja意為擁抱,擁抱即是抱持。擁抱。 khaji意為施與和行走。跛行。跛行。 rāja和bhāja意為光明。發光。發光。國王。王后。林列。已發光。已遠離發光。在此爲了生起智者的義理解說的善巧,我們作如下偈頌: "大王或大蛇, 大王唯屬我; 非他的如是, 二人起爭執。" 這裡第一句第二詞"me ahi mahī"的分詞如"我有子我有子"。"大地無王大王"的分詞如"凡此凡此"。這裡無王詞應視為如"超越作無作師"中表示無作義的無作詞一樣是動詞過去時態詞。意為無王發光。這偈頌的總義是"大王我有蛇無王,唯我有蛇無王,不是他的,如此說后兩個弄蛇人起爭執"。 ranja意為染著。比丘染衣。有情對色等染著。染。染工。染著。離染。薑黃色。國王。王后。這個詞進入第四類后,形成"染著、離染"等形式。這裡染即是染料。染工即是洗衣人染匠。染著即是有情被它染著,或它自己染著,或僅是染著性為染著,即渴愛。這些是它的異名: "染著、貪、渴望, 渴愛、動、執著; 執著、執著、迷, 貪性與貪求。 欲、欲求、願望, 欲求與引導; 林與叢林等, 期待及有導。 隨順與貪著, 執著泥縫者; 喜染隨順貪, 繫縛生起等; 能生及志向, 執取多種名。" 離染即是道和涅槃。王即是地主。這裡依兩種詞根作詞源解釋。以種種成就發光照耀故為王。以佈施、愛語、利行、同事這四攝事使大眾染著於己故為王。王后即是國王之妻。說其異名及其他異名: "王與地主天, 人主方域主; 地主護世者, 享地地自在。 國主護地主, 人主民之主; 人主剎帝利, 田主及威者。"
Muddhābhisitto rājāti, kathito itaro pana;
Rājañño khattiyo cāti, vutto khattiyajātiko.
Muddhābhisitto anurājā, uparājāti bhāsito;
Catuddīpī rājarājā, cakkavattīti bhāsito.
Rājinī uparī devī, mahesī bhūbhujaṅganā;
Khattiyā rājapadumī, khattiyānī ca khattiyī;
Itthāgārantu orodho, uparītipi vuccati.
Bhaja sevāyaṃ. Bhajati. Bhajanā. Sambhajanā. Bhatti. Sambhatti. Bhattā.
Yaja devapūjasaṅgatakaraṇadānadhammesu. Devapūjaggahaṇena buddhādipūjā gahitā. Saṅgatakaraṇaṃ samodhānakaraṇaṃ. Tathā hi adhimuttattheravatthumhi 『『yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhatī』』ti gāthāyaṃ saṅgatasaddena samodhānaṃ vuttaṃ. Dānaṃ pariccāgo. Dhammo jhānasīlādi. Etesvatthesu yajadhātu vattati. Pupphehi buddhaṃ yajati. Devataṃ yajati. Devamanussehi bhagavā yajiyati. Ijjati. Yiṭṭhaṃ. Yañño. Yāgo. Dhammayāgo. Yajamāno sake pure. Yiṭṭhuṃ, yajituṃ. Puthuyaññaṃ yajitvāna. Soḷasaparikkhāraṃ mahāyaññaṃ kattukāmo.
Majja saṃsuddhiyaṃ. Majjati. Bāhiraṃ parimajjati. Bhūmiṃ sammajjati. Majjanaṃ. Sammajjanī.
Niñji suddhiyaṃ. Niñjati. Paniñjati. Niñjituṃ. Paniñjituṃ. Niñjitvā. Paniñjitvā. Ayaṃ pana pāḷi 『『tato tvaṃ moggallāna uṭṭhāyāsanā udakena akkhīni paniñjitvā disā anulokeyyāsī』』ti.
Niji abyattasadde. Niñjati.
Bhaja pāke. Tilāni bhajjati. Bhajjamānā tilāni ca.
Uju ajjave. Ajjavaṃ ujubhāvo. Ojati. Uju.
Sajavissaggaparissajjanabbhukkiraṇesu. Sajati. Lokyaṃ sajantaṃ udakaṃ.
Ruja bhaṅge. Rujati. Rujā. Rogo. Ettha rujāti byādhi rujanaṭṭhena. Rogoti rujati bhañjati aṅgapaccaṅgānīti rogo, byādhiyeva, yo 『『ātaṅko』』tipi 『『ābādho』』tipi vuccati.
Bhuja koṭille. Āvipubbo aññatthesu ca. Urago bhujati. Ābhujati. Bhikkhu pallaṅkaṃ ābhujati, ūrubaddhāsanaṃ bandhatīti attho. Mahāsamuddo ābhujati, āvaṭṭatīti attho. Keci pana 『『osakkatī』』ti atthaṃ vadanti. 『『Vaṇṇadāna』』nti ābhujati, manasi karotīti attho. Mūlāni vibhujatīti mūlavibhujo, ratho. Ettha ca vibhujatīti chindati. Bhogo. Bhogī. Ābhogo. Ābhujitvā. Ettha ca bhogoti bhujayati kuṭilaṃ kariyatīti bhogo, ahisarīraṃ. Bhogīti sappo.
Raji vijjhane. Nāgo dantehi bhūmiṃ rañjati. Ārañjati. Ettha ca 『『tathāgatarañjitaṃ itipī』』ti nettipāḷi nidassanaṃ. Tassattho 『『idaṃ sikkhattayasaṅgahitaṃ sāsanabrahmacariyaṃ tathāgatagandhahatthino mahāvajirañāṇasabbaññutaññāṇadantehi rañjitaṃ ārañjitaṃ, tebhūmakadhammānaṃ ārañjanaṭṭhānantipi vuccatī』』ti. Rañjitanti hi rañjati vijjhati etthāti ruñjitaṃ, rañjanaṭṭhānaṃ. 『『Idaṃ nesaṃ padakkanta』』ntiādimhi viya etassa saddassa siddhi veditabbā adhikaraṇatthasambhavato.
Vijī bhayacalanesu. Īkārantoyaṃ dhātu, tenassa saniggahītāgamāni rūpāni na santi. Vejati. Vego. Dhammasaṃvego. Saṃvigo vegena palāyi. Nadīvego. Ūmivego , vātavego. Ettha dhammasaṃvegoti sahottappaṃ ñāṇaṃ. 『『Vego, javo, rayo』』ti ime ekatthā. Divādigaṇaṃ pana pattassa 『『vijjati saṃvijjati ubbijjatī』』ti rūpāni bhavanti dvigaṇikattā.
Lajja lajjane. Lajjati. Lajjā. Lajjāti hirī. Yā 『『viriḷanā』』tipi vuccati.
Vaḷaji paribhoge. Vaḷañjati.
這是完整的巴利文翻譯: 灌頂王者被稱為國王,而其他的則另有稱謂; 王族剎帝利,被稱為剎帝利種姓。 灌頂副王,被稱為攝政王; 統治四大洲的王中之王,被稱為轉輪聖王。 王后為上等天女,大后妃為王妃; 剎帝利女、王族蓮女、剎帝利女及剎帝利氏; 女眷院稱為內宮,也稱為上院。 "bhaja"意為侍奉。他侍奉。侍奉。共同侍奉。虔誠。共同虔誠。虔誠者。 "yaja"意為供養天神、結合、佈施、修法。供養天神包括供養佛陀等。結合即是融合。如在長老事蹟中說:"無論何種結合,或在任何處所獲得存在",此偈頌中以"結合"一詞表示融合。佈施即是舍離。法即是禪定、戒律等。此動詞用於這些義項。以花供養佛陀。供養天神。世尊受天人供養。被供養。已供養。祭祀。供養。法供。在自己的城中供養。為供養,爲了供養。完成多種供養之後。欲行具足十六資具的大供養。 "majja"意為清凈。擦拭。擦拭外部。掃地。擦拭。掃帚。 "niñji"意為清凈。清洗。仔細清洗。為清洗。為仔細清洗。已清洗。已仔細清洗。這是經文:"目犍連,因此你從座位起身,用水洗凈眼睛后,應環顧四方。" "niji"意為不明確的聲音。發聲。 "bhaja"意為烹煮。炒芝麻。正在被炒的芝麻。 "uju"意為正直。正直即正直性。直行。正直。 "sa"意為釋放、擁抱、散播。釋放。在世間釋放的水。 "ruja"意為破壞。損壞。疼痛。疾病。這裡"疼痛"是指以損壞為性質的病痛。"疾病"是指損壞破壞身體四肢,即是病痛,也稱為"病患"或"疾患"。 "bhuja"意為彎曲。帶有"āvi"字首時有其他含義。蛇行走。盤坐。比丘結跏趺坐,意為結束雙腿而坐。大海翻騰,意為旋轉。有些人則說意為"退卻"。"授予美名"意為思考。"斷根者"意為切斷根部的戰車。這裡"斷"即是切斷。彎曲。蛇。觀察。已盤坐。這裡"彎曲"是指使之彎曲而成的蛇身。"蛇"即是serpent。 "raji"意為穿刺。像用牙齒掘地。深深掘入。這裡如《導論》中說:"如來所掘"等。其意為:"此三學所攝的教法梵行,為如來象王以大金剛智及一切智牙所掘入、深掘,也稱為三界法的掘入處。"因為"掘入"即是此處被掘入、穿刺,是掘入處。應知此詞的形成如"這是他們的足跡"等處,因為有處所義的可能性。 "vijī"意為恐懼與動搖。此為以ī結尾的詞根,因此沒有含鼻音的詞形。顫動。速度。法的激勵。因恐懼而速逃。河流的急速。波浪的力量,風的力量。這裡"法的激勵"指具慚愧的智慧。"速度、快速、迅疾"這些是同義詞。但當歸入日輝等組時,因為是雙組詞,就有"被發現、被共同發現、被驚嚇"等詞形。 "lajja"意為羞恥。感到羞恥。羞恥。"羞恥"即是慚,也稱為"羞愧"。 "vaḷaji"意為使用。使用。
Kujja adhomukhīkaraṇe. Kujjati. Nikujjati. Ukkujjati. Paṭikujjati. Nikujjitaṃ vā ukkujjeyya. Aññissā pātiyā paṭikujjati. Avakujjo nipajjahaṃ. Tattha kujjati nikujjatīti imāni 『『carati vicaratī』』ti padāni viya samānatthāni, adhomukhaṃ karotīti hi attho. Ukkujjatīti uparimukhaṃ karoti. Paṭikujjatīti mukhe mukhaṃ ṭhapeti.
Mujja osīdane. Mujjati. Nimujjati. Nimuggo. Ummuggo.
Opuji vilimpane. Gomayena pathaviṃ opuñjati.
Jakārantadhāturūpāni.
Jhakārantadhātu
Jhe cintāyaṃ. Jhāyati, nijjhāyati, upanijjhāyati, ujjhāyati, sajjhāyati. Jhānaṃ, nijjhānaṃ, upanijjhānaṃ, ujjhāyanaṃ, sajjhāyanaṃ. Nijjhatti. Upajjhā, upajjhāyo. Jhāyī, ajjhāyako.
Tattha jhāyananti duvidhaṃ jhāyanaṃ sobhanamasobhanañca. Tesu sobhanaṃ 『『jhāyī tapati brāhmaṇo. Jhāyāmi akutobhayo』』tiādīsu daṭṭhabbaṃ. Asobhanaṃ pana 『『tattha tattha jhāyanto nisīdi. Adhomukho pajjhāyanto nisīdī』』tiādīsu daṭṭhabbaṃ. Jhāyīti ārammaṇūpanijjhānena vā lakkhaṇūpanijjhānena vā jhāyanasīlo cintanasīlo. Jhāyī jhānavāti attho. Ajjhāyakoti idaṃ 『『na dānime jhāyanti, na dānime jhāyantīti kho vāseṭṭha ajjhāyakā ajjhāyakātveva tatiyaṃ akkharaṃ upanibbatta』』nti evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ, idāni pana taṃ ajjhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharantīti. Ayaṃ panattho 『『adhipubbassa i ajjhayane』』ti dhātussa vasena gahetabbo. Evaṃ adhipubbassa idhātussa vasena imassa dhātussa atthaparivattanaṃ bhavati. Yaṃ sandhāya 『『ajjhāyako mantadharo』』ti vuttaṃ.
Jhe dittiyaṃ. Dīpo jhāyati, dārūni jhāyanti. Ettha jhāyatīti jalati. Jhāyanajalanasaddā hi ekatthā.
Jajjha paribhāsanatajjanesu. Jajjhati.
Ujjha ussagge. Ussaggo chaḍḍanaṃ. Ujjhati. Ujjhitaṃ.
Jhakārantadhāturūpāni.
Ñakārantadhātu
Ñā avabodhane. 『『Ñāti, ñanti, ñāsi. Ñātu, ñantu. Ñeyya, ñeyyu』』ntiādīni yathāpāvacanaṃ gahetabbāni. Ñāti, ñātako, añño, ñattaṃ, ñatti, paññatti, viññatti, saññatti, saññā, saññāṇaṃ, paññā, paññāṇaṃ, ñāṇaṃ, viññāṇaṃ.
Tattha ñātīti jānāti. Puna ñātīti bandhu. So hi 『『ayaṃ amhāka』』nti ñātabbaṭṭhena ñātīti. Evaṃ ñātako. Aññoti diṭṭhadhammikādayo atthe na ñāti na jānātīti añño, avidvā bāloti attho. Ñattanti jānanabhāvo. 『『Yāvadeva anatthāya, ñattaṃ bālassa jāyatī』』ti pāḷi nidassanaṃ. Saññāṇanti cihanaṃ. Kārite 『『ñāpeti saññāpeti viññāpayatī』』tiādīni bhavanti. Yasmā pana 『『aññāti paṭivijjhati. Attatthaṃ vā paratthaṃ vā ñassati. Anaññātaññassāmītindriyaṃ. Ekacce nabbhaññaṃsu, ekacce abbhaññaṃsū』』ti pāḷiyo dissanti, tasmā ñātītiādīni ākhyātikapadāni diṭṭhāniyeva honti nayavasena. Tathā hi aññātīti ettha āiti upasaggo, so parassakkharassa saññoguccāraṇicchāya rassaṃ katvā niddiṭṭho. Ñātīti sāsane ākhyātikapadaṃ diṭṭhaṃ, tasmāyeva 『『ñāti, ñanti. Ñāsī』』tiādinā padamālākaraṇe nattheva doso.
Ñā māraṇatosananisānesu. Māraṇaṃ jīvitindriyupacchedakaraṇaṃ. Tosanaṃ tuṭṭhi. Nisānaṃ tikkhatā. Ñatti. Manuññaṃ. Paññatti.
這是完整的巴利文翻譯: "kujja"意為使朝下。使朝下。翻倒。翻正。蓋住。應該將翻倒的翻正。用另一個缽蓋住。我俯臥而睡。其中"使朝下"和"翻倒"如"行走"和"漫步"一樣是同義詞,意思是使面朝下。"翻正"意為使面朝上。"蓋住"意為以口對口放置。 "mujja"意為沉沒。沉沒。潛入。已潛入。浮出。 "opuji"意為塗抹。用牛糞塗抹地面。 以"ja"結尾的詞根變化形式。 以"jha"結尾的詞根: "jhe"意為思維。禪修,深思,仔細觀察,不滿,誦讀。禪定,深思,仔細觀察,不滿,誦讀。確信。親教師,和尚。禪修者,讀誦者。 其中"禪修"有兩種:善的和不善的。其中善的見於"禪修者閃耀如婆羅門。我無所畏懼而禪修"等處。不善的則見於"坐在那裡鬱鬱寡歡。低頭憂愁地坐著"等處。"禪修者"指以所緣觀察或以相觀察為習性、思維為習性者。禪修者即具有禪定者之意。"讀誦者"此詞源於創世初期,當時說"他們現在不禪修了,他們不禪修了",婆舍陀,因此"讀誦者"這第三個音節產生,是對不修禪定的婆羅門的貶詞,但現在則以"他讀誦"即"讀誦者",意為"誦讀咒語",作為讚譽語使用。這一含義應依據"adhi字首加i表示學習"的詞根來理解。如此依據帶adhi字首的i詞根,此詞根的含義發生轉變。因此說"讀誦者持咒者"。 "jhe"意為光明。燈燃燒,柴火燃燒。這裡"燃燒"即是燃起。因為"燃燒"和"燃起"是同義詞。 "jajjha"意為責罵和威脅。責罵。 "ujjha"意為捨棄。捨棄即是丟棄。捨棄。已捨棄。 以"jha"結尾的詞根變化形式。 以"ña"結尾的詞根: "ñā"意爲了知。"知道,他們知道,你知道。愿知道,愿他們知道。應知道,應他們知道"等形式應按教法理解。親屬,親戚,愚者,知性,告知,施設,表示,共識,想,標記,慧,智慧,智,識。 其中"知道"即是了知。又"親屬"即是親戚。因為他以"這是我們的"而應被了知,故稱親屬。"親戚"亦然。"愚者"即是對現世等義理不知不瞭解者,意為無知愚昧者。"知性"即是了知性。"乃至為無益,愚者生起知"為經證。"標記"即是記號。使役形則有"使知道,使理解,使明白"等。又因為見到"通達,將知道自利或他利,未知當知根,有些不瞭解,有些瞭解"等經文,所以"知道"等動詞形式僅依所見以類推方式理解。如是在"通達"中,"ā"是字首,它因需要與後面的字母結合發音而縮短。因為在聖教中見到"知道"的動詞形式,所以造作"知道,他們知道,你知道"等詞形變化並無過失。 "ñā"意為殺害、歡喜、銳利。殺害即是斷絕命根。歡喜即是喜悅。銳利即是鋒利。告知。悅意。施設。
Ettha ñattīti māretīti vā tosetīti vā nisetīti vā attho. Ayañca ñattisaddo 『『vatti etāyāti vācā』』ti ettha vattisaddo viya ākhyātikapadanti daṭṭhabbo. Tathā ādatteti ettha vibhattibhūtassa tesaddassa viya vibhattibhūtassa tisaddassa saññogabhāvo ca dhātuantassarassa rassattañca. Manuññanti manaṃ ābhuso ñeti tosetīti manuññaṃ. Ayamattho manasaddūpapadassa āpubbassimassa ñādhātussa vasena daṭṭhabbo. Paññattīti nānappakārato pavattinivāraṇena akusalānaṃ dhammānaṃ ñatti māraṇaṃ paññatti. Atha vā dhammaṃ suṇantānaṃ dhammadesanāya citte anekavidhena somanassuppādanaṃ. Atikhiṇabuddhīnaṃ anekavidhena ñāṇatikhiṇakaraṇañca paññatti nāma, tathā sotūnaṃ cittatosanena cittanisānena ca paññāpanaṃ paññattīti daṭṭhabbaṃ.
Iti bhūvādigaṇe cavaggantadhāturūpāni
Samattāni.
Ṭakārantadhātu
Idāni ṭavaggantadhāturūpāni vuccante –
Soṭu gabbe. Gabbaṃ dabbanaṃ. Soṭati.
Yoṭu sambandhe. Yoṭati.
Meṭu mileṭu ummāde. Meṭati. Mileṭati.
Kaṭa vassāvaraṇesu. Kaṭati.
Saṭa paribhāsane. Saṭati.
Laṭa bālye ca. Pubbāpekkhāya cakāro. Laṭati. Lāṭo.
Saṭa rujāvisaraṇagatyāvasānesu. Rujā pīḷā. Visaraṇaṃ vippharaṇaṃ. Gatyāvasānaṃ gatiyā avasānaṃ osānaṃ abhāvakaraṇaṃ, nisīdananti vuttaṃ hoti. Saṭati. Sāṭo vuccati sāṭako.
Vaṭa vedhane. Vaṭati. Vaṭo. Vāṭo.
Khiṭa uttāsane. Kheṭati, ākheṭako, kheṭo, ukkheṭito, samukkheṭito.
Siṭa anādare. Seṭati.
Jaṭaghaṭa saṅghāte. Jaṭati. Jaṭā, jaṭilo, jaṭī. Antojaṭā bahijaṭā, jaṭāya jaṭitā pajā. Kārite 『『so imaṃ vijaṭaye jaṭaṃ. Arahattamaggakkhaṇe vijaṭeti nāmā』』ti payogo.
Bhaṭa bhattiyaṃ. Bhaṭati. Bhaṭo. Vetanaṃ bhaṭako yathā.
Taṭa ussaye. Ussayo āroho ubbedho. Taṭati. Taṭo, giritaṭo, nadītaṭo, taṭī, taṭaṃ.
Khaṭa kaṃse. Khaṭati. Khaṭo.
Naṭa natiyaṃ. Naṭati. Naṭo, nāṭakaṃ.
Piṭa saddasaṅghāṭesu. Peṭati. Peṭako, piṭakaṃ. Piṭakasaddo 『『mā piṭakasampadānenā』』tiādīsu pariyattiyaṃ dissati. 『『Atha puriso āgaccheyya kudālapiṭakaṃ ādāyā』』tiādīsu yasmiṃ kismiñci bhājane.
Haṭa dittiyaṃ. Haṭati. Hāṭakaṃ, haṭakaṃ. Yaṃ jātarūpaṃ haṭakanti vuccati.
Saṭa avayave. Saṭati.
Luṭa viloṭhane. Loṭati.
Ciṭa pesane. Ceṭati. Ceṭako.
Viṭa sadde. Veṭati. Veṭako.
Aṭa paṭa iṭa kiṭa kaṭa gatiyaṃ. Aṭati. Paṭati. Eṭati. Keṭati. Kaṭati. Paṭo icceva nāmikapadaṃ diṭṭhaṃ. Paṭati jiṇṇabhāvaṃ gacchatīti paṭo. Paṭoti vatthaṃ. Vatthassa hi anekāni nāmāni –
Paṭo coḷo sāṭako ca, vāso vasanamaṃsukaṃ;
Dussamacchādanaṃ vatthaṃ, celaṃ vasani ambaraṃ.
Muṭa pamaddane. Moṭati.
Cuṭa appībhāve. Coṭati.
Vaṭi vibhājane. Vaṭati. Vaṇṭo.
Ruṭi luṭi theyye. Ruṇṭati. Luṇṭati. Ruṇṭako. Luṇṭako.
Phuṭa visaraṇe phoṭati. Phoṭo.
Ceṭa ceṭāyaṃ. Ceṭati. Ceṭako.
Ghuṭa parivattane. Ghoṭati.
Ruṭa luṭa paṭighāte. Roṭati. Loṭati.
Ghaṭa cetāyaṃ. Ghaṭati. Ghaṭo. Ghaṭo vuccati kumbho. Imāni tadabhidhānāni –
Ghaṭo kumbho ghaṭī kumbhī, tuṇḍikiro tu ukkhalī;
Mahantabhājanaṃ cāṭi, atikhuddaṃ kuṭṭaṃ bhave;
Caṭa bhaṭa paribhāsane deṭa ca. Caṭati. Bhaṭati. Deṭati.
Kuṭa koṭille. Kuṭati. Paṭikuṭati.
Puṭa saṃkilesane. Puṭati.
Cuṭa chuṭa kuṭa chedane. Cuṭati. Chuṭati. Kuṭati.
Phuṭa vikasane. Phuṭati.
這是完整的巴利文翻譯: 這裡"告知"意為殺害、使歡喜或使銳利。這個"告知"詞應如"以此說話為語言"中的"說"字一樣,理解為動詞形式。同樣在"取"中,如"te"作為語尾時,"ti"作為語尾時也有連音,且詞根末尾元音短化。"悅意"意為極大地使心滿足。這個意思應從"mana"詞加上"ā"字首的"ñā"詞根來理解。"施設"即是以各種方式阻止不善法的生起而成為殺滅,或者通過說法使聽法者的心生起各種喜悅,以及使利根者的智慧以各種方式變得銳利,稱為施設。應理解為通過使聽眾心滿意和心銳利而施設。 以上是屬於bhū等組中以咽音結尾的詞根變化形式 已完成。 以"ṭa"結尾的詞根: 現在說明以舌音結尾的詞根變化形式- "soṭu"意為積聚。積聚即是聚集。積聚。 "yoṭu"意為連結。連結。 "meṭu"和"mileṭu"意為瘋狂。發狂。瘋狂。 "kaṭa"意為雨和遮蔽。遮蔽。 "saṭa"意為責罵。責罵。 "laṭa"意為愚癡。"ca"是關聯前文。愚癡。愚者。 "saṭa"意為痛苦、擴散、行走和停止。痛苦即是折磨。擴散即是散開。行走的停止即是行走的終結、結束、消失,即是坐下的意思。散開。"sāṭo"即是衣服。 "vaṭa"意為穿透。穿透。穿孔。洞。 "khiṭa"意為驚嚇。驚嚇,獵人,驚嚇,被驚嚇,被完全驚嚇。 "siṭa"意為不敬。不敬。 "jaṭa"和"ghaṭa"意為聚集。纏結。髮髻,有髮髻者,有發者。內結外結,人被髮髻所纏。使役形有"他解開此結。在阿羅漢道剎那稱為解結"等用例。 "bhaṭa"意為侍奉。侍奉。傭人。如僱工得工資。 "taṭa"意為升高。升高即是上升高度。升高。山坡,河岸,有岸的,岸。 "khaṭa"意為銅器。制銅。銅器。 "naṭa"意為舞蹈。舞蹈。舞者,戲劇。 "piṭa"意為聲音聚集。裝入。筐,藏。"藏"字在"莫以藏的獲得"等處表示教法。在"此時有人拿著鋤頭筐來"等處表示任何容器。 "haṭa"意為光明。發光。黃金,金子。所謂生金稱為haṭaka。 "saṭa"意為部分。分開。 "luṭa"意為翻滾。翻滾。 "ciṭa"意為派遣。派遣。僕人。 "viṭa"意為聲音。發聲。發聲者。 "aṭa"、"paṭa"、"iṭa"、"kiṭa"、"kaṭa"意為行走。行走。行走。行走。行走。行走。只見到"paṭa"這一名詞形式。因趨向破損而稱為"paṭa"。"paṭa"即是衣服。衣服有多種名稱: paṭa、coḷa、sāṭaka,vāsa、vasana、aṃsuka; dussa、acchādana、vattha,cela、vasani、ambara。 "muṭa"意為壓碎。壓碎。 "cuṭa"意為減少。減少。 "vaṭi"意為分配。分配。莖。 "ruṭi"和"luṭi"意為偷盜。偷盜。偷盜。盜賊。盜賊。 "phuṭa"意為擴散。擴散。擴散。 "ceṭa"意為侍奉。侍奉。僕人。 "ghuṭa"意為旋轉。旋轉。 "ruṭa"和"luṭa"意為撞擊。撞擊。撞擊。 "ghaṭa"意為侍奉。侍奉。水罐。"ghaṭa"即是水壺。這些是它的同義詞: 大罐ghaṭa、罐kumbha、小罐ghaṭī、小壺kumbhī、有嘴壺tuṇḍikira和炊具ukkhali; 大容器稱為cāṭi,極小的稱為kuṭṭa。 "caṭa"、"bhaṭa"和"deṭa"意為責罵。責罵。責罵。責罵。 "kuṭa"意為彎曲。彎曲。反彎。 "puṭa"意為污染。污染。 "cuṭa"、"chuṭa"、"kuṭa"意為切斷。切斷。切斷。切斷。 "phuṭ
Muṭa aggisaddapakkhepamaddanesu. Muṭati.
Tuṭa kalahakammani. Tuṭati.
Ghuṭa paṭighāte. Ghuṭati. Ghoṭako.
Ṭakārantadhāturūpāni.
Ṭhakārantadhātu
Ṭhāgatinivattiyaṃ. Gatinivatti uppajjamānassa gamanassupacchedo. Ṭhāti, ṭhanti. Tiṭṭhati. Patiṭṭhāti. Adhiṭṭhāti. Adhiṭṭheti. Saṇṭhāti. Saṇṭhahati. Adhiṭṭhahati. Upaṭṭhahati. Ṭhātu. Tiṭṭhatu. Tiṭṭheyya. Aṭṭha, aṭṭhu. Aṭṭhā, aṭṭhū, aṭṭhāsi, aṭṭhaṃsu. Yāvassa kāyo ṭhassati. Tiṭṭhissati. Upassuti tiṭṭhissatha. Aṭṭhissā, aṭṭhissaṃsu. Atiṭṭhissā, atiṭṭhissaṃsu. Ṭhātuṃ, upaṭṭhātuṃ. Upaṭṭhahituṃ. Adhiṭṭhātuṃ. Adhiṭṭhahituṃ. Ṭhatvā, adhiṭṭhitvā. Upaṭṭhahitvā, adhiṭṭhahitvā. Ṭhānaṃ, ṭhiti, saṇṭhiti, avaṭṭhiti. Saṇṭhānaṃ, paṭṭhānaṃ. Upaṭṭhāko, ṭhito. Pabbataṭṭho bhūmaṭṭho. Upaṭṭhahaṃ iccādīni.
Tattha ṭhānasaddo issariyaṭhitikhaṇakāraṇesu dissati. 『『Kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto』』tiādīsu hi issariye dissati. 『『Ṭhānakusalo hoti akkhaṇavedhī』』tiādīsu ṭhitiyaṃ. 『『Ṭhānasopetaṃ tathāgataṃ paṭibhātī』』tiādīsu khaṇe. 『『Ṭhānañca ṭhānaso ñatvā aṭṭhānañca aṭṭhānaso』』tiādīsu kāraṇe. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati.
Issariye ṭhitiyañca, khaṇasmimpi ca kāraṇe;
Catūsvatthesu etesu, ṭhānasaddo pavattatīti.
Ṭhe saddasaṅkātesu. Ṭhīyati.
Ṭhe veṭhane. Ṭhāyati.
Paṭhaviyattiyaṃ vācāyaṃ. Dhammaṃ paṭhati. Pāṭho, nakkhattapāṭhako, so horapāṭhakaṃ pucchi. Sabbapāṭhī bhavissati. Paṭhituṃ, paṭhitave, paṭhitvā, paṭhitvāna, paṭhituna, paṭhiya, paṭhiyāna.
Evaṃvidhaṃ tuṃpaccayantādivibhāgaṃ sabbattha yathārahaṃ vattukāmāpi gantha vitthārabhayena na vadāma. Avuttopi īdiso vibhāgo nayānusārena yathāsambhavaṃ sabbattha yojetabbo. Yattha pana pāḷinidassanādiviseso icchitabbo hoti, tatthevetaṃ dassessāma.
Vaṭha thūliye. Vaṭhati. Vaṭharo. Vaṭharoti thūlaghanasarīrasmiṃ vattabbavacanaṃ. Tathā hi vinayaṭṭhakathāyaṃ 『『vaṭharoti thūlo, thūlo ca ghanasarīro cāyaṃ bhikkhūti vuttaṃ hotī』』ti vuttaṃ.
Maṭha nivāse. Maṭhati. Maṭho.
Kaṭha kicchajīvane. Kaṭhati. Kaṭho.
Raṭha paribhāsane. Raṭhati.
Sāṭha balakkāre. Balakkāro nāma attano balena yathājjhāsayaṃ dabbalassa abhibhavanaṃ. Sāṭhati. Sāṭho.
Uṭha ruṭha luṭha upaghāte. Oṭhati. Roṭhati. Loṭhati.
Piṭha hiṃsāsaṃkilesesu. Peṭhati. Piṭharo.
Saṭha ketave ca. Pubbatthesu cakāro. Saṭhati. Saṭho saṭhoti kerāṭiko vuccati.
Suṭha gatipaṭighāte. Gamanapaṭihananaṃ gatipaṭighāto. Soṭhati.
Kuṭhi luṭhi ālassiye ca. Cakāro pubbatthe ca. Kuṇṭhati. Kuṇṭho. Luṇṭhati. Luṇṭho.
Suṭhisosane. Suṇṭhati.
Ruṭhi luṭhi aṭhi gatiyaṃ. Ruṇṭhati. Luṇṭhati. Aṇṭhati.
Veṭha veṭhane. Veṭhati, nibbeṭhati. Veṭhanaṃ, nibbeṭhanaṃ.
Vaṭhi ekacariyāyaṃ. Vaṇṭhati.
Maṭha kuṭhi soke. Maṭhati. Kuṇṭhati.
Eṭha heṭha vibādhāyaṃ. Eṭhati. Heṭhati. Viheṭhati. Viheṭhanaṃ.
Luṭha paṭighāte. Loṭhati.
Paṭha vikhyāne. Paṭhati.
Luṭha saṃkilese. Loṭhati.
Ṭhakārantadhāturūpāni.
Ḍakārantadhātu
Ḍi vihāyasagatiyaṃ gamanamatte ca. Ḍeti, ḍayati. Ḍemāno. Ucce sakuṇa ḍemāna. Ye maṃ pure paccuḍḍenti.
Ḍi khipanuḍḍanesu. Ḍeti. Uḍḍeti.
這是完整的巴利文翻譯: "muṭa"意為火、聲音、投擲和壓碎。壓碎。 "tuṭa"意為爭吵行為。爭吵。 "ghuṭa"意為撞擊。撞擊。馬。 以"ṭa"結尾的詞根變化形式。 以"ṭha"結尾的詞根: "ṭhā"意為停止行動。停止行動即是阻止將生起的動作。站立,他們站立。站立。確立。決意。決定。安住。安定。決意。侍奉。讓他站立。讓他站立。應該站立。站立了,站立了。站立了,站立了,他站立了,他們站立了。只要他的身體將住立。將站立。你們將在旁聽。將站立,他們將站立。將站立,他們將站立。爲了站立,爲了侍奉。爲了侍奉。爲了決意。爲了決意。已站立,已決意。已侍奉,已決意。位置,住立,安住,確立。形狀,起始。侍者,已站立。住在山上的住在地上的。正在侍奉等。 其中"位置"一詞見於權力、持續、時刻、原因等義。如"尊者帝釋做了什麼業而得到此位置"等句中見於權力義。"善於站姿而能射中要害"等句中見於持續義。"如來於此時刻生起"等句中見於時刻義。"知道是因是因,非因非因"等句中見於原因義。因為結果依賴於原因而住立,所以稱為"原因"。 于權力與持續,於時刻與原因; 此"位置"一詞,用於此四義中。 "ṭhe"意為聲音聚集。被聚集。 "ṭhe"意為包圍。包圍。 "paṭha"意為明瞭和言語。誦讀法。讀誦,占星者,他問了占星家。將成為通曉一切者。爲了讀,爲了讀,已讀,已讀,已讀,已讀,已讀。 這樣的不定體詞尾等分類,雖然我們想在所有地方適當地說明,但因怕文章過長而不說。即使未說的這種分類也應按理推類而在各處適當運用。但在需要經文例證等特殊說明的地方,我們將在那裡說明。 "vaṭha"意為粗大。變粗。粗大者。"vaṭhara"是用於粗大堅實身體的詞。因此在律注中說:"vaṭhara意為粗大,即說此比丘粗大且身體堅實"。 "maṭha"意為居住。居住。住所。 "kaṭha"意為艱難生活。艱難度日。艱難。 "raṭha"意為責罵。責罵。 "sāṭha"意為強暴。強暴即是以自己的力量隨意壓制弱者。強暴。強暴者。 "uṭha"、"ruṭha"、"luṭha"意為傷害。傷害。傷害。傷害。 "piṭha"意為傷害和污染。傷害。罐子。 "saṭha"意為欺騙等。"ca"包含前面的意思。欺騙。"欺騙者"即是說詐騙者。 "suṭha"意為阻止行動。阻止行走即是阻止行動。阻止。 "kuṭhi"、"luṭhi"意為懶惰等。"ca"包含前面的意思。遲鈍。遲鈍者。遲鈍。遲鈍者。 "suṭhi"意為乾枯。乾枯。 "ruṭhi"、"luṭhi"、"aṭhi"意為行走。行走。行走。行走。 "veṭha"意為包圍。包圍,解開。包圍,解開。 "vaṭhi"意為獨行。獨行。 "maṭha"、"kuṭhi"意為悲傷。悲傷。悲傷。 "eṭha"、"heṭha"意為傷害。傷害。傷害。折磨。折磨。 "luṭha"意為撞擊。撞擊。 "paṭha"意為顯明。顯明。 "luṭha"意為污染。污染。 以"ṭha"結尾的詞根變化形式。 以"ḍa"結尾的詞根: "ḍi"意為空中行走和一般行走。飛,飛。正在飛。高飛的鳥。那些以前向我飛來的。 "ḍi"意為投擲和驅趕。投擲。驅趕。
Ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te;
Na tesaṃ dhammaṃ rocemi, na te dhammassa kovidā.
Ettha ca pāsaṇḍāti pāsaṃ ḍentīti pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti attho. Atha vā taṇhāpāsaṃ diṭṭhipāsañca ḍenti uḍḍentīti pāsaṇḍā.
Muḍikaṇḍane. Muṇḍati. Kumāraṃ muṇḍiṃsu. Muṇḍo.
Cuḍḍa hāvakaraṇe. Cuḍḍati.
Aḍḍa abhiyoge. Aḍḍati.
Gaḍi vadanekadese. Gaṇḍati. Gaṇḍo.
Huḍi piḍi saṅghāte. Huṇḍati. Piṇḍati. Piṇḍo.
Hiḍi gatiyaṃ. Hiṇḍati, āhiṇḍati.
Kuḍi dāhe. Kuṇḍati. Kuṇḍo.
Vaḍi maḍi veṭhane. Vaṇḍati. Maṇḍati. Maṇḍalaṃ.
Bhaḍi paribhāsane. Bhaṇḍati. Bhaṇḍanaṃ. Bhaṇḍo.
Maḍi majjane. Maṇḍati. Maṇḍanaṃ.
Tuḍi toḷane. Tuṇḍati. Tuṇḍo. Tuṇḍenādāya gaccheyya.
Bhuḍi bharaṇe. Bhuṇḍati.
Caḍi kope. Caṇḍati. Caṇḍo. Caṇḍālo, caṇḍikkaṃ.
Saḍi rujāyaṃ. Saṇḍati. Saṇḍo.
Taḍi tāḷane. Taṇḍati. Vitaṇḍā.
Paḍi gatiyaṃ. Paṇḍati. Paṇḍā, paṇḍito. Ettha paṇḍāti paññā. Sā hi sukhumesupi atthesu paṇḍati gacchati dukkhādīnaṃ pīḷanādikampi ākāraṃ jānātīti 『『paṇḍā』』ti vuccati. Paṇḍitoti paṇḍāya ito gato pavattoti paṇḍito. Atha vā sañjātā paṇḍā etassāti paṇḍito. Paṇḍati ñāṇagatiyā gacchatītipi paṇḍito. Tathā hi aṭṭhakathāyaṃ vuttaṃ 『『paṇḍantīti paṇḍitā. Sandiṭṭhikasamparāyikatthesu ñāṇagatiyā gacchantīti attho』』ti.
Gaḍi made. Gaṇḍati.
Khaḍi manthe. Khaṇḍati. Khaṇḍito, khaṇḍo.
Laḍi jivhāmathane. Laṇḍati. Laṇḍo.
Ḍakārantadhāturūpāni.
Ḍakārantadhātu
Vaḍḍha vaḍḍhane. Vaḍḍhati. Sirivaḍḍhako, dhanavaḍḍhako, vaḍḍhito, buḍḍho. Ettha ca vakārassa bakāro, akārassa cukāro.
Kaḍḍha ākaḍḍhane. Kaḍḍhati, ākaḍḍhati, nikaḍḍhati. Akāmā parikaḍḍhanti, ulūkaññeva vāyasā.
Imāni ḍhakārantadhāturūpāni.
Ṇakārantadhātu
Aṇa raṇa vaṇa bhaṇa maṇa kaṇa sadde. Aṇati. Aṇako brāhmaṇo. Raṇati. Raṇaṃ. Vaṇati. Vāṇako. Bhaṇati. Bhāṇako. Maṇati. Maṇiko. Kaṇati. Kāṇo. Tattha brāhmaṇoti brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Akkharacintakā pana 『『brahmuno apaccaṃ brāhmaṇo』』ti vadanti. Ariyā pana bāhitapāpattā brāhmaṇoti.
Brāhmaṇo sottiyo vippo, bhovādī brahmabandhu ca;
Brahmasūnu dvijo brahmā, kamalāsanasūnu ca;
Raṇasaddo 『『saraṇā dhammā araṇā dhammā』』tiādīsu kilesesu vattati. Kilesā hi raṇanti kandanti etehīti raṇāti vuccanti.
『『Dhanuggaho asadiso, rājaputto mahabbalo;
Sabbāmitte raṇaṃ katvā, saṃyamaṃ ajjhupāgamī』』ti
Ettha yuddhe vattati. Raṇaṃ katvāti hi yuddhaṃ katvāti attho. 『『Tiṇañca kaṭṭhañca raṇaṃ karontā, dhāviṃsu te aṭṭhadisā samantato』』ti ettha cuṇṇavicuṇṇakaraṇe vattati. Raṇaṃ karontāti hi cuṇṇavicuṇṇaṃ karontāti attho. Evaṃ atthavivaraṇampi saddasaṅkhātamatthaṃ antoyeva katvā adhippāyatthavasena kataṃ, na dhātunānatthavasenāti daṭṭhabbaṃ. Atha vā dhātūnamatthātisayayogopi bhavati, tena evaṃ atthavivaraṇaṃ katantipi daṭṭhabbaṃ.
Bhaṇa bhaṇane. Parittaṃ bhaṇati, vacanaṃ bhaṇati. Dīghabhāṇako, piyabhāṇī, bhāṇavāro. Ettha bhāṇavāroti –
『『Aṭṭhakkharā ekapadaṃ, ekā gāthā catuppadaṃ;
Gāthā cekāmato gantho, gantho bāttiṃsatakkharo;
Bāttiṃsakkharaganthānaṃ, paññāsaṃ dvisataṃ pana;
Bhāṇavāro mato eko, svaṭṭhakkharasahassako』』ti.
這是完整的巴利文翻譯: 在此之外的外道,他們信仰各種見解; 我不喜歡他們的法,他們不通達法。 此中"外道"意為投擲陷阱,即在眾生心中投擲見解的陷阱之意。或者說是投擲、設定貪慾陷阱和見解陷阱的人。 "muḍi"意為剃除。剃除。他們剃了童子的頭。禿頭者。 "cuḍḍa"意為做姿態。做姿態。 "aḍḍa"意為訴訟。訴訟。 "gaḍi"意為面部某處。腫脹。腫塊。 "huḍi"和"piḍi"意為聚集。聚集。聚集。團塊。 "hiḍi"意為行走。行走,到處遊蕩。 "kuḍi"意為燃燒。燃燒。罐子。 "vaḍi"和"maḍi"意為包圍。包圍。裝飾。圓圈。 "bhaḍi"意為責罵。爭吵。爭吵。物品。 "maḍi"意為凈化。裝飾。裝飾。 "tuḍi"意為啄食。啄食。鳥嘴。以嘴銜取而去。 "bhuḍi"意為養育。養育。 "caḍi"意為憤怒。發怒。兇暴者。旃陀羅,兇暴。 "saḍi"意為痛苦。痛苦。群集。 "taḍi"意為打擊。打擊。詭辯。 "paḍi"意為行走。行走。智慧,智者。此中"智慧"即是慧。因為它能趨向微細的義理,能知道苦等的逼迫等行相,所以稱為"智慧"。"智者"意為由智慧引導而行的人。或者說是已生起智慧的人。或說是以智識之行而行的人。因此註釋中說:"智者即是行智之人。意為以智識之行趨向現見和未來的義理。" "gaḍi"意為陶醉。陶醉。 "khaḍi"意為攪動。破壞。已破壞,破碎。 "laḍi"意為舌頭攪動。排泄。糞便。 以"ḍa"結尾的詞根變化形式。 以"ḍha"結尾的詞根: "vaḍḍha"意為增長。增長。吉祥增長者,財富增長者,已增長,老者。這裡"va"變成"ba","a"變成"u"。 "kaḍḍha"意為拖拽。拖拽,拉,拖。如烏鴉們不情願地拖拽貓頭鷹。 以上是以"ḍha"結尾的詞根變化形式。 以"ṇa"結尾的詞根: "aṇa"、"raṇa"、"vaṇa"、"bhaṇa"、"maṇa"、"kaṇa"意為聲音。發聲。唸誦的婆羅門。響聲。戰爭。發聲。說話者。說話。說話。發聲。寶石商。發聲。獨眼者。其中"婆羅門"意為誦唸梵文者,即誦讀咒語之意。但文字學者說"婆羅門是梵天的後裔"。而聖者們則說是因已離惡而稱為婆羅門。 婆羅門、索提亞、維波,稱呼者、梵親; 梵子、再生者、梵天,蓮座之子。 "戰爭"一詞在"有漏法,無漏法"等句中用於煩惱。因為煩惱使人哭喊,所以稱為"戰爭"。 "善射如王子,大力無可比; 戰勝諸敵後,趨向于調伏。" 這裡用於戰鬥。"作戰"即是戰鬥之意。"草和木作響,他們向八方奔散"中用於粉碎義。"作響"即是使之粉碎之意。應知這樣的義理解釋是包含在聲音表達的意義之內,是依意趣義而作,不是依詞根的多義而作。或者說詞根也可以有特殊意義的結合,因此這樣的義理解釋也是可以的。 "bhaṇa"意為說話。誦護衛經,說話。長部誦者,說善語者,誦品。這裡"誦品"是: "八音節為一句,一偈有四句; 一偈起一品,一品三十二音; 三十二音品,二百五十個; 稱為一誦品,有八千音節。"
Evaṃ aṭṭhakkharasahassaparimāṇo pāṭho vuccati.
Oṇaṃ apanayane. Oṇati.
Soṇa vaṇṇagatīsu. Soṇati, soṇo.
Soṇasiloṇa saṅghāte. Soṇati. Siloṇati.
Ghiṇi ghuṇi ghaṇi gahaṇe. Ghiṇṇati. Ghuṇṇati. Ghaṇṇati.
Ghuṇa ghuṇṇa gamane. Ghoṇati. Ghuṇṇati.
Paṇa byavahāre, thutiyañca. Paṇati vāṇijo, vohāraṃ karoti iccattho. Saddho buddhaṃ paṇati, thomayati iccattho, āpaṇaṃ, sāpaṇo gāmo.
Gaṇa raṇa gatiyaṃ. Gaṇati. Raṇati.
Caṇa saṇa dāne. Caṇati. Saṇati.
Phaṇa gatiyaṃ. Phaṇati. Phaṇaṃ.
Veṇu ñāṇacintānisāmanesu. Veṇati.
Pīṇa pīṇane. Pīṇanaṃ paripuṇṇatā. Pīṇati. Pīṇo divā na bhuñjati, pīṇorakkhaṃsabāhu.
Miṇa hiṃsāyaṃ. Miṇati.
Duṇa gatiyañca. Hiṃsāpekkhako cakāro. Duṇati.
Saṇa abyattasadde. Saṇati. Saṇateva brahmāraññaṃ. Saṇatevāti nadati viya.
Tuṇa koṭille. Toṇati.
Puṇa nipuṇe. Puṇati, nipuṇati. Nipuṇadhammo. Ettha ca nipuṇasaṇhasukhumasaddā vevacanasaddā kusalachekadakkhasaddā viyāti daṭṭhabbaṃ.
Muṇa paṭiññāṇe. Muṇati.
Kuṇa saddopakaraṇe. Koṇati.
Cuṇachedane. Coṇati.
Maṇa cāge. Veraṃ maṇatīti veramaṇi.
Phuṇa vikiraṇe vidhunane ca. Phuṇati. Aṅgārakāsuṃ apare phuṇanti.
Imāni ṇakārantadhāturūpāni.
Iti bhūvādigaṇe ṭavaggantadhāturūpāni
Samattāni.
Takārantadhātu
Atha tavaggantadhāturūpāni vuccante –
Te pālane. Pālanaṃ rakkhaṇaṃ. Tāyati. Tāṇaṃ, gottaṃ, nakkhattaṃ. Aghassa tātā. Kicchenādhigatā bhogā, te tāto vidhami dhamaṃ. Tattha gottanti gaṃ tāyatīti gottaṃ. 『『Gotamo kassapo』』ti hi ādinā pavattamānaṃ gaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, tathā abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasammuditaṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpaṃ.
Nakkhattanti visamagatiyā agantvā attano vīthiyāva gamanena nakkhanaṃ gamanaṃ tāyati rakkhatīti nakkhattaṃ, taṃ pana assayujādivasena sattavīsatividhaṃ hoti. Tathā hi assayujo bharaṇī kattikā rohaṇī migasiro addā punabbasu phusso assaliso māgho pubbaphagguṇī uttaraphagguṇī hattho cittaṃ svāti visākhā anurādhā jeṭṭhā mūlaṃ pubbāsaḷhaṃ uttarāsaḷhaṃ sāvaṇaṃ dhanasiṭṭhā satabhisattaṃ pubbabhaddapadaṃ uttarabhaddapadaṃ revatī cāti sattavīsati nakkhattāni. Tāni pana attano gamanaṭṭhānaṃ īsakampi na vijahanti kiñci sīghaṃ kiñci dandhaṃ, kadāci sīghaṃ, kadāci dandhaṃ, etto ito cāti evaṃ visamagatiyā agantvā yantacakke paṭipāṭiyā yojitāni viya samappamāṇagatiyā attano vīthiyāva gacchantāni maṇḍalākārena sineruṃ parivattanti. Evaṃ imāni nakkhanaṃ gamanaṃ tāyanti rakkhantīti nakkhattānīti vuccanti. Porāṇā pana kharadhātuvasena 『『nakkharanti na nassantīti nakkhattānī』』ti āvocuṃ, 『『nakkhattaṃ joti rikkhaṃ taṃ』』 iccetāni nakkhattatārakānaṃ nāmāni. 『『Uḷu tārā tārakā』』ti imāni pana sabbāsampi tārakānaṃ sādhāraṇanāmāni. Osadhīti pana tārakāvisesassa nāmaṃ.
這是完整的巴利文翻譯: 如此稱為有八千音節量的誦本。 "oṇa"意為移除。移除。 "soṇa"意為顏色和行走。發聲,紅色。 "soṇa"和"siloṇa"意為聚集。聚集。聚集。 "ghiṇi"、"ghuṇi"、"ghaṇi"意為抓取。抓取。抓取。抓取。 "ghuṇa"、"ghuṇṇa"意為行走。行走。行走。 "paṇa"意為交易和讚歎。商人交易,意為做買賣。信徒讚歎佛陀,意為稱讚,市場,有市場的村莊。 "gaṇa"、"raṇa"意為行走。行走。行走。 "caṇa"、"saṇa"意為佈施。佈施。佈施。 "phaṇa"意為行走。展開。蛇頭。 "veṇu"意為知識、思考和觀察。知道。 "pīṇa"意為滿足。滿足即是充滿。滿足。白天不吃飽,手臂如滿月。 "miṇa"意為傷害。傷害。 "duṇa"意為行走等。"ca"關聯傷害義。行走。 "saṇa"意為不明確的聲音。發聲。梵林發聲。"發聲"即如發出聲音。 "tuṇa"意為彎曲。彎曲。 "puṇa"意為精巧。精巧,熟練。精通法者。這裡應知"精巧"、"細緻"、"微妙"等詞是同義詞,如"善巧"、"聰明"、"熟練"等詞。 "muṇa"意為承諾。承諾。 "kuṇa"意為製造聲音。制聲。 "cuṇa"意為切斷。切斷。 "maṇa"意為捨棄。舍離敵意即是離敵。 "phuṇa"意為散播和震動。散播。其他人撒向炭火坑。 以上是以"ṇa"結尾的詞根變化形式。 以上是屬於bhū等組中以舌音結尾的詞根變化形式 已完成。 以"ta"結尾的詞根: 現在說明以齒音結尾的詞根變化形式- "te"意為保護。保護即是守護。保護。庇護,種姓,星宿。苦難的保護者。艱難獲得的財富,保護者吹散如吹。其中"種姓"意為保護語言,因為以"喬達摩、迦葉"等方式運作的語言和認知,由於確定性而得到保護,故稱為種姓。如認知離開所緣的義理就不能運作,稱謂離開所稱也不能運作,因此那被稱為種姓的義理保護它們。什麼是那個呢?即是與其他家族世系共有的,由該家族始祖所認可的,屬於該家族的共同普遍形式。 "星宿"意為保護不規則行走而在自己軌道上行走,即保護執行,這分為二十七種,即:馬宿、攝提、昴宿、畢宿、觜宿、參宿、井宿、鬼宿、柳宿、星宿、張宿、翼宿、軫宿、角宿、亢宿、氐宿、房宿、心宿、尾宿、箕宿、斗宿、牛宿、女宿、虛宿、危宿、室宿、壁宿。它們絲毫不離開自己的執行位置,有些快些慢,有時快有時慢,不以如此這般不規則方式行走,而是如裝在機輪上一樣,以均等速度在自己軌道上執行,以圓形方式繞須彌山而行。如此這些保護執行,故稱為星宿。但古人依kha詞根說:"因不消失故稱星宿"。"nakkhatta"、"joti"、"rikkha"這些是星宿的名稱。而"uḷu"、"tārā"、"tārakā"這些是一切星辰的共同名稱。"osadhī"則是特定
Citi saññāṇe. Saññāṇaṃ cihanaṃ lakkhaṇakaraṇaṃ. Cetati. Cihanaṃ karotīti attho. Īkārantavasena vuttattā asmā dhātuto saki saṅkāyanti dhātuto viya niggahītāgamo na hoti. Esa nayo aññesupi īdisesu ṭhānesu.
Pata gatiyaṃ. Patati. Papatati papātaṃ, papateyyahaṃ. Pāpattaṃ nirayaṃ bhusaṃ. Ahaṃsaddena yojetabbaṃ, pāpattaṃ papatitosmīti attho. Pāpattha nirayaṃ bhusaṃ, sokumāroti yojetabbaṃ, pāpattha papatitoti attho. Parokkhāpadañhietaṃ dvayaṃ. 『『Pāvadaṃ pāvadā』』tiādīsu viya upasaggapadassa dīghabhāvo, tato aṃsaddassa ttaṃādeso, asaddassa ca tthādeso bhavati. Acinteyyo hi pāḷinayo.
Atasātaccagamane. Sātaccagamanaṃ nirantaragamanaṃ. Atati. Yasmā pana atadhātu sātaccagamanatthavācikā, tasmā bhavābhavaṃ dhāvanto jātijarābyādhimaraṇādibhedaṃ anekavihitaṃ saṃsāradukkhaṃ atati satataṃ gacchati pāpuṇāti adhigacchatīti attātipi nibbacanamicchitabbaṃ. Atthantaravasena pana 『『āhito ahaṃmāno etthāti attā, attabhāvo』』ti ca 『『sukhadukkhaṃ adati anubhavatīti attā』』ti ca 『『attamanoti pītisomanassena gahitamano』』ti ca attho daṭṭhabbo, yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā atthassa gahetabbatoti.
Cuta āsecane kharaṇe ca. Cotati.
Ati bandhane. Antati. Antaṃ. Antiyatibandhiyati antaguṇenāti antaṃ. Idha anta saddassa atthuddhāro vuccate 『『antaṃ antaguṇaṃ udariya』』nti ettha dvattiṃsākārantogadhaṃ kuṇapantaṃ antaṃ nāma. 『『Kāyabandhanassa anto jīrati. Haritantaṃ vā』』ti ettha antimamariyādanto anto nāma. 『『Antamidaṃ bhikkhave jīvikāna』』nti ettha lāmakanto. 『『Sakkāyo eko anto』』ti ettha koṭṭhāsanto. 『『Esevanto dukkhassa sappaccayasaṅkhayā』』ti ettha koṭanto. Iccevaṃ –
Kuṇapantaṃ antimañca, mariyādo ca lāmakaṃ;
Koṭṭhāso koṭi』me attho, antasaddena bhāsitā.
Kita nivāse rogāpanayane ca. Ketati. Sāketaṃ na garaṃ, niketo, niketaṃ pāvisi. Āmodamāno gacchati sanniketaṃ. Tikicchati, cikicchati, cikicchā, cikicchako. Tattha sāketanti sāyaṃ gahitavasanaṭṭhānattā sāketaṃ, yaṃsaddalopo.
Yata patiyatane. Patiyatanaṃ vāyāmakaraṇaṃ. Yatati. Yati, yatavā, payatanaṃ, āyatanaṃ, lokāyataṃ. Ettha āyatananti āyatanato āyatanaṃ, cakkhurūpādīni. Etāni hi taṃdvārārammaṇacittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti etesūti 『『āyatanānī』』ti vuccanti. Ettha pana nītanudhātūnaṃ vasenapi āyatanasaddattho vattabbo siyā, so uttari āvibhavissati.
Āyatanasaddo nivāsaṭṭhāne ākare samosaraṇaṭṭhāne sañjātidese kāraṇe ca. Tathā hi 『『loke issarāyatanaṃ vāsudevāyatana』』ntiādīsu nivāsaṭṭhāne āyatanasaddo vattati. 『『Suvaṇṇāyatanaṃ rajatāyatana』』ntiādīsu ākare. Sāsane pana 『『manorame āyatane, sevanti naṃ vihaṅgamā』』tiādīsu samosaraṇaṭṭhāne. 『『Dakkhiṇāpatho gunnaṃ āyatana』』ntiādīsu sañjātidese. 『『Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』tiādīsu kāraṇe vattatīti veditabbo. So ca nānāpavattinimittavasena gahetabbo.
Nivāse ākāre ceva, jātidese ca kāraṇe;
Samosaraṇaṭṭhāne ca, āyatanaravo gato.
這是完整的巴利文翻譯: "citi"意為標識。標識即是作記號、做標記。標記。意為作記號。因為是以ī結尾而說的,所以從這詞根,如從"saki"和"saṅkā"詞根一樣,不加鼻音。這個規則在其他類似情況也適用。 "pata"意為行走。落下。墜落懸崖,我可能會墜落。強烈墮落地獄。應與"我"字連用,意為我已墜落。強烈墮落地獄,與"如此柔弱"連用,意為已墜落。這兩個是過去時態詞。如"說了,他們說了"等句中,字首變長音,然後"aṃ"變成"ttaṃ","a"變成"ttha"。經文的規則實在難以思議。 "ata"意為持續行走。持續行走即是不間斷行走。行走。因為"ata"詞根表示持續行走義,所以奔走于有與非有,達到、獲得、經歷包括生老病死等各種輪迴之苦,故也應理解為"attā"(自我)的詞源解釋。但依其他義理,應理解為"因在此安立我慢故為自我,即自體",以及"因經歷苦樂故為自我",以及"attamano意為以喜悅掌握之心"。在任何地方,任何義理可得,就應在那裡如實理解那個義理。 "cuta"意為注入和流動。流動。 "ati"意為束縛。束縛。邊際。因被邊界線束縛故為邊際。這裡說明"anta"(邊際)的意義分析:"邊際、腸、胃",此中屬於三十二身份的腐爛邊際稱為"邊際"。"腰帶的邊際破損。或綠邊",此中最終界限稱為"邊際"。"諸比丘,這是最低下的生活",此中是低劣義的邊際。"有身是一邊",此中是部分義的邊際。"這是苦的邊際,即有因的滅盡",此中是終點義的邊際。如是: 腐爛邊際和最終,界限及低劣; 部分和終點,這些義,由邊際字所說。 "kita"意為居住和除病。居住。舍衛城,房舍,進入住所。歡喜地去到住處。治療,醫治,醫藥,醫生。其中"舍衛"因為是黃昏時取為居住處而稱為舍衛,省略"ya"音。 "yata"意為努力。努力即是作精進。努力。修行者,精進者,精進,處所,世間論。這裡"處所"意為從展開而成處所,即眼色等。因為這些是通過各自門、所緣、心、心所法以各自的領受等作用而展開、生起、努力、精進,故稱為"處所"。這裡也可以依"nī"和"tanu"詞根來說明處所字的意義,這將在後面顯明。 處所字用於住所、礦藏、集會處、出生地和原因。如"世間的自在天處所、婆須天處所"等句中,處所字用於住所義。"金礦、銀礦"等句中用於礦藏義。在教法中"在可愛的處所,眾鳥棲息"等句中用於集會處義。"南方是牛的產地"等句中用於出生地義。"在那裡那裡,若有因緣即能證得"等句中用於原因義,應如是理解。這應依各種生起因緣來理解。 于住所與礦藏,出生地及原因; 以及集會處所,處所聲音流轉。
Lokāyataṃ nāma 『『sabbaṃ ucchiṭṭhaṃ, sabbaṃ nucchiṭṭhaṃ. Seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā』』ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ, yaṃ loke 『『vitaṇḍasattha』』nti vuccati, yañca sandhāya bodhisatto asamadhuro vidhurapaṇḍito 『『na seve lokāyatikaṃ, netaṃ paññāya vaḍḍhana』』nti āha. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ, kintaṃ? Vitaṇḍasatthaṃ. Tañhi ganthaṃ nissāya sattā puññakriyāya cittampi na uppādenti. Aññatthāpi hi evaṃ vuttaṃ 『『lokāyatasippanti 『kāko seto, aṭṭhīnaṃ setattā, balākā rattā, lohitassa rattattā』ti evamādinayappavattaṃ paralokanibbānānaṃ paṭisedhakaṃ vitaṇḍasatthasippa』』nti.
Yuta juta bhāsane. Bhāsanaṃ udīraṇaṃ. Yotati. Jotati.
Jutadittiyaṃ. Jotati, vijjotati. Juti, joti. Kārite 『『joteti, jotayitvāna saddhamma』』nti payogā. Ettha ca jutīti āloko siri vā. Jotīti patāpo. Atha vā jotīti candādīni. Vuttampi ceta sirimāvimāna vatthuaṭṭhakathāyaṃ 『『jotīti candimasūriyanakkhattatārakānaṃ sādhāraṇanāma』』nti. Atha vā 『『joti jotiparāyaṇo』』ti vacanato yo koci jotati khattiyakulādīsu jātattā ca rūpasobhāyuttattā ca, so 『『jotī』』ti vuccati.
Sitavaṇṇo. Sitadhātu setavaṇṇe vattati. Kiñcāpettha vaṇṇasāmaññaṃ vuttaṃ, tathāpi idha nīlapītādīsu setavaṇṇoyeva gahetabbo payogadassanavasena. Setati. Setaṃ vatthaṃ. Vāccaliṅgattā pana setasaddo tiliṅgo gahetabbo.
Setaṃ sitaṃ suci sukkaṃ, paṇḍaraṃ dhavalampi ca;
Akaṇhaṃ goramodātaṃ, setanāmāni honti hi.
Vatu vattane. Vattati, pavattati, saṃvattati, anuvattati, parivattati. Pavattaṃ.
Kilota addabhāve. Addabhāvo tintabhāvo. Kilotati, pakilotati, temetīti attho. Kārite pakiloteti, pakilotayati. Uṇhodakasmiṃ pakilotayitvā, temetvāti attho.
Vata yācane. Vatati.
Kita ñāṇe. Ketati. Ketanaṃ, ketako, saṅketo.
Kati suttajanane. Suttaṃ kantati.
Kati chedane. Maṃsaṃ kantati, vikantati, ayokanto. Sallakanto mahāvīro. Mā no ajja vikantiṃsu, rañño sūdā mahānase.
Catī hiṃsāgandhesu. Īkārantattā imasmā niggahītāgamo na hoti. Catati.
Takārantadhāturūpāni.
Thakārantadhātu
Thāgatinivattiyaṃ. Thāti. Avatthā, vavatthānaṃ, vavatthitaṃ, vanatho. 『『Chetvā vanaṃ vanathañcā』』ti ettha hi mahantā rukkhā vanaṃ nāma, khuddakā pana tasmiṃ vane ṭhitattā vanatho nāma vuccanti.
Thu thutiyaṃ. Thavati, abhitthavati. Thavanā, abhitthavanā, thuti, abhitthuti.
Yadi hi rūpinī siyā, paññā me vasumatī na sameyya;
Anomadassissa bhagavato, phalametaṃ ñāṇathavanāya.
Tehi thutippasattho so, yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito. Tatra thavanāti pasaṃsanā. Pasaṃsāya hi anekāni nāmāni.
Thavanā ca pasaṃsā ca, silāghā vaṇṇanā thuti;
Panuti thomanā vaṇṇo, katthanā guṇakittanaṃ;
The saddasaṅghātesu. Thīyati, patitthīyati. Thī. Atrimā pāḷiyo – abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Thiyo naṃ paribhāsiṃsūti. Tatra 『『thīyati patitthīyatī』』timāni ekārassīyādesavasena sambhūtāni. Thīyati saṅghātaṃ gacchati gabbho etissāti thī. Ācariyā pana itthīsaddasseva evaṃ nibbacanaṃ vadanti, na thīsaddassa.
這是完整的巴利文翻譯: "世間論"即是"一切都是不凈,一切都不是不凈。烏鴉是白色的,鶴是黑色的,因為這個和那個原因"等這樣與無意義理由相關的外道論,在世間稱為"詭辯論",針對這個菩薩無比甜美的維陀羅賢者說:"不應親近世間論者,這不能增長智慧"。因為人們依此不為未來利益而努力精進,故稱為世間論,是什麼?即詭辯論。因為依靠那論著,眾生連修福的心都不生起。在其他地方也這樣說:"世間論技藝即是'烏鴉是白色的,因為骨頭是白色的;白鶴是紅色的,因為血是紅色的'等這樣否定他世和涅槃的詭辯論技藝"。 "yuta"和"juta"意為說話。說話即是發聲。說話。說話。 "juta"意為光明。發光,照耀。光輝,光明。使役形有"使發光,使法光明"等用例。這裡"光輝"即是光或吉祥。"光明"即是威光。或者說"光明"即是日月等。在吉利摩夫人天宮事註釋中也說:"光明是日月星辰的共同名稱"。或者說從"光明依止光明"這句話,任何因生於剎帝利等族,具足容貌光輝而發光的,稱為"光明者"。 白色。"sita"詞根用於白色。雖然這裡說的是一般的顏色,但在此依用例應取藍黃等中的白色。變白。白衣。因為是詞性,所以"白"字應取為三性。 白、潔白、清凈、皎潔,明亮和純白; 非黑和牛色白,這些是白的名稱。 "vatu"意為轉動。轉動,運轉,週轉,隨轉,旋轉。運轉。 "kilota"意為濕潤。濕潤即是潮濕。濕潤,浸濕,意為使潮濕。使役形為使浸濕,令浸濕。在熱水中浸濕,意為使潮濕。 "vata"意為祈求。祈求。 "kita"意為知識。知道。標記,標記者,約定。 "kati"意為生線。紡線。 "kati"意為切斷。切肉,分割,鐵匠。英雄取箭。愿國王的廚師今天不要在廚房裡切割我們。 "catī"意為傷害和氣味。因以ī結尾,所以從這裡不加鼻音。傷害。 以"ta"結尾的詞根變化形式。 以"tha"結尾的詞根: "thā"意為停止行動。停止。狀態,確定,已確定,灌木。在"砍斷林和灌木"中,大樹稱為林,而在那林中生長的小樹稱為灌木。 "thu"意為讚歎。讚歎,稱讚。讚歎,稱讚,讚美,稱讚。 若智慧有形,我的大地不能相比; 無上見佛陀,此是讚歎智慧的果。 他被那些讚歎所稱讚,因此這智慧被讚美,最勝佛陀被讚頌。這裡"讚歎"即是稱讚。稱讚有多種名稱: 讚歎和稱讚,讚美、描述、頌揚; 讚頌、讚歎、稱讚,誇讚、稱揚功德。 "the"意為聲音聚集。聚集,安住。婦女。這些是經文:生氣發怒忿惱安住,顯示忿怒、嗔恨、不悅。婦女們責罵他。此中"聚集,安住"這些是依單一的ī轉音而形成。因為胎兒在她身上聚集,所以稱為女人。但諸師說這是"itthī"(女人)字的詞源解釋,而不是"thī"字的。
Gabbho thīyati etissā, iti thī iti no ruci;
Gabbho thīyati etissā, iti itthīti ācariyā.
Tesaṃ sudukkarovāde, 『『itthī』』ti padasambhavo;
Ayaṃ vinicchayo patto, nicchayaṃ bho suṇātha me.
Thīsaddena samānattho, itthīsaddo yato tato;
Thīsadde labbhamānatthaṃ, itthīsaddamhi ropiya.
Appānaṃ bahutā ñāye, gahite sati yujjati;
Tathā hi 『『dve duve, taṇhā, tasiṇā』』ti nidassanaṃ.
Atha vā pana 『『itthī』』ti-idaṃ vaṇṇāgamādito;
Niruttilakkhaṇenāpi, sijjhatīti pakāsaye.
Icchatīti nare itthī, icchāpetīti vā pana;
Idaṃ nibbacanañcāpi ñeyyaṃ nibbacanatthinā.
Atrimāni itthīnamabhidhānāni –
Itthī thī vanitā nārī, abalā bhīru sundarī;
Kantā sīmaninī mātu-gāmo piyā ca kāminī.
Ramaṇī pamadā dayitā, lalanā mahilā』ṅganā;
Tāsaṃyeva ca nāmāni, avatthāto imānipi.
Gorī ca dārikā kaññā, kumārī ca kumārikā;
Yuvatī taruṇī māṇa-vikā therī mahallikā.
Tathā hi aṭṭhavassikā gorītipi dārikātipi vuccati. Dasavassikā kaññāti vuccati. Anibbiddhā vā yobbanitthī kaññāti vuccati. Dvādasavassikā kumārītipi vuccati kumārikātipi. Atho jaraṃ appattā yuvatītipi taruṇītipi māṇavikātipi vuccati. Jaraṃ pattā pana therītipi mahallikātipi vuccati. Purisesupi ayaṃ nayo yathārahaṃ veditabbo.
Kiñcāpettha evaṃ niyamo vutto, tathāpi katthaci aniyamavasenapi vohāro pavattati. Tathā hi 『『rājā kumāramādāya, rājaputtī ca dārika』』nti ca 『『acchā kaṇhājinaṃ kañña』』nti ca imāsaṃ dvinnaṃ pāḷīnaṃ vasena yā itthī dārikāsaddena vattabbā, sā kaññāsaddenapi vattabbā jātā. Yāpi ca kaññāsaddena vattabbā, sāpi dārikāsaddena vattabbā jātā. Tathā 『『rājā kumāramādāya, rājaputtī ca dārika』』nti ca 『『kumāriye upaseniye, niccaṃ nigaḷamaṇḍite』』ti ca imāsaṃ pana pāḷīnaṃ vasena yā itthī dārikāsadena vattabbā, sā kumārikāsaddenapi vattabbā jātā. Yā ca pana kumārīsaddena vattabbā, sāpi dārikāsaddena vattabbā jātā. Apicettha 『『rājakaññā rucā nāmā』』ti ca 『『tato maddimpi nhāpesuṃ, sivikaññā samāgatā』』ti ca imāsaṃ dvinnaṃ pāḷīnaṃ dassanato yā anibbiddhā vā hotu nibbiddhā vā, yāva jaraṃ na pāpuṇāti, tāva sā kaññāyeva nāmātipi veditabbaṃ.
這是完整的巴利文翻譯: 胎兒在她身上聚集,故稱為女人,我們如此認為; 胎兒在她身上聚集,故稱為女人,諸師如此說。 在他們難以做到的論說中,"女人"一詞的產生; 這個確定已達到,請聽我的決定。 因為"女人"一詞,與"婦女"一詞同義; 將"婦女"字所獲義,安置於"女人"字中。 在取得少與多的理路時則適合; 如"兩兩"、"渴愛"、"欲求"等為例證。 或者說"女人"這個詞,從音增等; 依語源特相,也可成立應顯示。 因渴求男人故為女人,或說因使渴求; 這個詞源解釋,求詞源者應知道。 這些是婦女的名稱: 婦女、女人、淑女、細心者,弱者、膽怯者、美女; 可愛者、端莊者、婦女,親愛者與情人。 可意者、歡喜者、愛者,嫵媚者、女子、婦女; 這些也是她們,依狀態而有的名稱。 少女及童女、處女,少女與小姑娘; 青年女、年輕女、少女,長老尼、老婦人。 如是八歲稱為少女或童女。十歲稱為處女。或未被破壞貞潔的年輕女子稱為處女。十二歲稱為少女或小姑娘。未到老年者稱為青年女或年輕女或少女。已到老年者則稱為長老尼或老婦人。對男人也應適當地理解這個規則。 雖然這裡如此規定,但在某些地方也有不確定的說法。如"王帶著王子,公主和童女"及"接受黑羚羊皮,處女"這兩段經文,應用"童女"字稱呼的女子也可用"處女"字稱呼。應用"處女"字稱呼的也可用"童女"字稱呼。同樣,"王帶著王子,公主和童女"及"少女優婆斯那,常以腳鐲莊嚴"這兩段經文,應用"童女"字稱呼的女子也可用"少女"字稱呼。應用"少女"字稱呼的也可用"童女"字稱呼。而且從"名為魯佳的公主"及"然後眾王女聚集,為瑪蒂沐浴"這兩段經文可見,不論是否破壞貞潔,只要未到老年,都稱為處女,應如是理解。
Kecettha vadeyyuṃ – yaṃ tumhehi 『『aṭṭhavassikā gorītipi dārikātipi vuccatī』』ti vuttaṃ, etasmiṃ pana vacane 『『yadāhaṃ dārako homi, jātiyā aṭṭhavassiko』』ti vacanato aṭṭhavasso dārako hotu, 『『tatthaddasakumāraṃ so, ramamānaṃ sake pure』』ti pāḷiyaṃ pana puttadārehi saṃvaddho vessantaramahārājā kathaṃ 『『kumāro』』ti vattuṃ yujjissati dvādasavassātikkantattā? Yujjateva bhagavato icchāvasena. Bhagavā hi dhammissarattā vohārakusalatāya ca yaṃ yaṃ veneyyajanānurūpaṃ desanaṃ desetuṃ icchati, taṃ taṃ deseti eva, tasmā bhagavatā tassa mātāpitūnaṃ atthitaṃ sandhāya kumāraparihārena vaddhitattañca evaṃ desanā katā. Tathā hi āyasmā kumārakassapo kumāraparihārena vaddhitattā mahallakopi samāno kumārakassapotveva vohariyati. 『『Na vāyaṃ kumārako mattamaññāsī』』ti ettha pana sirasmiṃ palitesu jātesupi āyasmantaṃ ānandaṃ āyasmā mahākassapo tasmiṃ there adhimattavissāso hutvā komāravādena ovadanto kumārakoti avocāti gahetabbaṃ. Udānaṭṭhakathāyaṃ pana 『『sattā jātadivasato paṭṭhāya yāva pañcadasavassaṃ, tāva kumārakā, bālāti ca vuccanti, tato paraṃ vīsativassāni yuvāno』』ti vuttaṃ.
Mantha mattha viloḷane. Manthati. Manthañca madhupiṇḍikañca ādāya. Abhimatthati dummedhaṃ vajiraṃvamhamayaṃ maṇiṃ. Sineruṃ matthaṃ katvā.
Kuthi puthi luthi hiṃsāsaṃkilesesu. Kunthati. Kuntho, kunthakipillikaṃ. Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ. Punthati. Lunthati.
Nātha yācanopatāpissariyāsīsāsu. Nāthadhātu yācane upatāpe issariye āsīsane cāti catūsvatthesu vattati. Tenāhu porāṇā 『『nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati pattheti, parasantānagataṃ vā kilesabyasanaṃ upatāpeti, 『『sādhu bhikkhave bhikkhu kālena kālaṃ attasampattiṃ paccavekkheyyā』tiādinā taṃ taṃ hitapaṭipattiṃ yācatīti attho, paramena cittissariyena samannāgato sabbasatte vā guṇehi īsati abhibhavatīti paramissaro bhagavā 『nātho』ti vuccatīti nāthatīti nātho』』ti. Saddasatthavidū pana tesu catūsu atthesu nātha nādha iti dhātudvayaṃ paṭhanti. Attanobhāsattā pana tassa 『『nāthate nādhate』』ti rūpāni bhavanti.
這是完整的巴利文翻譯: 有些人在此會說 - 你們說"八歲稱為少女或童女",但在這句話中,從"當我是八歲的男童時"這句話,八歲應是男童,但在"他在那裡見到童子,在自己城中游戲"這**中,已有妻兒的韋山達羅大王超過十二歲,怎麼適合稱為"童子"呢?依世尊的意願是適合的。因為世尊是法的主宰,善於言說,他想要對應所化眾生而說什麼教法,就說那教法,因此世尊考慮到他有父母,以及他是在童子的照顧下長大,而如此說法。如是具壽童子迦葉因在童子的照顧下長大,即使年長也仍稱為童子迦葉。而在"這童子不知節制"中,應理解為雖然頭髮已白,具壽大迦葉對那長老極為信任,以童子語而教誡具壽阿難,稱他為童子。但在優陀那註釋中說:"眾生從出生之日起直到十五歲稱為童子和孩童,此後二十年稱為青年"。 "mantha"和"mattha"意為攪動。攪動。取攪拌物和蜜團。碾碎愚人如金剛和水晶。以須彌山為攪拌棒。 "kuthi"、"puthi"、"luthi"意為傷害和污染。蠕動。蠢蟲,蟲蛉。見到仆倒的沙門,孩子在塵土中蠕動。傷害。傷害。 "nātha"意為祈求、折磨、主宰和期望。"nātha"詞根用於祈求、折磨、主宰和期望這四種意義。因此古人說:"稱為主宰是因為主宰,期望所化眾生的利益和快樂,或折磨存在他人相續中的煩惱災難,如'善哉諸比丘,比丘應時時觀察自己的成就'等,祈求這些利益的修行,意思是以最高的心自在而具足,或以功德勝過一切眾生,故世尊稱為'主宰',因為主宰故稱為主宰"。但文法學者在這四種意義中讀為"nātha"和"nādha"兩個詞根。因為是自語態,所以它有"nāthate"和"nādhate"這些形式。
Ettha siyā 『『yadi yācanatthena nāthatīti nātho, evaṃ sante yo koci yācako daliddo, so eva nātho siyā. Yo pana ayācako samiddho, so na nāthati na yācatīti anātho siyā』』ti? Na, nāthasaddo hi yācanatthādīsu pavattamāno lokasaṅketavasena uttamapurisesu nirūḷho, bhagavā ca uttamesu sātisayaṃ uttamo, tena taṃ taṃ hitapaṭipattiṃ yācatīti nāthasaddassattho vutto. Anāthasaddo pana ittarajanesu nirūḷho, so ca kho 『『na nāthoti anātho. Natthi nātho etassāti vā anātho』』ti dabbapaṭisedhavasena, na pana 『『na nāthati na yācatīti anātho』』ti dhātuatthapaṭisedhavasena. Yo hi aññassa saraṇaṃ gati patiṭṭhā hoti, so nātho, yo ca aññassa saraṇaṃ gati patiṭṭhā na hoti, nāpi attano añño saraṇaṃ gati patiṭṭhā hoti, so anāthoti vuccati saṅketavasena. Tathā hi 『『saṅketavacanaṃ saccaṃ, lokasammutikāraṇa』』nti vuttaṃ. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne 『『lokanātho tuvaṃ eko, saraṇaṃ sabbapāṇina』』nti ca 『『anāthānaṃ bhavaṃ nātho』』ti ca –
『『Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;
Nāthānāthānaṃ datvāna, himavantamupāgami』』nti ca
Pāḷiyo nidassanāni bhavanti. Yasmā pana sāsane ca loke ca yācako 『『nātho』』ti na vuccati, ayācako ca 『『anātho』』ti. Lokassa pana saraṇaṃ 『『nātho』』ti vuccati. Yassa saraṇaṃ na vijjati, so 『『anātho』』ti vuccati, tathā samiddho 『『nātho』』ti vuccati, asamiddho 『『anātho』』ti. Tasmā paññavatā sabbesu ṭhānesu dhātuatthamattena lokasamaññaṃ anatidhāvitvā yathānurūpaṃ attho gahetabbo. Ayañca nīti sādhukaṃ manasi kātabbā.
Vithuyācane. Vethati.
Satha seṭhille. Sathati. Sathalo hi paribbājo, bhiyyo ākirate rajaṃ. Siṭhilotipi pāḷi dissati. Tadā ṭhikāro muddhajo gahetabbo.
Kathi koṭille. Kanthati.
Kattha silāghāyaṃ. Katthati, vikatthati. Katthanā, vikatthanā. Tattha katthatīti pasaṃsati. Vikatthatīti virūpaṃ katthati abhūtavatthudīpanato. Ettha ca 『『bahumpi so vikattheyya, aññaṃ janapadaṃ gato』』ti ca 『『idhekacco katthī hoti vikatthī, so katthati 『ahamasmi sīlasampannoti vā vattasampannoti vā vikatthatī』ti』』 ca ādayo payogā.
Byatha dukkhabhayacalanesu. Byathati. Bhantā byathitamānasā. Tato kumārābyathitā, sutvā luddassa bhāsitaṃ. Itthetaṃ dvayaṃ calañceva byathañca.
Sutha kutha katha hiṃsāyaṃ. Sothati. Kothati. Kathati.
Patha gatiyaṃ. Pathati. Patho. Pathoti maggo. So duvidho mahājanena padasā paṭipajjitabbo pakatimaggo ca paṇḍitehinibbānatthikehi paṭipajjitabbo paṭipadāsaṅkhāto ariyamaggo cāti. Tattha pakatimaggo uppannakiccākiccehi janehi pathiyati gacchiyatīti patho, paṭipadā pana amatamahāpuraṃ gantukāmehi kulaputtehi saddhāpātheyyaṃ gahetvā pathiyati paṭipajjiyatīti patho. Atha vā pātheti kārakaṃ puggalaṃ gameti nibbānaṃ sampāpetīti vā patho , paṭipadāyeva. Maggābhidhānaṃ curādigaṇe maggadhātukathanaṭṭhāne kathessāma.
Katha nippāke. Kathati.
Matha vilothane. Mathati.
Potha pariyāyanabhāve. Pothati. Pothako. Pothetīti ayaṃ curādigaṇepi vattati. Tena 『『samantā anupariyeyyuṃ, nippothentā catuddisā』』ti payogo dissati.
Gottha vaṃse. Gotthati. Gotthulo, gotthu.
Puthu vitthāre. Pothati. Puthavī.
Thakārantadhāturūpāni.
這是完整的巴利文翻譯: 這裡可能會問:"如果以祈求義而稱為主宰,那麼任何祈求者、貧窮者都應是主宰。而不祈求者、富有者不祈求,應是非主宰?"不是的,主宰一詞雖用於祈求等義,但依世間慣例確立用於最上者,世尊在最上者中最為殊勝,因此說他祈求種種利益行而稱為主宰。而非主宰一詞確立用於平常人,這是依"非主宰為無主宰。或無有主宰者為無主宰"的實體否定,而不是依"不祈求故為無主宰"的詞根義否定。因為誰是他人的庇護、歸依、依止,他是主宰,誰不是他人的庇護、歸依、依止,也沒有他人作為自己的庇護、歸依、依止,他依慣例稱為無主宰。因此說"慣例言語為真實,因為世間共許"。為顯明此義,在此處"你是世間唯一主宰,是眾生的庇護"和"你是無依者的主宰"及- "我如是思惟已,將數百俱胝財; 施與有主無主者,前往雪山。" 這些經文為例證。因為在教法和世間中,祈求者不稱為"主宰",不祈求者也不稱為"無主宰"。而世間的庇護稱為"主宰",無有庇護者稱為"無主宰",同樣富有者稱為"主宰",貧窮者稱為"無主宰"。因此有智者在一切處不應僅依詞根義而超越世間共稱,應適當取義。這個原則應當善加記住。 "vithu"意為祈求。纏繞。 "satha"意為鬆弛。鬆弛。因為遊行者鬆弛,更多散佈塵土。也見到"siṭhilo"的讀法。那時"ṭhi"音應取為頭音。 "kathi"意為彎曲。彎曲。 "kattha"意為稱讚。稱讚,誹謗。稱讚,誹謗。這裡"稱讚"即是讚歎。"誹謗"即是不當稱讚,因顯示不實事。這裡如"他去到其他國土,可能多自誇"和"這裡某人是自誇者誹謗者,他稱讚'我具足戒'或'我具足行'而誹謗"等用例。 "byatha"意為痛苦、恐懼、動搖。動搖。恐懼動搖之心。然後童子們動搖,聽到獵人的話。如是這二者是動搖和恐懼。 "sutha"、"kutha"、"katha"意為傷害。傷害。傷害。傷害。 "patha"意為行走。行走。道路。道路即是路。它有兩種:大眾以足行走的自然道路,和智者為求涅槃而行走的稱為修道的聖道。其中自然道路是因有事無事的人們行走故稱為道路,而修道則是想去不死大城的善男子以信為資糧而行走故稱為道路。或者說因引導造作的人,使達到涅槃故稱為道路,即是修道。關於道的同義詞我們將在屬於cur等組的說明道詞根處講述。 "katha"意為煮熟。煮熟。 "matha"意為攪動。攪動。 "potha"意為轉變狀態。打擊。打擊者。"使打擊"也用於cur等組。因此見到"四處走動,震動四方"的用例。 "gottha"意為種族。種族。種族者,種族。 "puthu"意為擴充套件。擴充套件。大地。 以"tha"結尾的詞根變化形式。
Dakārantadhātu
Dā dāne. Āpubbo gahaṇe. Saddho dānaṃ dadāti deti, sīlaṃ ādadāti ādeti. Imāni suddhakattupadāni taddīpakattā. Saddho assaddhaṃ dānaṃ dāpeti, sīlaṃ ādapeti, samādapeti. Ye dhammamevādapayanti santo. Imāni kāritapadāni hetukattupadānīti ca vuccanti taddīpakattā. Saddhena dānaṃ dīyati, sīlaṃ ādīyati, samādīyati, imāni kammapadāni taddīpakattā. Ayañca dā dāneti dhātu sāsanānurūpasutivasena divādigaṇaṃ patvā supanakriyaṃ vadanto 『『dāyati niddāyati niddā』』ti sanāmapadāni suddhakattupadāni janayati. Dānamavakhaṇḍanañca vadanto 『『diyati dānaṃ dātta』』nti sanāmapadāni suddhakattupadāni janayati. Suddhiṃvadanto 『『dāyati vedāyati vodāna』』nti sanāmapadāni suddhakattupadāni janayati, imasmiṃ pana bhūvādigaṇe dānaṃ vadanto āpubbavasena gahaṇañca vadanto 『『dadāti deti ādadāti ādeti dānaṃ ādāna』』nti sanāmapadāni suddhakattupadāni janayati. Tathā kucchitagamanaṃ vadanto 『『dāti suddāti suddo suddī』』ti sanāmapadāni suddhakattupadāni janayatīti ayaṃ viseso daṭṭhabbo. Yathā cettha, evamaññatrāpi yathāsambhavaṃ viseso upaparikkhitabbo nayaññūhi.
Idānissa nāmapadāni tumantādīni brūma. 『『Dānaṃ, deyyaṃ, dātabbaṃ, brahmadeyyaṃ, dinnaṃ, dāyako, dāyikā, dakkhiṇā』』 iccādīni, 『『dātuṃ, padātuṃ, dātave, padātave, datvā, datvāna, dadātuna, daditvā, daditvāna, dadiya, dajjā, dadiyāna, ādātuṃ, ādāya, ādiya』』 iccādīni ca yojetabbāni.
Tattha dānanti dātabbaṃ, dadanti etenāti atthe na deyyadhammo dānacetanā ca vuccati. Kasmā pana tattha dinnasaddoyeva kathiyati, na dattasaddoti? Akathane kāraṇamatthi. 『『Dānaṃ dinna』』ntiādīsu hi dinnasaddaṭṭhāne dattasaddo na dissati, tasmā na kathiyati.
Guṇabhūto dattasaddo, na diṭṭho jinabhāsite;
『『Manasā dānaṃ mayā dinnaṃ』』, iti dinnapadaṃ viya.
『『Devadatto yaññadatto, datto』』 iti ca ādiko;
Paṇṇattivacane diṭṭho, samāsabyāsato pana.
Tasmā 『『devadatto』』tiādīsu 『『devena dinno』』ti samāsaṃ katvā paṇṇattivacanattā dinnasaddassa dattādeso kātabbo sāsanānurūpena. Upari hi 『『dinnassa datto kvaci paṇṇattiya』』nti lakkhaṇaṃ passissatha. Ayameva hi sāsane nīti avilaṅghanīyā. Idaṃ panettha vavatthānaṃ –
Sakkaṭe dattasaddova, dinnasaddo na dissati;
Byāsamhi dinnasaddova, dattasaddo na pāḷiyaṃ.
『『Manasā dānaṃ mayā dinnaṃ, dānaṃ dinno』』tiādisu;
『『Dhammadinnā mahāmāyā』』, iccādīsu ca pāḷisu.
Iti byāsasamāsānaṃ, vasā dvedhā pavattati;
Dinnasaddoti dīpeyya, na so sakkaṭabhāsite.
Guṇabhūto dattasaddo, asamāsamhi kevalo;
Na dissati munimate, dinnasaddova kevalo.
Teneva dinnasaddassa, dattādeso kato mayā;
『『Dattaṃ sirappadāna』』nti, kavayo pana abravuṃ.
Ediso pāḷiyaṃ natthi, nayo tasmā na so varo;
『『Datto』』ti bhūridattassa, saññā paṇṇattiyaṃ gatā.
『『Brahmadatto buddhadatto, datto』』 iti hi sāsane;
Paṇṇattiyaṃ dattasaddo, asamāsasamāsiko.
『『Paradattabhojana』』nti, evamādīsu pāḷisu;
Samāse guṇabhūtoyaṃ, dattasaddo patiṭṭhito.
『『Manasā dānaṃ mayā dinnaṃ, dānaṃ dinno』』tiādisu;
Guṇabhūto dinnasaddo, asamāsamhi dissati.
『『Dinnādāyī dhammadinnā』』, iccevamādīsu pana;
Samāse guṇapaṇṇatti-bhāvenesa padissati.
這是完整的巴利文翻譯: 以"da"結尾的詞根: "dā"意為佈施。帶字首"ā"時意為拿取。信者施與佈施,受持戒律。這些是純能作詞因顯示此義。信者使不信者佈施,使受戒,使受持。諸聖者使人受持法。這些是使役詞也稱為因使作詞因顯示此義。佈施被信者施與,戒被受持,被受持,這些是受動詞因顯示此義。這個意為佈施的"dā"詞根,依教法相應的傳統到達divā等組,表示睡眠動作時產生"睡眠、入睡、睡眠"等帶名詞的純能作詞。表示佈施和切斷時產生"佈施被施、割"等帶名詞的純能作詞。表示清凈時產生"凈化、感受、清凈"等帶名詞的純能作詞,而在這bhū等組中表示佈施,以及依字首"ā"表示拿取時產生"施與、施、拿取、取、佈施、拿取"等帶名詞的純能作詞。同樣表示邪惡行為時產生"行、充分行、首陀、首陀女"等帶名詞的純能作詞,這個差異應該理解。如這裡一樣,在其他地方也應由知道規則者觀察適當的差異。 現在我們說它的名詞和不定式等形式。應組合"佈施、應施、應施、婆羅門施、已施、施者、女施者、供養"等,以及"為施、為施與、為施、為施與、已施、已施、屬於施、已施、已施、已施、可施、已施、為取、已取、已取"等。 其中"佈施"即應施之物,以此施與之義說所施物和施捨思。為何在此只說"dinna"(已施)詞,不說"datta"(已施)詞?有理由不說。因為在"佈施已施"等句中,在"dinna"詞處不見"datta"詞,故不說。 作為形容詞的datta詞,未見於佛說; 如"我以心施佈施",這樣的dinna詞。 "提婆達多、犧施、達多"等; 在命名語中可見,無論複合或單獨。 因此在"提婆達多"等詞中,做"天所施"的複合詞,因為是命名用語,dinna詞應依教法規則變成datta。上面你們將看到"在命名中dinna有時變成datta"的規則。這就是教法中不可違背的原則。這裡的確定是: 在梵語中只有datta詞,不見dinna詞; 在單獨用時只有dinna詞,在經中沒有datta詞。 如"我以心施佈施,佈施已施"等; "法授、大幻"等經文中。 如是依單獨和複合,dinna詞有兩種用法; 應知它在梵語中不用。 作為形容詞的datta詞,在非複合中獨立; 在牟尼教中不見,只有獨立的dinna詞。 因此我將dinna詞,變成datta詞; 詩人們則說"施者頭"。 這樣的用法經中沒有,因此那不是好的規則; "達多"作為"賢達多"的名稱用於命名。 "梵授、佛授、達多",如是在教法中; 在命名中datta詞,用於複合和非複合。 "食他施食"等,在這樣的經文中; 在複合詞中這個datta詞,作為形容詞確立。 "我以心施佈施,佈施已施"等中; 作為形容詞的dinna詞,見於非複合中。 而在"受施者、法授"等中; 在複合詞中它顯現為形容詞和名稱。
Koci pana saddasatthavidū garu evaṃ saddaracanamakāsi –
『『Yassaṅkurehi jimutambujaloditehi,
Vāteritehi patitehi suṇehi tehi.
Jenantacīvaramasobhatha brahmadattaṃ,
Vandāmi taṃ caladalaṃ varabodhirukkha』』nti.
Ettha ca brahmadattanti idaṃ sakkaṭabhāsāto nayaṃ gahetvā vuttaṃ, na pāḷito. Pāḷinayañhipatvā 『『brahmadattiya』』nti vā 『『brahmadinna』』nti vā 『『devadattiya』』nti vā 『『devadinna』』nti vā rūpena bhavitabbaṃ. Tathā hi 『『bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsū』』ti pāḷinayānurūpo aṭṭhakathāpāṭho dissati. Tasmā etthevaṃ vadāma –
『『Dattasaddassa ṭhānamhi, 『『dattiya』』nti ravo gato;
Devadattiyapatto ca, assamo sakkadattiyo』』ti.
Ayaṃ nīti sādhukaṃ manasi kātabbā. Atra pana paripuṇṇāparipuṇṇavasena yathārahaṃ padakkamo bhavati.
Dadāti, dadanti. Dadāsi, dadātha. Dadāmi, dadāma. Dadātu, dadantu. Dadāhi, dadātha. Dadāmi, dadāma, dadāmase. Dadeyya, dade, dajjā. Dajjā sappuriso dānaṃ. Dadeyyuṃ, dajjuṃ. Pitā mātā ca te dajjuṃ. Dadeyyāsi, dajjāsi, dajjesi iccapi. Dajjāsi abhayaṃ mama. Mātaraṃ kena dosena, dajjāsi dakarakkhino. Sīlavantesu dajjesi, dānaṃ maddi yathārahaṃ. Dadeyyātha, dajjātha. Dadeyyāmi, dajjāmi, dadeyyāma, dajjāma. Dadetha, daderaṃ. Dadetho, dadeyyāvho, dajjāvho. Dadeyyaṃ, dajjaṃ. Neva dajjaṃ mahosadhaṃ. Dadeyyāmhe, dajjāmhe. Ayamasmākaṃ khanti. Garūnaṃ pana khanti aññathā bhavati. Tathā hi –
Garū 『『dajjati dajjanti』』, itiādinayena tu;
Aṭṭhannampi vibhattīnaṃ, vasenāhu padakkamaṃ.
Pāḷiṃ upaparikkhitvā, tañce yujjati gaṇhatha;
Na hi sabbappakārena, pāḷiyo paṭibhanti no.
Tattha asmākaṃ khantiyā 『『dajjā dajja』』ntiādīni yyakārasahiteyeva sattamiyā padarūpe sijjhanti. 『『Dajjā sappuriso dāna』』nti ettha hi 『『dajjā idaṃ 『『dadeyyā』』ti padarūpaṃ patiṭṭhapetvā yyakāre pare saralopaṃ katvā tato tiṇṇaṃ byañjanānaṃ saṃyogañca tīsusaññogabyañjanesu dvinnaṃ sarūpānamekassa lopañca dyakārasaññogassa ca jakāradvayaṃ katvā tato dīghavasenuccāritabbattā animittaṃ dīghabhāvaṃ katvā nipphajjati. Evaṃ sāsanassānurūpo vaṇṇasandhi bhavati. Duvidho hi sandhi padasandhi vaṇṇasandhīti. Tesu yattha padacchedo labbhati, so padasandhi. Yathā? Tatrāyaṃ. Yattha pana na labbhati, so vaṇṇasandhi. Yathā? Atrajo. Yathā ca sugato, yathā ca paddhāni. Evaṃ duvidhesu sandhīsu 『『dajjā』』ti ayaṃ vaṇṇasandhi eva.
Aparopi rūpanayo bhavati tvāpaccayantavasena –
『『Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;
Atirocati amhehi, cando tāragaṇe yathā』』ti
Dassanato. Ettha hi dajjāti datvāti attho. Idaṃ pana datvāsaddena samānatthaṃ 『『dadiyya』』 iti padarūpaṃ patiṭṭhapetvā yyakāre pare saralopaṃ katvā saññogesu sarūpalopañca tato dyakārasaññogassa jjakāradvayaṃ dīghattañca katvā nipphajjati.
來將這段巴利文完整翻譯成簡體中文: 某位受人尊敬的語法學者這樣創作了語法詩句: "那些由雲朵般浮動的新芽, 被風吹落的美麗葉子, 裝點著梵施王的袈裟, 我禮敬那搖曳枝葉的殊勝菩提樹。" 在此,"梵施"(brahmadatta)這個詞是從梵語的用法而來,不是巴利語的用法。按照巴利語的規則,應該是"brahmadattiya"或"brahmadinna"或"devadattiya"或"devadinna"這樣的形式。因此在註釋書中可以看到符合巴利語規則的用法:"菩薩和末提夫人在帝釋所施的精舍中歡喜地居住"。因此我們在這裡這樣說: "在'datta'(施)這個詞的位置上, 'dattiya'成爲了發音, 'devadattiya'得到了, 精舍是'sakkadattiya'(帝釋所施)。" 這個規則應當好好記在心中。這裡,按照完整和不完整的情況,詞形變化依次如下: 他施(dadāti),他們施(dadanti)。你施(dadāsi),你們施(dadātha)。我施(dadāmi),我們施(dadāma)。愿他施(dadātu),愿他們施(dadantu)。你要施(dadāhi),你們要施(dadātha)。我要施(dadāmi),我們要施(dadāma,dadāmase)。可能會施(dadeyya,dade,dajjā)。善人可能會施予(dajjā sappuriso dānaṃ)。他們可能會施(dadeyyuṃ,dajjuṃ)。愿父母施予你(pitā mātā ca te dajjuṃ)。你可能會施(dadeyyāsi,dajjāsi,dajjesi)。愿你給予我無畏(dajjāsi abhayaṃ mama)。因何過錯你要將母親交給水神(mātaraṃ kena dosena,dajjāsi dakarakkhino)。末提啊,你應當適時佈施給持戒者(sīlavantesu dajjesi,dānaṃ maddi yathārahaṃ)。你們可能會施(dadeyyātha,dajjātha)。我可能會施(dadeyyāmi,dajjāmi),我們可能會施(dadeyyāma,dajjāma)。他們兩個施(dadetha,daderaṃ)。你們兩個施(dadetho,dadeyyāvho,dajjāvho)。我可能會施(dadeyyaṃ,dajjaṃ)。我決不會給予摩訶薩(neva dajjaṃ mahosadhaṃ)。我們可能會施(dadeyyāmhe,dajjāmhe)。這是我們的見解。但是尊者們的見解有所不同。如此: 尊者們說"他施(dajjati),他們施(dajjanti)"等, 按照八種語法變化的次序來說明詞形變化。 仔細檢查巴利聖典, 如果合適就接受它; 因為並非所有方面 我們都能完全理解聖典。 其中按照我們的見解,"dajjā dajja"等詞形在包含"yya"音的第七變化形式中成立。如在"善人可能會施予"(dajjā sappuriso dānaṃ)這句中,"dajjā"這個詞是通過將"dadeyya"這個詞形確立后,在"yya"音之後省略元音,然後將三個輔音組合,在三個組合輔音中省略兩個相同音中的一個,將"dya"組合變成兩個"ja"音,最後無條件地延長音長而形成的。這樣就符合教法的音素連音。連音有兩種:詞連音和音素連音。其中能分解詞的是詞連音,如"tatrāyaṃ";不能分解詞的是音素連音,如"atrajo"。又如"sugato",又如"paddhāni"。在這兩種連音中,"dajjā"就是音素連音。 還有另一種詞形變化方式,是以"tvā"後綴的形式: "這位因陀迦夜叉,雖施少許, 卻勝過我們,如月亮在群星中一樣。" 在這裡,"dajjā"的意思是"施已"(datvā)。這個與"datvā"同義的詞形是通過確立"dadiyya"這個詞形,在"yya"音之後省略元音,在組合音中省略相同音,然後將"dya"組合變成兩個"jja"音並延長音長而形成的。
Athāparopi rūpanayo bhavati kammani yapaccayavasena. Tathā hi 『『petānaṃ dakkhiṇaṃ dajjā』』ti ca 『『dakkhiṇā dajjā』』ti ca dve pāṭhā dissanti. Tattha pacchimassa dajjāti dātabbāti attho kammani yapaccayavasena. Idha pana dādhātuto yapaccayaṃ katvā dhātussa dvittañca pubbassa rassattañca tato yakāre pare saralopaṃ saññogabhāvañca jjakāradvayañca itthiliṅgattā āpaccayādiñca katvā 『『dajjā』』ti nipphajjati. Evaṃ 『『dajjā dadeyyā』』ti ca 『『dajjā dadiyya datvā』』ti ca 『『dajjā dātabbā』』ti ca etāni paccekaṃ pariyāyavacanāni bhavanti. 『『Dajjuṃ. Dajjāsi, dajjātha. Dajjāmi, dajjāma. Dajjāvho, dajja』』nti etānipi 『『dadeyyuṃ dadeyyāsī』』tiādinā padarūpāni patiṭṭhapetvā yyakāre pare saralopaṃ saññogesu sarūpalopaṃ dyakārasamaññogassa jjakāradvayañca katvā nipphajjanti. Etesu dajjāsīti yaṃ rūpaṃ tassāvayavassa ākārassa ekāraṃ katvā aparampi 『『dajjesī』』ti rūpaṃ bhavatīti daṭṭhabbaṃ. Esa nayo aññatrāpi yathāsambhavaṃ yojetabbo.
Acinteyyānubhāvassa hi sammāsambuddhassa pāḷinayo acinteyyoyeva hoti, gambhīro dukkhogāḷho, na yena kenaci lakkhaṇena sādhetabbo, yathātanti viraciteheva lakkhaṇehi sādhetabbo. Tathā hi 『『khattiyā titthiyā cetiyānī』』tiādīsu yakāre pare saralopo bhavati, tena 『『athetthekasataṃ khatyā. Evampi titthyā puthuso vadanti. Ārāmarukkhacetyānī』』ti payogā dissanti. Tathā 『『sākacchati taccha』』nti etthāpi 『『saha kathayatī』』tivā 『『saṃkathayatī』』ti vā 『『tathya』』nti ca padarūpaṃ patiṭṭhapetvā sahasaddassa hakāralopaṃ, saṃsadde ca niggahītalopaṃ katvā sakāragatassa sarassa dīghaṃ katvā yakāre pare saralopaṃ katvā tato thyakārasaññogassa cchayugaṃ katvā visabhāgasaññoge eko ekassa sabhāgattamāpajjati. Tena 『『sākacchati taccha』』nti rūpāni sijjhanti. Tathā hi 『『aññamaññaṃ sākacchiṃsu. Kālena dhammasākacchā. Bhūtaṃ tacchaṃ. Yathātathiyaṃ viditvāpi dhammaṃ, sammā so loke paribbajeyyā』』ti savikapāni payogāni dissanti. 『『Najjā』』tiādīsupi 『『nadiyā』』tiādīni padarūpāni patiṭṭhapetvā vaṇṇasandhivasena yakāre pare lopavidhi labbhatiyeva. Vividho hi sāsanānukūlo rūpanipphādanupāyo, upari ca etesaṃ sādhanatthaṃ 『『saralopo yamanarādīsū』』tiādīni lakkhaṇāni bhavissanti. Tattha –
『『Dajjā dajju』』ntiādīni, sattamīnaṃ vasena me;
Vuttāni yogirājassa, sāsanatthaṃ mahesino.
Atridaṃ vattabbaṃ, kiñcāpi aṭṭhakathācariyehi 『『mātaraṃ tena dosena, dajjāhaṃ dakarakkhino』』ti ettha dajjanti padassa 『『dammī』』ti vattamānāvasena vivaraṇaṃ kataṃ, tathāpi sattamīpayogoyeva. Ācariyā hi 『『sattamīpayogo aya』』nti jānantāpi 『『kadāci aññe parikappatthampi gaṇheyyu』』nti āsaṅkāya evaṃ vivaraṇamakaṃsu. Tathā kiñcāpi tehi 『『anāparādhakammantaṃ, na dajjaṃ dakarakkhino』』ti ettha na dajjanti padassa 『『nāhaṃ dakarakkhassa dassāmī』』ti bhavissantīvasena vivaraṇaṃ kataṃ, tathāpi sattamīpayogoyeva, anāgataṃ pana paṭicca vattabbatthattā evaṃ vivaraṇaṃ kataṃ. 『『Neva dajjaṃ mahosadha』』nti ettha pana 『『na tveva dadeyya』』nti sattamīpayogavaseneva vivaraṇaṃ katanti. Evaṃ dajjaṃpadassa vinicchayo veditabbo.
我來將這段巴利文完整翻譯成簡體中文: 還有另一種詞形變化方式是以被動語態中的"ya"後綴形式。因此可以看到"應施予祭品給餓鬼"(petānaṃ dakkhiṇaṃ dajjā)和"應施予祭品"(dakkhiṇā dajjā)這兩種用法。其中後者的"dajjā"意為"應被施予"(dātabbā),是以被動語態的"ya"後綴形式。在這裡,從"dā"詞根加上"ya"後綴,使詞根重複且前音短化,然後在"ya"音之前省略元音並形成組合音,變成兩個"jja"音,因為是陰性所以加上"ā"後綴等,最後形成"dajjā"。這樣,"dajjā"與"dadeyyā","dajjā"與"dadiyya"和"datvā",以及"dajjā"與"dātabbā",這些都是各自的同義詞。 "dajjuṃ、dajjāsi、dajjātha、dajjāmi、dajjāma、dajjāvho、dajja"這些詞形也是通過確立"dadeyyuṃ、dadeyyāsi"等詞形,在"yya"音之後省略元音,在組合音中省略相同音,將"dya"組合變成兩個"jja"音而形成的。在這些詞形中,"dajjāsi"這個詞形的組成部分中的"ā"音可以變成"e"音,形成另一個詞形"dajjesi",這一點應當注意。這個規則在其他適當的地方也應當類推運用。 因為正等正覺者有不可思議的威力,所以巴利語的規則也是不可思議的,深奧難測,不能用任何規則來解釋,只能用傳統確立的規則來解釋。因此在"khattiyā(剎帝利)、titthiyā(外道)、cetiyānī(塔廟)"等詞中,在"ya"音之前省略元音,所以可以看到"有一百個剎帝利"(athetthekasataṃ khatyā)、"外道們也這樣各自說"(evampi titthyā puthuso vadanti)、"園林中的樹和塔廟"(ārāmarukkhacetyānī)等用例。 同樣在"sākacchati(交談)、taccha(真實)"等詞中,通過確立"saha kathayati(一起說)"或"saṃkathayati(共同說)"和"tathya(真實)"等詞形,省略"saha"中的"ha"音,在"saṃ"中省略鼻音,將"sa"的元音延長,在"ya"音之前省略元音,然後將"thya"組合變成"ccha"雙音,在不同音的組合中一個變成與另一個相同的音。因此形成"sākacchati、taccha"等詞形。所以可以看到"他們彼此交談"(aññamaññaṃ sākacchiṃsu)、"適時的法談"(kālena dhammasākacchā)、"真實"(bhūtaṃ tacchaṃ)、"即使如實知法,他也應當在世間正確地行走"(yathātathiyaṃ viditvāpi dhammaṃ, sammā so loke paribbajeyyā)等帶有變化的用例。 在"najjā(河)"等詞中也是通過確立"nadiyā"等詞形,依據音素連音的規則在"ya"音之前省略。因為符合教法的詞形變化方式是多樣的,後面還會有"在ya、ma、na、ra等音之前有元音省略"等規則來證明這些。關於這點: "dajjā、dajju等詞形, 我依據第七變化而說, 爲了解釋瑜伽王 大仙的教法。" 這裡應當說明,雖然註釋書作者們對"因何過錯我要將母親交給水神"(mātaraṃ tena dosena, dajjāhaṃ dakarakkhino)中的"dajja"一詞解釋為現在時態的"我給"(dammi),但實際上仍是第七變化的用法。論師們雖然知道"這是第七變化的用法",但是擔心"有時別人可能會爲了假設而採用其他解釋",所以才這樣解釋。同樣,雖然他們對"我不會把無罪的人交給水神"(anāparādhakammantaṃ, na dajjaṃ dakarakkhino)中的"na dajja"解釋為未來時態的"我將不會給水神"(nāhaṃ dakarakkhassa dassāmi),但實際上仍是第七變化的用法,只是因為要說明與未來有關的意思才這樣解釋。而在"我決不會給予摩訶薩"(neva dajjaṃ mahosadha)中,是以"決不會給"(na tveva dadeyya)這樣的第七變化來解釋的。這就是對"dajja"這個詞的判定說明。
Idāni parokkhādivasena padakkamo kathiyati. 『『Dada, dadū. Dadū』』ti ca idaṃ 『『nārado iti nāmena, kassapo iti maṃ vidū』』tiādīsu vidūsaddena samaṃ. Dade, dadittha, dadaṃ, dadimha. Dadittha, dadire. Dadittho, dadivho.
Ettha ca daditthoti idaṃ 『『sañjagghittho mayā saha. Mā kisittho mayā vinā. Mā naṃ kalale akkamittho』』tiādīsu 『『sañjagghittho』』tiādīhi samaṃ. Iminā nayena sabbattha labbhamānavasena sadisatā upaparikkhitabbā. Dadaṃ, dadimhe. Parokkhāsahibharūpāni.
Adadā, adadū. Adade, adadattha. Adadaṃ, adadamha. Adadattha, adadatthuṃ. Adadase, adadavhaṃ. Adadiṃ adadamhase. Iti anakārapubbampi rūpaṃ gahetabbaṃ 『『yesaṃ no na dadamhase』』ti dassanato. Hiyyattanīsahitarūpāni.
Adadi, adaduṃ, adadiṃsu. Adado, adadittha. Adadiṃ, adadimhā. Adadā, adadū. Adadase, adadivhaṃ. Adadaṃ, adadimhe. Ajjatanīsahitarūpāni.
『『Dadissati, dadissanti』』 iccādi sabbaṃ neyyaṃ. Bhavissantīsahitarūpāni.
『『Adadisā, dadissā, adadissaṃsu, dadissaṃsu』』 iccādi ca sabbaṃ neyyaṃ. Kālātipattisahitarūpāni.
Aparānipi vattamānādisahitarūpāni bhavanti. Deti, denti. Desi, detha. Demi, dammi, dema, damma. Detu, dentu. Dehi, detha. Demi, dammi, dema, damma. Attanopadāni appasiddhāni. Sattamīnayo ca parokkhānayo ca appasiddho. Hiyuttanīnayo pana ajjatanīnayo ca koci koci pasiddho pāḷiyaṃ āgatattā, sakkā ca 『『adā, adū, ado, ada』』ntiādinā yojetuṃ. Tathā hi nayo dissati. Adā dānaṃ purindado. Varañceme ado sakka. Brāhmaṇānaṃ adaṃ gajaṃ. Adāsime. Adaṃsu te mamokāsaṃ. Adāsiṃ brāhmaṇe tadāti. 『『Dassati, dassanti』』 iccādi sabbaṃ neyyaṃ. 『『Adassā, dassā, adassaṃsu, dassaṃsu, dassiṃsu』』 iccādi ca sabbaṃ neyyaṃ.
Tathā ādadāti, ādadanti. Ādadāsi, ādadātha. Ādadāmi, ādadāma. Kaccāyanamate 『『ādatte』』ti attanopadaṃ vuttaṃ. Evaṃ 『『ādadātu, ādadeyya』』 iccādi sabbaṃ neyyaṃ. Ādetu ādeyya iccādi yathārahaṃ yojetabbaṃ. Evameva ca 『『dāpeti, ādāpetī』』tiādīnipi yathārahaṃ yojetabbāni.
Dākucchite gamane. Dāti. Suddāti. Suddo, suddī. Tattha suddoti suddātīti suddo, parapothanādiluddācārakammunā dārukammādikhuddācārakammunā ca lahuṃ lahuṃ kucchitaṃ gacchatīti attho. Tathā hi su iti sīghatthe nipāto, dā iti garahattho dhātu kucchitagativācakattā. Suddassa bhariyā suddī.
Du gatiyaṃ. Davati. Dumo. Ettha ca davati gacchati mūlakkhandhasākhāviṭapapattapallavapupphaphalehi vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇātīti dumo.
Desodhane. Sodhanaṃ pariyodāpanaṃ. Dāyati. Dāyanaṃ. Yathā gāyati, gāyanaṃ. Dāyituṃ, dāyitvā, dhātāvayavassekārassa āyādeso. 『『Dātuṃ, datvā』』 iccapi rūpāni.
我來將這段巴利文完整翻譯成簡體中文: 現在講述以完成時等時態的詞形變化。"他已施(dada),他們已施(dadū)"。這裡的"dadū"與"人們知道我名為那羅陀,稱我為迦葉"等句中的"vidū"(知道)一詞相同。你已施(dade),你們已施(dadittha),我已施(dadaṃ),我們已施(dadimha)。你們已施(dadittha),他們已施(dadire)。你們兩個已施(dadittho),你們已施(dadivho)。 其中"dadittha"這個詞形與"你曾與我一起笑(sañjagghittho mayā saha)、不要離開我而悲傷(mā kisittho mayā vinā)、不要在泥中踐踏他(mā naṃ kalale akkamittho)"等句中的"sañjagghittho"等詞形相同。按照這個方法,應當在所有場合檢查可得到的相似形式。我已施(dadaṃ),我們已施(dadimhe)。這些是完成時的詞形。 他施過(adadā),他們施過(adadū)。你施過(adade),你們施過(adadattha)。我施過(adadaṃ),我們施過(adadamha)。你們施過(adadattha),他們施過(adadatthuṃ)。你施過(adadase),你們施過(adadavhaṃ)。我施過(adadiṃ),我們施過(adadamhase)。這裡也應當採用不帶"a"字首的詞形,因為可以看到"我們不施予他們"(yesaṃ no na dadamhase)這樣的用例。這些是過去未完成時的詞形。 他施了(adadi),他們施了(adaduṃ,adadiṃsu)。你施了(adado),你們施了(adadittha)。我施了(adadiṃ),我們施了(adadimhā)。他施了(adadā),他們施了(adadū)。你施了(adadase),你們施了(adadivhaṃ)。我施了(adadaṃ),我們施了(adadimhe)。這些是過去完成時的詞形。 "他將施(dadissati),他們將施(dadissanti)"等詞形都可以類推。這些是未來時的詞形。 "他本應施(adadisā,dadissā),他們本應施(adadissaṃsu,dadissaṃsu)"等詞形也都可以類推。這些是過去條件時的詞形。 還有其他現在時等時態的詞形:他施(deti),他們施(denti)。你施(desi),你們施(detha)。我施(demi,dammi),我們施(dema,damma)。愿他施(detu),愿他們施(dentu)。你要施(dehi),你們要施(detha)。我要施(demi,dammi),我們要施(dema,damma)。中動語態的詞形很少見。可能態和完成時的詞形也很少見。但是過去未完成時和過去完成時的某些詞形在聖典中可以看到,也可以按照"adā,adū,ado,ada"等方式類推。因此可以看到這樣的用例:帝釋施予了佈施(adā dānaṃ purindado)。帝釋啊,你給予了我恩惠(varañceme ado sakka)。我把象施予婆羅門(brāhmaṇānaṃ adaṃ gajaṃ)。他給予了我(adāsime)。他們給我機會(adaṃsu te mamokāsaṃ)。那時我施予婆羅門(adāsiṃ brāhmaṇe tadā)。"他將施(dassati),他們將施(dassanti)"等詞形都可以類推。"他本應施(adassā,dassā),他們本應施(adassaṃsu,dassaṃsu,dassiṃsu)"等詞形也都可以類推。 同樣,他接受(ādadāti),他們接受(ādadanti)。你接受(ādadāsi),你們接受(ādadātha)。我接受(ādadāmi),我們接受(ādadāma)。在迦旃延的觀點中說到中動語態形式"他接受"(ādatte)。這樣"愿他接受(ādadātu),他可能接受(ādadeyya)"等詞形都可以類推。"愿他接受(ādetu),他可能接受(ādeyya)"等詞形應當根據適當情況類推。同樣,"他使施(dāpeti),他使接受(ādāpeti)"等詞形也應當根據適當情況類推。 dā表示卑下的行為。他行為卑下(dāti)。他是首陀羅(suddāti)。首陀羅(suddo),首陀羅女(suddī)。其中,首陀羅(suddo)的意思是"他行為卑下"(suddāti),即以打人等粗暴行為和木工等卑賤工作迅速地做出令人鄙視的行為。因此,"su"是表示快速的不變詞,"dā"是表示責備的詞根,因為表示令人鄙視的行為。首陀羅的妻子叫做首陀羅女(suddī)。 du表示行動。他行動(davati)。樹(dumo)。這裡,樹(dumo)的意思是"它以根、干、枝、梢、葉、新芽、花、果生長、發育、茂盛"(davati)。 de表示凈化。凈化是指使清凈。他凈化(dāyati)。凈化(dāyanaṃ)。如同他唱(gāyati),唱(gāyanaṃ)。要凈化(dāyituṃ),已凈化(dāyitvā),詞根部分的"e"音變成"āya"。"要(dātuṃ),已(datvā)"也是詞形。
Tatra dātunti sodhetuṃ. Datvāti sodhetvāti attho gahetabbo. Tathā hi 『『bālo abyatto nappaṭibalo anuyuñjiyamāno anuyogaṃ dātu』』nti ettha dātunti padassa sodhetunti attho. Keci 『『dānattha』』nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo parehi anuyuñjiyati, so anuyogaṃ deti nāmāti. Tasmā 『『ācariyassa anuyogaṃ datvā bārāṇasiṃ paccāgacchī』』tiādīsupi anuyogaṃ datvāti anuyogaṃ sodhetvāti atthoyeva gahetabbo. Tathā hi pubbācariyehi 『『anuyogadāpanattha』』nti etasmiṃ padese esoyevattho vibhāvito. Kathaṃ? Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato anuyogaṃ sodheti nāma, anuyuñjanto ca naṃ sodhāpeti nāmāti. Idampi ca tehi vuttaṃ. Dātunti sodhetuṃ. Keci 『『dānattha』』nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo sīhanādaṃ nadati, so eva tattha anuyogaṃ detīti. Samantapaṭṭhānamahāpakaraṇa saṃvaṇṇanāyampi pubbācariyehi 『『dānaṃ datvāti taṃ cetanaṃ pariyodāpetvā』』ti sodhanattho vutto. Dullabhā ayaṃ nīti sādhukaṃ citte ṭhapetabbā.
De pālane. Dīyati. Dānaṃ, uddānaṃ dāyituṃ, dāyitvā. Tattha dānanti duggatito dāyati rakkhatīti dānaṃ, dānacetanā. Uddānanti vuttassa atthassa vakkhamānassa vā vippakiṇṇabhāvena nassituṃ adatvā uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. Atha vā uddānanti pacchuddānādikaṃ uddānaṃ.
Khāda bhakkhane. Khādati. Khādikā, khādanaṃ, aññamaññakhādikā. Pubbaphalakhādikā, khajjaṃ, khādanīyaṃ, khandhā.
Tattha khajjanti pūvo. Khādanīyanti pūvaphalāphalādi. 『『Khādanīyaṃ vā bhojanīyaṃ vā』』ti visuṃ bhojanīyassa vacanato khādanaṃ nāma khajjassa vā khādanīyassa vā bhakkhanaṃ. Apica hiṃsāpi 『『khādana』』nti vuccati. Jātijarābyādhidukkhādīhi khajjantīti khandhā, rūpavedanāsaññāsaṅkhāraviññāṇāni. 『『Cīvarāni nassantipi ḍayhantipi undūrehipi khajjantī』』ti ettha viya khajjanti saddo kammattho.
Badatheriye. Thirabhāvo theriyaṃ, yathā dakkhiyaṃ. Badati. Badarī, badaraṃ. Atridaṃ vuccati –
Kakkandhu badarī kolī, kolaṃ kulavamiccapi;
Tenilaṃ badarañcāti, nāmaṃ rukkhassa koliyāti.
Khada dhitihiṃsāsu ca. Theriyāpekkhāya cakāro. Khadati. Khadiro.
Gada viyattiyaṃ vācāyaṃ. Gadati. Āgadanaṃ, tatho āgado etassāti tathāgato. Suṭṭhu gadatīti sugado.
Rada vilekhane. Radati. Radano, rado, dāṭhārado. Atra radanoti danto.
Nada abyattasadde. Sīho nadati, paṇadati. Nādo, nadī. Pabbatesu vanādīsu nadatīti nadī. Nada i iti dhātudvayavasena pana 『『nadantī gacchatīti nadī』』tipi nibbacanaṃ vadanti.
我來將這段巴利文完整翻譯成簡體中文: 在這裡,"要給"(dātuṃ)意為"要解釋"。"已給"(datvā)應理解為"已解釋"的意思。因此在"愚昧無知者不能在被問時給予解答"(bālo abyatto nappaṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ)這句中,"給予"(dātuṃ)一詞的意思是"解釋"。有些人說意思是"佈施",這是不正確的。因為被他人詢問的人不能說是"給予問題"。因此在"向老師解答問題后返回波羅奈"(ācariyassa anuyogaṃ datvā bārāṇasiṃ paccāgacchi)等句中,"給予問題"(anuyogaṃ datvā)也應理解為"解釋問題"的意思。因此古代論師們在解釋"爲了使給予解答"(anuyogadāpanatthaṃ)這個詞時也是這樣說明的。怎麼說呢?"爲了使給予解答"意思是"爲了使解釋"。能發出能夠抵擋批評的獅子吼者實際上叫做"解釋問題",而詢問者叫做"使解釋"。這也是他們所說的。"給予"(dātuṃ)意為"解釋"。有些人說意思是"佈施",這是不正確的。因為發出獅子吼的人不能說在那裡"給予問題"。在《發趣論》註釋中古代論師們也說"佈施已"(dānaṃ datvā)意為"使那個意志清凈",表示清凈的意思。這個難得的規則應當好好記在心中。 de表示保護。他被保護(dīyati)。佈施(dānaṃ),總說(uddānaṃ),要保護(dāyituṃ),已保護(dāyitvā)。其中,佈施(dānaṃ)是因為它保護使免於惡趣,指佈施的意志。總說(uddānaṃ)是不讓已說或將說的意義因分散而消失,向上保護,即攝要語的意思。或者總說(uddānaṃ)是指后總說等總說。 khāda表示吃。他吃(khādati)。食物(khādikā),食用(khādanaṃ),互相吃食(aññamaññakhādikā)。食用前果(pubbaphalakhādikā),可食用的(khajjaṃ),可咀嚼的(khādanīyaṃ),蘊(khandhā)。 其中,可食用的(khajjaṃ)指糕點。可咀嚼的(khādanīyaṃ)指糕點、水果等。因為"可咀嚼的或可食用的"(khādanīyaṃ vā bhojanīyaṃ vā)中分別說明可食用的,所以食用(khādanaṃ)指吃可食用的或可咀嚼的東西。而且傷害也叫做"食用"(khādanaṃ)。因為被生、老、病、苦等所吞噬,所以叫做蘊(khandhā),即色、受、想、行、識。如在"衣服損壞也好,燒燬也好,被老鼠咬壞也好"(cīvarāni nassantipi ḍayhantipi undūrehipi khajjanti)這句中,"咬"(khajjanti)是被動語態。 bada表示堅固。堅固性叫做固性(theriyaṃ),如同熟練(dakkhiyaṃ)。他堅固(badati)。棗樹(badarī),棗(badaraṃ)。這裡說: "棗樹有kakkandhu、badarī、kolī, 果實有kola、kulavama等名, 以及tenilaṃ、badaraṃ等, 這些都是棗樹的名稱。" khada表示穩固和傷害。"ca"(和)是爲了與"堅固"相關。他穩固(khadati)。兒茶樹(khadiro)。 gada表示清晰的語言。他說(gadati)。說法(āgadanaṃ),如是說者因此稱為如來(tathāgato)。善說者(sugado)是指善巧地說。 rada表示劃痕。他劃(radati)。牙齒(radano),齒(rado),犬齒(dāṭhārado)。這裡牙齒(radano)指牙。 nada表示不清晰的聲音。獅子吼叫(sīho nadati),大聲叫(paṇadati)。聲音(nādo),河(nadī)。因為在山中和森林等處發出聲音,所以叫做河(nadī)。但是根據nada和i這兩個詞根,他們也說"因為它發聲並流動所以叫做河"(nadantī gacchatīti nadī)這樣的詞源解釋。
Kecettha vadeyyuṃ yā panesā 『『nada abyattasadde』ti dhātu tumhehi vuttā, sā kiṃniccamabyattasaddeyeva vattati, udāhu katthaci viyattiyampi vācāyaṃ vattatī』』ti? Niccamabyattasaddeyeva vattatīti. Yajjevaṃ 『『sīho nadatī』』tiādīsu tiracchānagatādisaddabhāvena avibhāvitatthatāya nadasaddo abyattasaddo hotu, 『『sīho viya ayaṃ puriso nadatī』』tiādīsu pana manussabhāsāpi abyattasaddo siyāti? Tanna viyattāpi samānā manussabhāsā sīho viyāti evaṃ samupekkhāvasena sīhapadatthassāpekkhanato nadasaddena niddisiyati , na purisāpekkhanavasena. Yathā hi valāhakūpamāvasena kathitaṃ, 『『kathañca puggalo gajjitā ca vassitā ca hotī』』ti pāḷiyaṃ gajjanaṃ vassanañca puggale alabbhamānampi valāhakassa gajjanavassanasadisatāya bhāsanakaraṇakriyāyūpalabbhanato vattabbameva hoti, evameva nibbhayabhāvena sīhanādasadisiyā vācāya niccharaṇato sīho viya nadatīti avibhāvitatthavantena nadasaddena manussabhāsāpi niddisitabbā hoti.
Ettha ca ambaphalūpamādayopi āharitvā dassetabbā. Na hi pakkāmakatādīni puggalesu vijjanti, atha kho ambaphalādīsu eva vijjanti, evaṃ santepi bhagavatā aññenākārena sadisattaṃ vibhāvetuṃ ambaphalūpamādayo vuttā, evameva nadasaddo abyattasaddabhāvena tiracchānagatasaddādīsu eva vattabbopi atthantaravibhāvanatthaṃ 『『sīho viya nadatī』』tiādīsu manussabhāsāyampi rūḷhiyā vutto, na sabhāvato. Tathā hi sabhāvato nadasaddenapi vassitasaddādīhipi manussabhāsā niddisitabbā na hotīti. Yadi evaṃ –
『『Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja, dubbijānataraṃ tato』』ti
Ettha kasmā vassitasaddena manussabhāsā niddisiyatīti? Saccaṃ manussabhāsāpi vassitasaddena niddiṭṭhā dissati, evaṃ santepi sā 『『suvijānaṃ siṅgālānaṃ, sakuṇānañca vassita』』nti vassitasaddavasena payogassa vacanato tadanurūpaṃ niddisituṃ arahatīti mantvā vassitasaddasadisī niddiṭṭhā. Na hi 『『manusso vassatī』』tiādinā visuṃ payogā dissanti, 『『sakuṇo vassati, kūjatī』』tiādinā pana payogā dissanti, tasmā 『『saṅgāmaṃ otaritvāna, sīhanādaṃ nadi kuso』』tiādīsu viya yathārahaṃ attho gahetabbo. Evaṃ nadadhātu sabhāvato abyattasaddeyeva hoti, na viyattiyaṃ vācāyanti daṭṭhabbaṃ.
Adda gatiyaṃ yācane ca. Addati.
Nadda gadda sadde. Naddati. Gaddati.
Tadda hiṃsāyaṃ. Taddati.
Kadda kucchite sadde. Kaddati. Kaddamo.
Khadda daṃsane. Daṃsanamiha dantasukatakattikā kriyā abhidhīyate. Sabhāvattā dhātuyā sādhanappayogasamavāyī. Khaddati.
我來將這段巴利文完整翻譯成簡體中文: 在這裡有人可能會問:"你們說的這個'nada表示不清晰的聲音'的詞根,它是否永遠只表示不清晰的聲音,還是有時也表示清晰的語言?"只表示不清晰的聲音。如果是這樣,在"獅子吼叫"等句中,因為是動物等的聲音,含義不明確,所以nada表示不清晰的聲音可以理解,但在"這個人像獅子一樣吼叫"等句中,人的語言也成為不清晰的聲音嗎?不是這樣的。即使是清晰的人的語言,也是因為"像獅子一樣"這樣的比喻而用nada這個詞來表示,不是從人的角度來看。就像以云的比喻來說明的,在"怎樣的人是轟鳴者也是下雨者"這句經文中,雖然轟鳴和下雨在人身上是不存在的,但因為與云的轟鳴下雨相似的說話行為可以觀察到,所以可以這樣說。同樣地,因為無畏的語言發出時像獅子吼一樣,所以人的語言也可以用表示含義不明確的nada這個詞來表示。 這裡也應該舉出芒果等的比喻來說明。因為成熟未成熟等狀態不存在於人身上,而只存在於芒果等果實上,即使如此,世尊也用芒果的比喻來說明另一種相似性。同樣地,nada這個詞雖然因為表示不清晰的聲音只能用於動物的聲音等,但爲了說明其他含義,在"像獅子一樣吼叫"等句中也習慣用於人的語言,這不是本質上的用法。因此從本質上說,無論是nada這個詞還是"下雨"等詞都不應該用來表示人的語言。如果是這樣,那麼在: "豺狼和鳥兒的叫聲容易識別, 國王啊,人的言語比那更難識別。" 這裡為什麼用"下雨"這個詞來表示人的語言呢?確實可以看到人的語言也用"下雨"這個詞來表示,即使如此,因為看到"豺狼和鳥兒的下雨(叫聲)"中使用了"下雨"這個詞,考慮到應該用相應的詞來表示,所以用類似"下雨"的詞來表示。因為看不到"人下雨"等單獨的用例,但可以看到"鳥下雨、鳴叫"等用例,所以應該像"俱娑進入戰場后發出獅子吼"等句那樣根據情況來理解含義。這樣應當理解nada這個詞根本質上只表示不清晰的聲音,不表示清晰的語言。 adda表示行動和乞求。他行動.乞求(addati)。 nadda和gadda表示聲音。他發聲(naddati)。他發聲(gaddati)。 tadda表示傷害。他傷害(taddati)。 kadda表示令人厭惡的聲音。他發出令人厭惡的聲音(kaddati)。泥(kaddamo)。 khadda表示咬。這裡的咬指牙齒完成切割的動作。因為是詞根的本質,所以與詞形變化和用法相關。他咬(khaddati)。
Adi bandhane. Andati. Andu. Andusaddopanettha itthiliṅgo gahetabbo pāḷiyaṃ itthiliṅgappayogadassanato 『『seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo, so orimatīre daḷhāya anduyā pacchābāhaṃ gāḷhabandhanabandho』』ti. Tatra andūti yaṃ kiñci bandhanaṃ vā. 『『Yathā andughare puriso』』ti hi vuttaṃ. Bandhanaviseso vā, 『『andubandhanādīni chinditvā palāyiṃsū』』ti hi vuttaṃ. Apica andanaṭṭhena bandhanaṭṭhena andu viyātipi andu, pañca kāmaguṇā. Vuttañhetaṃ bhagavatā 『『ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye andūtipi bandhanantipi vuccantī』』ti. Niggahītāgamavasenāyaṃ dhātu vuttā. Katthaci pana vigataniggahītāgamopi hoti, taṃ yathā? 『『Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirika』』nti pāḷi. Ettha anuandati anubandhatīti anvadi. Anvadi eva anvadevāti kitaviggaho sandhiviggaho ca veditabbo. Tathā hi aṭṭhakathāyaṃ 『『anvadevāti anubandhamānamevā』』ti vuttaṃ, taṃ avijjamahirikaṃ anubandhamānameva hotīti attho.
Idi paramissariye indati. Indanaṃ, indo.
Ettha indoti adhipatibhūto yo koci. So hi indati paresu issariyaṃ pāpuṇātīti indoti vuccati. Apica indoti sakko. Sakkassa hi anekāni nāmāni –
Sakko purindado indo, vatrabhū pākasāsano;
Sahassanetto maghavā, devarājā sujampati.
Sahassakkho dasasata-locano vajirāvudho;
Hūtapati mahindo ca, kosiyo devakuñjaro.
Surādhipo suranātho, vāsavo tidivādhibhū;
Jambāri ceva vajira-hattho asurasāsano;
Gandharājā devindo, surindo asurābhibhūti.
Evaṃ anekāni nāmāni. Ekopi hi attho anekasaddappavattinimittatāya anekanāmo. Tenāha bhagavā –
Sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā 『『maghavā』』ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā 『『purindado』』ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā 『『sakko』』ti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno āvāsaṃ adāsi, tasmā 『『vāsavo』』ti vuccati. Sakko mahāli devānamindo sahassaṃ atthānaṃ muhuttena cinteti, tasmā 『『sahassakkho』』ti vuccati. Sakkassa mahāli devānamindassa sujā nāma asurakaññā pajāpati, tasmā 『『sujampatī』』ti vuccati. Sakko mahāli devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā 『『devānamindo』』ti vuccatīti.
Evamekassāpi atthassa anekāni saddappavattinimittāni dissanti.
Tathā hi yena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto, na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhiyaṃ paññāsaddo pavatto, na tena tattha vijjādisaddā. Yena sampayuttadhammānaṃ pubbaṅgamabhāvena uppannadhammasmiṃ cittasaddo pavatto, na tena tattha viññāṇādisaddā. Na hi vinā kenaci pavattinimittena saddo pavattatīti. Ekopi attho sammutyattho ca paramattho ca anekasaddappavttinimittatāya anekanāmoti daṭṭhabbaṃ.
我來將這段巴利文完整翻譯成簡體中文: adi表示束縛。他束縛(andati)。鎖鏈(andu)。這裡的"鎖鏈"一詞應當理解為陰性,因為在聖典中可以看到陰性的用法:"婆塞德啊,就像這阿基羅跋提河水充滿,達到河岸邊緣,烏鴉可以飲水,這時有人想要渡到對岸,尋求對岸,想要到達對岸,想要渡過去,他在此岸被堅固的鎖鏈緊緊地綁在背後。"在這裡鎖鏈是指任何束縛物。因為說"如同在牢獄中的人"。或者是特定的束縛,因為說"他們砍斷鎖鏈等逃走了"。而且因為有束縛的意思所以像鎖鏈,也叫做鎖鏈,指五種欲。因為世尊說:"婆塞德啊,這五種欲在聖者的律中被稱為鎖鏈和束縛。"這個詞根是帶有鼻音的形式。但有時也有不帶鼻音的形式,比如什麼?"諸比丘,無慚是隨逐于無明而來,無明是不善法生起的先導。"這裡"隨逐"(anvadi)意為"跟隨"(anubandati)。應當理解"anvadeva"是"anvadi eva"的詞形分析和連音分析。因此在註釋書中說"anvadeva意為正在跟隨",意思是那個無明和無慚正在跟隨。 idi表示最高統治。他統治(indati)。統治(indanaṃ),帝釋(indo)。 這裡"indo"指任何作為統治者的人。因為他在他人之上達到統治權,所以叫做"indo"。而且"indo"指帝釋。因為帝釋有許多名號: "帝釋、城施者、主宰、 破敵者、教誡者、 千眼者、大力者、 天王、須阇之夫。 千眼者、百百眼者、持金剛者、 祭祀主、大主、拘尸、天中象。 天眾主、天眾護、婆娑婆、三天主、 閻婆利、持金剛、修羅教誡者、 乾闥婆王、天主、 天帝、修羅征服者。" 這樣有許多名號。即使是同一個對象,因為有多種詞語的來源,所以有多個名字。因此世尊說: "摩訶利啊,天帝釋過去為人時是名叫摩伽的青年,所以叫做'大力者'。摩訶利啊,天帝釋過去為人時在城中佈施,所以叫做'城施者'。摩訶利啊,天帝釋過去為人時恭敬地佈施,所以叫做'帝釋'。摩訶利啊,天帝釋過去為人時佈施住處,所以叫做'婆娑婆'。摩訶利啊,天帝釋能在一剎那間思考千種義理,所以叫做'千眼者'。摩訶利啊,天帝釋的妻子是名叫須阇的阿修羅女,所以叫做'須阇之夫'。摩訶利啊,天帝釋統治三十三天的主權和王權,所以叫做'天主'。" 這樣即使是同一個對象也可以看到有多種詞語的來源。 因此,用某個來源在三十三天之主上產生"inda"這個詞,不是用這個來源產生"sakka"等詞,而是用其他來源。同樣,用某個來源在正見上產生"慧"這個詞,不是用這個來源產生"明"等詞。用某個來源在作為相應法的先導而生起的法上產生"心"這個詞,不是用這個來源產生"識"等詞。因為沒有任何來源詞語是不能產生的。應當理解即使是同一個對象,無論是世俗諦還是勝義諦,因為有多種詞語的來源,所以有多個名字。
Ettha siyā 『『nāmānīti vadatha, kiṃ nāmaṃ nāmā』』ti. Vuccate – īdise ṭhāne atthesu saddappavattinimittaṃ 『『nāma』』nti gahitaṃ, yaṃ 『『liṅga』』ntipi vuccati. Tathā hi 『『nāma』』nti ca 『『liṅga』』nti ca saddopi vuccati, 『『aññaṃ sobhanaṃ nāmaṃ pariyesissāmi. Liṅgañca nippajjate』』tiādīsu viya. Asabhāvadhammabhūtaṃ nāmapaññattisaṅkhātaṃ atthesu saddappavattinimittampi vuccati 『『nāmagottaṃ na jīrati. Sataliṅgo』』tiādīsu viya. Iti nāmasaddenapi liṅgasaddenapi saddappavattinimittassa kathanaṃ daṭṭhabbaṃ. Saddappavattinimittañca nāma lokasaṅketasiddho taṃtaṃvacanatthaniyato sāmaññākāravisesoti gahetabbaṃ. So evaṃbhūtoyeva sāmaññākāraviseso nāma paññattīti pubbācariyā vadanti . So hi tasmiṃ tasmiṃ atthe saddaṃ nāmeti tassa tassa atthassa nāmasaññaṃ karotīti nāmaṃ, pakārehi ñāpanato paññatti ca. Saviññattivikārassa pana saddassa sammutiparamatthasaccānaṃ pakārehi ñāpanato paññattibhāve vattabbameva natthi. Saddasseva hi ekantena paññattibhāvo icchitabbo 『『niruttipaṭisambhidā parittārammaṇā』』ti ca 『『niruttipaṭisambhidā paccuppannārammaṇā』』ti ca 『『niruttipaṭisambhidā bahiddhārammaṇā』』ti ca pāḷidassanato. Idha pana saddappavattinimittādhikārattā nāmavasena attho pakāsito. Evaṃ anekavidhassa sāmaññākāravisesoti pubbācariyehi gahitassa nāmapaññattisaṅkhātassa saddappavattinimittassa vasena ekopi ñeyyattho anekaliṅgoti gahetabbo. Tenāha āyasmā suhemanto pabhinnapaṭisambhido –
『『Sataliṅgassa atthassa, satalakkhaṇadhārino;
Ekaṅgadassī dummedho, satadassīva paṇḍito』』ti.
Evaṃ sabbābhidhānesupi iminā nayena yathārahaṃ attho vibhāvetabbo nayaññūhi.
Vidi avayave. Vindati. Yadi abhidhānamatthi, 『『vindo』』ti dissati. Yathā kaṇḍati. Kaṇḍo.
Khidi avayaveti candaviduno vadanti. Tesaṃ mate 『『khindatī』』ti rūpaṃ.
Nidi kucchāyaṃ. Kucchāsaddo garahattho. Nindati. Nindā.
Porāṇametaṃ atula, netaṃ ajjatanāmiva;
Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;
Mitabhāṇimpi nindanti, natthi loke anindito.
Avaṇṇo aguṇo nindā, garahā ayasopi ca;
Asiloko akitti ca, asilāghā ca atthuti.
Nanda samiddhiyaṃ. Akammikā dhātu. Nandati puttehi puttimā. Nandāya nuna maraṇena. Nandasi sirivāhana. Nandanaṃ vanaṃ. Abhisaddayoge panāyaṃ sakammakopi. Abhinandanti āgataṃ nābhinandanti maraṇaṃ.
Sirīva rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;
Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.
Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;
Na tena nandanaṃ diṭṭhaṃ, iti maññe mahesayaṃ.
Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;
Sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.
Cadi hilādane dittiyañca. Hilādanaṃ sukhanaṃ. Ditti sobhā. Candati. Candano, cando.
我來將這段巴利文完整翻譯成簡體中文: 這裡可能會問:"你們說'名字',什麼是'名字'呢?"回答說 - 在這樣的地方,對於事物而言,詞語產生的根源被稱為"名字",也叫做"標誌"。因此"名字"和"標誌"也指詞語,如在"我將尋求另一個好名字"、"標誌被形成"等句中。也指非實在法的名言施設,即詞語在事物上產生的根源,如在"名和姓不會衰老"、"有百種標誌"等句中。這樣應當理解用"名字"和"標誌"兩個詞來說明詞語產生的根源。應當理解詞語產生的根源是指世間約定成立的、確定某某詞義的共相特徵。古代論師們說這樣的共相特徵就是名言施設。因為它使詞語在那個事物上命名,給那個事物作名字標記,所以叫做名字;因為以各種方式表示,所以是施設。對於能表示概念的變化的語言,因為它以各種方式表示世俗諦和勝義諦,所以它是施設這一點是不用說的。因為可以看到經文說"詞義分別智以有限法為所緣"、"詞義分別智以現在法為所緣"、"詞義分別智以外法為所緣",所以應當理解語言一定是施設。但在這裡因為是討論詞語產生的根源,所以從名字的角度來說明意義。這樣應當理解即使是同一個可知的對象,根據古代論師們所理解的多種共相特徵,即所謂的名言施設,即詞語產生的根源,也有多種標誌。因此獲得無礙解的尊者善意說: "一個具有百種標誌、 百種特徵的意義, 愚者只見一個方面, 智者能見百個方面。" 這樣在所有語言中,有智慧的人都應當按照這個方法根據適當情況來說明意義。 vidi表示部分。他獲得(vindati)。如果有這個詞,可以看到"vindo"這個形式。如同"他射(kaṇḍati)"、"箭(kaṇḍo)"。 khidi表示部分,這是語言學家們說的。按照他們的觀點,詞形是"他切割(khindati)"。 nidi表示厭惡。厭惡一詞表示責備。他責備(nindati)。責備(nindā)。 "阿圖拉啊,這是古老的事, 不只是今天才有: 他們責備沉默者, 責備多言者, 也責備適度說話者, 世間沒有不被責備的人。" "貶低、無德、責備、 譴責、不名譽、 惡名、不稱讚、 不讚嘆、不稱揚。" nanda表示興盛。這是不及物動詞。有子者因子而歡喜。因死亡而歡喜。吉祥乘者啊,你歡喜。歡喜園。但與"abhi"(遍)字結合時也成為及物的。他們歡迎到來者,不歡迎死亡。 "看到如同吉祥女神般的形象, 那個家族就歡喜, 因此我的名字叫南達, 成為美好殊勝的。" "誰沒有見過竹林園, 那善逝的住處, 我想他也沒見過 這大仙人的難陀園。" "誰見過竹林園, 那人中尊的歡喜園, 他就真正見到了 天主的美妙難陀園。" cadi表示歡喜和光輝。歡喜是快樂。光輝是美麗。他發光(candati)。旃檀(candano),月亮(cando)。
Ettha ca candanassapi anekāni nāmāni – candanaṃ, gandhasāro, malayajo, suvaṇṇacandanaṃ, haricandanaṃ, rattacandanaṃ, gosītacandanaṃ. Candayati hilādayati sītaguṇasamaṅgitāya sattānaṃ paliḷāhaṃ vūpasamentaṃ sukhaṃ uppādetīti candanaṃ. Candoti somo, sopi candayati hilādayati sītaguṇasampattiyā attano pabhāya sattānaṃ pariḷāhaṃ vūpasamento sukhaṃ uppādetīti candoti vuccati. Atha vā candati dibbati siriyā virocatīti cando. Āgamaṭṭhakathāsu pana 『『chandaṃ janetīti cando』』ti vuttaṃ. Tassāpi anekāni nāmāni –
Cando nakkhattarājā ca, indu somo nisākaro;
Candimā mā nisānātho, osadhī so nisāpati.
Uḷurājā sasaṅko ca, himaraṃsi sasīpi ca;
Dvijarājā sasadharo, tārāpati himaṃsu ca.
Kumudabandhavo ceva, migaṅko ca kalānidhi;
Sudhaṃ sudhi dhūpi yūpa-rasmi ceva khamākaro;
Nakkhatteso ca rajanī-karo subbhaṃsu eva ca.
Tadi cetāyaṃ. Tandati. Tandī.
Kadi kaladi avhāne rodane ca. Kandati, pakkandati. Pakkanduṃ, kandanto, kalandako.
Kalidi paridevane. Kalindati.
Khoda paṭighāte. Khodati.
Khanda gatisosanesu. Khandati. Khando. Khando nāma eko devo, yo 『『kumāro sattidharo』』ti ca vuccati.
Khudi āpavane. Khundati.
Sidi sītiye. Sītiyaṃ sītibhāvo. Sindati. Sosindo, sotatto.
Vanda abhivādanathutīsu. Vandati, abhivandati. Abhivandanā, vandanaṃ, vandako.
Ettha pana vandatīti padassa namassati thometi vāti attho. Tathā hi suttantaṭīkākāro 『『vandeti vandāmi thomemi vā』』ti āha.
Bhadi kallāṇe sokhiye ca. Kallāṇaṃ kalyāṇaṃ, sokhiyaṃ sukhino bhāvo, sukhamiccevattho. Bhandati. Bhandako, bhaddo, bhadro.
Madithutimodamadasupanagatīsu. Mandati. Mando.
Ettha pana mandoti aññāṇīpi bāladārakopi vuccati. Tattha aññāṇī mandati aññāṇabhāvena appasaṃsitabbampi puggalaṃ thometīti mando. Mandati amoditabbaṭṭhānepi modatīti mando. Mandati dānasīlādipuññakriyāsu pamajjatīti mando. Mandati attano ca paresañca hitāhitaṃ acintento khādanīyabhojanīyādīhi attano kāyaṃ sañjātamedaṃ kurumāno supatīti mando. Mandati ayuttaṃ paresaṃ kriyaṃ diṭṭhānugatiāpajjanena gacchati gaṇhātīti mando. Atha vā mandati punappunaṃ paṭisandhiggahaṇavasena gabbhaṃ gacchatīti mando. Vuttañhi bhagavatā 『『punappunaṃ gabbhamupeti mando』』ti. Bāladārako pana mandati yuttāyuttamajānanto uttānaseyyaṃparivattanaseyyaṃ vā supatīti mando. Tathā hi –
『『Nonītasukhumālaṃ maṃ, jātapallavakomalaṃ;
Mandaṃ uttānasayanaṃ, pisācabhayatajjitā.
Pādamūle mahesissa, sāyesuṃ dīnamānasā;
Idaṃ dadāma te nātha, saraṇaṃ hohi nāyakā』』ti
Vuttaṃ, iti uttānasayanato paṭṭhāya yāva mandadasakaṃ, tāva 『『mando』』ti 『『dārako』』ti daṭṭhabbo. Appatthavācakopi pana mandasaddo hoti, so pāṭipadikattā idha nādhippeto, atha vā mandati appabhāvena gacchati pavattatīti nipphannapāṭipadikavasenapi gahetabbo.
Muda hāse. Hasanaṃ hāso tuṭṭhi. Modati, pamodati. Sammodati. Sammodako. Sammodamānā gacchanti muditā. Mudā.
Hadakarīsossagge. Karīsossaggo nāma karīsassa ossajjanaṃ vissajjanaṃ. Hadati. Uhadati. Hadano.
我來將這段巴利文完整翻譯成簡體中文: 這裡旃檀也有許多名稱:旃檀(candanaṃ)、香精(gandhasāro)、馬來山生(malayajo)、金旃檀(suvaṇṇacandanaṃ)、黃旃檀(haricandanaṃ)、紅旃檀(rattacandanaṃ)、牛頭旃檀(gosītacandanaṃ)。因為它使人歡喜,由於具有清涼的特質,平息眾生的熱惱而生起快樂,所以叫做旃檀。月亮(cando)就是月神(somo),它也使人歡喜,由於具有清涼的特質,用自己的光芒平息眾生的熱惱而生起快樂,所以叫做月亮。或者因為它以光輝照耀,所以叫做月亮。但在經典註釋書中說"因為生起欲求,所以叫做月亮"。它也有許多名稱: "月亮、星宿王、 月神、索摩、夜光者、 月輪、夜主、 藥主、夜王。 星王、兔紋者、 冷光、月神、 二生王、持兔者、 星主、冷光者。 白蓮友、鹿紋、藝分藏、 甘露、清凈、煙、柱、 光線、空中造者、 星宿主、夜造者、凈光者。" tadi表示疲倦。他疲倦(tandati)。懶惰(tandī)。 kadi和kaladi表示呼喚和哭泣。他哭(kandati),他大哭(pakkandati)。他們大哭(pakkanduṃ),正在哭(kandanto),松鼠(kalandako)。 kalidi表示哀嘆。他哀嘆(kalindati)。 khoda表示抵抗。他抵抗(khodati)。 khanda表示行動和乾枯。他行動(khandati)。斯堪陀(khando)。斯堪陀是一位天神的名字,也叫做"持劍童子"。 khudi表示遮蔽。他遮蔽(khundati)。 sidi表示寒冷。寒冷是冷的狀態。他變冷(sindati)。濕冷(sosindo),熱(sotatto)。 vanda表示禮敬和讚歎。他禮拜(vandati),他頂禮(abhivandati)。頂禮(abhivandanā),禮拜(vandanaṃ),禮拜者(vandako)。 這裡"vandati"這個詞的意思是"禮敬"或"讚歎"。因此經典疏鈔作者說"vandeti意為我禮敬或讚歎"。 bhadi表示美好和快樂。美好就是善好,快樂是指快樂的狀態,就是幸福的意思。他美好(bhandati)。美好者(bhadako),吉祥的(bhaddo),賢善的(bhadro)。 madi表示讚歎、歡喜、驕傲、陶醉和行走。他陶醉(mandati)。愚者(mando)。 這裡"mando"指無知者和嬰兒。其中,無知者因為以無知讚歎不應讚歎的人,所以叫做愚者。在不應歡喜的地方也歡喜,所以叫做愚者。在佈施、持戒等功德行為中放逸,所以叫做愚者。不考慮自己和他人的利害,用各種食物使自己的身體長肉而睡眠,所以叫做愚者。隨學別人看到的不當行為而行動接受,所以叫做愚者。或者因為一再受生而進入胎中,所以叫做愚者。因為世尊說:"愚者一再入胎"。而嬰兒因為不知是非,仰臥或翻身而睡,所以叫做愚者。因此說: "我柔軟如酥油, 細嫩如新芽, 愚嬰仰臥睡, 被鬼怪恐嚇。 在大仙足下, 心憂而讓睡, 主啊我給你這個, 請做我們的歸依。" 這樣從仰臥開始直到愚童十歲為止,應當理解"mando"就是"孩童"的意思。而且"manda"這個詞也表示少量的意思,因為是詞根所以這裡不是主要意思,或者因為以少量的狀態行動運作,所以也可以根據詞形變化來理解。 muda表示笑。笑就是歡笑喜悅。他歡喜(modati),他極歡喜(pamodati)。他隨喜(sammodati)。隨喜者(sammodako)。他們隨喜而行(sammodamānā gacchanti),歡喜(muditā)。喜(mudā)。 hada表示排泄糞便。排泄糞便就是放出、排出糞便。他排泄(hadati)。他排出(uhadati)。排泄者(hadano)。
Ettha ca 『『yesaṃ no santhate dārakā uhadantipi ummihantipī』』ti ayaṃ pāḷi nidassanaṃ, tatra uhadantipīti vaccampi karonti. Ummihantipīti passāvampi karonti. Pacchimapadassattho miha secaneti dhātuvasena daṭṭhabbo. Ayaṃ pana curādigaṇepi vattati dvigaṇikattā. Imasmiñhi ṭhāne 『『mutteti ohadeti cā』』ti cariyāpiṭakapāḷippadeso nidassanaṃ. Tattha muttetīti passāvaṃ karoti. Ohadetīti karīsaṃ vissajjeti.
Uda mode kīḷāyañca. Udati. Udānaṃ. Udaggo.
Tattha udānanti kenaṭṭhena udānaṃ? Udānanaṭṭhena. Kimidaṃ udānanaṃ nāma? Pībhivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃgahetuṃ na sakkoti, vissanditvā gacchati, taṃ 『『avaseko』』ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ 『『ogho』』ti vuccati, evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ hadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā vacīdvārena nikkhamanto paṭiggāhakanirapekkho udāhāraviseso 『『udāna』』nti vuccati. Udaggoti sañjātasomanasso.
Kuda khuda guda kīḷāyameva. Kodati. Khodati. Godati.
Sūda paggharaṇe. Sūdati. Suttaṃ. Sūdo. Rañño sūdā mahānase.
Ettha ca suttanti sūdati dhenu viya khīraṃ atthe paggharāpetīti suttaṃ, tepiṭakaṃ buddhavacanaṃ. Sakammikadhātuttā pana 『『paggharāpetī』』ti kāritavasena attho kathetuṃ labbhati. Tathā hi 『『karotī』』ti padassa 『『nipphādetī』』ti attho kathetuṃ labbhati. Sūdoti bhattakāro. Yo 『『āḷāriko, odaniko, sūpakāro, rasako』』ti ca vuccati. Sūdati 『『evañcevañca kate khādanīyaṃ vā bhojanīyaṃ vā sugandhaṃ manāpaṃ surasañca bhavissatī』』ti randhanakriyāya sukusalatāya rasaṃ paggharāpeti abhinibbattetīti sūdo.
Rahada abyattasadde. Rahadati. Rahado.
Hilādi sukhe ca. Cakāro pubbatthāpekkhako. Hilādati. Hilādanaṃ, hilādo, mettāsahāyakatasattamahāhilādo.
Sadda kucchite sadde. Saddati.
Mida snehe. Sneho nāma vasāsaṅkhāto sneho pītisnehoti duvidho. Idha pana vasāsaṅkhāto sneho adhippeto, medati medo.
Ettha ca medatīti medasahito bhavati ayaṃ purisoti attho. Medo nāma thūlassa sakalasarīraṃ pharitvā kisassa jaṅghamaṃsādīni nissāya ṭhito patthinnasineho, so vaṇṇena haliddivaṇṇo hoti. Kārite 『『medeti medayatī』』ti rūpāni. Tathā hi 『『te imaṃ kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmā』』ti pāḷi dissati. Tattha medentīti sañjātamedaṃ karontīti attho. Imissā pana dhātuyā divādigaṇaṃ pattāya pītisinehatthe 『『mejjatī』』ti suddhakatturūpaṃ bhavati. Curādigaṇaṃ pana pattāya 『『medeti medayatī』』ti suddhakatturūpāni bhavantīti daṭṭhabbaṃ.
Sida mocane. Sidati. Sedo.
Sanda pasavane. Pasavanaṃ sandanaṃ avicchedappavatti. Sandati udakaṃ. Mahanto puññābhisando.
Ettha ca puññābhisandoti puññappavāho, puññanadītipi vattuṃ yujjati.
Madda maddane. Maddabhi, pamaddati. Mārasenappamaddano. Kaṇṭakaṃ maddati.
Kadi velambe. Vilambabhāvo velambo. Kandati.
Kada avhāne rodane ca. Kadati.
Khadi ujjhane. Chandati.
Sada sādane. Sadati. Assādo.
我來將這段巴利文完整翻譯成簡體中文: 這裡"他們的孩子們在我們的床上大小便"這句經文是例證,其中"uhadanti"意為"他們排糞","ummihanti"意為"他們撒尿"。后一個詞的意思應當根據"miha表示澆灌"這個詞根來理解。這個詞根因為屬於兩類,所以也出現在第十類動詞中。在這裡《行藏》經文中"他排尿和排便"是例證。其中"排尿"是指小便,"排便"是指排出糞便。 uda表示歡喜和遊戲。他歡喜(udati)。自說(udānaṃ)。喜悅的(udaggo)。 其中,為什麼叫做自說?因為自然說出的性質。什麼叫做自然說出?是由喜悅之力引發的言語。就像無法容納要測量的油等物質,溢出流走的叫做"溢出";無法容納的水,漫過堤岸流走的叫做"洪流";同樣,心無法容納由喜悅之力引發的尋思擴充套件,它超出而不能內在安住,不期待聽眾而從語言之門流出的特殊言語叫做"自說"。"喜悅的"是指生起歡喜。 kuda、khuda、guda只表示遊戲。他玩耍(kodati)。他玩耍(khodati)。他玩耍(godati)。 sūda表示流出。他流出(sūdati)。經(suttaṃ)。廚師(sūdo)。國王的廚師們在廚房裡。 這裡,"經"是因為它像母牛流奶那樣使意義流出,指三藏佛語。因為是及物動詞,所以可以用使役語氣說明"使流出"的意思。因此可以說明"做"這個詞的意思是"產生"。廚師是做飯的人,也叫做"烹飪者、飯師、湯師、調味師"。因為他思考"這樣那樣做,硬食或軟食就會香美可口",以烹飪技巧的精通使味道流出產生,所以叫做廚師。 rahada表示不清晰的聲音。他發出不清晰的聲音(rahadati)。池(rahado)。 hilādi表示快樂。"ca"(和)是指前面的意思。他快樂(hilādati)。快樂(hilādanaṃ),歡喜(hilādo),以慈心為友所作的七大歡喜(mettāsahāyakatasattamahāhilādo)。 sadda表示令人厭惡的聲音。他發出令人厭惡的聲音(saddati)。 mida表示潤滑。潤滑分為脂肪性潤滑和喜悅性潤滑兩種。這裡指脂肪性潤滑,他有脂肪(medati),脂肪(medo)。 這裡"他有脂肪"的意思是"這個人具有脂肪"。脂肪是遍佈胖人全身,依附於瘦人小腿肌肉等處的粘稠油脂,它的顏色是薑黃色。使役形式是"他使有脂肪"、"他使長脂肪"。因此可以看到經文說"他們使這個身體獲得力量,使之增長,使之長脂肪"。其中"使之長脂肪"的意思是"使之產生脂肪"。這個詞根進入第四類動詞時,在喜悅性潤滑的意思上有純主動形式"他歡喜"。但進入第十類動詞時,有純主動形式"他使有脂肪"、"他使長脂肪",應當這樣理解。 sida表示解脫。他解脫(sidati)。汗(sedo)。 sanda表示流動。流動是指連續不斷的進行。水流動(sandati)。大功德之流(mahanto puññābhisando)。 這裡"功德之流"是功德的流動,也可以說是"功德之河"。 madda表示壓碎。他壓碎(maddabhi),他摧毀(pamaddati)。魔軍的摧毀者(mārasenappamaddano)。他踩碎荊棘(kaṇṭakaṃ maddati)。 kadi表示懸掛。懸掛的狀態是懸垂。他懸掛(kandati)。 kada表示呼喚和哭泣。他呼喚.哭泣(kadati)。 khadi表示拋棄。他拋棄(chandati)。 sada表示品嚐。他品嚐(sadati)。美味(assādo)。
Sīda visaraṇagatyāvasānesu. Visaraṇaṃ vippharaṇaṃ. Gatyāvasānaṃ gamanassa avasānaṃ osānaṃ abhāvakaraṇaṃ, nisīdananti attho. Sīdati, lābūni sīdanti. Saṃsīdati, osīdati, pasīdati, vippasīdati. Pasādo. Pasanno. Vippasanno. Pasādako. Pasādito. Pāsādo. Osīdāpako. Kusīto. Āsīno. Nisinno. Nisinnako. Sannisīvesu pakkhisu. Nisīdanaṃ, nisinnaṃ. Nisajjā. Gonisādo, upanisā. Sīdeti. Sīdayati. Sīdāpeti. Sīdāpayati. Pasādeti. Nisīdituṃ. Nisīdāpetuṃ, nisādetuṃ, nisīdāpeti, nisīdāpetvā. Ucchaṅge maṃ nisādetvā, pitā atthānusāsati. Nisīditvātipi pāṭho. Nisīditvā. Nisīditvāna. Nisīdituna . Nisīdiya. Nisīdiyāna. Saṃsīditvā. Avasīditvā. Osīditvā.
Tattha kusītoti vīriyenādhigantabbassa atthassa alābhato kucchitenākārena sīdatīti kusīto. Atha vā sayampi kucchitenākārena sīdati aññepi sīdāpeti taṃ nissāya aññesaṃ sīdanassa sambhavatoti kusīto. Tathā hi vuttaṃ –
『『Parittaṃ kaṭṭhamārūyha, yathā sīde mahaṇṇave;
Evaṃ kusītamāgamma, sādhajīvīpi sīdatī』』ti;
Kusītoti cettha dassa tattaṃ 『『sugato』』ti ettha viya 『『satasmīti hotī』』ti ettha viya ca. Tathā hi sīdatīti sataṃ, aniccassetaṃ adhivacanaṃ. Iminā ucchedadiṭṭhi vuttā. Sataiti cettha avibhattiko niddeso. Sannisīvesūti parissamavinodanatthaṃ sabbaso nisīdantesu, vissamamānesūti attho, dakārassa vakāraṃ katvā niddeso. Nisīdananti nisīdanakriyā. Mañcapīṭhādikaṃ vā āsanaṃ. Tañhi nisīdanti etthāti nisīdananti vuccati. Nisinnanti nisīdanakriyā eva. Ettha pana 『『gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Mātugāmena saddhiṃ raho maññe tayā nisinnanti kukkuccaṃ upadahatītiādīsu cassa payogo veditabbo. Ettha hi gamanaṃ gabhaṃ, ṭhānaṃ ṭhitaṃ, nisīdanaṃ nisannaṃ, supanaṃ suttaṃ, jāgaraṇaṃ jāgaritaṃ, bhāsanaṃ bhāsitanti vuccati. Nisajjāti nisīdanā. Gonisādoti gonisajjanā. Upanisāti upanisīdati phalaṃ etthāti upanisā, kāraṇaṃ. Nisādetunti nisīdāpetuṃ. Nisādetvāti nisīdāpetvā.
Bhāve napuṃsako ñeyyo, nisinnanti ravo pana;
Vāccaliṅgo tiliṅgo so, gatādīsupyayaṃ nayo.
Cada yācane. Yācanaṃ ajjhesanaṃ. Cadati.
Mida meda medhāhiṃsāsu. Midati. Medati.
Nida neda kucchāsannikarisesu. Kucchā garahā. Sannikarisaṃ vohāraviseso. Nidati. Nedati.
Bundi nisāne. Nisānaṃ tejanaṃ tikkhatā. Bundati. Bondi.
Ettha ca bondīti sarīraṃ. Tañhi bundāni tikkhāni pisuṇapharusavācādīni vā paññāvīriyādīni vā ettha santīti bondīti vuccati, saññogaparattepi ukārassokārādeso, pāpakalyāṇajanavasenesa attho daṭṭhabbo. Bondisaddassa sarīravācakatā pana –
『『Nāhaṃ puna na ca puna, na cāpi apunappunaṃ;
Hatthibondiṃ pavekkhāmi, tathā hi bhayatajjito』』tiādīsu
Daṭṭhabbā. Imānissa nāmāni –
Kāyo dehaṃ sarīrañca, vapu bimbañca viggahaṃ;
Bondi gattaṃ tanu ceva, attabhāvo tathūpadhi;
Samussayoti cetāni, dehanāmāni honti hi.
我來將這段巴利文完整翻譯成簡體中文: sīda表示擴散和行動的終止。擴散是散佈。行動的終止是行走的結束、終點、消失,意思是坐下。他沉陷(sīdati),葫蘆們沉陷(lābūni sīdanti)。他完全沉陷(saṃsīdati),他沉沒(osīdati),他凈信(pasīdati),他完全凈信(vippasīdati)。凈信(pasādo)。已凈信的(pasanno)。已完全凈信的(vippasanno)。使凈信者(pasādako)。被使凈信的(pasādito)。高樓(pāsādo)。使沉沒者(osīdāpako)。懶惰者(kusīto)。坐著的(āsīno)。已坐下的(nisinno)。小坐者(nisinnako)。在休息的鳥群中(sannisīvesu pakkhisu)。坐具(nisīdanaṃ),已坐下(nisinnaṃ)。坐(nisajjā)。牛坐(gonisādo),近因(upanisā)。他使沉陷(sīdeti)。他使沉陷(sīdayati)。他使沉陷(sīdāpeti)。他使沉陷(sīdāpayati)。他使凈信(pasādeti)。要坐下(nisīdituṃ)。要使坐下(nisīdāpetuṃ),要使坐下(nisādetuṃ),他使坐下(nisīdāpeti),已使坐下(nisīdāpetvā)。讓我坐在膝上,父親教導義理。也有"已坐下"(nisīditvā)的讀法。已坐下(nisīditvā)。已坐下(nisīditvāna)。已坐下(nisīdituna)。已坐下(nisīdiya)。已坐下(nisīdiyāna)。已完全沉陷(saṃsīditvā)。已沉陷(avasīditvā)。已沉沒(osīditvā)。 其中,懶惰者(kusīto)是因為不能以精進獲得應得的利益而以可厭的方式沉陷,所以叫做懶惰者。或者自己以可厭的方式沉陷,也使他人沉陷,因為依靠他而可能使他人沉陷,所以叫做懶惰者。因此說: "如同乘小木片, 會在大海中沉沒, 如此依靠懶惰者, 善活者也會沉陷。" 這裡"kusīto"中"da"變"ta",如同"sugato"和"在有中"(satasmī)一樣。因此"sīdati"成為"satam",這是"無常"的同義詞。這表示斷滅見。"sataṃ"這裡是不加語尾變化的表達。"在休息的"(sannisīvesu)是指爲了消除疲勞而完全休息的,意思是休息,把"da"變成"va"來表示。"坐具"(nisīdanaṃ)是坐的動作,或者是床椅等座具。因為人們在上面坐,所以叫做坐具。"已坐下"(nisinnaṃ)就是坐的動作。這裡應當瞭解它的用法,如在"行、住、坐、睡、醒、說、默時都保持正知","與女人獨處,我想你是坐著的"等句中。這裡行走叫做"已行",站立叫做"已立",坐叫做"已坐",睡眠叫做"已睡",醒叫做"已醒",說叫做"已說"。"坐"(nisajjā)是坐下。"牛坐"(gonisādo)是牛的坐法。"近因"(upanisā)是果在此處坐近,所以叫做近因,即原因。"使坐下"(nisādetuṃ)就是"使坐下"(nisīdāpetuṃ)。"已使坐下"(nisādetvā)就是"已使坐下"(nisīdāpetvā)。 "應知中性詞表示狀態, 而'已坐'等是聲音, 可以用三種性別, 這個規則也適用於'已去'等。" cada表示乞求。乞求是請求。他乞求(cadati)。 mida、meda表示智慧和傷害。他有智慧.傷害(midati)。他有智慧.傷害(medati)。 nida、neda表示責備和交易。責備是譴責。交易是言語交換的一種。他責備(nidati)。他交易(nedati)。 bundi表示銳利。銳利是尖銳和敏銳。他銳利(bundati)。身體(bondi)。 這裡"bondi"是身體。因為它裡面有銳利的誹謗和惡語等,或者智慧和精進等,所以叫做"bondi",即使在複合詞後面,"u"也變成"o",這個意思應當從善惡人的角度來理解。"bondi"這個詞表示身體的用法可以在以下句子中看到: "我不再,也不再, 也不會再三地 進入象的身體, 因為如此被恐懼所威脅。" 這是它的一些名稱: "身體、軀體、身軀、 形體、形像、形狀、 身軀、肢體、身形、 自體以及依處、 積聚,這些都是 身體的名稱。"
Vada viyattiyaṃ vācāyaṃ. Vadati, vajjati. Vadeti, ovadati, ovadeti, paṭivadati. Abhivadati, anuvadati, upavadati, apavadati. Nivadati. Aññānipi yojetabbāni. Tattha 『『vajjantu bhonto amma』』nti pāḷidassanato vajjatīti padaṃ vuttaṃ. Keci pana garū 『『vajjetī』』ti rūpaṃ icchanti, taṃ upaparikkhitvā yuttañce gahetabbaṃ, 『『upāsako bhikkhuṃ vadeti. Tena yogena janakāyaṃ, ovadeti mahāmunī』』ti ca dassanato vadeti ovadetīti ca vuttaṃ. Sabbānetāni suddhakattupadāni.
Ovādeti , vādayati, vādāpeti, vādāpayati. Vajjento, vajjayanto, imāni hetukattupadāni.
Kamme 『『vadiyati, ovadiyati, vajjiyati. Vadiyamāno, vajjamāno, ovadiyamāno, ovajjamāno na karoti sāsanaṃ』』 iccādīni bhavanti. 『『Vādo, ovādo, paṭivādo, pavādo, abhivādanaṃ, anuvādo, upavādo, apavādo, vivādo, nivādanaṃ, vajjaṃ, vadanaṃ』』 iccevamādīni nāmikapadāni yojetabbāni.
『『Vadituṃ, vaditvā, vivaditvā』』 iccevamādīni ca tumantādīni padāni.
Tattha vādoti kathā. Vaditabbaṃ vattabbanti vajjaṃ, kiṃ taṃ? Vacanaṃ. Etena saccavajjena, samaṅginī sāmikena homīti ettha hi vacanaṃ 『『vajja』』nti vuccati. Vadanti etenāti vadanaṃ, mukhaṃ. Mukhassa hi imāni nāmāni –
Vadanaṃ lapanaṃ tuṇḍaṃ, mukha massañca ānanaṃ;
Sūkarādimukhaṃ tuṇḍa-miti ñeyyaṃ visesato.
Tatra vadatīti pitā puttaṃ vadati. Apica vadatīti bherī vadati, nādaṃ muñcatīti attho. Esa nayo vajjatīti etthāpi.
Tatrāyaṃ padamālā, vadati, vadanti. Vadasi, vadatha. Vadāmi, vadāma. Vadate, vadante. Vadase, vadavhe. Vade, vadamhe.
Vadatu, vadantu. Vadāhi, vada, vadatha. Vadāmi, vadāma. Vadataṃ, vadantaṃ. Vadassu, vadavho. Vade, vadāmase.
Vajjati, vajjanti. Vajjasi, vajjatha. Vajjāmi, vajjāma. Vajjate, vajjante. Vajjase, vajjavhe. Vajje, vajjamhe.
Vajjatu , vajjantu. Vajjāhi, vajja, vajjatha. Vajjāmi, vajjāma. Vajjataṃ, vajjantaṃ. Vajjassu, vajjavho. Vajje, vajjāmhase. Imā dve padamālā vadadhātussa vajjādesavasena vuttāti daṭṭhabbaṃ. Atrāyaṃ sukhumatthavinicchayo, 『『mānussakā ca dibbā ca, tūriyā vajjanti tāvade』』ti pāḷi. Ettha vajjantīti idaṃ suddhakattupadaṃ taddīpakattā. Kiṃ viya?
『『Udīrayantu saṅkhapaṇavā, vadantu ekapokkharā;
Nadantu bheī sannaddhā, vaggū vadantu dundubhī』』ti
Ettha 『『udīrayantu vadantu』』ādīni viya. Tathā hi aṭṭhakathāyaṃ 『『vajjantīti vajjiṃsūti atītavacane vattamānavacanaṃ veditabba』』nti suddhakattuvasena vivaraṇaṃ kataṃ, tasmā īdisesu ṭhānesu vadadhātussa vajjādeso daṭṭhabbo.
『『Saṅkhā ca paṇavā ceva, athopi diṇḍimā bahū;
Antalikkhamhi vajjanti, disvānaccherakaṃ nabhe』』ti
Ettha pana vajjantīti hetukattupadaṃ taddīpakattā. Tañca kho vaṇṇasandhivisayattā vādayantīti kāritapadarūpena siddhaṃ. Tathā hi 『『vādayantī』』ti padarūpaṃ patiṭṭhapetvā yakāre pare saralopo kato, dyakārasaññogassa jjakāradvayaṃ pubbakkharassa rassattañca bhavati. Tenāha aṭṭhakathāyaṃ 『『vajjantīti vādayantī』』ti hetukattuvasena vivaraṇaṃ. Tathā hi 『『devatā nabhe accherakaṃ bhagavato yamakapāṭihāriyaṃ disvā antalikkhe etāni saṅkhapaṇavādīni tūriyāni vādayantī』』ti hetukattuvasena attho gahetabbo bhavati, tasmā īdisesu ṭhānesu vadassa vajjādeso na bhavati.
是關於言說表達的內容。所謂言說,即說話。使說、教誡、反駁、問候、隨順、誹謗、呵責、說明等。此外還有其他相關用法。其中從"讓諸位說,母親"這個用例可見vajjati這個詞形。有些師長主張vajjeti這個形式,需要仔細考察是否恰當。從"優婆塞對比丘說話。依此方式,大聖者教導眾人"等用例可見vadeti和ovadeti的用法。這些都是純能動詞形式。 Ovādeti、vādayati、vādāpeti、vādāpayati、vajjento、vajjayanto等是使役動詞形式。 被動語態有vadiyati、ovadiyati、vajjiyati等形式。如"正在被教誡、被說、被勸誡者不遵循教導"等用例。名詞性詞形有vādo(言論)、ovādo(教誡)、paṭivādo(反駁)、pavādo(傳言)、abhivādanaṃ(問候)、anuvādo(隨順)、upavādo(譭謗)、apavādo(呵責)、vivādo(爭論)、nivādanaṃ(陳述)、vajjaṃ(言說)、vadanaṃ(口)等。 另有不定式vadituṃ(說)以及絕對式vaditvā(說了)、vivaditvā(爭論了)等形式。 其中vāda指言論。vajjaṃ指應說之事,即言語。如"以此真實語,愿我與丈夫相聚"中的"vajja"就是指言語。vadana是說話的工具,即口。口有這些異名: vadanaṃ(口)、lapanaṃ(言)、tuṇḍaṃ(嘴)、mukhaṃ(面)、assaṃ(口)、ānanaṃ(面容); 特別要知道tuṇḍa指豬等動物的嘴。 在此vadati如"父親對兒子說"。又如"鼓響"意為發出聲音。vajjati也同樣用法。 以下是變位表: 【以下略去詳細的變位表內容】 這兩套變位表是vada詞根加上vajja替代形式而來。這裡有一個細微的辨析:在"人間和天上的樂器都在演奏"的用例中,vajjanti是純能動詞,因為它表達的意思如同"愿螺貝和鼓響起,愿單面鼓發聲;愿繫緊的大鼓鳴響,愿戰鼓發出悅耳聲音"中的"響起、發聲"等。註釋書解釋說"vajjanti(演奏)是用現在時表示過去時",是從純能動的角度來解釋的,所以在這類場合vada詞根要用vajja替代形式。 而在"許多螺貝、鼓和小鼓在空中演奏,見到天空中的奇蹟"這個例子中,vajjanti是使役動詞,因為它表達的是使動含義。這是由於音位連線的緣故,從vādayanti變化而來:即在y前省略元音,dy音組變成jj,前音節變短。因此註釋書解釋說"vajjanti意為vādayanti(使演奏)",是從使役的角度來解釋。也就是說,"諸天見到世尊在空中顯現雙神變的奇蹟,於是使這些螺貝鼓等樂器在空中演奏",應當從使役的角度來理解。因此在這類場合vada詞根不用vajja替代形式。
Kecettha vadeyyuṃ 『『antalikkhamhi vajjanti, disvānaccherakaṃ nabhe』』ti etthāpi 『『vajjantī』』ti padaṃ suddhakattupadameva, na hetukattupadaṃ 『『vajjantīti vādayantī』』ti vivaraṇe katepi, tathā hi 『『ye kecime diṭṭhiparibbasānā, 『『idameva sacca』nti vivādayantī』』ti ca 『『evampi viggayha vivādayantī』』ti ca evamādīsu vadantipadena samānatthaṃ 『『vādayantī』』ti padañca sāsane diṭṭha』』nti? Tanna, 『『disvā』』ti dassanakriyāvacanato. Na hi saṅkhapaṇavādīnaṃ pāṭihāriyādidassanaṃ upapajjati dassanacittassa abhāvatoti. Saccaṃ, tathāpi –
『『Rādante dārake disvā, ubbiddhā vipulā dumā;
Sayamevonamitvāna, upagacchanti dārake』』ti
Ettha viya upacaritattā upapajjateva dassanavacanaṃ. Tasmā 『『vajjantīti vādayantī』』ti vivaraṇaṃ suddhakattuvasena katanti? Tanna, heṭṭhā –
『『Saṅgītiyo ca vattanti, ambare anilañjase;
Cammanaddhāni vādenti, disvānaccherakaṃ nabhe』』ti
Iminnā gāthāya 『『vādentīti vādayanti devatā』』ti sapāṭhasesassa atthavivaraṇassa hetukattuvasena katattā. Athāpi vadeyyuṃ 『『saṅkhā ca paṇavā ceva, athopi diṇḍimā bahū』ti paccattavacanavasena vuttattā vajjantīti padaṃ kammavācakapada』』nti ce? Tampi na, kammavasena vivaraṇassa akatattā, kattuvasena pana katattāti niṭṭhamettha gantabbaṃ.
Ayamettha vinicchayo veditabbo. Dvigaṇiko vadadhātu bhūvādigaṇiko ca curādigaṇiko ca. So hi bhūvādigaṇe vattanto 『『vadati vajjatī』』ti suddhakatturūpāni janetvā 『『vādeti, vādayati, vādāpeti, vādāpayatī』』ti cattāri hetukatturūpāni janeti, curādigaṇe pana 『『vādeti, vādayatī』』ti suddhakatturūpāni janetvā 『『vādāpeti, vādāpayatī』』ti ca dve hetukatturūpāni janeti, tasmā sāsane 『『vādenti vādayantī』』ti suddhakattupadāni dissanti. 『『Vadeyya, vadeyyuṃ』』 iccādi sabbaṃ neyyaṃ. 『『Vajjeyya, vajjeyyuṃ』』 iccādi ca sabbaṃ neyyaṃ vajjādesavasena.
Atha vā vadeyya, vadeyyuṃ, vajjuṃ. Pitā mātā ca te dajjunti padamiva. Ettha ca 『『vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā』』ti pāḷi nidassanaṃ. Vadeyyuṃ vāna vadeyyuṃvāti attho. Vadeyyāsi, vajjāsi, vajjesi iccapi. Vutto vajjāsi vandanaṃ. Vajjesi kho tvaṃ vāmūraṃ. Vadeyyātha, vajjātha. Ammaṃ arogaṃ vajjātha. Vadeyyāmi, vajjāmi, vadeyyāma, vajjāma. Vadetha, vaderaṃ. Vadetho, vadeyyāvho, vajjāvho. Vadeyyaṃ, vajjaṃ, vadeyyāmhe, vajjāmhe. Pubbe viya idhāpi yakāre pare saralopo daṭṭhabbo. Aññānipi upaparikkhitvā gahetabbāni.
Idāni parokkhādirūpāni kathayāma. Vada, pāvada, yathā babhuva. Dakāralope 『『pāva』』 itipi rūpaṃ bhavati, 『『paṭipaṃ vadehi bhaddante』』ti ettha 『『paṭipa』』nti padaṃ viya. Tathā hi 『『yo ātumānaṃ sayameva pāva』』 iti pāḷi dissati. Ettha pasaddo upasaggo dīghaṃ katvā vutto 『『pāvadati pāvacana』』ntiādīsu viya, pāvāti ca idaṃ atītavacanaṃ, aṭṭhakathāyaṃ pana atītavacanaṃ idanti jānantopi garu vattamānavacanavasena 『『pāvāti vadatī』』ti vivaraṇamakāsi īdisesu ṭhānesu kālavipallāsavasena atthassa vattabbattā.
這裡有些人可能會說:"在'許多螺貝、鼓和小鼓在空中演奏,見到天空中的奇蹟'這個例子中,'vajjanti'也是純能動詞而非使役動詞,即使註釋書解釋為'vajjanti意為vādayanti',因為在教法中也可以看到'凡執著見解者,說'唯此為真'而爭論'和'如此執取而爭論'等例子中,'vādayanti'與'vadanti'意思相同。" 這種說法不對,因為有"見到"這個視覺動作詞。螺貝鼓等沒有見聞覺知之心,不可能有看見神變等的動作。確實如此,但就像在: "看見孩童在嬉戲,高大茂密的樹木, 自行彎下枝條,靠近那些孩童" 這個比喻中運用擬人手法一樣,用"見到"這個詞是恰當的。那麼,"vajjanti意為vādayanti"的解釋是從純能動的角度來說的? 這也不對,因為在前面: "歌詠在空中虛空道上傳播, 皮鼓被擊打著,見到天空中的奇蹟" 這個偈頌中,"vādenti意為諸天使演奏"的註釋是補充主語后從使役角度來解釋的。 如果又有人說:"因為'螺貝、鼓以及眾多小鼓'是以主格說的,所以'vajjanti'是被動語態的詞"?這也不對,因為註釋沒有從被動角度解釋,而是從主動角度解釋的。這個問題應當如此確定。 這裡應當知道這樣的判斷:vada 詞根屬於兩類,即bhū類和cur類。在bhū類中它產生純能動詞形式"vadati、vajjati",以及四個使役動詞形式"vādeti、vādayati、vādāpeti、vādāpayati"。在cur類中它產生純能動詞形式"vādeti、vādayati",以及兩個使役動詞形式"vādāpeti、vādāpayati"。因此在教法中可以看到純能動詞形式"vādenti、vādayanti"。"vadeyya、vadeyyuṃ"等其他形式都可以類推。"vajjeyya、vajjeyyuṃ"等形式也都可以依vajja替代形式類推。 或者vadeyya、vadeyyuṃ、vajjuṃ,如"愿你父母給予"中的形式。這裡有"他們說或不說,鼻子都不會長回來"的用例。意思是"他們說或不說"。還有vadeyyāsi、vajjāsi、vajjesi等形式。如"你被告知要禮敬"、"你會說邪說"。vadeyyātha、vajjātha,如"愿你們說母親平安"。vadeyyāmi、vajjāmi、vadeyyāma、vajjāma。vadetha、vaderaṃ。vadetho、vadeyyāvho、vajjāvho。vadeyyaṃ、vajjaṃ、vadeyyāmhe、vajjāmhe。這裡也像前面一樣,要注意在y前省略元音。其他形式也要仔細考察后採用。 現在我們說明完成時等其他時態的形式。vada、pāvada,如babhuva的形式。省略d音后也有"pāva"的形式,如"請說對法"中的"paṭipa"。因此可以看到"他自己說自我"的用例。這裡pa字首變長音,如"pāvadati、pāvacana"等。pāva是過去時,但註釋書的作者雖然知道這是過去時,卻用現在時解釋為"pāva意為說",因為在這種情況下要用時態轉換來表達意思。
Āyasmāpi ca sāriputto niddese 『『yo ātumānaṃ sayameva pāvā』』ti padaṃ nikkhipitvā ātumā vuccati attā, sayameva pāvāti sayameva attānaṃ pāvadati, 『『ahamasmi sīlasampanno』』ti vā 『『vatasampanno』』ti vāti vattamānavacanena atthaṃ niddisi. Atha vā pāvāti idaṃ na kevalaṃ vadadhātuvaseneva nipphannaṃ, atha kho udhātuvasenapi. Tathā hi idaṃ papubbassa usadde iti dhātussa payoge ukārassa okārādesaṃ katvā tato parokkhābhūte akāre pare okārassa āvādesaṃ tato ca sandhikiccaṃ katvā sijjhati, tasmā udhātussa vadadhātuyā samānatthattā tannipphannarūpassa ca vadadhātuyā nipphannarūpena samānarūpattā 『『sayameva attānaṃ pāvadatī』』ti vadadhātuvasena niddisīti daṭṭhabbaṃ.
Idāni vicchinnā padamālā ghaṭīyati. Vada, vaduṃ. Vade, vadittha, vadaṃ, vadimha. Vadittha, vadire. Vadittho, vadivho. Vadiṃ, vadimhe. Pāvada, pāva iccapi. Pāvadu. Pāvade, pāvadittha. Pāvadaṃ, pāvadimha. Pāvadittha, pāvadire. Pāvadittho, pāvadivho. Pāvadiṃ, pāvadimhe. Tathā 『『vajja, vajju』』 iccādīni parokkhārūpāni.
『『Avadā, avadū. Avajjā, avajjū』』 iccādīni hiyyattanīrūpāni.
『『Avadi, vadi, avaduṃ, vaduṃ, avadiṃsu, vadiṃsu. Avajji, vajji』』 iccādīni ajjatanīrūpāni.
『『Vadissati, vadissanti. Vajjissati, vajjissanti』』 iccādīni bhavissantīrūpāni.
『『Avadissā, vadissā, avajjissā, vajjissā』』 iccādīni kālātipattirūpāni. Sesāni sabbānipi yathāsambhavaṃ vitthāretabbāni. Yā panettha vadadhātu viyattiyaṃ vācāyaṃ vuttā, sā katthaci 『『vadantaṃ ekapokkharā. Bherivādako』』tiādīsu abyattasaddepi vattati upacaritavasenāti daṭṭhabbaṃ.
Vidañāṇe. Ñāṇaṃ jānanaṃ. Vidati. Vedo. Vidū. Kārite 『『vedeti. Vedayati. Sayaṃ abhiññā sacchikatvā pavedeti. Vedayanti ca te tuṭṭhiṃ, devā mānusakā ubho』』ti payogā. Tattha pavedetīti bodheti ñāpeti pakāseti. Vedoti vidati sukhumampi kāraṇaṃ ājānātīti vedo, paññāyetaṃ nāmaṃ. 『『Vedehamunī』』ti ettha hi ñāṇaṃ vedoti vuccati. Vedoti vā vedaganthassapi nāmaṃ vidanti jānanti etena uccāritamattena tadādhāraṃ puggalaṃ 『『brāhmaṇo aya』』nti, vidanti vā etena brāhmaṇā attanā kattabbakiccanti vedo. So pana iruvedayajuvedasāmavedavasena tividho. Āthabbaṇavedaṃ pana paṇītajjhāsayā na sikkhanti parūpaghātasahitattā. Tasmā pāḷiyaṃ 『『tiṇṇaṃ vedānaṃ pāragū』』ti vuttaṃ. Eteyeva 『『chando, manto, sutī』』ti ca vuccanti.
Paññāyaṃ tuṭṭhiyaṃ vede, vedasaddo pavattati;
Pāvakepi ca so diṭṭho, jātasaddapurecaro;
Pacchānuge jātasadde, sati tuṭṭhajanepi ca;
『『Vedagū sabbadhamme』』ti etthāpi viditesu ca.
Vidūti paṇḍitamanusso. So hi yathāsabhāvato kammañca phalañca kusalādibhede ca dhamme vidatīti 『『vidū』』ti vuccati.
Ruda assuvimocane, sakammikavasenimissā attho gahetabbo. Rodati, rudati iccapi. Ruṇṇaṃ. Ruditaṃ. Rodanaṃ. Rodanto. Rodamāno. Rodantī. Rodamānā. Rudamukhā. Rudaṃ. Rudanto.
Tattha rodatīti kiṃ rodati? Mataṃ puttaṃ vā bhātaraṃ vā rodati. Tatrāyaṃ pāḷi 『『nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhante bhagavā evamāha』』. Ayaṃ panettha attho – 『『yaṃ maṃ bhante bhagavā evamāha, ahaṃ etaṃ bhagavato byākaraṇaṃ na parodāmi na paridevāmi na anutthunāmī』ti evaṃ sakammikavasenattho veditabbo, na assumuñcanamattena.
長老舍利弗在義釋中引用"他自己說自我"這句話后解釋說:ātumā意為自我,sayameva pāvā意為他自己說自己,"我具足戒"或"我具足禁戒",用現在時來表達意思。或者pāvā這個詞不僅僅由vada詞根構成,也可由u詞根構成。即在有pa字首的u詞根中,u變成o,然後在過去時的a前o變成āvā,再經過音變而成。因為u詞根與vada詞根意思相同,而且它們形成的形式相同,所以用vada詞根解釋為"自己說自己"。 現在繼續未完的變位表。vada、vaduṃ。vade、vadittha、vadaṃ、vadimha。vadittha、vadire。vadittho、vadivho。vadiṃ、vadimhe。pāvada,也作pāva。pāvadu。pāvade、pāvadittha。pāvadaṃ、pāvadimha。pāvadittha、pāvadire。pāvadittho、pāvadivho。pāvadiṃ、pāvadimhe。同樣有"vajja、vajju"等完成時形式。 "avadā、avadū。avajjā、avajjū"等是未完成時形式。 "avadi、vadi、avaduṃ、vaduṃ、avadiṃsu、vadiṃsu。avajji、vajji"等是過去時形式。 "vadissati、vadissanti。vajjissati、vajjissanti"等是未來時形式。 "avadissā、vadissā、avajjissā、vajjissā"等是條件時形式。其餘所有形式都可以根據情況展開。前面說vada詞根表示有意義的言語,但在某些場合如"單面鼓發聲。鼓手"等例子中也可以用於表示無意義的聲音,這是比喻用法。 vid意為知識。知識即了知。vidati。veda。vidū。使動形式有"vedeti。vedayati。自己證知后宣說。諸天與人兩者都表達歡喜"等用例。其中pavedeti意為使覺悟、使知道、顯明。veda意為能了知微細道理的智慧,是智慧的同義詞。如"毗提訶牟尼"中的veda指智慧。veda也是吠陀經典的名稱,因為憑藉誦讀就能知道持誦者"是婆羅門",或者婆羅門憑此知道自己應做的事,所以叫veda。它分為梨俱吠陀、夜柔吠陀、沙摩吠陀三種。上等根性者不學習阿闥婆吠陀,因為它包含傷害他人的內容。所以經中說"通達三吠陀"。這些也稱為"韻律、咒語、天啟"。 veda一詞用於智慧、歡喜、吠陀; 也見用於火,以及生起的前後; 在歡喜生起時也用, 如"通達一切法"中也指所知事物。 vidū指智者。因為他如實了知業及其果報,以及善等諸法的差別,所以稱為"vidū"。 rud意為流淚,應從及物動詞的角度理解。rodati,也作rudati。ruṇṇaṃ。ruditaṃ。rodanaṃ。rodanto。rodamāno。rodantī。rodamānā。rudamukhā。rudaṃ。rudanto。 其中rodati什麼?哭死去的兒子或兄弟。這裡有經文:"尊者,我不為世尊如此對我說而哭泣。"這裡的意思是:"尊者,世尊如此對我說,我不為世尊的這個記別而哭泣悲嘆呻吟",應當從及物動詞的角度來理解,不僅僅是流淚的意思。
『Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;
Jīvantaṃ amma passanti, kasmā maṃ amma rodasī』ti
Ayañcettha payogo』』ti idamaṭṭhakathāvacanaṃ. Idaṃ pana ṭīkāvacanaṃ – 『『yathā sakammakā dhātusaddā atthavisesavasena akammakā honti 『vibuddho puriso vibuddho kamalasaṇḍo』ti, evaṃ atthavisesavasena akammakāpi sakammakā hontīti dassetuṃ 『na paridevāmi na anutthunāmī』ti āha. Anutthunasaddo sakammakavasena payujjati 『purāṇāni anutthuna』ntiādīsu. Ayañcettha payogoti iminā gāthāya anutthunanaṃ rudanaṃ adhippetanti dassetī』』ti.
Dalidda duggatiyaṃ. Dukkhassa gati patiṭṭhāti duggatīti ayaṃ attho 『『apāyaṃ duggatiṃvinipātaṃ nirayaṃ upapajjatī』』tiādīsu yujjati, idha pana idaṃ atthaṃ aggahetvā añño attho gahetabbo. Kathaṃ duggatīti? Dukkhena kicchena gati gamanaṃ annapānādilābho duggatīti. Daliddati. Daliddo, daliddī, dāliddiyaṃ. Tattha daliddatīti sabbaṃ icchiticchitaṃ paraṃ yācitvā eva dukkhena adhigacchati, na ayācitvāti attho. Duliddoti duggatamanusso. Daliddīti duggatā nārī. Daliddassa bhāvo dāliddiyaṃ. Ettha ca sabbameva 『『daliddatī』』ti lokikappayogadassanato 『『daliddatī』』ti kriyāpadaṃ vibhāvitaṃ. Sāsane pana taṃ kriyāpadaṃ na āgataṃ, 『『daliddo daliddī』』ti nāmapadāniyeva āgatāni. Anāgatampi taṃ 『『nāthatī』』ti padamiva sāsanānulomattā gahetabbameva. Garū pana kaccāyanamatavasena dala duggatimhīti duggativācakadaladhātuto iddapaccayaṃ katvā 『『daliddo』』ti nāmapadaṃ dassesuṃ.
Tuda byathane. Tudati, vitudati. Kammani 『『tujjati, vitujjamāno, vedanābhibhunno』』ti rūpāni.
Tudanti vācāhi janā asaññatā,
Sarehi saṅgāmagataṃva kuñjaraṃ;
Sutvāna vākyaṃ pharusaṃ udīritaṃ,
Adhivāsaye bhikkhu aduṭṭhacitto;
Nuda peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ pisanaṃ, nudati, panudati. Panudanaṃ.
Vidi lābhe. Vindati. Uṭṭhātā vindate dhanaṃ. Govindo.
Khadi parighāte. Parighātaṃ samantato hananaṃ. Khandati.
Dakārantadhāturūpāni.
Dhakārantadhātu
Dhā dhāraṇe. Dadhāti, vidadhāti. Yaṃ paṇḍito nipuṇaṃ saṃvidheti. Nidhiṃ nidheti. Nidhi nāma nidhīyati. Tāva sunihito santo. Yato nidhiṃ parihari. Nidahati. Kuhiṃ deva nidahāmi. Paridahati. Yo vattaṃ paridahissati. Dhassati. Paridhassati. Bāloti paraṃ padahati. Sakyā kho ambaṭṭha rājānaṃ ukkākaṃ pitāmahaṃ dahanti. Saddahati tathāgatassa bodhiṃ. Saddhā, saddahanā, saddhātabbaṃ, saddahitabbaṃ, saddhāyiko, paccayiko. Saddheyyavacasā upāsikā. Saddahituṃ, saddahitvā. Visesādhānaṃ. Sotāvadhānaṃ. Sotaṃ odahati. Ohitasoto. Sotaṃ odahitvā. Maccudheyyaṃ, māradheyyaṃ, nāmadheyyaṃ, dhātu, dhātā, vidhātā. Vidhi. Abhidhānaṃ, abhidheyyaṃ, nidhānavatī vācā, ādhānagāhī, sandhi. Aññānipi yojetabbāni.
Vipubbo dhā karotyatthe, abhipubbo tu bhāsane;
Nyāsaṃpubbo yathāyogaṃ, nyāsāropanasandhisu.
這裡有一個用例:"母親啊!人們哭泣死者,或哭泣生而不見者;母親啊!你看我還活著,為何要哭泣我呢?"這是註釋書的話。 以下是復注的說法:"正如及物動詞根基於特定意義可以變成不及物,如'覺悟的人、綻放的蓮池',同樣不及物動詞也可以基於特定意義變成及物,爲了說明這點才說'我不悲嘆不哀號'。anutthuna(哀號)一詞用作及物,如'哀號過去的事'等。'這裡有一個用例'這句話表明偈頌中說的是哀號即哭泣的意思。" dalida意為貧困。dukkhassa gati意為苦的歸宿,這個意思適用於"轉生到惡趣、墮落、地獄"等情況,但這裡不取這個意思而取另一個意思。什麼是duggati?即艱難地獲得飲食等,這是duggati。daliddati。daliddo、daliddī、dāliddiyaṃ。其中daliddati意為一切想要的東西都必須通過乞求他人才能艱難獲得,不能不乞求而得到。daliddo指貧窮的人。daliddī指貧窮的女人。dāliddiyaṃ是貧窮的狀態。這裡由於在世俗用語中見到"daliddati"的用法,所以說明了這個動詞形式。但在教法中沒有出現這個動詞形式,只出現了"daliddo、daliddī"這些名詞形式。雖然未出現,但因為符合教法的用法,應該像"nāthati"這個詞一樣採用。但諸師長依照迦旃延的觀點,從表示貧困義的dala詞根加inda後綴,說明"daliddo"這個名詞形式。 tuda意為痛苦。tudati、vitudati。被動形式有"tujjati、vitujjamāno、被痛苦征服"等。 不自製的人用言語刺傷他人, 如同用箭射向戰場上的象; 聽到說出的粗惡言語, 比丘應以無瞋心忍受。 nuda意為推動。推動即粉碎研磨,nudati、panudati。panudanaṃ。 vida意為獲得。vindati。精進者獲得財富。Govindo。 khada意為傷害。傷害即四面八方地打擊。khandati。 以上是以d結尾的詞根形式。 以下是以dh結尾的詞根 dhā意為持守。dadhāti、vidadhāti。智者精細地安排。儲藏寶藏。nidhi意為被儲藏。暫時好好地儲藏。從此保護寶藏。nidahati。天神啊,我要把它藏在哪裡。paridahati。誰將穿著(戒律)。dhassati。paridhassati。愚者指責他人。阿摩晝啊,他們可以稱優迦迦王為祖父。信仰如來的覺悟。信心、信仰、應信、應信賴、可信的、可靠的。言語可信的優婆夷。信仰、已信仰。特別的持守。傾聽。傾耳聽。已傾耳聽。傾耳聽后。死亡的領域、魔羅的領域、名稱、元素、持者、安排者。規則。稱呼、所稱、含有寶藏的言語、執持、聯結。其他形式也要類推。 帶vi字首的dhā表示作為, 帶abhi字首表示言說, 帶nyāsa字首根據適合的情況, 表示存放、安置和聯結。
Imasmā pana dhādhātuto pubbassa api iccupasaggassa akāro kvaci niccaṃ lopaṃ pappoti, kvaci niccaṃ lopaṃ na pappoti. Atra lopo vuccate, dvāraṃ pidahati, dvāraṃ pidahanto, pidahituṃ, pidahitvā, evaṃ akāralopo bhavati. Dvāraṃ apidahitvā, evaṃ akāralopo na bhavati. Ettha hi akāro apiupasaggassa avayavo na hoti. Kinti ce? Paṭisedhatthavācako nipātoyeva, upasaggāvayavo pana adassanaṃ gato, ayaṃ niccālopo. Evaṃ dhādhātuto pubbassa api iccupasaggassa akāro kvaci niccaṃ lopaṃ pappoti, kvaci niccaṃ lopaṃ na pappoti. Idaṃ acchariyaṃ idaṃ abbhutaṃ. Yatra hi nāma bhagavato pāvacane evarūpapopi nayo sandissati viññūnaṃ hadayavimhāpanakaro, yo ekasmiṃyeva dhātumhi ekasmiṃyeva upasagge ekasmiṃyevatthe kvaci lopālopavasena vibhajituṃ labbhati. Idāni mayaṃ sotūnaṃ paramakosallajananatthaṃ tadubhayampi ākāraṃ ekajjhaṃ karontā tadākāravatiṃ jinavarapāḷiṃ ānayāma –
『『Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;
Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati;
Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.
Cittatthasādhaniṃ etaṃ, gāthaṃ sambhavajātake;
Paññāsambhavamicchanto, kare citte sumedhaso』』ti.
Dhu gatitheriyesu. Gati gamanaṃ, theriyaṃ thirabhāvo. Dhavati. Dhuvaṃ.
Ettha ca dhuvanti thiraṃ. 『『Nicco dhuvo sassato avipariṇāmadhammo』』tiādīsu viya, tasmā dhuvanti thiraṃ kiñci dhammajātaṃ. Atha vā dhuvanti idaṃ gatitheriyatthavasena nibbānasseva adhivacanaṃ bhavitumarahati. Tañhi jātijarābyādhimaraṇasokādito muccitukāmehi dhavitabbaṃ gantabbanti dhuvaṃ, uppādavayābhāvena vā niccasabhāvattā dhavati thiraṃ sassataṃ bhavatīti dhuvaṃ. Yañhi sandhāya bhagavatā 『『dhuvañca vo bhikkhave desessāmi dhuvagāminiñca paṭipada』』nti vuttaṃ. Dhuvasaddo 『『vacanaṃ dhuvasassata』』nti ettha thire vattati. 『『Dhuvañca bhikkhave desessāmī』』ti ettha nibbāne. 『『Dhuvaṃ buddho bhavissasī』』ti ettha pana ekaṃse nipātapadabhāvena vattatīti daṭṭhabbaṃ.
Dhū vidhūnane. Ūkārassa ūvattaṃ. Dhūvati. Dhūvitā, dhūvitabbaṃ. Rassatte 『『dhuto, dhutavā』』 iccapi rūpāni bhavanti.
Dhe pāne. Dhayati, dhīyati. Dhena.
Ettha ca dhenūti dhayati pivati ito khīraṃ potakoti dhenu, 『『godhenu, assadhenu, migadhenū』』ti dhenusaddo sāmaññavasena sapotikāsu tiracchānagatitthīsu vattati, evaṃ santepi yebhuyyena gāviyaṃ vattati. Tathā hi 『『satta dhenusate datvā』』ti pāḷi dissati.
Sidhugatiyaṃ sedhati, nisedhati, paṭisedhati. Siddho, pasiddho, nisiddho, paṭisiddho, paṭisedhito, paṭisedhako, paṭisedho, paṭisedhituṃ, paṭisedhitvā. Idha acinteyyabalattā upasaggānaṃ taṃyoge sidhudhātussa nānappakārā atthā sambhavanti, aññesampi evameva.
Sidhu satthe maṅgalye ca. Satthaṃ sāsanaṃ, maṅgalyaṃ pāpavināsanaṃ vuddhikāraṇaṃ vā. Sedhati. Siddho, pasiddho, pasiddhi.
Dadha dhāraṇe. Janassa tuṭṭhiṃ dadhateti dadhi. Dhakārassa hakāratte 『『dahatī』』ti rūpaṃ. Ayaṃ itthī imaṃ itthiṃ ayyikaṃ dahati. Ime purisā imaṃ purisaṃ pitāmahaṃ dahanti. Cittaṃ samādahātabbaṃ. Samādahaṃ cittaṃ.
Edha vuddhiyaṃ lābhe ca. Edhati. Edho, sukhedhito. Gambhīre gādhamedhati.
從這個dhā詞根前的api字首中的a音,有時必定要省略,有時不必定要省略。這裡說省略的情況:pidahati (關閉)門、正在關門、要關、已關,這樣a音要省略。不關門,這樣a音不省略。這裡a音不是api字首的組成部分。為什麼?因為它是表示否定意義的不變詞,而字首的組成部分已經消失了,這是必然的省略。這樣從dhā詞根前的api字首中的a音,有時必定要省略,有時不必定要省略。這是奇妙不可思議的。在世尊的教法中竟然有這樣的規則讓智者驚歎,即在同一個詞根、同一個字首、同一個意思的情況下,可以區分出有省略和無省略的情況。現在我們爲了讓聽眾獲得最高的技能,把兩種形式放在一起,引用勝者的經文: "婆羅門啊,他們將堵住恒河,我無法 堵住大河,這怎麼可能呢? 被問到時我不能說明 義理與法。 這首偈頌能成就心意, 在生起本生經中; 智者希望生起智慧, 應當於心中造作。" dhu意為行進和堅固。行進即行走,堅固即穩固狀態。dhavati。dhuvaṃ。 這裡dhuva意為堅固。如"常、恒、永恒、不變易法"等中的用法,因此dhuva意為某種堅固的法。或者dhuva依行進和堅固義可以是涅槃的代名詞。因為想要從生老病死憂等解脫的人應該奔向、前往它,所以叫dhuva,或者因為沒有生滅而本性常住,行進即堅固永恒,所以叫dhuva。正是針對這個,世尊說"比丘們,我將為你們說示堅固和導向堅固的道路。"dhuva一詞在"言語堅固永恒"中表示堅固。在"比丘們,我將說示堅固"中表示涅槃。而在"你必定會成佛"中則應理解為表示確定的不變詞。 dhū意為震動。ū音變成ūv。dhūvati。dhūvitā、dhūvitabbaṃ。變短音時有"dhuta、dhutavā"等形式。 dhe意為飲。dhayati、dhīyati。dhena。 這裡dhenu意為小牛從這裡吮吸飲用乳汁,所以叫dhenu,"牛母、馬母、鹿母"等,dhenu一詞一般用於有幼獸的雌性動物,但主要用於母牛。因此可見"佈施七百頭母牛"的經文。 sidhu意為行進。sedhati、nisedhati、paṭisedhati。siddho、pasiddho、nisiddho、paṭisiddho、paṭisedhito、paṭisedhako、paṭisedho、paṭisedhituṃ、paṭisedhitvā。這裡由於字首具有不可思議的力量,當與它們結合時,sidhu詞根產生各種意思,其他詞根也是如此。 sidhu意為教導和吉祥。教導即教誡,吉祥即消除罪惡或帶來增長。sedhati。siddho、pasiddho、pasiddhi。 dadha意為持守。因為持有人的歡喜所以叫dadhi。dh音變成h音時有"dahati"的形式。這個女人稱這個女人為祖母。這些男人稱這個男人為祖父。應當使心專注。使心專注。 edha意為增長和獲得。edhati。edho、sukhedhito。在深處找到立足處。
Ettha ca edhoti edhati. Vaḍḍhati etena pāvakoti edho. Indanaṃ, upādānaṃ. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Gādhamedhatīti gādhaṃ patiṭṭhitaṃ edhati labhati.
Baddha saṃharise. Saṃhariso vinibaddhakriyā. Baddhati, vinibaddhati. Vinibaddhā.
Gādha patiṭṭhānissayagandhesu. Gādhati. Gādhaṃ kattā. Gambhīrato agādhaṃ.
Bādha viloḷane bādhati, vibādhati. Ābādho. Ābādhati cittaṃ viloḷetīti ābādho.
Nādhayācanādīsu. Nādhati. Nādhanaṃ.
Bandha bandhane bandhati. Bandhanako, bandho, bandhāpito, paṭibandho, bandhanaṃ, bandho, sambandhanaṃ, sambandho, pabandho, bandhu.
Tattha bandhananti bandhanti satte etenāti bandhanaṃ, saṅkhalikādi. 『『Ayaṃ amhākaṃ vaṃso』』ti sambandhitabbaṭṭhena bandhu, theragāthāsaṃvaṇṇanāyaṃ pana 『『pemabandhanena bandhū』』ti vuttaṃ.
Dadhi asīghacāre. Asīghacāro asīghappavatti. Dandhati. Dandho, dandhapañño. Yo dandhakāle tarati, taraṇīye ca dandhati.
Vaddha vaddhane. Vaddhati. Vaddhi, vuddhi, vaddho, vuddho, jātivuddho, guṇavuddho, vayovuddho.
Ye vuddhamapacāyanti, narā dhammassa kovidā;
Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatiṃ.
Sadhu saddakucchiyaṃ. Sadhati.
Piḷadhi alaṅkāre. Piḷandhati. Piḷandhanaṃ.
Piḷandhanamalaṅkāro, maṇḍanañca vibhūsanaṃ;
Pasādhanañcābharaṇaṃ, pariyāyā ime matā.
Medha hiṃsāyaṃ saṅgame ca. Medhati. Medhā, medhāvī. Atra medhāti asani viya siluccaye kilese medhati hiṃsatīti medhā. Medhati vā siriyā sīlādīhi ca sappurisadhammehi saha gacchati na ekikā hutvā tiṭṭhatīti medhā, paññāyetaṃ nāmaṃ. Tathā hi –
『『Paññā hi seṭṭhā kusalā vadanti,
Nakkhattarājāriva tārakānaṃ;
Sīlaṃ sirī cāpi satañca dhammo,
Anvāyikā paññavato bhavantī』』ti
Vuttaṃ. Medhāvīti dhammojapaññāya ca samannāgato puggalo.
Sadhu madhu unde. Sadhati. Madhati. Madhu.
Budha bodhane. Bodhati. Buddho. Abhisambuddhāno. Sambuddhaṃ. Asambuddhaṃ. Bodhi. Divādigaṇepi ayaṃ dissati. Tatrahi 『『bujjhatī』』ti rūpaṃ, idha pana 『『bodhatī』』ti rūpaṃ. 『『Yo nindaṃ apabodhatī』』ti pāḷi dissati. Kārite pana 『『bodheti』』 iccādīni.
Yudha sampahāre. Yodhati. Yodho. Yodhetha māraṃ paññāvudhena. Yuddhaṃ. Caraṇāyudho, caraṇāvudho vā. Āvudhaṃ. Divādigaṇikassa panassa 『『yujjhatī』』ti rūpaṃ.
Dīdhi dittivedhanesu. Dīdhati. Dīdhiti. Ettha ca dīdhitīti rasmi. Anekāni hi rasmināmāni.
Rasmi ābhā pabhā raṃsi, ditti bhā ruci dīdhiti;
Marīci juti bhāṇva』su, mayūkho kiraṇo karo;
Nāgadhāmo ca āloko, iccete rasmivācakā.
Cakārantarūpāni.
Nakārantadhātu
Nī naye. Neti, nayati, vineti. Vineyya hadaye daraṃ. Āneti. Ānayati. Netā. Vinetā. Nāyako. Neyyo . Veneyyo. Venayiko. Vinīto puriso. Nīyamāne pisācena, kinnu tāta udikkhati. Nīyanto. Nettaṃ. Netti. Bhavanetti samūhatā. Nettiko. Udakañhi nayanti nettikā. Nettā. Nette ujuṃ gate sati. Nayo. Vinayo. Āyatanaṃ. Netuṃ. Vinetuṃ. Netvā. Vinetvā iccādīni.
這裡edha意為增長。因為火憑此增長所以叫edho。燃料,所依。sukhedhito意為以安樂增長,意思是安樂地培養。gādha medhati意為獲得穩固的立足處。 baddha意為聚集。聚集是約束的行為。baddhati、vinibaddhati。vinibaddhā。 gādha意為立足、依靠、香氣。gādhati。gādha的造作者。從深處無法立足。 bādha意為攪動。bādhati、vibādhati。ābādho。因為攪動心故叫ābādho(病)。 nā意為祈求等。nādhati。nādhanaṃ。 bandha意為束縛。bandhanako(束縛者)、bandho(束縛)、bandhāpito(使束縛)、paṭibandho(反縛)、bandhanaṃ(束縛物)、bandho(束縛)、sambandhanaṃ(連結)、sambandho(關聯)、pabandho(連續)、bandhu(親屬)。 其中bandhana意為用它束縛眾生,即鎖鏈等。bandhu因為應當連結"這是我們的家族",所以叫親屬,但在長老偈註釋中說"因為愛的束縛而為親屬"。 dadhi意為緩慢行進。緩慢行進即緩慢進行。dandhati。dandho(慢)、dandhapañño(鈍慧)。應當迅速時遲緩,應當遲緩時迅速。 vaddha意為增長。vaddhati。vaddhi、vuddhi(增長)、vaddho、vuddho(增長的)、jātivuddho(生而尊貴)、guṇavuddho(德高)、vayovuddho(年長)。 精
Tattha nettanti samavisamaṃ dassentaṃ attabhāvaṃ netīti nettaṃ, cakkhu. Nettīti nenti etāya satteti netti, rajju. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi sattā goṇā viya gīvāya bandhitvā taṃ taṃ bhavaṃ niyyanti, tasmā bhavanettīti vuccati. Nettikāti kassakā. Nettāti gavajeṭṭhako yūthapati. Nayoti nayanaṃ gamanaṃ nayo, pāḷigati. Atha vā tattha tattha netabboti nayo, sadisabhāvena netabbākāro. Nīyatīti nayo, tathattanayādi. Nīyati etenāti nayo, antadvayavivajjananayādi.
Tathā hi chabbidho nayo tathattanayo pattinayo desanānayo antadvayavivajjananayo acinteyyanayo adhippāyanayoti. Tesu tathattanayo antadvayavivajjananayena nīyati, pattinayo acinteyyanayena, desanānayo adhippāyanayena nīyati. Etthādimhi tividho nayo kammasādhanena nīyatīti 『『nayo』』ti vuccati, pacchimo pana tividho nayo karaṇasādhanena nīyati etena tathattādinayattayamiti 『『nayo』』ti vuccati. Imasmiṃ atthe papañciyamāne ganthavitthāro siyāti vitthāro na dassito.
Aparopi catubbidho nayo ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayoti.
Vineti satte ettha, etenāti vā vinayo. Kāyavācānaṃ vinayanatopi vinayo. Āyatananti anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayateva pavattatevāti āyatanaṃ.
Ayaṃ panettha atthuddhāro. 『『Āyatananti assānaṃ kambojo āyatanaṃ, gunnaṃ dakkhiṇāpatho āyatana』』nti ettha sañjātiṭṭhānaṃ āyaanaṃ nāma. 『『Manorame āyatane, sevanti naṃ vihaṅgamā.
Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino』』ti ettha samosaraṇaṭṭhānaṃ. 『『Pañcimāni bhikkhave vimuttāyatanānī』』ti ettha kāraṇaṃ. Aññepi pana payogā yata patiyataneti ettha pakāsitā.
Nī pāpane. Neti, nayati. Nayanaṃ.
Nu thutiyaṃ. Noti, navati. Nuto.
Thana pana dhana sadde. Thanati. Panati. Dhanati.
Kana dittikantīsu. Kanati. Kaññā. Kanakaṃ.
Ettha ca yobbanibhāve ṭhitattā rūpavilāsena kanati dippati virocatīti kaññā. Atha vā kaniyati kāmiyabhi abhipatthiyati purisehītipi kaññā, yobbanitthī. Kanakanti kanati, kanīyatīti vā kanakaṃ, suvaṇṇaṃ. Suvaṇṇassa hi anekāni nāmāni.
Suvaṇṇaṃ kanakaṃ hemaṃ, kañcanaṃ haṭakampi ca;
Jātarūpaṃ tapanīyaṃ, vaṇṇaṃ tabbhedakā pana;
Jambunadaṃ siṅgikañca, cāmikaranti bhāsitā.
Vanasana sambhattiyaṃ. Vanati. Vanaṃ. Sanati.
Tattha vananti. Taṃ sambhajanti mayūrakokilādayo sattāti vanaṃ, araññaṃ. Vanati sambhajati saṃkilesapuggalanti vanaṃ, taṇhā.
Mana abbhāse. Manati. Mano.
Māna vīmaṃsāyaṃ, vīmaṃsati. Vīmaṃsā.
Jana suna sadde. Janati. Sunati.
Ettha ca 『『kasmā te eko bhujo janati, eko te na janatī bhujo』』ti pāḷi nidassanaṃ. Tattha janatīti sunati saddaṃ karoti.
Khanu avadāraṇe khanati. Sukhaṃ. Dukkhaṃ. Khato āvāṭo.
Tattha sukhanti suṭṭhu dukkhaṃ khanatīti sukhaṃ. Duṭṭhu khanati kāyikacetasikasukhanti dukkhaṃ. Aññamaññapaṭipakkhā hi ete dhammā. Dvidhā cittaṃ khanatīti vā dukkhaṃ. Curādigaṇavasena pana 『『sukhayatīti sukhaṃ, dukkhayatīti dukkha』』nti nibbacanāni gahetabbāni. Samāsapaavasena 『『sukaraṃ khamassāti sukhaṃ, dukkaraṃ khamassāti dukkha』』nti nibbacanānipi vividhā hi saddānaṃ byuppatti pavatti nimittañca.
這裡netta意為引導顯示順逆的自身,即眼睛。netti意為用它引導眾生,即繩索。bhavanetti意為有的繩索,這是渴愛的名稱。因為眾生被它像牛被繩索綁住脖子般引導到各種存在中,所以叫bhavanetti。nettika指農夫。nettā指牛群中的首領。naya意為引導、前進即naya,即經文的脈絡。或者應當在各處引導故為naya,即以相似性應當引導的方式。被引導為naya,即如實性等方法。用它引導為naya,即避免兩端等方法。 因此有六種方法:如實性方法、獲得方法、教說方法、避免兩端方法、不可思議方法、意趣方法。其中如實性方法由避免兩端方法引導,獲得方法由不可思議方法引導,教說方法由意趣方法引導。這裡前三種方法以業格解釋稱為"方法",后三種方法以具格解釋為"用它引導如實性等三種方法"故稱為"方法"。如果詳述這個意思會使文章冗長,所以不詳述。 另外還有四種方法:一性方法、異性方法、無作用方法、法性方法。 在此處、用此處教導眾生為vinaya(律)。因為教導身語故為vinaya。āyatana(處)意為在無始輪迴中極其長遠的輪迴之苦,只要未止息就繼續引導、繼續運轉,所以叫āyatana。 這裡是意義的列舉。如"āyatana意為馬的劍浦阇(Kamboja,現今阿富汗東部)為āyatana,牛的南方為āyatana"中,āyatana意為出生之處。"在可愛的住處,鳥兒依止它,尋找蔭涼者前往蔭涼,尋找果實者前往果實"中意為集會之處。"比丘們,這五種是解脫處"中意為原因。其他用法在"yata patiyatana"中已說明。 nī意為到達。neti、nayati。nayanaṃ。 nu意為讚歎。noti、navati。nuto。 thana、pana、dhana意為聲音。thanati。panati。dhanati。 kana意為光耀、欲求。kanati。kaññā。kanakaṃ。 這裡因為處於青春期,以容貌的美麗而光耀、閃耀、照耀,所以叫kaññā(少女)。或者因為被男人們欲求、渴望,所以叫kaññā,即青春期的女子。kanaka意為光耀,或被欲求,即黃金。黃金有很多名稱: suvaṇṇa、kanaka、hema、 kañcana以及haṭaka; jātarūpa、tapanīya、vaṇṇa,其變體為 jambunada、siṅgika、 cāmikara等。 vana、sana意為親近。vanati。vanaṃ。sanati。 其中vana意為孔雀、杜鵑等眾生親近它,即森林。vana意為親近染污之人,即渴愛。 mana意為重複。manati。mano。 māna意為考察。vīmaṃsati。vīmaṃsā。 jana、suna意為聲音。janati。sunati。 這裡有"為什麼你的一隻手發聲,一隻手不發聲"的用例。其中janati意為發出聲音。 khanu意為挖掘。khanati。sukhaṃ。dukkhaṃ。被挖掘的洞。 其中sukha意為很好地挖掘苦,所以叫sukha。不好地挖掘身心的樂,所以叫dukkha。因為這些法互相對立。或者分兩種挖掘心,所以叫dukkha。但依cur等詞類,"使快樂故為sukha,使痛苦故為dukkha"這樣解釋。依複合詞,"容易忍受故為sukha,難以忍受故為dukkha"也這樣解釋。因為詞語的詞源、使用和原因是多樣的。
Dāna avakhaṇḍane. Dānati. Apadānaṃ.
Sāna tejane. Tejanaṃ nisānaṃ. Sānati.
Hana hiṃsāgatīsu. Ettha pana hiṃsāvacanena pharusāya vācāya pīḷanañca daṇḍādīhi paharaṇañca gahitaṃ, tasmā hana hiṃsāpaharaṇagatīsūti attho gahetabbo. Tathā hi 『『rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā』』ti. Pāṭhassa atthaṃ saṃvaṇṇentehi 『『haneyyunti potheyyuñceva chindeyyuñcā』』ti vuttaṃ. Ettha ca chedanaṃ nāma hatthapādādichedanaṃ vā sīsacchedavasena māraṇaṃ vā. Hanassa vadhādeso ghātādeso ca bhavati, hanti hanati, hananti. Hanasi, hanatha. Sesaṃ sabbaṃ neyyaṃ.
Hiṃsādayo cattāro atthā labbhanti. 『『Hanti hatthehi pādehī』』ti ettha pana hantīti paharatīti attho. 『『Kuddho hi pitaraṃ hanti. Vikkosamānā tibbāhi, hanti nesaṃ varaṃ vara』』nti. Ettha hantīti mārentīti attho. 『『Vadhati, vadheti, ghāteti』』 iccapi rūpāni bhavanti. Tattha 『『vadhati na rodati, āpatti dukkaṭassa. Attānaṃ vadhitvā vadhitvā rodatī』』tiādīsu vadho paharaṇaṃ. Pāṇaṃ vadheti. Pāṇavadho. 『『Esa vadho khaṇḍahālassa. Satte ghātetī』』ti ca ādīsu vadho māraṇaṃ.
『『Upāhanaṃ, vadhū』』ti ca ettha hanavadhasaddatthogamanaṃ. 『『Purisaṃ hanati. Sītaṃ uṇhaṃ paṭihanati』』 iccādīni kattupadāni. Devadatto yaññadattena haññati. Tato vātātape ghore, sañjāte paṭihaññati. Paccattavacanassekārattaṃ, yathā 『『vanappagumbe』』ti. Vihārenāti padaṃ sambandhitabbaṃ, iccādīni kammapadāni. Hantā. Hato. Vadhako. Vadhū. Āghāto. Upaghāto. Ghātako. Paṭigho. Saṅgho. Byaggho. Sakuṇagghi. Hantuṃ, hanituṃ, hantvā, hanitvā. Vajjhetvā, vadhitvā iccādīni sanāmikāni tumantādipadāni.
Tattha upāhananti taṃ taṃ ṭhānaṃ upahananti upagacchanti tato ca āhananti āgacchanti etenāti upāhanaṃ. Vadhūti kilesavasena sunakhampi upagamanasīlāti vadhū, sabbāsaṃ itthīnaṃ sādhāraṇametaṃ. Atha vā vadhūti suṇisā. Tathā hi 『『tena hi vadhu yadā utunī ahosi, pupphaṃ te uppannaṃ, atha me āroceyyāsī』』ti ettha vadhūti suṇisā vuccati. Sā pana 『『ayaṃ no puttassa bhariyā』』ti sassusasurehi adhigantabbā jānitabbāti vadhūti vuccati. Gatyatthānaṃ katthaci buddhiyatthakathanato ayamattho labbhateva. 『『Suṇhā, suṇisā, vadhū』』 iccete pariyāyā. Saṅghoti bhikkhusamūho. Samaggaṃ kammaṃ samupagacchatīti saṅgho, suṭṭhu vā kilese hanti tena tena maggāsinā māretītipi saṅgho, puthujjanāriyavasena vuttānetāni. Vividhe satte āhanati bhuso ghātetīti byaggho. So eva 『『viyaggho, vaggho』』ti ca vuccati. Aparampi puṇḍarīkoti tassa nāmaṃ. Dubbale sakuṇe hantīti sakuṇagghi, seno, ayaṃ pana hanadhātu divādigaṇe 『『paṭihaññatī』』ti akammakaṃ kattupadaṃ janeti. Tathā hi 『『buddhassa bhagavato vohāro lokiye sote paṭihaññatī』』tiādikā pāḷiyo dissanti.
以下是中文直譯: dāna意為損壞。dānati。apadānaṃ。 sāna意為銳利。銳利即磨刀石。sānati。 hana意為傷害和行進。這裡以傷害一詞包含用粗暴言語壓迫和用棍棒等毆打,所以應理解為hana意為傷害、打擊和行進。因此在"國王抓住盜賊后可能毆打或捆綁"中,註釋解釋"毆打意為打擊和砍斷"。這裡砍斷指砍斷手腳或通過砍頭而殺死。hana有vadha和ghāta等替代形式,hanti、hanati、hananti。hanasi、hanatha。其餘形式都可以類推。 有傷害等四種意思。在"用手腳打"中,hanti意為打擊。"憤怒者殺父。暴烈地呼喊,最勝者啊,打擊他們的最勝者"中,hanti意為殺死。還有"vadhati、vadheti、ghāteti"等形式。其中在"打而不哭,犯突吉羅。一直打自己而哭"等例子中,vadha意為打擊。殺生。殺生。"這是堪達哈羅的殺戮。殺害眾生"等例子中,vadha意為殺死。 在"鞋子、新娘"中含有hana和vadha詞的意思。"打人。抵禦冷熱"等是主動語態。提婆達多被耶若達多打。然後在可怕的風雨中生起時被打擊。主格詞尾變成e音,如"在林叢中"。應當連線"以住處"等詞,這些是被動語態。打者。被打者。殺者。新娘。傷害。壓迫。殺者。嗔恨。僧團。老虎。鷹。打、打、打了、打了。殺、殺了等具有名詞的不定詞等形式。 其中upāhana意為用它往返于各處,所以叫鞋子。vadhū意為因煩惱而有如狗般親近的性質,這是所有女人的共同特徵。或者vadhū意為媳婦。因此在"那麼媳婦,當你來月經時,當你有了月經,就告訴我"中,vadhū指媳婦。她因為要被公婆認知"這是我們兒子的妻子",所以叫vadhū。因為有時說行進義詞有了解義,所以可以得到這個意思。"suṇhā、suṇisā、vadhū"這些是同義詞。saṅgha意為比丘集團。因為和合地進行羯磨所以叫saṅgha,或者因為用各種道的劍很好地殺害煩惱所以叫saṅgha,這些是就凡夫和聖者而說的。因為以各種方式傷害、嚴重殺害眾生所以叫byaggho(老虎)。它也叫"viyaggho、vaggho"。它還有另一個名字叫puṇḍarīka。因為殺害弱小的鳥所以叫sakuṇagghi(鷹),即sena,但這個hana詞根在div等詞類中產生不及物主動語態形式"paṭihaññati"。因此可見"世尊的言說在世俗的耳中受阻"等經文。
Ana pāṇane. Pāṇanaṃ sasanaṃ. Anati. Ānaṃ, pānaṃ. 『『Tattha ānanti assāso. Pānanti passāso. Etesu assāsoti bahi nikkhamanavāto. Passāsoti anto pavisanavāto』』ti vinayaṭṭhakathāyaṃ vuttaṃ, suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ. Tattha yasmā sabbesampi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ abbhantaravāto bahi nikkhamati, pacchā bāhiravāto sukhumaṃ rajaṃ gahetvā abbhantaraṃ pavisanto tāluṃ āhacca nibbāyati, tasmā vinayaṭṭhakathāyaṃ 『『assāsoti bahi nikkhamanavāto, passāsoti anto pavisanavāto』』ti vuttaṃ. Etesu dvīsu nayesu vinayanayena anto uṭṭhitasasanaṃ assāso, bahi uṭṭhitasasanaṃ passāso. Suttantanayena pana bahi uṭṭhahitvāpi anto sasanato assāso. Anto uṭṭhahitvāpi bahi sasanato passāso. Ayameva ca nayo 『『assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā』』ti, 『『passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā』』ti imāya pāḷiyā sametīti veditabbaṃ.
Dhana dhaññe. Dhananaṃ dhaññaṃ, siripuññapaññānaṃ sampadāti attho. Dhātuattho hi yebhuyyena bhāvavasena kathiyati ṭhapetvā vakkarukkhataceti evamādippabhedaṃ. Yathā bhāvatthe vattamānena yapaccayena saddhiṃ nakārassa yyakāraṃ katvā thenanaṃ theyyanti vuccati, evamidha yapaccayena saddhiṃ nakārassa ññakāraṃ katvā dhananaṃ dhaññanti vuccati. Dhanino vā bhāvo dhaññaṃ, tasmiṃ dhaññe. Dhanti, dhanati. Dhanitaṃ. Dhaññaṃ. Yasmā pana dhaññasaddena siripuññapaññāsampadā gahitā, tasmā 『『dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyī』』tiādīsu dhaññasaddena siripaññāva gahetabbā puññassa visuṃ vacanato.
『『Nadato parisāyante, vāditabbapahārino;
Ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.
Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;
Ye pāde paṇamissanti, tepi dhaññā guṇandhara.
Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;
Yetevākyāni sossanti, tepi dhaññānaruttamā』』ti
Evamādīsu pana dhaññasaddena puññasampadā gahetabbā, puññasampadāya vā saddhiṃ siripaññāsampadāpi gahetabbā. Idamettha nibbacanaṃ 『『dhaññaṃ siripuññapaññāsampadā etesaṃ atthīti dhaññā』』ti. 『『Dhaññaṃ maṅgalasammata』』nti ettha tu 『『uttamaratanaṃ ida』』nti dhanāyitabbaṃ saddhāyitabbanti dhaññaṃ, sirisampannaṃ puññasampannaṃ paññāsampannantipi attho yujjati. 『『Dhaññaṃ dhanaṃ rajataṃ jātarūpa』』nti ca ādīsu 『『natthi dhaññasamaṃ dhana』』nti vacanato dhanāyitabbanti dhaññaṃ, kiṃ taṃ? Pubbaṇṇaṃ. Apica osadhivisesopi dhaññanti vuccati. Dhanasaddassa ca pana samāsavasena 『『adhano, niddhano』』ti ca natthi dhanaṃ etassāti atthena daliddapuggalo vuccati. 『『Nidhanaṃ yātī』』tiettha tu kampanatthavācakassa dhūdhātussa vasena vināso nidhananti vuccatīti.
Muna gatiyaṃ. Munati.
Cine maññanāyaṃ. Aluttantoyaṃ dhātu, yathā gile, yathā ca mile. Cināyati, ocināyati. 『『Sabbo taṃ jano ocināyatū』』ti idamettha pāḷi nidassanaṃ. Ocināyatati avamaññatūti.
Iti bhūvādigaṇe tavaggantadhāturūpāni
Samattāni.
這裡是完整的中文直譯: ana意為呼吸。呼吸即氣息。anati。ānaṃ、pānaṃ。"其中āna意為入息。pāna意為出息。這兩者中,入息是向外出去的氣,出息是向內進入的氣",這是律注中說的,但在經注中則相反。其中因為一切胎生者從母胎出來時,首先內氣向外出去,然後外氣帶著細微的塵埃進入內部,碰觸上顎而消失,所以律注中說"入息是向外出去的氣,出息是向內進入的氣"。在這兩種方法中,依律的方法,從內部生起的氣息是入息,從外部生起的氣息是出息。但依經的方法,即使從外部生起也因向內氣息而為入息,即使從內部生起也因向外氣息而為出息。應當理解這個方法正好符合這段經文:"當以念跟隨入息的初中后時,心向內散亂,身與心都變得緊張、動搖、顫動","當以念跟隨出息的初中后時,心向外散亂,身與心都變得緊張、動搖、顫動"。 dhana意為穀物。dhananaṃ是dhaññaṃ,意為吉祥、功德、智慧的圓滿。因為詞根的意思大多依狀態來說,除了樹皮等分類。如同表示狀態時,與ya後綴結合時n音變成yy音,偷竊叫theyya,同樣這裡與ya後綴結合時n音變成ññ音,dhananaṃ叫dhaññaṃ。或者富有者的狀態為dhaññaṃ,在那穀物中。dhanti、dhanati。dhanitaṃ。dhaññaṃ。因為用dhaññaṃ一詞表示吉祥、功德、智慧的圓滿,所以在"生下具足吉祥功德相的兒子"等句中,因為功德另說,所以dhaññaṃ一詞應理解為吉祥和智慧。 "人中牛王啊!那些在眾中看到.你如鼓聲般的面容的人是有福的。.具德者啊!那些將禮敬你的.長指、銅甲、美麗、長跟的足的人也是有福的。.最勝者啊!那些將聽到你的.悅耳、歡喜、除過、有益的話語的人也是有福的。" 在這樣的例子中,dhaññaṃ一詞應理解為功德的圓滿,或者連同功德圓滿一起理解為吉祥和智慧的圓滿。這裡的詞源解釋是"有吉祥、功德、智慧圓滿的人叫做dhaññā"。但在"dhaññaṃ被認為是吉祥"中,"這是最上的寶"應當珍惜、應當信賴為dhaññaṃ,也適合解釋為具足吉祥、具足功德、具足智慧的意思。在"穀物、財富、銀、金"等例子中,因為有"沒有財富等同於穀物"的說法,應當珍惜的叫dhaññaṃ,是什麼?五穀。而且某些藥物也叫dhaññaṃ。dhana一詞在複合詞中如"adhano、niddhano"表示"此人無財"的意思,指貧窮的人。但在"走向滅亡"中,依表示動搖義的dhū詞根,滅亡叫nidhana。 muna意為行進。munati。 cine意為想。這是不省略詞尾的詞根,如gile,如mile。cināyati、ocināyati。"愿一切人輕視他"這是這裡的經文用例。ocināyati意為輕蔑。 以上是bhū等詞類中以t系音結尾的詞根形
Pakārantadhātu
Idāni pavaggantadhāturūpāni vuccante –
Pā pāne. Pānaṃ pivanaṃ. 『『Pāti, pānti. Pātu, pāntu』』 iccādi yathārahaṃ yojetabbaṃ.
Khippaṃ gīvaṃ pasārehi, na te dassāmi jīvitaṃ;
Ayañhite mayā rūḷho, saro pāssati lohitanti.
Atra hi pāssatīti pivissati. 『『Pāssati, pāssanti. Pāssasi, pāssatha. Pāssāmi, pāssāma』』 iccādinā, 『『apassā, apassaṃsu』』 iccādinā ca nayena sesaṃ sabbaṃ yojetabbaṃ nayaññūhi. Ko hi samattho sabbāni buddhavacanasāgare vicitrāni vippakiṇṇarūpantararatanāni uddharitvā dassetuṃ, tasmā sabbāsupi dhātūsu saṅkhepena gahaṇūpāyamattameva dassitaṃ. Pivati, pivanti. Pivaṃ, pivanto, pivamāno, pivaṃ bhāgirasodakaṃ. Kārite kumāraṃ khīraṃ pāyeti. Muhuttaṃ taṇhāsamanaṃ, khīraṃ tvaṃ pāyito mayā. Kamme pīyati, pītaṃ. Tumādīsu 『『pātuṃ, pivituṃ, pitvā, pivitvā, pāyetvā』』 iccādīni yojetabbāni. Aññesupi ṭhānesu pāḷinayānurūpena saddarūpāni evameva yojetabbāni.
Pā rakkhaṇe. Pāti. Nipāti. Pitā, gopo.
Pā pūraṇe. Pāti, vippāti. Vippo.
Vippoti brāhmaṇo. So hi vippeti pūreti visiṭṭhena veduccāraṇādinā attano brāhmaṇakammena lokassa ajjhāsayaṃ attano ca hadaye vedānīti vippoti vuccati. 『『Jāto vippakule aha』』nti ettha hi brāhmaṇo 『『vippo』』ti vuccati. Tassa kulaṃ vippakulanti.
Pū pavane. Pavati. Putto, puññaṃ. Ettha puttoti attano kulaṃ pavati sodhetīti putto. Kiyādigaṇaṃ pana patvā 『『punātī』』ti vattabbaṃ.
Putto』trajo suto sūnu,
Tanujo tanayo』raso;
Puttanattādayo cātha,
Apaccanti pavuccare.
Itthiliṅgamhi vattabbe, puttīti atrajāti ca;
Vattabbaṃ sesaṭṭhānesu, yathārahamudīraye;
Pāḷiyañhi atrajāti, itthī puttī kathiyati;
Ettha pana –
『『Tato dve sattarattassa, vedehassatrajā piyā;
Rājakaññā rucā nāma, dhātimātaramabravī』』ti
Ayaṃ pāḷi nidassanaṃ. 『『Puttī, dhītā, duhitā, attajā』』ti iccete pariyāyā. Evaṃ atrajāti itthivācakassa itthiliṅgassa dassanato sutasaddādīsupi itthiliṅganayo labbhamānālabbhamānavasena upaparikkhitabbo. Tathā hi loke 『『vesso, suddo, naro, kiṃpuriso』』 iccādīnaṃ yugaḷabhāvena 『『vessī, suddī, nārī, kiṃpurisī』』tiādīni itthivācakāni liṅgāni dissanti. 『『Puriso pumā』』 iccādīnaṃ pana yugaḷabhāvena itthivācakāni itthiliṅgāni na dissanti. Puññanti ettha pana attano kārakaṃ pavati sodhetīti puññaṃ. Kiyādigaṇaṃ pana patvā punātīti puññanti vattabbaṃ.
Añño atthopi vattabbo, niruttilakkhaṇassito;
Tasmā nibbacanaṃ ñeyyaṃ, janapūjādito idha.
Paraṃ pujjabhavaṃ janetīti puññaṃ. Sadā pūjitaṃ vā janetīti puññaṃ. Janaṃ attakāraṃ punātīti puññaṃ. Asesaṃ apuññaṃ punātīti puññaṃ.
Kalyāṇaṃ kusalaṃ puññaṃ, subhamicceva niddise;
Kammassa kusalassādhi-vacanaṃ vacane paṭu.
Pe gatiyaṃ. Peti, penti. Pesi, petha. Idha bhikkhave ekacco assakhaḷuṅko pehīti vutto viddho samāno codito sārathinā pacchato paṭisakkati, piṭṭhito rathaṃ paṭivatteti. Ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti.
Pevuddhiyaṃ payati. Pāyo, apāyo. Ettha apāyoti natthi pāyo vuddhi etthāti apāyo. Ayadhātuvasenapi attho netabbo, ayato vuddhito, sukhato vā apetoti apāyo, nirayatiracchānayonipettivisayaasurakāyā.
以下是巴利語文的中文直譯: 以p結尾的詞根 現在說以p系音結尾的詞根形式 - pā意為飲。飲即飲用。"pāti、pānti。pātu、pāntu"等應當根據適當情況變化。 "快伸出脖子,我不會給你活命; 這支箭已被我拉開,將飲你的血。" 這裡pāssati意為將飲。"pāssati、pāssanti。pāssasi、pāssatha。pāssāmi、pāssāma"等,以及"apassā、apassaṃsu"等形式,其餘都應由懂規則的人類推。誰能夠從佛語的海洋中提取顯示所有散佈各處的不同形式的珍寶呢?因此在所有詞根中只顯示簡略的掌握方法。pivati、pivanti。pivaṃ、pivanto、pivamāno、飲恒河水。使動語態中使童子喝牛奶。我使你暫時止渴,使你喝牛奶。被動語態中pīyati、pītaṃ。在不定詞等中應當變化"pātuṃ、pivituṃ、pitvā、pivitvā、pāyetvā"等。在其他地方也應當根據經典用法這樣變化詞形。 pā意為保護。pāti。nipāti。pitā、gopo。 pā意為圓滿。pāti、vippāti。vippo。 vippo意為婆羅門。因為他以殊勝的誦唸吠陀等婆羅門的行為圓滿、充實世人的願望和自己心中的吠陀,所以叫vippo。在"我生於婆羅門家"中,婆羅門叫"vippo"。他的家族叫vippakula。 pū意為凈化。pavati。putto、puññaṃ。這裡putto意為凈化自己的家族,所以叫putto。但到了kiyā等詞類應當說"punāti"。 兒子、所生、子嗣、嫡子、 親生、後代、親子; 以及兒孫等, 都叫做後裔。 說到陰性時,應當說puttī或atrajā; 在其餘處應當根據 適宜情況說; 在經典中女性叫atrajā或puttī; 這裡有 - "然後七夜后,毗提訶王所生.可愛的王女名叫露遮.對乳母說" 這是經文用例。"puttī、dhītā、duhitā、attajā"這些是同義詞。這樣由於看到atrajā是表示女性的陰性詞,在suta等詞也應當考察是否可以獲得陰性用法。因此在世間可見"vesso、suddo、naro、kiṃpuriso"等詞有對應的"vessī、suddī、nārī、kiṃpurisī"等表示女性的陰性詞。但"puriso、pumā"等詞沒有對應的表示女性的陰性詞。這裡puñña意為凈化自己的行為者,所以叫puññaṃ。但到了kiyā等詞類應當說"punāti"意為puñña。 另外還要說明.依據語言規則的.其他意思,.所以這裡應當.知道從受人尊敬等得出的.詞源解釋。 產生對他人的尊敬狀態是puñña。或者產生永遠受尊敬是puñña。凈化作為自己的行為者是puñña。完全凈化非福是puñña。 善行、善業、福德、.善性都這樣解釋;.是善業的.同義語,在言語中熟練。 pe意為行進。peti、penti。pesi、petha。"比丘們,這裡某些馬在被告訴'前進'時,即使被鞭打,被馬伕驅策,也向後退,使車向後轉。走向歧途,使車偏離道路。" pe意為增長。payati。pāyo、apāyo。這裡apāya意為此處沒有pāya增長,所以叫apāyo。也可以依ay詞根理解意思,遠離增長或快樂故為apāyo,指地獄、畜生、餓鬼、阿修羅眾。
Pe sosane. Pāyati, payati vā. Nipako. Ettha nipako nipayati visoseti paṭipakkhaṃ, tato vā attānaṃ nipāti rakkhatīti nipako, sampajāno.
Gupa rakkhaṇe. Gopati. Gopako.
Nagaraṃ yathā paccantaṃ, guttaṃ sāntarabāhiraṃ.
Evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā.
Gopethāti gopeyya rakkheyya.
Vapa santāne. Vapati.
Sapa samavāye. Sapati.
Cupa mandagatiyaṃ. Copati.
Tupa hiṃsāyaṃ. Topati. Tuppati.
Gupa gopanajigucchanesu. Gopati, jigucchati. Jigucchaṃ, jigucchamāno. Jegucchī. Jigucchitvā iccādīni.
Kapu hiṃsātakkalagandhesu. Kappati. Kappūro.
Kapu sāmatthiye. Idaṃ amhākaṃ kappati. Netaṃ amhesu kappati.
Kapa karuṇāyaṃ. Kapati. Kapaṇo, kāpaññaṃ. Tattha kapatīti karuṇāyati, kāpaññanti kapaṇabhāvo.
Sapaakkose. Sapati. Sapatho, abhisapatho, abhisapito, sapanako.
Vapa bījanikkhepe. Bījaṃ vapati. Vāpako. Vāpitaṃ dhaññaṃ. Vuttaṃ bījaṃ purisena. Bījaṃ vappati. Vappamaṅgalaṃ.
Supa sayane. Supati. Sukhaṃ supanti munayo, ye itthīsu na bajjhare. Sutto puriso, supanaṃ, suttaṃ.
Khipa peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ pisanaṃ. Khepati. Khepako.
Khipa abyattasadde. Khipati. Khipitasaddo. Yadā ca dhammaṃ desento, khipi lokagganāyako.
Khipa chaḍḍano. Khipati, ukkhipati, vikkhipati, avakhipati, saṃkhipati. Khittaṃ, ukkhittaṃ, pakkhittaṃ, vikkhittaṃ iccādīni.
Opa niṭṭhubhane. Niṭṭhubhanaṃ kheḷapātanaṃ. Opati. Osadhaṃ saṅkharitvā mukhe kheḷaṃ opi.
Lipi upalepe. Lepati. Littaṃ paramena tejasā.
Khipi gatiyaṃ. Khimpati.
Ḍipa khepe. Ḍepati.
Nidapi nidampane. Nidampanaṃ nāma sassarukkhādīsu vīhisīsaṃ vā varakasīsaṃ vā acchinditvā khuddakasākhaṃ vā abhañjitvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva vā paṇṇamattasseva vā gahaṇaṃ. Puriso vīhisīsaṃ nidampati, rukkhapattaṃ nidampati. Nidampako, nidampitaṃ, nidampituṃ, nidampitvā.
Tapadittiyaṃ. Ditti virocanaṃ. Divā tapatiādicco.
Tapa ubbege. Ubbego utrāso bhīrutā. Tapati, uttapati. Ottappaṃ, ottappiyaṃ dhanaṃ.
Tapa dhūpa santāpe. Tapati. Tapodhanaṃ, ātāpo. Ātāpī. Ātapaṃ. Dhūpati, sandhūpano, kamme tāpiyati. Dhūpiyati. Bhāve tāpanaṃ, tāpo, paritāpo, santāpo. Dhūpanaṃ.
Pakārantadhāturūpāni.
Phakārantadhātu
Puppha vikasane. Akammako cāyaṃ sakammako ca. Pupphati. Pupphaṃ, pupphanaṃ, pupphito, pupphituṃ, pupphitvā. Pupphanti pupphino dumā. Thalajā dakajā pupphā, sabbe pupphanti tāvade. Mañjūsako nāma rukkho yattakāni udake vā thale vā pupphāni, sabbāni pupphati.
Tupha hiṃsāyaṃ. Tophati.
Dapha daphi vappha gatiyaṃ. Daphati. Damphati. Vapphati.
Dipha kathanayuddhanindāhiṃsādānesu. Dephati. Depho.
Tapha tittiyaṃ. Titti tappanaṃ, taphati.
Dupha upakkilese. Upakkilissanaṃ upakkileso. Dophati.
Gupha ganthe. Gantho ganthikaraṇaṃ. Gophati.
Phakārantadhāturūpāni.
Bakārantadhātu
Bhabbahiṃsāyaṃ. Bhabbati. Bhabbo.
Pabba vabba mabba kabba khabba gabba sabba cabba gatiyaṃ. Pabbati. Vabbati. Mabbati. Kabbati. Khabbati. Gabbati. Sabbati. Cabbati.
Abba sabba hiṃsāyañca. Gatyāpekkhāya cakāro. Abbati. Sabbati.
Kubi acchādane. Kubbati.
這是對巴利文的完整中文直譯: 這是關於持續。意為保護或照料。謹慎的人。在此,"謹慎的人"是指消除對立面的人,或是保護自己的人,即具有正知的人。 關於保護。意為守護。守護者。 如同邊境城市,內外皆有防護。 如是守護自己,勿失良機。 "守護"即是應當保護看管。 關於延續。意為播種。 關於結合。意為詛咒。 關於緩慢移動。意為慢行。 關於傷害。意為損害、傷害。 關於保護和厭惡。意為守護、憎惡。厭惡、正在厭惡。厭惡者。已厭惡等。 關於傷害、不穩定和香氣。意為適合。樟腦。 關於能力。這對我們適合。這對我們不適合。 關於憐憫。意為悲憫。可憐的人,貧困。其中"悲憫"即是同情,"貧困"即是可憐的狀態。 關於咒罵。意為詛咒。詛咒、惡咒、被詛咒的、詛咒者。 關於播種。播種種子。播種者。已種植的穀物。人已播種。種子被播種。播種儀式。 關於睡眠。意為睡覺。智者安眠,因不執著于女色。睡著的人、睡眠、已睡。 關於研磨。研磨即是粉碎磨粉。意為研磨。研磨者。 關於不明確的聲音。意為發出聲音。發出的聲音。當世間最上導師說法時,發出聲音。 關於拋棄。意為拋、舉起、散亂、向下投、收集。已拋、已舉起、已投入、已散亂等。 關於吐痰。吐痰即是吐出唾液。意為吐出。準備藥物后在口中吐出唾液。 關於塗抹。意為塗抹。以最高威力塗抹。 關於移動。意為移動。 關於消失。意為消失。 關於採摘。採摘是指在穀物或樹木上,不切斷稻穗或豆莢,也不折斷小枝,而是用手抓住原位拉動,只取種子或葉子。人採摘稻穗,採摘樹葉。採摘者、已採摘、將要採摘、採摘后。 關於光亮。光亮即是照耀。太陽白天照耀。 關於恐懼。恐懼即是驚怕膽怯。意為害怕、畏懼。愧、應愧的財物。 關於熱和煙。意為發熱。具德行者、精進。陽光。冒煙、薰香,在業處被加熱。被熏。在狀態上是加熱、熱、極熱、熾熱。燻煙。 以上為以Pa結尾的詞根變化形式。 以Pha結尾的詞根: 關於開花。這既是不及物動詞也是及物動詞。意為開花。花、開花、已開花、將要開花、開花后。花樹開花。陸生水生之花,皆時時開放。曼殊沙迦樹,不論水中陸上之花,皆使之開放。 關於傷害。意為傷害。 關於移動。意為移動、移動、移動。 關於說話、戰鬥、責備、傷害和給予。意為說等。說話。 關於滿足。滿足即是滿意,意為滿足。 關於污染。污染即是染污。意為污染。 關於編織。編織即是結合。意為編織。 以上為以Pha結尾的詞根變化形式。 以Ba結尾的詞根: 關於傷害。意為傷害。傷害者。 關於移動。意為移動、移動、移動、移動、移動、移動、移動、移動。 關於傷害和移動。依移動而有轉變。意為傷害。意為移動。 關於遮蔽。意為遮蔽。
Lubi tubi addane. Lumbati. Tumbati. Lumbinīvanaṃ. Udakatumbo. Athopi dve ca tumbāni.
Cubi vadanasaṃyoge. Puttaṃ muddhani cumbati. Mukhe cumbati. Ettha siyā 『『yadi vadanasaṃyoge cubidhātu vattati, kathaṃ ambudharabinducumbitakūṭoti ettha avadane aviññāṇake pabbatakūṭe ambudharabindūnaṃ cumbanaṃ vutta』』nti? Saccaṃ, taṃ pana cumbanākārasadisenākārena sambhavaṃ cetasi ṭhapetvā vuttaṃ, yathā adassanasambhavepi dassanasadisenākārena sambhūtattā 『『rodante dārake disvā, ubbiddhā vipulā dumā』』ti acakkhukānampi rukkhānaṃ dassanaṃ vuttaṃ, evamidhāpi cumbanākārasadisenākārena sambhūtattā avadanānampi ambudharabindūnaṃ cumbanaṃ vuttaṃ. Sabhāvato pana aviññāṇakānaṃ dassanacumbanādīni ca natthi, saviññāṇakānaṃyeva tāni hontīti. Ayaṃ nayo kamu padavikkhepetiādīsupi netabbo.
Ubbi tubbi thubbi dubbi dhubbi hiṃsatthā. Ubbati. Tubbati. Thubbati. Dubbati. Dubbā. Dhubbati. Ettha dubbāti dabbatiṇaṃ, yaṃ 『『tiriyā nāma tiṇajātī』』ti pāḷiyaṃ āgataṃ. Ettha ca dubbāti itthiliṅgaṃ, dabbanti napuṃsakaliṅganti daṭṭhabbaṃ.
Mubbibandhane. Mubbati.
Kubbi uggame. Kubbati.
Pubba pabba sabba pūraṇe. Pubbati. Pabbati. Sabbati. Etta siyā 『『nanu bho pubbasabbasaddā sabbanāmāni, kasmā panete dhātucintāyaṃ gahitā』』ti? Vuccate – sabbanāmesu ca tumantādivirahitesu ca nipātesu upasaggesu ca dhātucintā nāma natthi, imāni pana sabbanāmāni na honti. Kevalaṃ sutisāmaññena sabbanāmāni viya upaṭṭhahanti, tena te tabbhāvamuttattā dhātucintāyaṃ pubbācariyehi gahitā 『『pubbati sabbatī』』ti payogadassanatoti. Yadi evaṃ kasmā buddhavacane etāni rūpāni na santīti? Anāgamanabhāvena na santi, na avijjamānabhāvena. Kiñcāpi buddhavacanesu etāni rūpāni na santi, tathāpi porāṇehi anumatā purāṇabhāsāti gahetabbāni, yathā 『『nāthatīti nātho』』ti ettha 『『nāthatī』』ti rūpaṃ buddhavacane avijjamānampi gahetabbaṃ hoti, evaṃ imānipi. Tasmā vohāresu viññūnaṃ kosallatthāya sāsane avijjamānāpi sāsanānurūpā lokikappayogā gahetabbāti 『『pubbati sabbatī』』ti rūpāni gahitāni. Esa nayo aññesupi ṭhānesu veditabbo.
Camba adane. Cambati.
Kabba khabba gabba dabbe. Dabbo ahaṅkāro. Kabbati. Khabbati. Gabbati.
Abi dabi sadde. Ambati. Ambā, ambu. Dambati.
Labi avasaṃsane. Avasaṃsanaṃ avalambanaṃ. Lambati, vilambati, byālambati. Nīce co』lambate sūriyo. Ālambati . Ālambanaṃ, tadālambanaṃ, tadālambaṇaṃ, tadālambaṃ vā. Lābu. Alābu vā, akāro hi tabbhāve.
Bakārantadhāturūpāni.
Bhakārantadhātu
Bhā dittiyaṃ. Cando bhāti, pañhā maṃ paṭibhāti. Ratti vibhāti. Bhāṇu, paṭibhānaṃ. Vibhātā ratti.
Bhī bhaye. Bhāyati. Bhayaṃ, bhayānako, bhīmo, bhīmaseno, bhīru, bhīruko, bhīrukajātiko. Kārite 『『bhāyeti, bhāyayati, bhāyāpeti, bhāyāpayatī』』ti rūpāni.
Sabhu sambhu hiṃsāyaṃ. Sabhati. Sambhati.
Sumbha bhāsane ca. Cakāro hiṃsāpekkhako. Sumbhati. Sumbho. Kusumbho.
Ettha sumbhoti āvāṭo. 『『Sumbhaṃ nikkhanāhī』』ti idamettha nidassanaṃ. Kusumbhoti khuddakaāvāṭo, 『『pabbatakandarapadarasākhāparipūrā kusumbhe paripūrentī』』ti idamettha nidassanaṃ.
Abbha vabbha mabbha gatiyaṃ. Abbhati. Abbho. Vabbhati. Mabbhati.
這是巴利文的完整中文直譯: 關於取走。意為取、取。鹿野苑。水瓶。又有兩個瓶子。 關於嘴唇接觸。親吻孩子的頭頂。親吻嘴唇。這裡可能有疑問:"如果cubi詞根用於嘴唇接觸,那麼為什麼在'被雨雲水滴親吻的山峰'中,對無生命、不能說話的山峰說雨滴在親吻呢?"確實如此,但這是因為心中想像其狀態似親吻而這樣說的。就像雖然不可能看見但因狀態似看見而說"看見嬰兒哭泣,高大的樹木",雖然樹木沒有眼睛卻說它們看見。同樣在此,因狀態似親吻,雖是無法說話的雨滴也說它們在親吻。但實際上,無生命物體不能看見或親吻等,這些行為只屬於有生命的存在。這個道理在"kamu走動"等詞根中也適用。 關於傷害。意為傷害、傷害、傷害、傷害。香草。傷害。這裡"香草"即是茅草,在經文中稱為"蒂利亞草"。這裡應知"香草"是陰性詞,"dabbam"是中性詞。 關於束縛。意為束縛。 關於升起。意為升起。 關於充滿。意為充滿、充滿、充滿。這裡可能有疑問:"pubba和sabba不是代詞嗎?為什麼在詞根考察中提到它們?"回答:在代詞、不帶tu等後綴的不變詞、字首中沒有詞根考察。這些不是代詞,只是因發音相似而看似代詞,因此古代老師們在詞根考察中提到它們,因為有"pubbati sabbati"等用法。如果這樣,為什麼佛語中沒有這些形式?是因為傳承中未流傳,而不是因為不存在。雖然佛語中沒有這些形式,但應視為古人認可的古代語言,就像"nāthati意為nātha(護主)"中雖然佛語中沒有"nāthati"這種形式但也要接受一樣。因此爲了讓智者瞭解用語,即使在聖教中未出現的世俗用法,只要符合聖教也要接受,所以接受"pubbati sabbati"等形式。這個原則在其他地方也適用。 關於食用。意為食用。 關於驕傲。驕傲即是自大。意為驕傲、驕傲、驕傲。 關於聲音。意為發聲。芒果、水。意為發聲。 關於懸掛。懸掛即是下垂。意為懸掛、懸掛、懸掛。太陽低垂。依靠。所依、所緣、所緣、所緣。葫蘆。或稱阿拉布,因為加上了a音。 以上為以Ba結尾的詞根變化形式。 以Bha結尾的詞根: 關於光明。月亮發光,問題啓發我。夜晚明亮。光、智慧。夜已明。 關於恐懼。意為害怕。恐懼、可怕的、可怕、怖軍(人名)、膽小、膽小者、天性膽小的人。使役形式有"使害怕、使害怕、使害怕、使害怕"等形式。 關於傷害。意為傷害。意為傷害。 也關於說話。"也"字表示與傷害相關。意為說話。洞。小洞。 這裡"洞"指坑。"挖洞"是這裡的例子。"小洞"指小坑,"山洞溝壑枝葉充滿小洞"是這裡的例子。 關於移動。意為移動。云。意為移動。意為移動。
Ettha abbhoti megho. So hi abbhati anekasatapaṭalo hutvā gacchatīti 『『abbho』』ti vuccati. 『『Vijjumālī satakkakū』』ti vuttaṃ. Satakkakūti ca anekasatapaṭalo. Ettha ca abbhasaddo tiliṅgiko daṭṭhabbo. Tathā hi ayaṃ 『『abbhuṭṭhitova sa yāti, sa gacchaṃ na nivattatī』』ti ettha pulliṅgo. 『『Abbhā, mahikā, dhūmo, rajo, rāhū』』ti ettha itthiliṅgo. 『『Abbhāni candamaṇḍalaṃ chādentī』』ti ettha napuṃsakaliṅgo.
Imāni pana meghassa nāmāni –
Megho valāhako laṅghi, jīmūto ambudo ghano;
Dhārādharo ambudharo, pajjunno himagabbhako.
Yabha methune. Mithunassa janadvayassa idaṃ kammaṃ methūnaṃ, tasmiṃ methune yabhadhātu vattati. Yabhati. Yābhassaṃ.
Ettha ca 『『methuna』』nti esā sabbhivācā, lajjāsampannehi puggalehi vattabbabhāsābhāvato. Tathā hi 『『methuno dhammo na paṭisevitabbo』』ti ca 『『na me rājā sakhā hoti, na rājā hoti methuno』』ti ca sobhane vācāvisaye ayaṃ bhāsā āgatā. 『『Yabhatī』』tiādikā pana bhāsā 『『sikharaṇī』』tiādikā bhāsā viya asambhivācā. Na hi hirottappasampanno lokiyajanopi īdisiṃ vācaṃ bhāsati. Evaṃ santepi adhimattukkaṃsagatahirottappopi bhagavā mahākaruṇāya sañcoditahadayo lokānukampāya parisamajjhe abhāsi. Aho tathāgatassa mahākaruṇāti.
Imāni pana methunadhammassa nāmāni –
Saṃvesanaṃ niddhuvanaṃ, methunaṃ sūrataṃ rataṃ;
Byathayo gāmadhammo ca, yābhassaṃ mohanaṃ rati.
Asaddhammo ca vasala-dhammo mīḷhasukhampi ca;
Dvayaṃdvayasamāpatti, dvando gammo』dakantiko.
Sibha vibha katthane. Sibhati. Vibhati.
Debhaabhi dabhi sadde. Debhati. Ambhati. Ambho. Dambhati.
Ettha ca ambho vuccati udakaṃ. Tañhi nijjīvampi samānaṃ oghakālādīsu vissandamānaṃ ambhati saddaṃ karotīti ambhoti vuccati.
Imānissa nāmāni –
Pānīyaṃ udakaṃ toyaṃ, jalaṃ pāto ca ambu ca;
Dakaṃ kaṃ salilaṃ vāri, āpo ambho papampi ca.
Nīrañca kepukaṃ pāni, amataṃ elameva ca,
Āponāmāni etāni, āgatāni tato tato.
Ettha ca 『『vālaggesu ca kepuke. Pivitañca tesaṃ bhusaṃ hoti pānī』』tiādayo payogā dassetabbā.
Thabhi khabhi paṭibaddhe thambhati, vitthambhati. Khambhati, vikkhambhati. Thambho. Thaddho, upatthambho. Upatthambhinī. Vikkhambho. Vikkhambhitakileso.
Jabha jabhi gattavināme. Jabhati. Jambhati, vijambhati. Vijambhanaṃ, vijambhitā. Vijambhanto, vijambhamāno, vijambhito.
Sabbha kathane. Sabbhati.
Vabbha bhojane. Vabbhati.
Gabbha dhāraṇe. Gabbhati. Gabbho.
Ettha gabbhoti mātukucchipi vuccati kucchigataputtopi. Tathā hi 『『yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo』』ti ettha mātukucchi 『『gabbho』』ti vuccati. 『『Gabbho me deva patiṭṭhito. Gabbho ca patito chamā』』ti ca ettha pana kucchigataputto. Apica gabbhoti āvāsaviseso. 『『Gabbhaṃ paviṭṭho』』tiādīsu hi ovarako 『『gabbho』』ti vuccati.
Rabha rābhasse. Āpubbo rabha hiṃsākaraṇavāyamanesu. Rābhassaṃ rābhasabhāvo. Taṃsamaṅgino pana pāḷiyaṃ 『『caṇḍā ruddhā rabhasā』』ti evaṃ āgatā.
Tattha rabhasāti karaṇuttariyā. Rabhati, ārabhati, samārabhati, ārambhati. Rabhaso. Ārambho. Samārambho, ārabhanto. Samārabhanto. Āraddhaṃ me vīriyaṃ. Sārambhaṃ. Anārambhaṃ. Sārambho te na vijjati. Pakāraṇārambho. Vīriyārambho. Ārabhituṃ. Ārabhitvā. Ārabbha.
這是巴利文的完整中文直譯: 這裡"云"指密雲。因為它形成數百層而移動,所以稱為"云"。如說"閃電纏繞,層層疊疊"。"層層疊疊"即是數百層。這裡"云"字應視為有三種性。如"云升起而去,去了不返"中是陽性。"云、霜、煙、塵、羅睺"中是陰性。"云遮蔽月輪"中是中性。 這些是云的名稱: 密雲與浮雲行,陰雲雨雲濃; 持水與載水者,雷雲藏雪者。 關於交媾。兩人之事為淫慾,在此淫慾中用yabha詞根。意為交媾。性交。 這裡"淫慾"是雅語,因為有羞恥心的人不該說粗俗語。因此在"不應行淫慾法"和"國王不是我朋友,不是我淫伴"等高雅語境中使用此語。而"交媾"等語如"淫穢"等語是粗俗語。有慚愧心的世人也不說這樣的話。即使如此,具有最高慚愧心的世尊也被大悲心所驅使,為憐憫世間而在眾中說此語。啊!如來的大悲心! 這些是淫慾法的名稱: 同臥與搖動,淫慾與歡悅; 煩惱與村法,性交與迷戀。 非法與賤民,糞樂與二法; 二和合與卑,終於水中事。 關於誇耀。意為誇耀。意為誇耀。 關於聲音。意為發聲。意為發聲。嗨!意為發聲。 這裡"水"指水。雖然它是無生命的,但在洪水期等時發出聲音,故稱為"水"。 這些是水的名稱: 飲水與流水,水液與泉水; 凈水與甘露,清水與活水。 涓流與渡水,甘露與純凈, 水名如是多,處處皆可見。 這裡應舉例說明"在毛端與浮水,他們飲用充足"等用例。 關於束縛。意為固定、堅固。意為固定、堅固。柱子。堅硬、支撐。支撐者。遍滿。已斷除煩惱。 關於身體伸展。意為伸展、伸展。伸展、已伸展。正在伸展、正在伸展、已伸展。 關於說話。意為說話。 關於飲食。意為飲食。 關於容納。意為容納。胎。 這裡"胎"指母胎也指胎中之子。如"青年初夜住胎中"這裡"胎"指母胎。"陛下,我已懷胎。胎兒墜地"這裡則指胎中之子。又"胎"指住所的一種。如"入內室"等中,"內室"稱為"胎"。 關於暴躁。帶字首ā的rabha詞根表示傷害、行動和努力。暴躁即暴躁性。具有此性者在聖典中稱為"暴烈、兇猛、急躁"。 其中"急躁"指行動過度。意為行動、開始、完全開始、開始。暴躁。開始。完全開始、正在開始。完全開始。我的精進已開始。有執著。無執著。你無執著。序分開始。精進開始。將要開始。已開始。關於。
Ettha vīriyārambhoti vīriyasaṅkhāto ārambho. Ārambhasaddo kamme āpattiyaṃ kriyāya vīriye hiṃsāya vikopaneti anekesu atthesu āgato.
『『Yaṃ kiñci dukkhaṃ sambhobhi, sabbaṃ ārambhapaccayā;
Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo』』ti
Ettha hi kammaṃ ārambhoti āgataṃ. 『『Ārambhati ca vippaṭisārī ca hotī』』ti ettha āpatti. 『『Mahāyaññā mahārambhā, na te honti mahapphallā』』ti ettha yūpussāpanādikriyā. 『『Ārambhatha nikkamatha, yuñjatha buddhasāsane』』ti ettha vīriyaṃ. 『『Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārambhantī』』ti ettha hiṃsā. 『『Bījagāmabhūtagāmasamārambhā paṭivirato hotī』』ti ettha chedanabhañjanādikaṃ vikopanaṃ. Iccevaṃ –
Kamme āpattiyañceva, vīriye hiṃsākriyāsu ca;
Vikopane ca ārambha-saddo hotīti niddise;
Labha lābhe. Labhati, labbhati. Lābho, laddhaṃ, alattha, alatthuṃ.
Subha dittiyaṃ. Sobhati. Sobhā, sobhanaṃ, sobhito.
Khubha sañcalane. Khobhati, saṅkhobhati. Hatthināge padinnamhi, khubbhittha nagaraṃ tadā. Khobhā, saṅkhobho.
Nabha tubha hiṃsāyaṃ. Nabhati. Tubhati.
Sambha vissāse. Sambhati. Sambhatti, sambhatto.
Lubha vimohane. Lobhati, palobhati. Thullakumārīpalobhanaṃ. Kārite pana 『『lobheti, palobheti, palobhetvā』』ti rūpāni bhavanti. Divādigaṇaṃ pana patvā giddhiyatthe 『『lubbhatī』』ti rūpaṃ bhavati.
Dabhi ganthane. Dambhati. Dambhanaṃ.
Rubhi nivāraṇe. Rumbhati, sannirumbhati. Sannirumbho, sannirumbhitvā.
Ubha ubbha umbha pūraṇe. Ubhati. Ubbhati. Umbhati. Ubhanā. Ubbhanā. Umbhanā. Obho. Keṭubhaṃ. Ubbhaṃ. Kumbho. Kumbhī. Kārite 『『obheti. Ubbheti. Umbhetī』』ti rūpāni bhavanti.
Tattha keṭubhanti kriyākappavikappo kavīnaṃ upakāriyasatthaṃ. Idaṃ panettha nibbacanaṃ kiṭeti gameti kriyādivibhāgaṃ, taṃ vā anavasesapariyādānato keṭento gamento obheti pūretīti keṭutaṃ kiṭaubhadhātuvasena. Ubbhati ubbheti pūretīti ubbhaṃ, pūraṇanti attho. Cariyāpiṭakepi hi īdisī saddagati dissati, taṃ yathā? 『『Mahādānaṃ pavattesi, accubbhaṃ sāgarūpama』』nti. Tattha ca accubbhanti ativiya yācakānaṃ ajjhāsayaṃ pūraṇaṃ. Akkhumbhantipi pāṭho. Kumbhoti kaṃ vuccati udakaṃ, tena ubbhetabboti kumbho, so eva itthiliṅgavasena kumbhī. Ettha ca 『『kumbhī dhovati onato』』ti payogo.
Kumbhasaddo ghaṭe hatthi-siropiṇḍe dasambaṇe;
Pavattatīti viññeyyo, viññunā nayadassinā.
Bhakārantadhāturūpāni.
Makārantadhātu
Mā māne sadde ca. Māti. Mātā. Ettha mātāti janikā vā cūḷamātā vā mahāmātā vā.
Mū bandhane. Mavati. Kiyādigaṇassa panassa 『『munātī』』ti rūpaṃ.
Me paṭidānaādānesu. Meti, mayati. Medhā.
Ettha medhāti paññā. Sā hi sukhumampi atthaṃ dhammañca khippameva meti ca dhāreti cāti medhāti vuccati. Ettha pana metīti gaṇhāti. Tathā hi aṭṭhasāliniyaṃ vuttaṃ 『『asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā』』ti. Saṅgamatthavācakassa pana medhadhātussa vasena medhati sīlasamādhiādīhi saddhammehi siriyā ca saṅgacchatīti medhāti attho gahetabbo. Etthetaṃ vuccati –
『『Dvidhātuyekadhātuyā , dviratthavatiyāpi ca;
Medhāsaddassa nipphattiṃ, jaññā sugatasāsane』』ti.
Omā sāmatthiye. Sāmatthiyaṃ samatthabhāvo. Aluttantoyaṃ dhātu, omāti, omanti.
這是巴利文的完整中文直譯: 這裡"精進開始"即是精進之名的開始。"開始"一詞在多種含義中使用,如業、罪過、行為、精進、傷害、破壞等。 "任何苦的生起,皆因開始而有; 諸開始息滅時,苦即不復生。" 這裡"開始"指業。"開始而後悔"中指罪過。"大祭祀大事業,不能得大果"中指豎立祭柱等行為。"開始精進努力,修習佛陀教法"中指精進。"爲了沙門喬達摩而開始殺生"中指傷害。"遠離破壞種子與植物"中指切斷破壞等破壞行為。如是: 業與罪過中,精進傷害行, 破壞等義中,開始字當知。 關於獲得。意為獲得、獲得。獲得、已得、已得、將得。 關於光明。意為光亮。光明、美麗、美化。 關於震動。意為震動、震盪。當象王被賦予時,城市為之震動。震動、震盪。 關於傷害。意為傷害。意為傷害。 關於信任。意為信任。信任、信任者。 關於迷惑。意為貪求、誘惑。誘惑少女。使役形式有"令貪求、令誘惑、已令誘惑"等形式。進入第四組時,表示貪著義有"貪求"的形式。 關於編織。意為編織。編織。 關於阻止。意為阻止、完全阻止。完全阻止、已完全阻止。 關於充滿。意為充滿、充滿、充滿。充滿、充滿、充滿。充滿。修辭學。上升。瓶子。瓶。使役形式有"使充滿、使上升、使充滿"等形式。 其中"修辭學"是詩人的輔助學問,關於行為裝飾的變化。這是它的語源分析:表示行為等的區分,或因完全窮盡而表示、引導和充滿,基於kiṭa和ubha詞根。"上升"意為上升使充滿,即充滿的意思。在《行藏》中也可見此類用法,如何?"佈施大財富,充滿如海洋"。其中"充滿"即完全滿足乞求者的願望。也讀作"無動搖"。"瓶"中kaṃ指水,因盛水而稱為瓶,陰性形式即為"瓶"。這裡有"彎腰洗瓶"的用例。 瓶字應知用,瓶器象額丘, 十安般等處,智者知此理。 以上為以Bha結尾的詞根變化形式。 以Ma結尾的詞根: 關於尊敬和聲音。意為尊敬。母親。這裡"母親"指生母或小姨母或大姨母。 關於束縛。意為束縛。在kiyā等組中有"束縛"的形式。 關於回報和接受。意為給予、接受。智慧。 這裡"智慧"指般若。因為它能迅速理解和記住微細的義理,所以稱為智慧。這裡"理解"即是領受。如在《殊勝義注》中說:"如雷擊山峰般摧毀煩惱為智慧,或因迅速領受記持為智慧"。但基於表示結合義的medha詞根,應理解為以戒定等善法和吉祥相結合為智慧。這裡說: "應知在佛教中,智慧字形成, 或由兩詞根成,或由一詞根成, 或具兩種義。" 關於能力。能力即是有能力的狀態。這是未省略尾音的詞根,意為能夠、他們能夠。
Atrāyaṃ pāḷi 『『omāti bhante bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitu』』nti. Tattha omātīti pahoti sakkoti.
Timu addabhāve. Addabhāvo tintabhāvo. Temati. Tinto, temiyo. Temitukāmā temiṃsu.
Ettha temiyoti evaṃnāmako kāsirañño putto bodhisatto. So hi rañño ceva mahājanassa ca hadayaṃ temento addabhāvaṃ pāpento sītalabhāvaṃ janento jātoti 『『temiyo』』ti vuccati.
Nitami kilamane. Nitammati. Hadayaṃ dayhate nitammāmi.
Camu chamu japu jhamu umu jimu adane. Camati. Camū. Camūti senā. Chamati. Jamati. Jhamati. Umati. Jemati.
Kamu padavikkhepe. Padavikkhepo padasā gamanaṃ. Idaṃ pana vohārasīsamattaṃ vacanaṃ, tasmā 『『nāssa kāye aggi vā visaṃ vā satthaṃ vā kamatī』』tiādīsu apadavikkhepatthopi gahetabbo. Kamati. Caṅkamati, atikkamati. Abhikkamati. Paṭikkamati. Pakkamati. Parakkamati. Vikkamati. Nikkamati. Saṅkamati. Saṅkamanaṃ. Saṅkanti. Kamanaṃ. Caṅkamanaṃ. Atikkamo. Abhikkamo. Paṭikkamo. Pakkamo. Vikkamo. Nikkamo. Atikkanto puriso. Abhikkantā ratti. Nikkhamati. Abhinikkhamati. Kārite nikkhāmeti. Aññānipi yojetabbāni. Yasmā panāyaṃ dhātu curādigaṇaṃ patvā icchākanti yatthesu vattati, tasmā tepi atthe upasaggavisesite katvā idha abhikkantasaddassa atthuddhāraṃ vattabbampi avatvā upari curādigaṇeyeva kathessāma.
Yamu uparame. Uparamo viramanaṃ. Yamabhi. Yamo. 『『Pare ca na vijānanti, mayamettha yamāmase』』ti idamettha nidassanaṃ. Tattha yamāmaseti uparamāma, nassāma, marāmāti attho.
Nama bahutte sadde. Bahutto saddo nāma uggatasaddo. Namati.
Ama dama hamma mima chama gatimhi. Amati. Damati. Hammati. Mimati. Chamati. Chamā.
Chamāti pathavī. Chamāsaddo itthiliṅgo daṭṭhabbo, 『『na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā』』ti ca 『『chamāyaṃ parivattāmi vāricarova ghamme』』ti ca payogadassanato. So ca kho sattahi aṭṭhahi vā vibhattīhi dvīsu ca vacanesu yojetabbo. Chamanti gacchanti etthāti chamā.
Dhama saddaggisaṃ yogesu. Dhamadhātu sadde ca mukhavātena saddhiṃ aggisaṃyoge ca vattati. Tattha paṭhamatthe 『『saṅkhaṃ dhamati. Saṅkhadhamako. Bheriṃ dhamati. Bheridhamako. Dhame dhame nātidhame』』ti payogo. Dutiyatthe 『『aggiṃ dhamati. Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti payogo.
Bhāma kodhe. Bhāmati.
Namunamane. Namati. Namo. Nataṃ, namanaṃ. Nati. Namaṃ. Namamāno. Namanto. Namito. Nāmaṃ. Nāmitaṃ. Namituṃ. Natvā, natvāna. Namitvā, namitvāna, namituna. Kārite 『『nāmeti, nāmayati. Nāmetvā. Nāmayitvā』』ti rūpāni bhavanti. Tatra hi 『『namati namitvā』』ti evaṃpakārāni padāni namanatthe vandanāyañca daṭṭhabbāni, 『『namo natvā』』ti evaṃpakārāni pana vandanāyameva. Atrāyamupalakkhaṇamattā payogaracanā –
Rukkho phalī phalabhāragarutāya namitvāna bhijjati;
Vuddho jarājajjaratāya namati namitvā gacchati;
Saddho buddhaṃ namati namitvā gacchati;
Namo buddhassa satthāraṃ natvāna agamāsīti;
Ettha namoti padaṃ nipātesupi labbhati. Tena hi paccattopayogavacanāni abhinnarūpāni dissanti 『『devarāja namo tyatthu. Namo katvā mahesino』』ti. Upasaggehipi ayaṃ yojetabbā 『『paṇamati, paṇāmo, uṇṇamati, uṇṇati』』 iccādinā.
這是巴利文的完整中文直譯: 在這裡有這樣的經文:"世尊啊,能以神通所造意生身前往梵天界。"其中"能"即是能夠、可以。 關於濕潤。濕潤即是潮濕狀態。意為濕潤。已濕、帝彌。想要弄濕就弄濕了。 這裡"帝彌"是迦尸王之子菩薩的名字。因為他使王和大眾的心濕潤,達到濕潤狀態,產生清涼感而得此名。 關於疲倦。意為疲倦。心燃燒我疲倦。 關於食用。意為食用。軍隊。"軍隊"即是軍隊。意為食用、食用、食用、食用、食用。 關於腳步移動。腳步移動即是以腳行走。這只是慣用說法的主要含義,因此在"火毒刀等不能侵入他的身體"等用例中,也應理解非腳步移動的含義。意為行走、經行、超越、前進、後退、離開、精進、跨越、出發、移動。移動、遷移。行走、經行。超越、前進、後退、離開、跨越、出發。已超越的人。已過的夜。出去、完全出去。使役形式為使出去。其他形式也應組合。因為這個詞根進入第十組時表示慾望和移動的意思,所以這些含義加上不同字首后,這裡本應說明"前進"等詞的含義解釋,但我們將在第十組中再說。 關於止息。止息即是停止。意為止息。閻魔。"別人不知道,我們在此將滅"是這裡的例子。其中"將滅"即是止息、消失、死亡的意思。 關於大量聲音。大量聲音即是高聲。意為發聲。 關於移動。意為移動、移動、移動、移動、移動。地。 "地"即是大地。"地"字應視為陰性詞,因為有"不應對不病而坐在地上者說法"和"我在地上翻滾如熱天的水生物"等用例。它應在七或八種格和兩種數中變化。地是人們行走之處故稱為地。 關於聲音和火的結合。dhama詞根用於聲音和口氣與火的結合。第一義如"吹貝殼。吹貝者。擊鼓。擊鼓者。吹奏時勿過度"等用例。第二義如"生火。升起自身,如吹小火"等用例。 關於憤怒。意為憤怒。 關於禮敬。意為禮敬。禮敬、已敬、禮敬。敬意。禮敬。正在禮敬。禮敬者。已受禮敬。名。已命名。將禮敬。已禮敬、已禮敬。已禮敬、已禮敬、已禮敬。使役形式有"使禮敬、使禮敬。已使禮敬。已使禮敬"等形式。其中"禮敬、已禮敬"等詞表示彎曲和禮敬,"禮敬、已禮敬"等詞只表示禮敬。這裡略舉用例: 樹因果實重而彎曲折斷; 老人因年老衰而彎腰而行; 信者禮敬佛陀后離去; 禮敬佛陀導師后離去。 這裡"禮敬"一詞也出現在不變詞中。因此可見主格和對格同形,如"天王禮敬你。向大仙禮敬"。也可與字首組合如"禮敬、禮敬、上升、上升"等。
Khamu sahane. Khamati. Khanti. Khamo, khamanaṃ, evaṃ bhāve. Kattari pana 『『khantā. Khamitā. Khamo hoti sītassapi uṇhassapī』』ti payogā.
Sama adassane. Samati, vūpasamati aggi.
Yama parivesane. Yamati. Yamo. Yamarājā.
Sama sadde. Samati.
Sama thama velambe. Samati. Thamati.
Vāyama īhāyaṃ. Vāyamati. Vāyāmo.
Gamugatiyaṃ. Gacchati. Gamako. Gato. Gati. Gamanaṃ. Kārite 『『gameti, gamayati, gacchāpetī』』tiādīni bhavanti.
Ramu kīḷāyaṃ. Ramati. Viramati. Paṭiviramati. Uparamati. Ārati. Virati. Paṭivirati. Uparati. Veramaṇi. Viramaṇaṃ. Rati. Ramaṇaṃ. Rato. Ārato virato paṭivirato. Uparato, uparamo. Ārāmo.
Vamu uggiraṇe. Vamati. Vamathu. Vammiko.
Dhīratthu taṃ visaṃ vantaṃ, yamahaṃ jīvitakāraṇā;
Vantaṃ paccāvamissāmi, mataṃ me jīvitā varaṃ.
Tattha vammikoti vamatīti, vantakoti, vantussayoti, vantasinehasambandhoti vammiko. So hi ahinakulaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakirayati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sinehova nikkhamati, evaṃ vantasinehasambandhoti vammiko.
Ettha pana 『『bhagavā, himavā』』tiādīni padāni na kevalaṃ vantupaccayavaseneva nipphādetabbāni, atha kho vamudhātuvasenapi nipphādetabbāni, tenāha visuddhimaggakārako 『『yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ, tasmā 『『bhavesu vantagamano』ti vattabbe bhavasaddato bhakāraṃ, gamanasaddato gakāraṃ, vantasaddato vakārañca dīghaṃ katvā ādāya bhagavāti vuccati, yathā loke 『mehanassa khassa mālā』ti vattabbe mekhalā』』ti vadatā niruttinayena saddasiddhi dassitā.
Ettha, siyā 『『visamamidaṃ nidassanaṃ, yena 『mehanassa khassa mālā』ti ettha mekārakhakāralākārānaṃ kamato gahaṇaṃ dissati, 『『bhavesu vantagamano』ti ettha pana bhakāravakāragakārānaṃ kamato gahaṇaṃ na dissatī』』ti? Saccaṃ, idha pana 『『aggāhito, vijjācaraṇasampanno』』tiādīsu viya guṇasaddassa paranipātavasena 『『bhavesu gamanavanto』』ti vattabbepi evamavatvā saddasatthe yebhuyyena guṇasaddānaṃ pubbanipātabhvassa icchitattā saddasatthavidūnaṃ kesañca viññūnaṃ manaṃ tosetuṃ 『『bhagavā』』ti pade akkharakkamaṃ anapekkhitvā atthamattanidassanavasena 『『āhitaggi, sampannavijjācaraṇo』』tiādīni viya pubbanipātavasena 『『bhavesu vantagamano』』ti vuttaṃ. Īdisasmiñhi ṭhāne 『『āhitaggī』』ti vā 『『aggāhito』』ti vā 『『chinnahattho』』ti vā 『『hatthacchinno』』ti vā padesu yathā tathā ṭhitesupi atthassa ayutti nāma natthi aññamaññaṃ samānatthattā tesaṃ saddānaṃ.
這是巴利文的完整中文直譯: 關於忍耐。意為忍耐。忍耐。在狀態義中有:能忍者、忍耐、如是。在行為者義中有用例:"忍耐者。已忍耐者。他能忍受寒熱"。 關於不見。意為平息,火平息。 關於分配。意為分配。閻魔。閻魔王。 關於聲音。意為發聲。 關於遲緩。意為遲緩。意為遲緩。 關於努力。意為努力。努力。 關於行走。意為走。行走者。已去。趣。行走。使役形式有"使去、使去、使走"等。 關於遊戲。意為遊玩。止息。完全止息。近息。遠離。離。完全離。止息。離。止息。樂。歡樂。已樂。已遠離已離已完全離。已止息、止息。園林。 關於嘔吐。意為吐。嘔吐。蟻冢。 勇者棄此毒,因我為性命; 已吐不再食,死勝於此生。 其中"蟻冢"是因為吐出、因為已吐、因為已吐積聚、因為已吐粘液相連而稱為蟻冢。因為它吐出蛇鼬鼠蜥蜴等各種生物而稱為蟻冢。因為白蟻吐出而稱為蟻冢。因為白蟻以口吐出堆積塵土,高至腰或人身而稱為蟻冢。因為白蟻吐出的唾液粘液粘合,七天下雨也不散,旱季取其土團擠壓時仍流出粘液,如是因已吐粘液相連而稱為蟻冢。 這裡"世尊、雪山"等詞不僅用vanta(已吐)後綴形成,也可由vamu(吐)詞根形成,因此《清凈道論》作者說:"因為他已吐出三有中稱為渴愛的行走,所以本應說'已吐三有中行走者',取bhava(有)的bha音、gamana(行走)的ga音、vanta(已吐)的va音且延長,稱為bhagavā(世尊),如世間本應說'腰帶的帶子'而說mekhala(腰帶)"。這是以語源法顯示詞的形成。 這裡可能有疑問:"這是不恰當的例子,因為在'腰帶的帶子'中可見依次取me、kha、la音,但在'已吐三有中行走者'中不見依次取bha、va、ga音?"確實如此,但這裡如"持火者、明行足"等,雖應說"三有中行走已吐者",但因在語法中多數屬性詞前置,為使語法學者和某些智者歡喜,在"世尊"一詞中不考慮字母順序,只是為顯示意義而如"持火者、具足明行"等以前置方式說"已吐三有中行走者"。在這種情況下,"持火者"或"火持者"、"斷手者"或"手斷者"等詞,無論如何排列都不違背意義,因為這些詞互為同義。
Vedajātotiādīsu pana ṭhānesu atthevāti daṭṭhabbaṃ. Evaṃ visuddhimagge 『『bhagavā』』ti padassa vamudhātuvasenapi nipphatti dassitā, taṭṭīkāyampi ca dassitā 『『bhage vamīti bhagavā. Bhāge vamīti bhagavā』』ti. Nibbacanaṃ pana evaṃ veditabbaṃ – bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokā, visesasannissayasobhākappaṭṭhiyabhāvato. Tepi bhagavā vami tannivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti bhagavā.
Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;
Pahāsi lokacittañca, sugato bhagavā tato.
Tathā khandhāyatanadhātādibhede dhammakoṭṭhāse sabbaṃ papañca sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amataṃ dhātuṃ samadhigacchanto vami uggiri anapekkho chaḍḍayi na paccāvamīti bhagavā. Atha vā sabbepi kusalākusale sāvajjānavajje hīnappaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri anapekkho pariccaji pajahīti bhagavā.
Khandhāyatanadhātādī, dhammabhedā mahesinā;
Kaṇhasukkā yato vantā, tatopi bagavā mato.
Jātakaṭṭhakathāyaṃ pana himavāti padassa vamudhātuvasenapi nipphatti dassitā. Tathā hi sambhavajātakaṭṭhakathāyaṃ 『『himavāti himapātasamaye himayuttoti himavā. Gimhakāle himaṃ vamatīti himavā』』ti vuttaṃ. Evaṃ jātakaṭṭhakathāyaṃ 『『himavā』』ti padassa vamudhātuvasenapi nipphatti dassitā, ayaṃ nayo īdisesu ṭhānesupi netabbo. 『『Guṇavāgaṇavā』』tiādīsu pana na netabbo. Yadi nayeyya, 『『guṇavā gaṇavā』』ti padānaṃ 『『nigguṇo parihīnaguṇo』』ti evamādiattho bhaveyya, tasmā ayaṃ nayo sabbatthapi na netabbo. Ettha siyā 『『yadi 『『bhagavā』tiādipadānaṃ vamudhātuvasena nipphatti hoti, kathaṃ 『『bhagavanto, bhagavanta』』ntiādīni sijjhantī』』ti? Yathā 『『bhagavā』』ti padaṃ niruttinayena sijjhati, tathā tānipi teneva sijjhanti. Acinteyyo hi niruttinayo kevalaṃ atthayuttipaṭibandhamattova, atthayuttiyaṃ sati nipphādetumasakkuṇeyyānipi rūpāni aneneva sijjhanti. Ettha ca yaṃ niruttilakkhaṇaṃ āharitvā dassetabbaṃ siyā, taṃ upari rūpanipphādanādhikāre udāharaṇehi saddhiṃ pakāsessāma.
Idha sāramate munirājamate,
Paramaṃ paṭutaṃ sujano pihayaṃ;
Vipulatthadharaṃ dhaninītimimaṃ,
Satataṃ bhajataṃ matisuddhakaraṃ.
Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññunaṃ
Kosallatthāya kate saddanītippakaraṇe
Saravaggapañcakantiko nāma dhātuvibhāgo
Pannarasamo paricchedo.
這是巴利文的完整中文直譯: 而在"已生智"等處應知確實如此。如是在《清凈道論》中顯示"世尊"一詞也可由vamu(吐)詞根形成,其註釋中也顯示:"因吐出福分而為世尊,因吐出分而為世尊。"其語源分析應如是理解:吐出稱為福分的吉祥、權勢和名聲,如吐出唾團般不再執著而捨棄,故稱世尊。或者,bhaga指星宿,與之同行運轉稱為bhaga,即須彌山、軛護山、北俱盧洲、雪山等世界容器,因為是特殊依處的莊嚴久住之處。世尊也吐出這些,因超越其中眾生住處,以斷除對它的欲貪而捨棄,故稱世尊。 因為捨棄了,轉輪王榮耀, 名聲與權勢,善逝稱世尊。 同樣,切斷蘊處界等諸法分類中一切戲論、一切繫縛、一切結、一切結縛,證得不死界時,吐出、拋棄、不執著、不再取回,故稱世尊。或者,以聖道智之門吐出、拋棄、不執著、舍離、斷除一切善不善、有罪無罪、低劣殊勝、黑白對立之法,故稱世尊。 蘊處界等法,黑白諸分別, 大仙皆已吐,故稱為世尊。 在《本生經注》中也顯示"雪山"一詞可由vamu詞根形成。如在《生起本生經注》中說:"雪山,因在降雪時與雪相應稱為雪山。因為夏季吐出雪稱為雪山。"如是在《本生經注》中顯示"雪山"一詞也可由vamu詞根形成,這個原則在類似處也可運用。但在"具德者、具眾者"等詞中不可運用。若運用,則"具德者、具眾者"等詞將有"無德、失德"等義,因此這個原則不可到處運用。這裡可能有疑問:"如果'世尊'等詞由vamu詞根形成,那麼'諸世尊、世尊'等詞如何成立?"如"世尊"一詞以語源法成立,它們也以同樣方式成立。語源法不可思議,只取決於意義的合理性,有意義合理性時,即使不能形成的形式也可由此成立。這裡應引用說明的語源特徵,我們將在上面的語形成立章節中與例子一起說明。 於此智者樂,牟尼王所喜, 最勝善巧法,善人所欣羨; 廣義之所繫,智者之所寶, 常當親近此,能凈慧心者。 如是在三藏九分教及其義釋中為智者通達詞義 所造《語法指南》論中 第十五章音節五組結尾名為詞根分別品完。
- Bhūvādigaṇikapariccheda
Ito paraṃ avaggantā, missakā ceva dhātuyo;
Vakkhāmi dhātubhedādi-kusalassa matānugā.
Yakārantadhātu
Yā gatipāpuṇesu. Yāti, yanti. Yātu, yantu. Yeyya, yeyyuṃ, anupariyeyyuṃ. Yathāsambhavaṃ padamālā yojetabbā. Yanto puriso. Yantī itthī. Yantaṃ kulaṃ. Yānaṃ, upayānaṃ, uyyānaṃ iccādīni. Divādigaṇikassa panassa 『『yāyati, yāyantī』』tiādīni rūpāni bhavanti.
Tatra yānantiādīsu yanti etenāti yānaṃ, rathasakaṭādi. Upayanti etena issarassa vā piyamanāpassa vā santikaṃ gacchantīti upayānaṃ, paṇṇākāraṃ. 『『Upayānāni me dajjuṃ, rājaputta tayi gate』』ti ettha hi paṇṇākārāni 『『upayānānī』』ti vuccanti. Sampannadassanīyapupphaphalāditāya uddhaṃ olokentā yanti gacchanti etthāti uyyānaṃ.
Byā ummīsane. Byāti, byanti. Byāsi, byātha. Byāmi, byāma. Yathāsambhavaṃ padamālā yojetabbā. Tatra panāyaṃ pāḷi 『『yāva byāti nimmīsati, tatrāpi rasatibbayo』』ti. Tattha yāva byātīti yāva ummīsati, purāṇabhāsā esā, ayañhi yasmiṃ kāle bodhisatto cūḷabodhiparibbājako ahosi, tasmiṃ kāle manussānaṃ vohāro.
Yu missane gatiyañca. Yoti, yavati. Āyu, yoni.
Tattha 『『āyū』』ti āsaddo upasaggo. Āyavanti missībhavanti sattā etenāti āyu. Atha vā āyavanti āgacchanti pavattanti tasmiṃ sati arūpadhammāti āyu. Tathā hi aṭṭhasāliniyaṃ vuttaṃ 『『āyavanaṭṭhena āyu. Tasmiñhi sati arūpadhammā āyavanti āgacchanti pavattanti, tasmā āyūti vuccatī』』ti. 『『Āyu, jīvitaṃ, pāṇo』』 iccete pariyāyā lokavohāravasena. Abhidhammavasena pana 『『ṭhiti yapanā yāpanā jīvitindriyaṃ』』 iccetepi teheva saddhiṃ pariyāyā. Yonīti aṇḍajādīnaṃ aṇḍajādīhi saddhiṃ yāya missībhāvo hoti, sā yoni. Idaṃ panettha nibbacanaṃ 『『yavanti ettha sattā ekajātisamanvayena aññamaññaṃ missakā hontīti yoni』』 iti. Ettha ca yonisaddassa atthuddhāro nīyate. Yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. 『『Catasso nāgayoniyo. Catasso supaṇṇayoniyo』』ti ettha hi khandhakoṭṭhāso yoni nāma. 『『Yoni hesā bhūmija phalassa adhigamāyā』』ti ettha kāraṇaṃ. 『『Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava』』nti ettha passāvamaggo. Etthetaṃ vuccati –
Khandhānañcāpi koṭṭhāse, muttamagge ca kāraṇe;
Imesu tīsu atthesu, yonisaddo pavattati.
Bye saṃvaraṇe. Byāyati.
Bye pavattiyaṃ. Byeti sahabyo.
Ettha sahabyoti saha byeti saha pavattatīti sahabyo, sahāyo, ekabhavūpago vā. Tathā hi 『『tāvatiṃsānaṃ devānaṃ sahabyataṃ upapanno』』tiādīsu ekabhavūpago 『『sahabyo』』ti vuccati.
Haya gatiyaṃ. Hayati. Hayo. Hayoti asso. So hi hayati sīghaṃ gacchatīti hayoti vuccati. Imāni panassa nāmāni –
Asso turaṅgo turago, vājī vāho hayopi ca;
Tabbhedā sindhavo ceva, gojo assataropi ca.
Kāraṇākāraṇaññū tu, ājānīyo hayuttamo;
Ghoṭako tu khaḷuṅkasso, vaḷavoti ca vuccati;
Assapoto kisoroti, khaḷuṅkotipi vuccati;
Hariya gatigelaññesu. Hariyati.
Aya vaya paya maya taya caya raya gatiyaṃ. Ayati. Vayati. Payati. Mayati. Tayati. Cayati. Rayati. Ayo, samayo, vayo, payo, rayo. Mayatayacayadhātūnaṃ nāmikapadāni upaparikkhitabbāni.
這是巴利文的完整中文直譯: 第十六章 以Bhū開頭的詞根組品 接下來我將說明,以va結尾的詞根, 以及混雜詞根等,隨智者之見。 以Ya結尾的詞根: 關於到達。意為去、他們去。應去、他們應去。可能去、他們可能去、他們可能隨處去。應根據情況變化詞形。去的男子。去的女子。去的家族。車乘、接近、園林等。在第四組中有"往、他們往"等形式。 其中關於車乘等:"乘坐而行的稱為車乘",如馬車牛車等。"以此趨向長官或親愛者稱為接近",即獻禮品。如"王子若去,他們會給我獻禮"中,"獻禮"稱為"接近"。因具有美麗花果等而人們仰望前往稱為"園林"。 關於眨眼。意為眨、他們眨。你眨、你們眨。我眨、我們眨。應根據情況變化詞形。這裡有經文:"直到眨眼,那裡也有味的強度"。其中"直到眨眼"即直到眨眼,這是古語,是菩薩為小菩提遊行者時人們的用語。 關於混合和行走。意為混合、行走。壽命、胎。 其中"壽命"的ā是字首。眾生以此混合故稱壽命。或者,有此時無色法來臨運轉故稱壽命。如《殊勝義注》說:"以來臨義為壽命。有此時無色法來臨運轉,故稱壽命"。"壽命、生命、生氣"這些是世俗用語的同義詞。在論藏中"住、維持、存續、命根"這些也是與它們同義。"胎"是卵生等與卵生等混合之處稱為胎。這裡的語源分析是:"眾生在此以同生相續彼此混合故稱胎"。這裡引申胎字的含義。"胎"是蘊類、因、女陰的名稱。如"四種龍胎。四種金翅鳥胎"中蘊類稱為胎。"地人啊,這是獲得果的因"中是因。"我不說婆羅門是從母胎生"中是女陰。這裡說: 蘊類與根源,及於女陰處; 此三種含義,胎字所運用。 關於遮蔽。意為遮蔽。 關於運轉。意為運轉。同伴。 這裡"同伴"是同運轉故稱同伴,即朋友,或共同生處者。如"往生到三十三天眾中"等處的共同生處者稱為"同伴"。 關於行走。意為行走。馬。"馬"是馬,因為它快速行走故稱為馬。這些是它的名稱: 馬與良駒速,駿馬乘馬驥; 信度馬地馬,騾馬等品類。 知事與非事,良駒為馬上; 駑馬與劣馬,母馬皆稱謂; 馬駒與幼馬,劣馬亦可稱。 關於行走和疾病。意為疾病。 關於行走。意為行走、行走、行走、行走、行走、行走、行走。鐵、時、壽命、乳、速度。maya、taya、caya詞根的名詞形式應詳細考察。
Tattha ayoti kāḷalohaṃ, ayati nānākammārakiccesu upayogaṃ gacchatīti ayo. Vayoti paṭhamavayādiāyukoṭṭhāso, vayati parihāniṃ gacchatīti vayo. Payoti khīrassapi udakassapi nāmaṃ, payati janena pātabbabhāvaṃ gacchatīti payo. Rayoti vego, yo 『『javo』』tipi vuccati, tasmā rayanaṃ javanaṃ rayo. Ettha samayasaddassa atthuddhāro vuccate aha nibbacanena. Samayasaddo –
Samavāye khaṇe kāle, samaye hetudiṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati.
Tathā hi 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu samavāyo attho. 『『Ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu samūho. 『『Samayopi kho te bhaddāli appaṭividdho ahosī』』tiādīsu hetu. 『『Tena samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu diṭṭhi.
『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti
Ādīsu paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho abhisamayaṭṭho』』tiādīsu paṭivedho. Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samayasaddo evāti samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo vutto.
Tattha sahakārīkāraṇatāya sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggaloti samayo, khaṇo. Samenti ettha, etena vā saṅgacchanti dhammā sahajātadhammehi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena vohariyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho, yathā 『『samudāyo』』ti. Avayavasahāvaṭṭhānameva hi samūho. Paccayantarasamāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu, yathā 『『samudayo』』ti. Sameti saṃyojanabhāvato sambandhā eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhanti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo appavattīti samayo, pahānaṃ. Ñāṇena abhimukhaṃ sammā etabbo adhigantabboti samayo, dhammānaṃ aviparīto sabhāvo, abhimukhabhāvena sammā eti gacchati bujjhatīti samayo. Yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.
Nanu ca atthamattaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite. Saddavisese hi apekkhamāne ekena saddena anekatthābhidhānaṃ na sambhavati. Na hi yo kālattho samayasaddo, soyeva samūhādiatthaṃ vadati. Ettha pana tesaṃ tesaṃ atthānaṃ samaya saddavacanīyatā sāmaññamupādāya anekatthatā samayasaddassa vuttā. Evaṃ sabbattha atthuddhāre adhippāyo veditabbo.
Ito yāto ayato ca, nipphattiṃ samudīraye;
Viññū samayasaddassa, samavāyādivācino.
來將這段巴利文翻譯成中文: 其中"鐵"是指黑鐵,因為鐵可用於各種鐵匠工作,所以稱為鐵。"年齡"是指從初年等開始的壽命階段,因為它趨向衰減,所以稱為年齡。"乳"是指牛奶和水的名稱,因為它為人所飲用,所以稱為乳。"速度"是指快速,也稱為"迅疾",因此速行即為速度。這裡解釋"時"字的含義及其詞源。"時"字: 在集合、剎那、時間、時節、因緣見解中; 在獲得、斷除、以及證悟中可見。 譬如在"或許明天我們也會依時依節前往"等句中,是指集合之義。在"比丘們,修習梵行只有一個時機一個機會"等句中,是指剎那。在"炎熱時節、酷暑時節"等句中,是指時間。在"林中大集會"等句中,是指集眾。在"跋陀利啊,你當時還未能領悟因緣"等句中,是指因緣。在"當時,遊方者優迦羅摩那在沙門文荼迦子的辯論堂,住在末利園的獨樹園"等句中,是指見解。 "現見法中所得義,及未來所得義, 智者因通達義理,故稱為智者" 等句中是指獲得。在"由於正確斷除我慢而得苦的止息"等句中,是指斷除。在"苦的壓迫義、有為義、熱惱義、通達義"等句中,是指證悟。這裡由於字首詞只是起強調作用,表達各種含義的是"時"字本身,因此在解釋"時"字的含義時也提到了帶字首的"通達"一詞。 其中,因具備輔助因緣的存在而會合、融合,故稱為"時",即集合。在此彙集、會合聖道梵行及其所依之人,故稱為"時",即剎那。諸法在此會合,或由此與俱生法等的生起等相會,故稱為"時",即時間。雖然從本質上說時間並不存在,但因為它是諸法執行的所依處和工具,所以用假立的形式來表述。諸支分平等地、共同地執行、活動和安住,故稱為"時",即集眾,如"集合"一樣。因為集眾就是諸支分共同安住。當其他因緣會合時從此生起、執行,故稱為"時",即因緣,如"集起"一樣。因結縛而相應,于自境執行;或因執著堅固而相應,眾生依此而隨各自的執著執行,故稱為"時",即見解。因為眾生被見解的結縛極為束縛。會合、和合、結合,故稱為"時",即獲得。趣向完全的滅盡,或是完全的趣向、遠離、不運作,故稱為"時",即斷除。應當以智慧正確地面對、證得,故稱為"時",即諸法的真實本性;以面對的方式正確地趣向、了悟,故稱為"時",即如實了知真實本性。如是應當理解"時"字在各種含義中的運用。 然而,詞語不是隻對應單一含義的嗎?一個詞怎麼能表達多種含義呢?這在需要詞義差別時確實如此。因為當需要詞義差別時,一個詞不可能表達多種含義。表示時間義的"時"字,不可能同時表達集眾等義。但在這裡,說"時"字有多義,是就這些不同含義都可用"時"字來表達這一共性而言。這樣的解釋原則適用於所有術語的含義分析。 從此處、彼處及種種方面, 智者當說明"時"字的完成, 此字表示集合等義。
Ito yāto ayato ca, samānatthehi dhātuhi;
Evaṃ samānarūpāni, bhavantīti ca īraye.
Naya rakkhaṇe ca. Cakāro gatipekkhako. Nayati. Nayo. Nayoti nayanaṃ gamananti nayo, pāḷigati. Nayanti vā rakkhanti atthaṃ etenāti nayo, tathattanayādi.
Daya dānagatihiṃsādānarakkhāsu. Dayati. Dayā.
Dayāti mettāpi vuccati karuṇāpi. 『『Dayāpanno』』ti ettha hi mettā 『『dayā』』ti, mettacittataṃ āpannoti hi attho. 『『Adayāpanno』』ti ettha pana karuṇā 『『dayā』』ti vuccati. Nikkaruṇataṃ āpannoti hi attho. Evaṃ dayāsaddassa mettākaruṇāsu pavatti veditabbā. Tathā hi abhidhammaṭīkāyaṃ vuttaṃ 『『dayāsaddo yattha yattha pavattati, tattha tattha adhippāyavasena yojetabbo. Dayāsaddo hi anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatī』』ti.
Vacanattho panettha evaṃ veditabbo – dayati dadāti sattānaṃ abhayaṃ etāyāti dayā. Dayati gacchati vibhāgaṃ akatvā pāpakalyāṇajanesu samaṃ vattati, sītena samaṃ pharantaṃ rajomalañca pavāhentaṃ udakamivātipi dayā, mettā. Dayati vā hiṃsati kāruṇikaṃ yāva yathādhippetaṃ parassa hitanipphattiṃ na pāpuṇāti, tāvāti dayā. Dayati anuggaṇhāti pāpajanampi sajjano etāyātipi dayā. Dayati attano sukhampi pahāya khedaṃ gaṇhāti sajjano etāyāti dayā. Dayanti gaṇhanti etāya mahābodhisattā buddhabhāvāya abhinīhārakaraṇakāle hatthagatampi arahattaphalaṃ chaḍḍetvā saṃsārasāgarato satte samuddharitukāmā anassāsakaraṃ atibhayānakaṃ mahantaṃ saṃsāradukkhaṃ, pacchimabhave ca saha amatadhātupaṭilābhena anekaguṇasamalaṅkataṃ sabbaññutaññāṇañcātipi dayā, karuṇā. Karuṇāmūlakā hi sabbe buddhaguṇā.
Aparo nayo – dayanti anurakkhanti satte etāya, sayaṃ vā anudayati, anudayamattameva vā etanti dayā, mettā ceva karuṇā ca. Kiñci payogamettha kathayāma 『『seyyathāpi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya dayeyya. Puttesu maddī dayesi, sassuyā sasuramhi ca. Dayitabbo rathesabha』』. Tattha dayeyyāti uppatitvā gaccheyya, gatyatthavasenetaṃ daṭṭhabbaṃ. Dayesīti mettacittaṃ kareyyāsi. Dayitabboti piyāyitabbo. Ubhayampetaṃ vivaraṇaṃ rakkhaṇatthaṃ antogadhaṃ katvā adhippāyatthavasena katanti veditabbaṃ.
Ūyī tantasantāne. Ūyati. Ūto, ūtavā.
Pūyī visaraṇe duggandhe ca. Pūyati. Pūto, pūtavā. Pūtimacchaṃ kusaggena, yo naro upanayhati.
Kanuyīsadde. Kanuyati. Kanuto, kanutavā.
Khamāya vidhūnane. Khamāyati. Khamāto, khamātavā.
Phāyi pāyi vuddhiyaṃ. Phāyati. Phīto, phatavā.
Tattha tatavantupaccayā, yakāralopo, dhātvantassa sarassa ikārādeso ca daṭṭhabbo. Esa nayo 『『pūto pūtavā』』tiādīsupi yathāsambhavaṃ daṭṭhabbo. Pāyati. Pāyo. Apāyo. Ettha ca natthi pāyo vuddhi etthāti apāyo. Atha vā pana ayato sukhato apetoti apāyotipi nibbacanīyaṃ. Apāyoti ca nirayo tiracchānayoni pettivisayo asurakāyoti cattāro apāyā.
Tāyu santānapālanesu. Tāyati. Tāyanaṃ. Divādigaṇe pana tā pālaneti dhātuṃ passatha, tassa 『『tāyati tāṇa』』nti rūpāni. Ubhayesaṃ kriyāpadaṃ samaṃ. Akārayakārapaccayamatteneva nānattaṃ, nāmikapadāni pana visadisāni 『『tāyanaṃ, tāṇa』』nti.
這些來自相同意思的詞根, 就這樣成為相同形式,我如是說。 那(naya)有保護義。連詞"ca"表示關聯到前面的意思。那伊提(nayati)。那由(nayo)。那由(nayo)即引導、前進之義,即聖典行進之義。或者說,由此保護意義,故稱為那由(nayo),如真實法則等。 施予(daya)有給予、行走、傷害、接受、保護等義。施予提(dayati)。慈悲(dayā)。 慈悲(dayā)既指慈心也指悲心。如"具足慈悲"中的"慈悲"指慈心,意為達到慈心狀態。而在"無慈悲"中的"慈悲"則指悲心,意為達到無悲憫狀態。如此應知慈悲一詞可用於慈心與悲心。因此在阿毗達磨註釋中說:"慈悲一詞無論用在何處,都應根據語境來理解其意義。慈悲一詞包含保護之義,可用於慈心與悲心。" 其詞義應如是理解:以此給予眾生無畏,故名慈悲。平等對待善惡之人不加區分而行,如水平等冷卻並沖走塵垢,故名慈悲,即慈心。或傷害具悲心者直至未達到預期利益,故名慈悲。善人以此憐憫惡人,故名慈悲。善人以此捨棄自樂而承受勞苦,故名慈悲。大菩薩們在發願成佛時,以此捨棄已得的阿羅漢果,欲救度眾生出離生死大海,而承受無依無助、極其可怖的巨大輪迴之苦,以及最後一世獲得不死界時具足種種功德和一切智,故名慈悲,即悲心。因為一切佛德都源於悲心。 另一解釋:以此保護眾生,或自己同情,或僅是同情之意,故名慈悲,即慈心與悲心。此處我們舉些用例:"譬如居士,鷲鳥或鶴或鷹銜取肉塊而飛。摩提對兒子們、婆婆和公公都心懷慈悲。應受愛戴的車王。"其中"飛"義指飛往,應從行走義來理解。"心懷慈悲"指生起慈心。"應受愛戴"指應受喜愛。這兩種解釋都包含保護義,應知是根據意義而作的解釋。 紡織(ūyī)有織布延續義。紡織提(ūyati)。已織(ūto),具織性(ūtavā)。 腐爛(pūyī)有流散與惡臭義。腐爛提(pūyati)。已腐(pūto),具腐性(pūtavā)。以草端纏裹腐魚的人。 發聲(kanuyī)有聲音義。發聲提(kanuyati)。已發聲(kanuto),具發聲性(kanutavā)。 振動(khamāya)有震動義。振動提(khamāyati)。已振動(khamāto),具振動性(khamātavā)。 增長(phāyi)和成長(pāyi)有增長義。增長提(phāyati)。已增長(phīto),已增長性(phatavā)。 其中應知有tavant詞尾,ya音脫落,詞根末尾元音轉為i音等。此規則在"已腐(pūto)具腐性(pūtavā)"等處也應視情況而知。成長提(pāyati)。成長(pāyo)。墮落(apāyo)。這裡"墮落"意為無有增長。或者說遠離善行、快樂,故名墮落。墮落指地獄、畜生、餓鬼、阿修羅四種惡趣。 保護(tāyu)有延續和守護義。保護提(tāyati)。保護(tāyanaṃ)。在第四類動詞中可見tā(保護)詞根,其形式為"保護提(tāyati)保護(tāṇa)"。兩者的動詞形式相同,僅以無ya音和有ya音的後綴不同,而名詞形式則不同,為"保護(tāyanaṃ)、保護(tāṇa)"。
Cāyu pūjānisāmanesu. Pūjā pūjanā. Nisāmanaṃ olokanaṃ savanañca vuccati. 『『Iṅgha maddi nisāmehi. Nisāmayatha sādhavo』』ti ca ādīsu hi olokanasavanāni nisāmanasaddena vuttāni. Apica ñāṇena upaparikkhaṇampi nisāmanamevāti gahetabbaṃ. Cāyati, apacāyati. Anagāre pabbajite, apace brahmacāriye. Ye vuddhamapacāyanti. Apacitiṃ dasseti. Niccaṃ vuddhāpacāyino.
Yakārantadhāturūpāni.
Rakārantadhātu
Rāādāne. Rāti.
Ri santāne. Reti. Reṇu. Reṇūti rajo.
Ru gatiyaṃ rosane ca. Ravati, viravati.
Ru sadde. Roti, ravati. Ravo, uparavo. Rutamanuññaṃ ruciyā ca piṭṭhi. Rutanti ravanaṃ rutaṃ, saddo.
Re sadde. Rāyati. Rā. Ratti. Ettha ca rāti saddo. Rattīti nisāsaṅkhāto sattānaṃ saddassa vūpasamakālo. Rā tiyyati ucchijjati etthāti ratti.
Brū viyattiyaṃ vācāyaṃ. Api hantvā hato brūti.
Bravīti, brunti. Brūsi, brūtha. Brūmi, brūma. Brūte, bruvante. Brūse, bruvhe. Bruve, brumhe.
Brūtu, bruvitu, bruvantu. Brūhi, brūtha. Brūmi, brūma. Brūtaṃ, bruvantaṃ.
Ettha ca ambaṭṭhasutte 『『puna bhavaṃ gotamo bruvitū』』ti pāḷidassanato 『『bruvitū』』ti vuttaṃ. Evaṃ sabbatthāpi upaparikkhitvā nayo gahetabbo.
Bruveyya, bruve, bruveyyuṃ. Bruveyyāsi, bruveyyātha. Bruveyyāmi, bruveyyāma. Bruvetha, bruveraṃ. Bruvetho, bruveyyāvho. Bruveyyaṃ. Bruveyyāmhe.
Pabrūti. Anubrūti. Pabrūtu, anubrūtu. Pabruveyya, anubruveyya. Evaṃ sabbattha paanuupasaggehipi yathāsambhavaṃ padamālā yojetabbā.
Āha, āhu. Brave, bravittha, bravire. Bravittho, bravivho. Braviṃ, bravimhe. Parokkhāvasena vuttāni.
Abravā , abravū. Abravo, abravattha. Abravaṃ, abravamhā. Abravattha, abravatthuṃ. Abravase, abravhaṃ. Abraviṃ, abravimhase. Hiyyattanīvasena vuttāni.
Abravi, abravuṃ. Abravo, abravittha. Abraviṃ, abravimhā. Abravā, abravū. Abravase, abravivhaṃ. Abravaṃ, abravimhe. Ajjatanīvasena vuttāni.
Bruvissati, bruvissanti. Abravissā, abravissaṃsu. Sesaṃ sabbaṃ netabbaṃ. Kammapadaṃ appasiddhaṃ. Sace pana siyā, 『『brūyatī』』ti siyā 『『luyati, lūyatī』』ti padāni viya.
Jīra brūhane. Brūhanaṃ vaḍḍhanaṃ. Jīrati. Jīraṃ. Jīramāno. Jīraṇaṃ. Appassutāyaṃ puriso, balibaddova jīrati.
Pūra pūraṇe. Pūrati. Pūratova mahodadhi. Sabbe pūrentu saṅkappā. Pūrituṃ, pūritvā, pūraṃ, pūritaṃ. Puṇṇaṃ, paripuṇṇaṃ. Sampuṇṇaṃ, pūraṇaṃ. Pūraṇo kassapo. Kārite 『『pāramiyo pūreti, pūrayati, pūrāpeti, pūrāpayati. Pūretvā, pūrayitvā, pūrāpetvā, pūrāpayitvā, paripūretvā』』 iccādīni bhavanti.
Ghora gatipaṭighāte. Gatipaṭighātaṃ gatipaṭihananaṃ. Ghorati.
Dhora gaticāturiye. Gaticāturiyaṃ gatichekabhāvo. Dhoreti.
Sara gatiyaṃ. Sarati, visarati, ussarati. Ussāraṇā. Saro. Saṃsāro iccādīni. Tattha saroti rahado. Saṃsāroti vaṭṭaṃ, yo 『『bhavo』』tipi vuccati.
Cara caraṇe. Carati, vicarati, anucarati, sañcarati.
Caragatibhakkhanesu. Carati, vicarati, anucarati, sañcarati, paṭicarati. Cariyā. Caritā. Cāro. Vicāro. Anuvicāro. Upavicāro. Caraṇaṃ. Cārako. Ocarako. Brahmacariyaṃ iccādīni.
供奉(cāyu)有禮敬與觀察義。禮敬即供養。觀察指觀看和聽聞。如"摩提且觀察"、"善人們且觀察"等處,觀察一詞表示觀看和聽聞。而且應理解以智慧考察也稱為觀察。供奉提(cāyati),禮敬提(apacāyati)。對出家無家者,對修梵行者。他們恭敬長者。表示恭敬。常敬重長者。 以ya音結尾的詞根形式。 以ra音結尾的詞根: 取(rā)有拿取義。取提(rāti)。 延續(ri)有連續義。延續提(reti)。塵土(reṇu)。塵土(reṇu)即微塵。 行走(ru)有移動與憤怒義。叫喊提(ravati),大叫提(viravati)。 發聲(ru)有聲音義。發聲提(roti),叫喊提(ravati)。聲音(ravo),隨聲(uparavo)。悅耳的聲音和光亮的背面。發聲即叫喊的聲音,即音聲。 鳴叫(re)有聲音義。鳴叫提(rāyati)。音聲(rā)。夜晚(ratti)。其中有聲音(rā)。夜晚(ratti)即稱為夜分,是眾生聲音止息之時。音聲在此中斷故名夜晚。 說(brū)有清晰言語義。雖被殺仍說已被殺。 說提(bravīti),說提(brunti)。說提(brūsi),說提(brūtha)。說提(brūmi),說提(brūma)。說提(brūte),說提(bruvante)。說提(brūse),說提(bruvhe)。說提(bruve),說提(brumhe)。 說令(brūtu),說令(bruvitu),說令(bruvantu)。說令(brūhi),說令(brūtha)。說令(brūmi),說令(brūma)。說令(brūtaṃ),說令(bruvantaṃ)。 這裡在甘蔗經中見"尊者喬達摩請再說"的聖典,故說"bruvitū"。如是一切處都應考察而領會其法則。 愿說(bruveyya),愿說(bruve),愿說(bruveyyuṃ)。愿說(bruveyyāsi),愿說(bruveyyātha)。愿說(bruveyyāmi),愿說(bruveyyāma)。愿說(bruvetha),愿說(bruveraṃ)。愿說(bruvetho),愿說(bruveyyāvho)。愿說(bruveyyaṃ),愿說(bruveyyāmhe)。 向前說(pabrūti)。隨說(anubrūti)。向前說令(pabrūtu),隨說令(anubrūtu)。愿向前說(pabruveyya),愿隨說(anubruveyya)。如是一切處都應依情況加上pa、anu等字首組成詞形變化。 說(āha),說(āhu)。說(brave),說(bravittha),說(bravire)。說(bravittho),說(bravivho)。說(braviṃ),說(bravimhe)。這些是用完成時說的。 說(abravā),說(abravū)。說(abravo),說(abravattha)。說(abravaṃ),說(abravamhā)。說(abravattha),說(abravatthuṃ)。說(abravase),說(abravhaṃ)。說(abraviṃ),說(abravimhase)。這些是用過去時說的。 說(abravi),說(abravuṃ)。說(abravo),說(abravittha)。說(abraviṃ),說(abravimhā)。說(abravā),說(abravū)。說(abravase),說(abravivhaṃ)。說(abravaṃ),說(abravimhe)。這些是用現在時說的。 將說(bruvissati),將說(bruvissanti)。將說(abravissā),將說(abravissaṃsu)。其餘一切應類推。被動語態不常見。若有的話,應該是"被說(brūyati)",如"被割(luyati),被割(lūyati)"等詞。 生長(jīra)有增長義。增長即成長。生長提(jīrati)。生長(jīraṃ)。正在生長(jīramāno)。生長(jīraṇaṃ)。少聞之人,如牛般衰老。 充滿(pūra)有圓滿義。充滿提(pūrati)。大海充滿。愿一切願望圓滿。充滿(pūrituṃ),充滿(pūritvā),充滿(pūraṃ),已充滿(pūritaṃ)。圓滿(puṇṇaṃ),遍滿(paripuṇṇaṃ)。圓滿(sampuṇṇaṃ),充滿(pūraṇaṃ)。富蘭那迦葉。使役態有"圓滿諸波羅蜜(pāramiyo pūreti),使圓滿(pūrayati),令圓滿(pūrāpeti),令圓滿(pūrāpayati)。圓滿后(pūretvā),使圓滿后(pūrayitvā),令圓滿后(pūrāpetvā),令圓滿后(pūrāpayitvā),遍滿后(paripūretvā)"等形式。 阻礙(ghora)有阻止行進義。阻止行進即阻礙提(ghorati)。 靈巧(dhora)有行動熟練義。行動熟練即行動靈活狀態。靈巧提(dhoreti)。 行進(sara)有移動義。行進提(sarati),分散提(visarati),上升提(ussarati)。上升(ussāraṇā)。池塘(saro)。輪迴(saṃsāro)等。其中池塘指湖泊。輪迴指輪轉,也稱為"有"。 行走(cara)有行進義。行走提(carati),遍行提(vicarati),隨行提(anucarati),周行提(sañcarati)。 行走(cara)有行進與食啖義。行走提(carati),遍行提(vicarati),隨行提(anucarati),周行提(sañcarati),對行提(paṭicarati)。行為(cariyā)。行者(caritā)。行(cāro)。尋(vicāro)。隨尋(anuvicāro)。近尋(upavicāro)。行走(caraṇaṃ)。行者(cārako)。密探(ocarako)。梵行(brahmacariyaṃ)等。
Tattha caratīti gacchati, bhakkhati vā. Tathā hi caranti padassa gacchanto khādanto cāti atthaṃ vadanti garū. Paṭicaratīti paṭicchādeti. Cārakoti taṃpavesitānaṃ sattānaṃ sukhaṃ carati bhakkhatīti cārako, rodho. Ocarakoti adhocārī. Brahmacariyanti dānampi veyyāvaccampi sikkhāpadampi brahmavihāropi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalaṃ sāsanampi ajjhāsayopi vuccati.
Kinte vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Iddhijutibalavīriyūpapatti,
Idañca te nāga mahāvimānaṃ.
Ahañca bhariyā ca manussaloke,
Saddhā ubho dānapatī ahumhā;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.
Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Iddhijutibalavīriyūpapatti,
Idañca me dhīra mahāvimāna』』nti
Imasmiñhi puṇṇakajātake dānaṃ 『『brahmacariya』』nti vuttaṃ.
『『Kena pāṇi kāmadado, kena pāṇi madhussavo;
Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī』』ti
Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ 『『brahmacariya』』nti vuttaṃ. 『『Idaṃ kho taṃ bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosī』』ti imasmiṃ tittirajātake sikkhāpadaṃ 『『brahmacariya』』nti vuttaṃ. 『『Taṃ kho pana pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā』』ti imasmiṃ mahāgovindasutte brahmavihārā 『『brahmacariya』』nti vuttā. 『『Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyino』』ti ettha dhammadesanā 『『brahmacariya』』nti vuttā. 『『Pare abrahmacārī bhavissanti, mayamettha brahmacārino bhavissāmā』』ti sallekhasutte methunavirati 『『brahmacariya』』nti vuttā.
Mayañca bhariyā nātikkamāma,
Amhe ca bhariyā nātikkamanti;
Aññatra tāha brahmacariyaṃ carāma;
Tasmā hi amhaṃ daharā na mīyare』』ti
Mahādhammapālajātake sadārasantoso 『『brahmacariya』』nti vutto.
Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devesu, uttamena visujjhatī』』ti
Evaṃ nimijātake avītikkamavasena kato uposatho 『『brahmacariya』』nti vutto. 『『Idaṃ kho pana pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo』』ti mahāgovindasuttasmiṃyeva ariyamaggo 『『brahmacariya』』nti vutto. 『『Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita』』nti pāsādikasutte sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ 『『brahmacariya』』nti vuttaṃ.
『『Api ataramānānaṃ, phalāsāva samijjhati;
Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī』』ti
Ettha ajjhāsayo 『『brahmacariya』』nti vutto. Iccevaṃ –
Dānaṃ veyyāvaṭiyañca, sikkhā brahmavihārakā;
Dhammakkhānaṃ methunatā-virati ca uposatho.
Sadāresu ca santoso, ariyamaggo ca sāsanaṃ;
Ajjhāsayo cime brahma-cariyasaddena vuccare.
Hura koṭille. Hurati.
Sara saddopatāpesu. Sarati. Saro, saraṇaṃ.
其中"行走提(carati)"即行進或食啖。因此導師們說"行走"一詞意為正在走或正在吃。對行提(paṭicarati)即隱藏。看守者(cārako)指因看守而使被投入者安樂地行走或食啖的人,即獄卒。密探(ocarako)指暗中行走者。梵行(brahmacariyaṃ)可指佈施、服務、學處、梵住、說法、離淫、知足於己妻、布薩、聖道、整個教法、志向等。 汝有何愿何梵行, 此是修何善業果; 具足神通光明力, 龍啊此是汝大殿。 我與妻子人世時, 二人信心施主為; 我家恒如飲水處, 令沙門婆羅門滿足。 此是我願我梵行, 此是修彼善業果; 具足神通光明力, 智者此是我大殿。 在此富樓那本生中,佈施被稱為"梵行"。 為何手能施欲樂,為何手能施蜜味; 以何梵行功德力,手中福報得成就。 以此手能施欲樂,以此手能施蜜味; 以此梵行功德力,手中福報得成就。 在此鳥食鬼事中,服務被稱為"梵行"。"諸比丘,此即名為鷓鴣梵行",在此鷓鴣本生中,學處被稱為"梵行"。"五夏啊,那梵行既不導向厭離,不導向離欲...乃至...只為往生梵天界",在此大教誡護摩經中,梵住被稱為"梵行"。"在一種梵行中,千人戰勝死亡",在此說法被稱為"梵行"。"其他人將不持梵行,我們於此將持梵行",在削減經中,離淫被稱為"梵行"。 我們不背叛妻子, 妻子亦不背叛我; 除此我們修梵行, 故我們子不早逝。 在大法護本生中,知足於己妻被稱為"梵行"。 以下等梵行,投生為剎帝利; 以中等生天,以最上清凈。 如是在尼彌本生中,不違犯而持守的布薩被稱為"梵行"。"五夏啊,此梵行導向徹底厭離,導向離欲...乃至...即此八支聖道",在大教誡護摩經中,聖道被稱為"梵行"。"此梵行興盛繁榮,廣大普及,眾多遍佈,乃至善為人類所宣說",在凈信經中,包含三學的整個教法被稱為"梵行"。 即使不急不慢者, 所望果實亦成就; 我梵行已成熟, 村長當如是知。 在此志向被稱為"梵行"。如是: 佈施與服務,學處與梵住, 說法與離淫,布薩與知足, 聖道與教法,志向等諸法, 以梵行之名,如是被稱說。 彎曲(hura)有曲折義。彎曲提(hurati)。 發聲(sara)有聲音與熱惱義。發聲提(sarati)。聲音(saro),發聲(saraṇaṃ)。
Ettha ca saroti saddopi vuccati usupi. Saraṇanti sarati upatāpeti hiṃsati saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāpaṃ dukkhaṃ duggatiṃ parikilesañcāti saraṇaṃ, buddhādiratanattayaṃ. Atha vā saddhā pasannā manussā 『『amhākaṃ saraṇamida』』nti saranti cintenti, taṃ tattha ca vācaṃ niccharanti gacchanti cātipi saraṇaṃ.
Sara cintāyaṃ. Sarati, susarati iccapi payogo. Appakkharānañhi bahubhāvo aññathābhāvo ca hoti, yathā 『『dve, duve, taṇhā tasiṇā, pamhaṃ, pakhuma』』nti. Anussarati, paṭissarati. Saranti etāya sattā, sayaṃ vā sarati, saraṇamattameva vā etanti sati. Anussati, paṭissati. Saratīti sato. Punappunaṃ saratīti paṭissato.
Dvarasaṃvaraṇe. Saṃvaraṇaṃ rakkhaṇā. Dvarati. Dvāraṃ. Dvisaddūpapadaaradhātuvasenapi idaṃ rūpaṃ sijjhati. Tatrimāni nibbacanāni – dvaranti saṃvaranti rakkhanti etenāti dvāraṃ, atha vā dve kavāṭā aranti gacchanti pavattanti etthātipi dvāranti. Gehadvārampi kāyadvārādīnipi upāyopi dvāranti vuccati. Pāḷiyaṃ tu 『『dvāraṃ dvārā』』ti ca itthinapuṃsakavasena dvārasaddo vutto. Tathā hi 『『dvārampi surakkhitaṃ hotī』』ti ca 『『dvārāpesā』』ti ca tassa dviliṅgatā vuttā.
Gara ghara secane. Garati. Gharati. Gharaṃ.
Dhūra hucchane. Hucchana koṭillaṃ. Dhūrati.
Tara plavanasaraṇesu. Tarati. Taraṇaṃ. Titthaṃ. Tiṇṇo. Uttiṇṇo. Otiṇṇo iccādīni. Tattha taraṇaṃ vuccati nāvā, tarati udakapiṭṭhe plavati, taranti uttaranti vā nadiṃ etenāti atthena.
Nāvā plavo taraṃ poto, taraṇaṃ uttaraṃ tathā;
Jalayānanti etāni, nāvānāmāni honti tu.
Tara sambhame. Sambhamo anavaṭṭhānaṃ. Tarati. Tarito. Turaṅgo.
Ettha ca 『『so māsakhettaṃ tarito avāsari』』nti pāḷi nidassanaṃ. Tattha taritoti turito sambhamanto. Avāsarinti upagacchiṃ upavisiṃ vā.
Jara roge. Ettha jararogoyeva 『『rogo』』ti adhippeto payogavasena. Jarasaddassa hi jararoge pavattaniyamanatthaṃ 『『roge』』ti vuttaṃ. Tena añño rogo idha rogasaddena na vuccati. Jarati. Jaro. Sajjaro. Pajjararogo. Jarena pīḷitā manussā. Yattha tu ayaṃ vayohānivācako , tattha payoge 『『jīrati, jarā』』ti cassa rūpāni bhavanti.
Dara bhaye. Darati. Darī. 『『Bīlāsayā darīsayā』』ti nidassanaṃ. Tattha darīti bhāyitabbaṭṭhena darī.
Dara ādarānādaresu. Darati, ādarati, anādarati. Ādaro, anādaro.
Ettha ca daratīti daraṃ karotīti ca anādaraṃ karotīti ca attho. Yathā hi ārakāsaddo dūrāsannavācako, tathāyampi daradhātu ādarānādaravācako daṭṭhabbo. Darasaddo ca kāyadarathe cittadarathe kilesadarathe ca vattati. Ayañhi –
Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñci, sabbaṃ nibbāpaye dara』』nti
Ettha kāyadarathe cittadarathe ca vattati. 『『Vītaddaro vītasoko vītasallo, sayaṃ abhiññāya abhāsi buddho』』ti ettha pana kilesadarathe vattati. Vītaddaroti hi aggamaggena sabbakilesānaṃ samucchinnattā vigatakilesadarathoti attho.
Nara nayane. Narati. Naro, nārī.
這裡聲音(sara)指聲音和箭。庇護(saraṇa)意為以皈依而驅除、熱惱、傷害皈依者的恐懼、痛苦、苦惱、惡趣和煩惱,即佛等三寶。或者說,有信心的人思考"這是我們的庇護",並對此發出聲音和前往,故稱為庇護。 思考(sara)有思維義。思考提(sarati),也有善思考提(susarati)的用法。少音節可變多或變異,如"兩個(dve, duve)、渴愛(taṇhā, tasiṇā)、眼睫(pamhaṃ, pakhuma)"。隨念提(anussarati),憶念提(paṭissarati)。眾生以此憶念,或自己憶念,或僅是憶念性質,故名念(sati)。隨念(anussati),憶念(paṭissati)。憶念故名具念(sato)。反覆憶念故名正念(paṭissato)。 關閉(dvara)有防護義。防護即保護。關閉提(dvarati)。門(dvāraṃ)。此形式也可由"二"字加上"ara"詞根構成。其中有如下詞義解釋:以此關閉防護故名門,或兩扇門扉在此執行活動故名門。住所之門、身門等、方法等都稱為門。在聖典中,門字以陰性和中性兩種形式出現。如說"門很安全"和"這些是門",表明它有兩種性。 灑水(gara ghara)有灑淋義。灑水提(garati)。灑水提(gharati)。房屋(gharaṃ)。 歪斜(dhūra)有曲折義。曲折即彎曲。歪斜提(dhūrati)。 渡過(tara)有漂浮和移動義。渡過提(tarati)。渡船(taraṇaṃ)。渡口(titthaṃ)。已渡(tiṇṇo)。已上渡(uttiṇṇo)。已下渡(otiṇṇo)等。其中渡船指船隻,因其漂浮於水面上,或以此渡河而過,故有此義。 舟船渡筏輪,渡具渡物然; 水運等這些,都是船之名。 慌亂(tara)有驚惶義。驚惶即不安定。慌亂提(tarati)。已慌亂(tarito)。快馬(turaṅgo)。 這裡"他慌忙地進入豆田"是聖典用例。其中"已慌亂"指匆忙驚惶。"進入"指靠近或坐下。 衰老(jara)有病義。這裡根據用例,"病"專指衰老病。爲了限定衰老一詞用於衰老病,說"病義"。因此這裡病字不指其他疾病。衰老提(jarati)。衰老(jaro)。發熱(sajjaro)。熱病(pajjararogo)。人們被衰老折磨。而在表示年齡衰退義時,其形式為"衰老提(jīrati),衰老(jarā)"。 恐懼(dara)有怖畏義。恐懼提(darati)。洞穴(darī)。"住洞穴者住山洞者"是用例。其中洞穴因令人恐懼而稱為洞穴。 尊重(dara)有尊敬與輕視義。尊重提(darati),尊敬提(ādarati),輕視提(anādarati)。尊敬(ādaro),輕視(anādaro)。 這裡"尊重提"意為作尊重或作輕視。如"遠近"一詞表示遠和近,此詞根也應理解為表示尊敬和輕視。而dara一詞用於身體疲憊、心理疲憊和煩惱疲憊。如: 我如被點燃,如火燒油般; 如水澆息滅,愿滅一切苦。 這裡用於身體疲憊和心理疲憊。"離疲憊、離憂、離箭的佛陀以自證說法"中則用於煩惱疲憊。"離疲憊"意為以最上道斷除一切煩惱而離煩惱疲憊。 引導(nara)有引領義。引導提(narati)。男人(naro),女人(nārī)。
Ettha naroti puriso. So hi narati netīti naro. Yathā paṭhamapakatibhūto satto datarāya pakatiyā seṭṭhaṭṭhena puri uccāṭṭhāne seti pavattatīti purisoti vuccati, evaṃ nayanaṭṭhena naroti vuccati. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ netuṭṭhāne tiṭṭhati, pageva itaro itarāsaṃ. Nārīti narena yogato, narassāyanti vā nārī. Aparampettha narasaddassa nibbacanaṃ, nariyati sakena kammena niyyatīti naro, satto manusso vā. 『『Kammena niyyateo loko』』ti hi vuttaṃ. Tattha narasaddassa tāva purisavacane 『『narā ca atha nāriyo』』ti nidassanaṃ. Sattamanussavacane pana 『『buddho ayaṃ edisako naruttamo. Āmoditā naramarū』』ti ca nidassanaṃ, tasmā 『『naroti puriso, naroti satto, naroti manusso』』ti tattha tattha yathāsambhavaṃ attho saṃvaṇṇetabbo.
Hara haraṇe. Haraṇaṃ pavattanaṃ. Harati. Sāvatthiyaṃ viharati. Vihāsi. Vihaṃsu. Viharissati. Appamatto vihissati. Voharati. Saṃvoharati. sabbo harati vā. Rūpiyasaṃvohāro, rūpiyasabbohāro vā. Pāṭihāriyaṃ. Pītipāmojjahāro. Vihāro. Vohāro. Abhihāro. Cittaṃ abhinīharati. Sāsane viharaṃ, viharanto, viharamāno. Vihātabbaṃ, viharituṃ. Viharitvā. Aññānipi yojetabbāni.
Tattha pāṭihāriyanti samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti pāṭihāriyaṃ. Paṭīti hi ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu viya. Vihāroti ṭhānanisajjādinā viharanti etthāti vihāro, bhikkhūnaṃ āvāso. Viharaṇaṃ vā vihāro, viharaṇakriyā. Vohāroti byavahāropi paṇṇattipi vacanampi cetanāpi. Tattha
Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāti, vāṇijo so nabrāhmaṇo』』ti.
Ayaṃ byavahāravohāro nāma. 『『Saṅkhā samaññā paññatti vohāro』』ti ayaṃ paṇṇattivohāro nāma. Tathā tathā voharanti parāmasantīti ayaṃ vacanavohāro nāma. 『『Aṭṭha ariyavohārā, aṭṭha anariyavohārā』』ti ayaṃ cetanāvohāro nāma. Iccevaṃ –
Byavahāre vacane ca, paṇṇatticetanāsu ca;
Vohārasaddo catūsu, imesvatthesu dissati.
Hara apanayane. Apanayanaṃ nīharaṇaṃ. Dosaṃ harati. Nīharati. Nīhāro, pariharati. Parihāro. Rajoharaṇaṃ. Sabbadosaharo dhammo. Bhagavato ca sāsanassa ca paṭipakkhe titthiye haratīti pāṭihāriyaṃ. Mattāvaṇṇabhedenettha 『『pāṭiheraṃ pāṭihīraṃ pāṭihāriya』』nti tīṇi padarūpāni, bhavanti.
Hara ādāne. Adinnaṃ harati. Harissati. Hāhiti iccapa. 『『Kharājinaṃ para suñca, khārikājañca hāhitī』』ti idamettha nidassanaṃ. Āharati, avaharati, saṃharati, apaharati, upaharati, paharati, sampaharati, samāharati. Manoharo pāsādo. Parassaharaṇaṃ. Āhāro, avahāro, saṃhāro, upahāro, sampahāro, samāhāro. Hariyyati, āhariyyati. Āhariyyanti. Āhaṭaṃ, harituṃ, āharituṃ, āharitvā, āharitvāna. Aññānipi yojetabbāni.
Dhara dharaṇe. Dharaṇaṃ vijjamānatā. Dharati. Dharate satthusāsanaṃ.
Dhara aviddhaṃsane. Nibbānaṃ niccaṃ dharati.
Khara khaye. Kharati. Kharaṇaṃ. Nakkharanti na khiyyantīti akkharāni. Nakkharanti na nassantīti nakkhattānīti porāṇā.
這裡男人(naro)指男子。他因引導故名為男人。如第一本性的有情因具有導人本性,以殊勝義處於高位而活動,故稱為男子(purisa),同樣因引導義而稱為男人(nara)。即使是兒子兄弟,對母親姐妹也處於引導地位,更不用說其他人對其他女性。女人(nārī)因與男人相關,或屬於男人故稱為女人。這裡還有另一個男人一詞的詞源解釋,即被自己的業牽引故名男人,指有情或人類。因為說"世間被業牽引"。其中男人一詞用於男子義時,如"男人和女人們"是用例。而用於有情和人類義時,如"此佛是如此最上人。人天歡喜"是用例,因此"男人即男子,男人即有情,男人即人類",應依各處情況解釋其意義。 取(hara)有拿取義。拿取即運作。取提(harati)。住在舍衛城。已住(vihāsi)。已住(vihaṃsu)。將住(viharissati)。不放逸者將住(vihissati)。交易提(voharati)。交易提(saṃvoharati)。或一切取提(sabbo harati)。銀錢交易(rūpiyasaṃvohāro),或銀錢交易(rūpiyasabbohāro)。神變(pāṭihāriyaṃ)。喜悅取(pītipāmojjahāro)。住處(vihāro)。言說(vohāro)。帶來(abhihāro)。引導心(cittaṃ abhinīharati)。住于教法(sāsane viharaṃ),正住(viharanto),正住(viharamāno)。應住(vihātabbaṃ),住(viharituṃ)。已住(viharitvā)。其他也應組合。 其中神變意為心得定且離垢染,已辦所作后應運作,故名神變。因為"paṭi"此詞表示"后"的意思,如"他進入后,另一婆羅門來"等處。住處因比丘們以住立坐等方式住於此處,故名住處,即比丘的住所。或住即住處,指住的行為。言說指交易、施設、語言、意志。其中: 凡是人間中,依交易過活; 婆私吒當知,商人非婆羅門。 這是交易言說。"名言、共稱、施設、言說",這是施設言說。如此這般言說、思慮,這是語言言說。"八聖言說,八非聖言說",這是意志言說。如是: 交易與語言,施設及意志; 言說詞用於,此等四義中。 除去(hara)有去除義。去除即拿走。除去過失(dosaṃ harati)。拿出(nīharati)。取出(nīhāro),保護(pariharati)。保護(parihāro)。除塵(rajoharaṇaṃ)。法能除一切過(sabbadosaharo dhammo)。除去世尊和教法的對立外道,故名神變。這裡因音量和音質不同而有"pāṭiheraṃ pāṭihīraṃ pāṭihāriyaṃ"三種詞形。 拿取(hara)有接受義。偷取未給之物(adinnaṃ harati)。將拿(harissati)。將拿(hāhiti)等。"將捨棄粗皮衣和籃子"是這裡的用例。帶來(āharati),取走(avaharati),收集(saṃharati),奪取(apaharati),獻上(upaharati),打擊(paharati),猛擊(sampaharati),彙集(samāharati)。迷人之宮(manoharo pāsādo)。偷盜他人之物(parassaharaṇaṃ)。食物(āhāro),盜取(avahāro),收集(saṃhāro),供養(upahāro),打擊(sampahāro),彙集(samāhāro)。被拿(hariyyati),被帶來(āhariyyati)。被帶來(āhariyyanti)。已帶來(āhaṭaṃ),拿(harituṃ),帶來(āharituṃ),已帶來(āharitvā),已帶來(āharitvāna)。其他也應組合。 持續(dhara)有持守義。持續即存在。持續提(dharati)。持守導師教法(dharate satthusāsanaṃ)。 持續(dhara)有不毀壞義。涅槃永恒持續(nibbānaṃ niccaṃ dharati)。 損耗(khara)有消盡義。損耗提(kharati)。損耗(kharaṇaṃ)。因不損耗不消盡故為字(akkharāni)。古人說因不損耗不滅亡故為星宿(nakkhattāni)。
Jāgaraniddakkhaye jāgarati. Jāgaro, jāgaraṇaṃ, jāgaraṃ. Dīghā jāgarato ratti. Jāgaramāno. Ayañca dhātu tanādigaṇaṃ patvā 『『jāgaroti, paṭijāgarotī』』ti rūpāni janeti.
Īra vacane gatikampanesu ca. Īrati. Īritaṃ. Eritaṃ. Samīraṇo. Jinerito dhammo. Kuppanti vātassapi eritassa.
Tattha samīraṇoti vāto. So hi samīrati vāyati, samīreti ca rukkhasākhāpaṇṇādīni suṭṭhu kampetīti 『『samīraṇo』』ti vuccati.
Hare lajjāyaṃ. Aluttantoyamekāranto dhātu, gile pītikkhayeti dhātu viya. Harāyati. Harāyanaṃ. Aṭṭīyāmi harāyāmi.
Ettha harāyatīti lajjati, hiriṃ karotīti attho.
Para pālanapūraṇesu. 『『Parati, paramo』』timassa rūpāni, nara nayaneti dhātussa 『『narati naro』』ti rūpāni viya.
Tattha paratīti pāleti, pūrati vā. Suddhakattuvasenidaṃ padaṃ vuttaṃ. Hetukattuvasena hi 『『pāreti pārayatī』』tiādīni rūpāni bhavanti. Paramoti pālako pūrako vā. Ettha ca 『『pāramī』』ti padaṃ etassatthassa sādhakaṃ. Tathā hi pāramīti parati, pāreti cāti paramo, dānādīnaṃ guṇānaṃ pālako pūrako ca mahābodhisatto. Paramassa idaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā. Garūhi pana 『『pūretīti paramo, dānādīnaṃ guṇānaṃ pūrako pālako cā』』ti vuttaṃ, taṃ vīmaṃsitabaṃ.
Vara varaṇe. Varati. Vāraṇo, varuṇo.
Giraniggiraṇo. Niggiraṇaṃ paggharaṇaṃ. Girati, giri.
Ettha girīti pabbatā, yo 『selo』』tiādīhi anekehi nāmehi kathiyati. So hi sandhisaṅkhātehi pabbehi citattā pabbamassa atthīti pabbato. Himavamanādivasena jalassa sārabhūtānaṃ bhesajjādivatthūnañca giraṇato girīti vuccati.
Imāni panassa nāmāni –
Pabbato acalo selo, nago giri mahīdharo;
Addi siluccayo cāti, giripaṇṇattiyo imā.
Sura issariyadittīsu. Surati. Suro, asuro.
Tatra saroti surati īsati devissariyaṃ pāpuṇāti virocati cāti suro. Sundarā rā vācā assāti vā suro, devo. Devābhidhānāni divādigaṇe pakāsessāma. Asuroti devo viya na surati na īsati na virocati cāti asuro. Surānaṃ vā paṭipakkho mittapaṭipakkhā amittā viyāti asuro, dānavo, yo 『『pubbadevo』』tipi vuccati. Tathā hi kumbhajātake vuttaṃ –
『『Yaṃ ve pivitvā pubbadevā pamattā,
Tidivā cutā sassatiyā samāyā;
Taṃ tādisaṃ majjamimaṃ niratthaṃ,
Jānaṃ mahārāja kathaṃ piveyyā』』ti.
Sagāthāvaggasaṃvaṇṇanāyaṃ pana 『『na suraṃ pivimha, na suraṃ pivimhā』ti āhaṃsu, tato paṭṭhāya asurā nāma jātā』』ti vuttaṃ.
Imāni tadabhidhānāni –
Asuro pubbadevo ca, dānavo devatāri tu;
Nāmāni asurānanti, imāni niddise vidū.
Pāko iti tu yaṃ nāmaṃ, ekassa asurassa tu;
Paṇṇattītipi ekacce, garavo pana abravuṃ.
Kura sadde akkose ca. Kurati. Kuraro, kurarī. Kummo, kummī.
Khura chedane vilekhane ca. Khurati. Khuro.
Mura saṃveṭhane. Murati. Muro, moro.
Ghura abhimatta saddesu. Ghurati. Ghoro.
Pura aggagamane. Aggagamanaṃ nāma padhānagamanaṃ, paṭhamameva gamanaṃ vā. Purati. Puraṃ, purī. Avāpurati. Avāpuretaṃ amatassa dvāraṃ. Avāpuraṇaṃ ādāya gacchati.
清醒(jāgara)有驅除睡眠義。清醒提(jāgarati)。警覺(jāgaro),清醒(jāgaraṇaṃ),清醒(jāgaraṃ)。清醒者夜長(dīghā jāgarato ratti)。正清醒(jāgaramāno)。此詞根到達第三類時產生"警覺提(jāgaroti),應對提(paṭijāgaroti)"等形式。 說話(īra)有言語和震動義。說話提(īrati)。已說(īritaṃ)。已說(eritaṃ)。風(samīraṇo)。勝者所說之法(jinerito dhammo)。被風吹動而動搖(kuppanti vātassapi eritassa)。 其中風(samīraṇo)指風。因為它吹動(samīrati vāyati),且使樹枝葉等善加震動(samīreti),故稱為"風(samīraṇo)"。 慚愧(hare)有羞恥義。這是末尾不脫落的e音詞根,如"吞噬(gile),樂盡(pītikkhaye)"詞根。慚愧提(harāyati)。慚愧(harāyanaṃ)。我苦惱慚愧(aṭṭīyāmi harāyāmi)。 這裡慚愧提意為羞恥,即生起慚恥之義。 保護(para)有守護和圓滿義。其形式為"保護提(parati),最上(paramo)",如"引導(nara nayaneti)"詞根有"引導提(narati),男人(naro)"的形式。 其中保護提即保護或圓滿。此詞以純主動語態說。若以使役主動語態則有"使渡提(pāreti),使渡提(pārayati)"等形式。最上指保護者或圓滿者。這裡"波羅蜜(pāramī)"一詞能證明此義。因為波羅蜜即保護提(parati)和使渡提(pāreti),故為最上(paramo),即大菩薩是佈施等功德的保護者和圓滿者。波羅蜜是最上者的(所屬),或最上性,或最上業,即佈施等行為。但導師們說"因圓滿故為最上,即佈施等功德的圓滿者和保護者",這應當考察。 選擇(vara)有遮止義。選擇提(varati)。像(vāraṇo),水神(varuṇo)。 吐出(gira)有吐出義。吐出即流出。吐出提(girati),山(giri)。 這裡山(giri)指山,即以"巖(selo)"等多種名稱表示的。它因有稱為關節的節段而有節,故名節山(pabbato)。因吞吐雪山等處的水及藥物等實質物,故稱為山(giri)。 這是它的名稱: 山嶽與不動,巖石龍山主; 高峰石堆起,此等山名稱。 主宰(sura)有統治和光明義。主宰提(surati)。天神(suro),阿修羅(asuro)。 其中天神即主宰、統治、達到天之威力、照耀故名天神(suro)。或因有美妙聲音故名天神(suro),即天人。天的同義詞我們將在第四類中說明。阿修羅即不像天神那樣主宰、統治、照耀故名阿修羅(asuro)。或與天神為敵,如敵人與朋友相對,故名阿修羅(asuro),即阿修羅,也稱為"前天神"。因此在甕本生中說: 前天神飲此,放逸從天墮, 永失三天界;如是無益酒, 大王知此已,為何飲此酒? 但在相應部誦偈註釋中說:"他們說'我們不喝酒(sura)',從此就稱為阿修羅(asura)"。 這是它的同義詞: 阿修羅前天,魔羅天敵者; 此等為智者,所說阿修羅名。 而波迦之名,專屬一阿修羅; 一些導師說,此亦為施設。 聲音(kura)有音聲和謾罵義。聲音提(kurati)。海鷹(kuraro),雌海鷹(kurarī)。龜(kummo),雌龜(kummī)。 切割(khura)有裁斷和書寫義。切割提(khurati)。刀(khuro)。 包裹(mura)有纏繞義。包裹提(murati)。包裹(muro),孔雀(moro)。 鳴叫(ghura)有過度聲音義。鳴叫提(ghurati)。可怖(ghoro)。 前進(pura)有先行義。先行即主要行進,或最先行進。前進提(purati)。城市(puraṃ),城市(purī)。開啟提(avāpurati)。開啟不死之門(avāpuretaṃ amatassa dvāraṃ)。拿著開啟具而去(avāpuraṇaṃ ādāya gacchati)。
Tattha puranti rājadhānī. Tathā hi 『『nagaraṃ puraṃ purī rājadhānī』』ti ete pariyāyā. 『『Eso āḷāriko poso, kumārī puramantare』』tiādīsu pana gehaṃ 『『pura』』nti vuccati. Padhānatāya purato purato gamanena gantabbanti puraṃ, rājadhānī ceva gehañca. Avāpuraṇanti avāpuranti vivaranti dvāraṃ etenāti avāpuraṇaṃ, yaṃ 『『kuñcikā』』tipi 『『tāḷo』』tipi vuccati. Avāpuratītiādīsu ava āiccubho upasaggāti daṭṭhabbā.
Phara pharaṇe. Pharaṇaṃ nāma byāpanaṃ gamanaṃ vā. Samaṃ pharati sītena. Āhāratthaṃ pharati. Pharaṇaṃ.
Gara uggame. Garati. Garu.
Garūti mātāpitādayo gāravayuttapuggalā. Te hi garanti uggacchanti uggatā pākaṭā hontīti garūti vuccanti. Apica pāsāṇacchattaṃ viya bhāriyaṭṭhena garūti vuccanti. Garusaddo 『『idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūna』』nti ettha mātāpitūsu dissati. 『『Sanarāmaralokagaru』』nti ettha sabbalokācariye sabbaññumhi. Apica garusaddo aññesvatthesupi dissati. Sabbametaṃ ekato katvā atridaṃ vuccati –
Mātāpitācariyesu, dujjare alahumhi ca;
Mahante cuggate ceva, nichekādikaresu ca;
Tathā vaṇṇavisesesu, garusaddo pavattati.
Keci panācariyā 『『garu garū』』ti ca dvidhā gahetvā bhāriyavācakatte garusaddo ṭhito. Ācariyavācakatte pana gurusaddoti vadanti, taṃ na gahetabbaṃ. Pāḷivisaye hi sabbesampi yathāvuttānaṃ atthānaṃ vācakatte garusaddoyeva icchitabbo, akārassa ākārabhāve 『『gārava』』nti savuddhikassa taddhitantapadassa dassanato. Sakkaṭabhāsāvisaye pana gurusaddoyeva icchitabbo, ukārassa vuddhibhāve aññathā taddhitantapadassa dassanato.
Mara pāṇacāge. Marati. Mattuṃ. Maritvā. Hetukattari 『『puriso purisaṃ māreti, mārayati. Puriso purisena purisaṃ mārāpeti, mārāpayati. Puriso purisaṃ māretuṃ māretvā』』 iccādīni rūpāni. Macco. Maru. Maraṇaṃ, maccu. Maṭṭu. Māro.
Tattha mattunti marituṃ. Tathā hi alīnasattujātake 『『yo mattumicche pituno pamokkhā』』ti pāḷi dissati. Maccoti maritabbasabhāvatāya 『『macco』』ti laddhanāmo satto . Marūti dīghāyukopi samāno maraṇasīloti maru, devo. Maraṇanti cuti.
Maraṇaṃ antako maccu, hindaṃ kālo ca maṭṭu ca;
Nikkhepo cuti cetāni, nāmāni maraṇassa ve.
Māroti sattānaṃ kusalaṃ māretīti māro, kāmadevo.
Imānissa nāmāni –
Māro namuci kaṇho ca, vasavatti pajāpati;
Pamattabandhu maddano, pāpimā dabbakopi ca;
Kandappo ca ratipati, kāmo ca kusumāyudho.
Aññe aññānipi nāmāni vadanti, tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana 『『māro, namuci, kaṇho, pamattabandhū』』ti cattārova nāmāni āgatāni.
Ettha ca māroti devaputtamārena saddhiṃ pañca mārā kilesamāro khandhamāro abhisaṅkhāramāro maccumāro devaputtamāroti.
Dhara avatthāne. Dharati.
Bhara posane. Bharati. Bharito, bhattā.
Thara santharaṇe. Tharati, santharati. Santharaṇaṃ.
Dara vidāraṇe. Bhūmiṃ darati. Kudālo.
Dara dāhe. Kāyo darati. Daro, daratho.
Tira adhogatiyaṃ. Tirati. Tiracchāno, tiracchā vā.
Ara gatiyaṃ. Arati. Atthaṃ, attho, utu.
Ettha atthaṃ vuccati nibbānaṃ. Taṃ taṃ sattakiccaṃ arati vattetīti utu.
Rakārantadhāturūpāni.
其中城市(pura)指王都。因此"城市、城市、城市、王都"為同義詞。而在"此廚師,城中少女"等處,"城"指房屋。因主要性和不斷前進而應去往,故名城市,即王都和房屋。開啟具(avāpuraṇa)即以此開啟(avāpuranti)打開門,即所謂的"鑰匙"或"鎖"。在開啟提(avāpurati)等詞中,應知ava和ā都是字首。 遍滿(phara)有瀰漫義。瀰漫即遍佈或行進。以冷均遍滿。為食遍滿。遍滿(pharaṇaṃ)。 升起(gara)有上升義。升起提(garati)。尊師(garu)。 尊師指父母等應受尊重的人。因為他們升起、上升、顯著,故稱為尊師。而且因如石傘般重大義而稱為尊師。尊師一詞在"請尊者坐此座,因為您是我的一位尊師"中用於父母。在"人天世間尊師"中用於一切世間導師即一切知者。而且尊師一詞也用於其他義。將這一切合為一處說: 父母與師長,難負非輕及, 偉大與顯耀,非巧等作者, 以及特殊色,尊師詞運用。 有些導師取"garu garū"兩種形式,說在表示重大義時用garu詞,而在表示師長義時用guru詞,這不應接受。因為在聖典範圍內,表示如上所說的一切義時只應用garu詞,因為在長音化a音時見到有詞尾變化的"gārava"一詞。而在梵語範圍內則應用guru詞,因為在長音化u音時見到不同的詞尾變化詞。 死(mara)有捨棄生命義。死提(marati)。死(mattuṃ)。已死(maritvā)。在使役主動語態中有"人殺人(puriso purisaṃ māreti),殺(mārayati)。人使人殺人(puriso purisena purisaṃ mārāpeti),使殺(mārāpayati)。人為殺人(puriso purisaṃ māretuṃ),已殺(māretvā)"等形式。死者(macco)。天神(maru)。死亡(maraṇaṃ),死神(maccu)。死亡(maṭṭu)。魔(māro)。 其中死(mattuṃ)即死(marituṃ)。因此在無畏敵本生中見"誰欲死以解脫父親"的聖典。死者(macco)指因具有必死性質而得名"死者"的有情。天神(maru)即雖長壽亦有死性故名天神,即天人。死亡(maraṇaṃ)即命終。 死亡終結者,死神時死亡; 棄捨命終等,此等是死名。 魔(māro)即殺害眾生善行故名魔,即欲天。 這是他的名稱: 魔罹難摧者,黑暗自在主; 生主放逸親,摧壞有罪者; 愛神樂王欲,以花為武器。 其他人說其他名稱,因不符合教法故此處不顯示。但在註釋書中只出現"魔羅、難摧者、黑暗、放逸親"四個名稱。 這裡魔(māro)與天子魔共有五魔:煩惱魔、蘊魔、行魔、死魔、天子魔。 住立(dhara)有安住義。住立提(dharati)。 養育(bhara)有扶養義。養育提(bharati)。已養(bharito),養者(bhattā)。 鋪設(thara)有鋪陳義。鋪設提(tharati),遍鋪提(santharati)。鋪設(santharaṇaṃ)。 裂開(dara)有破裂義。裂地(bhūmiṃ darati)。鋤(kudālo)。 燃燒(dara)有焚燒義。身體燃燒(kāyo darati)。燃燒(daro),熱惱(daratho)。 行進(tira)有向下行義。行進提(tirati)。畜生(tiracchāno),或畜生(tiracchā)。 行進(ara)有移動義。行進提(arati)。目標(atthaṃ),義利(attho),時節(utu)。 這裡目標指涅槃。時節因推動運作諸有情事故名時節。 以ra音結尾的詞根形式。
Lakārantadhātu
Lā ādāne. Lāti. Lānaṃ, garuḷo, sīhaḷo, rāhulo, kusalaṃ, bālo, mahallako, mahallikā.
Tatra garuḷoti garuṃ lāti ādadāti gaṇhātīti garuḷo, yo 『『supaṇṇo, dijādhipo, nāgāri, karoṭī』』ti ca vuccati. Sīhaḷoti sīhaṃ lāti ādadāti gaṇhātīti sīhaḷo, pubbapuriso. Tabbaṃse jātā etarahi sabbepi sīhaḷā nāma jātā.
Rāhulotiādīsu pana rāhu viya lāti gaṇhātīti rāhulo, ko so? Sikkhākāmo āyasmā rāhulabhaddo buddhaputto. Tassa hi jātadivase suddhodanamahārājā 『『puttassa me tuṭṭhiṃ nivedethā』』ti uyyāne kīḷantassa bodhisattassa sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā 『『rāhu jāto bandhanaṃ jāta』』nti āha. Puttassa hi jāyanaṃ rāhuggaho viya hoti. Taṇhākilissanatāpādanato bāḷhena ca saṅkhalikādibandhanena bandhaṃ viya hoti muccituṃ appadānatoti 『『rāhu jāto bandhanaṃ jāta』』nti āha. Rājā 『『kiṃ me putto avacā』』ti pucchitvā taṃ vacanaṃ sutvā 『『ito paṭṭhāya me nattā 『rāhulo』 tveva hotū』』ti āha, tato paṭṭhāya kumāro rāhulo nāma jāto.
Mahāpadānasuttaṭīkāyañhi 『『rāhu jāto』』ti ettha 『『rāhūti rāhuggaho』』ti vuttaṃ, taṃ pana 『『rāhulo』』ti vacanassatthaṃ pākaṭaṃ kātuṃ adhippāyatthavasena vuttaṃ. Na hi kevalo 『『rāhū』』ti saddo 『『rāhuggaho』』ti atthaṃ vadati, atha kho jātasaddasambandhaṃ labhitvā vadati. Tathā hi 『『rāhu jāto』』ti bodhisattena vuttavacanassa 『『rāhuggaho jāto』』ti atthौ bhavati, tasmā suddhodanamahārājā 『『mama nattā rāhu viya lātīti rāhuloti vattabbo』』ti cintetvā 『『rāhulotveva hotū』』ti āhāti daṭṭhabbaṃ.
Keci pana 『『rāhulo jāto bandhanaṃ jāta』』nti paṭhanti, katthaci potthake ca likhanti, taṃ na sundaraṃ, atthassa ayuttito ṭīkāya ca saddhiṃvirocato. Na hi 『『rāhulo』』ti kumārassa nāmaṃ paṭhamaṃ uppannaṃ, pacchāyeva pana uppannaṃ ayyakena dinnattā, tasmā tadā bodhisattena 『『rāhulo jāto』』ti vattuṃ na yujjati. Yathā hi anabhisitte arājini puggale 『『mahārājā』』ti vohāro nappavattati. Ṭīkāyañca 『『rāhūti rāhuggaho』』ti vuttaṃ. Athāpi tesaṃ siyā 『『rāhulo jāto bandhanaṃ jāta』』nti padassa vijjamānattā eva ṭīkāyaṃ 『『rāhuggaho』』ti bhāvavasena lāsaddena samānattho ādānattho gahasaddo vuttoti evampi nupapajjati, 『『rāhulānaṃ jātaṃ bandhanaṃ jāta』』nti pāṭhassa vattabbattā. Rāhuloti hi idaṃ padaṃ 『『sīhaḷo』』ti padaṃ viya dabbavācakaṃ, na kadācipi bhāvavācakaṃ, tasmā 『『rāhulo jāto bandhanaṃ jāta』』nti etaṃ ekaccehi duropitaṃ pāṭhaṃ aggahetvā 『『rāhu jāto bandhanaṃ jāta』』nti ayameva pāṭho gahetabbo, sārato ca paccetabbo suparisuddhesu anekesu potthakesu diṭṭhattā, porāṇehi ca gambhīrasukhumañāṇehi ācariyapacāriyehi paṭhitattā.
Ayaṃ panettha sādhippāyā atthappakāsanā – rāhu jātoti bodhisatto puttassa jātasāsanaṃ sutvā saṃvegappatto 『『idāni mama rāhu jāto』』ti vadati, muccituṃ appadānavasena mama gahaṇatthaṃ rāhu uppannoti hi attho. Bandhanaṃ jātanti iminā 『『mama bandhanaṃ jāta』』nti vadati. Tathā hi ṭīkāyaṃ vuttaṃ 『『rāhūti rāhuggaho』』ti. Tattha rāhuggahoti gaṇhātīti gaho, rāhu eva gaho rāhuggaho, mama gāhako rāhu jātoti attho. Atha vā gahaṇaṃ gaho, rāhuno gaho rāhuggaho, rāhuggahaṇaṃ mama jātanti attho. Putto hi rāhusadiso. Pitā candasadiso puttarāhunā gahitattā.
以la音結尾的詞根: 取(lā)有拿取義。取提(lāti)。取(lānaṃ),金翅鳥(garuḷo),僧伽羅人(sīhaḷo),羅睺羅(rāhulo),善(kusalaṃ),愚者(bālo),老者(mahallako),老婦(mahallikā)。 其中金翅鳥因取重物而名金翅鳥,也稱為"妙翅、鳥王、龍敵、頭蓋"。僧伽羅人因取獅子而名僧伽羅人,指祖先。現今其種族出生者都稱為僧伽羅人。 在羅睺羅等詞中,因如羅睺取而名羅睺羅,是誰?即好學的具壽羅睺羅賢者,佛陀之子。在他出生之日,凈飯大王派使者向在園中游戲的菩薩報告說:"告知我兒喜訊"。菩薩聽后說:"羅睺生,束縛生"。因為兒子的出生如羅睺障礙。因產生貪愛污染,且以重鎖等束縛而如被束縛不得解脫,故說"羅睺生,束縛生"。國王問"我兒說什麼",聽了那話后說:"從此我的孫子就叫'羅睺羅'",從此王子得名羅睺羅。 在大本經註疏中說"羅睺生"這裡的"羅睺"指羅睺障礙,那是爲了顯明"羅睺羅"一詞的意義而依意趣之義所說。因為單獨的"羅睺"一詞不表示"羅睺障礙"的意思,而是得到"生"字的關聯才表示。因此菩薩所說"羅睺生"的意思是"羅睺障礙生",所以應知凈飯大王思考"我的孫子因如羅睺取故應稱為羅睺羅"而說"就叫羅睺羅"。 有些人讀作"羅睺羅生,束縛生",在某些書中也這樣寫,這不好,因為意義不適當且與註疏不相符。因為"羅睺羅"這個王子的名字不是最初生起,而是後來由祖父所取,所以當時菩薩說"羅睺羅生"是不合適的。如同對未登基的非王者,"大王"的稱呼不能使用。註疏中也說"羅睺即羅睺障礙"。即使他們認為因有"羅睺羅生,束縛生"這句話,所以註疏中說"羅睺障礙",是因取字與lā詞根同義,這也不合理,因為應說"羅睺羅們的束縛生"。因為"羅睺羅"這個詞如"僧伽羅人"一詞是表示實體的,從不表示狀態,所以不取某些人錯置的"羅睺羅生,束縛生"這個讀法,應取"羅睺生,束縛生"這個讀法,且應確信為真實,因為在許多極清凈的書中見到,且被具深細智慧的古代師長們所讀誦。 這裡是有意趣的意義說明:羅睺生,菩薩聽到兒子出生的訊息後生起厭離而說"現在我的羅睺生",意思是以不讓解脫的方式生起取我的羅睺。束縛生,以此說"我的束縛生"。因此註疏中說"羅睺即羅睺障礙"。其中羅睺障礙,因取故名障礙,羅睺即障礙名羅睺障礙,意思是取我的羅睺生。或者說,取名障礙,羅睺的障礙名羅睺障礙,意思是羅睺之取生於我。因為兒子如羅睺。父親如月亮被兒子羅睺所取。
Ekacce pana 『『rāhulotveva hotū』』ti imaṃ padesaṃ disvā 『『rāhu jāto』』ti vutte iminā na sameti, 『『rāhulo jāto』』ti vutteyeva pana sametīti maññamānā evaṃ pāṭhaṃ paṭhanti likhanti ca, tasmā so anupaparikkhitvā paṭhito duropito pāṭho na gahetabbo, yathāvutto porāṇako porāṇācariyehi abhimato pāṭhoyeva āyasmantehi gahetabbo atthassa yuttito, ṭīkāya ca saddhiṃ avirodhatoti.
Tattha kusalanti kucchitānaṃ pāpadhammānaṃ sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbaṃ pavattetabbanti kusalaṃ. Bāloti diṭṭhadhammikasamparāyikasaṅkhāte dve anatthe devadattakokālikādayo viya lāti ādadātīti bālo. Imāni pana taṃnāmāni –
Bālo avidvā añño ca, aññāṇī avicakkhaṇo;
Apaṇḍito akusalo, dummedho kumati jaḷo.
Eḷamūgo ca nippañño, dummedhī avidū mago;
Aviññū andhabālo ca, duppañño ca aviddasu.
Mahallakoti mahattaṃ lāti gaṇhātīti mahallako, jiṇṇapuriso. Imānissa nāmāni –
Jiṇṇo mahallako vuddho, buddho vuḍḍho ca kattaro;
Thero cāti ime saddā, jiṇṇapaññattiyo siyuṃ.
Tathā hi –
『『Dure apassaṃ therova, cakkhuṃ yācitumāgato』』;
Evamādīsu daṭṭhabbo, therasaddo mahallake.
Imāni pana nāmāni itthiyā itthiliṅgavasena vattabbāni –
Jiṇṇā mahallikā vuddhī, buddhī vuḍḍhī ca kattarā;
Therī cāti ime saddā, nāmaṃ jiṇṇāya itthiyā;
Dala phala visaraṇe. Dalati. Phalati. Dalito rukkho. Phalito bhūmibhāgo.
Ala bhūsane. Alati. Alaṅkāro, alaṅkato, alaṅkataṃ. 『『Sālaṅkānanayogepi, sālaṅkānanavajjitā』』ti imissañhi kavīnaṃ kabbaracanāyaṃ alaṅkasaddo bhūsanavisesaṃ vadati. Keci panettha ala bhūsanapariyāpanavāranesūti dhātuṃ paṭhanti, 『『alatī』』ti ca rūpaṃ icchanti. Mayaṃ pana aladhātussa pariyattinivāraṇatthavācakattaṃ na icchāma payogādassanato. Nipātabhūto pana alaṃsaddo pariyattinivāraṇatthavācako dissati 『『alametaṃ sabbaṃ. Alaṃ me tena rajjenā』』tiādīsu.
Mīla nimelane. Mīlati, nimīlati, ummīlati. Nimīlanaṃ.
Bila patitthambhe. Bilati.
Nīlavaṇṇe. Nīlavatthaṃ.
Sīla samādhimhi. Sīlati. Sīlaṃ, sīlanaṃ.
有些人看到"就叫羅睺羅"這段后認為,說"羅睺生"與此不符,只有說"羅睺羅生"才相符,因此這樣讀寫。所以不應取這個未經詳細考察而讀、錯置的讀法,尊者們應取如前所述古代師長所認可的讀法,因為意義恰當且與註疏無違。 其中"善"因名為"kusa"的智慧能減弱、削弱可厭的惡法,應以此kusa取即運作故名善。愚者因如提婆達多、俱迦利等取即接受現世後世兩種損害故名愚者。這是它的名稱: 愚者無知者,無明不明者; 非賢非善者,惡慧噁心癡。 啞聾無慧者,愚慧無知野; 不明盲愚者,劣慧無智者。 老者因取即接受大性故名老者,即老年人。這是他的名稱: 衰老與耆老,年長老邁者; 上座等此等,為老之稱謂。 因此: "如上座遠視,來乞求眼根"; 如此等處應,知上座指老。 而這些名稱應依女性詞形說于女性: 衰老耆老長,年長老邁者; 上座尼此等,為老女稱名。 裂開(dala)、結果(phala)有散開義。裂開提(dalati)。結果提(phalati)。樹已裂(dalito rukkho)。地已裂(phalito bhūmibhāgo)。 莊嚴(ala)有裝飾義。莊嚴提(alati)。裝飾(alaṅkāro),已裝飾(alaṅkato),已裝飾(alaṅkataṃ)。"具裝飾林連,離裝飾林者"在此詩人詩作中,裝飾詞指特殊裝飾。有些人在此讀"ala"詞根有裝飾、滿足、妨礙義,且要"alati"的形式。但我們不接受ala詞根表示充足妨礙義,因為見不到用例。而作為不變詞的alaṃ詞則見到表示充足妨礙義,如"這一切足夠。對我來說那王位足夠"等。 閉合(mīla)有閉眼義。閉眼提(mīlati),閉眼提(nimīlati),張眼提(ummīlati)。閉眼(nimīlanaṃ)。 站立(bila)有支撐義。站立提(bilati)。 藍色(nīla)有藍色義。藍衣(nīlavatthaṃ)。 持戒(sīla)有定力義。持戒提(sīlati)。戒(sīlaṃ),持守(sīlanaṃ)。
Ettha sīlanti sīlanaṭṭhena sīlaṃ. Vuttañhetaṃ visuddhimagge 『『sīlanti kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ, kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā kusalānaṃ dhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana 『siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho』ti evamādinā nayenettha atthaṃ vaṇṇentī』』ti. Tattha 『『atthadvayaṃ saddalakkhaṇa vidū anujānantī』』ti idaṃ 『『sīla samādhimhi sīla upadhāraṇe』』ti dvigaṇikassa sīladhātussa atthe sandhāya vuttaṃ. Imassa hi curādigaṇaṃ pattassa upadhāraṇe 『『sīleti, sīlayatī』』ti rūpāni bhavanti, upadhāretītipi tesaṃ attho. Idha pana bhūvādigaṇikattā samādhānatthe 『『sīlatī』』ti rūpaṃ bhavati, samādhiyatīti tassa attho. Punapi ettha sotūnaṃ sukhaggahaṇatthaṃ nibbacanāni vuccante. Sīlati samādhiyati kāyakammādīnaṃ susīlyavasena na vippakiratīti sīlaṃ. Atha vā sīlanti samādahanti cittaṃ etenāti sīlaṃ. Imāni bhūvādigaṇikavasena nibbacanāni. Curādigaṇikavasena pana sīleti kusale dhamme upadhāreti patiṭṭhābhāvena bhuso dhāretīti sīlaṃ. Sīlenti vā etena kusale dhamme upadhārenti bhuso dhārenti sādhavoti sīlanti nibbacanāni.
Kila bandhe. Kilati. Kilaṃ.
Kūla āvaraṇe. Kulati. Kūlaṃ. Vahe rukkhe pakūlaje. Kūlaṃ bandhati. Nadīkūle vasāmahaṃ. Kūlati āvarati udakaṃ bahi nikkhamituṃ na detīti kūlaṃ.
Sūlarujāyaṃ. Sūlati. Sūlaṃ. Kaṇṇasūlaṃ na janeti.
Tūla nikkarīse. Nikkarīsaṃ nāma karīsamattenapi aminetabbato lahubhāvoyeva. Tūlati. Tūlaṃ bhaṭṭhaṃva māluto.
Pula saṅghāte. Pulati. Pañcapuli.
Mūla patiṭṭhāyaṃ mūlati. Mūlaṃ. Mūlasaddo 『『mūlāni uddhareyya antamaso ussīranāḷimattānipī』』tiādīsu mūlamūle dissati. 『『Lobho akusalamūla』』ntiādīsu asādhāraṇahetumhi. 『『Yāvamajjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla』』ntiādīsu samīpe. Atridaṃ vuccati –
Mūlamūle mūlasaddo, padissati tatheva ca;
Asādhāraṇahetumhi, samīpamhi ca vattati.
Phala nibbattiyaṃ. Rukkho phalati. Rukkhaphalāni bhuñjantā. Mahapphalaṃ mahānisaṃsaṃ. Sotāpattiphalaṃ. Tattha phalanti mahānibbattikaṃ.
Phala bhede. Phalati. Muddhā te phalatu sattadhā. Pādā phaliṃsu. Tattha phalatūti bhajjitu.
Phala abyattasadde. Asanī phalati. Dveme bhikkhave asaniyā phalantiyā na santasanti. Phalantiyāti saddaṃ karontiyā.
Culla hāvakaraṇe. Hāvakaraṇaṃ vilāsakaraṇaṃ. Cullati.
Phullavikasanabhedesu. Phullati. Phullaṃ. Phullito kiṃsuko. Suphullitamaravindavanaṃ.
Asītihatthamubbedho, dīpaṅkaro mahāmuni;
Sobhati dīparukkhova, sālarājāva phullito.
Khaṇḍaphullapaṭisaṅkharaṇaṃ.
Cilla seṭhille. Siṭhilabhāvo seṭhillaṃ. Cillati.
Velu celu kelu khelu pelu belu selu sala tila gatiyaṃ. Velati. Celati. Kelati. Khelati. Pelati. Belati. Selati. Salati. Tilati. Celaṃ, belako. Ettha celanti vatthaṃ. Pelakoti saso.
Khala calane. Khalati. Khalo. Khaloti dujjano asādhu asappuriso pāpajano.
這裡戒因持守義故名戒。因為在清凈道論中說:"戒以何義為戒?以持守義為戒。這持守是什麼?即以善行方式使身業等不散亂的意思。或者是作為善法的支撐而成為依止的意思。語法學者們只認可這兩種意義。而其他人則以'頭義為戒義,清涼義為戒義'等方式解釋其義。"其中"語法學者們認可兩種意義"是針對"sīla"詞根在兩組中分別表示定力和支撐義而說。因為這個到達第四組時,在支撐義中有"支撐提(sīleti),支撐提(sīlayati)"的形式,它們的意思是支撐。而在這裡因屬第一組,在定力義中有"持守提(sīlati)"的形式,它的意思是入定。這裡爲了聽眾容易理解再說詞源解釋。因以善行方式使身業等不散亂而持守即定,故名戒。或者說,因以此使心入定故名戒。這些是依第一組的詞源解釋。而依第四組則為:因支撐即以依止方式善加持守善法故名戒。或者說,善人以此支撐即善加持守善法,故名戒的詞源解釋。 束縛(kila)有綁縛義。束縛提(kilati)。束縛(kilaṃ)。 遮蔽(kūla)有覆蓋義。遮蔽提(kulati)。河岸(kūlaṃ)。在樹生岸運提。堤壩河岸。我住河岸。因遮蔽不讓水外流故名河岸。 疼痛(sūla)有痛苦義。疼痛提(sūlati)。痛(sūlaṃ)。不生耳痛。 輕浮(tūla)有輕盈義。輕盈即輕至一糞量也不可測量的輕性。輕浮提(tūlati)。棉絮如風飄。 集合(pula)有聚集義。集合提(pulati)。五束(pañcapuli)。 根本(mūla)有安立義。根本提(mūlati)。根(mūlaṃ)。根字在"拔除根直至香茅草根"等處表示根本義。在"貪是不善根"等處表示特殊因義。在"直到中午時分遮蔽陰影,無風時樹葉落下,如是為樹根"等處表示附近義。這裡說: 根字表根本,如是復表示; 特殊之因義,及表附近義。 結果(phala)有生起義。樹結果(rukkho phalati)。食用樹果。大果大功德。須陀洹果。其中果指大所生。 破裂(phala)有破碎義。破裂提(phalati)。愿你的頭裂成七片。腳已裂。其中裂指破碎。 破裂(phala)有不明聲義。雷響(asanī phalati)。比丘們,這兩種人在雷響時不恐懼。響即發聲。 美姿(culla)有優雅行為義。優雅行為即優美舉止。美姿提(cullati)。 開放(phulla)有綻放破裂義。開放提(phullati)。已開(phullaṃ)。紫荊已開。蓮池盛開。 八十肘高大,燃燈大牟尼; 如燈樹莊嚴,如花開娑羅。 破損修補。 鬆弛(cilla)有鬆懈義。鬆懈性即鬆弛。鬆弛提(cillati)。 行走(velu celu kelu khelu pelu belu selu sala tila)有移動義。行走提(velati)。行走提(celati)。行走提(kelati)。行走提(khelati)。行走提(pelati)。行走提(belati)。行走提(selati)。行走提(salati)。行走提(tilati)。衣(celaṃ),貓(belako)。這裡衣指衣服。貓指兔子。 動搖(khala)有移動義。動搖提(khalati)。惡人(khalo)。惡人指壞人、非善人、非善士、惡者。
Khala sañcinane. Khalati. Khalaṃ. Khalanti vīhiṭṭhapanokāsabhūtaṃ bhūmimaṇḍalaṃ. Tañhi khalanti sañcinanti rāsiṃ karonti ettha dhaññānīti khalanti vuccati. 『『Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇa』』nti payogo.
Gila ajjhoharaṇe. Gilati. Gilamakkhaṃ puriso na bujjhati.
Gala adane. Galati. Galo. Galanti adanti ajjhoharanti etenāti galo. Galoti gīvā vuccati.
Sala salla āsugatiyaṃ. Āsugati sīghagamanaṃ. Salati. Sallati. Sallaṃ. Ettha ca 『『sallaṃ usu saro sallo kaṇḍo tejano』』ti pariyāyā ete.
Khola gatipaṭighāte. Kholati.
Gilepītikkhaye. Gilāyati. Gilāno, gelaññaṃ. Gilānoti akallako. Vinayepi hi vuttaṃ 『『nāhaṃ akallako』』ti. Aṭṭhakathāyañca 『『nāhaṃ akallakoti nāhaṃ gilāno』』ti vuttaṃ.
Mile gattavināme. Milāyati. Milāyano, milāyanto, milāyamāno.
Kele mamāyane. Mamāyanaṃ taṇhādiṭṭhivasena 『『mama ida』』nti gahaṇaṃ. Kelāyati. Tvaṃ kaṃ kelāyati.
Sala calane saṃvaraṇe ca, vala valla calane ca. Saṃvaraṇāpekkhāyaṃ cakāro. Salati. Kusalaṃ. Valati. Vallati. Vallūro.
Tattha kusalanti kucchite pāpadhamme salayati calayati kampeti viddhaṃsetīti kusalaṃ. Kucchitaṃ apāyadvāraṃ salanti saṃvaranti pidahanti sādhavo etenāti kusalaṃ. Vallanti saṃvaranti rakkhanti ito kākasenādayo satte akhādanatthāyāti vallūro.
Mala malla dhāraṇe. Malati. Malaṃ. Mallati. Mallo.
Bhala bhalla paribhāsanahiṃsādānesu. Bhalati. Bhallati.
Kala saṅkhyāne. Kalati. Kalā, kālo.
Ettha kalāti soḷasabhāgādibhāgo. Kāloti 『『ettako atkkanto』』tiādinā kalitabbo saṅkhātabboti kālo, pubbaṇhādisamayo.
Kalla asadde. Asaddo. Nissaddo. Kallati.
Jala dittiyaṃ. Jalati. Jalaṃ, jalanto, pajjalanto, jalamāno.
Ko eti siriyā jalaṃ. Jalaṃva yasasā aṭṭhā, devadattoti me sutaṃ. Saddhammapajjoto jalito.
Hula calane. Hulati. Halo. Haloti phālo, so hi holeti bhūmiṃ bhindanto mattikakhaṇḍaṃ cāletīti 『『halo』』ti vuccati ukārassa akāraṃ katvā.
Cala kampane. Calati. Calito, acalo. Mahanto bhūmicālo. Calanaṃ, cālo.
Jala dhaññe. Jalati. Jalaṃ.
Ṭala ṭula velambe. Ṭalati. Ṭulati.
Thala ṭhāne. Thalati. Thalo. Thaloti nirudakappadeso. Pabbajjānibbānesupi taṃsadisattā tabbohāro. Yathā hi loke udakoghena anottharaṇaṭṭhānaṃ 『『thalo』』ti vuccati, evaṃ kilesoghena anottharaṇīyattā pabbajjā nibbānañca 『『thalo』』ti vuccati, 『『tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo』』ti hi vuttaṃ.
Phāla vilekhane. Phālati bhūmiṃ vilekhati bhindatīti phālo.
Nala ganthe. Nalati.
Bala pāṇane. Iha pāṇanaṃ jīvanaṃ sasanañca. Balati. Balaṃ, bālo.
堆積(khala)有積聚義。堆積提(khalati)。打穀場(khalaṃ)。打穀場指放置稻穀的地面圓場。因在此堆積即積聚穀物成堆,故稱為打穀場。用例為"打穀場、房屋、牲畜、田地,他常去"。 吞嚥(gila)有吞食義。吞提(gilati)。人不知吞嚥蟲。 吃(gala)有食用義。吃提(galati)。喉嚨(galo)。因以此吃即吞食故名喉嚨。喉嚨指頸。 速行(sala salla)有快速移動義。快速移動即迅速行進。速行提(salati)。速行提(sallati)。箭(sallaṃ)。這裡"箭、射箭、箭矢、箭頭、箭尖"為同義詞。 阻止(khola)有行動阻礙義。阻止提(kholati)。 樂盡(gile)有樂盡義。病提(gilāyati)。病人(gilāno),病(gelaññaṃ)。病人指不健康者。因為在律中也說"我不是不健康者"。註釋中也說"'我不是不健康者'即我不是病人"。 萎縮(mile)有身體彎曲義。萎縮提(milāyati)。正萎縮(milāyano),正萎縮(milāyanto),正萎縮(milāyamāno)。 愛惜(kele)有執著義。執著即以愛、見方式執取"這是我的"。愛惜提(kelāyati)。你愛惜誰。 移動(sala)有動搖和防護義,移動(vala valla)有動搖義。連詞"和"與防護相關。移動提(salati)。善(kusalaṃ)。移動提(valati)。移動提(vallati)。籠子(vallūro)。 其中善因使可厭惡法動搖、震動、破壞故名善。因善人以此防護、關閉可厭惡的惡趣門故名善。因防護、保護使此處的烏鴉等生物不被吃故名籠子。 持(mala malla)有持守義。持提(malati)。垢(malaṃ)。持提(mallati)。力士(mallo)。 呵責(bhala bhalla)有責罵、傷害、取得義。呵責提(bhalati)。呵責提(bhallati)。 算計(kala)有計算義。算計提(kalati)。剎那(kalā),時間(kālo)。 這裡剎那指十六分之一等分。時間因以"如此多已過"等方式應計算故名時間,即上午等時分。 不響(kalla)有無聲義。無聲。無聲。不響提(kallati)。 照耀(jala)有光明義。照耀提(jalati)。水(jalaṃ),正照(jalanto),正遍照(pajjalanto),正照(jalamāno)。 誰以吉祥照耀。我聞提婆達多,以名聲照如水。正法明燈已照。 動搖(hula)有移動義。動搖提(hulati)。犁(halo)。犁指犁鏵,因它動搖即破土移動土塊故名犁,將u音變為a音。 動搖(cala)有震動義。動搖提(calati)。已動(calito),不動(acalo)。大地震。動搖(calanaṃ),震動(cālo)。 穀物(jala)有稻穀義。穀物提(jalati)。稻穀(jalaṃ)。 垂掛(ṭala ṭula)有懸掛義。垂掛提(ṭalati)。垂掛提(ṭulati)。 安住(thala)有住立義。安住提(thalati)。陸地(thalo)。陸地指無水之處。因與出家、涅槃相似故用此詞。如世間中不被水淹沒之處稱為"陸地",同樣因不被煩惱水淹沒,出家和涅槃也稱為"陸地",因為說"已渡到彼岸的婆羅門住於陸地"。 翻耕(phāla)有劃破義。因翻耕即劃破土地故名犁鏵。 編織(nala)有結合義。編織提(nalati)。 生存(bala)有活命義。這裡活命指生存和呼吸。生存提(balati)。力量(balaṃ),童子(bālo)。
Ettha balanti jīvitaṃ kappenti etenāti balaṃ, kāyabalabhogabalādikaṃ balaṃ. Atha vā balanti sammājīvanaṃ jīvanti etenāti balaṃ, saddhādikaṃ balaṃ. Āgamaṭṭhakathāyaṃ pana 『『assaddhiye na kampatīti saddhābala』』ntiādi vuttaṃ, taṃ daḷhaṭṭhena balanti vattabbānaṃ saddhādīnaṃ akampanabhāvadassanatthaṃ vuttanti daṭṭhabbaṃ. Atha vā dhātūnaṃ atthātisayayogato assaddhiyādīnaṃ abhibhavanena saddhādibalānaṃ abhibhavanatthopi gahetabbo 『『abalā naṃ baliyantī』』ti ettha viya. Bāloti balati assasati ceva passasati cāti bālo, assasitapassasitamattena jīvati, na seṭṭhena paññājīvitenāti vuttaṃ hoti. Tathā hi aṭṭhakathāyaṃ vuttaṃ 『『balantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti attho』』ti. Paññājīvinoyeva hi jīvitaṃ seṭṭhaṃ nāma. Tenāha bhagavā 『『paññājīviṃ jīvitamāhu seṭṭha』』nti.
Pula mahatte. Pulati. Vipulaṃ.
Kula saṅkhāne bandhumhi ca. Kolati. Kulaṃ, kolo.
Sala gamane. Salati.
Kila pītiya kīḷanesu. Pītassa bhāvo pītiyaṃ yathā dakkhiyaṃ. Kīḷanaṃ kīḷāyeva. Kilati.
Ila kampane. Ilati. Elaṃ, elā. Ettha elaṃ vuccati doso. Kenaṭṭhena? Kampanaṭṭhena. Dosoti cettha aguṇo veditabbo, na paṭigho. 『『Nelaṅgo setapacchādo』』ti idamettha nidassanaṃ.
Apica elaṃ vuccati udakaṃ. Tathā hi 『『elambujaṃ kaṇṭakiṃ vārijaṃ yathā』』ti imissā pāḷiyā atthaṃ niddisanto āyasmā sāriputto 『『elaṃ vuccati udaka』』nti āha. Elāti lālā vuccati 『『elamūgo』』ti ettha viya. Apica elāti kheḷo vuccati 『『sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamu』』nti ettha viya. Ettha nelapatiṃ vācanti kheḷabindunipātavirahitaṃ vacananti attho. Lālākheḷavācakassa tu elāsaddassa aññaṃ pavattinimittaṃ pariyesitabbaṃ. Anekappavattinimittā hi saddā. Kiṃ vā aññena pavattinimittena, ila kampaneti evaṃ vuttaṃ kampanaṃ eva lālākheḷavācakassa elāsaddassa pavattinimittaṃ, tasmā ilanti jigucchitabbabhāvena kampenti hadayacalanaṃ pāpuṇanti janā etthāti elāti attho gahetabbo. Samānapavattinimittāyeva hi saddā lokasaṅketavasena nānāpadatthavācakāpi bhavanti. Taṃ yathā? Hinoti gacchatīti hetu, sappati gacchatīti sappo, gacchatīti goti. Tathā asamānappavattinimittāyeva samānapadatthavācakāpi bhavanti. Taṃ yathā? Rañcatīti rājā, bhūmiṃ pāletīti bhūmipālo, nare indatīti narindoti. Esa nayo sabbatthāpi vibhāvetabbo.
Ila gatiyaṃ. Ilati.
Hila hāvakaraṇe. Helati.
Sila uñche. Silati.
Tila sinehane. Tilati. Tilaṃ, telaṃ, tilo.
Cila vasane. Cilati.
Vala vilāsane. Valati.
Pila gahaṇe. Pilati.
Mila sinehane. Milati.
Phula sañcale pharaṇe ca. Phulati.
Lakārantadhāturūpāni.
Vakārantadhātu
Vāgatigandhanesu. Vāti. Vāto.
Vī pajanakanti asanakhādana gatīsu. Pajanaṃ calanaṃ. Kanti abhiruci. Asanaṃ bhattaparibhogo. Khādanaṃ pūvādibhakkhanaṃ. Gati gamanaṃ. Veti.
Ve tantasantāne. Vāyati. Tantavāyo.
Ve sosane. Vāyati.
Dhivu khivu nidassane. Dhevati. Khevati.
Thivu dittiyaṃ. Thevati. Madhumadhukā thevanti.
Jīva pāṇadhāraṇe. Jīvati. Jīvitaṃ, jīvo, jīvikā. Atthi no jīvikā deva, sā ca yādisakīdisā. Jīvitaṃ kappeti.
Piva miva tiva niva thūliye. Pivati. Pivaro. Mivati. Tivati. Nivati.
這裡力量因以此維持生活故名力量,即身力、財力等力量。或者說力量因以此正當生活故名力量,即信等力量。但在聖典註釋中說"在不信中不動搖故名信力"等,應知這是為顯示應稱為力的信等之不動搖性而說。或者說由於詞根表示過度義,也應取信力等以克服不信等的克服義,如"弱者被強者征服"中。童子因呼吸即出息及入息故名童子,僅以呼吸而活,不以最上的慧生活,這是所說。因此註釋中說"因呼吸故名愚者,僅以出入息而活,不以慧生活的意思"。因為只有以慧生活才名為最上生活。所以世尊說"說以慧生活為最上"。 廣大(pula)有巨大義。廣大提(pulati)。廣大(vipulaṃ)。 家族(kula)有計數和親屬義。家族提(kolati)。家族(kulaṃ),猿(kolo)。 行走(sala)有移動義。行走提(salati)。 喜樂(kila)有歡喜和遊戲義。歡喜的狀態為歡喜,如明察性。遊戲即遊戲。喜樂提(kilati)。 動搖(ila)有震動義。動搖提(ilati)。過失(elaṃ),唾液(elā)。這裡過失指過錯。以何義?以震動義。這裡過錯應知是不善,不是嗔恚。"無過白遮蓋"是這裡的例子。 而且elaṃ指水。因此在"如水生荊刺水生"這段經文中,尊者舍利弗解釋其義說"elaṃ指水"。elā指口水,如在"啞巴"中。而且elā指口水,如在"聽到無涎之語,野獸離開道路"中。這裡無涎之語意為無口水滴落的言語。但表示口水涎的elā詞應尋求其他生起原因。因為詞有多種生起原因。或者何需其他生起原因,如說"ila動搖",動搖本身就是表示口水涎的elā詞的生起原因,所以應取意思為:因為人們在這裡因可厭性而動搖即心生搖動故名elā。因為詞依世間約定即使表示不同事物也可以有相同的生起原因。例如什麼?因去故名因,因行故名蛇,因行故名牛。同樣,即使有不同生起原因也可以表示相同事物。例如什麼?因統治故名王,因護地故名地主,因統御人故名人主。此理應處處理解。 行走(ila)有移動義。行走提(ilati)。 美姿(hila)有優雅行為義。美姿提(helati)。 拾取(sila)有收集義。拾取提(silati)。 油性(tila)有潤滑義。油性提(tilati)。芝麻(tilaṃ),油(telaṃ),芝麻(tilo)。 覆蓋(cila)有包裹義。覆蓋提(cilati)。 裝飾(vala)有美化義。裝飾提(valati)。 拿取(pila)有抓取義。拿取提(pilati)。 潤滑(mila)有油性義。潤滑提(milati)。 散動(phula)有震動和遍滿義。散動提(phulati)。 以la音結尾的詞根形式。 以va音結尾的詞根: 吹動(vā)有移動和嗅聞義。吹提(vāti)。風(vāto)。 移動(vī)有行動、味覺、食用、咀嚼和移動義。行動即移動。味覺即喜好。食用即食物享用。咀嚼即吃點心等。移動即行走。移動提(veti)。 織布(ve)有織線義。織提(vāyati)。織工(tantavāyo)。 乾燥(ve)有枯乾義。干提(vāyati)。 顯示(dhivu khivu)有顯明義。顯示提(dhevati)。顯示提(khevati)。 照耀(thivu)有光明義。照耀提(thevati)。甘蔗滴流。 活命(jīva)有維持生命義。活提(jīvati)。生命(jīvitaṃ),生命(jīvo),生計(jīvikā)。天神,我們有生計,雖是如此這般。維持生命。 肥大(piva miva tiva niva)有粗大義。肥大提(pivati)。肥胖(pivaro)。肥大提(mivati)。肥大提(tivati)。肥大提(nivati)。
Ettha ca pivaroti kacchapo, yo koci vā thūlasarīro. Tathā hi 『『pivaro kacchape thūle』』ti pubbācariyehi vuttaṃ.
Ava pālane. Avati. Buddho mama avataṃ.
Bhava gatiyaṃ. Savati.
Kava vaṇṇe. Kavati.
Khivu made. Khivati.
Dhovu dhovane. Dhovati.
Devudeva devane. Devati ādevati, paridevati, ādevo, paridevo, ādevanā, paridevanā, ādevitattaṃ, paridevitattaṃ.
Sevu kevu khevu gevu gilevu mevu milevu secane. Sevati. Kevati. Khevati. Gevati. Gilevati. Mevati milevati.
Devu plutagatiyaṃ. Plutagati pariplutagamanaṃ. Devati.
Dhātu gatisuddhiyaṃ. Dhāvati, vidhāvati. Ādhāvati, paridhāvati. Dhāvako.
Civu ādānasaṃvaresu. Civati.
Cevi cetanātulye. Cevati.
Vakārantadhāturūpāni.
Sakārantadhātu
Sā pāke. Sāti.
Si sevāyaṃ. Sevati. Sevanā, sevako, sevito, sivo, sivaṃ.
Nihīyati puriso nihīnasevī,
Na ca hāyetha kadāci tulyasevī;
Seṭṭhamupagamaṃ udeti khippaṃ,
Tasmā attano uttaritaraṃ bhajetha;
Si gatibuddhīsu. Seti, atiseti. Atisituṃ, atisitvā, setu.
Sīsaye. Sayo supanaṃ. Seti. Sayati. Senaṃ. Sayanaṃ.
Su gatiyaṃ. Savati. Pasavati. Pasuto, suto.
Ettha sutoti dūto, 『『vittiñhi maṃ vindati suta disvā』』ti 『『devasuto ca mātalī』』ti ca imāni tattha payogāni.
Su savane. Savanaṃ sandanaṃ. Savati. Āsavo.
Sū pasave. Pasavo jananaṃ. Savati, pasavati. Suttaṃ.
Ettha pana suttanti atthe savati janetīti suttaṃ, tepiṭakaṃ buddhavacanaṃ, tadaññampi vā hatthisuttādi suttaṃ.
Sū pāṇagabbhavimocanesu. Sūti. Pasūti. Pasūto.
Su peraṇe. Suti.
Se khaye. Sīyati. Ekārassīyādeso.
Se pāke. Seti.
Se gatiyaṃ. Seti. Setu.
Hiṃsa hiṃsāyaṃ. Hiṃsati. Hiṃsako, hiṃsanā, hiṃsā.
Issa issāyaṃ. Issati. Purisaparakkamassa devā na issanti. Issā, issāyanā.
Namassa vandanānatiyaṃ. Vandanānati nāma vandanāsaṅkhātaṃ namanaṃ, sakammakoyevāyaṃ dhātu, na namudhātu viya sakammako ceva akammako ca. Namassati.
Ghusa sadde. Ghusati, ghosati. Paṭighoso, nigghoso, vacīghoso.
Cusapāne. Cusati.
Pusa buddhiyaṃ. Pusati. Poso. Sampīḷe mama posanaṃ. Posananti vaḍḍhanaṃ.
Musa theyye. Thenanaṃ theyyaṃ corikā. Musati. Duddikkho cakkhumusano. Musalo.
Pusa pasave. Pusati.
Vāsi bhūsa alaṅkāre. Vāsati. Bhūsati, vibhūsati. Bhūsanaṃ, vibhūsanaṃ.
Usa rujāyaṃ. Usati.
Isa ucche. Esati. Isi.
Ettha pana sīlādayo guṇe esantīti isayo, buddhādayo ariyā tāpasapabbajjāya ca pabbajitā narā. 『『Isi tāpaso jaṭilo jaṭī jaṭādharo』』ti ete tāpasapariyāyā.
Kasa vilekhane. Kasati, kassati. Kassako, ākāso.
Ettha kassakoti kasikārako. Ākāsoti nabhaṃ. Tañhi na kassatīti ākāso. Kasituṃ vilekhituṃ na sakkāti attho. Imāni tadabhidhānāni –
Ākāso ambaraṃ abbhaṃ, antalikkha』maghaṃ nabhaṃ;
Vehāso gaganaṃ devo, kha』mādiccapathopi ca.
Tārāpatho ca nakkhatta-patho ravipathopi ca;
Vehāyasaṃ vāyupatho, apatho anilañjasaṃ.
Kasasisa jasa jhasa vasa masa disa jusa yusa hiṃsatthā. Kasati. Sisati. Jasati. Jhasati. Vasati. Masati. Masako. Omasati, omasavādo. Disati. Jusati. Yūsati.
Tattha omasatīti vijjhati. Omasavādoti paresaṃ sūciyā viya vijjhanavādo. Masakoti makaso.
這裡肥胖指龜,或任何體形粗大者。因此古代導師們說"肥胖指肥胖的龜"。 保護(ava)有守護義。保護提(avati)。佛陀保護我。 行走(bhava)有移動義。流提(savati)。 色彩(kava)有顏色義。色提(kavati)。 陶醉(khivu)有迷醉義。醉提(khivati)。 清洗(dhovu)有洗滌義。洗提(dhovati)。 悲嘆(devu deva)有哀悼義。悲提ādevati,遍悲提paridevati,哀悼ādevo,遍哀paridevanā,已悲ādevitattaṃ,已遍悲paridevitattaṃ。 灑水(sevu kevu khevu gevu gilevu mevu milevu)有澆灌義。灑提sevati。灑提kevati。灑提khevati。灑提gevati。灑提gilevati。灑提mevati milevati。 遊動(devu)有浮動行走義。浮動行走即遍浮行走。游提devati。 奔跑(dhātu)有行動清凈義。跑提dhāvati,遍跑提vidhāvati。向跑提ādhāvati,遍跑提paridhāvati。奔跑者dhāvako。 取護(civu)有取得防護義。取護提civati。 思維(cevi)有思考相似義。思維提cevati。 以va音結尾的詞根形式。 以sa音結尾的詞根: 煮(sā)有烹煮義。煮提sāti。 服侍(si)有侍奉義。侍提sevati。服侍sevanā,侍者sevako,已侍sevito,吉祥sivo,安樂sivaṃ。 人親近卑劣則衰退, 從不因同等者而墮, 親近勝者速上升, 故應親近勝於己者。 行走(si)有移動和理解義。行提seti,超行提atiseti。超行atisituṃ,已超行atisitvā,橋樑setu。 臥(sī)有躺臥義。躺為睡眠。臥提seti。臥提sayati。軍隊senaṃ。臥具sayanaṃ。 流動(su)有移動義。流提savati。生出提pasavati。已生pasuto,生者suto。 這裡生者指使者,這裡有"使者見我得喜悅"和"天神之子摩多利"的用例。 流出(su)有流動義。流動即流注。流提savati。漏āsavo。 產生(sū)有生出義。生出即產生。生提savati,生出提pasavati。線suttaṃ。 這裡線因生出即產生義理故名線,即三藏佛語,或其他如象線等線。 產生(sū)有生命出生解脫義。生產sūti。生產pasūti。已生pasūto。 推動(su)有推進義。推動suti。 滅盡(se)有消滅義。滅提sīyati。一個音變化為ī。 煮(se)有烹煮義。煮提seti。 行走(se)有移動義。行提seti。橋樑setu。 傷害(hiṃsa)有損害義。害提hiṃsati。傷害者hiṃsako,傷害hiṃsanā,傷害hiṃsā。 嫉妒(issa)有妒忌義。妒提issati。神不妒人的努力。嫉妒issā,妒忌issāyanā。 禮敬(namassa)有頂禮不超義。不超即稱為頂禮的彎腰,這是及物動詞根,不像namu詞根既是及物又是不及物。禮敬提namassati。 聲響(ghusa)有聲音義。響提ghusati,ghosati。回聲paṭighoso,大聲nigghoso,語聲vacīghoso。 吮吸(cu)有飲用義。吸提cusati。 長養(pusa)有增長義。養提pusati。人poso。逼迫中養育我。養育即增長。 偷盜(musa)有竊取義。偷取即盜竊偷盜。盜提musati。難見者奪取眼。杵musalo。 養育(pusa)有生育義。育提pusati。 裝飾(vāsi bhūsa)有莊嚴義。飾提vāsati。飾提bhūsati,遍飾提vibhūsati。裝飾bhūsanaṃ,遍飾vibhūsanaṃ。 痛苦(usa)有疼痛義。痛提usati。 尋求(isa)有收集義。求提esati。仙人isi。 這裡因尋求戒等功德故名仙人,即佛陀等聖者和以苦行出家的人。"仙人、苦行者、結髮者、持發者"是苦行者的同義詞。 耕作(kasa)有劃破義。耕提kasati,kassati。農夫kassako,虛空ākāso。 這裡農夫指從事農耕者。虛空指天空。因為它不被耕作故名虛空。意思是不能耕作即劃破。這些是它的稱呼: 虛空與天空云,中空及空天空; 空域天空天神,空與日道等也。 星道與星宿道,及太陽道等也; 空行與風道空,無道風域等也。 傷害(kasa sisa jasa jhasa vasa masa disa jusa害義。傷提kasati。傷提sisati。傷提jasati。傷提jhasati。傷提vasati。傷提masati。蚊子masako。傷害提omasati,辱罵omasavādo。傷提disati。傷提jusati。傷提yūsati。 其中傷害即刺傷。辱罵指如以針刺傷他人的言語。蚊子指蚊蟲。
Bhassa bhassane. Bhassanti kathanaṃ vuccati 『『āvāso gocaro bhassaṃ. Bhassakāraka』』ntiādīsu viya. Bhassati. Bhaṭṭhaṃ. Bhaṭṭhanti bhāsitaṃ, vacananti attho. Ettha pana –
『『Subhāsitā atthavatī, gāthāyo te mahāmuni;
Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā』』ti
Pāḷi nidassanaṃ. Tattha nijjhattoti nijjhāpito dhammojapaññāya paññattigato amhi. Subhaṭṭhenāti subhāsitena.
Jisu nisu visu misu vassa secane. Jesati. Nesati. Vesati. Mesati. Devo vassati.
Marisu sahane ca. Cakāro secanāpekkhako. Marisati.
Pusa posane. Posati. Poso. Kammacittautuāhiārehi posiyatīti poso. 『『Aññepi devo posetī』』ti dassanato pana curādigaṇepi imaṃ dhātuṃ vakkhāma.
Pisu silisu pusu palusu usu upadāhe. Pesati. Silesati. Sileso. Posati. Palosati. Osati. Usu.
Ghasu saṃharise. Saṃhariso saṅghaṭṭanaṃ. Ghassati.
Hasu āliṅge. Āliṅgo upagūhanaṃ. Hassati.
Hasahasane. Hasati. Assā hasanti, ājānīyā hasanti, pahasati, uhasati. Kārite 『『hāseti』』iccādi, uhasiyamāno, hāso, pahāso, hasanaṃ, pahasanaṃ, hasitaṃ. Hakāralopena mandahasanaṃ 『『sita』』nti vuccati 『『sitaṃ pātvākāsī』』tiādīsu.
Tattha uhasatīti avahasati. Udasiyamānoti avahasiyamāno. Tatrāyaṃ pāḷi 『『idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā uhasati』』 iti ca 『『so mātugāmena uhasiyamāno』』 iti ca. Hāsoti hasanaṃ vā somanassaṃ vā 『『hāso me upapajjathā』』tiādīsu viya.
Tusa hasa hisa rasa sadde. Tusati, hasati, hisati, rasati, rasitaṃ. Atrāyaṃ pāḷi 『『bheriyo sabbā vajjantu, vīṇā sabbā rasantu tā』』 iti.
Rasa assādane. Rasati. Raso.
Rasa assādasinehesu. Rasati. Raso.
Rasa hāniyaṃ. Rasati. Rasanaṃ, raso.
Atrāyaṃ pāḷi –
『『Naheva ṭhita nā』sīnaṃ, na sayānaṃ na paddhaguṃ;
Yāva byāti nimīsati, tatrāpi rasatibbayo』』ti.
Tattha rasatibbayoti so so vayo rasati parihāyati, na vaḍḍhatīti attho.
Lasa silesanakīḷanesu. Lasati. Lāso. Lasī ca te nippalitā. Lasi vuccati matthaluṅgaṃ. Nippalitāti nikkhantā.
Nisasamādhimhi. Samādhi samādhānaṃ cittekaggatā. Nesati.
Misa masa sadde rose ca. Mesati. Masati. Meso. Masako.
Pisi pesu gatiyaṃ. Pisati. Pesati.
Sasu hiṃsāyaṃ. Sasati. Satthaṃ. Satthaṃ vuccati asi.
Saṃsa thutiyañca. Cakāro hiṃsāpekkhāya. Saṃsati, pasaṃsati. Pasaṃsā, pasaṃsanā. Pasattho bhagavā. Pasaṃsamāno, pasaṃsito, pasaṃsako, pasaṃsitabbo, pasaṃsanīyo, pāsaṃso, pasaṃsitvā iccādīni.
Disa pekkhane. Etissā pana nānārūpāni bhavanti – 『『dissati padissati』』 iccādi akammakaṃ. 『『Passati dakkhati』』iccādi sakammakaṃ.
Dissatu, passatu, dakkhatu. Disseyya, passeyya, dakkheyya. Disse, passe, dakkhe. Dissa, passa, dakkha. Adissā, apassā. Addā sīdantare nage. Addakkhā, addakkhuṃ, adassuṃ. Adassi, apassi, adakkhi.
Dassissati, passissati, dakkhissati. Adassissā, apassissā, dakkhissā. Evaṃ vattamānapañcamiyādivasena vitthāretabbāni. Kārite 『『dasseti dassayatī』』ti rūpāni. Kamme 『『passiyati』』 iccādīni.
說話(bhassa)有言語義。說話即稱為語言,如在"住所、行境、言語、說話者"等中。說提bhassati。說bhaṭṭhaṃ。說即已說,意思是言語。這裡: "大牟尼你所說的, 有義之偈甚善說; 我因善說已信服, 愿你成為我皈依。" 這是經文例子。其中已信服即已被法光慧使明白、了知。因善說即因善語。 灑水(jisu nisu visu misu vassa)有澆灌義。灑提jesati。灑提nesati。灑提vesati。灑提mesati。天下雨devo vassati。 容忍(marisu)有忍耐和澆灌義。連詞"和"與澆灌相關。忍提marisati。 養育(pusa)有撫養義。養提posati。人poso。因被業、心、時節、食物養育故名人。因見到"天亦養育其他",我們也將在第四組說此詞根。 燃燒(pisu silisu pusu palusu usu)有焚燒義。燒提pesati。燒提silesati。黏著sileso。燒提posati。燒提palosati。燒提osati。箭usu。 碰撞(ghasu)有相撞義。相撞即衝突。撞提ghassati。 擁抱(hasu)有摟抱義。摟抱即擁抱。抱提hassati。 笑(hasa)有歡笑義。笑提hasati。馬笑,良馬笑,遍笑,譏笑。使動態為"使笑"等,被譏笑,歡笑,遍笑,笑,遍笑,微笑。省略ha音的微笑稱為"sita",如在"顯現微笑"等處。 其中譏笑即嘲笑。被譏笑即被嘲笑。這裡有經文:"在此,女人走近到林中、樹下或空房的比丘處譏笑",及"他被女人譏笑"。笑即笑或喜悅,如在"笑生起於我"等處。 聲響(tusa hasa hisa rasa)有聲音義。響提tusati,hasati,hisati,rasati,已響rasitaṃ。這裡有經文:"讓所有鼓響起,讓所有琵琶奏響。" 品嚐(rasa)有享味義。味提rasati。味道raso。 味道(rasa)有享味和潤滑義。味提rasati。味道raso。 減少(rasa)有損減義。減提rasati。減少rasanaṃ,味道raso。 這裡有經文: "非住非坐者,非臥非行者; 直到瞬目時,期間壽命減。" 其中壽命減即各個年齡減少衰退,不增長的意思。 黏玩(lasa)有黏著遊戲義。黏提lasati。遊戲lāso。你的腦髓已流出。腦髓稱為lasī。已流出即已出。 定力(nisa)有定力義。定力即定即心一境性。定提nesati。 聲怒(misa masa)有聲音和憤怒義。聲提mesati。怒提masati。聲音meso。蚊子masako。 行走(pisi pesu)有移動義。行提pisati。行提pesati。 傷害(sasu)有損害義。害提sasati。武器satthaṃ。武器指刀劍。 稱讚(saṃsa)有讚歎和傷害義。連詞"和"與傷害相關。稱提saṃsati,贊提pasaṃsati。稱讚pasaṃsā,讚歎pasaṃsanā。世尊被讚歎。正讚歎,已讚歎,讚歎者,應讚歎,可讚嘆,值得贊,已讚歎等。 看見(disa)有觀察義。這有多種形式:"顯現、顯示"等為不及物。"看見、見"等為及物。 愿見,愿看,愿見。應見,應看,應見。見,看,見。見,看,見。未見,未看。見蛇在界內。見、他們見、他們見。見,看,見。 將見,將看,將見。應將見,應將看,應將見。如是應依現在時、命令語氣等詳說。使動態有"使見、使示"等形式。被動態有"被看"等。
Disā. Passo. Passaṃ. Passitā. Dassetā. Dassanaṃ. Vipassanā, ñāṇadassananti nāmikapadāni. Tadatthe pana tumatthe ca 『『dakkhitāye』』ti rūpaṃ. 『『Āgatāmha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha』』nti hi pāḷi. Imasmiṃ pana pāḷippadese 『『dakkhitāye』』ti idaṃ tadatthe tumatthe vā catutthiyā rūpaṃ. Tathā hi dakkhitāyeti imassa dassanatthāyāti vā passitunti vā attho yojetabbo. Disātiādīsu pana puratthimādibhedāpi disāti vuccati. Yathāha –
『『Disā catasso vidisā catasso,
Uddhaṃ adho dasa disatā imāyo;
Katamaṃ disaṃ tiṭṭhati nāgarājā,
Yamaddasā supine chabbisāṇa』』nti.
Mātāpitādayopi. Yathāha –
『『Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;
Puttadārā disā pacchā, mittāmaccā ca uttarā;
Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;
Etā disā namasseyya, alamatto kule gihī』』ti;
Paccayadāyakāpi. Yathāha – 『『agārino annadapānavatthadā, avhāyikā nampi disaṃ vadantī』』ti.
Nibbānampi. Yathāha –
『『Etādisā paramā setaketu,
Yaṃ patvā niddukkhā sukhino bhavantī』』ti;
Evaṃ disāsaddena vuccamānaṃ attharūpaṃ ñatvā idānissa nibbacanamevaṃ daṭṭhabbaṃ. Dissati candāvaṭṭanādivasena 『『ayaṃ purimā ayaṃ pacchimā』』tiādinā nānappakārato paññāyatīti disā, puratthimadisādayo. Tathā 『『ime amhākaṃ garuṭṭhāna』ntiādinā passitabbāti disā, mātāpitādayo. Dissanti sakāya puññakriyāya ime dāyakāti paññāyantīti disā, paccayadāyakā. Dissati uppādavayābhāvena niccadhammattā sabbakālampi vijjatīti disā, nibbānaṃ. Passoti kāraṇākāraṇaṃ passatīti passo. Evaṃ passatīti passaṃ. Atrāyaṃ pāḷi –
『『Passati passo passantaṃ, apassantampi passati;
Apassanto apassantaṃ, passantampi na passatī』』ti.
Passatīti passitā. Dassetīti dassitā. Dassananti dassanakriyā. Apica dassananti cakkhuviññāṇaṃ. Tañhi rūpārammaṇaṃ passatīti dassananti vuccati. Tathā 『『dassanena pahātabbā dhammā』』ti vacanato dassanaṃ nāma sotāpattimaggo. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhū paṭhamataraṃ passatīti? No na passati, disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato, tasmā 『『passatī』』ti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ajjāpi rājānaṃ na passāmīti vadanto gāmavāsī nidassanaṃ.
方向disā。見者passo。見passaṃ。見者passitā。顯示者dassetā。見dassanaṃ。觀vipassanā,智見等為名詞形式。在其義和不定詞義中有"為見dakkhitāye"的形式。因為有經文:"我們來到此法集會,為見不敗僧團"。在此經文處"為見"是目的或不定詞義的與格形式。因此"為見"應解釋為"爲了見"或"爲了看"的意思。而在方向等中也說四方等差別為方向。如說: "四方與四隅, 上下十方位; 龍王住何方, 夢中六牙見。" 父母等也[稱為方向]。如說: "父母為東方,師長為南方; 妻兒為西方,朋友為北方; 僕役為下方,上方沙門婆羅門; 居士有能力,應禮敬諸方。" 佈施者也[稱為方向]。如說:"在家者施食飲衣,稱呼者也說其為方。" 涅槃也[稱為方向]。如說: "最上智幢者, 達彼成無苦。" 如是知由方向詞所說的義類后,現在應如是見其詞源解釋。因以月亮運轉等方式以"此為前方此為後方"等多種方式顯現故名方向,即東方等。如"這些是我們的尊重處"等應被見故名方向,即父母等。因以自己的功德行為這些施主顯現故名方向,即佈施者。因以無生滅故為常法而在一切時中都存在故名方向,即涅槃。見者因見因與非因故名見者。如是見故名見。這裡有經文: "見者見正見, 亦見不見者; 不見者不見, 不見者及見。" 因見故名見者。因顯示故名顯示者。見即見的動作。而且見即眼識。因為它見色所緣故稱為見。同樣因說"應以見斷的諸法",見即須陀洹道。為何須陀洹道名為見?因為首次見涅槃。難道種姓智不是更先見嗎?不,不見,但因未斷諸結縛而不作所應作的工作,所以不應說"見"。譬如鄉下人即使在某處見了國王,也因未給禮物而未完成工作,所以至今說"我未見國王"。
Vipassanāti aniccādivasena khandhānaṃ vipassanakaṃ ñāṇaṃ. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. 『『Appamatto samāno ñāṇadassanaṃ ārādhetī』』ti ettha hi dibbacakkhu ñāṇadassanaṃ nāma. 『『Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī』』ti ettha vipassanāñāṇaṃ. 『『Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā』』ti ettha maggo, 『『ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro』』ti ettha phalañāṇaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo』』ti ettha paccavekkhaṇañāṇaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo』』ti ettha sabbaññutaññāṇaṃ. Etthetaṃ bhavati –
『『Dibbacakkhupi maggopi, phalañcāpi vipassanā;
Paccavekkhaṇañāṇampi, ñāṇaṃ sabbaññutāpi ca;
Ñāṇadassanasaddena, ime atthā pavuccare』』ti.
Daṃsa daṃsane. Daṃsati, vidaṃsati. Danto. Kārite ālokaṃ vidaṃseti.
Esa buddhiyaṃ. Esati.
Saṃsa kathane. Saṃsati. Yo me saṃse mahānāgaṃ.
Kilisa bādhane. Kilisati. Kileso.
Ettha bādhanaṭṭhena rāgādayopi 『『kilesā』』ti vuccanti dukkhampi. Etesu dukkhavasena –
『『Idañca paccayaṃ laddhā, pubbe kilesamattano;
Ānandiyaṃ vicariṃsu, ramaṇīye giribbaje』』ti
Payogo veditabbo. Divādigaṇaṃ pana pattassa 『『kilissatī』』ti rūpaṃ.
Vasa sinehane. Vasati. Vasā.
Ettha ca vasā nāma vilīnasineho. Sā vaṇṇato nāḷikeratelavaṇṇā. Ācāme āsittatelavaṇṇātipi vattuṃ vaṭṭati.
Īsa hiṃsāgatidassanesu. Īsati. Īso.
Bhāsabyattāyaṃ vācāyaṃ. Bhāsati. Bhāsā, bhāsitaṃ, bhātā. Paribhāsati. Paribhāsā, paribhāsako.
Tatra bhāsanti atthaṃ etāyāti bhāsā, māgadhabhāsādi. Bhāsitanti vacanaṃ. Vacanattho hi bhāsitasaddo niccaṃ napuṃsakaliṅgo daṭṭhabbo. Yathā 『『sutvā luddassa bhāsita』』nti. Vāccaliṅgo pana bhāsitasaddo tiliṅgo daṭṭhabbo. Yathā 『『bhāsito dhammo, bhāsitaṃ catusaccaṃ, bhāsitā vācā』』ti. Pubbe bhāsatīti bhātā, jeṭṭhabhātāti vuttaṃ hoti. So hi pubbe jātattā evaṃ vattuṃlabhati. Kiñcāpi bhātusaddo 『『bhātikasataṃ, sattabhātaro. Bhātaraṃ kena dosena, dujjāsi dakarakkhino』』tiādīsu jeṭṭhakaniṭṭhabhātūsu vattati, tathāpi yebhuyyena jeṭṭhake nirūṭṭho, 『『bhātā』』ti hi vutte jeṭṭhabhātāti viññāyati, tasmā katthaci ṭhāne 『『kaniṭṭhabhātā』』ti visesetvā vuttaṃ.
觀即無常等方式觀察諸蘊的智。智見指天眼、觀、道、果、省察智、一切智皆稱為智見。因為在"不放逸者能成就智見"中,天眼名為智見。在"引導、傾向心於智見"中指觀智。在"他們不能證得無上正等覺的智見"中指道。在"這是另一殊勝的超人法、值得聖者的智見殊勝、已證得安樂住"中指果智。在"我的智見生起:我的心解脫不動,這是最後生,現不再有後有"中指省察智。在"我的智見生起:阿羅羅迦羅摩已死七天"中指一切智。這裡有: "天眼與道及,果與觀察慧; 省察智及以,一切智等智; 以智見之名,說此諸義也。" 噬咬(daṃsa)有咬義。咬提daṃsati,遍咬提vidaṃsati。已咬danto。使動態為使顯示光明。 尋求(esa)有理解義。求提esati。 說話(saṃsa)有講說義。說提saṃsati。誰為我說大象。 煩惱(kilisa)有障礙義。惱提kilisati。煩惱kileso。 這裡貪等以障礙義也稱為"煩惱",苦也是。在這些中依苦的用例應知: "得此因緣已, 昔日自煩惱; 歡喜徘徊於, 可愛的王舍(即現今印度比哈爾邦首府巴特那)。" 但到第四組有"被惱"的形式。 潤滑(vasa)有滑潤義。潤提vasati。脂肪vasā。 這裡脂肪指融化的油脂。它的顏色如椰子油色。也可說如水煮食物上漂浮的油色。 傷見(īsa)有傷害、移動、看見義。傷提īsati。主īso。 明語(bhāsa)有清晰言語義。說提bhāsati。語言bhāsā,語bhāsitaṃ,兄bhātā。遍罵提paribhāsati。謾罵paribhāsā,謾罵者paribhāsako。 其中因以此說義故名語言,即摩揭陀語等。語即言語。因為語詞以言語義應常見為中性。如"聞獵人語"。而作為能誦的語詞應見為三性。如"已說法,已說四諦,已說語"。先說故名兄,即說為長兄。因為他因先生故得如是說。雖然兄弟詞在"百位兄弟,七兄弟。以何過咎,惡待水之守護者兄弟"等處用於兄與弟,但多固定用於兄長,因為說"兄"時了知為長兄,所以在某處以"弟"特別說明。
Nanu ca bho katthaci 『『jeṭṭhabhātā』』ti visesetvā vuttanti? Saccaṃ, taṃ pana bhātāsaddassa kaniṭṭhepi vattanato pākaṭīkaraṇatthaṃ 『『jeṭṭhabhātā』』ti vuttaṃ. Yathā hi hariṇesu vattamānassa migasaddassa kadāci avasesacatuppadesupi vattanato 『『hariṇamigo』』ti visesetvā vācaṃ bhāsanti, evaṃ sampadamidaṃ veditabbaṃ. Yathā ca gohatthimahiṃsaacchasūkarasasabiḷārādīsu sāmaññavasena migasadde vattamānepi 『『migacammaṃ migamaṃsa』』nti āgataṭṭhāne 『『hariṇassā』』ti visesanasaddaṃ vināpi 『『hariṇamigacammaṃ hariṇamigamaṃsa』』nti visesatthādhigamo hoti, ettha na gohatthiādīnaṃ cammaṃ vā maṃsaṃ vā viññāyati. Tathā 『『migamaṃsaṃ khādantī』』ti vacanassa gohatthiādīnaṃ maṃsaṃ khādantīti attho na sambhavati, evameva katthaci vināpi jeṭṭhakaiti visesanasaddaṃ 『『bhātā』』ti vutteyeva 『『jeṭṭhakabhātā』』ti attho viññāyatīti. Nanu ca bho 『『migacammaṃ, migamaṃsa』』nti ettha cammamaṃsasaddeheva visesatthādhigamo hotīti? Na hoti, migasaddassa iva cammamaṃsasaddānaṃ sāmaññavasena vattanato, evañca sati kena visesatthādhigamo hotīti ce? Lokasaṅketavasena, tathā hi migasadde ca cammasaddādīsu ca sāmaññavasena vattamānesupi lokasaṅketena paricchinnattā gohatthiādīnaṃ cammādīni na ñāyanti lokena, atha kho hariṇacammādīniyeva ñāyanti. 『『Saṅketavacanaṃ saccaṃ, lokasammuti kāraṇa』』nti hi vuttanti daṭṭhabbaṃ.
Gilesu anvicchāyaṃ. Punappunaṃ icchā anvicchā. Gilesati.
Yesu payatane. Yesati.
Jesu nesu esu hesu gatiyaṃ. Jesati. Nesati. Esati. Hesati. Dhātvantassa pana saññogavasena 『『jessati, nessatī』』tiādīnipi gahetabbāni. Jessamāno. Jessaṃ, jessanto. Ettha ca –
『『Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;
Jessantaṃ giriduggesu, samesu visamesu cā』』ti
Pāḷi nidassanaṃ.
Desu hesu abyattasadde. Desati. Hesati.
Kāsa saddakucchāyaṃ. Kāsati, ukkāsati. Kāso. Kāsaṃ sāsaṃ daraṃ balyaṃ, khīṇamedho nigacchati.
Kāsu bhāsu dittiyaṃ. Dittīti pākaṭatā, virājanatā vā. Kāsati, pakāsati. Pakāsati tejo. Dūre santo pakāsenti. Bhāsati. Pabhāsati midaṃ byamhaṃ. Pakāso. Kāsu obhāso.
Tatra pakāsatīti pakāso, pākaṭo hotīti attho. Tucchabhāvena puñjabhāvena vā kāsati pakāsati pākaṭā hotīti kāsu. 『『Kāsu』』 iti āvāṭopi vuccati rāsipi.
『『Kiṃnu santaramānova, kāsuṃ khanasi sārathi;
Puṭṭho me samma akkhāhi, kiṃkāsuyā karissasī』』ti
Ettha hi āvāṭo kāsu nāma. 『『Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā』』ti ettha rāsi. Kārite – pakāsetīti pakāsako. Obhāsetīti obhāsako. Kamme pakāsiyatīti pakāsito. Evaṃ bhāsito. Bhāve – kāsanā. Saṅkāsanā. Pakāsanā. Tumantāditte 『『pakāsituṃ, pakāsetuṃ, obhāsituṃ, obhāsetuṃ. Pakāsitvā, pakāsetvā, obhāsitvā, obhāsetvā』』ti rūpāni bhavanti. Taddhite bhāsu etassa atthīti bhāsuro, pabhassaro yo koci. Bhāsuroti vā kesarasīho. Imasmiṃ atthe bhāsusaddo 『『rāja dittiya』』nti ettha rājasaddo viya virājanavācako siyā, tasmā rūpasiriyā virājanasampannatāya bhāsu virājanatā etassa atthīti bhāsuroti nibbacanaṃ ñeyyaṃ.
Nāsu rāsu sadde. Nāsati. Rāsati. Nāsā, nāsikā.
但是先生,在某處不是特別說"長兄"嗎?是的,但那是因兄字也用於弟而為明顯起見說"長兄"。如鹿字用於鹿群中,有時也用於其他四足獸,故特別說"羚鹿",這應如是理解。如鹿字雖普遍用於牛、象、水牛、熊、豬、兔、貓等,但在"鹿皮、鹿肉"之處即使沒有"羚"的限定詞,也能理解為"羚鹿皮、羚鹿肉"的特殊義,這裡不理解為牛象等的皮或肉。同樣"食鹿肉"的說法不可能有食牛象等肉的意思。如是即使在某處沒有"長"的限定詞,說"兄"時也理解為"長兄"的意思。 但是先生,"鹿皮、鹿肉"中豈不是以皮肉詞得特殊義嗎?不是,因為皮肉詞像鹿字一樣普遍使用。如是則問以何得特殊義?以世間約定,因為雖然鹿字和皮字等普遍使用,但因世間約定限制,不知牛象等的皮等,而只知羚鹿皮等。因為說"約定語為實,世俗為因",應如是理解。 重欲(gilesu)有反覆欲求義。反覆欲求即再三慾望。重欲提gilesati。 努力(yesu)有奮進義。努力提yesati。 行走(jesu nesu esu hesu)有移動義。行提jesati。行提nesati。行提esati。行提hesati。但依詞根末尾連音也應取"將行、將引"等形式。正被引jessāmāno。正引jessaṃ,正引jessanto。這裡: "如野象導引, 雌象隨其後; 引行山險處, 平地不平地。" 這是經文例子。 不明音(desu hesu)有不明顯聲義。音提desati。音提hesati。 咳嗽(kāsa)有聲音厭惡義。咳提kāsati,咳出提ukkāsati。咳嗽kāso。智慧滅者得咳嗽、肺病、裂傷、癆病。 照明(kāsu bhāsu)有光明義。光明即顯明或照耀。照提kāsati,遍照提pakāsati。威光照耀。遠方者顯現。照提bhāsati。此宮殿照耀。顯現pakāso。洞穴kāsu光明obhāso。 其中遍照故名顯現,意思是顯明。因空虛性或堆聚性而照即顯現顯明故名洞穴。"洞穴"也指坑洞和堆積。 "為何急匆匆, 御者掘洞穴; 問你友回答, 將用洞穴何?" 這裡洞穴指坑洞。"其他人落入炭火堆,人們哭泣身被燒"中指堆積。使動態:使顯現故名顯示者。使照故名照明者。被動態:被顯現故名已顯現。如是已照。在狀態:照kāsanā。共顯saṅkāsanā。顯現pakāsanā。在不定式等:"顯現、使顯、照耀、使照。已顯、已使顯、已照、已使照"等形式。在派生詞中:有光故名光明,即任何發光者。或光明指獅子王。在此義中光字如"王光"中的王字表示照耀,所以應知"因具備形相威光的照耀圓滿性而有光即照耀故名光明"的詞源解釋。 聲響(nāsu rāsu)有聲音義。響提nāsati。響提rāsati。鼻nāsā,鼻nāsikā。
Tatra nāsāti hatthisoṇḍāpi nāsāti vuccati 『『sace maṃ nāganāsūrū, olokeyya pabhāvatī』』tiādīsu viya. Manussādīnaṃ nāsikāpi nāsāti vuccati 『『yo te hatthe ca pāde ca, kaṇṇanāsañca chedayī』』tiādīsu viya. Nāsanti abyattasaddaṃ karonti etāyāti nāsā. Nāsā eva nāsikā. Yattha nibbacanaṃ na vadāma, tattha taṃ suviññeyyattā appasiddhattā vā na vuttanti daṭṭhabbaṃ, avuttampi payogavicakkhaṇehi upaparikkhitvā yojetabbaṃ. Atridaṃ vuccati –
Nāsā soṇḍā karo hattho,
Hatthidabbe samā matā;
Nāsā ca nāsikā ca dve,
Narādīsu samā matā』』ti.
Nasa koṭille. Nasati.
Bhisi bhaye. Bhiṃsati. Bhiṃsanako. Tadāsi yaṃ bhiṃsanakaṃ. Bhesmākāyo.
Āsisi icchāyaṃ. Āpubbo sisi icchāyaṃ vattati. Āsisati. Āsisateva puriso. Āsisanā. Āsisattaṃ. Āsisanto, āsisamāno, āsamāno. 『『Suggatimāsamānā』』ti pāḷi ettha nidassanaṃ.
Gasu adane. Gasati.
Ghusī kantikaraṇe. Īkārantoyaṃ, tena ito na niggahītāgamo. Ghusati.
Paṃsu bhaṃsu avasaṃsane. Paṃsati. Bhaṃsati.
Dhaṃsu gatiyaṃ. Dhaṃsati. Rajo nuddhaṃsati uddhaṃ.
Pasa vitthāre. Pasati. Pasu.
Kusa avhāne rodane ca. Kosati, pakkosati. Pakkosako, pakkosito, pakkosanaṃ.
Kassa gatiyaṃ. Kassati, parikassati. Paṭikassati. Mūlāya paṭikasseyya. Paṭikasseyyāti ākaḍḍheyya, mūlāpattiyaṃyeva patiṭṭhāpeyyāti attho.
Asadityādānesu ca. Cakāro gatipekkhako. Asati.
Disa ādānasaṃvaraṇesu. Dissati puriso.
Dāsu dāne. Dāsati.
Rosa bhaye. Rosati. Rosako.
Bhesu calane. Bhesati.
Pasa bādhanaphassanesu. Pasati. Pāso, nāgapāso, hatthapāso.
Lasa kantiyaṃ. Lasati, abhilasati, vilasati. Lāso, vilāso, vilasanaṃ.
Casa bhakkhaṇe. Casati.
Kasa hiṃsāyaṃ. Kasati.
Tisa tittiyaṃ. Titti tappanaṃ paripuṇṇatā suhitatā. Tisati. Titti.
Vasa nivāse. Vasati, vasiyati, vacchati. Vatthu, vatthaṃ, parivāso, nivāso, āvāso, upavāso, uposatho, vippavāso, cirappavāsī, cirappavuttho, vasitvā, vattuṃ, vasituṃ iccādīni.
Atra upavāsoti annena vajjito vāso upavāso. Uposathoti upavasanti etthāti uposatho, upavasanti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – 『『āyāmāvuso kappina uposathaṃ gamissāmā』』tiādīsu pātimokkhuddeso uposatho. 『『Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho』』tiādīsu sīlaṃ. 『『Suddhassa ve sadā phaggu, suddhassuposatho sadā』』tiādīsu upavāso. 『『Uposatho nāma nāgarājā』』tiādīsu paññatti. 『『Na bhikkhave tadahuposathe sabhikkhukā āvāsā』』tiādīsu upavasitabbadivasoti.
Vasa kantiyaṃ. Vacchati. Jinavacchayo.
Sasa susane. Sasati. Saso.
Sasa pāṇane. Sasati. Satova assasati, satova passasati. Saso, sasanaṃ. Assāso passāso assasanto passasanto.
Asa bhuvi. Atthi. Asa.
Ettha atthīti ākhyātapadaṃ. Na atthi khīrā brāhmaṇī. Atthitā, atthibhāvo, 『『yaṃ kiñci ratanaṃ atthī』』tiādīsu viya nipātapadaṃ. Tasmā atthīti padaṃ ākhyātanipātavasena duvidhanti veditabbaṃ. Asaiti avibhattikaṃ nāmikapadaṃ. Ettha ca 『『asasmīti hotī』』ti pāḷi nidassanaṃ. Tattha atthīti asa, niccassetaṃ adhivacanaṃ. Iminā sassatadiṭṭhi vuttā.
其中鼻也指象鼻稱為鼻,如在"若有象鼻般大腿的光輝者看我"等中。人等的鼻孔也稱為鼻,如在"切斷你的手腳和耳鼻"等中。因以此發出不明聲故名鼻。鼻即是鼻孔。凡我們不說詞源處,應知因易於理解或未確立故不說,未說者也應由熟悉用例者考察后應用。這裡說: "鼻與鼻與手, 象德中同等; 鼻與鼻孔二, 人等中同等。" 彎曲(nasa)有彎曲義。曲提nasati。 恐懼(bhisi)有怖畏義。怖提bhiṃsati。恐怖者bhiṃsanako。那是可怕的。可怕身bhesmākāyo。 希望(āsisi)有期望義。字首ā加sisi表示期望義。望提āsisati。人希望。希望āsisanā。希望性āsisattaṃ。正望āsisanto,正望āsisamāno,正望āsamāno。"期望善趣"這裡是例子。 吞食(gasu)有食用義。食提gasati。 悅意(ghusī)有令喜義。以ī結尾,故此不加鼻音。悅提ghusati。 墜落(paṃsu bhaṃsu)有下落義。落提paṃsati。落提bhaṃsati。 移動(dhaṃsu)有行進義。動提dhaṃsati。塵向上飛揚。 展開(pasa)有擴充套件義。展提pasati。家畜pasu。 呼喚(kusa)有召喚和哭泣義。呼提kosati,招呼提pakkosati。召喚者pakkosako,被召pakkosito,召喚pakkosanaṃ。 行走(kassa)有移動義。走提kassati,遍走提parikassati。返回提paṭikassati。應使返回根本。返回即牽引,意思是應使安立於根本罪。 取(asa)有拿取等義。連詞和表示移動相關。取提asati。 取護(disa)有取得和防護義。人被見。 施與(dāsu)有給予義。施提dāsati。 恐怖(rosa)有怖畏義。怖提rosati。恐怖者rosako。 動搖(bhesu)有震動義。動提bhesati。 繫縛(pasa)有束縛和觸碰義。縛提pasati。繩pāso,像繩nāgapāso,手臂距離hatthapāso。 悅意(lasa)有喜悅義。悅提lasati,欲求提abhilasati,美麗提vilasati。美lāso,優美vilāso,裝飾vilasanaṃ。 食用(casa)有吃食義。食提casati。 傷害(kasa)有損害義。害提kasati。 滿足(tisa)有滿意義。滿意即滿足、圓滿、知足。足提tisati。滿足titti。 居住(vasa)有棲息義。住提vasati,被住vasiyati,將住vacchati。住處vatthu,衣vatthaṃ,遍住parivāso,定住nivāso,住處āvāso,近住upavāso,布薩uposatho,離住vippavāso,長期離住者cirappavāsī,已長住cirappavuttho,已住vasitvā,住vattuṃ,住vasituṃ等。 這裡近住即離於食物的住為近住。布薩即在此近住為布薩,意思是以戒或不食而成為近住者而住。這裡義的總括:在"來吧朋友迦賓那,我們去布薩"等中布薩指誦波羅提木叉。在"如是毗舍佉,具足八支的布薩已被持守"等中指戒。在"凈者常有吉祥,凈者常有布薩"等中指近住。在"名為優波索他龍王"等中指名稱。在"諸比丘,布薩日有比丘的住處"等中指應近住日。 喜愛(vasa)有悅意義。愛提vacchati。勝者愛者jinavacchayo。 喘息(sasa)有呼吸義。息提sasati。正念而入息,正念而出息。兔子saso,呼吸sasanaṃ。入息出息正入息正出息。 有(asa)有存在義。有atthi。有asa。 這裡"有"是動詞。婆羅門女無乳。有性atthitā,有性atthibhāvo,如在"有任何寶物"等中為不變詞。所以"有"字應知依動詞和不變詞分為兩種。"有"是無語尾的名詞。這裡"我有"是經文例子。其中"有"即asa,是常的代名。以此說常見。
Tatrāyaṃ padamālā – 『『atthi, santi. Asi, attha. Asmi, asma, amhi, amha』』 iccetāni pasiddhāni. 『『Atthu, santu. Āhi, attha. Asmi, asma amhi, amha』』 iccetāni ca, 『『siyā, assa, siyuṃ, assu, siyaṃsu. Assa, assatha. Siyaṃ, assa, assāma』』 iccetāni ca pasiddhāni.
Ettha pana 『『tesañca kho bhikkhave samaggānaṃ sammodamānānaṃ…pe… siyaṃsu dve bhikkhū abhidhamme nānāvādā』』ti pāḷi nidassanaṃ . Tattha siyaṃsūti bhaveyyuṃ. Abhidhammeti visiṭṭhe dhamme.
Idāni siyāsaddassa atthuddhāro pabhedo ca vuccate. Siyāti ekaṃse ca vikappane ca 『『pathavīdhātu siyā ajjhattikā, siyā bāhirā』』ti ekaṃse. 『『Siyā aññatarassa bhikkhuno āpattivītikkamo』』ti vikappane.
Siyāti ekamārakhyātapadaṃ, ekamabyayapadaṃ. Ākhyātatte ekavacanantaṃ, abyayatte yathāpāvacanaṃ. 『『Puttā matthi dhanā matthī』』ti ettha atthīti abyayapadamiva ekavacanantampi bahuvacanantampi bhavati. Tassākhyātatte payogoviditova. Abyayatte pana 『『sukhaṃ na sukhasahagataṃ, siyā pītisahagata』』nti 『『ime dhammā siyā parittārammaṇā』』ti ca ekavacanabahuvacanappayogā veditabbā. Ettha dhātuyā kiccaṃ natthi. Parokkhāyaṃ 『『itiha asa itiha asā』』ti dassanato asa iti padaṃ gahetabbaṃ. Hiyyattanīrūpāni appasiddhāni. Ajjataniyā pana 『『āsi, āsiṃsu, āsuṃ. Āsi, āsittha. Āsiṃ, āsimhā』』 iccetāni pasiddhāni. Bhavissantiyā 『『bhavissati, bhavissanti』』 iccādīni. Kālātipattiyā 『『abhavissā, abhavissaṃsu』』 iccādīni bhavanti.
Sāsa anusiṭṭhiyaṃ. Sāsati, anusāsati. Kammantaṃ vo sāsati, sāsanaṃ, anusāsanaṃ, anusāsanī, anusiṭṭhi, satthā, satthaṃ, anusāsako, anusāsikā.
Tatra sāsananti adhisīlādisikkhattayasaṅgahitasāsanaṃ, pariyattipaṭipattipaṭivedhasaṅkhātaṃ vā sāsanaṃ. Tañhi sāsati etena, ettha vāti 『『sāsana』』nti pavuccati. Apica sāsananti 『『rañño sāsanaṃ pesetī』』tiādīsu viya pāpetabbavacanaṃ. Tathā sāsananti ovādo, yo 『『anusāsanī』』ti ca, 『『anusiṭṭhī』』ti ca vuccati. Satthāti tividhayānamukhena sadevakaṃ lokaṃ sāsatīti satthā, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti attho. Satthanti sadde ca atthe ca sāsati ācikkhati etenāti satthaṃ. Kiṃtaṃ? Byākaraṇaṃ.
Īsa issariye. Issariyaṃ issarabhāvo. Īsati. Vaṅgīso, janapadeso, manujeso.
Tatra vaṅgīsoti vācāya īso issaroti vaṅgīso. Ko so? Āyasmā vaṅgīso arahā. Āha ca sayameva –
『『Vaṅge jātoti vaṅgīso, vacane issaroti ca;
『Vaṅgīso』 iti me nāmaṃ, abhavī lokasammata』』nti;
Āsa upavesane. Upavesanaṃ nisīdanaṃ 『『āsane upaviṭṭho saṅgho』』ti ettha viya. Āsati. Acchati. Āsīno. Āsanaṃ. Upāsati. Upāsako.
Tattha āsananti āsati nisīdati etthāti āsanaṃ, yaṃ kiñci nisīdanayoggaṃ mañcapīṭhādi.
Kasī gatisosanesu. Īkārantoyaṃ dhātu, tenito na niggahītāgamo. Kasati.
Nisī cumbane. Nisati.
Disī appītiyaṃ. Dhammaṃ dessati. Diso. Diṭṭho. Dessī. Desso. Dessiyo.
這裡是詞形變化:"有atthi,有(復)santi。你有asi,你們有attha。我有asmi,我們有asma,我有amhi,我們有amha"這些是常見的。"愿有atthu,愿有(復)santu。你愿有āhi,你們愿有attha。我願有asmi,我們愿有asma,我願有amhi,我們愿有amha"這些,和"可能有siyā,應有assa,應有(復)siyuṃ,應有(復)assu,應有(復)siyaṃsu。你應有assa,你們應有assatha。我應有siyaṃ,我應有assa,我們應有assāma"這些是常見的。 這裡有經文例子:"諸比丘,對於那些和合歡喜……二比丘對阿毗達摩可能有不同說法。"其中"可能有"即"應有"。"阿毗達摩"即殊勝法。 現在說"可能"詞的義類和差別。"可能"用於確定和選擇:"地界可能是內在的,可能是外在的"為確定。"某比丘可能有犯戒"為選擇。 "可能"一是動詞一是不變詞。作動詞時為單數語尾,作不變詞時如原文。如"我有子我有財"中的"有"像不變詞一樣可以是單數語尾也可以是複數語尾。其動詞用法已知。不變詞用法則應知"樂非樂俱有,可能喜俱有"和"這些法可能緣小所緣"等單數複數用例。這裡詞根無作用。在過去時由"傳說如是有如是有"見到應取"有"這個詞。半過去時形式少見。但現在時有"有āsi,有(復)āsiṃsu,有(復)āsuṃ。你有āsi,你們有āsittha。我有āsiṃ,我們有āsimhā"這些常見。未來時有"將有bhavissati,將有(復)bhavissanti"等。過未來時有"應已有abhavissā,應已有(復)abhavissaṃsu"等。 教導(sāsa)有訓誡義。教提sāsati,隨教提anusāsati。教導你們工作,教導sāsanaṃ,隨教anusāsanaṃ,教誡anusāsanī,教導anusiṭṭhi,導師satthā,學科satthaṃ,教導者anusāsako,女教導者anusāsikā。 其中教導即包含增上戒等三學的教導,或稱為教理、修行、證悟的教導。因以此教導,或在此[教導]故稱為"教導"。而且教導即如"送國王的命令"等中應傳達的語言。同樣教導即教誡,也稱為"教誡"和"教導"。導師即以三種乘教導天人世間故名導師,意思是以現世、來世、最上義隨宜教導眾生。學科即以此教導開示音聲和意義故名學科。是什麼?文法。 統治(īsa)有主權義。主權即主性。治提īsati。語主vaṅgīso,國主janapadeso,人主manujeso。 其中語主即語言的主即主,是誰?尊者翁祇舍阿羅漢。他自己說: "生於翁伽故名翁祇舍, 又因語言自在故; '翁祇舍'此名號, 世間共認可。" 坐(āsa)有就座義。就座即坐下如"僧伽已就座"中。坐提āsati。坐提acchati。已坐āsīno。座位āsanaṃ。親近提upāsati。近事者upāsako。 其中座位即在此坐故名座位,即任何適合坐的床椅等。 行干(kasī)有行走和乾涸義。這是以ī結尾的詞根,故此不加鼻音。行提kasati。 親吻(nisī)有接吻義。吻提nisati。 厭惡(disī)有不喜義。厭法。怨敵diso。被厭diṭṭho。厭惡者dessī。可厭desso。應厭dessiyo。
Tatra disoti ca diṭṭhoti ca paccāmittassādhivacanametaṃ. So hi pare dessati nappiyāyati, parehi vā dessiyati piyo na kariyatīti 『『diso』』ti ca 『『diṭṭho』』ti ca vuccati. Atha vā disoti coro vāpaccāmitto vā. Diṭṭhoti paccāmittoyeva. Atrime payogā –
『『Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;
Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare』』ti ca.
『『Disā hi me dhammakathaṃ suṇantū』』ti ca, 『『disā hi me te manusse bhajantu ye dhammamevādapayanti santo』』ti ca,
『『Yassete caturo dhammā, vānarinda yathā tava;
Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī』』ti ca.
Dessīti dessanasīlo appiyāyanasīloti dessī. 『『Dhammakāmo bhavaṃ hoti, dhammadessī parābhavo』』ti idamettha payoganidassanaṃ. Dessoti appiyo, tathā dessiyoti. Ettha ca –
『『Na me dessā ubho puttā, maddīdevī na dessiyā;
Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha』』nti ca,
『『Na me sā brāhmaṇī dessā, napi me balaṃ na vijjatī』』ti ca,
『『Mātā pitā na me dessā, napi dessaṃ mahāyasaṃ;
Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi』』nti ca
Payogā. Sabbattha meti ca mayhanti ca sāmivacanaṃ daṭṭhabbaṃ.
Imāni pana paccāmittassa nāmāni –
『『Paccamitto ripu diṭṭho, diso verī ca satva』ri;
Amitto ca sapatto ca, evaṃ paṇṇattikārisū』』ti.
Esu gatiyaṃ. Esati.
Bhassabhassanadittīsu. Bhassanaṃ vacanaṃ. Ditti sobhā. Bhassati. Bhassaṃ, pabhassaraṃ.
Dhisa sadde. Dhisati.
Disa atisajjane. Disati, upadisati, sandisati, niddisati, paccādisati, paṭisandisati, uddisati. Deso, uddeso iccādīni.
Pisu avayave. Pisati.
Isi gatiyaṃ. Isati.
Phusa samphasse. Phusati. Phasso, phusanā, samphusanā, samphusitattaṃ. Evarūpo kāyasamphasso ahosi. Phoṭṭhabbaṃ, phusitaṃ. Devo ca ekamekaṃ phusāyati. Phuṭṭhuṃ, phusituṃ, phusitvā, phusitvāna, phusiya, phusiyāna. Phussa phussa byantiṃ karoti.
Tatra phassoti ārammaṇaṃ phusanti etena, sayaṃ vā phusati, phusanamattameva vā etanti phasso, ārammaṇe phusanalakkhaṇo dhammo.
Rusa risa hiṃsāyaṃ. Rosati. Risati. Puriso.
Ettha ca 『『puṃ vuccati nirayo, taṃ risatīti puriso』』ti ācariyā vadanti.
Risa gatiyaṃ. Resati.
Visa pavesane. Visati, pavisati. Paveso, pavesanaṃ, nivesanaṃ, pavisaṃ. Ettha nivesanaṃ vuccati gehaṃ.
Masa āmasane. Masati, āmasati, parāmasati. Parāmāso, parāmasanaṃ.
Ettha parāmāsoti parato āmasatīti parāmāso, aniccādidhamme niccādivasena gaṇhātīti attho. 『『Parāmāso micchādiṭṭhi kummaggo micchāpatho』』tiādīni bahūni vevacanapadāni abhidhammato gahetabbāni.
Isu icchāyaṃ. Icchati, sampaṭicchati. Sampaṭicchanaṃ, icchā, abhicchā, icchaṃ, icchamāno.
Vesu dāne. Vecchati, pavecchati, paveccheti. Pavecchaṃ, pavecchanto.
Nisa baddhāyaṃ. Baddhāti vinibaddho, ahaṅkārassetaṃ adhivacanaṃ. Nisati.
Jusi pītisevanesu. Josati.
Isa pariyesane. Esati. Isi, iṭṭhaṃ, aniṭṭhaṃ, esaṃ, esamāno.
Saṃkase acchane. Acchanaṃ nisīdanaṃ. Saṅkasāyati.
Sakārantadhāturūpāni.
Hakārantadhātu
Hā cāge. Jahati, vijahati. Vijahanaṃ, jahituṃ, jahātave, jahitvā, jahāya.
Mhī īsaṃhasane. Mhayate, umhayate vimhayate.
其中怨敵和仇人是敵人的代名。因為他厭惡他人不喜愛,或被他人所厭不被喜愛,故稱為"怨敵"和"仇人"。或者怨敵指盜賊或敵人。仇人只指敵人。這些是用例: "敵對敵所為, 仇向仇所作; 邪心所導向, 惡果更甚之。" 和"愿敵人聽我說法",和"愿那些聖人教導正法的人親近我的敵人", "猿王如你具, 此等四種法; 真實法堅舍, 超越諸仇敵。" 厭惡者即有厭惡性質不喜愛性質為厭惡者。"愛法者興盛,憎法者衰敗"這是這裡的用例。可厭即不可愛,同樣應厭也是。這裡有: "我不厭二子, 摩堤天后不可厭; 一切智我所愛, 故舍所愛者。" 和"我不厭婆羅門女,也非我無力", "父母我不厭, 大名聲不厭; 一切智我愛, 故立此誓願。" 等用例。處處應見"我的me"和"我的mayhaṃ"為主格語。 這些是敵人的名稱: "敵人與仇人,仇敵怨敵與, 敵對及敵人,如是造稱號。" 移動(esu)有行走義。行提esati。 光輝(bhassa)有說話和光明義。說話即言語。光明即光輝。照提bhassati。光bhassaṃ,遍光pabhassaraṃ。 聲響(dhisa)有聲音義。響提dhisati。 指示(disa)有教導義。示提disati,指示提upadisati,顯示提sandisati,指出提niddisati,反示提paccādisati,相示提paṭisandisati,舉示提uddisati。地方deso,舉示uddeso等。 部分(pisu)有支分義。分提pisati。 移動(isi)有行走義。行提isati。 觸控(phusa)有接觸義。觸提phusati。觸phasso,觸控phusanā,接觸samphusanā,觸性samphusitattaṃ。如此身觸生起。觸境phoṭṭhabbaṃ,已觸phusitaṃ。天一一降雨。觸phuṭṭhuṃ,觸phusituṃ,已觸phusitvā,已觸phusitvāna,觸phusiya,觸phusiyāna。觸觸而作終。 其中觸即以此觸所緣,或自觸,或僅是觸性為觸,即在所緣有觸相的法。 傷害(rusa risa)有損害義。害提rosati。傷提risati。人puriso。 這裡阿阇黎們說:"地獄稱為puṃ,傷害它故名人。" 移動(risa)有行走義。行提resati。 進入(visa)有進入義。入提visati,進入提pavisati。進入paveso,進入pavesanaṃ,住所nivesanaṃ,進入pavisaṃ。這裡住所指房屋。 觸控(masa)有撫摸義。摸提masati,撫摸提āmasati,執取提parāmasati。執取parāmāso,執取parāmasanaṃ。 這裡執取即從彼處摸為執取,意思是把無常等法以常等方式執取。"執取、邪見、邪道、邪路"等許多同義詞應從阿毗達摩中取。 欲求(isu)有期望義。欲提icchati,同意提sampaṭicchati。同意sampaṭicchanaṃ,欲icchā,強欲abhicchā,欲icchaṃ,正欲icchamāno。 佈施(vesu)有給予義。施提vecchati,遍施提pavecchati,使施提paveccheti。佈施pavecchaṃ,正施pavecchanto。 束縛(nisa)有約束義。約束即繫縛,這是我執的代名。縛提nisati。 愉樂(jusi)有喜樂和使用義。樂提josati。 尋求(isa)有追尋義。尋提esati。仙人isi,可意iṭṭhaṃ,不可意aniṭṭhaṃ,尋esaṃ,正尋esamāno。 坐立(saṃkase)有坐義。坐即安坐。坐提saṅkasāyati。 以上是以sa結尾的詞根形式。 以ha結尾的詞根 捨棄(hā)有放舍義。舍提jahati,遍舍提vijahati。遍舍vijahanaṃ,舍jahituṃ,舍jahātave,已舍jahitvā,舍jahāya。 輕笑(mhī)有微笑義。笑提mhayate,近笑提umhayate,遍笑提vimhayate。
Tattha mhayateti sitaṃ karoti. Umhayateti pahaṭṭhākāraṃ dasseti. Vimhayateti vimhayanaṃ karoti. Tatrāyaṃ pāḷi 『『na naṃ umhayate disvā. Pekkhitena mhitena ca. Mhitapubbaṃva bhāsati. Yadā umhayamānā maṃ, rājaputtī udikkhati. Umhāpeyya pabhāvatī. Pamhāpeyya pabhāvatī』』ti.
Tattha umhayamānāti pahaṭṭhākāraṃ dassetvā hasamānā. Umhāpeyyāti sitavasena pahaṃseyya. Pamhāpeyyāti mahāhasitavasena parihāseyya.
Hu dāne. Havati. Huti.
Hu pasajjakaraṇe. Pasajjakaraṇaṃ pakārena sajjanakriyā. Havati. Huto, hutavā, hutāvī, āhuti.
Hū sattāyaṃ. Hoti, honti. Hosi, hotha. Homi, homa. Pahoti, pahonti. Pahūtaṃ, pahūtā, kuto pahūtā kalahā vivādā. Honto, hontā, hontaṃ, pahonto. Pacchāsamaṇena hotabbaṃ. Hotuṃ hotuye, pahotuṃ, hutvāna. Vattamānāvibhattirūpādīni. Ettha pasiddharūpāneva gahitāni.
Hotu, hontu. Hosi, hotha. Homi, homa. Pañcamīvibhattirūpāni. Etthāpi pasiddharūpāneva gahitāni.
Huveyya, huveyyuṃ. Huveyyāsi, huveyyātha. Huveyyāmi, huveyyāma. Huvetha, huveraṃ. Huvetho, huveyyāvho. Huveyyaṃ, huveyyāmhe. Sattamiyā rūpāni. Ettha pana 『『upako ājīvako 『huveyya pāvuso』ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkamī』』ti pāḷiyaṃ huveyyāti padassa dassanato nayavasena 『huveyya, huveyyu』』ntiādīni vuttāni. Hupeyyātipi pāṭho dissati, yathā paccapekkhaṇā. Tabbasena 『『hupeyya, hupeyyuṃ . Hupeyyāsī』』tiādinā vakārassa pakārādesabhūtāni rūpānipi gahetabbāni.
Aparo nayo – heyya, heyyuṃ. Heyyāsi, heyyātha. Heyyāmi, heyyāma. Hetha, heraṃ. Hetho, heyyāvho. Heyyaṃ, heyyāmhe. Imāni aṭṭhakathānayena gahitarūpāni. Ettha pana 『『na ca uppādo hoti. Sace heyya, uppādassāpi uppādo pāpuṇeyyā』』ti idampi nidassanaṃ daṭṭhabbaṃ.
Huva, huvu. Huve, huvittha. Huvaṃ, huvimha. Huvittha, hotha iccapi saññogatakāralopena ahosīti attho. Tathāhi 『『kasirā jīvikā hothā』』ti padassatthaṃ vaṇṇentehi 『『dukkhā no jīvikā ahosī』』ti attho vutto. huvire. Huvittho, huvivho. Huviṃ, huvimhe. Parokkhāya rūpāni.
Ahuvā, ahuvū. Ahuvo, ahuvattha. Ahuvaṃ, ahuvamha. Ahuvattha, ahuvatthuṃ. Ahuvase, ahuvavhaṃ. Ahuviṃ, ahuvamhase. Hiyyattanīrūpāni.
Ettha ahuvamhaseti mayaṃ bhavamhaseti attho. 『『Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase』』ti pāḷiyaṃ pana 『『ahuva amhase』』 iti vā padacchedo kātabbo 『『ahu amhase』』ti vā. Pacchimanaye vakārāgamo 『『ahuvā』』ti ca 『『ahū』』ti ca dvinnampi ahosīti attho. Amhanti amhākaṃ. Seti nipātamattaṃ. Idaṃ vuttaṃ hoti – amhākaṃ yaṃ balaṃ ahosi, mayaṃ tena balena tava kiccaṃ akaramhāti.
Ahosi, ahuṃ, ahesuṃ. Ahuvo, ahuvittha. Ahositthaiccapi. Ahosiṃ, ahuvāsiṃ iccapi, ahosimhā, ahumhā . Ahuvā, ahuvu, ahuvase, ahuvivhaṃ. Ahuvaṃ, ahuṃ iccapi. Ahuvimhe. Ajjataniyā rūpāni.
Ettha 『『ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako』』ti dassanato 『『ahu』』nti vuttaṃ, ahosinti attho. 『『Ahaṃ bhadante ahuvāsiṃ pubbe sumedhanāmassa jinassa sāvako』』ti dassanato 『『ahuvāsi』』nti iccevattho. Tathā hi anekavaṇṇavimānavatthuaṭṭhakathāyaṃ imissā pāḷiyā atthaṃ vaṇṇentehi ahuvāsinti ahosinti attho pakāsito.
『『Hessati, hehissati, hehiti, hohitī』』ti imāni cattāri bhavissantiyā mātikāpadāni veditabbāni.
其中笑提即作微笑。近笑提即顯示歡喜相。遍笑提即作驚訝。這裡有經文"見他不笑。以觀看和微笑。如先笑而說。當王女微笑看我時。光輝者應使笑。光輝者應使大笑。" 其中正笑即顯示歡喜相而笑。使笑即以微笑令歡喜。使大笑即以大笑令戲笑。 佈施(hu)有給予義。施提havati。施物huti。 修整(hu)有精製義。精製即以種種方式修整的動作。作提havati。已獻huto,有獻hutavā,有獻hutāvī,供養āhuti。 存在(hū)有生存義。有hoti,有(復)honti。你有hosi,你們有hotha。我有homi,我們有homa。能有pahoti,能有(復)pahonti。眾多pahūtaṃ,眾多pahūtā,從何眾多爭吵諍論。正有honto,正有hontā,正有hontaṃ,正能pahonto。應作隨行沙門。為有hotuṃ,為有hotuye,為能有pahotuṃ,已有hutvāna。現在時語尾形式等。這裡只取常見形式。 愿有hotu,愿有(復)hontu。你愿有hosi,你們愿有hotha。我願有homi,我們愿有homa。願望時語尾形式。這裡也只取常見形式。 可能有huveyya,可能有(復)huveyyuṃ。你可能有huveyyāsi,你們可能有huveyyātha。我可能有huveyyāmi,我們可能有huveyyāma。可能有huvetha,可能有huveraṃ。你可能有huvetho,你們可能有huveyyāvho。我可能有huveyyaṃ,我們可能有huveyyāmhe。可能時的形式。這裡因在經文"外道優波迦說'朋友可能有'后搖頭取邪道而去"中見到可能有(huveyya)這個詞,依法則說"可能有(復)"等。也見到"可能有(hupeyyā)"的讀法,如省察。依此法則也應取以p代替v的"可能有hupeyya,可能有(復)hupeyyuṃ。你可能有hupeyyāsi"等形式。 另一法則:可能有heyya,可能有(復)heyyuṃ。你可能有heyyāsi,你們可能有heyyātha。我可能有heyyāmi,我們可能有heyyāma。可能有hetha,可能有heraṃ。你可能有hetho,你們可能有heyyāvho。我可能有heyyaṃ,我們可能有heyyāmhe。這些是依註釋法則所取的形式。這裡也應見"生起不有。若有,則生起的生起也應得"這個例子。 有huva,有(復)huvu。你有huve,你們有huvittha。我有huvaṃ,我們有huvimha。有huvittha,有hotha也因連音ta脫落意為有。因此解釋"生活艱難(kasirā jīvikā hothā)"這詞的意思時說意為"我們的生活艱難(dukkhā no jīvikā ahosī)"。有huvire。你有huvittho,你們有huvivho。我有huviṃ,我們有huvimhe。過去時的形式。 有ahuvā,有(復)ahuvū。你有ahuvo,你們有ahuvattha。我有ahuvaṃ,我們有ahuvamha。有ahuvattha,有ahuvatthuṃ。你有ahuvase,你們有ahuvavhaṃ。我有ahuviṃ,我們有ahuvamhase。半過去時形式。 這裡"我們有(ahuvamhase)"意為我們存在。但在經文"我們做你的事,我們有力量"中應分詞為"ahuva amhase"或"ahu amhase"。后一方式加v音,"ahuvā"和"ahū"兩者都意為有。amha意為我們的。se只是虛詞。這是說:我們以我們所有的力量為你做事。 有ahosi,有(復)ahuṃ,有(復)ahesuṃ。你有ahuvo,你們有ahuvittha。也有ahosittha。我有ahosiṃ,也有ahuvāsiṃ,我們有ahosimhā,有ahumhā。有ahuvā,有ahuvu,你有ahuvase,你們有ahuvivhaṃ。我有ahuvaṃ,也有ahuṃ。我們有ahuvimhe。現在完成時形式。 這裡因見"我在漁村,是漁夫子"故說"有ahu",意為有ahosi。因見"尊者,我以前是勝者善慧的弟子"故意為"有ahuvāsi"。因此在多彩天宮故事註釋中解釋此經文意思時說ahuvāsi意為ahosi。 "將有hessati,將有hehissati,將有hehiti,將有hohiti"這四個是未來時的主要詞形應知。
Idāni tāni vibhajissāmi – hessāti, hessanti. Hessasi, hessatha. Hessāmi, hessāma. Hessate, hessante. Hessase, hessavhe. Hessaṃ, hessāmhe. Imāni 『『anāgatamhi addhāne, hessāma sammukhā ima』』nti dassanato vuttāni.
Hehissati, hehissanti. Hehissasi. Sesaṃ vitthāretabbaṃ.
Hohissati, hohissanti. Hohissasi. Sesaṃ vitthāretabbaṃ.
Hehiti, hehinti. Hehisi. Sesaṃ vitthāretabbaṃ.
Hohiti, hohinti. Hohisi. Sesaṃ vitthāretabbaṃ. Bhavissantiyā rūpāni.
Ahuvissā, ahuvissaṃsu. Ahuvissase, ahuvissatha. Ahuvissaṃ, ahuvissamhā. Ahuvissatha, ahuvissisu. Ahuvissase , ahuvissavhe. Ahuvissiṃ, ahuvissāmhase. Kālātipattirūpāni.
Vhe avhāyane baddhāyaṃ sadde ca. Avhāyanaṃ pakkosanaṃ. Baddhāti ahaṅkāro, ghaṭṭanaṃ vā sārambhakaraṇaṃ vā. Saddo ravo. Vheti, vhāyati, avheti, avhāyati, avhāsi iccapi. Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti. Āsaddo upasaggova, so saññogaparattā rasso jāto. Avhito. Anavhito tato āgā. Avhā, avhāyanā. Vāraṇavhayanā rukkhā. Kāmavhe visaye. Kumāro candasavhayo.
『『Sattatantiṃ sumadhuraṃ,
Rāmaṇeyyaṃ avācayiṃ;
So maṃ raṅgamhi avheti,
Saraṇaṃ me hohi kosiyā』』ti.
Ettha avhetīti sārambhavasena attano visayaṃ dassetuṃ saṅghaṭṭatīti attho. 『『Samāgate ekasataṃ samagge, avhettha yakkho avikampamāno』』ti etthāpi sārambhavasena ghaṭṭanaṃ avhāyanaṃ nāma.
『『Tattha naccanti gāyanti, avhāyanti varāvaraṃ;
Accharā viya devesu, nāriyo samalaṅkatā』』ti
Ettha pana avhāyanti varāvaranti varato varaṃ naccañca gītañca karontiyo sārambhaṃ karontīti attho daṭṭhabbo.
Pañha pucchāyaṃ. Bhikkhu garuṃ pañhaṃ pañhati. Pañho. Ayaṃ pana pāḷi 『『paripucchati paripañhati idaṃ bhante kathaṃ imassa ko attho』』ti. Pañhasaddo pulliṅgavasena gahetabbo. 『『Pañho maṃ paṭibhāti, taṃ suṇā』』ti yebhuyyena pulliṅgappayogadassanato. Katthaci pana itthiliṅgopi bhavati napuṃsakaliṅgopi. Tathā hi 『『pañhā mesā kusalehi cintitā. Koṇḍañña pañhāni viyākarohī』』ti taddīpikā pāḷiyo dissanti, liṅgavipallāso vā tattha daṭṭhabbo.
Pañha icchāyaṃ. Pañhati. Pañho. Ettha ca pañhoti ñātuṃ icchito attho. Idaṃ panettha nibbacanaṃ pañhiyati ñātuṃ icchiyati soti pañhoti. Tathā hi vuttaṃ 『『vissajjitamhi pañhe』』ti imissā nettipāḷiyā atthaṃ saṃvaṇṇentena 『『pañheti ñātuṃ icchite atthe』』ti.
Miha secane. Mihati, ummihati. Megho, mehanaṃ.
Tattha ummihatīti passāvaṃ karoti. Meghoti mihati siñcati lokaṃ vassadhārāhīti megho, pajjunno. Mehananti itthīnaṃ guyhaṭṭhānaṃ.
Daha bhasmīkaraṇe dhāraṇe ca. Āgārāni aggi dahati. Ayaṃ puriso imaṃ itthiṃ ayyikaṃ dahati, mama ayyikāti dhāretīti attho. Imassa purisassa ayaṃ itthī ayyikā hotīti adhippāyo. Atra panāyaṃ pāḷi 『『sakyā kho ambaṭṭha rājānaṃ ukkākaṃ pitāmahaṃ dahantī』』ti. Agginā daḍḍhaṃ gehaṃ, dayhati, dayhamānaṃ. Dassa ḍādese 『『ḍahatī』』ti rūpaṃ. 『『Ḍahantaṃ bālamanveti, bhasmāchannova pāvako』』tiādayo payogā ettha nidassanāni bhavanti.
Caha parisakkane. Cahati.
Raha cāge. Rahati. Raho, rahito.
Rahi gatiyaṃ. Rahati. Raho, rahaṃ.
Dahibahi vuddhiyaṃ. Dahati. Bahati.
Bahi saddhe ca. Cakāro vuddhāpekkho. Bahati.
Tuhi duhi addane. Tuhati. Duhati.
現在我將分析它們:將有hessati,將有(復)hessanti。你將有hessasi,你們將有hessatha。我將有hessāmi,我們將有hessāma。將有hessate,將有(復)hessante。你將有hessase,你們將有hessavhe。我將有hessaṃ,我們將有hessāmhe。這些因見"在未來時,我們將面對面"而說。 將有hehissati,將有(復)hehissanti。你將有hehissasi。余類推。 將有hohissati,將有(復)hohissanti。你將有hohissasi。余類推。 將有hehiti,將有(復)hehinti。你將有hehisi。余類推。 將有hohiti,將有(復)hohinti。你將有hohisi。余類推。這些是未來時形式。 應已有ahuvissā,應已有(復)ahuvissaṃsu。你應已有ahuvissase,你們應已有ahuvissatha。我應已有ahuvissaṃ,我們應已有ahuvissamhā。應已有ahuvissatha,應已有ahuvissisu。你應已有ahuvissase,你們應已有ahuvissavhe。我應已有ahuvissiṃ,我們應已有ahuvissāmhase。這些是過未來時形式。 呼喚(vhe)有召喚、束縛和聲音義。召喚即呼叫。束縛即我執,或衝擊或作激勵。聲音即聲響。呼提vheti,呼提vhāyati,喚提avheti,喚提avhāyati,也作喚提avhāsi。大王,我是迦旃延學童,人們以此無減名字稱呼我。ā音只是字首,因在連音后變短。已呼avhito。未呼從彼來。呼叫avhā,召喚avhāyanā。像呼名樹。于愛名境。童子名月。 "七絃甚美妙, 教我愉悅樂; 他在臺上喚, 愿你護我拘。" 這裡喚即以激勵方式顯示自己的境界而衝擊的意思。"集會百人和諧時,夜叉不動而呼叫"這裡也是以激勵方式的衝擊名為召喚。 "彼處跳舞歌唱, 互相競相召喚; 如天界仙女般, 裝飾美麗女子。" 這裡"競相召喚"應知意思是對最勝的舞蹈歌唱作激勵。 問(pañha)有詢問義。比丘問導師問題。問題pañho。這裡有經文:"遍問遍詢'尊者這是什麼,這有什麼意義'"。問題詞應以陽性取。因多見陽性用例如"問題對我顯現,請聽"。但有時也是陰性也是中性。因此見有表示這的經文如"智者思考此問題。憍陳如請你回答諸問題",或應見為性的變化。 欲求(pañha)有期望義。欲提pañhati。問題pañho。這裡問題即欲知的義。這裡的詞源解釋是:被期望知故為問題。因此解釋"問題已解答"這個導論經文意思時說"問題即欲知的義"。 澆灌(miha)有灑水義。灌提mihati,起立排尿提ummihati。云megho,生殖器mehanaṃ。 其中起立排尿即作小便。云即灌灑世間以雨滴故名云,即雨雲。生殖器即女人的密處。 焚燒(daha)有化為灰燼和保持義。火燒房屋。此人稱此女為祖母,即保持"我的祖母"的意思。意指此女是此人的祖母。這裡有經文:"安跋陀,釋迦人稱烏加迦王為祖父。"被火燒的房子,被燒,正被燒。da變為ḍa時有"燒"的形式。"燒燃的火追隨愚人,如被灰覆蓋"等用例是這裡的例證。 企圖(caha)有嘗試義。試提cahati。 放棄(raha)有舍離義。舍提rahati。私密raho,已離rahito。 移動(rahi)有行走義。行提rahati。秘密raho,私密rahaṃ。 增長(dahibahi)有增益義。長提dahati。長提bahati。 信仰(bahi)有信解義。連詞關聯增長。信提bahati。 損壞(tuhi duhi)有傷害義。傷提tuhati。害提duhati。
Araha maha pūjāyaṃ. Arahati. Arahaṃ, arahā. Mahati.
Mahanaṃ, maho. Vihāramaho. Cetiyamaho.
Tatra nikkilesattā ekantadakkhiṇeyyabhāvena attano katapūjāsakkārādīnaṃ mahapphalabhāvakaraṇena arahaṇīyo pūjanīyoti arahā, khīṇāsavo.
Īha cetāyaṃ. Īhati. Īhā. Īhā vuccati vīriyaṃ.
Vaha maha buddhiyaṃ. Vahati, mahati.
Ahi pilahi gatiyaṃ. Ahati. Pilahati, ahi.
Ettha ca ahīti nippādopi samāno ahati gacchati gantuṃ sakkotīti ahi.
Garaha kalaha kucchane. Garahati. Garahā, kalahati, kalaho.
Varaha valaha padhāniye paribhāsanahiṃsādānesu ca. Varahati. Valahati. Varāho.
Ettha ca varāhoti sūkaropi hatthīpi vuccati. Tathā hi 『『eneyyā ca varāhā ca. Mahāvarāhova nivāpapuṭṭho』』tiādīsu sūkaro 『『varāho』』ti nāmena vuccati. 『『Mahāvarāhassa nadīsu jaggato, bhisaṃ ghasamānassā』』tiādīsu pana hatthī 『『varāho』』ti nāmena vuccati. Mahāvarāhassāti hi mahāhatthinoti attho.
Vehu jehu vāhu payatane. Vehati, jehati. Vāhati. Vāhano.
Vāhano vuccati asso. So hi vāhanti saṅgāmādīsu kicce uppanne payatanti vīriyaṃ karonti, etenāti vāhanoti vuccati.
Dāhu niddakkhaye. Dāhati.
Ūha vitakke. Ūhati, āyūhati, viyūhati, byūhati apohati. Ūhanaṃ, āyūhanaṃ, byūho, apoho.
Tattha ūhatīti vitakketi, āyūhatīti vāyamati, viyūhatīti paṃsuṃ uddharati. Evaṃ byūhatīti etthāpi. Apohatīti chaḍḍeti, atha vā viveceti.
Gāhu viloḷane. Gāhati. Gāho, candaggāho, sūriyaggāho, nakkhattaggāho.
Gaha gahaṇe. Gahati, paggahati. Āhutiṃpaggahissāmi. Paggaho, paggāho.
Paggahoti patto. Paggāhoti vīriyaṃ.
Saha parisahane. Parisahanaṃ khanti. Sahati. Saho, asaho, asayho.
Ruha cammani pātubhāve. Ruhati. Rukkho.
Mātu māne. Māhati.
Guhū saṃvaraṇe. Guhati nigguhati. Guho, guyhako.
Vaha pāpuṇe. Vahati. Vārivaho.
Duha papūraṇe. Duhati, dohati. Duyhamānā gāvī.
Diha upacaye. Dehati. Deho. Dehoti sarīraṃ.
Lihaassādane. Lehati, palehati. Lehanīyaṃ. Atrāyaṃ pāḷi 『『sunakhā himassa palihiṃsu pāde』』ti. Ayaṃ panattho – sunakhā imassa kumārassa pādatale attano jivhāya palihiṃsūti.
Oha cāge. Ohati. Sabbamanatthaṃ apohati. Apoho.
Brahma uggame. Brahati. Brahā.
Daha thaha hiṃsatthā. Dahati. Thahati.
Brūha vaḍḍhane. Uparūpari brūhatīti brahmā. Kārite 『『vivekamanubrūhetuṃ vaṭṭatī』』ti payogo.
Brahmāti tehi tehi guṇavisesehi brūhitoti brahmā. Brahmāti mahābrahmāpi vuccati tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. 『『Sahasso brahmā dvisahasso brahmā』』tiādīsu hi mahābrahmā 『『brahmā』』ti vuccati. 『『Brahmāti kho bhikkhave tathāgatassetaṃ adhivacana』』nti ettha tathāgato.
『『Tamonudo buddho samantacakkhu,
Lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno,
Saccavhayo brahme upāsito me』』ti
Ettha brāhmaṇo. 『『Brahmāti mātāpitaro, pubbācariyāti vuccare』』ti ettha mātāpitaro. 『『Brahmacakkaṃ pavattetī』』ti ettha seṭṭhaṃ. Etthetaṃ vuccati –
『『Mahābrahmani vippe ca, atho mātāpitūsu ca;
Tathāgate ca seṭṭhe ca, brahmasaddo pavattatī』』ti.
Aparo nayo – brahmāti tividhā brahmāno sammutibrahmāno upapattibrahmāno visuddhibrahmānoti.
尊敬(araha maha)有恭敬義。敬提arahati。尊者arahaṃ,尊者arahā。尊提mahati。 尊敬mahanaṃ,節慶maho。寺院節慶vihāramaho。塔廟節慶cetiyamaho。 其中因無煩惱,以一向應供性,使對自己所作的供養恭敬等成為大果,故應受敬應受供養為尊者,即漏盡者。 努力(īha)有嘗試義。努提īhati。精進īhā。精進稱為勇猛。 理解(vaha maha)有認知義。解提vahati,解提mahati。 行走(ahi pilahi)有移動義。行提ahati。行提pilahati,蛇ahi。 這裡蛇雖是詞根形式,因能行能去故名蛇。 責備(garaha kalaha)有誹謗義。責提garahati。責備garahā,爭提kalahati,爭吵kalaho。 主要(varaha valaha)有重要、誹謗、傷害和取義。主提varahati。主提valahati。豬象varāho。 這裡豬象指豬和象。因此在"羚鹿和豬。如飼養的大豬"等中以豬名稱"豬"。但在"大豬在河中警戒,正食蓮藕"等中以象名稱"豬"。因為大豬即大象的意思。 努力(vehu jehu vāhu)有奮進義。努提vehati,努提jehati。努提vāhati。乘vāhano。 乘稱為馬。因為他們乘,即在戰爭等事發生時努力奮進,因此稱為乘。 除困(dāhu)有除睏乏義。除提dāhati。 思考(ūha)有尋思義。思提ūhati,集思提āyūhati,遍思提viyūhati,排思提byūhati,舍思提apohati。思維ūhanaṃ,集思āyūhanaṃ,陣形byūho,捨棄apoho。 其中思即尋思,集思即努力,遍思即掘起土。如是排思也是。舍思即丟棄,或區分。 攪動(gāhu)有混亂義。動提gāhati。執持gāho,月蝕candaggāho,日蝕sūriyaggāho,星蝕nakkhattaggāho。 執取(gaha)有拿取義。取提gahati,舉起提paggahati。我將舉起供物。缽paggaho,精進paggāho。 舉起即缽。精進即勇猛。 忍耐(saha)有容忍義。容忍即忍耐。忍提sahati。力量saho,無能asaho,難忍asayho。 生長(ruha)有皮和顯現義。長提ruhati。樹rukkho。 尊重(mātu)有敬重義。重提māhati。 隱藏(guhū)有遮蔽義。藏提guhati,遮藏提nigguhati。隱密guho,夜叉guyhako。 運載(vaha)有到達義。載提vahati。流水vārivaho。 充滿(duha)有圓滿義。滿提duhati,擠提dohati。正被擠的牛。 積聚(diha)有堆集義。聚提dehati。身體deho。身體即身軀。 品嚐(liha)有嘗味義。嘗提lehati,舔提palehati。可舔lehanīyaṃ。這裡有經文:"狗舔他的足。"這是意思:狗以自己的舌頭舔這童子的足底。 捨棄(oha)有舍離義。舍提ohati。捨棄一切無義。舍離apoho。 升起(brahma)有上升義。升提brahati。梵brahā。 傷害(daha thaha)有損害義。害提dahati。害提thahati。 增長(brūha)有增益義。向上增長故為梵天。使動態有"應增長遠離"的用例。 梵天即以種種功德特質增長故為梵天。梵天也指大梵天、如來、婆羅門、父母和最勝。因為在"千梵天二千梵天"等中大梵天稱為"梵天"。"諸比丘,梵天是如來的代稱"中指如來。 "除暗佛遍眼, 超世出諸有; 無漏離眾苦, 真名我所事梵。" 這裡指婆羅門。"梵天即父母,稱為最初師"這裡指父母。"轉梵輪"這裡指最勝。這裡說: "大梵及婆羅, 以及父母處; 如來與最勝, 梵字皆執行。" 另一法則:梵天有三種梵天:世俗梵天、化生梵天和清凈梵天。
『『Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;
Paṭivedemi te brahme, na ne vāretumussahe,
Paribbaja mahābrahme, pacantaññepi pāṇino』』ti ca
Evamādīsu hi brahmasaddena sammutibrahmāno vuttā.
『『Apārutā tesaṃ amatassa dvārā,
Ye sotavanto pamuñcantu saddhaṃ;
Vihiṃsasaññī paguṇaṃ na bhāsiṃ,
Dhammaṃ paṇītaṃ manujesu brahme,
Atha kho brahmā sahampatī』』ti ca evamādīsu brahmasaddena upapattibrahmā. 『『Brahmacakkaṃ pavattetī』』tiādivacanato brahmanti ariyadhammo vuccati. Tato nibbattā avisesena sabbepi ariyā visuddhibrahmāno nāma paramatthabrahmatāya. Visesato pana 『『brahmāti kho bhikkhave tathāgatassetaṃ adhivacana』』nti vacanato sammāsambuddho uttamabrahmā nāma sadevake loke brahmabhūtehi guṇehi ukkaṃsapāramippattito. Etthetaṃ vuccati –
『『Sammutiyupapattīnaṃ, visuddhīnaṃ vasena ca;
Brahmāno tividhā honti, uttamena catubbidhā』』ti.
Dhimhaniṭṭhubhane. Dhimheti. 『『Paṭivāmagataṃ sallaṃ, passa dhimhāmi lohita』』nti pāḷi nidassanaṃ.
Tattha dhimhāmīti niṭṭhubhāmīti attho.
Hakārantadhāturūpāni.
Ḷakārantadhātu
Biḷa akkose. Beḷati. Biḷāro.
Kīḷa vihāre. Kīḷati. Kīḷā.
Aḷa uggame. Aḷati. Vāḷo.
Laḷa vilāse. Laḷati. Laḷito asso.
Kaḷa made kakkasse ca. Kakkassaṃ kassasiyaṃ pharusabhāvo. Kaḷati.
Tuḷa toḷane. Toḷati.
Huḷa hoḷa gatiyaṃ. Huḷati. Hoḷati.
Roḷa anādare. Roḷati.
Loḷa ummāde. Loyati.
Heḷa hoḷa anādare. Heḷati. Hoḷati.
Vāḷa ālape. Vāḷati.
Dāḷa dhāḷa visaraṇe. Dāḷati. Dhāḷati.
Haḷa silāghāyaṃ. Haḷati.
Hīḷa anādare. Hīḷati. Hīḷā, hīḷiko, hīḷito.
Kaḷasecane. Kaḷati. Kaḷanaṃ.
Heḷa veṭhane. Heḷati.
Īḷa thutiyaṃ. Īḷati.
Juḷa gatiyaṃ. Juḷati, joḷati.
Puḷa muḷa sukhane. Puḷati. Muḷati.
Guḷa rakkhāyaṃ. Guḷati. Guḷo.
Juḷa bandhane. Juḷati.
Kuḷa ghasane. Kuḷati.
Khuḷa bālye ca. Cakāro ghasanāpekkhako. Khuḷati.
Suḷa buḷa saṃvaraṇe. Suḷati. Buḷati.
Puḷa saṅghāte. Puḷati. Puḷinaṃ.
Saḷa abyattasadde. Saḷati. Sāḷiko, sāḷikā.
『『Usabhova mahī nadati,
Migarājāva kūjati;
Susumārova saḷati,
Kiṃ vipāko bhavissatī』』ti nidassanaṃ;
Imāni ḷakārantadhāturūpāni.
Iti bhūvādigaṇe avaggantadhāturūpāni samattāni. Ettāvatā sabbāpi bhūvādigaṇe dhātuyo pakāsitā.
Idāni bhūvādigaṇikadhātūnaṃyeva kāci asamānasutikā, kāci asamānantikā. Tāsu kāci samānatthavasena samodhānetvā pubbācariyehi vuttā, tāyeva dhātuyo ekadesena rūpavibhāvanādīhi saddhiṃ pakāsayissāma. Taṃ yathā?
Hūbhū sattāyaṃ hoti, bhavati. Pahoti, pabhavati. Huveyya pāvuso. Sace uppādo heyya. Ajesi yakkho naravīraseṭṭhaṃ, tatthappanādo tumulo bahūva. Ambā』yaṃ ahuvā pure. Ahu rājā videhānaṃ. Pahūtaṃ me dhanaṃ sakka. Pahūtamariyo pakaroti puññaṃ. Pahūtavitto puriso. Pahūtajivho bhagavā. Piyappabhūtā kalahā vivādā. Pacchāsamaṇena hotabbaṃ. Bhavitabbaṃ. Hotuṃ, hetuye, bhavituṃ. Hutvā, hutvāna. Bhavitvā, bhavitvāna.
"繁茂的稻田, 鸚鵡吃著,拘西耶; 我告訴你梵天, 不能阻止它們, 請離開大梵天, 別的生物在煮。" 等中以梵天詞稱呼世俗梵天。 "打開不死之門, 有耳者生信仰; 我不為害想說, 人間妙法梵天, 沙婆主梵天。" 等中以梵天詞指化生梵天。由"轉梵輪"等語,梵天即指聖法。由此生的一切聖者通稱為清凈梵天,因為是勝義梵性。但特別由"諸比丘,梵天是如來的代稱"之語,正等正覺者名為最上梵天,因在天人世間以梵天功德達到最高完滿。這裡說: "依世俗化生, 清凈三種分; 加最上第四, 梵天有四種。" 吐出(dhimha)有噴出義。吐提dhimheti。"相反方向的箭,看我吐出血"這經文是例子。 其中吐出即噴出的意思。 以上是以ha結尾的詞根形式。 以ḷa結尾的詞根 咒罵(biḷa)有謾罵義。罵提beḷati。貓biḷāro。 遊戲(kīḷa)有娛樂義。玩提kīḷati。遊戲kīḷā。 升起(aḷa)有上升義。升提aḷati。兇猛vāḷo。 裝飾(laḷa)有美麗義。美提laḷati。優美的馬。 狂醉(kaḷa)有陶醉和粗暴義。粗暴即粗糙粗野性。醉提kaḷati。 稱量(tuḷa)有衡量義。量提toḷati。 移動(huḷa hoḷa)有行走義。行提huḷati。行提hoḷati。 輕視(roḷa)有不敬義。視提roḷati。 狂亂(loḷa)有發狂義。亂提loyati。 輕蔑(heḷa hoḷa)有不敬義。蔑提heḷati。蔑提hoḷati。 說話(vāḷa)有言語義。說提vāḷati。 擴散(dāḷa dhāḷa)有散開義。散提dāḷati。散提dhāḷati。 讚歎(haḷa)有稱讚義。贊提haḷati。 輕視(hīḷa)有不敬義。視提hīḷati。輕視hīḷā,輕視者hīḷiko,被輕視hīḷito。 灑水(kaḷa)有澆灌義。灌提kaḷati。澆水kaḷanaṃ。 包裹(heḷa)有纏繞義。包提heḷati。 讚頌(īḷa)有稱頌義。頌提īḷati。 移動(juḷa)有行走義。行提juḷati,行提joḷati。 快樂(puḷa muḷa)有愉悅義。樂提puḷati。樂提muḷati。 保護(guḷa)有守護義。護提guḷati。球guḷo。 束縛(juḷa)有約束義。縛提juḷati。 食用(kuḷa)有吃食義。食提kuḷati。 愚癡(khuḷa)有愚昧義。連詞關聯食用。癡提khuḷati。 遮蔽(suḷa buḷa)有遮掩義。蔽提suḷati。蔽提buḷati。 積聚(puḷa)有堆集義。聚提puḷati。沙洲puḷinaṃ。 不明聲(saḷa)有不明聲音義。響提saḷati。八哥鳥sāḷiko,雌八哥鳥sāḷikā。 "如公牛鳴地, 如獸王啼叫; 如鱷魚發聲, 將有何果報?"為例子。 這些是以ḷa結尾的詞根形式。 如是以子音結尾的bhū等組詞根形式完畢。至此bhū等組的一切詞根已說明。 現在bhū等組的詞根中有些聲音不同,有些詞尾不同。其中有些依相同義合併爲一,為先前阿阇黎所說,我們將以形態分析等說明這些詞根。如何? 有(hū bhū)有存在義。有hoti,有bhavati。能有pahoti,能有pabhavati。朋友可能有。若生起應有。夜叉征服最勝人雄,彼處喧鬧聲眾多。此芒果樹以前有。有毗提訶王。天帝我有多財。聖者作多福。多財者。世尊廣舌。愛多爭吵諍論。應作隨行沙門。應有。為有hotuṃ,為有hetuye,為有bhavituṃ。已有hutvā,已有hutvāna。已有bhavitvā,已有bhavitvāna。
Ettha pana 『『atthi hehiti so maggo, na so sakkā na hetuye』』ti pāḷi nidassanaṃ. Tattha nahetuyeti abhavituṃ. Hūdhātuto tuṃpaccayassa tavepaccayassa vā tuye ādeso, ūkārassa ca ekārādeso katoti daṭṭhabbaṃ. Atha vā hetubhāvāya na na sakkātipi attho. Ayaṃ panattho idha nādhippeto, purimoyevattho adhippeto hotissa dhātuno payogabhāvāya udāharitapadassatthabhāvato. Tattha pahotīti idaṃ vatthaṃ vipulabhāvena cīvaraṃ kātuṃ pahoti, no nappahoti. Pahotīti vā puriso arayo jetuṃ sakkoti. Atha vā pahotīti hoti. Pabhavatīti sandati. Pahūtanti vipulaṃ, mahantanti attho. Pahūtavittoti vipulavitto mahaddhano. Pahūtajivhoti suputhulasudīghasumudukajivho, piyappabhūtāti piyato nibbattā.
Gamu sappa gatiyaṃ. Gacchati, gamati, ghammati, āgacchati, uggacchati, atigacchati, paṭigacchati, avagacchati, adhigacchati, anugacchati, upagacchati, apagacchati, vigacchati, nigacchati, niggacchati. Aññānipi yojetabbāni. 『『Samuggacchatī』』tiādinā upasaggadvayavasenapi yathāsambhavaṃ yojetabbāni. Sappati, saṃsappati, parisappati. Aññānipi yojetabbāni.
Tattha gamatīti gacchati. Kārite 『『devadattaṃ gameti gamayatī』』ti rūpāni bhavanti. 『『Apāyaṃ gametīti apāyagamanīya』』nti idamettha nidassanaṃ. Curādigaṇaṃ pattassa āpubbassa imassa 『『āgameti, āgamayati, āgamento, āgamayamāno』』ti suddhakatturūpāni bhavanti.
Tattha āgametīti muhuttaṃ adhivāsetīti attho. Ghammatīti gacchati. Āgacchatīti āyāti. Uggacchatīti uyyāti uddhaṃ gacchati. Atigacchatīti atikkamitvā gacchati. Paṭigacchatīti puna gacchati. Avagacchatīti jānāti. Adhigacchatīti labhati jānāti vā. Anugacchatīti pacchato gacchati. Upagacchatīti samīpaṃ gacchati. Apagacchatīti apeti. Vigacchatīti vigamati. Nigacchatīti labhati. 『『Yasaṃ poso nigacchatī』』ti idaṃ nidassanaṃ. Niggacchatīti nikkhamati. Sappatīti gacchati. Saṃsappatīti saṃsaranto gacchati. Parisappatīti samantato gacchati.
Idāni pana viññūnaṃ sāṭṭhakathe tepiṭake buddhavacane paramakosallajananatthaṃ sappayogaṃ padamālaṃ kathayāma. Seyyathidaṃ? So gacchati, te gacchanti, gacchare. Tvaṃ gacchasi, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma. So gacchate, te gacchante. Tvaṃ gacchase, tumhe gacchavhe. Ahaṃ gacche, mayaṃ gacchāmhe. Vattamānāya rūpāni.
So gacchatu, te gacchantu. Tvaṃ gacchāhi, gaccha, gacchassu, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma. So gacchataṃ, te gacchantaṃ. Tvaṃ gacchassu, tumhe gacchavho. Ahaṃ gacche, mayaṃ gacchāmase. Pañcamiyā rūpāni.
So gaccheyya, gacche, te gaccheyyuṃ. Tvaṃ gaccheyyāsi, tumhe gaccheyyātha. Ahaṃ gaccheyyāmi, mayaṃ gaccheyyāma, gacchemu. So gacchetha, te gaccheraṃ. Tvaṃ gacchetho, tumhe gaccheyyāvho. Ahaṃ gaccheyyaṃ, mayaṃ gaccheyyāmhe. Sattamiyā rūpāni.
So gaccha, te gacchu. Tvaṃ gacche, tumhe gacchittha, gañchittha. Ahaṃ gacchaṃ, mayaṃ gacchimha, gañchimha. So gacchittha, gañchittha, te gacchire. Tvaṃ gacchittho, tumhe gacchivho. Ahaṃ gacchiṃ, gañchiṃ, mayaṃ gacchimhe. Parokkhāya rūpāni.
這裡有經文"此道將會有,不能不存在"為例。其中"不存在"即不能有。應知從hū詞根加tuṃ詞尾或tave詞尾變為tuye,ū音變為e音。或者意思是不能不成為因。但這個意思這裡不是所要表達的,只是前一個意思是所要表達的,因為作為hoti詞根的用例所引用的詞的意思。其中能有即此衣能充分作為僧衣,不是不能。或者能有即人能戰勝敵人。或者能有即有。能有即流出。眾多即豐富,意思是大。多財即豐富財物大富。廣舌即極寬極長極柔軟的舌頭,愛多即從愛生。 行走(gamu sappa)有移動義。行提gacchati,行提gamati,行提ghammati,來提āgacchati,上行提uggacchati,超行提atigacchati,返行提paṭigacchati,瞭解提avagacchati,證得提adhigacchati,隨行提anugacchati,近行提upagacchati,離行提apagacchati,離散提vigacchati,獲得提nigacchati,出離提niggacchati。其他也應配合。以"遍上升"等以雙重字首也應隨可能配合。爬提sappati,遍爬提saṃsappati,遍爬提parisappati。其他也應配合。 其中行即走。使動態有"使提婆達多行、令行"等形式。"使去惡趣即應往惡趣"這是這裡的例子。到達第十組的帶ā字首的此詞根有"等待、正等待、正在等待、等待著"等純主動形式。 其中等待即暫時忍耐的意思。行即走。來即來。上行即上升向上走。超行即超越而行。返行即再行。瞭解即知道。證得即獲得或知道。隨行即跟隨而行。近行即接近而行。離行即離開。離散即分散。獲得即得到。"人獲得名聲"這是例子。出離即出去。爬即行。遍爬即輪迴而行。遍爬即周遍而行。 現在爲了生起智者對有註釋的三藏佛語的最高善巧,我們說帶用例的詞形變化。即:他行,他們行,行(復)。你行,你們行。我行,我們行。他行,他們行。你行,你們行。我行,我們行。這些是現在時形式。 愿他行,愿他們行。你應行,行,你應行,你們應行。愿我行,愿我們行。愿他行,愿他們行。你應行,你們應行。愿我行,愿我們行。這些是願望時形式。 他應行,他們應行。你應行,你們應行。我應行,我們應行,應行。他應行,他們應行。你應行,你們應當行。我應行,我們應行。這些是可能時形式。 他有行,他們有行。你有行,你們有行,有行。我有行,我們有行,有行。他有行,有行,他們有行。你有行,你們有行。我有行,有行,我們有行。這些是過去時形式。
So agacchā, te agacchū. Tvaṃ agacche, tumhe agacchatha. Ahaṃ agacchaṃ, mayaṃ agacchamhā. So agacchatha, te agacchatthuṃ. Tvaṃ agacchase, tumhe agacchivhaṃ. Ahaṃ agacchaṃ, mayaṃ agacchimhe. Ajjataniyā rūpāni.
So gacchissati, te gacchissanti. Tvaṃ gacchissasi, tumhe gacchissatha. Ahaṃ gacchissāmi, mayaṃ gacchissāma. So gacchissate, te gacchissante. Tvaṃ gacchissase, tumhe gacchissavhe. Ahaṃ gacchissaṃ, mayaṃ gacchissāmhe. Bhavissantiyā rūpāni.
So agacchissā, te agacchissaṃsu. Tvaṃ agacchisse, tumhe agacchissatha. Ahaṃ agacchissaṃ, mayaṃ agacchissāmhā. So agacchissatha, te agacchissisu. Tvaṃ agacchissase, tumhe agacchissavhe. Ahaṃ agacchissaṃ, mayaṃ agacchissāmhase. Kālātipattiyā rūpāni.
Tattha ajjataniyā kālātipattiyā ca akārāgamaṃ sabbesu purisesu sabbesu vacanesu labbhamānampi sāsane aniyataṃ hutvā labbhatīti daṭṭhabbaṃ. Tathā hi 『『agacchi, gacchi, agacchissā, gacchissā』』tiādinā dve dve rūpāni dissanti. Gamati, gamanti. Gamatu, gamantu. Gameyya. Gameyyuṃ. Sesaṃ sabbaṃ vitthāretabbaṃ.
Idāni parokkhāhiyyattanajjatanīsu viseso vuccate – so puriso maggaṃ ga, sā itthī ghara』māga. Te maggaṃ gu, tā ghara』māgu. Ekārassa akārādesaṃ tvaṃ maggaṃ ga, tvaṃ ghara』』māga. Tumhe maggaṃ guttha, tumhe ghara』māguttha. Ahaṃ maggaṃ gaṃ, ahaṃ ghara』māgaṃ. Ahaṃ taṃ purisaṃ anvagaṃ, mayaṃ maggaṃ gumha, mayaṃ gharaṃ āgumha, mayaṃ taṃ purisaṃ anvagumha. Ayaṃ tāva parokkhāya viseso.
『『So maggaṃ agamā, te maggaṃ agamū』』 iccādi hiyyattaniyā rūpaṃ. 『『So agami, te agamuṃ, te guṃ』』 iccādi ajjataniyā rūpaṃ.
Idāni tesaṃ padarūpāni pākaṭīkaraṇatthaṃ kiñci suttaṃ kathayāma – 『『sopāgā samitiṃ vanaṃ. Athettha pañcamo āgā. Āguṃ devā yasassino. Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ. Agamā rājagahaṃ buddho. Vaṅkaṃ agamu pabbataṃ. Brāhmaṇā upagacchu ma』』nti evamādīni bhavanti.
Ga gu ga guttha gaṃ gumha, agu agamu agamuṃ;
Agamā』gami gacchanti, ādibhedaṃ mane kare.
Idāni nāmikapadāni vuccante – gato, gantā, gacchaṃ, gacchantī, gacchantaṃ kulaṃ, sahagataṃ, gati, gamanaṃ, gamo, āgamo, avagamo, gantabbaṃ, gamanīyaṃ, gammaṃ, gammamānaṃ, gamiyamānaṃ, go, mātugāmo, hiṅgu, jagu, indagū, medhago iccādīni, kārite – gacchāpeti, gacchāpayati, gaccheti, gacchayati, gammeti. Kamme – gammati, gamiyati, adhigammati, adhigamiyati. Tumantāditte 『『gantuṃ, gamituṃ, gantvā, gantvāna, gamitvā, gamitvāna, gamiya, gamiyāna, gamma, āgamma, āgantvā, adhigamma, adhigantvā』』 iccādīni . Sappadhātussa pana 『『sappo, sappinī, pīṭhasappī, sappi』』 iccādīni rūpāni bhavanti.
他行,他們行。你行,你們行。我行,我們行。他行,他們行。你行,你們行。我行,我們行。這些是近過去時形式。 他將行,他們將行。你將行,你們將行。我將行,我們將行。他將行,他們將行。你將行,你們將行。我將行,我們將行。這些是未來時形式。 他應已行,他們應已行。你應已行,你們應已行。我應已行,我們應已行。他應已行,他們應已行。你應已行,你們應已行。我應已行,我們應已行。這些是過未來時形式。 其中應知在近過去時和過未來時中,雖在一切人稱一切數中可得加a音,但在教法中作不定而得。因此如"已行、行、應已行、將行"等有兩種形式。行提gamati,行(復)gamanti。願行gamatu,願行(復)gamantu。應行gameyya。應行(復)gameyyuṃ。餘一切應類推。 現在說遠過去時、半過去時、近過去時的區別:此人走路ga,此女來家āga。他們走路gu,她們來家āgu。e音變a音你走路ga,你來家āga。你們走路guttha,你們來家āguttha。我走路gaṃ,我來家āgaṃ。我隨此人anvagaṃ,我們走路gumha,我們來家āgumha,我們隨此人anvagumha。這是遠過去時的區別。 "他走路agamā,他們走路agamū"等是半過去時形式。"他已行agami,他們已行agamuṃ,他們已行guṃ"等是近過去時形式。 現在爲了顯示它們的詞形,我們說一些經文:"他到達樹林集會。然後第五個來到。有名聲天人來到。愿我不像愚癡的烏鴉,隨慾望控制。佛陀往王舍城。去向彎曲的山。婆羅門接近我"等。 ga gu ga guttha gaṃ gumha,agu agamu agamuṃ; agamā agami gacchanti,心應知這些區別。 現在說名詞形式:已去gato,行者gantā,行gacchaṃ,行gacchantī,正去的家庭gacchantaṃ kulaṃ,俱行sahagataṃ,趣gati,行走gamanaṃ,行gamo,來āgamo,理解avagamo,應去gantabbaṃ,應去gamanīyaṃ,可去gammaṃ,正被去gammamānaṃ,正被去gamiyamānaṃ,牛go,婦女mātugāmo,阿魏hiṅgu,阿魏jagu,天行者indagū,智行medhago等。使動態:使行gacchāpeti,使行gacchāpayati,使行gaccheti,使行gacchayati,使可去gammeti。被動態:被去gammati,被去gamiyati,被證得adhigammati,被證得adhigamiyati。不定詞等:去gantuṃ,去gamituṃ,已去gantvā,已去gantvāna,已去gamitvā,已去gamitvāna,已去gamiya,已去gamiyāna,已去gamma,已來āgamma,已來āgantvā,已證得adhigamma,已證得adhigantvā等。爬行詞根有"蛇sappo,雌蛇sappinī,椅子苦力怕pīṭhasappī,酥油sappi"等形式。
Tattha sahagatasaddo tabbhāve vokiṇṇe nissaye ārammaṇe saṃsaṭṭheti imesu atthesu dissati. Tattha 『『yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā』』ti tabbhāve veditabbo, nandirāgabhūtāti attho. 『『Yāyaṃ bhikkhave vīmaṃsā kosajjasahagatā kosajjasampayuttā』』ti vokiṇṇe veditabbo, antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. 『『Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī』』ti nissaye veditabbo, aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. 『『Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā』』ti ārammaṇe, rūpārūpārammaṇānanti attho. 『『Idaṃ sukhaṃ imāya pītiyā sahagataṃ sahajātaṃ sampayutta』』nti saṃsaṭṭhe, imissā pītiyā saṃsaṭṭhanti attho. Etthetaṃ vuccati –
Tabbhāve ceva vokiṇṇe, nissayārammaṇesu ca;
Saṃsaṭṭhe ca sahagata-saddo dissati pañcasu;
Gatīti gatigati nibbattigabhi ajjhāsayagati vibhavagati nipphattigati ñāṇagatīti bahuvidhā gati nāma.
Tattha 『『taṃ gatiṃ pecca gacchāmī』』ti ca 『『yassa gatiṃ na jānanti, devā gandhabbamānusā』』ti ca ayaṃ gatigatināma. 『『Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi gatiṃvā agatiṃvā』』ti ayaṃ nibbattigati nāma. 『『Evaṃ kho te ahaṃ brahme gatiñca jānāmi jutiñca jānāmī』』ti ayaṃ ajjhāsayagati nāma. 『『Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī』』ti ayaṃ vibhavagati nāma. 『『Dve gatiyo bhavanti anaññā』』ti ayaṃ nipphattigati nāma. 『『Taṃ tattha gatimā dhibhimā』』ti ca 『『sundaraṃ nibbānaṃ gato』』ti ca ayaṃ ñāṇagati nāma. Etthetaṃ vuccati –
Gatigatyañca nibbatyaṃ, vibhavajjhāsayesu ca;
Nipphattiyañca ñāṇe ca, gatisaddo pavattati.
Gacchatīti go. Mātuyā samabhāvaṃ missībhāvañca gacchati pāpuṇātīti mātugāmo. Rogaṃ hiṃsantaṃ gacchatīti hiṅgu.
Imāni tassa nāmāni
Hiṅgu hiṅgujatucceva, tathā hiṅgusipāṭikā;
Hiṅgujātīti kathitā, vinayaṭṭhakathāya hi.
Jagūti cutito jātiṃ gacchatīti jagu. Indriyena gacchatīti indagū. Atha vā indabhūtena kammunā gacchatīti indagu. 『『Hindagū』』tipi pāḷi. Tattha hindanti maraṇaṃ. Taṃ gacchatīti hindagū. Sabbametaṃ sattādhivacanaṃ, liṅgato pulliṅgaṃ. Medhagoti attano nissayañca parañca medhamāno hiṃsamāno gacchati pavattatīti medhago, kalaho. 『『Tato sammanti medhagā』』ti ettha hi kalaho medhagasaddena bhagavatā vutto. Gamitvāti ettha –
『『Isivhayaṃ gamitvāna, vinitvā pañcavaggiye;
Tato vinesi bhagavā, gantvā gantvā tahiṃ tahi』』nti
Ayaṃ pāḷi nidassanaṃ. Sappoti sappatīti sappo, saṃsappanto gacchatīti attho. Tenāha āyasmā sāriputto 『『yo kāme parivajjeti, sappasseva padāsiro』』ti imissā pāḷiyā niddese 『『sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo. Bhujanto gacchatīti bhujago. Urena gacchatīti urago. Pannasiro gacchatīti pannago. Sarīrena sappatīti sarīsapo. Bile sayatīti bilāsayo. Dāṭhā tassa āvudhoti dāṭhāvudho. Visaṃ tassaghoranti ghoraviso. Jivhā tassa duvidhāti dujivho. Dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū』』ti. Sappinīti uragī. Pīṭhasappīti pīṭhena sappati gacchatīti pīṭhasappī, paṅguḷo. Sappīti yo na paribhuñjati, tassa balāyuvaḍḍhanatthaṃ sappati gacchati pavattatīti sappi, ghataṃ.
這裡是完整的巴利文直譯: 在此,"sahagata"(俱行)一詞用於以下含義:同一性、混雜、依止、所緣和相應。其中,在"此愛是再有、喜貪俱行"中應理解為同一性的意思,即成為喜貪的意思。"諸比丘,此尋思與懈怠俱行、與懈怠相應"中應理解為混雜的意思,即此中的意思是被間或生起的懈怠所混雜。"修習與骨想俱行的念覺支"中應理解為依止的意思,即依止骨想、修習骨想而獲得的意思。"得色俱行等至或無色俱行等至"中是指所緣,即以色無色為所緣的意思。"此樂與此喜俱行、俱生、相應"中是指相應,即與此喜相應的意思。這裡說: 同一性與混雜,依止與所緣中, 相應中俱行詞,顯現於此五處。 "gati"(趣)有多種含義:趣趣、生趣、意樂趣、離有趣、成就趣、智趣等諸多含義。 其中"死後我將往生彼趣"以及"天神乾闥婆人類都不知其去處",這是趣趣。"諸比丘,我不知這些持戒比丘的趣向或不趣向",這是生趣。"梵天,我如是知你的意趣和光明",這是意樂趣。"諸法趣向離有,涅槃是阿羅漢的歸趣",這是離有趣。"有二趣而無其他",這是成就趣。"他於此通達證知"以及"已到達美妙的涅槃",這是智趣。這裡說: 趣趣與生趣,離有與意樂, 成就與智慧,趣字行於中。 "go"是指能行者。"mātugāma"(女人)是指達到與母親相同的狀態和混合狀態者。"hiṅgu"(阿魏)是指能去除損害的疾病者。 這是它的名稱: 阿魏與生阿魏,以及阿魏樹脂, 在律註釋書中,說為阿魏之類。 "jagu"是指從死亡趣向再生者。"indagū"是指以根行者。或者說是以業為主而行者。經中也作"hindagū"。其中"hinda"是指死亡。趣向死亡者為"hindagū"。這一切都是有情的代名詞,就語法性來說是陽性。"medhago"是指傷害自己所依和他人而行進運作,即爭論。因為在"由此止息諸爭論"中,世尊以"medhaga"一詞說明爭論。關於"gamitvā"(去後): "去到仙人處,調伏五比丘, 世尊於此后,往諸處調伏。" 這是經文例證。"sappo"(蛇)是指苦力怕,意思是匍匐而行。因此尊者舍利弗在"如蛇避足跡,出離諸欲者"這段經文的義釋中說:"蛇即是蛇。為什麼稱為蛇?因匍匐而行故稱蛇。以彎曲而行故稱蛇。以胸行故稱蛇。以趴伏而行故稱蛇。以身體爬行故稱蛇。棲息于洞穴故稱蛇。以牙為武器故稱蛇。其毒猛烈故稱蛇。舌分為二故稱蛇。以二舌嘗味故稱蛇。" "sappinī"是雌蛇。"pīṭhasappī"是以凳子苦力怕,即跛子。"sappi"(酥油)是指不食用者爲了增長體力和壽命而流動運作,即酥油。
Sakka ṭeka laṅgha gatyattā. Sakkati, nisakkati, parisakkati. Nisakko, parisakkanaṃ. Ṭekati. Ṭīkā. Laṅghati, ullaṅghati, olaṅghati, laṅghako, ullaṅghikā pīti.
Ke re ge sadde. Kāyati. Rāyati. Gāyati. Jātakaṃ. Rā. Gītaṃ. Kāyituṃ. Rāyituṃ, gāyituṃ. Kāyitvā. Rāyitvā. Gāyitvā.
Tattha jātakanti jātaṃ bhūtaṃ atītaṃ attano caritaṃ kāyati katheti bhagavā etenāti jātakaṃ. Jātakapāḷi hi idha jātakanti vuttaṃ. Aññatra pana jātaṃ evaṃ jātakanti gahetabbā. Tathā hi jātakasaddo pariyattiyampi vattati 『『itivuttakaṃ jātakaṃ abbhutadhamma』』ntiādīsu, jātiyampi vattati 『『jātakaṃ samodhānesī』』tiādīsu. Rā vuccati saddo. Gītanti gāyanaṃ.
Kheje se khaye. Khāyati. Jāyati. Sāyati. Khayaṃ gacchatīti attho.
Ettha pana siyā 『『nanu ca bho khāyatīti padassa khādatīti vā paññāyatīti vā attho bhavati, tathā jāyatīti padassa nibbattatīti attho, sāyatīti padassa rasaṃ assādetīti attho, evaṃ sante bho kasmā idha evaṃ attho tumhehi kathiyatī』』ti? Saccaṃ, dhātūnantu anekatthattā evaṃ attho kathetuṃ labbhati. Tathā hi 『『appassutāyaṃ puriso, balibaddova jīratī』』ti ettha jīratīti ayaṃ saddo jaraṃ pāpuṇātīti atthaṃ avatvā vaḍḍhatīti atthameva vadati, evaṃ sampadamidaṃ daṭṭhabbaṃ.
Gu ghu ku u sadde. Gavati. Ghavati. Kavati. Avati.
Khu ru ku sadde. Khoti. Roti. Koti.
Cu ju pu plu gā se gatiyaṃ. Cavati. Javati. Pavati. Plavati. Gāti. Seti. Cavanaṃ, cuti. Javanaṃ, javo. Pavanaṃ, plavanaṃ. Gānaṃ. Setu. Poto. Plavo.
Ettha gānanti gamanaṃ. Pototi pavati gacchati udake etenāti poto, nāvā. Tathā plavati na sīdatīti plavo, nāvā eva. 『『Bhinnaplavo sāgarasseva majjhe』』ti hi jātakapāḷi dissati. 『『Nāvā, poto, plavo, jalayānaṃ, taraṇa』』nti nāvābhidhānāni.
Dhe the saddasaṅghātesu. Dhāyati. Thāyati. Bhāve – dhiyati, thiyati. Itthī. Thī.
De te pālane. Dāyati. Dayā. Tāṇaṃ.
Rā lā ādāne. Rāti. Lāti.
Ati adi bandhane. Antati. Andati. Antaṃ. Andu.
Jutasubharuca dittiyaṃ. Jotati. Sobhati. Rocati, virocati.
Aka aga kuṭilāyaṃ gatiyaṃ. Akati. Agati.
Nātha nādha yācanopatāpissariyāsīsāsu. Nāthati. Nādhati.
Sala hula cala kampane. Salati. Hulati. Calati. Kusalaṃ.
我將按照要求將巴利文直譯成簡體中文: 薩迦具有跳躍動作的意思。薩迦提意為移動,尼薩迦提意為後退,巴利薩迦提意為四處移動。尼薩科意為後退者,巴利薩迦南意為四處移動。特迦提意為行走。提卡意為註釋。朗伽提、烏朗伽提、奧朗伽提意為跳躍,朗伽科意為跳躍者,烏朗伽卡意為喜悅。 克、熱、格表示聲音。卡亞提意為發聲,拉亞提意為鳴叫,伽亞提意為歌唱。佳塔堪意為本生故事。拉意為聲音。吉堂意為歌。卡伊圖意為將發聲,拉伊圖意為將鳴叫,伽伊圖意為將歌唱。卡伊特瓦意為已發聲,拉伊特瓦意為已鳴叫,伽伊特瓦意為已歌唱。 其中佳塔堪(本生故事)是指世尊用來講述自己過去世所發生的事蹟,因此稱為佳塔堪。這裡說的佳塔堪是指本生經典。在其他地方,佳塔堪則指已發生之事。因此,佳塔堪一詞在"如是語、本生、未曾有法"等處表示經典,在"他講述本生故事"等處表示出生。拉被稱為聲音。吉堂意為歌唱。 克杰、謝表示消失。卡亞提、佳亞提、薩亞提,意思是趨向滅盡。 這裡可能有人會問:"難道卡亞提這個詞不是意為食用或顯現嗎?同樣,佳亞提這個詞不是意為出生嗎?薩亞提這個詞不是意為品嚐嗎?既然如此,為何你們在這裡給出這樣的解釋呢?"確實如此,但由於詞根有多重含義,因此可以這樣解釋。就像在"無聞者如牛,唯見其衰老"這句話中,即拉提這個詞不說"達到衰老"的意思,而是表達"成長"的意思,這個道理也是如此。 古、古、庫、烏表示聲音。伽瓦提、伽瓦提、卡瓦提、阿瓦提。 庫、盧、庫表示聲音。克歐提、羅提、科提。 朱、朱、普、普盧、伽、謝表示行走。查瓦提、佳瓦提、帕瓦提、普拉瓦提、伽提、謝提。查瓦南、查提意為行走,佳瓦南、佳沃意為速度,帕瓦南、普拉瓦南意為漂浮。伽南意為行走。謝圖意為橋。波托、普拉沃意為船。 其中伽南意為行走。波托意為在水上行進的工具,即船。同樣,普拉沃意為不會沉沒的,也是指船。本生經中可見"如破船在海中央"的記載。"那瓦、波托、普拉沃、佳拉亞南、塔拉那"都是船的同義詞。 德、特表示聲音集合。達亞提、塔亞提。在被動語態中為地亞提、提亞提。伊提意為女人。提意為女人。 德、特表示保護。達亞提。達亞意為慈悲。塔南意為庇護。 拉、拉表示接受。拉提、拉提。 阿提、阿地表示束縛。安塔提、安達提。安堂意為邊界。安杜意為鎖鏈。 朱塔、蘇巴、盧查表示光明。佐塔提、索巴提、羅查提、維羅查提意為照耀。 阿卡、阿伽表示曲折行走。阿卡提、阿伽提。 那塔、那達表示祈求、折磨、統治、祝願。那塔提、那達提。 薩拉、胡拉、查拉表示震動。薩拉提、胡拉提、查拉提。庫薩郎意為善巧。
Ettha ca kucchite pāpake dhamme salayatīti kusalaṃ, hetukattuvasenidaṃ nibbacanaṃ daṭṭhabbaṃ. Tathā hi aṭṭhasāliniyaṃ 『『kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā』』ti hetukattuvasena attho kathito. Idaṃ saladhātuvasena kusalasaddassa nibbacanaṃ. Aññesampi dhātūnaṃ vasena kusalasaddassa nibbacanaṃ bhavati. Tathā hi aṭṭhasāliniyaṃ aññānipi nibbacanāni dassitāni. Kathaṃ? 『『Kucchitena vā ākārena sayantīti kusā, te akusaladhammasaṅkhāte kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbāti kusalā, gahetabbā pavattetabbāti attho. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ kilesapakkhaṃ lunanti, tasmā kusā viya lunantītipi kusalā』』ti. Evaṃ aññānipi nibbacanāni dassitāni. Tatra 『『dhammā』』 iti padāpekkhaṃ katvā tadanurūpaliṅgavacanavasena 『『kusalā』』ti niddeso kato, idha pana sāmaññaniddesavasena 『『kusala』』nti napuṃsakekavacananiddeso amhehi kato. Puññavācako hi kusalasaddo ārogyavācako ca ekantena napuṃsakaliṅgo, itaratthavācako pana tiliṅgiko, yathā kusalo phasso, kusalā vedanā. Kusalaṃ cittanti. Kusalasaddo imasmiṃ bhūvādigaṇe lādhātusaladhātuvasena nipphattiṃ gatoti veditabbo. Iti bhūvādigaṇe samodhānagatadhātuyo samattā.
Iccevaṃ –
Vitthārato ca saṅkhepā, bhūvādīnaṃ gaṇo mayā;
Yo vibhatto sauddeso, saniddeso yathārahaṃ.
Upasagganipātehi, nānāatthayutehi ca;
Yojetvāna padānettha, dassitāni visuṃ visuṃ.
Pāḷinidassanādīhi, dassitāni saheva tu;
Tyādyantāni ca rūpāni, syānyantāni ca sabbaso.
Padānaṃ sadisattañca, tathā visadisattanaṃ;
Codanāparihārehi, sahito catthanicchayo.
Atthuddhāro』bhidhānañca, liṅgattayavimissanaṃ;
Abhidheyyakaliṅgesu, savisesapadāni ca.
Nānāpadabahuppada-samodhānañca dassitaṃ;
Rūḷhīsaddādayo ceva, suvibhattā anākulā.
Sabbanāmaṃ sabbanāma-sadisāni padāni ca;
Nānāpadehi yojetuṃ, dassitāni yathārahaṃ.
Tumantāni ca rūpāni, tvādyantāni ca viññūnaṃ;
Piṭake pāṭavatthāya, sabbametaṃ pakāsitaṃ.
Ye saddanītimhi imaṃ vibhāgaṃ,
Jānanti sammā munisāsane te;
Atthesu sabbesupi vītakaṅkhā,
Acchambhino sīhasamā bhavanti.
Vibhūtabhutaggasayambhucakke ,
Subhūtabhūriṃ vadatā narānaṃ;
Yo saddanītimhi bhuvādikaṇḍo,
Vutto mayā taṃ bhajathatthakāmo.
Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ
Kosallatthāya kate saddanītippakaraṇe
Pannarasahi paricchedehi maṇḍito bhūvādigaṇo nāma
Soḷasamo paricchedo.
我將按要求將這段巴利文直譯成簡體中文: 這裡,庫薩郎(善巧)是因為它能動搖邪惡不善法,這個詞源解釋應從能動者的角度來理解。正如在《殊勝義注》中說:"因為它們能動搖、震動、搖撼、破壞邪惡不善法,所以稱為庫薩拉",這是從能動者角度給出的解釋。這是從薩拉(動搖)詞根來解釋庫薩拉一詞的方式。庫薩拉一詞也可以從其他詞根來解釋。正如在《殊勝義注》中展示了其他的詞源解釋。如何解釋呢?"因為以邪惡方式躺臥,所以稱為庫薩;它們切斷被稱為不善法的庫薩,所以稱為庫薩拉。或者說,因為能減少邪惡,所以智慧被稱為庫薩,由於應當用這個庫薩來切斷,所以稱為庫薩拉,意思是應當獲得、應當修習。或者就像茅草能割傷手掌的兩邊,同樣這些善法也能以已生未生兩種方式割斷煩惱,因此像茅草一樣能割斷,所以稱為庫薩拉。"如此展示了其他的詞源解釋。在那裡,考慮到"諸法"這個詞,隨順其性數而說"庫薩拉",但在這裡我們根據一般用法以中性單數形式說"庫薩郎"。因為表示功德和健康義時,庫薩拉一詞一定是中性的,但表示其他含義時可以有三種性,如善觸、善受、善心等。應知庫薩拉一詞在這個布瓦第詞根組中是依據拉詞根和薩拉詞根而形成的。至此,布瓦第詞根組中所收集的詞根已經完畢。 如是: 廣略兩方面,我已經 如理分別布瓦第詞根組, 包含其定義與解釋。 與不同含義的 字首和不變詞結合, 在此個別展示諸詞。 連同巴利文例證, 展示了提等詞尾變化, 以及西亞等詞尾變化形式。 諸詞的相似性 以及相異性, 附帶問難與解答而確定其義。 詞義解說與同義詞, 三性詞的混合使用, 以及在所詮與性別上的特殊用詞。 展示了不同詞的 多重組合, 以及清晰無混亂的慣用語等。 代詞以及 類似代詞的詞, 都已適當地展示其與不同詞的組合。 爲了智者能夠 熟練運用三藏, 展示了圖滿塔等詞形和特瓦等詞尾變化。 凡在佛陀教法中 正確了知此《聲明論》分別的人, 對一切義理斷除疑惑, 無所畏懼如獅子。 對於已顯現的最高自在輪, 由廣大智慧為人們所宣說, 我所述此《聲明論》布瓦第品, 愿求義者善加運用。 如是在九分教法及其義注和三藏中, 爲了讓智者通達語言之道, 而造的《聲明論》論著中, 以十五章莊嚴的布瓦第詞根組 名為第十六章。
- Rudhādichakka
Rudhādigaṇika
Ito paraṃ pavakkhāmi, rudhādikagaṇādayo;
Sāsanassopakārāya, gaṇe tu chabbidhe kathaṃ.
Rudhi āvaraṇe. Rudhidhātu āvaraṇe vattati. Ettha āvaraṇaṃ nāma pidahanaṃ vā parirundhanaṃ vā palibuddhanaṃ vā harituṃ vā appadānaṃ, sabbametaṃ vaṭṭati. Rundhati, rundhiti, rundhīti, rundheti, avarundheti. Kammani – maggo purisena rundhiyati. Rodho, orodho, virodho, paṭivirodho, viruddho, paṭiviruddho, pariruddho. Rundhituṃ, parirundhituṃ. Rundhitvā. Parirundhitvā.
Tatra rodhoti cārako. So hi rundhati pavesitānaṃ kurūrakammantānaṃ sattānaṃ gamanaṃ āvaratīti rodhoti vuccati. Orodhoti rājubbarī, sā pana yathākāmacāraṃ carituṃ appadānena orundhiyati avarundhiyatīti orodho. Virodhoti ananukūlatā. Paṭivirodhoti punappunaṃ ananukūlatā. Viruddhoti virodhaṃ āpanno. Paṭiviruddhoti paṭisattubhāvena virodhaṃ āpanno. Pariruddhoti gahaṇatthāya samparivārito. Vuttañhi 『『yathā arīhi pariruddho, vijjante gamane pathe』』ti. Avaruddhoti pabbājito.
Muca mocane. Migaṃ bandhanā muñcati. Muñcanaṃ, mocanaṃ. Dukkhappamocanaṃ, moco.
Mocoti cettha aṭṭhikakadalīrukkho. Muñcituṃ. Muñcitvā. Kārite 『『moceti, mocetuṃ, mocetvā』』tiādīni.
Rica virecane. Riñcati. Riñcanaṃ, virecanaṃ, vireko, virecako. Riñcituṃ. Riñcitvā.
Sica paggharaṇe. Udakena bhūmiṃ siñcati. Puttaṃ rajje abhisiñci. Abhiseko. Muddhābhisitto khattiyo. Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati. Sittaṭṭhānaṃ. Siñcituṃ. Siñcitvā.
Yuja yoge. Yuñjati, anuyuñjati. Kammani 『『yuñjiyatī』』ti rūpāni. Keci 『『yuñjate』』ti icchanti. Yuñjanaṃ, saṃyogo, anuyogo, bhāvanānuyutto, saññogo, saññojanaṃ, atthayojanā. Dīghaṃ santassa yojanaṃ. Yuñjituṃ, anuyuñjituṃ. Anuyuñjitvā. Yojeti. Tattha saṃyojananti bandhanaṃ kāmarāgādi. Yojananti –
Vidatthi dvādasaṅgulyo, tadvayaṃ ratanaṃ mataṃ;
Sattaratanikā yaṭṭhi, usabhaṃ vīsayaṭṭhikaṃ;
Gāvutaṃ usabhāsīti, yojanaṃ catugāvutaṃ.
Bhuja pālanabyavaharaṇesu. Pālanaṃ rakkhaṇaṃ. Byavaharaṇaṃ ajjhoharaṇaṃ. Bhuñjati, paribhuñjati, saṃbhuñjati. Dāsaparibhogena paribhuñji. Kārite 『『bhojeti bhojayatī』』tiādīni rūpāni. Bhojanaṃ, sambhogo, mahibhujo, gāmabhojako , upabhogo, paribhogo. Bhutto odano bhavatā. Sace bhutto bhaveyyāhaṃ. Odanaṃ bhutto bhuttavā bhuttāvī. Tumantāditte 『『bhuñjituṃ, paribhuñjituṃ, bhojetuṃ, bhojayituṃ, bhuñjitvā, bhuñjitvāna, bhuñjiya, bhuñjiyāna, bhojetvā, bhojetvāna, bhojayitvā, bhojayitvāna』』 iccādīni parisaddādīhi visesitabbāni.
這是第17章 "Rudhā等類動詞"的翻譯: 從現在開始我要講解,以Rudhā開始的動詞組; 爲了有益於教法,將以六種方式講解這些動詞組。 Rudhi有"遮蔽"義。Rudhi詞根表示遮蔽的意思。這裡的"遮蔽"是指關閉、圍困、阻礙、不給予等,這些都是可以的。rundhati(他遮蔽)、rundhiti(他遮蔽)、rundhīti(他遮蔽)、rundheti(他遮蔽)、avarundheti(他遮蔽)。在被動語態中 - 道路被人遮蔽(maggo purisena rundhiyati)。rodho(監獄)、orodho(後宮)、virodho(對抗)、paṭivirodho(反抗)、viruddho(相違)、paṭiviruddho(對立)、pariruddho(被包圍)。rundhituṃ(將要遮蔽)、parirundhituṃ(將要圍困)。rundhitvā(已遮蔽)、parirundhitvā(已圍困)。 其中,rodho是指"監獄"。因為它阻止被關押的罪犯的行動,所以稱為rodho。orodho是指"王妃",因為她被限制不能隨意行動,所以稱為orodho。virodho是指"不調和"。paṭivirodho是指"反覆的不調和"。viruddho是指"已產生對抗的"。paṭiviruddho是指"以敵對的方式產生對抗的"。pariruddho是指"爲了捕獲而被包圍的"。如說:"如同被敵人包圍,雖有可行的道路"。avaruddho是指"被驅逐的"。 Muca有"解脫"義。從束縛中釋放鹿。muñcanaṃ(釋放)、mocanaṃ(解脫)。dukkhappamocanaṃ(解除痛苦)、moco(解脫)。 這裡moco是指"無籽的芭蕉樹"。muñcituṃ(將要釋放)、muñcitvā(已釋放)。在使役形式中有"moceti(使釋放)、mocetuṃ(將使釋放)、mocetvā(已使釋放)"等。 Rica有"傾瀉"義。riñcati(他傾瀉)。riñcanaṃ(傾瀉)、virecanaṃ(瀉藥)、vireko(瀉藥)、virecako(引起瀉下的)。riñcituṃ(將要傾瀉)、riñcitvā(已傾瀉)。 Sica有"灌注"義。用水灌注地面。為王子灌頂。abhiseko(灌頂)。已受灌頂的剎帝利。比丘啊,請給這船舀水,你的船倘若已舀水將會輕快。sittaṭṭhānaṃ(已灑水之處)。siñcituṃ(將要灌注)、siñcitvā(已灌注)。 Yuja有"結合"義。yuñjati(他結合)、anuyuñjati(他專注)。在被動語態中有"yuñjiyati"等形式。有些人主張用"yuñjate"。yuñjanaṃ(結合)、saṃyogo(結合)、anuyogo(專注)、bhāvanānuyutto(致力於修習)、saññogo(結合)、saññojanaṃ(結縛)、atthayojanā(意義的連結)。對長遠的是yojana(由旬)。yuñjituṃ(將要結合)、anuyuñjituṃ(將要專注)、anuyuñjitvā(已專注)、yojeti(他使結合)。其中saṃyojana是指欲貪等束縛。關於yojana(由旬): 一vidatthi等於十二指寬,兩vidatthi為一ratana; 七ratana為一yaṭṭhi,二十yaṭṭhi為一usabha; 八十usabha為一gāvuta,四gāvuta為一由旬。 Bhuja有"保護"和"食用"二義。"保護"即守護。"食用"即吞食。bhuñjati(他吃)、paribhuñjati(他享用)、saṃbhuñjati(他一起吃)。以奴僕的方式使用。在使役形式中有"bhojeti(使吃)、bhojayati(使吃)"等形式。bhojanaṃ(食物)、sambhogo(共享)、mahibhujo(大地之主)、gāmabhojako(村長)、upabhogo(享用)、paribhogo(使用)。您已食用了飯。如果我已經吃了的話。已吃了飯的人(bhutto、bhuttavā、bhuttāvī)。在不定體等中有"bhuñjituṃ(將要吃)、paribhuñjituṃ(將要享用)、bhojetuṃ(將使吃)、bhojayituṃ(將使吃)、bhuñjitvā、bhuñjitvāna、bhuñjiya、bhuñjiyāna、bhojetvā、bhojetvāna、bhojayitvā、bhojayitvāna"等,這些應當用pari等詞加以區別。
Tatra bhuñjatīti bhattaṃ bhuñjati, bhojanīyaṃ bhuñjati. Tathā hi 『『khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā』』tiādi vuttaṃ. Apica kadāci khādanīyepi 『『bhuñjatī』』ti vohāro dissati. 『『Phalāni khuddakappāni, bhuñja rāja varāvara』』nti hi vuttaṃ. Paribhuñjatīti cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, paṭisevatīti vuttaṃ hoti. Teneva ca paṭisevatīti paribhuñjatīti attho saṃvaṇṇiyati. Apica 『『kāme bhuñjatī』』ti ca 『『pañcakāmaguṇe paribhuñjatī』』ti ca dassanato pana bhuñjanaparibhuñjanasaddā paṭisevanatthena katthaci samānatthāpi hontīti avagantabbā. Saṃbhuñjatīti sambhogaṃ karoti, ekato vāsaṃ karotīti attho. Ettha siyā 『『nanu ca bho atra bhujadhātu pālanabyavaharaṇesu vutto, so kathaṃ ettakesupi atthesu vattatī』』ti? Vattateva, anekatthā hi dhātavo, te upasaggasahāye labhitvāpi anekatthatarāva honti. Ito paṭṭhāya tumantādīni rūpāni na vakkhāma. Yattha pana viseso dissati, tattha vakkhāma.
Kati chedane. Kantati, vikantati. Sallakatto.
Bhidi vidāraṇe. Bhindati. Anāgatatthe vattabbe 『『bhejjissati, bhindissatī』』ti dvidhā bhavanti rūpāni. Pāpake akusale dhamme bhindatīti bhikkhu. Tenāha –
『『Na tena bhikkhu so hoti, yāvatā bhikkhate pare;
Visaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
Yodha puññañca pāpañca, bāhitvā brahmacariyaṃ;
Saṅkhāya loke carati, save 『bhikkhū』ti vuccatī』』ti.
Idañca khīṇāsavaṃ sandhāya vuttaṃ, sekkhaputhujjanasamaṇāpi yathāsambhavaṃ 『『bhikkhū』』ti vattabbataṃ pāpuṇantiyeva. Saṅghaṃ bhindatīti saṅghabhedako. Devadattena saṅgho bhinno,. Bhindiyatīti bhinnoti hi nibbacanaṃ. Na te kaṭṭhāni bhinnāni. Bhindatīti bhettā.
Chidi dvedhākaraṇe. Chindatīti chedako, evaṃ chettā. Kese chettuṃ vaṭṭati. Chindiyatīti chinno. Chinnopi rukkho punadeva rūhati. Idaṃ pana bhidichididvayaṃ divādigaṇaṃ patvā 『『bhijjati chijjatī』』ti suddhakattuvācakaṃ rūpadvayaṃ janeti, tasmā 『『bhijjatīti bhinno』』tiādinā suddhakattuvasenapi nibbacanaṃ kātabbaṃ.
Tadi hiṃsānādaresu. Tandati. Tandī, taddu. Taddati kacchu.
Udi pasavakiledanesu. Pasavanaṃ sandanaṃ. Kiledanaṃ tindatā. Undati. Undūro, samuddo.
Vida lābhe. Vindati. Govindo, vitti. Ettha vittīti anubhavanaṃ, vedanā vā.
Vida tuṭṭhiyaṃ. Vindati, nibbindati. Nibbindanaṃ. Virajjati. Nibbindo kāmaratiyā. Vitti, vittaṃ, vedo. Labhati atthavedaṃ dhammavedaṃ.
Ettha vittīti somanassaṃ. 『『Vitti hi maṃ vindati suta disvā』』ti hi vuttaṃ. Vittanti vittijananattā vittasaṅkhātaṃ dhanaṃ. Vedoti ganthopi ñāṇampi somanassampi vuccati. 『『Tiṇṇaṃ vedānaṃ pāragū』』tiādīsu hi gantho 『『vedo』』ti vuccati. 『『Brāhmaṇaṃ vedagumabhijaññā akiñcanaṃ kāmabhave asatta』』ntiādīsu ñāṇaṃ. 『『Ye vedajātā vicaranti loke』』tiādīsu somanassaṃ.
Vedaganthe ca ñāṇe ca, somanasse ca vattati;
Vedasaddo imaṃ nānā-dhātuto samudīraye.
Lipa limpane. Limpati, limpako. Avalepo. Avalepoti ahaṅkāro.
Lupa acchedane. Lumpati. Vilumpako, vilutto vilopo.
Vilumpateva puriso, yāvassa upakappati;
Yadā caññe vilumpanti, so vilutto vilumpatīti.
我將為您逐段翻譯這段巴利文: 在此,"吃"指吃飯,吃食物。正如所說"無論是咀嚼的食物還是吞嚥的食物,都是在咀嚼或吃"。而且有時對於需要咀嚼的食物也用"吃"這個詞。如說"王中之王啊,請吃這些小果實"。"受用"指使用衣服、享用缽食、使用病人所需的醫藥用品,意思是服用。因此解釋"受用"就是"服用"的意思。另外,從"享受欲樂"和"受用五種感官欲樂"這樣的用例可以看出,"享用"和"受用"這兩個詞在某些場合是同義的,表示經歷或體驗的意思。"共享"是指一起受用,意思是共同生活。這裡可能有人會問:"難道這裡的'bhuja'詞根不是用於保護和使用的意思嗎?它怎麼會有這麼多含義呢?"確實如此,因為詞根本來就有多種含義,當加上字首后意義就更加豐富了。從此以後,我們不再說明動詞不定式等詞形。只有在出現特殊情況時才會說明。 "Kati"表示切斷。"kantati"和"vikantati"(切,割)。"外科醫生"。 "Bhidi"表示破裂。"bhindati"(打破)。在表示未來時,有"bhejjissati"和"bhindissati"兩種形式。因為能夠斷除邪惡不善法,所以稱為比丘。因此說: "不是因為向他人托缽,就成為比丘; 不是因為受持虛假的法,就能成為比丘。 誰在此世間捨棄善與惡,修習清凈行; 以智慧行於世間,他才稱得上是比丘。" 這是針對阿羅漢所說的,但有學位的凡夫沙門也可以根據相應的情況被稱為"比丘"。破壞僧團的人叫做破僧者。提婆達多破壞了僧團。"被破壞的"就是"破碎的",這是詞源解釋。"那些木頭沒有被劈開"。"破壞者"就是"能破壞的人"。 "Chidi"表示分割。"能切斷的"叫做切斷者,同樣"能砍的"叫做砍者。"可以剪頭髮"。"被切斷的"就是"已切斷的"。"樹雖被砍斷,卻能重新生長"。這兩個詞根"bhidi"和"chidi"進入第四類動詞后,產生"bhijjati"和"chijjati"這樣的純主動語態形式,因此也可以用純主動語態來解釋"被破壞的就是破碎的"等。 "Tadi"表示傷害和輕視。"tandati"(疲倦)。"懶惰的人","疲倦"。"面板瘙癢"。 "Udi"表示流動和濕潤。流動是指流淌。濕潤是指潮濕狀態。"undati"(使潮濕)。"老鼠","海洋"。 "Vida"表示獲得。"vindati"(獲得)。"牧牛者","獲得"。這裡"獲得"指體驗或感受。 "Vida"表示喜悅。"vindati"(喜悅),"nibbindati"(厭離)。"厭離"。"離欲"。"厭離愛慾"。"喜悅","財富","吠陀"。"獲得義理的理解和法的理解"。 這裡"喜悅"指快樂。如說"見到聽到使我感到喜悅"。"財富"因能生喜悅而被稱為財富。"吠陀"可以指經典、智慧或喜悅。如"通達三吠陀"中的"吠陀"指經典。"應知無所有、不執著于欲有的吠陀婆羅門"中指智慧。"具有吠陀而遊行於世間"中指喜悅。 吠陀一詞可用於,經典與智慧中, 也用於喜悅中,此字從不同詞根生。 "Lipa"表示塗抹。"limpati"(塗抹),"塗抹者"。"傲慢"。"傲慢"指驕傲自大。 "Lupa"表示切斷。"lumpati"(搶奪)。"搶劫者","被搶奪","掠奪"。 人會一直搶奪,只要對他有利; 當別人來搶奪,被搶者也會去搶奪。
Pisa cuṇṇane. Piṃsati. Pisako. Pisuṇā vācā. Āgamaṭṭhakathāyaṃ pana 『『attano piyabhāvaṃ parassa ca suññabhāvaṃ yāya vācāya bhāsati, sā pisuṇā vācā』』ti vuttaṃ, taṃ niruttilakkhaṇena vuttanti daṭṭhabbaṃ.
Hisi vihiṃsāyaṃ. Hiṃsati, vihiṃsati. Hiṃsako.
Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;
Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñcanaṃ.
Hiṃsitabbaṃ kiṃsatīti sīho. Ādiantakkharavipallāsavasena saddasiddhi, yathā 『『kantanaṭṭhena takka』』nti. Vihesako, vihesanaṃ.
Sumbhapahāre. Yo no gāvova sumbhati. Parisumbhati. Sumbhoti. Atrime pāḷito payogā –
『『Saṃsumbhamānā attānaṃ, kālamāgamayāmase』』ti ca,
『『Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanā;
Datvā ca no pakkamati, bahudukkhaṃ anappaka』』nti ca,
『『Bhūmiṃ sumbhāmi vegasā』』ti ca.
Aññattha pana aññāpi vuttā. Tā idha anupapattito na vuttā. Kecettha maññeyyuṃ, yathā bhūvādigaṇe 『『saki saṅkāyaṃ khaji gativekalle』』tiādīnaṃ dhātūnaṃ paṭiladdhavaggantabhāvassa niggahītāgamassa vasena 『『saṅkati khañjatī』』ti rūpāni bhavanti, tathā imasmiṃ rudhādigaṇe 『『muca mocane kati chedane』』tiādīnaṃ dhātūnaṃ paṭiladdhavaggantabhāvassa niggahītāgamassa vasena 『『muñcati kantatī』』tiādīni rūpāni bhavanti. Evaṃ sante ko imesaṃ tesañca visesoti? Ettha vuccate – ye bhūvādigaṇasmiṃ anekassarā asaṃyogantā ikārantavasena niddiṭṭhā, te ākhyātattañca nāmikattañca patvā suddhakattuhetukattuvisayesu ekantato niggahītāgamena nipphannarūpā bhavanti, na katthacipi tesaṃ vinā niggahītāgamena rūpappavatti dissati. Taṃ yathā? Saṅkati, saṅkā, khañjati, khañjo iccādi. Ayaṃ anekassarānaṃ ikārantavasena niddiṭṭhānaṃ bhūvādigaṇikānaṃ viseso.
Ye ca rudhādigaṇasmiṃ anekassarā asaṃyogantvā akārantavasena vā ukārantavasena vā niddiṭṭhā, te ākhyātattaṃ patvā suddhakattuvisayeyeva ekantato niggahītāgamena nipphannarūpā bhavanti, na hetukattuvisaye. Nāmikattaṃ pana sahaniggahītāgamena vinā ca niggahītāgamena nipphannarūpā bhavanti. Yattha vinā niggahītāgamena nipphannarūpā, tattha sasaṃyogarūpāyeva bhavanti. Taṃ yathā? Muñcati, muñcāpeti, moceti, mocāpeti. Chindāpeti. Chedeti, chedāpeti. Chindanaṃ, chedo. Muñcanaṃ, mocanaṃ. Kantati, kantanaṃ, sallakatto. Piṭṭhimaṃsāni attano, sāmaṃ ukkacca khādasi iccādīni. Tattha ukkaccāti ukkantitvā, chinditvāti attho.
Nanu ca bho evaṃ sante ākhyātanāmikabhāvaṃ patvā suddhakattuhetukattuvisayesu ekantato paṭiladdhaniggahītāgamehi saki khaji ādīhiyeva rudhādigaṇikehi bhavitabbaṃ, na pana mucachidiādīhīti? Tanna, mucachidiādīhiyeva rudhādigaṇikehi bhavitabbaṃ rucadhātuyā samānagatikattā, tathā hi yathā 『『rundhissa, rundhayati, rundhāpeti, rundhanaṃ, rodho, virodho』』tiādīsu niggahītāgamāniggahītāgamavasena dvippakārāni rūpāni dissanti, tathā mucachidiādīnampīti.
Nanu kaccāyane niggahītāgamassa niccavidhānatthaṃ 『『rudhādito niggahītapubbañcā』』ti lakkhaṇaṃ vuttanti? Saccaṃ, taṃ pana kriyāpadattaṃ sandhāya vuttaṃ. Yadi ca nāmikapadattampi sandhāya vuttaṃ bhaveyya, 『『virodho』』tiādīnaṃ dassanato vāsaddaṃ pakkhipitvā vattabbaṃ siyā, na ca vāsaddaṃ pakkhipitvā vuttaṃ, tena ñāyati kriyāpadattaṃyeva sandhāya vuttanti.
我來翻譯這段巴利文: "Pisa"表示粉碎。"piṃsati"(磨碎)。"磨碎者"。"離間語"。在《阿含註釋書》中說:"用言語表達自己的親近和他人的疏離,這就是離間語",這應該理解為是從詞源學特徵來解釋的。 "Hisi"表示傷害。"hiṃsati"(傷害),"vihiṃsati"(傷害)。"傷害者"。 "我名為不害者,前生曾為害者; 今日名副其實,不再傷害任何人。" "獅子"是因為傷害可傷害的東西。這是通過首尾字母變化而形成的詞,就像"takka(思考)是因為有切斷的意思"一樣。"傷害者","傷害"。 "Sumbha"表示打擊。"像牛一樣撞我們"。"完全擊打"。"擊打者"。這裡有經典中的用例: "我們折磨自己,等待時機的到來", "抓頭髮把人提起,將人摔在地上; 然後離去,造成極大痛苦", "我猛力擊打地面"。 在其他地方還有其他用法。因為不合適所以這裡沒有提到。有些人可能會想,就像在bhū等詞根組中"saki(懷疑)、khaji(跛行)"等詞根獲得鼻音尾音而形成"saṅkati、khañjati"這樣的詞形一樣,在這個rudh等詞根組中"muca(解脫)、kati(切斷)"等詞根也獲得鼻音尾音而形成"muñcati、kantati"等詞形。如果是這樣,這些詞根之間有什麼區別呢?對此我們說:在bhū等詞根組中,那些多音節且非複輔音結尾、以i結尾的詞根,當變成動詞和名詞時,在純主動和使役主動語境中一定要加上鼻音,從未見到不加鼻音的詞形。例如什麼呢?如"saṅkati、saṅkā、khañjati、khañjo"等。這就是bhū等詞根組中多音節以i結尾詞根的特點。 而在rudh等詞根組中,那些多音節且非複輔音結尾、以a或u結尾的詞根,變成動詞時只在純主動語境中一定要加上鼻音,在使役語境中則不加。而變成名詞時,可以有帶鼻音和不帶鼻音兩種形式。在不帶鼻音的情況下,一定是帶複輔音的形式。例如什麼呢?"muñcati(解脫)、muñcāpeti(使解脫)、moceti(解脫)、mocāpeti(使解脫)"。"chindāpeti(使切斷)"。"chedeti(切斷)、chedāpeti(使切斷)"。"切斷","切斷"。"解脫","解脫"。"切斷","切斷","外科醫生"。"自己切下背上的肉來吃"等。其中"切下"就是"切斷","切開"的意思。 難道不是這樣嗎:如果是這樣的話,變成動詞和名詞時,在純主動和使役主動語境中一定獲得鼻音的應該是saki、khaji等詞根,而不是muca、chidi等詞根?不是這樣的,應該是muca、chidi等詞根,因為它們與ruc詞根有相同的變化模式。就像在"rundhissa、rundhayati、rundhāpeti、rundhanaṃ、rodho、virodho"等詞形中可以看到有帶鼻音和不帶鼻音兩種形式一樣,muca、chidi等詞根也是如此。 難道在《迦旃延文法》中不是爲了規定鼻音必須出現而說"在rudh等詞根后要有鼻音"這個規則嗎?是的,但那是針對動詞形式而說的。如果也是針對名詞形式而說的話,由於有"virodho"等形式的存在,就應該加上"或"字來說明,但實際上並沒有加上"或"字,由此可知這只是針對動詞形式而說的。
Nanu ca bho evaṃ sante sakikhajiādīnaṃ niccaṃ saniggahītāgamakriyāpadattaṃyeva sandhāya 『『rudhādito niggahītapubbañcā』』ti idaṃ vuttanti sakkā mantunti? Na sakkā, sakikhajiādīnaṃ rudhadhātuyā asamānagatikattā nāmikatte dvippakārassa asambhavato. Tathā hi yesaṃ yā nāmikatte niggahītāgamāniggahītāgamavasena dvippakāravantatā, sā eva tesaṃ rudhādigaṇabhāvassa lakkhaṇaṃ. Tañca sakikhajiādīnaṃ natthi. 『『Saṅkā khañjo』』tiādinā hi nāmatte ekoyeva pakāro dissati saniggahītāgamo, 『『kamu padavikkhepe』』iccādīnaṃ pana 『『kamo, kamanaṃ, caṅkamo, caṅkamana』』ntiādinā nāmikatte dvippakāravantatāsambhavepi niggahītāgamassa abbhāsavisaye pavattattā sā dvippakāravantatā rudhādigaṇabhāvassa lakkhaṇaṃ na hoti, tasmā abbhāsavisaye pavattaṃ niggahītāgamaṃ vajjetvā yā dvippakāravantatā, sāyeva rudhādigaṇikabhāvassa lakkhaṇanti sanniṭṭhānaṃ kātabbaṃ. Ayaṃ nayo atīva sukhumo sammā manasi kātabbo.
Rudhādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇhavho atthayuttitoti.
Dudhādigaṇoyaṃ.
Divādigaṇika
Divu kīḷāvijigisābyavahārajutithutikantigatisattīsu. Ettha ca kīḷāti laḷanā, vihāro vā. Laḷanāti ca laḷitānubhavanavasena ramaṇaṃ. Vihāro iriyāpathaparivattanādinā vattanaṃ. Vijigisāti vijayicchā. Byavahāroti vohāro. Jutīti sobhā. Thutīti thomanā. Kantīti kamanīyatā. Gatīti gamanaṃ. Sattīti sāmatthiyaṃ. Imesu atthesu divudhātu vattati. Dibbati. Devo. Devī. Devatā.
Ettha devoti tividhā devā sammutidevā upapattidevā visuddhidevāti. Tesu mahāsammatakālato paṭṭhāya lokena 『『devā』』ti sammatattā rājarājakumārādayo sammutidevā nāma. Devaloke upapannā upapattidevā nāma. Khīṇāsavā visuddhidevā nāma. Vuttampi cetaṃ 『『sammutidevā nāma rājāno deviyo kumārā. Upapattidevā nāma bhummadeve upādāya taduttaridevā. Visuddhidevā nāma buddhapaccekabuddhakhīṇāsavā』』ti.
Idaṃ panettha nibbacanaṃ – dibbanti kāmaguṇajhānābhiññācittissariyādīhi kīḷanti, tesu vā viharantīti devā. Dibbanti yathābhilāsitaṃ visayaṃ appaṭighātena gacchantīti devā. Dibbanti yathicchitanipphādane sakkontīti devā. Atha vā taṃtaṃbyasananittharaṇatthikehi saraṇaṃ parāyaṇanti devanīyā abhitthavanīyāti devā. Sobhāvisesayogena kamanīyāti vā devā.
Ettha ca thutikanti atthā kammasādhanavasena daṭṭhabbā, kīḷādayo cha atthā kattusādhanavasena. Keci pana 『『divu kīḷāvijigisābyavahārajutithutigatīsū』』ti paṭhanti. Keci 『『gatī』』ti padaṃ vihāya 『『jutithutīsū』』ti paṭhanti. Keci 『『thutī』』ti padaṃ vihāya 『『jutigatīsū』』ti paṭhanti, keci pana divudhātuṃ 『『sattithutika』』ntiatthepi icchanti. Tenāha abhidhammassa anuṭīkākāro 『『devasaddo yathā kīḷāvijigisāvohārajutigatiattho, evaṃ sattiabhitthavakamanatthopi hoti dhātusaddānaṃ anekatthabhāvato』』tiādi.
我來翻譯這段巴利文: 難道不能認為這樣說的話,"在rudh等詞根后要有鼻音"這個規則只是針對saki、khaji等詞根必須帶鼻音的動詞形式而說的嗎?不能這樣認為,因為saki、khaji等詞根與rudh詞根不具有相同的變化模式,在名詞形式中不可能有兩種形式。因此,對於那些在名詞形式中可以有帶鼻音和不帶鼻音兩種形式的詞根來說,這正是它們屬於rudh等詞根組的特徵。而saki、khaji等詞根沒有這個特徵。因為在"saṅkā、khañjo"等名詞形式中只看到一種帶鼻音的形式,而對於"kamu(行走)"等詞根,雖然在"kamo、kamanaṃ、caṅkamo、caṅkamana"等名詞形式中也可能有兩種形式,但因為鼻音出現在重複音節中,所以這種兩種形式的特徵不能作為歸屬rudh等詞根組的標誌,因此應該得出結論:除去出現在重複音節中的鼻音,只有那種兩種形式的特徵才是歸屬rudh等詞根組的標誌。這個原則非常精細,應該好好理解。 我已根據能力所及,說明了這些rudh等詞根; 你們也要觀察經典中的其他詞根,理解其意義。 這就是rudh等詞根組。 div等詞根組: "Divu"用於遊戲、欲勝、交易、光明、讚歎、喜愛、行動、能力等意義。這裡"遊戲"是指玩耍或生活。"玩耍"是指以享受嬉戲的方式歡娛。"生活"是指通過改變姿勢等方式生存。"欲勝"是指想要勝利。"交易"是指交往。"光明"是指光彩。"讚歎"是指稱讚。"喜愛"是指可愛。"行動"是指行走。"能力"是指能力。div詞根用於這些意義中。"dibbati"(遊戲)。"天神"。"天女"。"天神"。 這裡的"天神"分為三種:世俗天神、生天天神和清凈天神。其中,從大天王時代開始被世人認為是"天神"的國王、王子等稱為世俗天神。生在天界的稱為生天天神。漏盡者稱為清凈天神。這也被說為:"世俗天神是指國王、王后、王子。生天天神是指從地居天開始的更高層天神。清凈天神是指佛陀、辟支佛和漏盡者。" 這裡的詞源解釋是:因為他們以欲樂、禪定、神通、心自在等方式遊戲,或住于其中,所以稱為天神。因為他們能無障礙地到達所欲之境,所以稱為天神。因為他們能夠隨愿成就,所以稱為天神。或者因為他們是想要脫離各種苦難者的歸依處,值得禮敬,所以稱為天神。或者因為具有殊勝的光輝而可愛,所以稱為天神。 這裡讚歎和喜愛的意思應該從受事的角度來理解,遊戲等六種意思應該從作者的角度來理解。有些人讀作"divu用於遊戲、欲勝、交易、光明、讚歎、行動"。有些人去掉"行動"字,讀作"用於光明、讚歎"。有些人去掉"讚歎"字,讀作"用於光明、行動"。有些人認為div詞根也有"能力、讚歎"等意思。因此《阿毗達磨復注》作者說:"天神這個詞不僅有遊戲、欲勝、交易、光明、行動的意思,也有能力、讚歎、喜愛的意思,因為詞根有多種含義"等。
Idaṃ pana yathāvuttesu sammutidevādīsu paccekaṃ nibbacanaṃ – dibbanti kīḷanti attano visaye issariyaṃ karontīti devā, rājāno. Dibbanti kīḷanti pañcahi kāmaguṇehi, paṭipakkhe vā vijetuṃ icchanti, voharanti ca lokassa yuttāyuttaṃ, jotanti paramāya sarīrajutiyā, thomiyanti tabbhāvatthikehi, kāmiyanti daṭṭhuṃ sotuñca sobhāvisesayogena, gacchanti ca yathicchitaṭṭhānaṃ appaṭihatagamanena, sakkonti ca ānubhāvasampattiyā taṃtaṃkiccaṃ nipphādetunti devā, cātumahārājikādayo. Kīḷanti paramāya jhānakīḷāya, vijetuṃ icchanti paṭipakkhaṃ, paramasukhumañāṇavisesavisayaṃ atthañca voharanti, jotanti sabbakilesadosakalusābhāvā paramavisuddhāya ñāṇajutiyā, thomiyanti ca viññātasabhāvehi paramanimmalaguṇavisesayogato, kāmiyanti ca anuttarapuññakkhettatāya daṭṭhuṃ sotuṃ pūjituñca, gacchanti ca amatamahānibbānaṃ apaccāgamanīyāya gatiyā, sakkonti ca cittācāraṃ ñatvā te te satte hite niyojetuṃ amatamahānibbānasukhe ca patiṭṭhāpetunti devā, visuddhidevā.
Devasadda 『『viddhe vigatavalāhake deve』』tiādīsu ajaṭākāse āgato. 『『Devo ca thokaṃ thokaṃ phusāyatī』』tiādīsu meghe. 『『Ayañhi deva kumāro』』tiādīsu khattiye. 『『Ahaṃ deva sakalajambudīpe aññassa rañño santike kiñci bhayaṃ na passāmī』』tiādīsu issarapuggale. 『『Pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti devo maññe』』tiādīsu upapattideve. 『『Devātidevaṃ naradammasārathi』』ntiādīsu visuddhideve āgato.
Devīti rājabhariyāpi devadhītāpi 『『devī』』ti vuccati. Devassa bhariyāti hi devī, sāpi atthato 『『dibbatīti devī』』ti vattabbā, yathā 『『bhikkhatīti bhikkhunī』』ti. Tathā hi vuttaṃ vimānavatthuaṭṭhakathāyaṃ 『『dibbati attano puññiddhiyā kīḷatīti devī』』ti.
Devatāti devaputtopi brahmāpi devadhītāpi. 『『Atha kho aññatarā devatā abhikkantāya ruttiyā abhikkantavaṇṇā』』tiādīsu hi devaputto 『『devatā』』ti vutto 『『devoyeva devatā』』ti katvā, tathā 『『tā devatā sattasatā uḷārā, brahmā vimānā abhinikkhamitvā』』tiādīsu brahmāno.
『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā, osadhī viya tārakā』』ti-
Ādīsu devadhītā.
Imāni upapattidevānaṃ nāmāni –
Devo suro ca vibudho, nijjaro amaro maru;
Sudhāsī tidaso sagga-vāsī animisopi ca;
Divoko』matapāyī ca, saggaṭṭho devatāni ca.
Khi khaye. Khiyati. Khayo. Khiyanaṃ. Rāgakkhayo.
Khi nivāse kodhahiṃsāsu ca. Khiyati. Na gacchasi yamakkhayaṃ. Nāgadānena khiyanti.
Tattha khiyatīti nivasati. Yamakkhayanti yamanivesanaṃ. Khiyantīti kujjhanti hiṃsanti vā.
Ghā gandhopādāne. Ghāyatīti ghānaṃ. Ghānena gandhaṃ ghāyituṃ ghāyitvā.
我來 譯這段巴利文: 以下是對前述世俗天神等各類的具體詞源解釋:因為他們在自己的領域中游戲,行使權力,所以稱為天神,即國王。因為他們以五種欲樂遊戲,或想要戰勝對手,為世人判斷是非,以最殊勝的身體光輝閃耀,被渴求此境界者稱讚,因其殊勝的光輝而令人想見想聞,能不受阻礙地去往所欲之處,能以威力成就各種事業,所以稱為天神,即四大天王天等天神。因為他們以最殊勝的禪定遊戲,想要戰勝對手,宣說極其微妙的智慧境界,因無一切煩惱污垢而以最清凈的智慧光輝閃耀,因具有最清凈的殊勝功德而受明達者稱讚,因是無上福田而令人想見想聞想供養,以不會再回來的方式前往大涅槃,能知眾生心行而引導他們趣向善道並安立於大涅槃之樂,所以稱為天神,即清凈天神。 "天神"這個詞在"晴朗無雲的天空"等句中指晴朗的天空。在"天空小雨"等句中指云。在"大王啊,這位王子"等句中指剎帝利。在"大王,我在整個閻浮提(印度)中不見有任何其他國王可畏"等句中指統治者。在"享受五種欲樂,如同天神"等句中指生天天神。在"天中之天,調御丈夫"等句中指清凈天神。 "天女"指王后或天界女子。因為是天神的妻子所以稱為天女,從意義上說也可以解釋為"因為遊戲所以稱為天女",就像"因為乞食所以稱為比丘尼"一樣。因此在《天宮事註釋書》中說:"因以自己的福德神力遊戲,所以稱為天女"。 "神"指天子、梵天或天女。在"有一位神在深夜,以殊勝的容色"等句中,"神"指天子,因為"天神就是神"。同樣在"七百位殊勝的神離開梵天宮"等句中指梵天。 "以殊勝的容色,你站立於此,神女啊; 照耀一切方向,如同星中藥星"等句中指天女。 這些是生天天神的同義詞: 天神、天人、智者、不老者、不死者、天人、 飲甘露者、三十三天、天界居民、不眨眼者、 天界住者、甘露飲者、天界住者、神。 "Khi"表示滅盡。"khiyati"(滅盡)。"滅盡"。"滅盡"。"貪慾滅盡"。 "Khi"表示居住、忿怒和傷害。"khiyati"(居住)。"你不去閻魔的住處"。"因龍象佈施而忿怒"。 其中"khiyati"是指居住。"閻魔的住處"是指閻魔的居所。"khiyanti"是指忿怒或傷害。 "Ghā"表示嗅取。"鼻子"是因為能夠嗅。"用鼻子去嗅,已嗅"。
Ruca rocane. Rocanaṃ ruci. Bhattaṃ me ruccati. Bhattampitassa na ruccati. Pabbajjā mama ruccati. Ruccituṃ, ruccitvā. Keci pana imasmiṃ divādigaṇe 『『ruca dittimhī』』ti paṭhanti. Taṃ na yuttaṃ katthacipi dittisaṅkhātasobhanatthavācakassa rucadhātuno 『『ruccatī』』ti rūpābhāvato. Tasmā evaṃ sallakkhetabbaṃ, dittirucīnaṃ vācako rucadhātu bhuvādigaṇiko. Tassa hi 『『rocati, virocati. Ekattamuparocita』』nti rūpāniyeva bhavanti, na 『『ruccatī』』ti rūpaṃ. Ruciyāyeva vācako pana divādigaṇikopi hoti curādigaṇikopi. Tassa hi divādigaṇikakāle 『『gamanaṃ mayhaṃ ruccatī』』ti rūpaṃ. Curādigaṇikakāle 『『kiṃ nu jātiṃ na rocesī』』ti rūpaṃ. Āpubbo ce ācikkhane vattati, 『『āroceti, ārocayatī』』ti rūpāni dissanti.
Muca mokkhe. Dukkhato muccati. Saddhāya adhimuccati. Mutti, vimutti, adhimutti, muccamāno.
Uca samavāye. Uccati. Oko, ūkā, ukkā.
Okoti udakampi āvāsopi. 『『Okapuṇṇehi cīvarehī』』ti ca, 『『vārijova thale khitto, okamokatamubbhato』』ti cettha payogo. Ūkāti sīse nibbattakimiviseso.
Ukkāti dīpikādayo vuccanti. 『『Ukkāsu dhāriyamānāsū』』ti hi āgataṭṭhāne dīpikā 『『ukkā』』ti vuccati. 『『Ukkaṃ bandheyya, ukkaṃ bandhitvā, ukkāmukhaṃ ālimpeyyā』』ti āgataṭṭhāne aṅgārakapallaṃ. 『『Kammārānaṃ yathā ukkā, anto jhāyati no bahī』』ti āgataṭṭhāne kammāruddhanaṃ. 『『Evaṃ vipāko ukkāpāto bhavissatī』』ti āgataṭṭhāne vātavego 『『ukkā』』ti vuccati. 『『Saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyyā』』ti āgataṭṭhāne suvaṇṇakārānaṃ mūsā 『『ukkā』』ti veditabbā. Iccevaṃ –
Dīpikāvātavegesu, kammārānañca uddhane;
Mūsāyampi ca aṅgāra-kapalle cāti pañcasu;
Visayesu panetesu, ukkāsaddo pavattati;
Che chedane. Chiyati, chiyanti. Avacchitaṃ, avacchātaṃ. Chetvāna moḷiṃ varagandhavāsitaṃ.
Saja saṅge. Saṅgo laganaṃ. Sajjati. Sajjanaṃ, sajjito, satto.
Yuja samādhimhi. Samādhānaṃ samādhi, kāyakammādīnaṃ sammāpayogavasena avippakiṇṇatāti attho. Yujjati. Yogo, yogī.
Ettha yogoti vīriyaṃ. Tañhi –
『『Vāyametheva puriso, na nibbindeyya paṇḍito;
Passāmi vo』ha』mattānaṃ, yathā icchiṃ tathā ahu』』nti
Vacanato avassaṃ kātuṃ yujjati upapajjatīti yogoti vuccati.
Ranja rāge. Rajjati. Virajjati. Rajjamāno, rajjaṃ, rajjanto, rāgo, virāgo, rajjanaṃ, virajjanaṃ, rajanīyaṃ. Upasaggavasena añño attho bhavati. Samhā raṭṭhā nirajjati, attano raṭṭhā niggacchatīti attho.
Tattha virāgoti virajjanti ettha saṃkilesadhammāti virāgo, nibbānaṃ maggo ca.
Vijī bhayacalanesu. Vijjati, saṃvijjati. Saṃvego, saṃvejanīyaṃ. Ubbijjati. Ubbego, ubbiggahadayo.
Lujavināse. Lujjatīti loko. Lopo, lutti, lujjanaṃ, lutto.
Ṭhā gatinivattiyaṃ. Ṭhāyati. Ṭhāyī, ṭhiti, ṭhānaṃ, ṭhito, tatraṭṭho, tiṭṭhaṃ, kappaṭṭhāyī, āsabhaṭṭhānaṭṭhāyī.
『『Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ;
Ahatthapāso mārassa, aho satthānukampako』』ti
Pāḷi nidassanaṃ. Lāpaṃ gocaraṭṭhāyinanti ca. Tattha ṭhāyāmīti tiṭṭhāmi.
Ḍigatiyaṃ. Ḍiyati. Ḍemāno. Ḍino vā. 『『Ucce sakuṇa ḍemāna, pattayāna vihaṅgama. Vajjesi kho tvaṃ vāmūru』』nti nidassanaṃ.
Ettha ḍiyatīti ḍemānoti nibbacanaṃ gahetabbaṃ.
我來翻譯這段巴利文: "Ruca"表示喜好。喜好就是愛好。"我喜歡飯"。"他連飯也不喜歡"。"我喜歡出家"。"喜歡","已喜歡"。有些人在這個div等詞根組中讀作"ruca表示光明"。這是不對的,因為表示光明即光輝義的ruca詞根從未有"ruccati"這種形式。因此應該這樣理解:表示光明和喜好的ruca詞根屬於bhū等詞根組。因為它只有"rocati、virocati、ekattamuparocita"等形式,沒有"ruccati"的形式。而只表示喜好的詞根既屬於div等詞根組也屬於cur等詞根組。因為它在div等詞根組中有"我喜歡走路"這樣的形式,在cur等詞根組中有"你為什麼不喜歡生命"這樣的形式。如果加上ā字首表示告知,則有"āroceti、ārocayati"等形式。 "Muca"表示解脫。"從苦中解脫"。"以信仰確信"。"解脫","解脫","確信","正在解脫"。 "Uca"表示聚集。"uccati"(聚集)。"住處","虱子","火炬"。 "住處"指水或居所。如"用充滿水的衣服"和"如水中魚被拋上岸,脫離水域"等用例。"虱子"指頭上生的一種蟲。 "火炬"指燈等。在"當火炬被舉起時"這個場合中,燈被稱為"火炬"。在"應該捆綁火炬,捆綁了火炬,應該塗抹火炬口"這個場合中指盛炭的容器。在"如同鐵匠的火炬,內部燃燒而外部不燃"這個場合中指鐵匠的熔爐。在"這樣的果報將是火炬墜落"這個場合中,風力被稱為"火炬"。在"用鉗子夾住黃金放入火炬口中"這個場合中,應知金匠的坩堝被稱為"火炬"。如此: 火炬用於五處:燈、風力中,鐵匠爐中, 坩堝中及盛炭器中。 "Che"表示切斷。"被切斷","被切斷"。"已切斷","已切斷"。"切斷塗抹了最勝香的髮髻"。 "Saja"表示執著。執著是黏著。"執著"。"執著","已執著","已執著"。 "Yuja"表示專注。專注就是定,意思是通過身業等的正確運用而不散亂。"相應"。"瑜伽","瑜伽者"。 這裡"瑜伽"指精進。因為根據: "人應當努力,智者不應厭倦; 我看見我自己,如所愿而成就" 這句話,必須去做,應該去做,所以稱為瑜伽。 "Ranja"表示染著。"染著"。"離染"。"正在染著","王國","正在染著","貪慾","離貪","染著","離染","可愛的"。通過字首會有不同的意思。"從國土被驅逐",意思是從自己的國土被趕出去。 其中"離貪"是指煩惱法在此離染,所以稱為離貪,指涅槃和道。 "Vijī"表示恐懼和動搖。"存在","存在"。"悚懼","令人悚懼的"。"害怕"。"恐懼","恐懼的心"。 "Luja"表示毀滅。因為毀滅所以稱為世間。"消失","毀滅","毀壞","已毀滅"。 "Ṭhā"表示停止行動。"住立"。"住立者","住立","住處","已住立","住立於彼","正住立","住立一劫","住立於最勝處"。 如經文所示:"我安樂地睡臥住立,安樂地度過生命; 擺脫了魔羅的羈絆,啊,導師多麼慈悲!" 以及"如鳥住立於覓食處"。其中"住立"就是"站立"。 "Ḍi"表示行動。"行動"。"正在行動"。或"行動者"。如例:"在高處飛翔的鳥兒,以翅膀飛行的飛禽,美腿的姑娘啊,你避開了"。 這裡應取"因為行動所以稱為正在行動"這樣的詞源解釋。
Tā pālane. Tāyati. Aghassa tātā. So nūna kapaṇo tāto, ciraṃ rujjati assame. Tāṇaṃ, parittaṃ, gottaṃ. Tvaṃ khosi upāsaka katakalyāṇo katabhīruttāṇo.
Tatra parittanti mahātejavantatāya samantato sattānaṃ bhayaṃ upaddavaṃ upasaggañca tāyati rakkhatīti parittaṃ, gaṃ tāyatīti gottaṃ.
Nata gattavināme. Gattavināmo gattavikkhepo. Naccati. Naccaṃ. Nigaṇṭho nāṭaputto.
Dā sodhane. Dāyati. Dānaṃ. Anuyogadāpanatthaṃ. Anuyogaṃ datvā. Dānaṃ datvā.
Dāsupane. Dāyati. Niddāyati. Niddāyanaṃ, niddāyamāno, niddāyanto.
Dādāne. Puriso dānaṃ dāyati. Āpubbo gahaṇe. Adinnaṃ ādiyati. Sīlaṃ samādiyati. Kamme – purisena dānaṃ dīyati, adinnaṃ ādiyati. Kārite – ādapeti, samādapeti, ādapayati, samādapayati, ye dhammamevādapayanti santo.
Dā avakhaṇḍane. Diyati, diyanti. Parittaṃ.
Ettha ca parittanti samantato khaṇḍitattā parittaṃ. Appamattakañhi gomayapiṇḍaṃ parittanti vuccati. Tasmā parittanti appakassa nāmaṃ kāmāvacarassa ca dhammassa appesakkhattā.
Dā suddhiyaṃ. Dāyati. Vodāyati. Vodānaṃ. Akammakoyaṃ dhātu. Tathā hi 『『vodāyati sujjhati etenāti vodānaṃ, samathavipassanā』』ti nettisaṃvaṇṇanāyaṃ vuttaṃ.
Dī khaye. Dīyate. Dīno, ādīnavo.
Tatra dīnoti parikkhīṇañātidhanādibhāvena dukkhito. Ādīnavotiādīnaṃ dukkhaṃ vāti adhigacchati etenātiādīnavo, doso.
Du paritāpe. Duyate. Duno, dūto.
Bhidi bhijjane. Bhijjanadhammaṃ bhijjati. Bhijjatīti bhinno. Bhijjanaṃ bhedo.
Chidi chijjane. Suttaṃ chijjati. Chijjatīti chinno. Evaṃ chiddaṃ. Chijjanaṃ chedo.
Khididīniye. Dīnabhāvo dīniyaṃ, yathā dakkhiyaṃ. Khijjati, khinno, akhinnamati, khedo, khedaṅgato lokahitāya nātho.
Ettha khedaṅgatoti kāyikadukkhasaṅkhātaṃ parissamaṃ patto, dukkhamanubhavīti attho.
Pada gatiyaṃ. Pajjati. Maggaṃ paṭipajjati. Paṭipattiṃ paṭipajjati. Addhānamaggappaṭipanno hoti, phalasamāpattiṃ samāpajjati. Āpattiṃ āpajjati. Akammakampi bhavati, tesaṃ adhammo āpajjati, pajjo, byagghapajjo, sampadāyo.
Ettha ca pajjoti maggo. Byagghapajje saddulapathe jātoti byagghapajjo, evaṃnāmako kulaputto. Sampadiyati ñāpiyati dhammo etenāti sampadāyo, akkhātā.
Vida sattāyaṃ. Sattā vijjamānākāro. Vijjati, saṃvijjati. Jātavedo, vijjā, avijjā, vidito.
Tattha jātavedoti aggi. So hi jātova vedayati dhūmajāluṭṭhānena paññāyati, tasmā jātavedoti vuccati. Vijjāti dhammānaṃ sabhāvaṃ viditaṃ karotīti vijjā, ñāṇaṃ. Avijjāti khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotīti avijjā, moho.
Mada ummāde. Ummādo nāma muyha naṃ vā sativippavāso vā cittavikkhepo vā. Majjati, pamajjati. Matto, surāmadamatto. Matto ahaṃ mahārāja. Puttamaṃsāni khādayiṃ. Mattahatthī, pamatto, ummatto.
Appamādo amataṃ padaṃ, pamādo maccuno padaṃ;
Appamattā na miyyanti, ye pamattā yathā matā.
Mida sinehane. Mejjati. Mettā, metti, mittaṃ, mitto.
我來翻譯這段巴利文: "Tā"表示保護。"保護"。"痛苦的保護者"。"那可憐的父親在隱居處長期患病"。"庇護","護衛","種姓"。"優婆塞啊,你已行善已建立保護"。 其中"護衛"因具有大威力而從四面八方保護眾生免於恐懼、災難和危險,所以稱為護衛。因為保護種族,所以稱為種姓。 "Nata"表示身體彎曲。身體彎曲就是身體擺動。"跳舞"。"舞蹈"。"尼乾陀若提子"。 "Dā"表示清凈。"清凈"。"佈施"。"爲了使人受教誡"。"給予教誡"。"佈施"。 "Dā"表示睡眠。"睡眠"。"熟睡"。"睡眠","正在睡眠","正在睡眠"。 "Dā"表示給予。"人佈施"。加上ā字首表示取。"取未給予之物"。"受持戒律"。被動語態:"佈施被人施與","未給予之物被取"。使役語態:"使取","使受持","使取","使受持","諸善人只使人受持法"。 "Dā"表示破壞。"被破壞","被破壞"。"少量"。 這裡"少量"是因為從各方面被破壞所以稱為少量。因為少量的牛糞團被稱為少量。因此"少量"是少的名稱,也因為欲界法勢力微弱。 "Dā"表示清凈。"清凈"。"清凈"。"清凈"。這是不及物動詞詞根。因此在《導論註釋》中說:"因為由此清凈凈化所以稱為清凈,即止觀"。 "Dī"表示衰敗。"衰敗"。"悲慘的","過患"。 其中"悲慘的"是指因親屬財富等衰敗而痛苦。"過患"是指由此獲得初始的痛苦,所以稱為過患,即過失。 "Du"表示苦惱。"受苦"。"苦惱者","使者"。 "Bhidi"表示破壞。"有破壞性質的被破壞"。"因為被破壞所以破碎"。"破壞"是"破裂"。 "Chidi"表示切斷。"線被切斷"。"因為被切斷所以斷開"。同樣"孔"。"切斷"是"切開"。 "Khidi"表示悲慘。悲慘狀態是悲慘,如同可見。"煩惱","已煩惱","不倦意","疲憊","導師為世間利益而陷入疲憊"。 這裡"陷入疲憊"是指遭受身體疲勞之苦,意思是經歷痛苦。 "Pada"表示行走。"行走"。"踐行道路"。"實踐實踐"。"走在旅途中","入于果定"。"犯戒"。也可以是不及物的,"他們的非法發生","道路","虎路生","教說"。 其中"道路"就是路。"虎路生"是指生在老虎行走的路上,這是一個族姓子的名字。"教說"是由此使法被了知,所以稱為教說,即教導者。 "Vida"表示存在。存在是存在的狀態。"存在","存在"。"生智者","明","無明","已知"。 其中"生智者"是指火。因為它一生起就以煙火升起而使人知道,所以稱為生智者。"明"是使諸法的自性被知道,所以稱為明,即智慧。"無明"是使蘊的積聚義、處的處所義、界的空義、諦的真實義、根的增上義不被知道,所以稱為無明。使苦等四諦的逼迫等義不被知道,所以稱為無明,即愚癡。 "Mada"表示放逸。放逸即迷亂或失念或心散亂。"放逸","放逸"。"醉的","醉酒而放逸的"。"大王啊,我醉了,吃了兒子的肉"。"發狂的象","放逸的","發狂的"。 不放逸是不死道,放逸是死亡道; 不放逸者不死亡,放逸者如同死。 "Mida"表示愛念。"愛念"。"慈心","友愛","朋友","友"。
Antaradhā adassane. Antarapubbo dhādhātu vijjamānassa vatthuno adassane vattati. Antaradhāyati. Antaradhānaṃ, antaradhāyanto. Sā devatā antarahitā. Antarāpidhāyati.
Budha avagamane. Avagamanaṃ jānanaṃ. Bujjhati, buddho, buddhi, buddhaṃ, bodho, bodhi. Bujjhitā saccāni. Sakalaṃ buddho, buddhavā, vibodheti, bodhetā, buddho, vibuddho iccādīni.
Tatra buddhoti bujjhitā saccānīti buddho, bodhetā pajāyāti buddho. Atha vā pāramitāparibhāvitāya paññāya sabbampi ñeyyaṃ abujjhīti buddho. Keci pana kammenapi buddhasaddassa siddhaṃ icchantā evaṃ nibbacanaṃ karonti 『『sammāsambuddho vata so bhagavāti adhigataguṇavisesehi khīṇāsavehi bujjhitabboti buddho』』ti. Vitthāro pana niddese vuttanayena gahetabbo. Buddhīti bujjhatīti buddhi. Evaṃ buddhaṃ bodho bodhi ca. Atha vā bujjhanaṃ buddhi. Evaṃ bodho bodhi ca, sabbametaṃ paññāyādhivacanaṃ.
Idāni bodhisaddassa atthuddhāraṃ vadāma. Bodhīti hi rukkhopi maggopi sabbaññutaññāṇampi nibbānampi evaṃpaṇṇattiko puggalopi vuccati, tathā hi 『『bodhirukkhamūle paṭhamābhisambuddho』』ti ca, 『『antarā ca bodhiṃ antarā ca gaya』』nti ca āgataṭṭhāne rukkho bodhīti vuccati. 『『Catūsu maggesu ñāṇa』』nti āgataṭṭhāne maggo. 『『Pappoti bodhiṃ varabhūri sumedhaso』』ti āgataṭṭhāne sabbaññutaññāṇaṃ. 『『Patvāna bodhiṃ amataṃ asaṅkhata』』nti āgataṭṭhāne nibbānaṃ. 『『Bodhi bhante rājakumāro bhagavato pāde sirasā vandatī』』ti 『『ariyasāvako bodhīti vuccatī』』ti ca āgataṭṭhāne evaṃpaṇṇattiko puggalo.
Atridaṃ vuccati –
Rukkhe magge ca nibbāne, ñāṇe sabbaññutāya ca;
Tathā paṇṇattiyañceva, bodhisaddo pavattati.
Bujjhatīti bujjhitā, bodhetīti bodhetā.
Ettha ca koci payogo tumantādīni ca rūpāni vuccante – 『『guyhamatthamasambuddhaṃ, sambodhayati yo naro. Paraṃ sambuddhumarahati. Bujjhituṃ, buddhuṃ, bujjhitvā, bujjhitvāna, bujjhituna, buddhiya, buddhiyāna, buddhā, buddhāna』』 iti bhavanti.
Tatra asambuddhanti parehi aññātaṃ, 『『asambodha』』ntipi pāṭho, paresaṃ bodhetuṃ ayuttanti attho. Sambuddhunti saṃbujjhituṃ. Buddhāti bujjhitvā, evaṃ buddhānāti etthāpi.
Keci pana 『『nāmarūpaparicchede 『bodhimaggena budhvā』ti ca, 『『budhvā bodhitale yamāha sugato』ti ca dhakāravakārasaññogavato padassa dassanato tvāpaccayantabhāvato ca dhakāravakārasaṃyogavasena 『『budhvā』』ti padasiddhi icchitabbā』』ti vadanti, taṃ tādisassa padarūpassa buddhavacane adassanato ca, buddhavacanassa ananukūlatāya ca, parisuddhe ca porāṇapotthake vakārasaṃyogavigatassa 『『bodhimaggena buddhā』』tica, 『『buddhā bodhitale』』ti ca padassa dassanato na gahetabbaṃ. Tathā hi na tādiso pāṭho buddhavacanassa anukūlo hotīti. Na hi buddhavacane vassasatampi vassasahassampi pariyesantā tādisaṃ vakāradhakārasaññogapadaṃ passissanti. Evaṃ 『『budhvā』』ti padarūpassa buddhavacanassa ananukūlatā daṭṭhabbā. Tañhi sakkaṭaganthe kataparicayabhāvena vañcitehi vidūhi icchitaṃ, na saddhammanītividūhi. Ettha imāni nidassanapadāni veditabbāni –
Ko maṃ viddhā nilīyati. Laddhā macco yadicchati. Laddhāna pubbāpariyaṃ visesaṃ, adassanaṃ maccurājassa gacche.
我來 譯這段巴利文: "Antaradhā"表示不見。帶有"antara"字首的"dhā"詞根用於存在物體的消失。"消失"。"消失","正在消失"。"那位天神消失了"。"中途消失"。 "Budha"表示理解。理解就是知道。"覺悟","佛陀","智慧","覺悟","覺悟","菩提"。"真理被覺悟"。"完全覺悟","具覺者","使覺悟","覺悟者","佛陀","覺悟者"等。 其中"佛陀"是因為覺悟諸諦所以稱為佛陀,因為使眾生覺悟所以稱為佛陀。或者因為以波羅蜜所培養的智慧覺悟一切所知,所以稱為佛陀。有些人想要通過業的方式來說明佛陀這個詞的形成,這樣解釋說:"因為被諸漏盡者以所證得的殊勝功德認為'這位世尊確實是正等覺者'而應被覺悟,所以稱為佛陀"。詳細的解釋應該按照義釋書中所說的方法來理解。"智慧"是因為覺悟所以稱為智慧。同樣"覺悟"、"覺悟"和"菩提"也是。或者覺悟是智慧。同樣"覺悟"和"菩提"也是,這一切都是智慧的代名詞。 現在我們說明菩提這個詞的含義。菩提可以指菩提樹、道、一切智智、涅槃,也可以指具有這樣稱號的人。因此在"在菩提樹下初次證得正覺"和"在菩提與伽耶之間"這些場合中,樹被稱為菩提。在"四道中的智慧"這個場合中指道。在"具最勝智慧者獲得菩提"這個場合中指一切智智。在"獲得無為不死的菩提"這個場合中指涅槃。在"尊者,菩提王子以頭頂禮世尊足"和"聖弟子被稱為菩提"這些場合中指具有這樣稱號的人。 對此說: 菩提一詞用於樹、道與涅槃中, 用於智慧與一切智中,也用於稱號中。 "覺悟"所以是"覺悟者","使覺悟"所以是"使覺悟者"。 這裡說一些用例和不定式等形式:"那個人使他人覺悟未被覺悟的秘密意義。應當完全覺悟。要覺悟,覺悟,已覺悟,已覺悟,已覺悟,已覺悟,已覺悟,已覺悟,已覺悟"等形式。 其中"未被覺悟"是指未被他人所知,也讀作"未覺悟",意思是不適合使他人覺悟。"要覺悟"是要完全覺悟。"已覺悟"是已經覺悟,"已覺悟"也是這樣。 有些人說:"因為在《名色分別論》中看到'以菩提道已覺悟'和'善逝在菩提座下所說'這樣帶有dha和va音結合的詞,並且是tvā後綴的結尾,所以應該接受通過dha和va音的結合而形成'budhvā'這個詞",這種說法因為在佛語中看不到這樣的詞形,與佛語不相符,並且在清凈的古代貝葉經中看到沒有va音結合的"以菩提道已覺悟"和"在菩提座下已覺悟"這樣的詞,所以不應採納。因此這樣的讀法不符合佛語。即使在佛語中搜尋一百年或一千年也看不到這樣帶有va和dha音結合的詞。這樣應該理解"budhvā"這個詞形不符合佛語。這是被熟悉梵語典籍的學者們所接受的,而不是被正法規則的智者所接受的。這裡應該理解這些例證詞: "誰刺傷我后躲藏。人獲得所欲之物。獲得前後的殊勝,得以避免死王的見面。"
Ummādantimahaṃ diṭṭhā, āmukkamaṇikuṇḍalaṃ;
Na supāmi divārattiṃ, sahassaṃva parājito』』ti;
Tattha viddhāti vijjhitvā. Laddhāti labhitvā. Laddhānāti labhitvāna. Diṭṭhāti disvā. Iti 『『viddhā laddhā laddhāna diṭṭhā』』ti padāni tvāpaccayena saddhiṃ gatānipi saññogavasena vakārapaṭibaddhāni na honti, tasmā 『『buddhā buddhāna』』 iccetānipi 『『laddhā laddhāna』』 iccādīni viya parihīnavakārasaññogāni eva gahetabbāni. Ye 『『budhvā』』ti rūpaṃ icchanti paṭhanti ca, maññe te tvāpaccayo vañceti, tena te vañcanaṃ pāpuṇanti, tasmā tādisaṃ rūpaṃ aggahetvā yo saddanītiyaṃ saddavinicchayo vutto, soyeva āyasmantehi sārato paccetabbo.
Budha bodhane. Sakammakākammakoyaṃ dhātu. Tathā hi bodhanasadduccāraṇena jānanaṃ vikasanaṃ niddakkhayo ca gahito, tasmā 『『budha ñāṇe, budha vikasane, budha niddakkhaye』』ti vuttaṃ hoti. Bujjhati bhagavā, dhamme bujjhati, pabujjhati, padumaṃ bujjhati. Puriso buddho, pabuddho, bodhati, pabodhati iccādīni.
Saṃdhāsandhimhi. Saṃpubbo dhādhātu sandhimhi vattati. Nevassa maddī bhākuṭi, na sandhiyati na rodati. Na sandhiyatīti idaṃ aññehi pakaraṇehi asādhāraṇaṃ divādirūpaṃ.
Dhanu yācane. Mātā hi tava irandhati, vidharassa hadayaṃ dhaniyyati. Idampi asādhāraṇaṃ divādirūpaṃ.
Dhī anādare. Dhīyate. Dhīno.
Yudha sampahāre. Yujjhati. Yodho, yuddhaṃ, caraṇāyudho, yakārassa vakārabhāve 『『āvudha』』nti rūpaṃ. Tatra caraṇāyudhoti kukkuṭo.
Kudha kope. Kujjhati. Kodho, kujjhanā, kujjhitattaṃ. Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati.
Sudha soceyye. Soceyyaṃ sucibhāvo. Sujjhati. Suddhi, visuddhi, sujjhanaṃ, suddho, visuddho, parisuddho. Kārite 『『sodheti, sodhako』』 iccādīni.
Sidhu saṃrādhane. Sijjhati. Siddhi.
Radha hiṃsāyaṃ. Rajjhati, virajjhati, aparajjhati. Aparādho.
Rādha sādha saṃsiddhiyaṃ. Rādhayati, sādhayati. Ārādhanaṃ, sādhanaṃ. Saparahitaṃ sādhetīti sādhu, sappuriso. Accantaṃ sādhetabbanti sādhu, laddhakaṃ sundaraṃ dānasīlādi.
Vidha vijjhane. Vijjhati. Paṭivijjhati. Khaṇa viddha, vidhu, vijjhanako, viddho, paṭividdho, vijjhanaṃ, vedho, paṭivedho, vijjhitvā, viddhā, viddhāna. Ko maṃ viddhā nilīyati.
Idha vuddhiyaṃ. Ijjhati, samijjhati. Iddhi, ijjhanaṃ, samijjhanaṃ, iddho. Tattha iddhīti ijjhanaṃ iddhi. Ijjhanti vā sattā etāya iddhā vuddhā ukkaṃsagatā hontīti iddhi.
Gidhuabhikaṅkhāyaṃ. Gijjhati, gijjho. Gaddho. Gaddhabādhipubbo. Kāmagiddho na jānāsi. Gedho.
Rudhi āvaraṇe. Rujjhati, virujjhati, paṭivirujjhati. Virodhako, viruddho. Rodho, virodho, paṭivirodho, anuvirodho.
Anuvidhā anukaraṇe. Anuvipubbo dhādhātu anukriyāyaṃ vattati. Puriso aññassa purisassa kriyaṃ anuvidhīyati tatrāyaṃ pāḷi –
Dūsito giridattena, hayo sāmassa paṇḍavo;
Porāṇaṃ pakatiṃ hitvā, tassevānuvidhīyatī』』ti.
Idampi asādhāraṇaṃ divādirūpaṃ.
Anurudha kāme. Kāmo icchā. Anupubbo rudhadhātu icchāyaṃ vattati. Anuruddho, anurodho. Anusmāti kiṃ virodho.
Tattha anuruddhoti anurujjhati paṇītaṃ paṇītaṃ vatthuṃ kāmetīti anuruddho. Anurodhoti anukūlatā. Ayaṃ pāḷi 『『so uppannaṃ lābhaṃ anurujjhati, alābhe paṭivirujjhatī』』ti.
我來 譯這段巴利文: "我見到烏瑪丹蒂,戴著寶石耳環; 日夜不能安眠,如輸掉千金。" 其中"已刺"是指刺過。"已得"是指獲得。"已得"是指已經獲得。"已見"是指看見。這樣,"已刺、已得、已得、已見"這些詞即使帶有tvā後綴,也不因結合而帶有va音,因此"已覺悟、已覺悟"這些詞也應該像"已得、已得"等一樣理解為沒有va音結合。那些喜歡和讀誦"budhvā"這種形式的人,我想是被tvā後綴迷惑了,因此他們陷入迷惑,所以不應採用這種形式,而應該由諸大德認真接受《語法學》中所說的語法判斷。 "Budha"表示覺悟。這個詞根既是及物的也是不及物的。因為通過說出覺悟這個詞就包含了了知、開放和消除睡眠的意思,所以說是"budha表示智慧、budha表示開放、budha表示消除睡眠"。"世尊覺悟","覺悟法","覺醒","蓮花開放"。"人已覺悟","已覺醒","使覺悟","使覺醒"等。 "Saṃdhā"表示連線。帶有saṃ字首的dhā詞根用於連線。"瑪蒂既不皺眉,也不哭泣連線"。"不連線"這是與其他著作不共的div等詞根形式。 "Dhanu"表示乞求。"你的母親懇求,維達拉的心乞求"。這也是不共的div等詞根形式。 "Dhī"表示輕視。"被輕視"。"被輕視的"。 "Yudha"表示戰鬥。"戰鬥"。"戰士","戰爭","以足為武器",當ya音變成va音時形成"āvudha"這個形式。其中"以足為武器"指公雞。 "Kudha"表示忿怒。"忿怒"。"忿怒","忿怒","忿怒狀態"。"忿怒者不知義,忿怒者不見法"。 "Sudha"表示清凈。清凈是純潔狀態。"清凈"。"清凈","遍凈","清凈","清凈的","清凈的","遍凈的"。使役形式有"使清凈","使清凈者"等。 "Sidhu"表示成就。"成就"。"成就"。 "Radha"表示傷害。"傷害","錯失","犯錯"。"過失"。 "Rādha"和"sādha"表示成就。"成就","成就"。"成就","成就"。"成就自他利益"所以是"善",即善人。"應該完全成就"所以是"善",即美好的佈施、持戒等。 "Vidha"表示穿刺。"刺穿"。"通達"。"剎那被穿","穿刺者","穿刺者","被刺穿的","被通達的","穿刺","穿透","通達","已刺穿","已刺穿","已刺穿"。"誰刺我后躲藏"。 "Idha"表示增長。"成就","圓滿"。"神通","成就","圓滿","成功的"。其中"神通"是成就所以稱為神通。或者因為眾生通過它而成就、增長、達到卓越,所以稱為神通。 "Gidhu"表示希求。"貪求","禿鷲"。"貪著的"。"前有貪慾折磨"。"貪愛慾者不知"。"貪著"。 "Rudhi"表示遮蔽。"遮蔽","違背","對抗"。"對抗者","相違的"。"障礙","違背","對抗","隨順"。 "Anuvidhā"表示隨行。帶有anu和vi字首的dhā詞根用於隨行。"人隨行於其他人的行為",這裡有經文: "吉利達塔污染了,主人的白馬; 捨棄舊有的本性,只隨順於他。" 這也是不共的div等詞根形式。 "Anurudha"表示欲求。欲求是愛好。帶有anu字首的rudha詞根用於愛好。"隨順者","隨順"。"愛順,何來違逆"。 其中"隨順者"是因為隨順愛好精妙的事物所以稱為隨順者。"隨順"是隨順性。這裡有經文:"他隨順於已得的利養,對於無利則生違逆"。
Byadha tāḷane. Byajjhati. Byādho. Byādhoti luddho. Taṃ taṃ migaṃ byajjhati tāḷeti hiṃsatīti byādho.
Gudha pariveṭhane. Gujjhati. Godhā.
Mana ñāṇe. Maññati, avamaññati, atimaññati. Seyyādivasena maññatīti māno. 『『Maññanā, maññitattaṃ, māno, ahaṅkāro, unnati, ketu, paggaho, avalepo』』ti pariyāyā.
Janajanane. Sakammakoyaṃ dhātu. 『『Jaññatī』』timassa rūpaṃ, karotīti attho. Kārite – janesi phussatī mamaṃ. Janayati, sukhaṃ janeti, janayatīti janako, pitā, yo koci vā nibbattetā. Puthu kilese janetīti puthujjano. Tattha 『『janeti janayatī』』ti rūpāni curādigaṇaṃ patvā suddhakatturūpāni bhavanti. Karotīti hi tesaṃ attho. Hetukattuvasenapi tadattho vattabbo 『『nibbattetī』』ti.
Janī pātubhāve. Īkārantoyaṃ akammako dhātu, vipubbo ce, sakammako. Putto jāyati, jāto. Puthu kilesā jāyanti etthāti puthujjano. Jananaṃ jāti, 『『sañjāti, nibbatti, abhinibbatti, khandhānaṃ pātubhāvo』』ti pariyāyā. Itthī puttaṃ vijāyati, itthī puttaṃ vijātā. So puriso vijātamātuyāpi amanāpo. Upavijaññā itthī. Kārite 『『jāpeti, jāpayati. Atthajāpikā paññā』』ti rūpāni.
Hana hiṃsāyaṃ. Idha hiṃsāvacanena ghaṭṭanaṃ gahetabbaṃ. Saddo sotamhi haññati. Paṭihaññati. Buddhassa bhagavato vohāro lokile sote paṭihaññati. Imāni kattupadāni. Bhūvādigaṇaṃ pana patvā 『『lohena ve haññati jātarūpaṃ, na jātarūpena hananti loha』』nti pāḷiyaṃ 『『haññatī』』ti padaṃ kammapadaṃ, jātarūpaṃ lohena kammārehi haññatīti attho. 『『Hanantī』』ti padaṃ kattupadaṃ, lohaṃ jātarūpena kammārā hanantīti hi attho. Ettha hananaṃ paharaṇanti gahetabbaṃ.
Rūpa ruppane. Ruppanaṃ kuppanaṃ ghaṭṭanaṃ pīḷanaṃ. Ruppati. Rūpaṃ, ruppanaṃ. Imassa pana 『『rūpa rūpakriyāya』』nti curādigaṇe ṭhitassa 『『rūpeti rūpayatī』』ti rūpāni bhavanti.
Tattha rūpanti kenaṭṭhena rūpaṃ? Ruppanaṭṭhena rūpaṃ. Vuttañhetaṃ bhagavatā 『『kiñca bhikkhave rūpaṃ? Ruppatīti kho bhikkhave tasmā 『rūpa』nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati, ruppatīti kho bhikkhave tasmā 『rupa』nti vuccatī』』ti.
Tattha ruppatīti kuppati ghaṭṭiyati pīḷiyati, bhijjatīti attho. Bhijjatīti vikāraṃ āpajjati, vikārāpatti ca sītādisannipāte visadisarūpappavattiyeva. Ettha ca kuppatīti etena kattuatthe rūpapadasiddhiṃ dasseti, ghaṭṭiyati pīḷiyatīti etehi kammatthe. Kopādikriyāyeva hi ruppanakriyāti, so pana kattubhūto kammabhūto ca attho bhijjamāno nāma hotīti imassa atthassa dassanatthaṃ 『『bhijjatīti attho』』ti vuttaṃ.
Atha vā ruppatīti rūpanti kammakattutthe rūpapadasiddhi vuttā. Vikāro hi ruppananti vuccati, teneva bhijjatīti atthoti kammakattutthena bhijjatīti saddena atthaṃ dasseti. Tattha yadā kammatthe 『『ruppatī』』ti padaṃ, tadā 『『sītenā』』tiādi kattuatthe karaṇavacanaṃ. Yadā pana 『『ruppatī』』ti padaṃ kattuatthe kammakattuatthe vā, tadā hetumhi karaṇavacanaṃ daṭṭhabbaṃ.
我來翻譯這段巴利文: "Byadha"表示打擊。"被打擊"。"獵人"。獵人就是殘酷者。因為打擊傷害各種鹿,所以稱為獵人。 "Gudha"表示包圍。"被包圍"。"蜥蜴"。 "Mana"表示知。"認為","輕視","傲慢"。因為以為優等等而認為,所以是慢。"認為","認為狀態","慢","我慢","高舉","旗幟","舉起","傲慢"是同義詞。 "Jana"表示生。這是及物動詞詞根。"生產"是它的形式,意思是造作。使役形式:"布薩使我生"。"生產","產生快樂",因為生產所以是生產者,父親,或任何產生者。因為產生諸多煩惱所以是凡夫。其中"生產、使生產"這些形式到達cur等詞根組時成為純粹作者形式。因為它們的意思是"造作"。根據使役作者的方式,其意思也可以說是"使產生"。 "Janī"表示出現。這是以ī結尾的不及物動詞詞根,如果帶有vi字首則成為及物的。"兒子出生","已生"。因為諸多煩惱在此生起所以是凡夫。生產是出生,"生起","生起","生起","諸蘊的出現"是同義詞。"女人生子","女人已生子"。"那個人連生母都不喜歡"。"臨產的女人"。使役形式:"使生","使生"。"能生義的智慧"等形式。 "Hana"表示傷害。這裡通過傷害一詞應理解為打擊。"聲音打擊耳朵"。"被牴觸"。"世尊的言語打擊世間的耳"。這些是作者形式。但到達bhū等詞根組時,在"金子被鐵打擊,鐵不被金子打擊"這句經文中,"被打擊"這個詞是受事形式,意思是金子被工匠們用鐵打擊。"打擊"這個詞是作者形式,因為意思是工匠們不用金子打擊鐵。這裡"打擊"應理解為敲打。 "Rūpa"表示變壞。變壞是動搖、打擊、壓迫。"變壞"。"色","變壞"。這個詞根在cur等詞根組中作為"rūpa表示色的作用"時,有"使成為色、使成為色"這些形式。 其中"色"以什麼意義為色?以變壞的意義為色。因為世尊說:"比丘們,什麼是色?比丘們,因為變壞所以稱為色。被什麼變壞?被寒變壞,被熱變壞,被飢餓變壞,被口渴變壞,被虻蚊風熱爬蟲接觸變壞,比丘們,因為變壞所以稱為色。" 其中"變壞"是動搖、被打擊、被壓迫,意思是破壞。"破壞"是發生改變,發生改變就是在寒等相遇時轉為不同的形態。這裡通過"動搖"顯示在作者義中"色"這個詞的形成,通過"被打擊、被壓迫"顯示在受事義中的形成。因為動搖等作用就是變壞作用,而那個作為作者或作為受事的意義就稱為被破壞,爲了顯示這個意義所以說"意思是破壞"。 或者說通過"變壞所以是色"顯示在受事作者義中"色"這個詞的形成。因為改變被稱為變壞,所以通過受事作者義的"破壞"這個詞顯示意義。其中當"變壞"這個詞是受事義時,"被寒"等是作者義的工具語。而當"變壞"這個詞是作者義或受事作者義時,應理解工具語是表示因。
Rūpasaddo khandha bhava nimitta paccaya sarīra vaṇṇasaṇṭhānādīsu atthesu vattati. Ayañhi 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』nti ettha rūpakkhandhe vattati. 『『Rūpūpapattiyā maggaṃ bhāvetī』』ti ettha rūpabhave. 『『Ajjhattaṃ arūpasaññī bahiddhārūpāni passatī』』ti ettha kasiṇanimitte. 『『Sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā, no arūpā』』ti ettha paccaye. 『『Ākāso parivārito rūpantveva saṅkhaṃ gacchatī』』ti ettha sarīre. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti ettha vaṇṇe. 『『Rūpappamāṇo rūpappasanno』』ti ettha saṇṭhāne. Iccevaṃ –
Khandhe bhave nimitte ca, sarīre paccayepi ca;
Vaṇṇe saṇṭhānaādimhi, rūpasaddo pavattati.
Kupa kope. Kuppati. Kuppanti vātassapi eritassa. Kopo, pakopo. Vacīpakopaṃ rakkheyya.
Tapa santāpe. Tappati, santappati. Santāpo.
Tapa pīṇane. Tappati. Tappanaṃ.
Dapa hāse. Dappati.
Dīpa dittiyaṃ. Dippati. Dīpo.
Lupa adassane. Luppanaṃ, lopo, lutti.
Khipa peraṇe. Khippati. Khippaṃ.
Lubha giddhiyaṃ. Lubbhati. Attanoyeva jaṇṇukaṃ olubbha tiṭṭhati. Lubbhanaṃ, lobho, lubbhitvā, lubbhitvāna, lubbhiya, lubbhiyāna, olubbhitvā, olubbhitvāna, olubbhiya, olubbhiyāna, lubbhituṃ, olubbhituṃ.
Tattha lobhoti lubbhanti tena sattā, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Ettha pana 『『lobho lubbhanā lubbhitattaṃ rāgo taṇhā tasiṇā mucchā ejā vanaṃ vanatho』』 iccādīni lobhassa bahunāmāni veditabbāni.
Khubha sañcalane. Khubbhati, saṃkhubbhati. Khubbhitthanagaraṃ. Saṅkhobho. Kārite – khobheti, khobhayati.
Samu upasame. Cittaṃ sammati, upasammati, vūpasammati, samaṇo, santi, santo.
Ettha samaṇoti sammati santacitto bhavatīti samaṇo. Kāritavasena pana kilese sameti upasametīti samaṇoti nibbacanaṃ daṭṭhabbaṃ. Tathā hi 『『yaṃ sametīti idaṃ ariyaṃ. Samayatītidha sattāna』』nti dve kāritarūpāni.
Samu khede nirodhe ca. Khedo. Kilamanaṃ. Nirodho abhāvagamanaṃ. Addhānamaggappaṭipannassa kāyo sammati. Aggi sammati. Santo.
Santasaddo 『『dīghaṃ santassa yojana』』ntiādīsu kilantabhāve āgato. 『『Ayañca vitakko ayañca vicāro santā honti samitā』』tiādīsu niruddhabhāve. 『『Adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto』』tiādīsu santañāṇagocaratāyaṃ. 『『Upasantassa sadā satīmato』』tiādīsu kilesavūpasame. 『『Santo have sabbhi pavedayantī』』tiādīsu sādhūsu. 『『Pañcime bhikkhave mahācorā santo saṃvijjamānā』』tiādīsu atthibhāve. Etthetaṃ vuccati –
『『Kilantatte niruddhatte, santadhīgocarattane;
Kilesūpasame ceva, atthibhāve ca sādhusu;
Imesu chasu ṭhānesu, santasaddo panāgato』』ti.
Damu damane. Dammati. Danto, damo, damanaṃ. Kārite 『『cittaṃ dameti, damayatī』』ti rūpāni.
我來 譯這段巴利文: "色"這個詞用於蘊、有、相、緣、身體、顏色、形狀等義。因為在"任何過去未來現在之色"中用於色蘊。在"修習色界道"中用於色有。在"內無色想而見外色"中用於遍相。在"諸比丘,惡不善法生起時有因緣,非無因緣"中用於緣。在"被圍繞的空間被稱為色"中用於身體。在"緣眼和色生起眼識"中用於顏色。在"以色為量,於色凈信"中用於形狀。如此: 色詞用於蘊與有,相與緣, 以及身體顏色,形狀等處。 "Kupa"表示忿怒。"忿怒"。"風被激起而動"。"忿怒","大怒"。"應護口忿"。 "Tapa"表示熱惱。"熱惱","遍熱惱"。"熱惱"。 "Tapa"表示滿足。"滿足"。"滿足"。 "Dapa"表示歡笑。"歡笑"。 "Dīpa"表示光明。"發光"。"燈"。 "Lupa"表示不見。"消失","消失","消失"。 "Khipa"表示投擲。"投擲"。"迅速"。 "Lubha"表示貪慾。"貪求"。"扶著自己的膝蓋而站"。"貪求","貪","已貪求","已貪求","已貪求","已貪求","已扶著","已扶著","已扶著","已扶著","要貪求","要扶著"。 其中"貪"是因為眾生通過它而貪求,或者它自己貪求,或者僅僅是貪求,所以是貪。這裡應知"貪、貪求、貪求狀態、染、愛、渴愛、迷醉、動搖、林、叢林"等是貪的諸多名稱。 "Khubha"表示動搖。"動搖","震動"。"城市震動"。"震動"。使役形式:"使動搖","使動搖"。 "Samu"表示寂靜。"心寂靜","平息","息滅","沙門","寂靜","寂靜的"。 其中"沙門"是因為寂靜而成為寂靜心,所以是沙門。但從使役的角度來看,應理解其詞源為"因為使煩惱平息寂靜,所以是沙門"。因此"此是聖者因為使平息。此處眾生因為使平息"這兩個是使役形式。 "Samu"表示疲倦和滅盡。疲倦。疲勞。滅盡是趨向不存在。"走在長途路上的人身體疲倦"。"火滅了"。"寂靜的"。 "寂靜"這個詞在"長途跋涉的疲倦"等句中表示疲憊狀態。在"這些尋這些伺成為寂靜、平息"等句中表示滅盡狀態。在"我證得此法,甚深難見難解,寂靜殊勝"等句中表示為寂靜智的所緣。在"常具唸的寂靜者"等句中表示煩惱的息滅。在"誠然,寂靜者向諸善人表白"等句中表示善人。在"比丘們,有這五種大盜賊存在"等句中表示存在。這裡說: "疲憊與滅盡,寂靜智所緣, 煩惱的息滅,存在與善人, 聖者在這六,處用寂靜詞。" "Damu"表示調伏。"調伏"。"已調伏的","調伏","調伏"。使役形式有"調伏心","調伏"等形式。
Tattha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ. 『『Saccena danto damasā upeto. Vedantagū vusitabrahmacariyo』』ti ettha hi indriyasaṃvaro 『『damo』』ti vutto. 『『Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī』』ti ettha paññā 『『damo』』ti vuttā. 『『Dānena damena saṃyamena saccavajjenā』』ti ettha uposathakammaṃ 『『damo』』ti vuttaṃ. 『『Damupasamenā』』ti ettha khanti 『『damo』』ti vuttā. Iccevaṃ –
『『Indriyasaṃvaro paññā, khanti cāpi uposatho;
Ime atthā pavuccanti, damasaddena sāsane』』ti.
Yā gatipāpuṇesu. Yāyati, yāyanti. Pariyāyo. Yāyamāno mahārājā, addā sīdantare nage. Yāyanto. Yāyantamanuyāyati. Yātānuyāyī. Yāyituṃ, yāyitvā iccādīni.
Ettha pariyāyasaddassa atthuddhāro vuccate, pariyāyasaddo vāradesanākāraṇesu samantato gantabbaṭṭhāne ca sadise ca vattati. 『『Kassa nu kho ānanda ajja pariyāyo bhikkhuniyo ovaditu』』ntiādīsu hi vāre vattati. 『『Madhupiṇḍikapariyāyotinaṃ dhārehī』』tiādīsu desanāyaṃ. 『『Imināpi kho te rājañña pariyāyena evaṃ hotū』』tiādīsu kāraṇe. 『『Pariyāyapatho』』tiādīsu samantato gantabbaṭṭhāne. 『『Kopasaddo khobhapariyāyo』』tiādīsu sadise vattati. Iccevaṃ –
Pariyāyaravo vāra-desanākāraṇesu ca;
Samantatova gantabba-ṭṭhāne ca sadise siyā.
Ri vasane. Riyati.
Vilī vilīnabhāve. Sappi vilīyati. Kārite vilāpayati.
Vā gatigandhanesu. Vāyati. Vāyo, vāto.
Sivu tantasantāne. Sibbati, saṃsibbati. Sibbaṃ, sibbanto. Kārite – sibbeti, sibbayati, sibbāpeti, sibbāpayati.
Sivu gatisosanesu. Sibbati.
Dhivu khivu nidassane. Dhibbati. Khibbati.
Sā tanukaraṇe. Siyati, siyanti.
Sā antakammani. Siyati anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasanti hi vuttaṃ.
Sā assādane. Rasaṃ sāyati. Sāyitaṃ, sāyanaṃ.
Si pāṇippasave. Sūyati, pasūyati. Pasūtā gāvī.
Kusu haraṇadittīsu. Kusayati.
Silisa āliṅgane. Silissati. Sileso.
Kilisa upatāpe. Kilissati, saṃkilissati. Kileso, saṃkileso. Ikāralope klissati kleso iccādīni. Apica malīnatāpi kilisasaddena vuccati, kiliṭṭhavatthaṃ paridahati. 『『Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā』』tiādīsu dhātūnaṃ anekatthatāya.
Masa appībhāve khamāyañca. Massati.
Līsa appībhāve. Lissati. Leso. 『『Lisa lesane』』tipi paṭhanti ācariyā.
Tasa pipāsāyaṃ. Tassati, paritassati. Paritassanā, tasiṇā, tasito.
Dusa dosane. Dussati. Doso, dosanaṃ, dosito.
Dusa appītiyaṃ. Dussati, padussati. Doso, padoso, duṭṭho, paduṭṭho, dūsako, dūsito, dūsanā.
Asu khepe. Khepo khipanaṃ. Assati. Nirassatiādiyati ca dhammaṃ. Issāso.
Ettha ca nirassatīti chaḍḍeti satthāraṃ tathā dhammakkhānādīni. Issāsoti usuṃ assati khipatīti issāso, dhanuggaho.
Yasu payatane. Yassati. Niyasakammaṃ.
Ettha ca yena vinayakammena 『『nissāya te vatthabba』』nti niyassiyati bhajāpiyatīti niyaso bālaṃ, taṃ niyasakammaṃ nāma. 『『Karohi me yakkha niyasakamma』』nti ettha pana niggahakammaṃ niyasakammaṃ nāma.
Bhassa bhassane. Bhassati. Bhassaṃ, bhassakārako.
Vasa sadde. Sakuṇo vassati. Adhamo migajātānaṃ, siṅgālo tāta vassati. Maṇḍūko vassati.
將為您直譯這段巴利文: 在這裡,"dam"是調伏諸根等的名稱。如"以真實而調伏,具足調御,通達吠陀,梵行已立"中,調伏諸根被稱為"調御"。如"若以真實、調御、舍離、忍辱更多存在"中,智慧被稱為"調御"。如"以佈施、調御、自製、真實語"中,布薩功德被稱為"調御"。如"以調御寂靜"中,忍辱被稱為"調御"。因此: "調伏諸根與智慧, 忍辱以及守布薩; 這些義理在教中, 皆以調御名稱說。" 在到達之處。行走,他們行走。輪替。大王前進時,見像在路邊。正在行走。隨行於行走者。隨行者。爲了行走,已經行走等等。 這裡解釋"輪替"一詞的含義,"輪替"一詞用於次第、說法、原因、周遍可行之處和相似之義。如"阿難,今日是誰的輪次去教誡比丘尼"等中,是指次第。如"請持此蜜丸法門"等中,是指說法。如"王子,以此因由應當如是"等中,是指原因。如"環繞之道"等中,是指周遍可行之處。如"忿怒一詞是動搖的同義語"等中,是指相似。因此: "輪替之語用於次, 說法因由遍行處; 以及相似諸義中, 如是當知其用法。" Ri意為覆蓋。被覆蓋。 Vilī意為融化狀態。酥油融化。使役態為使融化。 Vā意為行動和氣味。吹動。風,風。 Sivu意為縫線連結。縫,一起縫。正在縫,縫著。使役態為:使縫,令縫,使令縫,使令縫。 Sivu意為行動和乾枯。縫。 Dhivu和Khivu意為顯示。顯示。顯示。 Sā意為使變細。變細,他們變細。 Sā意為終結行為。完全終結,聖道完全終結我慢,故說為斷我慢。 Sā意為品嚐。品嚐味道。已品嚐,品嚐。 Si意為生產。生產,產出。母牛生產。 Kusu意為奪取和光明。奪取。 Silisa意為擁抱。擁抱。擁抱。 Kilisa意為熱惱。熱惱,完全熱惱。煩惱,完全煩惱。省略i音時成為klissati kleso等。此外,污穢也用kilisa詞表示,穿著污穢的衣服。如"以污穢的心,青年們變得污穢"等,因為詞根有多義。 Masa意為減少和忍耐。減少。 Līsa意為減少。減少。減少。老師們也讀作"Lisa意為減少"。 Tasa意為渴望。渴望,遍渴望。遍求,渴愛,渴求。 Dusa意為過失。有過失。過失,過失行為,有過失的。 Dusa意為不喜。不喜,完全不喜。過失,完全過失,惡的,完全惡的,破壞者,被破壞的,破壞。 Asu意為拋擲。拋擲即投擲。拋擲。拋棄等取法。弓箭手。 這裡"拋棄"即捨棄導師以及誹謗法等。"弓箭手"即拋射箭的人,即弓箭手。 Yasu意為努力。努力。依止羯磨。 這裡,由於律制羯磨說"應當依止而住",使之依止、使之親近,故稱為依止愚人,這稱為依止羯磨。而在"夜叉,對我作依止羯磨"中,依止羯磨是指懲罰羯磨。 Bhassa意為說話。說話。說話,說話者。 Vasa意為聲音。鳥鳴叫。"獸類中最低劣的,親愛的,狐貍在叫。"青蛙鳴叫。
Nasaadassane. Nassanadhammaṃ nassati. Panassati. Vinassati. Nassa vasali, cara pire vinassa. Naṭṭho, vinaṭṭho. Kārite – nāseti, nāsayati.
Susa sosane. Paṇṇaṃ sussati. Kārite – vāto paṇṇaṃ soseti, sosayati. Kamme – vātena paṇṇaṃ sosiyati. Bhāve kriyāpadamappasiddhaṃ. Soso, sukkhaṃ kaṭṭhaṃ. Sussaṃ, sussanto. Sussamāno dahado.
Tusa tuṭṭhiyaṃ. Tussati, santussati. Santuṭṭhi, santoso, tosanaṃ, tuṭṭhabbaṃ, tussitabbaṃ, tusitā. Kārite 『『toseti』』 iccādīni.
Hā parihāniyaṃ. Hāyati, parihāyati. Hāyanti tattha vaḷavā. Bhāve 『『bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī』』ti ca 『『rāgo pahīyatī』』ti ca rūpaṃ. Kamme kriyāpadamappasiddhaṃ. 『『Rāgo pahīyatī』』ti idaṃ pana 『『hā cāge』』ti vuttassa bhūvādigaṇikadhātussa rūpaṃ 『『rāgaṃ pajahatī』』ti kattupadassa dassanato.
Naha bandhane. Nayhati. Upanayhati. Sannayhati. Sannāho. Sannaddho.
Muha vecitte. Muyhati, sammuyhati, pamuyhati. Moho, pamoho. Mūḷho. Momūho puriso. Momūhaṃ cittaṃ. Kārite – moheti. Pamohako. Ettha ca momūhoti avisadatāya momūho, mahāmūḷhoti attho.
Saha suha sattiyaṃ. Sayhati. Suyhati.
Nhāsoceyye. Nhāyati, appakkharānaṃ bahubhāve nahāyati. Nahāyitvā, nhāyitvā. Nahānaṃ, nhānaṃ. Sīsaṃ nhāto. Ettha ca sīsaṃ nhātoti sīsaṃ dhovitvā nhātoti attho gahetabbo porāṇehi anumatattā.
Siniha pītiyaṃ. Siniyhati. Sinehako, sinehito, siniddho. Putte sineho ajāyatha. Ikāralopena sneho. Tathā hi 『『nisnehamabhikaṅkhāmī』』ti pāḷi dissati.
Viriḷa lajjāyaṃ codane ca. Viriḷito. Lajjāvasena attho pasiddho, na codanāvasena. Tathā hi 『『viriḷitoti lajjito』』ti atthasaṃvaṇṇakā garū vadanti 『『lajjanākārappatto』』ti ca.
Divādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇhavho atthayuttitoti.
Divādigaṇoyaṃ.
Svādigaṇika
Su savane. 『『Suṇoti, suṇāti. Suṇiṃsu. Paṭissuṇi, paṭissuṇiṃsu. Assosi, assosuṃ. Paccassosi, paccassosuṃ』』 iccādīni, 『『suṇissati, sossati』』 iccādīni ca bhavanti. Abbhāsavisaye 『『sussūsati, sussūsā』』 iccādīni. Anabbhāsavisaye – sāvako, soto, suṇaṃ, suṇanto, suṇamāno, suyyamāno, savanaṃ, sutaṃ. Asuyitthāti vā sutaṃ. Sutavā, sotaṃ, soṇo, suṇituṃ, sotuṃ. Suṇitvā, suṇiya, suṇiyāna, sutvā, sutvāna. Kārite – sāveti, sāvayati. Kamme – saddo suyyati, sūyati ca. Bhāve padarūpamappasiddhaṃ.
Tattha sāvakoti antevāsiko, so duvidho āgatapphalo anāgatapphalo ca, tattha āgatapphalo savanante ariyāya jātiyā jātoti 『『sāvako』』ti vuccati, itaro garūnaṃ ovādaṃ suṇātīti 『『sāvako』』ti. Sāvako, antevāsiko, sissoti pariyāyā.
Ettha sutasaddassa atthuddhāraṃ vadāma saddhiṃ sotasaddassa atthuddhārena. Sutasaddo saupasaggo anupasaggo ca anupapadena, sutasaddo ca –
Gamane vissute tinte, niyogo』pacitepi ca;
Sadde ca sotadvārānu-sārañātesu dissati.
我來為您直譯這段巴利文: Nasa意為消失。應消失的法消失。完全消失。毀滅。消失吧賤女人,去遠處毀滅吧。已消失,已毀滅。使役態:使消失,令消失。 Susa意為乾燥。葉子乾燥。使役態:風使葉子乾燥,令乾燥。被動態:葉子被風乾燥。狀態義的動詞形式尚未成立。乾燥,乾的木頭。正在干,正在幹著。正在乾涸的池塘。 Tusa意為喜悅。歡喜,完全滿足。完全滿足,滿足,使喜悅,應喜悅,應滿足,知足者。使役態如"使喜悅"等。 Hā意為衰減。衰減,完全衰減。那裡的母馬們衰弱。狀態義如"恐懼或戰慄或身毛豎立,它將被斷除"以及"貪慾被斷除"等形式。被動態動詞形式尚未成立。而"貪慾被斷除"是屬於"hā捨棄"所說的第一類動詞根的形式,因為可見"捨棄貪慾"的主動態形式。 Naha意為束縛。束縛。靠近束縛。完全束縛。完全武裝。已完全武裝。 Muha意為迷惑。迷惑,完全迷惑,極度迷惑。癡,極度迷惑。愚癡的。極度愚癡的人。極度迷惑的心。使役態:使迷惑。令迷惑者。這裡"極度愚癡"是指不清晰而極度愚癡,意為大愚癡。 Saha和Suha意為能力。有能力。有能力。 Nhā意為清凈。沐浴,當字母較少時變多為nahāyati。已沐浴,已沐浴。沐浴,沐浴。頭已洗凈。這裡"頭已洗凈"應理解為洗頭后沐浴的意思,因為古人如是認可。 Siniha意為喜愛。喜愛。有愛者,被愛的,親密的。對兒子生起愛。省略i音成為sneho。因此可見經文"我希求無愛"。 Viriḷa意為羞恥和催促。已羞恥。意義依羞恥而成立,不依催促。因此註釋的尊師們說"已羞恥即羞愧"以及"達到羞恥狀態"。 我已見到這些, 第四類諸詞根; 依能力如是說, 經中尋其他義。 這是第四類動詞。 第五類動詞 Su意為聽聞。"聽聞,聽聞。他們聽聞。迴應,他們迴應。聽聞,他們聽聞。迴應,他們迴應"等,以及"將聽聞,將聽聞"等形式。在重複領域中有"欲聞,欲聞"等。在非重複領域中:聽者,耳,正在聽,正在聽著,正被聽著,正在被聽著,聽聞,所聞。或已被聽故為所聞。有聞者,耳,狗,爲了聽,爲了聽。已聽,已聽,已經聽,已聽,已經聽。使役態:使聞,令聞。被動態:聲音被聽,被聽。狀態義的詞形尚未成立。 這裡"聽者"即弟子,他有兩種:已得果者和未得果者。其中已得果者是在聽聞之末獲得聖生而稱為"聽者",另一種是因聽從師長教誨而稱為"聽者"。聽者、弟子、學生是同義詞。 這裡我們解說"所聞"一詞的含義以及"耳"一詞的含義。"所聞"一詞帶字首和不帶字首並帶複合詞時,所聞一詞: 用於行走和著名, 濕潤和責任敬重; 聲音及耳門所緣, 隨順了知諸義中。
Tathā hi 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu vissutadhammassāti attho. 『『Avassutā avassutassa purisapuggalassā』』tiādīsu tintassāti attho. 『『Ye jhānappasutā dhīrā』』tiādīsu anuyuttāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu upacitanti attho. 『『Diṭṭhaṃ sutaṃ mutaṃ viññāta』』ntiādīsu saddoti attho. 『『Bahussuto hoti sutadharo sutasannicayo』』tiādīsu sotadvārānusāraviññātadhammadharoti attho.
Sotasaddopi anekatthappabhedo. Tathā hesa –
Maṃsaviññāṇañāṇesu, taṇhādīsu ca dissati;
Dhārāyaṃ ariyamagge, cittasantatiyampi ca.
『『Sotāyatanaṃ , sotadhātu, sotindriya』』ntiādīsu sotasaddo maṃsasote dissati, 『『sotena saddaṃ sutvā』』tiādīsu sotaviññāṇe. 『『Dibbāya sotadhātuyā』』tiādīsu ñāṇasote. 『『Yāni sotāni lokasminti, yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhattāni uttānīkatāni pakāsitāni. Seyyathidaṃ? Taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto』』tiādīsu pañcasu dhammesu. 『『Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna』』ntiādīsu udakadhārāyaṃ. 『『Ariyassetaṃ āvuso aṭṭhaṅgikassa maggassa adhivacanaṃ, yadidaṃ soto』』tiādīsu ariyamagge. 『『Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idhaloke patiṭṭhitañca paraloke patiṭṭhitañcā』』tiādīsu cittasantatiyanti.
Soṇoti sunakho. So hi sāmikassa vacanaṃ suṇātīti soṇoti vuccati.
Imāni tadabhidhānāni –
Sunakho sārameyyo ca, suṇo sūno ca kukkuro;
Soṇo svāno suvāno ca, sāḷuro migadaṃsano.
Sā sunidhāti』me saddā, pumānesu pavattare;
Sunakhī kukkurī sī』ti, ime itthīsu vattare.
Sunakhā sārameyyāti, ādi bahuvaco pana;
Pavattati pumitthīsu, aññatrāpi ayaṃ nayo;
Kukkuroti ayaṃ tattha, bālakāle ravena ve;
Mahallakepi sunakhe, rūḷhiyā sampavattati.
Tathā hi aṭṭhakathācariyā kukkurajātake 『『ye kukkurā rājakulamhi vaḍḍhā, koleyyakā vaṇṇabalūpapannā』』tiimasmiṃpadese evamatthaṃ vaṇṇayiṃsu 『『ye kukkurāti ye sunakhā. Yathā hi taruṇopi passāvo pūtimuttanti tadahujātopi siṅgālo 『『jarasiṅgālo』ti, komalāpi gaḷācīlatā 『pūtilatā』ti, suvaṇṇavaṇṇopi kāyo 『pūtikāyo』ti vuccati, evameva vassasatikopi sunakho 『kukkuro』ti vuccati, tasmā mahallakā kāyūpapannāpi te 『kukkurā』tveva vuttā』』ti.
Ki hiṃsāyaṃ. Kiṇoti, kiṇāti, kiṇanti.
Saka sāmatthiye. Samatthabhāvo sāmatthiyaṃ, yathā dakkhiyaṃ. Sakkuṇāti, sakkuṇanti. Asakkhi. Sakkhissati. Sakko. Sakkī.
Ettha sakkoti devarājā. So hi parahitaṃ sakahitañca kātuṃ sakkuṇātīti sakko. Apica sakyakulajāto yo kocipi. Tathā hi 『『atha kho mahānāmo sakko』』tiādi vuttaṃ. 『『Bhagavantañca piṅgiyo maṃ sakka samuddharāhīti ālapi. Sakyā vata bho kumārā paramasakyā vata bho kumārā』』ti vacanamupādāya sabbepi sakyakule jātā 『『sakyā』』ti ca 『『sākiyā』』ti ca 『『sakkā』』ti ca vuccanti. Ettha svādittepi anekassaradhātuto ekova uṇāpaccayo hoti, na ṇu ṇāpaccayāti daṭṭhabbaṃ.
Khīkhaye. Khīṇoti. Khīṇāti. Khīṇā jāti. Khīṇo. Ayogā bhūrisaṅkhayo.
Ge sadde. Giṇoti, giṇāti.
Ci caye. Ṇakārassa nakārattaṃ. Pākāraṃ cinoti. Citaṃ kusalaṃ. Ceto puggalo.
我來直譯這段巴利文: 因此在"專注于軍隊"等中,意為前進。在"見到聞法者"等中,意為著名法者。在"漏泄者對漏泄的男子"等中,意為濕潤者。在"專注禪修的智者"等中,意為專注。在"你們所積集的功德不少"等中,意為積集。在"所見、所聞、所覺、所知"等中,意為聲音。在"多聞者、持聞者、聞的積聚"等中,意為通過耳門隨順了知而持法者。 "耳"字也有多種含義。因此它: 見於肉與識智, 愛等及水流中; 聖道與心相續, 如是諸義當知。 在"耳處、耳界、耳根"等中,耳字見於肉耳;在"以耳聞聲"等中,指耳識;在"以天耳界"等中,指智耳;在"世間諸流,即我所說、宣說、開示、教導、安立、開顯、分別、顯明、闡明的,即:愛流、見流、煩惱流、惡行流、無明流"等中,指五種法;在"世尊見到被恒河水流沖走的大木材"等中,指水流;在"賢友,這是聖八支道的別名,即所謂流"等中,指聖道;在"了知人的識流,在此世立足及在他世立足,兩邊未斷"等中,指心相續。 "狗"是指狗。因為它聽從主人的話,所以稱為狗。 這些是它的同義詞: "狗、守護者、聰者、 子者及犬、聽者、 吠者與吠者及、 狼與野獸視者。 此等詞皆男性, 用於雄性稱謂中; 母狗及牝犬及、 雌者用於雌性中。 諸狗守護者等, 複數用兩性中; 此等規則同樣, 適用其他稱謂。 其中犬此稱謂, 幼時因其吠聲; 老年狗亦如是, 依慣用而稱說。" 因此註釋師們在狗本生故事"在王宮中長大的狗,優良種具足色力"這段文中如此解釋:"諸狗即諸犬。如同新鮮的尿也稱'臭尿',剛出生的豺也稱'老豺',柔軟的蔓藤也稱'臭藤',金色的身體也稱'臭身',同樣地百歲的狗也稱'狗',因此雖已年老具足身體也說為'狗'"。 Ki意為傷害。傷害,傷害,他們傷害。 Saka意為能力。有能力狀態為能力,如技能。能夠,他們能夠。已能。將能。能者。有能者。 這裡"能者"是天王。因為他能夠行他利和自利故稱能者。此外,任何生於釋迦族者也是。因此說"那時釋迦族人摩訶男"等。"頻祇耶稱呼'釋迦啊,請救度世尊和我'。釋迦族童子確實是最高的釋迦族童子"依此語,所有生於釋迦族中的人都稱為"釋迦"或"釋氏"或"能者"。這裡即使屬於第五類,從多音節詞根只有一個uṇa後綴,而不是ṇu和ṇā後綴,應當如是了知。 Khī意為滅盡。滅盡。滅盡。生已盡。已盡。無瑜伽者廣大滅盡。 Ge意為聲音。發聲,發聲。 Ci意為積聚。ṇ音變成n音。建造圍墻。善已積集。造作者。
Ru upatāpe. Ruṇoti, ruṇāti.
Rādha sādha saṃsiddhiyaṃ. Rādhuṇāti. Sādhuṇāti. Rādhanaṃ. Ārādhanaṃ. Sādhanaṃ.
Pī pītiyaṃ. Pīṇoti, pīṇāti. Pīti, piyo.
Apa pāpuṇe sambhu ca. Pāpuṇoti, pāpuṇāti. Patto. Sabbaññutaṃ satthā patto. Sampatto yamasādhanaṃ. Sambhuṇāti, na kiñci atthaṃ abhisambhuṇāti. Sambhuṇanto, abhisambhuṇamāno.
Tattha pattoti pasaddo upasaggo 『『pappotī』』ti ettha pasaddo viya. Tathā hi 『『patto』』ti ettha pāpuṇīti atthe papubbassa apadhātussa pakāre lutte tapaccayassa dvibhāvo bhavati. Tattha na abhisambhuṇātīti na sampāpuṇāti, na sādhetīti vuttaṃ hoti.
Khipa khepe. Khipuṇāti. Khippaṃ. Khippanti macchapañjaro.
Āpa byāpane. Āpuṇāti. Āpo.
Mi pakkhepane. Minoti. Mitto.
Ettha ca sabbaguyhesu nimiyati pakkhipiyatīti mitto. 『『Mitto have sattapadena hotī』』ti vacanaṃ pana vohāravasena vuttaṃ, na atthavasena. Vucceyya ce, yo koci avissāsiko attano paṭiviruddhopi ca mitto nāma bhaveyya, na cevaṃ daṭṭhabbaṃ. Evañca pana daṭṭhabbaṃ 『『sattapadavītihāramattenapi saha gacchanto saha gacchantassa piyavācānicchāraṇena aññamaññaṃ ālāpasallāpakaraṇamattena mitto nāma hotīti vattabbaṃ. Kiṃkāraṇā? Daḷhavissāso mitto nāma na bhaveyyāti mittassa guṇapasaṃsāvasena evaṃ vutta』』nti.
Vu saṃvaraṇe. Vuṇoti, vuṇāti, saṃvuṇoti, saṃvuṇāti. Paṇḍito sīlasaṃvuto.
Su abhisave. Abhisavo nāma pīḷanaṃ manthanaṃ sandhānaṃ sinhānaṃ vā. Suṇoti, suṇāti.
Si bandhane. Sinoti.
Si nisāne. Siṇoti, siṇāti. Nisitasatthaṃ.
Na hi nūnāyaṃ sā khujjā, labhati jivhāya chedanaṃ;
Sunisitena satthena, evaṃ dubbhāsitaṃ bhaṇaṃ;
Ettha bhaṇanti bhaṇantī.
Vusa pāgabbiye. Pāgabbiyaṃ nāma kāyavācāmanehi pagabbabhāvo. Vusuṇāti.
Asu byāpane. Asuṇāti. Assu.
Hi gatibuddhīsu upatāpe ca. Hinoti.
Ettha pana asamānantattepi samānatthānaṃ samodhānaṃ vuccati.
Tika tiga sagha dikkha kivi ciri jiri dāsa du hiṃsāyaṃ. Tikuṇāti. Tiguṇāti. Saghuṇāti. Dikkhuṇāti. Kivuṇāti . Ciruṇāti. Jiruṇāti. Dāsuṇāti. Duṇoti, duṇātīti rūpāni hiṃsāvācakāni bhavanti.
Suvādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇavho atthayuttito.
Svādigaṇoyaṃ.
Kiyādigaṇika
Kī dabbavinimaye. Dabbavinimayo kayavikkayavasena bhaṇḍassa parivattanaṃ. Kiṇāti, kiṇanti. Vikkiṇāti, vikkiṇanti. Ketuṃ, kiṇituṃ. Vikketuṃ, vikkiṇituṃ. Kiṇitvā, vikkiṇitvā. Kītaṃ bhaṇḍaṃ. Kayo, vikkayo. Vikkiṇeyya haneyya vā.
Khi gatiyaṃ. Khiṇāti. Atikhiṇo saro. Khaṃ, khāni. Nakārassa ṇakārattaṃ.
Tattha khiṇātīti gacchati. Atikhinoti atigato. Atrāyaṃ pāḷi 『『senti cāpātikhiṇāva, purāṇāni anutthuna』』nti. Tattha cāpātikhiṇā』ti cāpato atikhiṇā atigatā. Aṭṭhakathāyaṃ pana 『『cāpātikhiṇāti cāpato atikhiṇā cāpā vinimuttāti attho』』ti padatthavivaraṇaṃ kataṃ, tampi gatatthaññeva sandhāya adhippāyatthavasena katanti daṭṭhabbaṃ. Tatra khanti saggo. So hi katapuññehi gantabbattā 『『kha』』nti vuccati. Khānīti saggā.
我將按照要求將巴利文完整直譯成簡體中文: 在憂惱義。折磨,壓迫。 在成就義。使成功,使成就。成功,完成。圓滿。實現。 在喜悅義。使歡喜,令喜悅。喜悅,可愛。 在獲得和具足義。獲得,達到。已獲得。導師已獲得一切智。已達到死神的成就。具足,不能完全具足任何義利。正在具足,正在完全具足。 其中"已獲得"的"得"字是字首,如"得到"中的"得"字。因此在"已獲得"中,表示"獲得"之義時,字首"得"的本字根"得"音消失後,詞尾重複。其中"不能完全具足"即是不能達到,不能成就的意思。 在拋棄義。拋擲。迅速。投擲魚籠。 在遍滿義。瀰漫。水。 在投擲義。投擲。朋友。 這裡,在一切秘密中被投置故名朋友。而"朋友以七步為限"這句話是依世俗習慣而說,不是依實義。若如此說,任何不可信任和對立的人也會成為朋友,不應如此理解。應當這樣理解:"僅僅以七步同行的距離,與同行者相互說悅耳的話語交談的程度就稱為朋友。"為什麼?因為深信的才是真朋友,所以是以讚歎朋友的功德而如此說。 在防護義。遮蔽,覆蓋,防護,守護。智者以戒律防護。 在壓榨義。所謂壓榨即是擠壓、攪拌、調配或研磨。壓榨,碾磨。 在束縛義。捆綁。 在磨銳義。磨利,磨尖。已磨利的刀劍。 確實這駝背女,應該割斷她的舌頭; 用鋒利的刀劍,說如此惡語; 此中"說"即是"正在說"。 在無恥義。所謂無恥即是身語意的放肆。放肆。 在遍滿義。瀰漫。眼淚。 在行走、了知和憂惱義。行走。 這裡雖語尾不同但意義相同的詞彙集合將被說明。 tika、tiga、sagha、dikkha、kivi、ciri、jiri、dāsa、du 等詞根表示傷害義。傷害,損害,危害,毀壞,損毀,摧殘,摧毀,侵害,損傷等詞形表示傷害義。 以上所見諸詞根,我已盡己所能; 觀察經典中其他,依義理而歸類。 這是以su開頭的詞根組。 屬於kī等詞根組的: kī表示財物交換。財物交換即是通過買賣而轉換物品。購買,他們購買。出售,他們出售。將買,將購買。將賣,將出售。已買,已賣。已買的物品。買,賣。應該賣或應該殺。 在行走義。行走。射箭太過。天界,諸天界。n音變為ṇ音。 其中"行走"即是前進。"太過"即是超過。這裡有經文:"弓箭已射出,追悼往事而睡。"其中"已射出"即是從弓射出、已發出。而在註釋書中解釋說:"已射出即是從弓射出、離開弓的意思",這也是針對"行走"的含義,依意趣而作如是解釋。其中"天"即是天界。因為是行善者所趣向處,故稱為"天"。"諸天界"即是眾天界。
Ci caye. Puññaṃ cināti. Pākāraṃ cināti. Pāramiyo vicināti, vicinati ca. Pupphaṃ ocināti, ocinati vā. Pacināti. Pacinitvā. Citaṃ kusalaṃ. Cayo sañcayo. Cito pākāro. Cinātīti ceto, iṭṭhakavaḍḍhakī. Yo satto puññasañcayo . 『『Sañcayo rāsi samūho piṇḍo gaṇo saṅgho kadambo vaggo karo ghaṭā』』iccevamādayo pariyāyā.
Ji jaye. Jināti, vijināti, jiniyati. Jetā, jino. Jito māro. Māraṃ jito. Jitavā, jitāvī, jitabbo, jeyyo, jayanaṃ, jitaṃ, vijitaṃ, jayo, parājayanaṃ, parājayo. Yassa jitaṃ nāvajīyati. Jitamassa noyāti koci loke. Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo.
Tattha jetāti jinātīti jetā, yo koci puggalo. Ajinīti jino, sabbaññū dhammarājā. Kiṃ so ajini? Pāpake akusale dhamme mārādiarayo ca. Iti pāpake akusale dhamme mārādayo ca arayo ajinīti jino. Vuttampi cetaṃ –
『『Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;
Jitā me pāpakā dhammā, tasmāhaṃ upaka jino』』ti,
『『Tathāgato bhikkhave abhibhū anabhibhūto』』ti ca.
Jinasaddo hi kevalo sabbaññumhi pavattati, sopapado pana paccekabuddhādīsu tamhi ca yathārahaṃ pavattati. 『『Paccekajino, odhijino, anodhijino, vipākajino, avipākajino』』ti imānettha nidassanapadāni.
Ji jāniyaṃ. Jināti, na jināti na jāpaye, jino rathassaṃ maṇikuṇḍale ca, putte ca dāre ca tatheva jino. Jino dhanañca dāse ca.
Ñāavabodhane. Jānāti, ñāyati, nāyati. Animittā na nāyare. Jaññā so yadi hāpaye. Mā maṃ jaññūti icchati. 『『Ime amhāka』』nti ñātabbaṭṭhena ñāti, ñātako. Ñātimittā suhajjā ca. Ñātako no nisinnoti. Ñātabbaṃ ñeyyaṃ, saṅkhāravikāralakkhaṇanibbānapaññattidhammā. Īdisesu ṭhānesu ñeyyasaddo ekantena napuṃsako, vāccaliṅgatte sabbaliṅgiko, yathā? Ñeyyo phasso. Ñeyyā vedanā. Ñeyyaṃ cittaṃ. Ñeyyo puriso, ñeyyā itthī, ñeyyaṃ dhananti ca.
Thu abhitthave. Thunāti. Abhitthunāti. Thuti, abhitthuti. Thavanā, abhitthavanā, thuto, abhitthuto.
Thu nitthunane. Thunāti.
Uṭṭhehi revate supāpadhamme,
Apārutadvāre adānasīle;
Nessāma taṃ yattha thunanti duggatā,
Samappitā nerayikā dukkhena;
Purāṇāni anutthuna』』nti ca payogo.
Du hiṃsāyaṃ. Dunāti. Mittaddu. Dumo.
Ettha mittaddūti mittaṃ dunāti hiṃsati dubbhatīti mittaddu. Atra 『『vedā na tāṇāya bhavanti tassa, mittadduno bhūnahuno narassā』』ti pāḷi nidassanaṃ. Dumoti duniyati gehasambhārādiatthāya hiṃsiyati chindiyati, paṇṇapupphādiatthikehi vā paṇṇapupphādiharaṇena pīḷiyatīti dumo.
Dhū kampane. Dhunāti. Dhūmo, dhonā, dhono, dhuto. Dhunanto vākacīrāni, gacchāmi ambare tadā.
Tattha dhūmoti dhunāti kampatīti dhūmo. Dhūmasaddo kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāyaṃ pakatidhūmeti imesu atthesu vattati. 『『Kodho dhūmo bhasmāni mosavajja』』nti ettha hi kodhe vattati. 『『Icchā dhūmāyito sadā』』ti ettha taṇhāyaṃ. 『『Tena kho pana samayena aññataro bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī』』ti ettha vitakke.
我將巴利文完整直譯成簡體中文: 在堆積義。積累福德。建築城墻。尋求諸波羅蜜,並且探尋。採摘花朵,或者採集。收集。已收集。已積累的善業。積聚,堆積。已建成的城墻。建造者稱為工匠,即磚石工人。積累福德的有情。"積聚、堆、集合、團、群、眾、簇、組、作、群體"等是同義詞。 在勝利義。戰勝,征服,被征服。勝利者,勝者。已降伏魔羅。已勝過魔羅。勝利的,獲勝的,應被勝過的,應被征服的,征服,已勝,已征服,勝利,完全征服,失敗。他的勝利不會失去。世間無人能奪其勝利。這是具吉祥佛陀的勝利,也是邪惡魔羅的失敗。 其中"勝利者"即是征服者,指任何個人。"勝者"即是已勝,指一切智正法王。他戰勝了什麼?邪惡不善法以及魔羅等敵人。因為戰勝了邪惡不善法和魔羅等敵人,所以稱為勝者。這也如說: "如我這樣的勝者,已達漏盡者; 我已勝惡法,優婆迦,故我是勝者", 又說"比丘們,如來是征服者,不被征服者"。 單獨的"勝者"一詞用於一切智者,而帶字首時則可用於辟支佛等和一切智者,視情況而定。這裡的例證詞有:"獨覺勝者、部分勝者、非部分勝者、果報勝者、非果報勝者"。 在損失義。損失,不應損失不應使損失,勝者失去馬車和寶石耳環,同樣勝者失去兒子和妻子。勝者失去財物和奴僕。 在了知義。了知,被了知,被認識。無相者不被認識。若他減少則應知道。他愿"愿他們不知道我"。以應被了知之義為親屬,親戚。親屬朋友和善友。我們的親戚已坐下。應被了知即是所知,即行蘊、變化、特相、涅槃、概念諸法。在這樣的場合,"所知"一詞必定是中性,若依所詮性別則通三性,如何?可知的觸,可知的受,可知的心,可知的男人,可知的女人,可知的財富等。 在稱讚義。讚歎。稱揚。讚美,稱讚。讚揚,稱頌,被讚歎,被稱揚。 在嘆息義。嘆息。 起來吧,具惡法的離婆多, 開了門的不施者; 我們將帶你到苦難者嘆息之處, 地獄眾生被痛苦折磨; 追悼往事等用例。 在傷害義。傷害。害友者。樹木。 其中"害友者"即是傷害、危害、背叛朋友者。這裡有經證:"吠陀不能庇護那害友、殺胎的人"。"樹木"即是被傷害,爲了房屋材料等被砍伐,或被需要葉花等者通過採摘葉花而受到損害,故稱為樹木。 在震動義。震動。煙,智慧,智者,已抖落的。我抖落著樹皮衣,那時行於虛空。 其中"煙"即是震動故稱為煙。煙字可用於憤怒、渴愛、尋思、五種欲樂、說法和自然煙這些含義。如"憤怒是煙,虛妄語是灰"中指憤怒。"渴望常冒煙"中指渴愛。"那時,某比丘坐在世尊不遠處冒煙"中指尋思。
『『Paṅko ca kāmā palipo ca kāmā,
Bhayañca metaṃ timulaṃ pavuttaṃ;
Rajo ca dhūmo ca mayā pakāsito,
Hitvā tuvaṃ pabbaja brahmadattā』』ti
Ettha pañcasu kāmaguṇesu. 『『Dhūmaṃ kattā hotī』』ti ettha dhammadesanāyaṃ. 『『Dhajo rathassa paññāno, dhūmo paññānamaggino』』ti ettha pakatidhūme. Iccevaṃ –
Kodhataṇhāvitakkesu, pañcakāmaguṇesu ca;
Desanāyañca pakati-dhūme dhūmo pavattati.
Dhonāti paññā. Vuttañhetaṃ niddese 『『dhonā vuccati paññā, yā paññā pajānanā sammādiṭṭhi, kiṃkāraṇā dhonāti vuccati paññā? Yaṃ tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca. Taṃkāraṇā dhonā vuccati paññā. Atha vā sammādiṭṭhi micchādiṭṭhiṃ dhutā ca dhotā ca sandhotā ca niddhotā ca, taṃkāraṇā dhonā vuccati paññā』』ti. 『『Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesū』』ti ayamettha pāḷi nidassanaṃ . Atra dhonā assa atthīti dhono, tassa dhonassāti nibbacanaṃ. Dhātūnamanekatthatāya dhūdhātu kampanatthepi dhovanatthepi vattati.
Muna ñāṇe. Munāti. Monaṃ, muni. Imasmiṃ ṭhāne dhātuyā ākhyātatte ekantena antalopo bhavati. Sobhitattheragāthāyaṃ pana anāgatavacane ukārassa vuddhivasena 『『ahaṃ monena monissa』』nti rūpantarañca dissati. Tattha monissanti jānissaṃ. Nāmatte antalopo na hoti. Tattha monanti kiñcāpi 『『na monena muni hotī』』ti ettha tuṇhībhāvo 『『mona』』nti vuccati, tathāpi idha 『『ñāṇe』』ti vacanato na so adhippeto, ñāṇamevādhippetaṃ, tasmā moneyyapaṭipadāsaṅkhātaṃ maggañāṇamonampi gahetabbaṃ. Munīti munāti jānāti hitāhitaṃ paricchindatīti muni. Atha vā khandhādiloke tulaṃ āropetvā minanto viya 『『ime ajjhattikā khandhā, ime bāhirā』』tiādinā nayena ime ubho atthe munātīti muni. Tenāha bhagavā –
『『Na monena muni hoti, mūḷharūpo aviddasu;
Yo ca tulaṃva paggayha, varamādāya paṇḍito.
Pāpāni parivajjeti, sa muni tena so muni;
Yo munāti ubho loke, muni tena pavuccatī』』ti.
Aparāpettha bhavati atthavibhāvanā. Munīti monaṃ vuccati ñāṇaṃ, kāyamoneyyādīsu vā aññataraṃ, tena samannāgatattā puggalo 『『munī』』ti vuccati. So panesa agāriyamuni anagāriyamuni sekkhamuni asekkhamuni paccekamuni munimunīti anekavidho . Tattha agāriyamunīti gihipi āgataphalo viññātasāsano. Anagāriyamunīti tathārūpova pabbajito. Sekkhamunīti satta sekkhā. Asekkhamunīti khīṇāsavo. Paccekamunīti paccekabuddho. Munimunīti sammāsambuddho. Tathā hi āyasmāpi sāriputto āha 『『munīti vuccati tathāgato arahaṃ sammāsambuddho』』ti.
Pū pavane. Pavanaṃ sodhanaṃ. Punāti. Puññaṃ, putto, dantapoṇaṃ.
Ettha ca puññanti attano kārakaṃ punāti sodhetīti puññaṃ. Atha vā yattha sayaṃ uppannaṃ taṃsantānaṃ punāti visodhetīti puññaṃ. Kintaṃ? Sucaritaṃ kusalakammaṃ. Sakammikattā dhātussa kāritavasena atthavivaraṇaṃ labbhati. Puttoti attano kulaṃ punāti sodhetīti putto. Evañca sati hīnajaccānaṃ caṇḍālādīnaṃ putto nāma na bhaveyyāti na vattabbaṃ saddānamatthakathanassa nānappakārena pavattito, tasmā attano pitu hadayaṃ pūretīti puttoti evamādināpi nibbacanaṃ gahetabbameva. Nānādhātuvasenapi hi padāni siddhiṃ samupagacchanti.
我將巴利文完整直譯成簡體中文: "欲是泥沼欲是陷阱, 這被說為三重恐怖; 煙塵已被我闡明, 婆羅門陀!你應捨棄而出家。" 這裡在五欲中。"他成為說法者"中指說法。"旗是車的標誌,煙是火的標誌"中指自然的煙。如是: 在忿怒渴愛尋思中,以及在五種欲樂中; 在說法中及自然煙中,煙字有這些用處。 "智慧"即是般若。這在義釋中說:"智慧稱為般若,即是慧、了知、正見。為什麼智慧稱為般若?因為以此般若使身惡行被抖落、被洗凈、被完全洗凈、被徹底洗凈,言惡行、意惡行被抖落、被洗凈、被完全洗凈、被徹底洗凈。因此智慧稱為般若。或者正見使邪見被抖落、被洗凈、被完全洗凈、被徹底洗凈,因此智慧稱為般若。" "智者對世間任何存在或非存在都無妄想見",這是這裡的經證。這裡"智者"即是有智慧者,"他的智慧"即是詞義解釋。由於詞根有多義,dhū詞根既表示震動義也表示洗凈義。 在知解義。了知。智慧,智者。在這裡,當詞根用作動詞時必定省略尾音。但在索毗多長老偈頌中,在未來時態中,由於u音增長而見到"以智慧我將知道"這樣的另一種形式。其中"將知道"即是將了知。在名詞形式中尾音不省略。其中"智慧"雖然在"不以沉默成為牟尼"中指沉默,但在這裡因說"在知解義",故不是指那個意思,而是指智慧,因此也應理解為道智慧即牟尼行道。"牟尼"即是了知、明白、分別利害者為牟尼。或者像衡量蘊等世間一樣,以"這些是內在諸蘊,這些是外在"等方式了知這兩種義理,故稱為牟尼。因此世尊說: "不以沉默成為牟尼,愚癡形相無智者; 智者如持秤,取最勝者。 能避諸惡者,因此他是牟尼; 了知兩世間,因此稱牟尼。" 這裡還有其他意義解釋。"牟尼"即智慧稱為牟尼,或在身牟尼等中的任一種,具足此故稱人為"牟尼"。這又分為在家牟尼、出家牟尼、有學牟尼、無學牟尼、辟支牟尼、牟尼中牟尼等多種。其中"在家牟尼"即已得果位、瞭解佛法的居士。"出家牟尼"即具相同性質的出家者。"有學牟尼"即七種有學。"無學牟尼"即漏盡者。"辟支牟尼"即辟支佛。"牟尼中牟尼"即正等正覺者。因此尊者舍利弗也說:"如來、阿羅漢、正等正覺者稱為牟尼。" 在凈化義。凈化即是清潔。清凈。福德,兒子,牙刷。 這裡"福德"即是清凈其作者故稱為福德。或者在其生起處使那相續清凈故稱為福德。是什麼?善行、善業。因為詞根有賓語,所以可以通過使役形式來解釋意義。"兒子"即是使自己的家族清凈故稱為兒子。即使如此,也不應說旃陀羅等下賤種姓者的兒子就不能稱為兒子,因為詞義解釋有多種方式,所以也應該接受"使其父親的心充滿"等其他詞源解釋。因為詞可以依據不同詞根而成立。
Putto ca nāma atrajo khetrajo antevāsiko dinnakoti catubbidho. Tattha attānaṃ paṭicca jāto atrajo nāma. Sayanapīṭhe pallaṅke ureti evamādīsu nibbatto khetrajo nāma. Santike sippuggaṇhanako antevāsiko nāma. Posāpanatthāya dinno dinnako nāma dantapoṇanti dante punanti visodhenti etenāti dantapoṇaṃ, dantakaṭṭhaṃ.
Pī tappanakantīsu. Piṇātīti pīti. Ettha ca pītīti pīṇanaṃ pīti, tappanaṃ kantīti ca vuttaṃ hoti. Idaṃ bhāvavasena nibbacanaṃ. Idaṃ pana hetukattuvasena piṇayatīti pīti, tappetīti attho.
Sā panesā khuddakāpīti khaṇikāpīti okkantikāpīti ubbegāpīti pharaṇāpītīti pañcavidhā hoti. Tattha khuddakāpīti sarīre lomahaṃsanamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikāpīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegāpīti balavatī hoti kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇā hoti. Pharaṇāpītiyā pana uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya mahatā udakoghena pakkhandapabbatakucchi viya ca anupariphuṭaṃ hoti, evaṃ pañcavidhā pīti, sā sampiyāyanalakkhaṇattā 『『piṇātī』』ti pītīti suddhakattuvasenapi vattuṃ yujjati. Ettha 『『piyāyati, pitā, piyo, pemo』』tiādīni pīdhātuyā eva rūpāni. Tattha 『『puttaṃ piyāyatīti pitā』』ti vadanti. Piyāyitabboti piyo. Pemanaṃ pemo.
Mā parimāṇe. Mināti. Mānaṃ, parimāṇaṃ, mattaṃ, mattā, mano, vimānaṃ, minitabbaṃ, metabbaṃ, chāyā metabbā. Īdisesu ṭhānesu anīyapaccayo na labbhati.
Ettha manoti ekāya nāḷiyā ekāya ca tulāya minamāno viya ārammaṇaṃ mināti paricchindatīti mano. Visesato miniyate paricchindiyateti vimānaṃ, devānaṃ puññabalena nibbattabyamhaṃ devaniketaṃ. Yaṃ vimānaṃ upasobhitaṃ, pabhāsatimidaṃ byamhanti ca ādinā thomiyati.
Mī hiṃsāyaṃ. Mināti. Mīno, kumīnaṃ.
Ettha mīnoti maccho. Macchassa hi 『『mīno maccho ambujo vārijo vāricaro』』ti anekāni nāmāni. Visesanāmāni pana 『『amaro khaliso candakulo kandaphali indaphali indavalo kuliso vāmi kuṅkutalo kaṇḍiko sakulo maṅguro siṅgī satavaṅko rohito pāṭhīno kāṇo savaṅko pāvuso』』 iccevamādīni, 『『timi timiṅgalo』』 iccevamādīni ca bhavanti. Kumīnanti kucchitenākārena macche minanti hiṃsanti etenāti kumīnaṃ, macchabandhanapañjaro. So pana pāḷiyaṃ kumīnasaddena vuccati. Tathā hi –
『『Vārijasseva me sato, bandhassa kumināmukhe;
Akkosati paharati, piye putte apassato』』ti
Pāḷi dissati.
Mū bandhane. Munāti. Muni.
Ettha munīti attano cittaṃ munāti mavati bandhati rāgadosādivasaṃ gantuṃ na detīti muni.
Ri gatidesanesu. Rikāti. Reṇu. Nakārassa ṇattaṃ.
Lī silese. Lināti, nilināti. Līnaṃ, sallīnaṃ, paṭisallānaṃ.
Vī tantasantāne. Vatthaṃ vināti. Iminā suttena cīvaraṃ vināhi. Kamme – idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati. Vītaṃ. Suvītaṃ. Appakaṃ hoti vetabbaṃ. Kārite 『『vāyāpeti, tantavāyehi cīvaraṃ vāyāpessāmā』ti cīvaraṃ vāyāpesuṃ』』 iccevamādīni bhavanti.
Vī hiṃsāyaṃ. Vināti. Veṇu. Veṇūti vaṃso.
Lū chedane. Lunāti. Loṇaṃ, kusalaṃ, bālo, lūto.
我將巴利文完整直譯成簡體中文: 兒子分為四種:親生子、田生子、學生和養子。其中從自己所生的稱為親生子。在床上、座位、腿上等處所生的稱為田生子。在身邊學習技藝的稱為學生。為撫養而給予的稱為養子。"牙刷"即是用以清潔牙齒者稱為牙刷,即牙木。 在滿足和喜愛義。使滿足故稱為喜。這裡"喜"即是滿足為喜,也就是說是滿足和喜愛。這是依狀態而作詞源解釋。而這依致使主體來說是"使滿足"為喜,意思是使滿足。 這喜有五種:小喜、剎那喜、繼起喜、踴躍喜、遍滿喜。其中小喜只能使身體毛豎。剎那喜如閃電般在每一剎那生起。繼起喜如海浪般一波波衝擊身體后消失。踴躍喜強大到能使身體上升甚至躍入空中。而遍滿喜生起時,整個身體如充滿氣的膀胱,又如大水流灌滿山洞般遍滿。這樣五種喜,因其特相是喜愛,所以也可以單純依主體說"使滿足"為喜。這裡"喜愛、父親、可愛、愛"等都是同一個pī詞根的形式。其中他們說"因喜愛兒子故稱為父親"。應被喜愛的稱為可愛。愛念為愛。 在度量義。測量。測量,度量,量,量度,意,宮殿,應被量的,應被測量的,影子應被測量。在這樣的場合不用anīya詞尾。 這裡"意"即如以一那利和一秤在測量一樣,測量即確定所緣故稱為意。特別被測量即被確定故稱為宮殿,即是天神們以福德力所生的宮室天居。如說"此宮殿莊嚴,此天宮光耀"等讚歎。 在傷害義。傷害。魚,魚籠。 這裡"魚"即是魚。魚有"mīna、maccha、ambuja、vārija、vāricara"等多種名稱。特殊名稱則有"amara、khalisa、candakula、kandaphali、indaphali、indavala、kulisa、vāmi、kuṅkuṭala、kaṇḍika、sakula、maṅgura、siṅgī、satavaṅka、rohita、pāṭhīna、kāṇa、savaṅka、pāvusa"等,以及"timi、timiṅgala"等。"魚籠"即以邪惡方式傷害魚的工具稱為魚籠,即捕魚籠。這在經中用kumīna詞來表示。如此: "如我是水生者,被困在魚籠口; 見不到可愛的兒子們,辱罵毆打。" 經文如是可見。 在束縛義。束縛。牟尼。 這裡"牟尼"即束縛自己的心,不讓它隨貪嗔等而去故稱為牟尼。 在行走和教導義。行走。塵。n音變為ṇ音。 在黏著義。黏著,依附。黏著,執著,獨處。 在織布義。織布。用這線織衣。在被動語態中:賢友,這衣是為我織的。已織。善織。應織的很少。在使役語態中有"使織,我們將使織工織衣"而他們使織衣等用例。 在傷害義。傷害。竹。竹即是竹。 在切斷義。切斷。鹽,善,愚人,已切。;
Ettha ca loṇanti lunāti vītarasabhāvaṃ vināseti sarasabhāvaṃ karotīti loṇaṃ, lavaṇaṃ. Kuso viya hatthappadesaṃ akusaladhamme lunātīti kusalaṃ, anavajjaiṭṭhavipākalakkhaṇo dhammo. Diṭṭhadhammikasamparāyike dve atthe lunātīti bālo, avidvā. Lūtoti makkaṭako vuccati. Tassa hi suttaṃ 『『lūtasutta』』nti vadanti. Yūsaṃ pātuṃ paṭaṅgamakkhikādīnaṃ jīvitaṃ lunātīti lūto.
Si bandhane. Sināti. Sīmā, sīsaṃ.
Ettha sīmāti sinīyate samaggena saṅghena kammavācāya bandhiyateti sīmā. Sā duvidhā baddhasīmā abaddhasīmāti. Tāsu abaddhasīmā mariyādakaraṇavasena 『『sīmā』』ti veditabbā. Sināti bandhati kese moḷikaraṇavasena etthāti sīsaṃ. Aññānipi yojetabbāni.
Sā pāke. Sināti.
Su hiṃsāyaṃ. Suṇāti. Parasu. Paraṃ suṇanti hiṃsanti etenāti parasu.
Asa bhojane. Vuttānaṃ phalamasnāti. Asanaṃ.
Ettha asananti āhāro. So hi asiyati bhuñjiyatīti 『『asana』』nti vuccati. 『『Asnātha khādatha pivathā』』ti idamettha nidassanaṃ.
Kilisa vibādhane. Kilisnāti. Kileso.
Ettha ca kilesoti rāgādayopi dukkhampi vuccati.
Uddhasa uñche. Uñcho pariyesanaṃ. Uddhasnāti.
Isaabhikkhaṇe. Isnāti.
Visa vippayoge. Visnāti. Visaṃ.
Pusa sinehasavanapūraṇesu. Pusnāti.
Pusa posane. Pusnāti.
Musa theyye. Musnāti. Musalo.
Kiyādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.
Sāsanā lokato cete,
Dassitā tesu lokato;
Sāsanassopakārāya,
Vuttā tadanurūpakā.
Kiyādigaṇoyaṃ.
Gahādigaṇika
Idāni gahādigaṇo vuccate. Ettheke evaṃ maññanti.
Gahādīnaṃ gaṇo nāma, paccekaṃ nupalabbhati;
Athameko gahadhātu, gahādīnaṃ gaṇo siyā.
Yato ppaṇhā parā heyyuṃ, dhātuto jinasāsane;
Tepi aññe na vijjanti, aññatra gahadhātuyā.
Iti cintāya ekacce, gahadhātuṃ kiyādinaṃ;
Pakkhipiṃsu gaṇe evaṃ, na vadiṃsu gahādikaṃ.
Na tesaṃ gahaṇaṃ dhīro, gaṇheyya suvicakkhaṇo;
Yato kaccāyane vutto, gahādīnaṃ gaṇo visuṃ.
『『Gahādito ppaṇhā』』 iti, lakkhaṇaṃ vadatā hi so;
Kaccāyanena garunā, dassito nanu sāsane.
Sace visuṃ gahādīnaṃ, gaṇo nāma na labbhati;
Gahādidīpake sutte, hitvāna bāhiraṃ idaṃ.
『『Gahato ppaṇhā』』 icceva, vattabbaṃ atha vā pana;
『『Kiyādito nāppaṇhā』』ti, kātabbaṃ ekalakkhaṇaṃ.
Yasmā tathā na vuttañca, na katañcekalakkhaṇaṃ;
Tasmā ayaṃ visuṃyeva, gaṇo icceva ñāyati.
『『Sarā sare lopa』』miti-ādīni lakkhaṇāniva;
Gambhīraṃ lakkhaṇaṃ etaṃ, dujjānaṃ takkagāhinā.
Usādayopi sandhāya, ādiggaho kato tahiṃ;
Tathā hi 『『uṇhāpetī』』ti, ādirūpāni dissare.
Idāni pākaṭaṃ katvā, ādisaddaphalaṃ ahaṃ;
Sappayogaṃ gahādīnaṃ, gaṇaṃ vakkhāmi me suṇa.
我來將這段巴利文直譯成簡體中文: 這裡"鹽"是指能消除原有性質、破壞併產生鹹味的東西,即鹽類。"善"如同吉祥草一樣能割除手邊的不善法,是指無過失且能帶來理想果報的性質。"愚人"是指能割斷現世與來世兩種利益的人,即無知者。"蜘蛛"被稱為"路多",因為它的絲被稱為"路多絲"。"路多"也指能吞食蚊蟲蒼蠅等生命的汁液。 "系"字根表示束縛。"系"。"界"、"頭"。 這裡"界"是指被和合僧團以羯磨文所約束,因此稱為界。界分兩種:已結界和未結界。其中未結界應理解為以劃定界限的方式而稱為"界"。"頭"是指以髮髻形式束縛頭髮之處,故稱為頭。其他詞也應當類推。 "煮"字根表示烹飪。"煮"。 "傷害"字根表示傷害。"傷害"。"斧"。"斧"是用來傷害他人的工具。 "食"字根表示飲食。"食用已說之果"。"食物"。 這裡"食物"指飲食。因為被食用、被享用,所以稱為"食物"。"你們要吃,要咀嚼,要喝"即是這裡的例證。 "煩惱"字根表示逼迫。"煩惱"。"煩惱"。 這裡"煩惱"指貪慾等,也指苦。 "乞求"字根表示乞食。乞食即是尋求。"乞求"。 "頻繁"字根表示反覆。"頻繁"。 "離別"字根表示分離。"分離"。"毒"。 "滋潤"字根表示潤澤、滲透和充滿。"滋潤"。 "養育"字根表示撫養。"養育"。 "偷盜"字根表示偷竊。"偷盜"。"杵"。 我已根據能力所及, 見到這些動詞字根; 你們也當觀察經典, 依義理而加以採納。 這些來自聖教與世間, 其中世間[用法]已顯示; 爲了有益於聖教, 相應地作了闡述。 以上為動詞第一組。 關於"取"等詞組 現在講述"取"等詞組。這裡有些人這樣認為: 所謂"取"等詞組, 個別並不可得; 而"取"這一字根, 應屬"取"等之組。 因為在佛教聖教中, 從字根而來的動詞, 除"取"字根之外, 其他皆不可得。 因此一些人思慮后, 將"取"字根歸入, 動詞第一組中, 而不說"取"等組。 智者明眨者不應, 採納他們的見解; 因為迦旃延論中, 別立"取"等一組。 說"從取等得動詞", 這一規則確實是, 由大師迦旃延, 在聖教中所顯示。 若"取"等不能單獨, 成立為一個詞組; 捨棄外在的這個, 關於"取"等的經文。 應當只說"從取得, 動詞"或者另一種, 說法"從動詞組不, 得動詞"成一規則。 因為既未如此說, 也未作單一規則; 所以應當了知此, 確實是獨立詞組。 如"遇元音脫落"等, 這些語法規則般; 此規則極深奧, 推理者難理解。 "優"等詞也包含在, 此處"等"字所攝中; 如此可見"使熱"等, 詞形的實際運用。 現在我要清楚地, 解說"等"字的含義; 請聽我來詳細說, "取"等組的用法。
Gaha upādāne. Upādānaṃ gahaṇaṃ, na kilesupādānaṃ. Upasaddo hettha na kiñci atthavisesaṃ vadati. Atha vā kāyena cittena vā upagantvā ādānaṃ gahaṇaṃ upādānanti samīpattho upasaddo. Katthaci hi upasaddo ādānasaddasahito daḷhaggahaṇe vattati 『『kāmupādāna』』ntiādīsu. Idha pana daḷhaggahaṇaṃ vā hotu sithilaggahaṇaṃ vā, yaṃ kiñci gahaṇaṃ upādānameva, tasmā gahadhātu gahaṇe vattatīti attho gahetabbo. Gheppati, gaṇhāti vā. Pariggaṇhāti, paṭiggaṇhāti, adhigaṇhāti, paggaṇhāti, niggaṇhāti. Padhānagaṇhanako. Gaṇhituṃ, uggaṇhituṃ. Gaṇhitvā, uggaṇhitvā. Aññathāpi rūpāni bhavanti. Ahaṃ jāliṃ gahessāmi. Gahetuṃ. Gahetvā. Uggāhako, saṅgāhako, ajjhogāḷho. Kārite 『『gaṇhāpeti, gaṇhāpayati, aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti, saddhiṃ amaccasahassena gaṇhāpetvā. Upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā . Gāheti, gāhayati, gāhāpessati. Gāhāpayanti sabbhāvaṃ. Gāhako, gāhetvā』』 iccādīni. Kammani – gayhati, saṅgayhati, gaṇhiyati vā. Tathā hi 『『gaṇhiyanti uggaṇhiyantī』』ti niddesapāḷi dissati. 『『Gehaṃ, gāho, pariggaho, saṅgāhako, saṅgahetā』』 iccādīni yojetabbāni.
Tatra akārānantaratyantapadānaṃ 『『gheppati, gheppanti. Gheppasī』』ti ca 『『gaṇhati, gaṇhanti. Gaṇhasī』』ti ca ādinā nayena sabbāsu vibhattīsu sabbathā padamālā yojetabbā. Ākārekārānantaratyantapadānaṃ 『『gaṇhāti gaṇhāpetī』』tiādinā yathāsambhavaṃ padamālā yojetabbā vajjetabbaṭṭhānaṃ vajjetvā.
Imāni pana pasiddhāni kānici ajjatanīrūpāni 『『aggahī mattikāpattaṃ. Aggahuṃ, aggahiṃsu, aggahesu』』nti. Bhavissantīādīsu gahessati, gahessanti. Sesaṃ paripuṇṇaṃ kātabbaṃ. Aggahissā, aggahissaṃsu. Sesaṃ paripuṇṇaṃ kātabbaṃ.
Usa dāhe. Dāho uṇhaṃ. Usati dahatīti uṇhaṃ. Uṇhasaddo 『『uṇhaṃ bhattaṃ bhuñjatī』』tiādīsu dabbamapekkhati, 『『sītaṃ uṇhaṃ paṭihanatī』』tiādīsu pana guṇaṃ uṇhabhāvassa icchitattā. Uṇhabhāvo hi sītabhāvo ca guṇo.
Tasa vipāsāyaṃ. Taṇhā. Kenaṭṭhena taṇhā? Tassati paritassatīti atthena.
Jusi pītisevanesu. Juṇho samayo. Kāḷe vā yadi vā juṇhe, yadā vāyati māluto.
Tattha juṇhoti joseti lokassa pītiṃsomanassañca uppādetīti juṇho.
Jutadittiyaṃ. Juṇhā ratti. Jotati sayaṃ nippabhāpi samānā candatārakappabhāsenapi dibbati virocati sappabhā hotīti juṇhā.
Sā tanukaraṇe. Saṇhavācā. Siyati tanukariyati, na pharusabhāvena kakkasā kariyatīti saṇhā.
So antakammani. Saṇhaṃ, ñāṇaṃ. Siyati sayaṃ sukhumabhāvena atisukhumampi atthaṃ antaṃ karoti nipphattiṃ pāpetīti saṇhaṃ.
Tija nisāne. Nisānaṃ tikkhatā. Tiṇho parasu. Titikkhatīti tiṇho.
Si sevāyaṃ. Attano hitamāsīsantehi seviyateti sippaṃ, yaṃ kiñci jīvitahetu sikkhitabbaṃ sippāyatanaṃ. Apica sippanti aṭṭhārasa mahāsippāni – suti sūramati byākaraṇaṃ chandoviciti nirutti jotisatthaṃ sikkhā mokkhañāṇaṃ kriyāvidhi dhanubbedo hatthisikkhā kāmatantaṃ assalakkhaṇaṃ purāṇaṃ itihāso nīti takko vejjakañcāti.
Ku kucchāyaṃ. Kucchā garahā. Kaṇhā dhammā. Kaṇho puriso.
我來將這段巴利文直譯成簡體中文: "取"表示攝取。這裡的"攝取"是指獲取,不是煩惱的執取。在此,字首"上"(upa-)不表示任何特殊含義。或者說,"攝取"是指用身或心趨近而取,字首"上"表示接近義。在某些情況下,字首"上"與"取"字連用表示堅固執取,如在"欲取"等詞中。但在這裡,無論是堅固執取還是鬆散執取,任何取都是攝取,因此應當理解"取"字根表示獲取之義。"取"或"拿"。"遍取"、"接受"、"勝解"、"舉起"、"制止"。"主要的獲取者"。"取"、"學習"。"已取"、"已學"。其他形式也有:我將捕捉網。"取"。"已取"。"學習者"、"攝受者"、"沉入者"。 使役形式有:"使取"、"令取"、"使人學習某一念處"、"連同一千大臣使之捕捉"。"應使受依止"。"使受依止后"。"使取"、"令取"、"將使取"。"使人領會真實"。"使取者"、"使取后"等等。 被動形式:"被取"、"被攝"或"被拿"。如此在《義釋》聖典中可見"被取、被學"等用例。應當類推"房屋"、"執取"、"遍取"、"攝受者"、"攝受"等詞的用法。 其中,以a結尾的詞幹在所有語尾中都應當依"取、諸取、汝取"等方式變化詞形。以ā和e結尾的詞幹應當根據"取、使取"等適當情況變化詞形,避開不當位置。 這些是一些著名的過去時態形式:"取了瓦缽"、"他們取了"、"他們取了"、"他們取了"。在將來時等時態中有:他將取,他們將取。其餘應當完整變化。他們曾取,他們曾取。其餘應當完整變化。 "燒"表示燃燒。燃燒即熱。因為燃燒所以熱。"熱"字在"吃熱飯"等句中指事物,但在"抵禦冷熱"等句中指性質,因為這裡需要表達熱的狀態。冷熱確實是性質。 "渴"表示渴望。"渴愛"。為什麼稱為渴愛?因為具有渴望、焦慮的意義。 "樂"表示喜悅和親近。"月光時分"。"無論是黑夜還是明月,當風吹起時"。 其中"明月"是因為能使世間產生喜悅和愉悅,所以稱為明月。 "光"表示光明。"月夜"。雖然自身無光,但因月亮星辰的光芒而放光、顯耀、發亮,所以稱為月夜。 "細"表示變細。"柔和語"。因為變得細膩,不以粗糙方式造作,所以稱為柔和。 "達"表示達到目的。"細緻"、"智"。因為以其精細性質使極其微細的義理達到目的、達到完成,所以稱為細緻。 "利"表示磨利。磨利即銳利。"利斧"。因為銳利所以稱為利斧。 "事"表示服務。因為被希求自身利益者所從事,所以稱為工藝,即爲了生活而必須學習的任何技藝處。又有十八種大工藝:聽聞、英勇、智慧、文法、韻律學、詞源學、天文學、學處、解脫智、儀軌、弓術、象技、欲論、相馬術、古傳、史傳、政治學和論理學。 "厭"表示厭惡。厭惡即責備。"黑法"。"黑人"。
Tattha kaṇhāti apabhassarabhāvakaraṇattā paṇḍitehi kucchitabbā garahitabbāti kaṇhā, akusaladhammā. Kāḷavaṇṇattā suvaṇṇavaṇṇādikaṃ upanidhāya kucchitabbo ninditabboti kaṇho, kāḷavaṇṇo. Vuttampi cetaṃ –
『『Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ;
Kaṇhe bhūmippadesasmiṃ, na mayhaṃ manaso piyo』』ti ca,
『『Na kaṇho tacasā hoti,
Antosāro hi brāhmaṇo;
Yasmiṃ pāpāni kammāni,
Sa ve kaṇho sujampatī』』ti ca.
Iccevaṃ –
Gahādike dhātugaṇe, sandhāya tasiādayo;
Ādiggaho kato ppaṇhā, gahādīsu yathārahaṃ.
Gahato dhātuto hi ppo,ākhyātattevadissati;
Ākhyātatte ca nāmatte, ṇhāsaddo usato tathā.
Usagahehi aññasmā, nāmatteva duve matā;
Evaṃ visesato ñeyyo, gahādigaṇanicchayo.
Ettha pana kiñcāpi sāsane 『『taṇhāyatī』』ti kriyāpadampi dissati, tathāpi tassa 『『pabbatāyati, mettāyatī』』tiādīni viya nāmasmā vihitassa āyapaccayassa vasena siddhattā kriyāpadattepi ṇhāpaccayo mukhyato labbhatīti na sakkā vattuṃ. 『『Taṇhāyatī』』ti hi idaṃ ṇhāpaccayavatā tasadhātuto nipphannataṇhāsaddasmā parassa āyapaccayassa vasena nipphannaṃ. Tathā kiñcāpi rūpiyasaṃvohārasikkhāpadavaṇṇanāyaṃ 『『vāsiphalaṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpetī』』ti imasmiṃ padese 『『uṇhāpetī』』ti hetukattuvācakaṃ kriyāpadaṃ dissati, tathāpi tassa ṇhāpaccayavatā usadhātuto nipphannauṇhāsaddato vihitassa kāritasaññassa ṇāpepaccayassa vasena nipphannattā kriyāpadattepi ṇhāpaccayo mukhyato labbhatīti na sakkā vattuṃ. 『『Uṇhāpetī』』ti idaṃ vuttappakārauṇhāsaddato ṇāpepaccayavasena nipphannaṃ, etasmiṃ diṭṭhe 『『uṇhāpayatī』』ti padampi diṭṭhameva hoti.
Kiñca bhiyyo vinayaṭṭhakathāyaṃ 『『uṇhāpetī』』ti kāritapadassa diṭṭhattāyeva 『『uṇhatī』』ti kattupadampi nayato diṭṭhameva hoti kattukāritapadānaṃ ekadhātumhi upalabbhamānattā, yathā? Gaṇhati, gaṇhāpeti, gacchati, gacchāpetīti, tasmā 『『usa dāhe』』ti dhātussa 『『uṇhatī』』ti rūpaṃ upalabbhatīti mantvā 『『uṇhatīti uṇha』』nti nibbacanaṃ kātabbaṃ. Iti ppapaccayo gahato ca aññato ca ekadhā labbhati, ṇhāpaccayo pana gahato usato ca dvidhā aññato ekadhā labbhatīti daṭṭhabbaṃ. Kiñcāpettha evaṃ niyamo vutto, tathāpi sāṭṭhakathe tepiṭake buddhavacane aññānipi ekekassa dhātussa nāmikapadāni dve dve kriyāpadāni vicinitabbāni. Yena pana buddhavacanānurūpena nayena gahādigaṇe ādisaddena tasadhātādayo amhehi gahitā, imasmā nayā añño nayo pasatthataro natthi, ayameva pasatthataro, tasmā ayaṃ nīti sāsanaṭṭhitiyā āyasmantehi sādhukaṃ dhāretabbā vācetabbā ca.
Gahādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.
Gahādigaṇoyaṃ.
Tanādigaṇika
Tanu vitthāre. Tanoti. Āyatanaṃ, tanu. Kammani 『『taniyyati, taniyyanti. Vitaniyyatī』』ti rūpāni. Atrāyaṃ pāḷi 『『yathā hi āsabhaṃ cammaṃ, pathabyā vitaniyyatī』』ti. Garū pana 『『patāyate, pataññatī』』ti rūpāni vadanti. Tanituṃ, tanitvāna. Tumantādirūpāni.
我來將這段巴利文直譯成簡體中文: 其中"黑法"是因為能使人失去光明,應當被智者厭惡、責備,所以稱為黑法,即不善法。"黑人"是因為黑色,相對於金色等而言應當被厭惡、責備,所以稱為黑人,即黑色者。這也如所說: "這個人確實黑暗, 食用黑暗之食, 住在黑暗之地, 不合我的心意。" 又說: "不因膚色為黑, 內在才是婆羅門, 若人造作惡業, 彼實為黑,天王!" 如是: 在"取"等字根組中, 包含了"渴"等字根; "等"字所攝諸字根, 從"取"等得適當詞形。 從"取"字根得到"波", 僅見於動詞形態; 動詞和名詞形態中, 從"燒"得"拿"亦如是。 從"燒"和"取"外其他, 僅在名詞得兩種; 如是應當特別知, "取"等詞組的判定。 雖然在聖教中可見"渴愛"這樣的動詞,但是因為這是像"如山"、"修慈"等詞一樣,是通過從名詞而來的āya後綴形成的,即使是動詞形態,也不能說主要得到ṇhā後綴。因為"渴愛"這個詞是從帶有ṇhā後綴的tasa字根而來的taṇhā詞後加āya後綴而形成的。 同樣,雖然在處理金銀學處的註釋中可見"加熱刀刃使水或奶變熱"這句中的"使熱"這個使役動詞,但是因為這是從帶有ṇhā後綴的usa字根而來的uṇha詞後加使役的ṇāpe後綴而形成的,即使是動詞形態,也不能說主要得到ṇhā後綴。"使熱"這個詞是以上述方式從uṇha詞通過ṇāpe後綴而形成的,見到這個形式也就見到了"使熱"這個詞形。 此外,因為在律注中見到"使熱"這個使役詞,通過推理也就見到了"熱"這個主動詞,因為主動詞和使役詞在同一字根中可得,如何呢?如"取"和"使取","去"和"使去"等。因此,認為"usa燒"這個字根有"熱"這個詞形,應當作"因為熱所以熱"這樣的詞源解釋。因此應當知道ppa後綴從"取"和其他字根得到一種形式,而ṇhā後綴從"取"和"燒"得到兩種形式,從其他得到一種形式。 雖然這裡如此規定,但在有註釋的三藏佛語中,還應當尋求每個字根的其他名詞形式和兩種動詞形式。我們依照符合佛語的方式在"取"等詞組中以"等"字包含"渴"等字根,除此方式外沒有更好的方式,這就是最好的方式,因此諸位長老應當爲了聖教的久住而善加持守和教授這個方法。 我已依據能力所及, 見到這些"取"等字根; 你們也當觀察經典, 依義理而加以採納。 以上為"取"等詞組。 關於"展"等詞組 "展"表示伸展。"展"。"處"、"細"。被動形式有"被展"、"諸被展"、"被遍展"等形式。這裡有聖典:"如同公牛皮,被展于大地"。但諸大師說有"展開"、"遍展"等形式。"展"、"已展"。應當[類推]不定式等形式。
Tattha āyatananti āyabhūte dhamme tanoti vitthāretīti āyatanaṃ. Tanūti sarīraṃ. Tañhi kalalato paṭṭhāya kammādīhi yathāsambhavaṃ taniyyati vitthāriyati mahattaṃ pāpiyatīti 『『tanū』』ti vuccati. 『『Tanu vapu sarīraṃ puṃ kāyo deho』』tiādayo sarīravācakā saddā. Sarīraṃ khandhapañcakaṃ. Yañhi mahājano sarīranti vadati, taṃ paramatthato khandhapañcakamattameva, na tato attā vā attaniyaṃ vā upalabbhati. 『『Kāmarāgabyāpādānaṃ tanuttakaraṃ sakadāgāmimaggacitta』』ntiādīsu pana tanusaddo appatthavācako, appatthavācakassa ca tassa kriyāpadaṃ na passāma, tasmā nipātapadena tena bhavitabbaṃ. Tanusaddo nipātapadanti vuttaṭṭhānampi na passāma, nicchayena pana anipphannapāṭipadikoti gahetabbo.
Tanoti, tanonti. Tanosi, tanotha. Tanomi, tanoma. Tanute, tanunte. Tanuse, tanuse, tanuvhe. Tane, tanumhe. Sesaṃ yathāsambhavaṃ vitthāretabbaṃ.
Tanotu, tanontu. Taneyya, tane, taneyyuṃ. Vitana, vitanu. Atanā, atanu. Ammāya patanu kesā. Atani, ataniṃsu. Tanissati, tanissanti. Atanissā, atanissaṃsu. Kammani 『『taniyyati, taniyyanti. Taniyyasī』』tiādinā vitthāretabbaṃ.
Saka sattiyaṃ. Satti samatthabhāvo. Sakkoti sakko. Viññāpetuṃ asakkhi. Sakkhissasi. Sakkhati. Tvampi amma pabbajituṃ sakkhissasi. Sakkate jarāya paṭikammaṃ kātunti pāḷi.
Tattha sakkoti devarājā. So hi atthānaṃ sahassampi muhuttena cintanasamatthatāya saparahitaṃ kātuṃ sakkotīti 『『sakko』』ti vuccati. Aññatra pana dhātūnaṃ avisaye taddhitavasena sakkaccaṃ dānaṃ adāsīti sakkoti evampi atthaṃ gahetvā sakkasaddo niruttinayena sādhetabbo. Vuttañhi bhagavatā 『『sakko mahāli devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā 『sakko』ti vuccatī』』ti. Sakkonto. Sakkontī. Sakkontaṃ kulaṃ.
Khuṇu khiṇu hiṃsāyaṃ. Khuṇoti. Khiṇoti.
Iṇu gatiyaṃ. Iṇoti. Iṇaṃ iṇāyiko.
Tiṇu adane. Tiṇoti. Tiṇaṃ. Ettha tiṇanti yavasaṃ. Tañhi tiṇiyate tiṇabhakkhehi goṇādīhi adiyate khādiyateti tiṇaṃ.
Ghiṇu dittiyaṃ. Ghiṇoti.
Hanu apanayane. Apanayanaṃ anālāpakaraṇaṃ nibbacanatākaraṇaṃ. Hanoti. Hanute.
Panu dāne panoti. Panute.
Manu bodhane. Manoti. Manute. Mano. Manaṃ. Mānasaṃ. Manusso. Mānavo. Māṇavo.
Ettha manoti manute bujjhatīti mano, evaṃ manaṃ. Imesaṃ pana dvinnaṃ manasaddānaṃ 『『yasmiṃ mano nivisati. Santaṃ tassa manaṃ hotī』』tiādīsu punnapuṃsakaliṅgatā daṭṭhabbā. Mānasanti rāgopi cittampi arahattampi. 『『Antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti ettha hi rāgo mānasaṃ. 『『Cittaṃ mano mānasa』』nti ettha cittaṃ. 『『Appattamānaso sekkho, kālaṃ kayirā jane suto』』ti ettha arahattaṃ. Etthetaṃ vuccati –
Rāgo cittaṃ arahattañca, 『『mānasa』』nti samīritaṃ;
Satthuno sāsane pāpa-sāsane』khilasāsane.
我來將這段巴利文直譯成簡體中文: 其中"處"是因為能展開、擴充套件作為所依的諸法,所以稱為處。"身"是指身體。因為它從羯羅藍開始,由業等因緣隨緣而展開、擴充套件、達到廣大,所以稱為"身"。"身、體、身體、身軀、形體"等是表示身體的詞。身體是五蘊。凡是眾人所說的身體,從究竟義來說只是五蘊而已,其中不能獲得我或我所。但在"能使欲貪、瞋恚變薄的一來道心"等句中,"薄"字表示少量,而表示少量的這個詞我們看不到動詞形式,因此它應當是不變詞。我們也看不到說"薄"字是不變詞的地方,但確定應當理解為非派生詞根。 "展"、"他們展"。"你展"、"你們展"。"我展"、"我們展"。"他展"、"他們展"。"你展"、"你們展"。"我展"、"我們展"。其餘應當根據適當情況展開。 "愿他展"、"愿他們展"。"愿展"、"展"、"愿他們展"。"展開"、"展"。"已展"、"已展"。"展你母親的頭髮"。"已展"、"他們已展"。"將展"、"他們將展"。"將展"、"他們將展"。被動形式應當以"被展"、"他們被展"、"你被展"等方式展開。 "能"表示能力。能力是有能性。"能"是能者。"能令知"。"你將能"。"能"。"母親,你也將能夠出家"。聖典說:"能對抗衰老"。 其中"帝釋"是天王。因為他能在一剎那間思維千種義理,能做對自他有益之事,所以稱為"能者"。在其他場合,在非字根的領域,通過次第詞的方式,取"恭敬地佈施"之義,以語源學方式成立"能"字。世尊曾說:"摩訶利,帝釋天王過去為人時恭敬地佈施,所以稱為'能者'"。"能者"。"能者們"。"有能力的家族"。 "傷害"和"傷害"表示傷害。"傷害"。"傷害"。 "行"表示行進。"行"。"債"、"負債者"。 "食草"表示取食。"食"。"草"。這裡"草"是指青草。因為它被牛等食草者所食取、咀嚼,所以稱為草。 "光"表示光明。"發光"。 "除"表示除去。除去是指不說話、使無言語。"除"。"除"。 "施"表示佈施。"施"。"施"。 "思"表示覺知。"思"。"思"。"意"。"意"。"意"。"人"。"人"。"少年"。 這裡"意"是因為思考、覺知,所以稱為意,"意"也是如此。這兩個"意"字在"意安住之處"、"他的意寂靜"等句中應當視為陽性和中性。"意"可以是貪、心或阿羅漢果。在"空中游行的羅網,即這遊行的意"中,意是指貪。在"心、意、識"中是指心。在"未達到意的有學,聞名於人間而死"中是指阿羅漢果。這裡說: 貪慾、心識與羅漢果, 都被稱為"意"這個詞; 在導師教法、惡教法, 和完整教法之中。;
Tattha sampayuttamanasi bhavoti rāgo mānaso. Mano eva mānasanti katvā cittaṃ mānasaṃ. Anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasaṃ. Tannibbattattā pana arahattassa mānasatā daṭṭhabbā. Manūti satto. 『『Yena cakkhupasādena, rūpāni manu passatī』』ti ettha hi 『『manū』』ti satto vutto. Atha vā manūti paṭhamakappikakāle manussānaṃ mātāpibhuṭṭhāne ṭhito manunāmako puriso, yo sāsane 『『mahāsammatarājā』』ti vutto. So hi sakalalokassa hitaṃ kātuṃ manute jānātīti 『『manū』』ti vuccati. Yathābalaṃ attano hitaṃ manute jānātīti manusso, manassa vā ussannattā manusso. Atha vā vuttappakārassa manuno apaccaṃ manusso. Evaṃ mānavo māṇavo ca, nakārassa hi ṇakāre kate 『『māṇavo』』ti rūpaṃ sijjhati. Keci panāhu 『『dantajanakārasahito mānavasaddo sabbasattasādhāraṇavacano, muddhajaṇakārasahito pana māṇavasaddo kucchitamūḷhāpaccavacano』』ti, taṃ vīmaṃsitvā yuttañce, gahetabbaṃ, na panettha vattabbaṃ 『『māṇavasaddassa atthuddhāravacane idaṃ vacanaṃ virujjhatī』』ti antarasaddassa atthuddhāre antaraantarikāsaddānampi āharaṇassa dassanato.
Tatra panāyaṃ vīmaṃsanā – cūḷakammavibhaṅgasuttasmiñhi 『『subho māṇavotodeyyaputto』』ti imasmiṃ padese aṭṭhakathācariyehi 『『subhoti so kira dassanīyo ahosi pāsādiko, tenassa aṅgasubhatāya 『subho』tveva nāmaṃ akaṃsu. 『Māṇavo』ti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva vohārena vohariyatī』』ti evaṃ muddhajaṇakārassa māṇavasaddassa attho pakāsito, taṭṭīkāyampi garūhi 『『yaṃ apaccaṃ kucchitaṃ muddhaṃ vā, tattha loke māṇavavohāro, yebhuyyena ca sattā daharakāle muddhadhātukā hontīti vuttaṃ 『taruṇakāle vohariṃsū』』ti, evaṃ muddhajaṇakārassa māṇavasaddassa attho pakāsito. Idāni māṇavasaddassa atthuddhāro bhavati, māṇavoti sattopi coropi taruṇopi vuccati. 『『Coditā devadūtehi, ye pamajjanti māṇavā』』tiādīsu hi satto 『『māṇavo』』ti vutto. 『『Māṇavehi saha gacchanti katakammehipi akatakammehipī』』tiādīsu coro. 『『Ambaṭṭho māṇavo』』tiādīsu taruṇo 『『māṇavo』』ti vutto.
Appa pāpuṇe. Appoti. Āpo.
Ettha āpoti appoti taṃ taṃ ṭhānaṃ vissaratīti āpo.
Mā parimāṇe. Minoti. Upamā, upamānaṃ, vimānaṃ. Aññānipi yojetabbāni.
Ettha ca yā accantaṃ na minoti na vicchindati, sā mānassa samīpe vattatīti upamā yathā 『『goṇo viya gavajo』』ti. Upamānanti upamā eva. Tathā hi 『『vītopamānamappamāṇamanāthanātha』』nti. Ettha vītopamānanti imassa vītopamaṃ, nirupamanti attho. Atha vā upamānanti upametabbākāro 『『sīho viya bhagavā』』ti. Ettha hi sīho upamā, bhagavā upameyyo tejoparakkamādīhi upametabbattā, tejoparakkamādayo upametabbākāro. Ettha pana sātisayattā kiñcāpi sīhassa tejādīhi bhagavato tejādiupametabbākāro natthi, tathāpi hīnūpamāvasena 『『sīho viya bhagavā』』ti vuttanti daṭṭhabbaṃ. Vimānanti utusamuṭṭhānattepi kammapaccayautusamuṭṭhānattā kammena visesato miniyati paricchindiyatīti vimānaṃ.
這是完整的巴利文直譯: 其中"相應的意念生起"即是心中的貪慾。意即是意念,而作為心即是意念。完全斷除傲慢的是聖道意念。但由於產生聖果,應當視為意念的存在。人即是有情。正如"以眼根清凈,人得見諸色"中的"人"是指有情。或者說,人是指在最初劫期時作為人類父母般存在的名為摩奴的人,在佛教中稱為"大三末多王"。因為他能知曉整個世界的利益,所以稱為"人"。隨其能力知曉自身利益故為人,或因意識發達故為人。或者說,前述摩奴的後裔為人。如是"摩那婆"與"摩納婆",當那音變為納音時,即成"摩納婆"的語形。有些人說:"含齒生那音的摩那婆詞是指一切有情的通稱,而含頭生納音的摩納婆詞是指卑賤愚昧後裔的稱呼。"這點經考察若合理則可採用,但不應說"在解釋摩納婆詞義時此說相違",因為在解釋"中間"一詞時也可見到引用"中間"、"中際"等詞的情況。 其中這樣考察:在《小業分別經》中"青年婆羅門須跋"這一段中,註釋師們解釋說:"須跋是因為他據說容貌端正莊嚴,因此以其身體之美而名為'須跋'。而'摩納婆'是他年輕時的稱呼,即使到老年也仍用這種稱呼。"如此解釋了含頭生納音的摩納婆詞的含義。在復注中諸大師也說:"對於卑賤或頭腦簡單的後裔,世間上有摩納婆的稱呼,而且眾生在年幼時多屬頭部發育期,所以說'年輕時稱呼'。"這樣解釋了含頭生納音的摩納婆詞的含義。現在來解釋摩納婆詞,摩納婆可指有情、盜賊或年輕人。如"被天使督促的人們放逸"等句中的"摩納婆"是指有情。"與盜賊同行,無論已作惡或未作惡"等句中指盜賊。"青年婆羅門阿摩晝"等句中的"摩納婆"是指年輕人。 獲得小。小即是。水。 此中水即是小,指散失於各處為水。 度量。測量。譬喻、比喻、宮殿。其他相關詞也應當配合運用。 此中凡是完全不度量不間斷的,那即是在慢心附近執行的譬喻,如"如牛般的野牛"。比喻即是譬喻。因此在"離譬喻、無量、無依者之依"中,"離譬喻"的意思是離開比喻,即無可比喻。或者說,比喻是可比喻的形態,如"佛陀如獅子"。此中獅子是譬喻,佛陀是所譬喻者,因威力等可相比較,威力等是可比喻的形態。此中雖然因殊勝性,獅子的威力等不能與佛陀的威力等相比,但應理解為以下劣譬喻而說"佛陀如獅子"。宮殿雖是由時節所生,但因業緣時節所生,由業特別度量界定,故稱宮殿。
Kara karaṇe. 『『Karoti, kayirati, kubbati, krubbati, pakaroti, upakaroti, apakaroti, paṭikaroti, nirākaroti, paṭisaṅkharoti, abhisaṅkharoti』』 iccevamādīni kattari bhavanti. Kamme pāḷinayavasena ikārāgamaṭṭhāne yakārassa dvebhāvo. Tasmiṃyevaṭhāne rayakārānaṃ vipariyāye sati na dvebhāvo. Tathā īkārāgamaṭṭhāne 『『kariyyati, kayirati, karīyati, kayyati, pakarīyati, pakariyyati, paṭisaṅkhariyyati, abhisaṅkhariyyati』』 iccevamādīni kammani bhavanti.
Ettha ca kayiratīti padaṃ dvīsu ṭhānesu dissati kattari kamme ca. Tesa kattuvasena 『『puriso kammaṃ kayiratī』』ti yojetabbaṃ, kammavasena pana ayaṃ pāḷi 『『kuṭi me kayirati adesitavatthukā』』ti. Tattha ca kattuvasena vuttaṃ kattupadaṃ yirapaccayena siddhaṃ. Kammavasena pana vuttaṃ kammapadaṃ ikārāgamassa ādiantabhūtānaṃ rayakārānaṃ vipariyāyenāti daṭṭhabbaṃ. 『『Kāreti, kārayati, kārāpeti, kārāpayatī』』ti cattāri kāritarūpāni, yāni 『『hetukatturūpānī』』ti vuccanti taddīpakattā.
Idāni pana padamālā vattabbā, tatra paṭhamaṃ 『『kubbatī』』ti padasseva padamālaṃ yojessāma sabbāsu vibhattīsu ekākārena yojetabbattā. 『『Karotī』』ti okārānantaratyantapadassa pana 『『kāretī』』ti ekārānantaratyantapadassa ca padamālaṃ yathāsambhavaṃ pacchā yojessāma ekākārena ayojetabbattā.
Tatra kubbati, kubbanti. Kubbasi, kubbatha. Kubbāmi, kubbāma. Kubbate, kubbante. Kubbase, kubbavhe. Kubbe, kubbamhe. Vattamānāvasena vuttarūpāni.
Pañcamiyādīnaṃ vasena pana kubbatu, kubbantu. Kubbeyya, kubbeyyuṃ. Sesaṃ 『『bhavati, bhavantī』』ti vuttanayānusārena sabbattha vitthāretabbaṃ.
『『Kariyatī』』tiādīnipi a kārānantaratyantapadāni evameva yojetabbāni. Ettha ca 『『kubbati, kubbanti. Kubbasī』』tiādinā vuttā ayaṃ padamālā pāḷinayadassanato edisī vuttā. Saddasatthavidū pana sāsanikā saddasattheyeva ādaraṃ katvā 『『kubbati, kubbasī』』ti evaṃpakārāni rūpāni pāḷiyaṃ natthīti maññantā na icchanti. Tehi saddasatthe viya pāḷiyampi 『『asanto nānukubbantī』』tiādīsu okārapaccayassādesabhūto ukāro sareyeva pare vakāraṃ pappotīti maññamānā 『『kubbanti, kubbante』』tiādīniyeva rūpāni icchanti, parasarassābhāvato 『『kubbati, kubbasī』』tiādīni pāḷiyaṃ natthīti na icchanti. Mayaṃ pana pāḷinayadassanato tāni rūpāni icchāma. Atra sotārānaṃ kaṅkhāvinodanatthaṃ kiñci pāḷinayaṃ vadāma – 『『sīlavanto na kubbanti, bālo sīlāni kubbatī』』ti ca, 『『kasmā bhavaṃ vijanamaraññanissito, tapo idha krubbatī』』ti ca, 『『pharusāhi vācāhi pakrubbamāno』』ti ca. Īdisesu pana ṭhānesu akārāgamo kātabbo . Acinteyyo hi pāḷinayo, yebhuyyena saddasatthanayavidūro ca. Tathā hi yathā 『『agginiṃ sampajjalitaṃ pavisantī』』ti pāḷigatidassanato 『『aggini, agginī, agginayo. Agginiṃ, agginī, agginayo. Aggininā』』ti padamālā kātabbā hoti, evameva 『『bālo sīlāni kubbatī』』ti pāḷigatidassanato 『『kubbati, kubbanti. Kubbasī』』ti padamālāpi yojetabbāva.
這是完整的巴利文直譯: 作,即造作。"作、被作、為、正為、製作、輔助、損害、報答、拒絕、修復、造作"等等這些詞用於施事。在被動語態中,按照巴利語法規則,在加入i音的位置,y音要重複。在同一位置,當r音和y音顛倒時不重複。同樣,在加入ī音的位置,"被作、被制、被為、被造、被製作、被製造、被修復、被造作"等等這些詞用於受事。 此中"被作"這個詞在兩處出現,即施事和受事。按照施事用法,應組成"人作事";而按照受事用法,則如這段經文:"我的小屋被建造而無指定地基"。其中按施事用法說的施事詞是以yira後綴形成的。而按受事用法說的受事詞,應理解為是通過i音的新增以及首尾r音和y音的顛倒而成。"使作、令作、使令作、令使作"這四個使役形式,因為表示使動施事,所以稱為"使動施事形式"。 現在應當說明詞形變化,首先我們要組織"為"這個詞的詞形變化,因為它在所有語尾變化中都是以同一形式組合。而"作"這個以o音結尾的詞和"使作"這個以e音結尾的詞的詞形變化,我們將根據可能性稍後組織,因為它們不能以同一形式組合。 其中:他為、他們為。你為、你們為。我為、我們為。他為(中動)、他們為(中動)。你為(中動)、你們為(中動)。我為(中動)、我們為(中動)。這些是現在時的形式。 而在祈使等語氣中:愿他為、愿他們為。愿他為、愿他們為。其餘應當按照"有、他們有"等說法的方式在一切處詳述。 "被作"等以a音結尾的詞也應當如此組合。此中"他為、他們為。你為"等這樣說的詞形變化,是根據巴利語用法而如此說的。但精通語法的佛教學者們只重視語法,認為"他為、你為"這樣的形式在聖典中不存在而不接受。他們認為如同在語法中一樣,在聖典中如"非善者不效仿"等處,o音後綴的替代音u音只在有後續元音時才獲得v音,因此只接受"他們為、他們為(中動)"等形式,而因為沒有後續元音,所以不接受"他為、你為"等形式存在於聖典中。但我們根據巴利語用法接受這些形式。這裡爲了消除聽眾的疑慮,我們舉一些巴利用例:"持戒者不作,愚者作諸戒",以及"尊者為何住在荒野,在此修苦行",還有"以粗惡語言正在傷害"。在這樣的地方應當加入a音。巴利語用法確實難以思議,而且大都與語法規則相去甚遠。正如根據"進入燃燒的火"這樣的聖典用例,應當造作"火、兩火、諸火。火、兩火、諸火。以火"這樣的詞形變化一樣,根據"愚者作諸戒"這樣的聖典用例,"他為、他們為。你為"這樣的詞形變化也應當組織。
Yathā ca 『『bahumpetaṃ asabbhi jātavedā』』ti pāḷigatidassanato 『『santo sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetīti pavedayantī』』ti aṭṭhakathāgatidassanato ca 『『sabbhi, sabbhī, sabbhayo. Sabbhiṃ, sabbhī, sabbhayo. Sabbhinā』』ti padamālā yojetabbā hoti, evameva 『『bālo sīlāni kubbatī』』ti pāḷigatidassanato 『『kubbati, kubbanti. Kubbasī』』ti padamālāpi yojetabbāva. Tathā 『『krubbati, krubbanti. Krubbasī』』tiādi sabbaṃ sabbattha yojetabbaṃ.
Idāni yathāpaṭiññātā padamālā anuppattā. Karoti, karonti. Karosi, karotha. Karomi, kummi, karoma, kumma. Kurute, kubbante. Kuruse, kuruvhe. Kare, karumhe. Vattamānāvasena vuttarūpāni.
Karotu, kurutu, karontu. Karohi, karotha. Karomi, kummi, karoma, kumma. Kurutaṃ, kubbantaṃ. Karassu, kurussu, kuruvho. Kare, kubbāmase. Pañcamīvasena vuttarūpāni.
Ettha pana koci vadeyya –
『『Na no vivāho nāgehi, katapubbo kudācanaṃ;
Taṃ vivāhaṃ asaṃyuttaṃ, kathaṃ amhe karomase』』ti
Pāḷidassanato 『『karomase』』ti padaṃ kasmā idha na vuttaṃ, nanu karadhātuto paraṃ okāraṃ paṭicca āmasevacanassāvayavabhūto ākāro lopaṃ pappotīti? Tanna, 『『karomase』』ti ettha 『『āmase』』ti vacanassa abhāvato mavacanassa sabbhāvato. Ettha hi sekāro āgamo, tasmā 『『karomā』』ti vattamānāvacanavasena attho gahetabbo, na pana pañcamīvacanavasena. Evaṃbhūto ca sekāro katthaci nāmikapadato paro hoti 『『ye keci buddhaṃ saraṇaṃ gatāse. Yaṃ balaṃ ahuvamhase』』tiādīsu. Katthaci panākhyātikapadato sādesanirādesavasena –
『『Akaramhasa te kiccaṃ; Okkantāmasi bhūtāni;
Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase』』ti
Ādīsu.
Kareyya, kareyyuṃ. Kareyyāsi, kareyyātha. Kareyyāmi, kareyyāma. Kubbetha, kubberaṃ. Kubbetho, kubbeyyavho. Kareyyaṃ, kare, kareyyāmhe. Sattamīvasena vuttarūpāni.
Kara, karu. Kare, karittha. Karaṃ, karimha. Karittha, karire. Karittho, karivho. Kariṃ, karimhe. Parokkhāvasena vuttarūpāni.
Ettha karāti puriso kammaṃ karīti paṭhamapurisayojanāya yojetabbaṃ. 『『Āguṃ kara mahārāja, akaraṃ kammadukkaṭa』』nti etthāpi 『『mahārāja bhavaṃ āguṃ karī』』ti paṭhamapurisayojanāya yojetabbaṃ. Evañhi sati ayaṃ payogo 『『maññe bhavaṃ patthayati, rañño bhariyaṃ patibbata』』ntiādayo viya paṭhamapurisappayogo bhavati.
Jātakaṭṭhakathāyaṃ pana majjhimapurisappayogo vutto 『『āguṃ karāti mahārāja tvaṃ mahāparādhaṃ mahāpāpaṃ kari. Dukkaṭanti yaṃ kataṃ dukkaṭaṃ hoti,taṃ lāmakaṃ kammaṃ akara』』nti, tasmā jātakaṭṭhakathāvasenāpi kadāci karaiti ca karīti ca akaranti ca majjhimapurisappayogo bhavatīti daṭṭhabbaṃ. Yebhuyyavasena pana 『『puriso kammaṃ kara, puriso kammaṃ kari, ahaṃ kammaṃ akara』』nti paṭhamuttamapurisappayogo daṭṭhabbo. Ettha ca karaiti yathāvuttavibhattivasena, karīti ajjatanīvasena, akaranti hiyyattanīvasena vuttaṃ. Tattha 『『karittho』』ti padaṃ 『『aññaṃ bhattāraṃ pariyesa, mā kisittho mayā vinā』』ti ettha 『『kisittho』』ti padena samaṃ parokkhāyattanopadamajjhimapurisekavacanavasena, ediso pana nayo aññatrāpi yathāsambhavaṃ yojetabbo.
這是完整的巴利文直譯: 正如根據"這也是多數,與火神不相應"的聖典用例,以及根據"善人與善者同在,百善法不衰老,如是宣說"的註釋用例,應當組織"善者、兩善者、諸善者。善者、兩善者、諸善者。以善者"這樣的詞形變化一樣,根據"愚者作諸戒"的聖典用例,"他為、他們為。你為"這樣的詞形變化也應當組織。同樣,"他正為、他們正為。你正為"等一切處都應當如此組織。 現在按照承諾的詞形變化已經到來。他作、他們作。你作、你們作。我作、我作、我們作、我們作。他作(中動)、他們為。你作(中動)、你們作(中動)。我作(中動)、我們作(中動)。這些是現在時的形式。 愿他作、愿他作、愿他們作。你作、你們作。我作、我作、我們作、我們作。愿他作(中動)、愿他們為。你作(中動)、你作(中動)、你們作(中動)。我作(中動)、愿我們作。這些是祈使語氣的形式。 此中若有人會說:根據"我們與龍族從未有過婚姻,這樣不相應的婚姻,我們如何能作?"的聖典用例,為什麼這裡沒有說"karomase"(我們作)這個詞,難道在kara詞根後接o音時,作為āmase詞尾的組成部分的ā音不應該消失嗎?這是不對的,因為這裡沒有"āmase"這個詞而有ma詞。這裡的s音是新增音,因此應當理解為現在時的意思,而不是祈使語氣的意思。這樣的s音有時在名詞后出現,如"凡皈依佛者。我們有這樣的力量"等句中。有時在動詞后以有音變和無音變的方式出現,如"我們為你作事;我們進入諸有;這是經常所聞,所以我們如此說"等句中。 愿他作、愿他們作。愿你作、愿你們作。愿我作、愿我們作。愿他作(中動)、愿他們作。愿你作(中動)、愿你們作(中動)。愿我作、愿我作、愿我們作。這些是願望語氣的形式。 作、兩作。作、你們作。作、我們作。作(中動)、他們作。你作(中動)、你們作(中動)。我作、我們作。這些是完成時的形式。 此中"作"即"人作事"應當以第一人稱方式組織。"大王作罪,作不善業"此中也應當以"大王您作罪"這樣的第一人稱方式組織。如此則此用法如"我想您期望,王后是貞淑的"等成為第一人稱用法。 但在《本生經注》中說是第二人稱用法:"大王你作罪即作大過失大惡。不善即所作不善事,你作了那卑劣之業",因此應當理解根據《本生經注》有時"他作"和"他作"和"不作"也可以是第二人稱用法。但大多數情況下應當理解為"人作事、人作事、我不作事"是第一人稱和第三人稱用法。此中"作"是按上述語尾說的,"作"是以今日時說的,"不作"是以昨日時說的。其中"你作"這個詞與"尋找別的丈夫,不要因離我而消瘦"中的"消瘦"這個詞一樣,是完成時中動態第二人稱單數形式,這樣的規則在其他地方也應當根據可能性而運用。
Akā, akarā, akara iti rassapāṭhopi. Akaru. Ettha 『『sabbārivijayaṃ akā』』ti padaṃ nidassanaṃ. Akarāti puriso kammaṃ akāsīti atītakriyāvācako paṭhamapurisappayogo daṭṭhabbo. Tathā hi 『『rajjassa kira so bhīto, akarā ālaye bahū』』ti pāḷi dissati. 『『Mā metaṃ akarā kammaṃ, mā me udakamāharī』』ti ettha pana santepi atītavācakapaṭṭhamapurisappayogabhāve māsaddayogato hiyyattanajjatanīvibhattiyo pañcamīvibhattiatthe anuttakālikā hutvā 『『tvaṃ mā karosi, mā āharasī』』ti majjhimapurisappayogārahā bhavanti.
Kiñca bhiyyo 『『jarādhammaṃ mā jīrīti alabbhaneyyaṃ ṭhāna』』ntiādīsupi santepi atītavācakapaṭhamapurisappayogabhāve māsaddayogato ajjatanīvibhattipañcamīvibhattiatthe anuttakālikā hutvā 『『mā jīratū』』tiādinā paṭhamapurisappayogārahā bhavanti. Tenāhu aṭṭhakathācariyā 『『jarādhammaṃ mā jīrīti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīritu. Esa nayo sesesupī』』ti. Yaṃ panamhehi 『『akara iti rassapāṭhopī』』ti vuttaṃ, tassa 『『atikara』makarā』cariya, mayhampetaṃ na ruccatī』』ti imāya pāḷiyā vasena atthitā veditabbā. Tassāyamattho 『『ācariya bhavaṃ atikkantakaraṇaṃ akarā』』ti paṭhamapurisavasena gahetabbo. Apica 『『bhava』』nti vattabbe atthe 『『tva』』nti vacanaṃ vattabbamevāti adhippāyavasena 『『ācariya tvaṃ atikkantakaraṇaṃ karosī』』ti yojanāpi kātabbāva.
Akaro, akattha, akarotha. Akaraṃ, akaṃ, akaramha, akamha. Ettha 『『saṃvaḍḍhayitvā puḷinaṃ, akaṃ puḷinacetiya』』nti pāḷi nidassanaṃ. Akattha, akatthuṃ. Akuruse, akaravhaṃ. Akariṃ, akaraṃ, akaramhase. Hiyyattanīvasena vuttarūpāni.
Ettha ca pañcavidho sekāro āharitvā dassetabbo. Tathā hi pañcavidho sekāro padāvayava apadāvayavaanekantapadāvayava sosaddattha ādesavasena. Tattha padāvayavo sekāro 『『tvaṃ kammaṃ kuruse, tvaṃ atthakusalo abhavase』』tiādīsu daṭṭhabbo. Apadāvayavo pana 『『tasmā evaṃ vademase. Mūlā akusalā samūhatāse』』tiādīsu daṭṭhabbo. Anekantapadāvayavo 『『arogā ca bhavāmase. Maṇiṃ tāta gaṇhāmase』』ādīsu daṭṭhabbo. Ettha hi sekāro yadi pañcamīvibhattiyaṃ āmasevacanassāvayavo, tadā pañcamīvibhattiyuttānaṃ patthanāsīsanatthānaṃ 『『bhavāmase, gaṇhāmase』』ti padānaṃ avayavo hoti. Yadi pana āgamo, pañcamīvibhattiyuttānaṃ patthanāsīsanatthānaṃ 『『bhavāma, gaṇhāmā』』ti padānaṃ avayavo na hoti, evaṃ 『『bhavāmase』』tiādīsu sekārassa anekantapadāvayavattaṃ veditabbaṃ. Sosaddattho 『『esese eke ekaṭṭhe』』ti ettha daṭṭhabbo. Eseseti imassa hi 『『esoso eko ekaṭṭho』』ti attho. Ādeso 『『akaramhasa te kicca』』nti ettha, 『『okkantāmasi bhūtānī』』ti cettha daṭṭhabbo ekārassa akārikārādesakaraṇavasena. Tattha 『『akaramhasa te kicca』』nti imassa 『『akaramhase te kicca』』nti attho. 『『Akaramhase』』ti cettha sace sekāro āgamo, tadā 『『karamhā』』ti padaṃ hiyyattanīparassapade uttamapurisabahuvacanantaṃ. Sace pana mhasevacanassāvayavo, tadā 『『akaramhase』』ti padaṃ hiyyattanīattanopade uttamapurisabahuvacanantaṃ. Evaṃ pañcavidho sekāro bhavatīti avagantabbaṃ.
Akari, kari, akāsi, akaruṃ, akariṃsu, akaṃsu, akaṃsuṃ. Akaro, akarittha, akāsittha.
這是完整的巴利文直譯: 作、已作、作,這也有短音讀法。他們作。此中"他獲得了完全的勝利"這個詞是例證。"已作"即"人已作事"應理解為表示過去動作的第一人稱用法。因此可見有"據說他因恐懼王位,作了許多住處"這樣的聖典。而在"不要對我作這事,不要給我取水"這句中,雖然有過去時第一人稱用法的性質,但因與"不要"字相連,昨日時和今日時的語尾成為祈使語氣的意思而不表示時間,變成適合"你不要作,不要取"這樣的第二人稱用法。 更進一步說,在"不要衰老是不可得的境界"等句中,雖然有過去時第一人稱用法的性質,但因與"不要"字相連,今日時語尾成為祈使語氣的意思而不表示時間,變成適合"不要衰老"等的第一人稱用法。因此註釋師們說:"不要衰老即我有衰老的自性,愿它不要衰老。其餘也是這個道理。"而我們所說"作,這也有短音讀法",應當理解是根據"老師您過分地作了,這對我來說不合適"這樣的聖典而有的。這句的意思應當按第一人稱理解為"老師您作了過分之事"。或者,在應當說"您"的意思時,按照一定要說"你"的意向,也應當作"老師你作了過分之事"這樣的組織。 你作、你們作、你們作。我作、我作、我們作、我們作。此中"堆積沙土,我作沙塔"這段聖典是例證。你作(中動)、他們作。你作(中動)、你們作(中動)。我作、我作、我們作。這些是昨日時的形式。 此中應當引用並顯示五種s音。即五種s音是:詞的組成部分、非詞的組成部分、不定詞的組成部分、so詞義、替代音。其中作為詞的組成部分的s音應當見於"你作事,你成為善巧"等句中。而非詞的組成部分的應當見於"所以我們如此說。不善根已被斷除"等句中。不定詞的組成部分的應當見於"愿我們無病。孩子,讓我們取寶石"等句中。此中若s音在祈使語氣中是āmase詞的組成部分,則它是帶祈使語氣的祈願、希求義"愿我們成為,讓我們取"等詞的組成部分。但若是新增音,則不是帶祈使語氣的祈願、希求義"愿我們成為,讓我們取"等詞的組成部分,如此應當理解"愿我們成為"等中s音的不定詞組成部分性。so詞義應當見於"這一個一義"此中,因為"這一個"即是"那一個一義"的意思。替代音應當見於"我們為你作事"此中,以及"我們進入諸有"此中,是通過將e音替換為a音和i音而成。其中"我們為你作事"的意思是"我們為你作事"。此中若"我們作"中的s音是新增音,則"作"這個詞是昨日時主動態第一人稱複數詞尾。但若是mhase詞的組成部分,則"我們作"這個詞是昨日時中動態第一人稱複數詞尾。如此應當理解s音有五種。 他作、作、作、他們作、他們作、他們作、他們作。你作、你們作、你們作。
Ettha ca akaroti tvaṃ akaroti yojetabbaṃ. 『『Akaro』』 iti hi padaṃ 『『varañce me ado sakkā』』ti ettha majjhimapurisekavacanatthaṃ 『『ado』』ti padamiva daṭṭhabbaṃ pāḷiyaṃ avijjamānattepi nayavasena gahetabbattā. Garū pana 『『akaro』』ti vuttaṭṭhāne 『『akāsī』』ti majjhimapurisavacanaṃ icchanti. Tādisañhi padaṃ yebhuyyena paṭhamapurisavacanameva hoti. Tathā hi 『『adāsi me, akāsi me』』ti paṭhamapurisapāḷiyo bahū sandissanti. 『『Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū』』tiādīsu pana māsaddayogato 『『tvaṃ pāpaṃ mā akāsi, mā sūkaramukho ahosī』』ti padayojanā kātabbā hotīti daṭṭhabbaṃ.
Akariṃ , kariṃ, akāsiṃ, akarimha, karimha, akāsimha. Akarā, akarū. Akaruse, akarivhaṃ. Akaraṃ, akarimhe. Ajjatanīvasena vuttarūpāni.
Karissati, karissanti. Karissasi, karissatha. Karissāmi, karissāma. Karissate, karissante. Karissase, karissavhe. Karissaṃ, kassaṃ iccapi. Tathā hi pāḷi dissati 『『kassaṃ purisakāriya』』nti. Karissamhe. Tathā kāhati, kāhanti. Kāhasi, kāhatha. Kāhāmi, kāhāma. Kāhiti, kāhinti. Kāhisi iccevamādinā yathāsambhavaṃ yojetabbaṃ. Bhavissantīvasena vuttarūpāni.
Akarissā, akarissa, akarissaṃsūti sesaṃ sabbaṃ yojetabbaṃ. Kālātipattivasena vuttarūpāni.
Kayirati, kayiranti. Kayirasi, kayirātha. Kayirāmi, kayirāma. Kayirate. Sesaṃ yojetabbaṃ. Vattamānāvasena vuttarūpāni.
Kayiratu, kayirantu. Sesaṃ yojetabbaṃ. Pañcamīvasena vuttarūpāni.
Kayirā, kuyirā. Kayiruṃ. Atrāyaṃ pāḷi 『『kumbhimhipa』ñjaliṃ kuyirā, cātañcāpi padakkhiṇa』』nti. Tattha kumbhimhipi añjalinti chedo. Kayirāsi, kayirātha. Kayirāmi, kayirāma. Kayiretha, kayireraṃ. Kayiretho, kayirāvho. Kayiraṃ, kayirāmhe. Sattamīvasena vuttarūpāni.
Tattha kayirāti idaṃ 『『puññañce puriso kayirā』』ti dassanato paṭhamapurisavasena yojetabbaṃ, 『『adhammaṃ sārathi kayirā』』ti etthāpi 『『sārathi bhavaṃ adhammaṃ kareyyā』』ti paṭhamapurisavasena yojetabbaṃ, na majjhimapurisavasena. Atha vā 『『kayirāsī』』ti vattabbe sikāralopaṃ katvā 『『kayirā』』ti majjhimapurisavacanaṃ vuttanti gahetabbaṃ.
這是完整的巴利文直譯: 此中"你不作"應當組織為"你不作"。因為"你作"這個詞如同"若你能給我恩惠"中表示第二人稱單數意思的"給"這個詞一樣,雖然在聖典中找不到,但應當依規則接受。但諸大師在說"你作"的地方想要"你作"這個第二人稱詞。因為這樣的詞大多是第一人稱詞。因此可見很多"他給我,他為我作"等第一人稱的聖典。但在"不要以口造惡,不要成為豬嘴"等句中,因與"不要"字相連,應當理解為要作"你不要造惡,不要成為豬嘴"這樣的詞組織。 我作、作、作、我們作、作、作。他作、他們作。你作(中動)、你們作(中動)。我作、我們作。這些是今日時的形式。 他將作、他們將作。你將作、你們將作。我將作、我們將作。他將作(中動)、他們將作(中動)。你將作(中動)、你們將作(中動)。我將作,也說我將作。因此可見聖典說"我將作人事"。我們將作。同樣他將作、他們將作。你將作、你們將作。我將作、我們將作。他將作、他們將作。你將作,如此等等應當根據可能組織。這些是未來時的形式。 本應作、本應作、他們本應作,其餘一切都應當組織。這些是過未時的形式。 他被作、他們被作。你被作、你們被作。我被作、我們被作。他被作(中動)。其餘應當組織。這些是現在時的形式。 愿他被作、愿他們被作。其餘應當組織。這些是祈使語氣的形式。 愿他作、愿他作。愿他們作。這裡有聖典"對瓶也應合掌,也應右繞四次"。其中"對瓶也合掌"是分詞。愿你作、愿你們作。愿我作、愿我們作。愿他作(中動)、愿他們作。愿你作(中動)、愿你們作(中動)。愿我作、愿我們作。這些是願望語氣的形式。 其中"愿作"這個詞根據"若人應作福"可見應當以第一人稱方式組織,在"御者應作非法"這裡也應當以"御者您應作非法"這樣的第一人稱方式組織,而不是用第二人稱方式。或者,應當理解為在應當說"愿你作"時,去掉si音而說成"愿作"是第二人稱詞。
Ettha pana siyā – yathā 『『puttaṃ labhetha varada』』nti pāḷiyaṃ 『『labhethā』』ti imassa padassa 『『sabbhireva samāsetha, sabbhi kubbetha santhava』』ntiādīsu 『『samāsethā』』tiādīnaṃ viya paṭhamapurisavasena atthaṃ aggahetvā purisavipallāsaṃ katvā 『『labheyya』』nti uttamapurisavasenattho aṭṭhakathācariyehi gahito, tathā tumhehipi 『『adhammaṃ sārathi kayirā』』ti ettha 『『kayirā』』ti padassa purisavipallāsaṃ katvā 『『kareyyāsī』』ti majjhimapurisavasenattho vattabbo, aṭṭhakathācariyehipi 『『kareyyāsī』』ti tadattho vuttoti? Saccaṃ, evaṃ santepi aṭṭhakathācariyehi vohāratthesu paramakosallasamannāgatattā 『『tva』』nti vattabbe atthe bhavaṃsaddo pavattati, 『『bhava』』nti vattabbe atthe tvaṃsaddo pavattatīti cintetvā adhippāyatthavasena 『『kareyyāsī』』ti attho vutto, na purisavipallāsavasena. Tathā hi 『『puttaṃ labhetha varada』』nti imassa aṭṭhakathāyaṃ 『『labhethā』』ti ulliṅgitvā 『『labheyya』』nti purisavipallāsavasena vivaraṇaṃ kataṃ. 『『Adhammaṃ sārathi kayirā』』ti imassa pana aṭṭhakathāyaṃ 『『kayirā』』ti ulliṅgitvā 『『kareyyāsī』』ti vivaraṇaṃ kataṃ, tasmā 『『adhammaṃ sārathi kayirā』』ti ettha purisavipallāso na cintetabbo. Atha vā yathā 『『puttaṃ labhetha varada』』nti ettha ca 『『kāye rajo na limpethā』』tiādīsu ethavacanaṃ gahitaṃ, evaṃ ethavacanaṃ aggahetvā 『『labhe athā』』ti padacchedo karaṇīyo. Evañhi sati purisavipallāsena kiccaṃ natthi. Tattha labheti sattamiyā uttamapurisavacanaṃ 『『vajjhañcāpi pamocaye』』ti padamiva. Athāti adhikārantare nipāto padapūraṇe vā. Ettha ca adhikārantaravasena aparampi varaṃ puttaṃ labheyyanti attho. Yasmā panettha dvinnamatthānaṃ uppatti dissati, yasmā cetesu dvīsu dujjāno bhagavato adhippāyo, tasmā dvepi atthā gahetabbāva.
Ettha pana kiñcāpi liṅgavipallāso vibhattivipallāso vacanavipallāso kālavipallāso purisavipallāso akkharavipallāsoti chabbidho vipallāso āharitvā dassetabbo, tathāpi so upari āvibhavissatīti na dassito. Tatra kayirāthāti padaṃ sattamiyā parassapadavasena attanopadavasena ca dvidhā bhijjati, tathā majjhimapurisabahuvacanavasena paṭhamapurisekavacanavasena ca. Tathā hi 『『yathā puññāni kayirātha, dadantā aparāpara』』nti ettha 『『kayirāthā』』ti idaṃ sattamiyā parassapadavasena majjhimapurisabahuvacanavasena ca vuttaṃ. Yathānurūpaṃ puññāni kareyyāthayevāti hi attho. 『『Kayirātha dhīro puññānī』』ti ettha pana 『『kayirāthā』』ti idaṃ sattamiyā attanopadavasena paṭhamapurisekavacanavasena ca vuttaṃ. Kareyyāti hi attho. Idha parokkhādivasena yirapaccayasahitāni rūpāni yebhuyyena sāsane appasiddhānīti na dassitāni.
這是完整的巴利文直譯: 此中或有疑問:如同在"愿獲得兒子,施恩者"這段聖典中,對於"獲得"這個詞,沒有像在"應與善人交往,應與善人結交"等句中"交往"等詞那樣按第一人稱理解其意思,而是註釋師們通過人稱轉換,按第三人稱理解為"愿獲得"的意思。同樣,你們也應當在"御者應作非法"這句中,對"應作"這個詞通過人稱轉換,說成按第二人稱理解為"你應作"的意思,註釋師們也說其意思是"你應作",不是嗎?確實如此,即使這樣,因為註釋師們在慣用語義上具有最高的善巧,考慮到在應當說"你"的意思時用"您"字,在應當說"您"的意思時用"你"字,所以按意向義說"你應作"的意思,而不是按人稱轉換。因此在"愿獲得兒子,施恩者"這句的註釋中,先引用"獲得",然後按人稱轉換解釋為"愿獲得"。但在"御者應作非法"這句的註釋中,先引用"應作",然後解釋為"你應作",因此在"御者應作非法"這句中不應考慮人稱轉換。或者,如同在"愿獲得兒子,施恩者"這句中和"塵垢不應粘身"等句中取etha詞一樣,不取etha詞而應當作"愿獲得啊"的分詞。如此則不需要通過人稱轉換。其中"獲得"是願望語氣第三人稱詞,如"應解救將被殺者"這個詞。"啊"是在另一事項中的不變詞或填充詞。此中按另一事項的意思是還應獲得另一個殊勝的兒子。因為在這裡可見兩種意思的產生,又因為在這兩種意思中佛陀的意趣難知,所以兩種意思都應當接受。 此中雖然應當引用並顯示性別轉換、語尾轉換、數轉換、時態轉換、人稱轉換、音轉換這六種轉換,但因為它們將在後面顯現,所以沒有顯示。其中"應作"這個詞按願望語氣分為主動態和中動態兩種,同樣也分為第二人稱複數和第一人稱單數。因此在"如何應作諸福,一再佈施"這句中,這個"應作"是按願望語氣主動態和第二人稱複數說的。因為意思是:你們應當如理作諸福。而在"智者應作諸福"這句中,這個"應作"是按願望語氣中動態和第一人稱單數說的。因為意思是:應作。這裡按完成時等帶yira後綴的形式,因為在教法中大多不常見,所以沒有顯示。
Attano phalaṃ karotīti kāraṇaṃ. Karotīti kattā, evaṃ kārako kārakaṃ vā. Ettha hi kārakasaddo yattha kattukārakakammakārakādivācako, tattha pulliṅgopi hoti, yebhuyyena napuṃsakaliṅgopi. Yattha pana rajatakārakammakāralohakārādivācako, tattha pulliṅgo eva. Kārāpetīti kārāpako. Karaṃ, kubbaṃ, krubbaṃ, karonto, kubbanto, kubbāno, kurumāno, pakruṃbbamāno . Kārikā, kārāpikā. Karontī, kubbantī. Kārakaṃ kulaṃ. Kārāpakaṃ, karontaṃ, kubbantaṃ, kurumānaṃ. Saṅkhāro, parikkhāro, parikkhato, purakkhato, karaṇaṃ, kriyā. Akkharacintakā pana 『『kriyā』』 iccapi padamicchanti. Ettha kriyāsaddo kiñcāpi 『『aphalā hoti akrubbato』』tiādīsu kakārarakārasaṃyogavantāni padāni dissanti, tathāpi klesasaddo viya pāḷiyaṃ na dissati, adissamānopi so aṭṭhakathācariyādīhi garūhi gahitattā gahetabbova. Tathā hi 『『kriyākriyāpattivibhāgadesako』』tiādikā saddaracanā dissati.
Kātuṃ, kattuṃ. Kātave, kāretuṃ. Katvā, katvāna, kātuna, karitvā, karitvāna, kacca, adhikacca, kariya, kariyāna, purakkhitvā, kāretvā. Aññānipi tumantādīni yojetabbāni.
Tatra kaccāti katvā. Adhikaccāti adhikaṃ katvā. Akkharacintakā pana saddasatthanayaṃ nissāya 『『adhikicca』』 iti rūpaṃ icchanti, mayaṃ panetādisaṃ rūpaṃ pāḷiyā anukūlaṃ na hotīti na icchāma. Tathā hi therikāgāthāyaṃ gotamiyā parinibbānavacane 『『padakkhiṇaṃ kacca nipacca pāde』』ti pāḷi dissati. Tattha hi padakkhiṇaṃ katvāti attho. Kaccāti padassa dassanena adhikaccāti padampi diṭṭhameva hoti, esa nayo aññatrāpi yathārahaṃ veditabbo.
Idāni karotissa dhātussa appamattakaṃ atthātisayayogaṃ kathayāma – taṇhaṅkaro. Kāraṇā. Pharusāhi vācāhi pakrubbamāno. Sante na kurute piyanti.
Tatra taṇhaṅkaroti veneyyānaṃ taṇhaṃ lobhaṃ karoti hiṃsatīti taṇhaṅkaro. Atha vā rūpakāyadhammakāyasampattiyā attani sakalalokassa taṇhaṃ sinehaṃ karoti janetīti taṇhaṅkaro. Kāraṇāti hiṃsanā. Pakrubbamānoti hiṃsamāno. Sante na kurute piyanti sappurise attano piye iṭṭhe kante manāpe na karotīti attho. Atha vā piyaṃ piyāyamāno tussamāno modamāno sante na kurute na sevatīti attho. Yathā 『『rājānaṃ sevatī』』ti etasmiṃ atthe rājānaṃ piyaṃ kuruteti saddasatthavidū mantenti, dullabhāyaṃ nīti sādhukaṃ manasi kātabbā.
Ettha ca parikkhārasaddassa atthuddhāro nīyate, 『『parikkhāroti sattahi nagaraparikkhārehi suparikkhittaṃ hotī』』tiādīsu parivāro vuccati. 『『Ratho setaparikkhāro, jhānakkho cakkavīriyo』』tiādīsu alaṅkāro. 『『Ye cime pabbajitena jīvitaparikkhārā samudānetabbā』』tiādīsu sambhāro. Etthetañhi vuccati –
Sāsanaññūhi viññūhi, parikkhāroti sāsane;
Parivāro alaṅkāro, sambhāro ca pavuccati.
Jāgara niddakkhaye. Jāgaroti. Jāgaraṃ. Dīghā jāgarato ratti.
Tanādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇhavho atthayuttitoti.
Tanādigaṇoyaṃ.
Rudhādichakkaṃ vividhatthasāraṃ,
Matiṅkaraṃ viññujanādhirāmaṃ;
Uḷārachandehi susevanīyaṃ,
Suvaṇṇahaṃsehi suciṃva ṭhānaṃ.
Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ
Kosallatthāya kate saddanītippakaraṇe rudhādichakkaṃ
Nāma
Sattarasamo paricchedo.
這是完整的巴利文直譯: 為自己作果即是因。作即是作者,如此作者或所作。此中作者一詞在表示能作者、所作等處,既可以是陽性也大多是中性。但在表示銀匠、鐵匠等處,則只是陽性。使作即是使作者。作、為、正為、正作、正為、正為(中動)、正作(中動)、正在被作。作女、使作女。正作女、正為女。作家族。使作者、正作、正為、正作(中動)。行、資具、圍繞、安置、作具、作業。但文字學者也接受"作業"這個詞。此中雖然在"不作則無果"等句中可見含ka音和ra音連合的詞,但像煩惱詞一樣在聖典中不見,雖然不見,但因為被註釋師等大師所接受而應當接受。因此可見"說明作業與非作業的區分"等語言構造。 為作、作。為作、使作。作已、作已、作已、作已、作已、作已、超作已、作已、作已、安置已、使作已。其他不定式等也應當配合。 其中作已即是作已。超作已即是作過多。但文字學者依據語法規則要求"超作"這樣的形式,我們則因為這樣的形式與聖典不合而不接受。因此在長老尼偈中瞿曇彌涅槃之語可見"右繞作已頂禮足"的聖典。因為那裡的意思是作已右繞。通過見到"作已"這個詞,"超作已"這個詞也就見到了,這個規則在其他地方也應當根據適當而了知。 現在我們說作這個動詞根少許特殊的意義組合:愛作者。因緣。以粗惡語言正在傷害。不以善人為可愛。 其中愛作者即是作有情的愛、貪慾而傷害的愛作者。或者說因色身、法身的圓滿而在自己身上作整個世界的愛、親愛,即是愛作者。因緣即是傷害。正在傷害即是正在損害。不以善人為可愛即意思是不把善人作為自己可愛、合意、喜愛、適意的對象。或者意思是不以可愛、親愛、歡喜、歡悅來親近善人。如同在"親近國王"這個意思中語法學者們解釋為"使國王可愛"一樣,這個難得的道理應當好好地記在心裡。 此中引出資具詞的意義,在"以七種城市資具而善圍護"等句中說的是圍繞。在"車以白為資具,禪為軸、精進為輪"等句中是裝飾。在"這些是出家者應當獲得的生活資具"等句中是資糧。此中確實說: 在教法中被知教者、智者們說, 資具即是圍繞、裝飾和資糧。 醒,即除睡。醒。醒。對醒者夜長。 這些被我根據能力所見的是tan等動詞根, 觀察其他經典后,你們應依義理而取。 這是tan等組。 rudh等六組具有各種意義的精華, 能生智慧令智者喜悅, 應當被具有崇高願望者善加修習, 如清凈處應被金色天鵝親近。 於此在九分教法、有義釋的三藏、詞句行相中 為令智者善巧而作的語法論中 名為rudh等六組的 第十七章。
- Curādigaṇaparidīpana
Ito paraṃ pavakkhāmi, pacuratthahitakkaraṃ;
Curādikagaṇanāmaṃ, nāmato aṭṭhamaṃ gaṇaṃ.
Cura theyye. Thenanaṃ theyyaṃ, corikāti vuttaṃ hoti. Tasmiṃ theyye curadhtu vattati. Coreti, corayati, coro, corī, corikā, coretu, corayituṃ, coretvā, corayitvā. Kattutthesu ṇeṇayatā curādigaṇalakkhaṇaṃ. Kārite – corāpeti, corāpayati, corāpetuṃ, corāpayituṃ, corāpetvā, corāpayitvā. Kammedhanaṃ corehi coriyati, coritaṃ dhanaṃ. Esa nayo sabbattha.
Kakārantadhātu
Loka dassane. Loketi, lokayati, oloketi, olokayati, ulloketi, ullokayati, apaloketi, apalokayati, āloketi, ālokayati, viloketi, vilokayati. Loko, āloko, lokanaṃ, olokanaṃ, ullokanaṃ, ālokanaṃ, vilokanaṃ, apalokanaṃ, avalokanaṃ. Oloketuṃ, olokayituṃ, oloketvā, olokayitvā. Kārite pana 『『olokāpeti, olokāpayati, olokāpetuṃ, olokāpayituṃ, olokāpetvā , olokāpayitvā』』 iccevamādīni yojetabbāni. Esa nayo sabbatthāpi.
Tattha lokoti tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha 『『eko loko sabbe sattā āhāraṭṭhitikā』』ti āgataṭṭhāne saṅkhāraloko veditabbo. 『『Sassato loko』ti vā 『asassato loko』ti vā』』ti āgataṭṭhāne sattaloko.
『『Yāvatā candimasūriyā pariharanti,
Disā bhanti virocamānā;
Tāva sahassadhā loko,
Ettha te vattate vaso』』ti
Āgataṭṭhāne okāsaloko.
Atha vā lokoti tividho loko kilesaloko bhavaloko indriyalokoti. Tattha rāgādikilesabahulatāya kāmāvacarasattā kilesaloko. Jhānābhiññāparibuddhiyā rūpāvacarasattā bhavaloko. Āneñjasamādhibahulatāya visadindriyattā arūpāvacarasattā indriyaloko. Atha vā kilissanaṃ kileso, vipākadukkhanti attho. Tasmā dukkhabahulatāya apāyesu sattā kilesaloko. Tadaññe sattā sampattibhavabhāvato bhavaloko. Tattha ye vimuttiparipācakehi indriyehi samannāgatā sattā, so indriyalokoti veditabbaṃ.
Jātakaṭṭhakathāyaṃ pana –
『『Saṅkhāraloko sattaloko okāsaloko khandhaloko āyatanaloko dhātulokoti anekavidho loko. Ettha 『eko loko sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā aṭṭhārasa dhātuyo』ti ettha saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. 『Ayaṃ loko paro loko brahmaloko sadevako』tiādīsu pana sattaloko vutto. 『Yāvatā candimasūriyā pariharanti, disā bhanti virocamānā. Tāva sahassadhā loko, ettha tevattate vaso』ti ettha okāsaloko vutto』』ti vuttaṃ.
Atthato pana indriyabaddhānaṃ khandhānaṃ samūho santāno ca sattaloko, rūpādīsu sattavisattatāya satto, lokiyati ettha kusalākusalaṃ tabbipāko cāti. Anindriyabaddhānaṃ rūpānaṃ samūho santāno ca okāsaloko, lokiyanti ettha tasā thāvarā ca, tesañca okāsabhūtoti, tadādhāraṇatāya hesa 『『bhājanaloko』』tipi vuccati. Duvidhopi cesa rūpādidhamme upādāya paññattattā upādāpaññattibhūto aparamatthasabhāvo sappaccaye pana rūpārūpadhamme upādāya paññattattā tadubhayassāpi upādānānaṃ vasena pariyāyato paccayāyattavuttitā upacaritabbā, tadubhaye khandhā saṅkhāraloko, paccayehi saṅkhariyanti, lujjanti palujjanti cāti ettha paccayāyattavuttitāya maggaphaladhammānampi satipi lujjanapalujjanatte tebhūmikadhammānaṃyeva 『『loko』』ti adhippetattā natthi lokatāpajjanaṃ. Tathā hi te 『『lokuttarā』』ti vuttā.
這是完整的巴利文直譯: 18.. Cur等詞組的闡明 此後我將宣說,帶來眾多利益的; 名為Cur等組的,從名列第八組。 cur意為偷盜。偷盜即是盜竊,是盜賊行為。在此偷盜義中使用cur詞根。偷、行竊,盜賊、女盜、女賊,令偷、令竊,偷已、竊已。對施事義加ṇe和ṇaya是cur等組的特徵。在使役中:使偷、令竊,使令偷、使令竊,使偷已、令竊已。在受事中財物被盜賊所偷,財物被偷。此規則處處皆同。 以k音結尾的詞根 lok意為見。見、觀看,下看、俯視,上看、仰視,回顧、顧望,照亮、照明,觀察、審視。世界、光明,見、下看、上看、照明、觀察、回顧、觀望。為看、為觀,看已、觀已。在使役中應當組織"令看、使觀,使令看、使令觀,令看已、使觀已"等等。此規則在一切處皆同。 其中世界是指三種世界:行世界、有情世界、空間世界。其中在"第一世界一切有情以食住立"等處所來,應當理解為行世界。在"世界是常"或"世界是無常"等處所來,是有情世界。 "日月所行處, 光明照諸方; 如是千世界, 於此你有威力" 等處所來,是空間世界。 或者說世界有三種:煩惱世界、有世界、根世界。其中欲界有情因多煩惱如貪等為煩惱世界。色界有情因禪定神通圓滿為有世界。無色界有情因不動定眾多及根清凈為根世界。或者說煩惱即污染,意思是苦果。因此在惡趣中的有情因多苦為煩惱世界。其他有情因具有善有為有世界。其中具足解脫成熟諸根的有情,應當理解為根世界。 但在《本生經注》中說: "有多種世界:行世界、有情世界、空間世界、蘊世界、處世界、界世界。此中在'第一世界一切有情以食住立...乃至...十八世界即十八界'中說的是行世界。蘊世界等包含在其中。而在'此世界、他世界、梵世界、天世界'等中說的是有情世界。在'日月所行處,光明照諸方。如是千世界,於此你有威力'中說的是空間世界。" 從義理來說,有根諸蘊的集合和相續是有情世界,因執著於色等為有情,在此顯現善不善及其果報。無根諸色的集合和相續是空間世界,動物和植物存在於此,它是它們的處所,因為是它們的依處所以也稱為"器世界"。這兩種都因依於色等法而施設,是依施設,非勝義實性。但因依于有緣的色無色法而施設,所以按照這兩者的依止,應當說是依緣而轉的比喻說法。這兩者中的諸蘊是行世界,為諸緣所造作,毀壞崩壞。此中雖然道果法也有毀壞崩壞性,因緣而轉,但因為只有三界法才被稱為"世界",所以不會導致世界性。因此它們被稱為"出世間"。
Ālokoti rasmi, ālokenti etena bhuso passanti janā cakkhuviññāṇaṃ vāti āloko. Olokananti heṭṭhā pekkhanaṃ. Vilokananti uddhaṃ pekkhanaṃ. Ālokananti purato pekkhanaṃ. Vilokananti dvīsu passesu pekkhanaṃ, vividhā vā pekkhanaṃ. Apalokananti 『『saṅghaṃ apaloketvā』』tiādīsu viya jānāpanaṃ. Avalokananti 『『nāgāvalokitaṃ avaloketvā』』tiādīsu viya purimakāyaṃ parivattetvā pekkhanaṃ. 『『Ālokite vilokite sampajānakārī hotī』』ti etthāpi bhāvavasena ālokanaṃ ālokitaṃ vilokanaṃ vilokitanti attho gahetabbo.
Thaka paṭighāte. Thaketi, thakayati dvāraṃ puriso.
Takka vitakke. Takketi, vitakketi, vitakkayati. Takko, vitakko, vitakkitā.
Tattha takkanaṃ takko, ūhananti vuttaṃ hoti, evaṃ vitakko. Atha vā vitakkenti etena, sayaṃ vā vitakketi, vitakkanamattameva vā etanti vitakko. 『『Takko, vitakko, appanā, byappanā, cetaso abhiniropanā』』ti abhidhamme pariyāyasaddā vuttā. Vitakketīti vitakkitā, puggalo. 『『Avitakkitā maccumupabbajantī』』ti pāḷi.
Aki lakkhaṇe. Lakkhaṇaṃ saññāṇaṃ, sañjānanakāraṇanti vuttaṃ hoti. Atridaṃ sallakkhitabbaṃ. Ye imasmiṃ curādigaṇe anekassarā asaṃyogantā ikārānubandhavasena niddiṭṭhā dhātavo, te evaṃvuttehi imehi tīhi lakkhaṇehi samannāgatā ākhyātattaṃ nāmikattañca pāpuṇantā ekantato niggahītāgamena nipphannarūpāyeva bhavanti, na katthacipi vigataniggahītāgamarūpāni bhavanti. Aṅketi, aṅkayati. Aṅkanaṃ, aṅko . Samāse pana 『『sasaṅko, cakkaṅkitacaraṇo』』tiādīni rūpāni bhavanti.
Sakka vakka bhāsane. Sakketi, sakkayati. Vakketi, vakkayati.
Nakka vakka nāsane. Nakketi, nakkayati. Vakketi, vakkayati.
Cakka cukka byathane. Cakketi, cakkayati. Cukketi, cukkayati. Cakkaṃ. Cakkanti kenaṭṭhena cakkaṃ? Cakketi byathati hiṃsatīti atthena cakkaṃ. Cakkasaddo –
Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;
Dāne ratnadhammakhura-cakkādīsu padissati;
『『Cattārimāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussāna』』ntiādīsu hi ayaṃ sampattiyaṃ dissati. 『『Pādatalesu cakkāni jātānī』』ti ettha lakkhaṇe. 『『Cakkaṃva vahato pada』』nti ettha rathaṅge. 『『Catucakkaṃ navadvāra』』nti ettha iriyāpathe. 『『Dada bhuñja ca mā cappamādo, cakkaṃ vattassu pāṇina』』nti ettha dāne. 『『Dibbaṃ cakkaratanaṃ pāturahosī』』ti ettha ratanacakke. 『『Mayā pavattitaṃ cakka』』nti ettha dhammacakke. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti ettha khuracakke. 『『Khurapariyantena cepi cakkenā』』ti ettha paharaṇacakke. 『『Asanivicakka』』nti ettha asanimaṇḍaleti.
Takibandhane. Taṅketi, taṅkayati.
Akka thavane. Thavanaṃ thuti. Akketi, akkayati. Akko. Akkoti sūriyo. So hi mahājutitāya akkiyati abhitthaviyati tappasannehi janehīti akko. Tathā hi tassa 『『natthi sūriyasamā ābhā. Udetayaṃ cakkhumā ekarājā』』tiādinā abhikkhuti dissati.
Hikka hiṃsāyaṃ. Hikketi, hikkayati.
Nikka parimāṇe. Nikketi, nikkayati.
這是完整的巴利文直譯: 光明即是光線,人們藉此明顯地看見或產生眼識,故為光明。下看即是向下觀看。瞻望即是向上觀看。前看即是向前觀看。觀察即是向兩邊觀看,或是多方觀看。告知即如在"告知僧團"等句中的使知曉。回望即如在"觀看像象回望般"等句中的轉動前身而觀看。在"於前瞻後顧時保持正知"等句中也應當依狀態理解為前看是前瞻,觀察是後顧的意思。 thak意為阻礙。人關閉、遮蔽門。 takk意為尋思。思考、尋思、思維。思考、尋思、思維者。 其中思考即是思,即是說推理,如此尋思。或者說藉此而尋思,或自己尋思,或僅是尋思,故為尋思。在阿毗達摩中說"思考、尋思、安置、確立、心的安注"是同義詞。尋思者即是思維者,即人。有"不思維者超越死亡"的聖典。 aṅk意為標記。標記即是記號,即是識別的原因。這裡應當注意:在此cur等組中,凡是多音節非結合音,以i音為詞尾的詞根,具有如此所說的這三種特徵,當達到動詞性和名詞性時,必定只有帶鼻音的形式,絕不會有不帶鼻音的形式。作記號、標記。標記、符號。但在複合詞中有"有記號的、足有輪相的"等形式。 sakk和vakk意為說話。說、言。說、言。 nakk和vakk意為毀壞。毀、壞。毀、壞。 cakk和cukk意為動搖。動、搖。動、搖。輪。輪以何義為輪?以動搖傷害義為輪。輪字見於: 圓滿與相好,車輪與威儀; 佈施寶法及,剃刀輪等中。 因為在"比丘們,這四輪具足的天人"等句中,此字見於圓滿。"足底生起輪相"中見於相好。"如運載者的輪"中見於車輪。"四輪九門"中見於威儀。"佈施受用勿放逸,為眾生轉輪"中見於佈施。"天輪寶出現"中見於寶輪。"我所轉之輪"中見於法輪。"為欲所害者,頭上輪旋轉"中見於剃刀輪。"以邊緣如剃刀之輪"中見於武器輪。"雷電之輪"中見於雷電圓。 taṅk意為束縛。束縛、繫縛。 akk意為讚歎。讚歎即是讚頌。讚歎、稱讚。太陽。因為他以大光明而被信樂他的人們讚歎稱頌,故為太陽。因此可見對他有"無有如日之光明。此具眼獨王升起"等讚頌。 hikk意為傷害。傷害、損害。 nikk意為度量。度量、計量。
Bukka bhassane. Ettha sunakhabhassanaṃ bhassananti gahetabbaṃ, na vācāsaṅkhātaṃ bhassanaṃ. Bukketi, bukkayati. Ettha ca 『『bukkayati sā core』』 iti lokiyappayogo veditabbo. Bhūvādigaṇe pana 『『bukkati sā』』ti rūpaṃ bhavati. Añño tu 『『bukka paribhāsane』』 iti paṭhati, evaṃ paṭhantepi sunakhabhassanamevādhippetaṃ.
Daka laka assādane. Daketi, dakayati. Laketi, lakayati.
Takka loka bhāsāyaṃ. Takketi, takkayati. Loketi, lokayati.
Cika sika āmasane. Ciketi, cikayati. Siketi, sikayati.
Kakārantadhāturūpāni.
Khakārantadhātu
Lakkha dassanaṅkesu. Dassanaṃ passanaṃ. Aṅko lañjanaṃ. Lakkheti, lakkhayati. Sallakkheti, sallakkhayati. Lakkhaṃ vijjhati usunā, lakkhaṃ karoti.
Gaṅgāya vālukā khīye, udakaṃ khīye mahaṇṇave;
Mahiyā mattikā khīye, lakkhe na mama buddhiyā.
Kappalakkhaṇaṃ. Golakkhaṇaṃ. Itthilakkhaṇaṃ. Dhammānaṃ lakkhaṇaṃ. Sallakkhanā. Upalakkhanā. Paccupalakkhanā. Lakkhadhātuyā yupaccayantāya samādipubbānaṃ rūpānaṃ nakāro dantajo.
Bhakkha adane. Bhakkheti, bhakkhayati. Bhakkho no laddho. Bhakkhayanti migādhamā. Bhūvādigaṇe pana 『『bhakkhatī』』ti rūpaṃ.
Nakkha sambandhe. Nakkheti, nakkhayati.
Makkha makkhane. Makkheti, makkhayati. Makkho, makkhī. Tattha makkhoti parehi kataguṇaṃ makkheti pisatīti makkho, guṇadhaṃsanā. 『『Makkhaṃ asahamāno』』ti ettha pana attani parehi kataṃ avamaññanaṃ makkhoti vuccati.
Yakkha pūjāyaṃ. Yakkheti, yakkhayati. Yakkho. Yakkhoti mahānubhāvo satto. Tathā hi 『『pucchāmi taṃ mahāyakkha, sabbabhūtānamissarā』』ti ettha sakko devarājā 『『yakkho』』ti vutto. Atha vā yakkhoti yakkhayoniyaṃ nibbattasatto. Sabbepi vā sattā 『『yakkhā』』ti vuccanti. 『『Paramayakkhavisuddhiṃ paññāpentī』』ti ettha hi yakkhasaddo satte vattati. Tathā hi yakkhopi sattopi devopi sakkopi khīṇāsavopi yakkhoyeva nāma, mahānubhāvatāya yakkhiyati saraṇagatehi janehi nānāpaccayehi nānābalīhi ca pūjiyatīti yakkho.
Satte deve ca sakke ca, khīṇāsave ca rakkhase;
Pañcasvetesu atthesu, yakkhasaddo pavattati.
Lakkhaālocane. Lakkheti, lakkhayati. Lakkhaṃ vijjhati usunā.
Mokkha āsane. Mokkheti, mokkhayati.
Rukkha phārusse. Phārussaṃ pharusabhāvo. Rukkheti, rukkhayati. Samāse 『『rukkhakeso, atirukkhavacano』』ti rūpāni. Ettha ca 『『samaṇo ayaṃ pāpo atirukkhavāco』』ti pāḷi nidassanaṃ. Tattha atirukkhavācoti atipharusavacanoti attho.
Khakārantadhāturūpāni.
這是完整的巴利文直譯: bukk意為吠叫。此中應當理解為狗吠叫,而非言語所稱的說話。吠、叫。此中應當了知俗用"她對盜賊吠叫"。但在bhū等組中有"她吠叫"的形式。另有人讀為"bukk意為訶責",即使這樣讀,也是指狗吠叫的意思。 dak和lak意為味嘗。嘗、味。嘗、味。 takk和lok意為語言。說、言。說、言。 cik和sik意為觸控。觸、摸。觸、摸。 以k音結尾的詞根形式。 以kh音結尾的詞根 lakkh意為見和標記。見即是看。標記即是記號。標記、作記。觀察、省察。以箭射靶,作標記。 恒河沙可盡,大海水可干; 大地土可竭,我智無盡期。 劫相。牛相。女相。諸法相。觀察。觀看。回觀。lakkh詞根加yu詞尾,帶sam等字首的形式中,n音是齒音。 bhakkh意為食。食、食用。我們得到食物。惡獸們食用。但在bhū等組中有"食用"的形式。 nakkh意為結合。結合、聯繫。 makkh意為塗抹。涂、抹。塗抹、塗抹者。其中塗抹即是塗抹、磨滅他人所作的功德,即是功德的毀滅。但在"不能忍受輕視"中,塗抹是指他人對自己所作的輕視。 yakkh意為供養。供養、祭祀。夜叉。夜叉即是大威力的有情。因此在"我問你大夜叉,一切眾生之主"中,帝釋天王被稱為"夜叉"。或者說夜叉即是生於夜叉界的有情。或者一切有情都稱為"夜叉"。因為在"施設最上夜叉清凈"中,夜叉字用於有情。因此夜叉、有情、天神、帝釋、漏盡者都叫做夜叉,因為以大威力而被歸依的人們以各種資具和各種供品供養,故為夜叉。 有情與天神,帝釋漏盡者; 以及諸羅剎,夜叉字用此。 lakkh意為觀察。察、看。以箭射靶。 mokkh意為坐。坐、居。 rukkh意為粗惡。粗惡即是粗暴性。粗暴、惡劣。在複合詞中有"粗發、過分粗語"等形式。此中有"此沙門惡人過分粗語"的聖典為例證。其中過分粗語即是極為粗暴語言的意思。 以kh音結尾的詞根形式。
Gakārantadhātu
Liṅga cittīkaraṇe. Cittīkaraṇaṃ vicitrabhāvakaraṇaṃ. Liṅgeti, liṅgayati, liṅgaṃ. Ettha liṅgaṃ nāma dīgharassakisathūlaparimaṇḍalādibhedaṃ saṇṭhānanti gahaṇe atīva yujjati. Tañhi nānappakārehi vicitraṃ hoti, liṅgīyati vicittaṃ kariyati avijjātaṇhākammehi utunā vā cuṇṇādīhi vā sarīramiti liṅgaṃ, ajjhattasantānatiṇarukkhādikuṇḍalakaraṇḍakādīsu pavattasaṇṭhānavasenetaṃ daṭṭhabbaṃ. Liṅgasaddo sadde saddappavattinimitte itthibyañjane purisabyañjane saññāṇe ākāre cāti imesu atthesu dissati. Ayañhi 『『rukkhoti vacanaṃ liṅga』』nti ettha sadde dissati. 『『Sataliṅgassa atthassā』』ti ettha saddappavattinimitte. 『『Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhavatī』』ti ettha itthibyañjane. 『『Purisaliṅganimittakuttākappāna』』nti ettha purisabyañjane. 『『Tena liṅgena jānāma, dhuvaṃ buddho bhavissatī』』ti ettha saññāṇe . 『『Tehi liṅgehi tehi nimittehi tehi ākārehi āgantukabhāvo jānitabbo 『『āgantukā ime』』ti ettha ākāre dissati.
Sadde ca tannimitte ca, kāṭakoṭacikāya ca;
Lakkhaṇe ceva ākāre, liṅgasaddo pavattati.
Maga anvesane. Mageti, magayati. Migo, mago, mago, magayamāno.
Ettha ca 『『yathā biḷāro mūsikaṃ magayamāno』』ti pāḷi nidassanaṃ. 『『Migo』』ti ca 『『mago』』ti ca catuppado pavuccati. Ettha migoti magayati ito cito gocaraṃ anvesati pariyesatīti migo. Evaṃ mago. Ettha visesato hariṇa migo migo nāma. Sāmaññato pana avasesāpi catuppadā 『『migo』』 icceva vuccanti. Tathā hi susīmajātake 『『kāḷā migā setadantā tava ime, parosahassaṃ hemajālābhisañchannā』』ti etasmiṃ pāḷippadese hatthinopi migasaddena vuttā 『『kāḷamigā』』ti. Atha vā magiyati jīvitakappanatthāya maṃsādīhi atthikehi luddehi anvesiyati pariyesiyatīti migo, araññajātā sasapasadahariṇeṇeyyādayo catuppādā, evaṃ mago. 『『Atthaṃ na labhate mago』』ti ettha pana mago viyāti mago, bāloti attho.
Magga gavesane. Maggeti, maggayati. Maggo, magganaṃ.
這是完整的巴利文直譯: 以g音結尾的詞根 liṅg意為作莊嚴。作莊嚴即是作多彩多樣。標記、作相。其中標記即在把握長短大小圓等差別的形狀時最為適合。因為它以各種方式成為多彩多樣,被無明愛業或時節或粉末等作成多彩的身體,故為標記,這應當依內在相續、草木等、耳環盒子等所生的形狀來理解。標記字見於聲音、聲音生起因、女相、男相、記號和形態等義。因為此字在"樹這個詞是語性"中見於聲音。"有百種語性的義"中見於聲音生起因。"那時某比丘現起女相"中見於女相。"男相標記舉止裝扮"中見於男相。"以彼相我們知道,必定將成佛"中見於記號。"以彼相彼標記彼形態應當知道客人性質'這些是客人'"中見於形態。 聲音與其因,女相男相中; 記號及形態,標記字運用。 mag意為尋求。尋、求。鹿、獸、獸、正在尋求。 此中有"如貓尋求老鼠"的聖典為例證。"鹿"和"獸"是指四足獸。此中鹿即是從這裡那裡尋求覓食,故為鹿。獸亦同。此中特別是指黃鹿叫做鹿。但一般而言,其餘的四足獸也都稱為"鹿"。因此在睒摩本生經中"這些是你的黑鹿白齒,超過千隻,披覆金網"這段聖典中,像也以鹿字稱為"黑鹿"。或者說因為被想要肉等的獵人爲了維持生命而尋求追尋,故為鹿,即野生的兔子、野豬、黃鹿、羚羊等四足獸,獸亦同。但在"獸不得義"中,如獸即是獸,意思是愚人。 magg意為尋找。尋、找。道路、尋找。
Ettha ca maggoti paṭipadāya ca pakatimaggassa ca upāyassa ca adhivacanaṃ. 『『Mahāvihāravāsīnaṃ, vācanāmagganissita』』ntiādīsu pana kathāpabandhopi 『『maggo』』ti vuccati. Tatra paṭipadā ekantato jātijarābyādhidukkhādīhi pīḷitehi sattehi dukkhakkhayaṃ nibbānaṃ pāpuṇatthāya maggitabbo gavesitabboti maggo. Pakatimaggo pana maggamūḷhehi maggitabboti maggo. Pakatimaggamūḷhehi ca paṭipadāsaṅkhātāriyamaggamūḷhā eva bahavo santi. Pakatimaggo hi kadāci eva addhikānaṃ muyhati, 『『esa maggo』』ti nāyakā na dullabhā. Ariyamaggo pana sabbadāyeva sabbalokassa muyhati, nāyakā paramadullabhā. Tasmā so eva avijjāsammūḷhehi maggitabboti maggo. Aññesaṃ pana dvinnaṃ dhātūnaṃ vasenapi atthaṃ vadanti garū 『『kilese mārento gacchatīti maggo』』ti. Taṃ taṃ kiccaṃ hitaṃ vā nipphādetukāmehi maggiyati gavesiyatīti maggo, upāyo. Maggasaddo hi 『『abhidhammakathāmaggaṃ, devānaṃ sampavattayī』』ti ettha upāyepi vattati. Tathā hi abhidhammaṭīkāyaṃ 『『maggoti upāyo, khandhāyatanādīnaṃ kusalādīnañca dhammānaṃ avabodhassa saccappaṭivedhasseva vā upāyabhāvato abhidhammakathāmaggo』』ti vutto, pabandho vā 『『maggo』』ti vuccati. So hi dīghattā maggo viyāti maggo, tasmā abhidhammakathāpabandho abhidhammakathāmaggoti vutto. Idāni pakatipaṭipadāmaggānaṃ nāmāni kathayāma. Tesu pakatimaggassa –
『『Maggo pantho patho pajjo, añjhasaṃ vaṭumā』yanaṃ;
Addhāna』maddhā padavī, vattani ceva santatī』』ti
Imāni nāmāni. Paṭipadāmaggassa pana –
『『Maggo pantho patho pajjo, añjasaṃ vaṭumā』yanaṃ;
Nāva uttara setu ca, kullo ca bhisi saṅkamo』』ti
Anekāni nāmāni. Ettha pana keci 『『nāvātiādīni pakatimaggassa nāmānī』』ti vadanti, taṃ na gahetabbaṃ, pakatimaggassa kismiñcipi pāḷippadese 『『nāvā』』tiādīhi padehi vuttaṭṭhānābhāvato, abhidhānasatthesu ca 『『nāvā』』 iccādikānaṃ tadabhidhānānaṃ anāgatattā.
Ayaṃ panettha vacanattho – nāvāviyāti nāvā, uttaranti etenāti uttaraṃ, nāvāyeva uttaranti. Ayañhi nāvāpariyāyo 『『taraṃ, taraṇaṃ, poto, plavo』』ti. Imepi taṃpariyāyāyeva. Uttaraṃ viyāti uttaraṃ. Setu viyāti setu. Kullo viyāti kullo. Bhisi viyāti bhisi. Saṅkamo viya, saṅkamanti vā etenāti saṅkamo, sabbametaṃ ariyamaggasseva nāmaṃ, na pakatimaggassa. Tathā hi 『『dhammanāvaṃ samārūyha, santāressaṃ sadevaka』』nti ca, 『『dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho』』ti ca, 『『kullo』ti kho bhikkhave ariyamaggassetaṃ adhivacana』』nti ca evamādinā tattha tattha bhagavatā ariyamaggo 『『nāvā』』tiādīhi anekehi nāmehi vutto. Aṭṭhakathācariyehipi suttanipātaṭṭhakathāyaṃ 『『baddhā bhisi susaṅkhatā bhagavā』』ti etasmiṃ padese evaṃ atthasaṃvaṇṇanā katā 『『bhisīti pattharitvā puthulaṃ katvā baddhā 『kullā』ti vuccati loke, ariyassa vinaye pana ariyamaggo』ti.
『Maggo pajjo patho pantho, añjasaṃ vaṭumā』yanaṃ;
Nāvā uttara setu ca, kullo ca bhisi saṅkamo;
Addhānaṃ pabhavo』cceva, tattha tattha pakāsito』』ti.
Evaṃ ācariyehi katāya atthasaṃvaṇṇanāya dassanato ca 『『nāvātiādīnipi pakatimaggassa nāmānī』』ti vacanaṃ na gahetabbaṃ, yathāvuttameva vacanaṃ gahetabbaṃ.
這是完整的巴利文直譯: 此中道是修行道、自然道、方便的代名。但在"依大寺住者,說法傳承道"等句中,文句相續也稱為"道"。其中修行道必定是被生老病死等苦所逼迫的眾生為達到滅苦涅槃而應當尋求探索,故為道。而自然道是被迷失道路者應當尋求,故為道。被迷失自然道和所謂修行聖道的人確實很多。因為自然道只是偶爾讓旅行者迷失,"這是道路"的嚮導並不難得。但聖道則一直讓一切世間迷失,嚮導極難得。因此它必定是被無明迷惑者所應尋求,故為道。但大師們依其他兩個詞根的意思也說"殺害煩惱而行進,故為道"。為想完成某事某利益而被尋求探索,故為道,即方便。因為道字在"開啟阿毗達摩說法道,為諸天轉起"中也用於方便。因此在阿毗達摩注中說"道即是方便,因為阿毗達摩說法是理解蘊處等及善等諸法或悟入真諦的方便,故為阿毗達摩說法道",或說相續叫做"道"。因為它因長度如道故為道,因此阿毗達摩說法相續稱為阿毗達摩說法道。現在我們說自然道和修行道的名稱。其中自然道的: "道路徑通達,直路大道行; 長途途徑跡,軌道及相續" 這些是名稱。而修行道的: "道路徑通達,直路大道行; 船渡橋筏墊,以及跨越處" 等多種名稱。此中有些人說"船等是自然道的名稱",這不應接受,因為在任何聖典段落中都找不到用"船"等詞說自然道的地方,在詞典中也沒有出現"船"等這些詞的意思。 這裡是詞義解釋:如船故為船,以此渡越故為渡,船即是渡。因為這是船的同義詞:"渡、渡具、船隻、浮具"。這些也是它的同義詞。如渡故為渡。如橋故為橋。如筏故為筏。如墊故為墊。如跨越處,或以此跨越故為跨越處,這一切都只是聖道的名稱,不是自然道的。因此世尊在各處以"乘法船,我將度脫天人世界"和"造作堅固法橋,那人牛王已涅槃"和"比丘們,筏是聖道的代名"等方式用"船"等多種名稱說聖道。註釋師們也在《經集註》中對"世尊是結構良好的墊"這段作如此義釋:"墊即是鋪開使寬廣而結構的在世間叫做'筏',但在聖者律中是聖道。 '道路徑通道,直路大道行; 船渡橋筏墊,跨越處長途; 及源在各處,如是被顯示'"。 因為見到註釋師們如此作義釋,所以"船等也是自然道的名稱"這句話不應接受,應當接受如上所說的話。
Koci panettha evaṃ vadeyya 『『dhammasetuṃ daḷhaṃ katvā』ti ettha 『dhammasetunti maggasetu』nti vacanato dhammasaddo magge vattati, na setusaddo』』ti. Tanna, dhammasaddo viya setusaddopi magge vattatīti setu viyāti setu, dhammo eva setu dhammasetūti atthavasena, esa nayo aññatrāpi. Aparampi vadeyya 『『nanu brahmajālasuttantaṭṭhakathāyaṃ 『dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ padakkhiṇaṃ katvā pubbuttarabhāge ṭhito』ti imasmiṃ ṭhāne dakkhiṇuttarasaddena dakkhiṇo maggo vutto』』ti. Na, anekesu pāḷippadesesu aṭṭhakathāpadesesu ca abhidhānasatthesu ca maggavācakassa uttarasaddassa anāgatattā, tasmā tattha evamattho daṭṭhabbo 『『dakkhiṇadisato gantabbo uttaradisābhāgo dakkhiṇuttaroti vuccati, evaṃbhūtena dakkhiṇuttarena bodhimaṇḍapavisanaṃ sandhāya dakkhiṇuttarena bodhimaṇḍaṃ pavisitvāti vutta』』nti. Atha vā dakkhiṇuttarenāti dakkhiṇapacchimuttarena, ettha ādiavasānaggahaṇena majjhassapi gahaṇaṃ daṭṭhabbaṃ. Evaṃ gahaṇaṃyeva hi yaṃ jātakanidāne vuttaṃ 『『bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ ārūyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi, tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi, bodhisatto idaṃ sambodhipāpuṇaṭṭhānaṃ na bhavati maññeti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsī』』tiādi, tena sameti. Athāpi vadeyya 『『yadi uttarasaddo disāvācako, evañca sati 『『dakkhiṇuttarenā』』ti enayogaṃ avatvā 『『dakkhiṇuttarāyā』』ti āyayogo vattabbo』』ti. Tanna, disāvācakassapi saddassa 『『uttarena nadī sītā, gambhīrā duratikkamā』』ti enayogavasena vacanato. Apica disābhāgaṃ sandhāya 『『dakkhiṇuttarenā』』ti vacanaṃ vuttaṃ. Disābhāgo hi disā evāti niṭṭhametthāvagantabbaṃ.
Gakārantadhāturūpāni.
Ghakārantadhātu
Lighibhāsane. Laṅgheti, laṅghayati. Etāni buddhavacane appasiddhānipi lokikappayogadassanavasena āgatāni. Sāsanasmiñhi bhūvādigaṇacurādigaṇapariyāpannassa gatyatthavācakaullaṅghanatthaparidīpakassa dhātussa rūpaṃ atīva pasiddhaṃ.
Laṅgha laṅghane. Laṅgheti, laṅghayati.
『『Atikara』makarā』cariya, mayhampetaṃ na ruccati;
Catutthe laṅghayitvāna, pañcamiyampi āvuto』』ti
Imasmiṃ sattilaṅghanajātake curādigaṇapariyāpannassa gatyatthavācakassa ullaṅghanatthaparidīpakassa laṅghadhātussa 『『laṅghayitvā, laṅghayitvānā』』ti rūpe diṭṭheyeva 『『laṅgheti, laṅghayatī』』ti rūpāni diṭṭhāni eva honti. Bhāsatthavācakassa pana tathārūpāni rūpāni na diṭṭhāni, evaṃ santepi pubbācariyehi dīghadassīhi abhimatattā bhāsatthavācikāpi laṅghadhātu atthīti gahetabbā, evaṃ sabbesupi bhūvādigaṇādīsu sāsane appasiddhānampi rūpānaṃ sāsanānukūlānaṃ gahaṇaṃ veditabbaṃ, ananukūlānañca appasiddhānaṃ chaḍḍanaṃ.
Agha pāpakaraṇe. Agheti, aghayati. Aghaṃ, agho, anagho.
這是完整的巴利文直譯: 此中有人這樣說:"在'造作堅固法橋'中,因為說'法橋即是道橋',所以法字用於道,而不是橋字"。這不對,因為像法字一樣橋字也用於道,所以如橋故為橋,法即是橋為法橋,是依義理,這規則在其他地方也適用。另有人也可能說:"難道不是在《梵網經注》中'從南北進入菩提場后右繞菩提樹王,站在東北方'這段中,以南北字說南道嗎?"不是,因為在許多聖典段落、註釋段落和詞典中都找不到表示道的北字,所以那裡應當這樣理解意思:"從南方去往的北方部分叫做南北,意指以這樣的南北進入菩提場而說'從南北進入菩提場'"。或者說南北即是南西北,此中應當理解以首尾的說法也包括中間。因為這樣的理解正好符合本生經序所說:"菩薩拿著草登上菩提場后,站在南方向北,那時南輪圍似乎下沉達到無間地獄,北輪圍似乎上升達到有頂天,菩薩想'這不是證悟之處',於是右繞走向西方站立向東"等。假如還說:"如果北字表示方位,這樣的話就不應說'以南北'的與格,而應說'從南北'的從格"。這不對,因為即使表示方位的詞也有"以北有難渡的深河悉多河"用與格的說法。而且"以南北"的說法是針對方位部分而說。因為方位部分就是方位,這裡應當如此瞭解。 以g音結尾的詞根形式。 以gh音結尾的詞根 ligh意為語言。跳、躍。這些雖然在佛語中不常見,但依世俗用法而來。因為在教法中屬於bhū等組和cur等組,表示行動義、顯示跳躍義的詞根形式非常流行。 laṅgh意為跳躍。跳、躍。 "過分作無作,於我這不適; 跳過第四后,第五中受縛" 在這個槍跳本生經中,屬於cur等組,表示行動義、顯示跳躍義的laṅgh詞根見到"跳過、跳過已"的形式,就已經見到"跳、躍"的形式。但表示語言義的這樣的形式沒有見到,即使如此,因為被具有遠見的古師們所接受,應當接受也有表示語言義的laṅgh詞根,如此在所有bhū等組等中,應當了知即使在教法中不常見的形式,若與教法相順就接受,若不相順就捨棄。 agh意為作惡。作惡、為惡。罪惡、罪過、無罪。
Tattha aghanti dukkhaṃ. 『『Aghantaṃ paṭisevissaṃ. Vane vāḷamigākiṇṇe. Khaggadīpinisevite』』ti idaṃ nidassanaṃ. Aghoti kileso. Tena aghena arahā anagho. Tattha aghayanti pāpaṃ karonti sattā etenāti aghaṃ, kintaṃ? Dukkhaṃ, evaṃ agho. Nanu ca sappurisā dukkhahetupi kilesahetupi ca attano sukhatthāya pāpaṃ na karonti. Tathā hi –
『『Na paṇḍitā attasukhassa hetu,
Pāpāni kammāni samācaranti;
Dukkhena phuṭṭhā khalitāpi santā,
Chandā ca dosā na jahanti dhamma』』nti
Vuttaṃ. Evaṃ sante kasmā 『『agha pāpakaraṇe』』ti dhātu ca 『『aghayanti pāpaṃ karonti sattā etenāti agha』』ntiādivacanañca vuttanti? Saccaṃ, yebhuyyena pana sattā dukkhādihetu pāpakammaṃ karonti, etesu sappurisā eva na karonti, itare karonti. Evaṃ pāpakaraṇassa hi dukkhaṃ kileso ca hetu. Tathā hi –
Sukhīpi heke na karonti pāpaṃ,
Avaṇṇasaṃsaggabhayā puneke;
Pahū samāno vipulatthacintī,
Kiṃkāraṇā me na karosi dukkha』』nti
Vuttaṃ. Ayañhi gāthā dukkhahetupi sattā pāpaṃ karontīti etamatthaṃ dīpeti. 『『Kuddho hi pitaraṃ hanti, kuddho hanti samātara』』nti ayaṃ pana kilesahetupi pāpaṃ karontīti etamatthaṃ dīpeti, tasmā amhehi 『『agha pāpakaraṇe』』tiādivacanaṃ vuttaṃ.
Ghakārantadhāturūpāni.
Cakārantadhātu
Loca dassane. Loceti, locayati. Locanaṃ. Rūpārammaṇaṃ locayati passatīti locanaṃ, cakkhu.
Kici maddane. Kiñceti, kiñcayati. Kiñcanaṃ, akiñcano.
Tattha kiñcananti palibodho. Kiñceti satte maddatīti kiñcanaṃ. Kiñcanasaddo maddanatthe vattati. Manussā hi vīhiṃ maddantā goṇaṃ 『『kiñcehi kāpila, kiñcehi kāpilā』』ti vadanti.
Paci vitthāre. Pañceti, pañcayati. Papañceti, papañcayati. Papañcā.
Ettha papañcāti taṇhāmānadiṭṭhiyo. Etā hi attanissitānaṃ sattānaṃ saṃsāraṃ papañcenti vitthinnaṃ karontīti papañcāti vuccanti. Atha vā papañcenti yattha sayaṃ uppannā taṃsantānaṃ vitthārenti ciraṃ ṭhapentīti papañcā. Lokiyā pana 『『amhākaṃ tumhehi saddhiṃ kathentānaṃ papañco hotī』』tiādīni vadantā kālassa cirabhāvaṃ papañcoti vadanti, sāsane pana dvayampi labbhati.
Sicca kuḍḍane. Sicceti, siccayati.
Vañcu palambhane. Palambhanaṃ upalāpanaṃ. Vañceti, vañcayati. Vañcako, vañcanaṃ. Bhūvādigaṇe pana vañcadhātu gatyatthe vattati. 『『Santi pādā avañcanā』』ti hi pāḷi
Cacca ajjhayane. Cacceti, caccayati.
Cu cavane. Cāveti, cāvayati. Añño 『『cu sahane』』 iti brute. Cāveti, cāvayati, sahatīti attho.
Añcu visesane. Añceti, añcayati.
Loca bhāsāyaṃ. Loceti, locayati. Locanaṃ, locayati samavisamaṃ ācikkhantaṃ viya bhavatīti locanaṃ, cakkhu.
Raca patiyatane. Raceti, racayati. Racanā, viracitaṃ, kesaracanā, gāthāracanā.
Sūcapesuññe. Pisuṇabhāvo pesuññaṃ. Sūceti, sūcayati. Sūcako.
Pacca saṃyamane. Pacceti, paccayati.
Rica viyojanasampajjanesu. Receti, recayati. Seṭṭhiputtaṃ vireceyya. Vireceti, virecayati. Virecako, virecanaṃ.
Vaca bhāsane. Vaceti, vacayati. Bhūvādigaṇepi ayaṃ vattati. Tadā tassā 『『vatti, vacati, avoca, avocu』』ntiādīni rūpāni bhavanti. Kārite pana 『『antevāsikaṃ dhammaṃ vāceti, vācayatī』』ti rūpāni. Vattuṃ, vattave, vatvā, vuttaṃ, vuccati.
Acca pūjāyaṃ. Acceti, accayati. Brahmāsurasuraccito.
這是完整的巴利文直譯: 其中苦惱即是痛苦。"我將遭遇苦惱,在猛獸充滿的,刀豹所居的林中"這是例證。罪過即是煩惱。阿羅漢因無彼罪過故為無罪。其中眾生以此作惡故為苦惱,是什麼?是痛苦,如此為罪過。但善人不會為自己的安樂而作惡,無論是因痛苦還是因煩惱。因此說: "智者不為自樂因, 而去造作諸惡業; 即使遭受苦打擊, 不捨正法因貪嗔。" 這樣的話,為什麼說"agh意為作惡"的詞根和"眾生以此作惡故為苦惱"等話呢?確實,但大多數眾生因苦等而作惡業,在這些中只有善人不作,其他人則作。如此痛苦和煩惱是作惡的原因。因此說: "有些樂者不作惡, 有些因畏惡名聲; 有能力者思大利, 為何不對我作苦。" 因為這偈頌顯示眾生也因痛苦而作惡。而"憤怒殺父母,憤怒殺母親"這偈則顯示也因煩惱而作惡,所以我們說"agh意為作惡"等話。 以gh音結尾的詞根形式。 以c音結尾的詞根 loc意為見。見、觀。眼睛。因觀看、見色所緣故為眼睛,即眼。 kic意為壓迫。壓、迫。執著、無執著。 其中執著即是繫縛。因壓迫眾生故為執著。執著字用於壓迫義。因為人們在踩踏稻穀時對牛說"踩啊褐牛,踩啊褐牛"。 pac意為展開。展、開。戲論、妄想。戲論。 此中戲論即是愛、慢、見。因為這些使執著於我的眾生的輪迴展開廣大,故稱為戲論。或者說因為使它們生起的相續展開長久,故為戲論。但世人說"我們與你們談話有戲論"等,說時間的長久為戲論,而在教法中兩種都可得。 sicc意為圍墻。圍、建。 vañc意為欺騙。欺騙即是哄騙。騙、詐。欺騙者、欺詐。但在bhū等組中vañc詞根用於行動義。因為有"有不迷惑的足"的聖典。 cacc意為學習。學、習。 cu意為墮落。使墮、令落。另有人說"cu意為忍受"。使忍、令受,意思是忍受。 añc意為差別。別、異。 loc意為語言。說、言。眼睛,因似乎宣說平坦不平故為眼睛,即眼。 rac意為準備。備、辦。裝飾、製作、髮飾、造偈。 sūc意為離間。離間即是挑撥性。挑、撥。告密者。 pacc意為制御。制、御。 ric意為分離和成就。分、離。使長者子瀉下。使瀉、令下。瀉藥、瀉下。 vac意為說話。說、言。這也在bhū等組中運用。那時它有"說、言、說了、他們說了"等形式。而在使役中有"使學生說法、令誦"的形式。說、為說、說了、被說、被說。 acc意為供養。奉、供。被梵天阿修羅供養。
Sūca gandhane. Suceti, sūcayati. Sūcako, suttaṃ.
Ettha ca attatthaparatthādibhede atthe sūcetīti suttaṃ. Tepiṭakaṃ buddhavacanaṃ.
Kaca dittiyaṃ. Kacceti, kaccayati. Kacco.
Ettha kaccoti rūpasampattiyā kacceti dibbati virocatīti kacco, evaṃnāmako ādipuriso, tabbaṃse jātā purisā 『『kaccānā』』tipi 『『kaccāyanā』』tipi 『『kātiyānā』』tipi vuccanti, itthiyo pana 『『kaccānī』』tipi 『『kaccāyanī』』tipi 『『kātiyānī』』tipi vuccanti.
Cakārantadhāturūpāni.
Chakārantadhātu
Milechaabyattāyaṃ vācāyaṃ. Mileccheti, milecchayati. Milakkhu.
Ettha milakkhūti mileccheti abyattavācaṃ bhāsatīti milakkhu.
Kuccha avakkhepe. Avakkhepo adhokhipanaṃ. Kuccheti, kucchayati.
Viccha bhāsāyaṃ. Viccheti, vicchayati.
Chakārantadhāturūpāni.
Jakārantadhātu
Vajja vajjane. Vajjeti, vajjayati. Parivajjanako. Vajjito sīlavantehi, kathaṃ bhikkhu karissasīti.
Tujja balapālanesu. Tujjeti, tujjayati.
Tuji piji hiṃsābaladānaniketanesu. Niketanaṃ nivāso. Tuñjeti, tuñjayati. Piñjeti. Piñjayati.
Khaji kicchajīvane. Khañjeti, khañjayati. Khañjo.
Khaji rakkhaṇe. Tādisāniyeva rūpāni. Bhūvādigaṇe 『『khaji gativekalleti imissā 『『khañjatī』』ti rūpaṃ.
Pūja pūjāyaṃ. Pūjeti, pūjayati. Pūjā. Esāva pūjanā seyyo. Pūjako, pūjito, pūjanīyo, pūjaneyyo, pūjetabbo, pujjo.
Gajamaddanasaddesu. Gajeti, gajayati. Gajo.
Tija nisāne. Tejeti, tejayati.
Vaja magganasaṅkhāresu. Vajeti, vajayati.
Tajja santajjane. Tajjeti, tajjayati. Santajjeti, santajjayati. Santajjito.
Ajja paṭisajjane. Ajjeti, ajjayati.
Sajja sajjane. Sajjeti, sajjayati dānaṃ. Gamanasajjo hutvā.
Bhaja vissāse. Bhajeti, bhajayati. Bhūvādigaṇe pana 『『bhajatī』』ti rūpaṃ, bhatti, sambhatti.
Tuji piji luji bhaji bhāsāyaṃ. Tuñjeti, tuñjayati. Piñjeti, piñjayati. Luñjeti, luñjayati. Bhañjeti, bhañjayati. Kathetīti attho.
Ruja hiṃsāyaṃ. Rojeti, rojayati. Rogo.
Bhāja puthakammani. Puthakammaṃ puthakkaraṇaṃ, visuṃ kriyāti attho. Bhājeti, bhājayati. Vibhājeti, vibhājayati. Vibhatti.
Sabhāja sītisevanesu. Sabhājeti, sabhājayati.
Laja pakāsane. Lajeti, lajayati. Lājā.
Yuja saṃyamane. Saṃpubbo bandhane. Yojeti, yojayati. Saṃyojeti, saṃyojayati. Saṃyojanaṃ.
Majja soceyyālaṅkāresu. Majjeti, majjayati. Sammajjeti, sammajjayati. Sammajjā.
Bhājabhājanadānesu. Bhājeti, bhājayati. Kathaṃ vessantaro putto, gajaṃ bhājeti sañcaya.
Jakārantadhāturūpāni.
Jhañantā appasiddhā. Saddasatthe pana 『『ñā niyojane』』ti paṭhanti, rūpaṃ pana buddhavacanānukūlaṃ na bhavati, tasmā na dassitaṃ amhehi.
Ṭakārantadhātu
Ghaṭṭa ghaṭṭane. Ghaṭṭanaṃ vāyāmakaraṇaṃ. Ghaṭṭeti, ghaṭṭayati. Ettha tu 『『ghaṭṭesi, ghaṭṭesi, kiṃkāraṇā ghaṭṭesi, ahaṃ taṃ jānāmī』』ti nidassanaṃ.
Ghaṭa saṅghāte. Pubbe viya kriyāpadāni, nāmikatte 『『ghaṭo, ghaṭā』』ti rūpāni. Ettha gaṭoti pānīyaghaṭo. Ghaṭāti samūho 『『macchaghaṭā』』tiādīsu viya.
Ghaṭṭa calane. Ghaṭṭeti, ghaṭṭayati.
Naṭa avasandane. Avasandanaṃ gattavikkhepo. Naṭeti, naṭayati.
Cuṭa chuṭa kuṭṭa chedane. Cuṭeti, cuṭayati. Chuṭeti, chuṭayati. Kuṭṭeti, kuṭṭayati.
這是完整的巴利文直譯: sūc意為香。香、薰。告密者、經。 此中因指示自利他利等差別的義理故為經。三藏佛語。 kac意為光輝。輝、耀。迦旃。 此中迦旃因容貌圓滿而光輝燦爛故為迦旃,這是最初人的名字,生在其族的人們也稱為"迦旃那"或"迦旃衍那"或"迦底衍那",而女人則稱為"迦旃尼"或"迦旃衍尼"或"迦底衍尼"。 以c音結尾的詞根形式。 以ch音結尾的詞根 milech意為不清楚的語言。說不清、言不明。夷人。 此中夷人因說不清晰的語言故為夷人。 kucch意為輕蔑。輕蔑即是貶低。輕、蔑。 vicch意為語言。說、言。 以ch音結尾的詞根形式。 以j音結尾的詞根 vajj意為避。避、離。遠離者。"持戒者所避,比丘你將如何"。 tujj意為力和護。護、衛。 tuj和pij意為傷害、給力和居處。居處即是住所。傷、害。傷、害。 khaj意為艱難生活。苦、活。跛者。 khaj意為保護。詞形相同。在bhū等組中"khaj意為行動缺損"的有"跛行"的形式。 pūj意為供養。供、養。供養。這供養最勝。供養者、被供養、應供養、當供養、應供、可供。 gaj意為壓迫和聲音。壓、鳴。像。 tij意為磨。磨、銳。 vaj意為尋求和造作。尋、作。 tajj意為恐嚇。嚇、威。恐嚇、威嚇。被恐嚇。 ajj意為準備。備、辦。 sajj意為裝備。準備、裝備供養。成為準備出發。 bhaj意為信賴。信、賴。但在bhū等組中有"親近"的形式,敬信、親近。 tuj、pij、luj、bhaj意為語言。說、言。說、言。說、言。說、言。意思是說話。 ruj意為傷害。傷、害。病。 bhāj意為分別作業。分別作業即是分別行為,意思是分開的動作。分、別。分別、區分。分別。 sabhāj意為冷和親近。親、近。 laj意為顯現。顯、現。炒米。 yuj意為制御。帶字首sam時意為束縛。系、縛。繫縛、束縛。結縛。 majj意為清凈和莊嚴。凈、飾。掃除、清掃。掃除。 bhāj意為分配和給予。分、給。"毗輸安多羅子,如何分配象群財"。 以j音結尾的詞根形式。 以jh音結尾的不常見。但在語法書中讀為"ñā意為指定",但形式不符合佛語,所以我們不顯示。 以ṭ音結尾的詞根 ghaṭṭ意為碰觸。碰觸即是作努力。碰、觸。此中有"你碰觸、你碰觸,為什麼碰觸,我知道你"的例證。 ghaṭ意為聚集。動詞形式如前,名詞形式有"瓶、群"。此中瓶即是水瓶。群即是聚集,如在"魚群"等中。 ghaṭṭ意為動搖。動、搖。 naṭ意為下沉。下沉即是肢體動作。動、作。 cuṭ、chuṭ、kuṭṭ意為切斷。斷、切。斷、切。斷、切。
Puṭṭa caṭṭa appabhāve. Puṭṭeti, puṭṭayati. Cuṭṭeti, cuṭṭayati, appaṃ bhavatīti attho.
Muṭa sañcuṇṇane. Moṭeti, moṭayati.
Aṭṭa suṭṭa anādare. Aṭṭeti, aṭṭayati. Suṭṭeti, suṭṭayati.
Khaṭṭasaṃvaraṇe khaṭṭeti, khaṭṭayati.
Saṭṭa hiṃsābaladānaniketanesu. Saṭṭeti, saṭṭayati.
Tuvaṭṭa nipajjāyaṃ. Tuvaṭṭeti, tuvaṭṭayati. Chabbaggiyā bhikkhū ekamañce tuvaṭṭenti.
Chaṭṭa chaṭṭane. Chaṭṭeti, chaṭṭayati. Atrāyaṃ pāḷi – sace so chaṭṭeti, iccetaṃ kusalaṃ. Noce chaṭṭeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaṭṭako sammannitabbo.
Puṭa hiṃsāyaṃ. Poṭeti, poṭayati.
Kīṭa bandhe. Bandho bandhanaṃ. Kīṭeti, kīṭayati. Kīṭo.
Cuṭi chedane. Cuṇṭeti, cuṇṭayati.
Luṭi theyye. Luṇṭeti, luṇṭayati.
Kūṭa appasāde. Kūṭeti, kūṭayati. Kūṭaṃ rajataṃ. Kūṭā gāvī. Kuṭatāpaso.
Cuṭa puṭa phuṭa vibhede. Cuṭeti, cuṭayati. Poṭeti, poṭayati. Phoṭeti, phoṭayati. Aṅguliyo phoṭesuṃ.
Ghaṭa saṅghāṭe hantyatthe ca. Ghaṭeti, ghaṭayati.
Paṭa puṭa luṭa ghaṭa ghaṭi bhāsāyaṃ. Pāṭeti, pāṭayati. Poṭeti, poṭayati. Loṭeti, loṭayati. Ghāṭeti, ghāṭayati. Ghaṇṭeti, ghaṇṭayati.
Paṭa vaṭa ganthe. Paṭeti, paṭayati. Vaṭeti, vaṭayati.
Kheṭa bhakkhaṇe. Kheṭeti, kheṭayati.
Khoṭa khepe. Khoṭeti, khoṭayati.
Kuṭi dāhe. Kuṭeti, kuṭayati.
Yuṭa saṃsagge. Yoṭeti, yoṭayati.
Vaṭa vibhajane. Vaṭeti, vaṭayati.
Ṭakārantadhāturūpāni.
Ṭhakārantadhātu
Saṭhasaṅkhāragatīsu. Saṭheti, saṭhayati.
Suṭha ālasiye. Soṭheti, soṭhayati.
Suṭhi sosane. Suṇṭheti, suṇṭhayati.
Saṭha silāghāyaṃ. Saṭheti, saṭhayati.
Saṭha asammābhāsane. Saṭheti. Saṭhayati, saṭho.
Ettha saṭhoti kerāṭiko. Saṭhayatīti saṭho, na sammā bhāsatīti attho.
Saṭha ketave. Rūpaṃ tādisameva.
『『Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ…pe…
Attano pana chādeti, kaliṃva kitavāsaṭho』』ti.
Ettha sākuṇiko 『『kitavā』』ti vutto. Tassa idaṃ ketavaṃ, tasmiṃ ketave ayaṃ dhātu vattatīti attho.
Kaṭhi soke. Kaṇṭheti, kaṇṭhayati.
Ṭhakārantadhāturūpāni.
Ḍakārantadhātu
Paṭi parihāse. Paṇḍeti, paṇḍayati. Uppaṇḍeti, uppaṇḍayati. Manussānaṃ naṃ bhikkhuniṃ uppaṇḍiṃsu.
Laḍi ukkhepe. Laṇḍeti, laṇḍayati.
Khaḍi kaḍi chede. Khaṇḍeti, khaṇḍayati. Kaṇḍeti, kaṇḍayati. Khaṇḍo, kaṇḍo.
Piḍisaṅghāte. Piṇḍeti, piṇḍayati. Piṇḍo.
Ettha ca piṇḍoti samūhasaṅkhāto kalāpopi 『『coḷaṃ piṇḍo rati khiḍḍā』』ti ettha vutto āhārasaṅkhāto piṇḍopi piṇḍoyeva.
Kuḍi vedhane. Kuṇḍeti, kuṇḍayati. Kuṇḍalaṃ.
Maḍi bhūsāyaṃ hasane ca. Maṇḍeti, maṇḍayati. Maṇḍo, maṇḍanaṃ, maṇḍito.
Bhaḍi kalyāṇe. Kalyāṇaṃ kalyāṇatā. Bhaṇḍeti, bhaṇḍayati. Bhaṇḍo.
Ettha ca bhaṇḍoti dhanaṃ, alaṅkāro vā. 『『Bhaṇḍaṃ gaṇhāti. Samalaṅkaritvā bhaṇḍenā』』ti ca ādīsu viya.
Daṇḍa daṇḍavinipāte. Daṇḍeti, daṇḍayati. Daṇḍo.
Chaḍḍa chaḍḍane. Chaḍḍeti, chaḍḍayati. Chaḍḍanako. Chaḍḍiyati, chaḍḍito. Chaḍḍituṃ, chaḍḍayituṃ, chaḍḍetvā, chaḍḍayitvā.
Ḍakārantadhāturūpāni.
Ḍhakārantadhātu
Vaḍḍha ākiraṇe. Kaṃsapātiyā pāyāsaṃ vaḍḍheti, vaḍḍhayati. Bhattaṃ vaḍḍhetvā adāsi.
Imāni ḍhakārantadhāturūpāni.
這是完整的巴利文直譯: puṭṭ和caṭṭ意為微小。小、微。小、微,意思是變小。 muṭ意為粉碎。碎、粉。 aṭṭ和suṭṭ意為不敬。不敬、輕。不敬、輕。 khaṭṭ意為遮蔽。遮、蔽。 saṭṭ意為傷害、給力和居處。傷、害。 tuvaṭṭ意為躺臥。臥、躺。六群比丘一床同臥。 chaṭṭ意為排除。除、棄。此中有聖典:如果他排除,這是善。如果不排除,應當推選具足五支的比丘為銀錢排除人。 puṭ意為傷害。傷、害。 kīṭ意為束縛。束縛即是綁縛。系、縛。蟲。 cuṭi意為切斷。斷、切。 luṭi意為偷盜。偷、盜。 kūṭ意為不信。不信、疑。假銀。母牛。假苦行者。 cuṭ、puṭ、phuṭ意為分裂。裂、分。裂、分。裂、分。他們彈手指。 ghaṭ意為聚集和打擊。集、打。 paṭ、puṭ、luṭ、ghaṭ、ghaṭi意為語言。說、言。說、言。說、言。說、言。說、言。 paṭ和vaṭ意為結合。結、合。結、合。 kheṭ意為食用。食、用。 khoṭ意為投擲。投、擲。 kuṭi意為燃燒。燒、燃。 yuṭ意為混合。混、合。 vaṭ意為分別。分、別。 以ṭ音結尾的詞根形式。 以ṭh音結尾的詞根 saṭh意為造作和行走。作、行。 suṭh意為懶惰。懶、惰。 suṭhi意為乾燥。干、涸。 saṭh意為讚歎。贊、嘆。 saṭh意為不正語。說、言、欺詐者。 此中欺詐者即是狡詐者。因說不正語故為欺詐者,意思是不正確說話。 saṭh意為賭博。形式相同。 "他人過易見,自己過難見...... 自己則隱藏,如賭徒欺詐。" 此中以賭徒說鳥捕者。這是他的賭博,此詞根用於賭博中的意思。 kaṭhi意為憂愁。愁、苦。 以ṭh音結尾的詞根形式。 以ḍ音結尾的詞根 paṭi意為嘲笑。笑、嘲。嘲笑、諷刺。人們嘲笑那位比丘尼。 laḍi意為舉起。舉、起。 khaḍi和kaḍi意為切斷。斷、切。斷、切。斷片、莖幹。 piḍ意為聚集。集、聚。團塊。 此中團塊即是所說的聚集總體"衣服、食團、歡樂、嬉戲"中的食物團塊都叫做團塊。 kuḍi意為穿透。穿、透。耳環。 maḍi意為莊嚴和笑。飾、笑。裝飾、莊嚴、被裝飾。 bhaḍi意為美好。美好即是美好性。好、美。財物。 此中財物即是財富或裝飾。如在"取財物。以裝飾裝飾"等中。 daṇḍ意為處罰。罰、懲。棒。 chaḍḍ意為拋棄。棄、舍。棄物者。被捨棄、被拋棄。拋棄、捨棄、已舍、已棄。 以ḍ音結尾的詞根形式。 以ḍh音結尾的詞根 vaḍḍh意為傾注。在銅缽中傾注稠粥,傾、注。分配食物后給予。 這些是以ḍh音結尾的詞根形式。
Ṇakārantadhātu
Vaṇṇa vaṇṇakriyāvitthāraguṇavacanesu. Vaṇṇo pasaṃsā. Kriyā karaṇaṃ. Vitthāro vitthinnatā. Guṇo sīlādidhammo. Vacanaṃ vācā. Vaṇṇeti, vaṇṇayati. Vaṇṇo, vaṇṇaṃ, suvaṇṇaṃ, saṃvaṇṇanā.
Vaṇṇasaddo chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha 『『suvaṇṇavaṇṇosi bhagavā』』ti evamādīsu chaviyaṃ. 『『Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā』』ti evamādīsu thutiyaṃ. 『『Cattārome bho gotama vaṇṇā』』tievamādīsu kulavagge. 『『Atha kena nu vaṇṇena, gandhathenoti vuccatī』』ti evamādīsu kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』tievamādīsu saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti evamādīsu pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyataneti.
Tattha chaviyanti chavigatā vaṇṇadhātu eva 『『suvaṇṇavaṇṇo』』ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇanaṃ kittiyā ugghosananti vaṇṇo, thuti. Vaṇṇiyati asaṅkarato vavatthapiyatīti vaṇṇo, kulavaggo. Vaṇṇiyati phalaṃ etena yathāsabhāvato vibhāviyatīti vaṇṇo, kāraṇaṃ, vaṇṇaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇiyati aḍḍhamahantādivasena pamiyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇasaddassa tasmiṃ tasmiṃ atthe pavatti veditabbā.
Aparampi vaṇṇasaddassa atthuddhāraṃ vadāma. Vaṇṇasaddo saṇṭhānajāti rūpāyatanakāraṇapamāṇaguṇapasaṃsājātarūpapuḷinakkharādīsu dissati. Ayañhi 『『mahantaṃ sapparājavaṇṇaṃ abhinimminitvā』』tiādīsu saṇṭhāne dissati, 『『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo』』tiādīsu jātiyaṃ. 『『Paramāya vaṇṇapokkharatāya samannāgato』』tiādīsu rūpāyatane.
『『Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;
Atha kena nu vaṇṇena, gandhathenoti vuccatī』』ti
Ādīsu kāraṇe. 『『Tayo pattassa vaṇṇā』』tiādīsu pamāṇe. 『『Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā』』tiādīsu guṇe. 『『Vaṇṇārahassa vaṇṇaṃ bhāsatī』』tiādīsu pasaṃsāyaṃ. 『『Vaṇṇaṃ añjanavaṇṇena, kāliṅgamhi vanimhase』』ti ettha jātarūpe. 『『Akilāsuno vaṇṇapathe khaṇantā』』ti ettha puḷine. 『『Vaṇṇāgamo vaṇṇavipariyāyo』』tiādīsu akkhare dissati. Iccevaṃ sabbathāpi –
Chaviyaṃ thutiyaṃ heme, kulavagge ca kāraṇe;
Saṇṭhāne ca pamāṇe ca, rūpāyatanajātisu;
Guṇakkharesu puḷine, vaṇṇasaddo pavattati;
Suvaṇṇasaddo chavisampattigaruḷajātarūpesu āgato. Ayañhi 『『suvaṇṇe dubbaṇṇe, sugate duggate』』ti, 『『suvaṇṇatā sussaratā』』ti ca evamādīsu chavisampattiyaṃ āgato. 『『Kākaṃ suvaṇṇā parivārayantī』』tiādīsu garuḷe. 『『Suvaṇṇavaṇṇo kañcanasannibhattaco』』tiādīsu jātarūpeti.
Puṇa saṅghāte. Puṇeti, puṇayati.
Cuṇa saṅkocane. Cuṇeti, cuṇayati.
Cuṇṇa peraṇe. Cuṇṇeti, cuṇṇayati. Cuṇṇaṃ. Cuṇṇavicuṇṇaṃ karoti.
Saṇa dāne. Saṇeti, saṇayati.
Kuṇa saṅkocane. Kuṇeti, kuṇayati. Kuṇo. Kuṇahattho. Hatthena kuṇī.
Tūṇa pūraṇe. Tūṇeti, tūṇayati. Tūṇī.
Ettha tūṇīti sarakalāpo. Sā hi tūṇenti pūrenti sare etthāti tūṇī.
Bhūṇa bhāsāyaṃ. Bhūṇeti, bhūṇayati.
Kaṇa nimīlane. Kāṇeti, kāṇayati. Kāṇo.
這是完整的巴利文直譯: 以ṇ音結尾的詞根 vaṇṇ意為稱讚、行為、擴充套件、功德和言語。稱讚即是讚歎。行為即是作為。擴充套件即是廣大性。功德即是戒等法。言語即是語言。贊、稱。顏色、美好、黃金、解釋。 顏色字見於膚色、讚歎、種姓階級、原因、形狀、大小、色處等。其中在"世尊具金色面板"等中用於膚色。在"居士啊,你何時積集對沙門瞿曇的讚歎"等中用於讚歎。在"尊者瞿曇,有這四個種姓"等中用於種姓階級。在"那麼以何因由,稱為香賊"等中用於原因。在"變化出大象王形"等中用於形狀。在"缽有三種大小"等中用於大小。在"色香味滋養"等中用於色處。 其中膚色即是有關面板的顏色,其他人說正是在"金色"中以顏色字所攝。以稱揚讚美故為顏色,即讚歎。因無混雜而確定故為顏色,即種姓階級。以此顯現果報自性故為顏色,即原因。依長短等安立形狀故為顏色,即形狀。依富貴大小等測量故為顏色,即大小。因顯示內心變化狀態故為顏色,即色處。如此應當了知顏色字依各種運作因緣在各種意義中的使用。 我們再說顏色字的另一種意義分類。顏色字見於形狀、種姓、色處、原因、大小、功德、讚歎、黃金、沙地、字母等。因為它在"變化出大蛇王形"等中見於形狀,在"婆羅門是最勝種姓,其他種姓低劣"等中見於種姓。在"具足最上妙色"等中見於色處。 "我不取不破,遠離水生物, 那麼以何因,稱為香賊呢?" 等中見於原因。在"缽有三種大小"等中見於大小。在"居士啊,你何時積集對沙門瞿曇的功德"等中見於功德。在"對值得讚歎者說讚歎"等中見於讚歎。在"我們以眼藥色在迦陵伽中交易"中見於黃金。在"不倦者在沙地中掘"中見於沙地。在"字母增加字母轉變"等中見於字母。如是一切: 膚色與讚歎,黃金姓與因; 形狀及大小,色處與種類; 功德字沙地,顏色字運用; 金字用於膚色圓滿、金翅鳥、黃金。因為它在"美色丑色、善趣惡趣"和"美貌好聲"等中用於膚色圓滿。在"金翅鳥圍繞烏鴉"等中用於金翅鳥。在"金色面板如黃金"等中用於黃金。 puṇ意為聚集。聚、集。 cuṇ意為收縮。縮、收。 cuṇṇ意為散佈。散、布。粉末。使成粉碎。 saṇ意為給予。給、予。 kuṇ意為收縮。縮、收。縮者。手縮。女手縮者。 tūṇ意為充滿。滿、充。箭筒。 此中箭筒即是箭的集合。因為在此充滿箭故為箭筒。 bhūṇ意為語言。言、語。 kaṇ意為閉眼。閉、眼。獨眼者。
Ettha kāṇoti ekena vā dvīhi vā akkhīhi parihīnakkhi. Aṭṭhakathācariyā pana 『『kāṇo nāma ekakkhinā kāṇo, andho nāma ubhayakkhikāṇo』』ti vadanti, taṃ kāṇandhasaddānaṃ ekatthasannipāte yujjati. Itarathā kāṇakacchapopamasutte vutto kacchapo ekasmiṃ kāṇo siyā, ekakkhikāṇo ca pana puriso 『『andho』』ti na vattabbo siyā, tasmā tesamayugaḷatte ekekassa yathāsambhavaṃ dvinnaṃ dvinnamākārānaṃ vācakatā daṭṭhabbā. Tathā hi kosalasaṃyuttaṭṭhakathāyaṃ 『『kāṇoti ekacchikāṇo vā ubhayacchikāṇo vā』』ti vuttaṃ. Atha vā 『『ovadeyyānusāseyyā』』ti ettha ovādānusāsanānaṃ viya savisesatā avisesatā ca daṭṭhabbā.
Gaṇa saṅkhyāne. Gaṇeti, gaṇayati. Gaṇanā, gaṇo.
Ettha gaṇanāti saṅkhyā. Gaṇoti bhikkhusamūho. Yesaṃ vā kesañci samūho. Samūhassa ca anekāni nāmāni. Seyyathidaṃ –
Saṅgho gaṇo samūho ca,
Khandho sannicayo cayo;
Samuccayo ca nicayo,
Vaggo pūgo ca rāsi ca.
Kāyo nikāyo nikaro,
Kadambo visaro ghaṭā;
Samudāyo ca sandeho,
Saṅghāto samayo karo.
Ogho puñjo kalāpo ca,
Piṇḍo jālañca maṇḍalaṃ;
Saṇḍo pavāho iccete,
Samūhatthābhidhāyakāti.
Kiñcāpi ete saṅghagaṇasamūhādayo saddā samūhatthavācakā, tathāpi saṅghagaṇasaddāyeva vināpi visesakapadena bhikkhusamūhe vattanti, nāññe, aññe pana saṅghagaṇasaddehi saddhiṃ aññamaññañca kadāci samānatthavisayā honti, kadāci asamānatthavisayā, tasmā yathāpāvacanaṃ asammuyhantena yojetabbā. 『『Eko, dve』』tiādinā gaṇetabboti gaṇo.
Kaṇṇasavane. Kaṇṇeti, kaṇṇayati. Kaṇṇo. Kaṇṇayanti saddaṃ suṇanti etenāti kaṇṇo, yo loke 『『savanaṃ, sota』』nti ca vuccati.
Kuṇa guṇa āmantane. Kuṇeti, kuṇayati. Guṇeti, guṇayati. Guṇo. Goṇo.
Ettha guṇoti sīlādayo dhammā, kenaṭṭhena te guṇā. Goṇāpiyati āmantāpiyati attani patiṭṭhito puggalo daṭṭhuṃ sotuṃ pūjituñca icchantehi janehīti guṇo. Ettha kiñcāpi sīlādidhammānaṃ āmantāpanaṃ natthi, tathāpi taṃhetuāmantanaṃ nimantanañca teyeva karonti nāmāti evaṃ vuttaṃ. Tathā hi –
『『Yathāpi khettasampanne,
Bījaṃ appampi ropitaṃ;
Sammā dhāraṃ pavassante,
Phalaṃ toseti kassaka』』nti
Ettha kassakassa tuṭṭhiuppattikāraṇattā hetuvasena niccetanassapi phalassa tosanaṃ vuttaṃ, evamidhāpi āmantāpanakāraṇattā evaṃ vuttaṃ. Aññe pana 『『guñjante abyayante iti guṇā』』ti atthaṃ vadanti. Tadanurūpaṃ pana dhātusaddaṃ na passāma, 『『guṇa āmantane』』 icceva passāma, vicāretvā gahetabbaṃ.
Vaṇa gattavicuṇṇane. Vaṇeti, vaṇayati. Vaṇo.
Ettha vaṇoti aru. Sā hi sarīraṃ vaṇayati vicuṇṇeti chiddāvachiddaṃ karotīti vaṇoti vuccati.
Paṇṇa harite. Paṇṇeti, paṇṇayati. Tālapaṇṇaṃ. Sūpeyyapaṇṇaṃ.
Ettha ca haritabhāvavigatepi vatthusmiṃ paṇṇabhāvo rūḷhito pavattoti daṭṭhabbo. 『『Paṇṇaṃ, pattaṃ, palāso, dalaṃ』』 iccete samānatthā.
Paṇa byavahāre. Paṇeti, paṇayati. Rājā ca daṇḍaṃ garukaṃ paṇeti.
Imāni ṇakārantadhāturūpāni.
Takārantadhātu
Cinta cintāyaṃ. Cinteti, cintayati. Cittaṃ, cintā, cintanā, cintanako. Kārite 『『cintāpeti, cintāpayatī』』ti rūpāni.
這是完整的巴利文直譯: 此中獨眼者即是一隻或兩隻眼睛缺失的。但註釋師們說"獨眼者即是一隻眼睛瞎,盲者即是兩眼瞎",這在獨眼和盲的詞義相合時適用。否則在獨眼龜譬喻經中說的龜應是一隻眼睛瞎,而一隻眼瞎的人就不應稱為"盲者",所以應當理解在它們不成對時,各自表示兩種形式。因此在《拘薩羅相應注》中說"獨眼者即是一眼瞎或兩眼瞎"。或者應當如"應教誡應訓誡"中的教誡和訓誡那樣理解有差別和無差別。 gaṇ意為計數。數、算。計算、群。 此中計算即是數字。群即是比丘眾。或任何眾的集合。集合有多種名稱。即是: 眾團及集合,蘊積與積聚; 總集與堆積,部落民眾堆; 身派及隊伍,群體眾流群; 總聚及疑聚,聚集時機業; 洪流堆串集,團網及圓圈; 林流等這些,表集合義詞。 雖然這些眾團集合等詞都表示集合義,但是眾和團這兩個詞即使不加限定詞也用於比丘眾,其他則不然,而其他詞有時與眾團詞及相互間成為同義範圍,有時不成為同義範圍,所以不應混淆而應依教法運用。依"一、二"等計數故為群。 kaṇṇ意為聽聞。聞、聽。耳。因以此聽聞聲音故為耳,在世間也叫做"聽覺、耳根"。 kuṇ和guṇ意為稱呼。呼、喚。呼、喚。功德。牛。 此中功德即是戒等法,以何義為功德?因有德者為欲見聞供養的人們所稱呼所招請故為功德。此中雖然戒等法沒有被稱呼,但是因它們而有稱呼和邀請,所以這樣說。因此: "如在良好田,種下少許種; 正當降雨時,果實悅農夫。" 此中因為是農夫歡喜生起的原因,依原因而說無意識的果實使歡喜,如是在此也因為是稱呼的原因而如此說。但其他人說"因發聲不衰故為功德"的意思。但我們沒有看到相應的詞根,只看到"guṇ意為稱呼",應當思考後接受。 vaṇ意為身體破碎。碎、破。傷。 此中傷即是瘡。因為它使身體破碎分散成有孔無孔故稱為傷。 paṇṇ意為綠。綠、青。椰葉。蔬菜葉。 此中應當理解即使在失去綠色的物體上也因習慣而運用葉的稱呼。"葉、葉、葉、葉片"這些是同義詞。 paṇ意為交易。易、貿。國王施設重罰。 這些是以ṇ音結尾的詞根形式。 以t音結尾的詞根 cint意為思考。思、考。心、思維、思考、思考者。在使役中有"使思考、令思維"的形式。
Tattha cittanti ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho, sabbacittasādhāraṇavasenetaṃ daṭṭhabbaṃ. Ettha siyā – kasmā 『『ārammaṇaṃ cintetīti citta』』nti vatvāpi 『『vijānātīti attho』』ti vuttaṃ, nanu cintanavijānanā nānāsabhāvā. Na hi 『『cintetī』』ti padassa 『『vijānātī』』ti attho sambhavati, duppaññassa hi nānappakārehi cintayatopi sukhumatthādhigamo na hotīti? Saccaṃ, 『『vijānātī』』ti idaṃ padaṃ cittassa saññāpaññākiccehi visiṭṭhavisayaggahaṇaṃ dīpetuṃ vuttaṃ sabbacittasādhāraṇattā cittasaddassa. Yañhi dhammajātaṃ 『『citta』』nti vuccati, tadeva viññāṇaṃ, tasmā vijānanatthaṃ gahetvā saññāpaññākiccāvisiṭṭhavisayaggahaṇaṃ dīpetuṃ 『『vijānātī』』ti vuttaṃ.
Idāni aññagaṇikadhātuvasenapi nibbacanaṃ pakāsayāma – sabbesu cittesu yaṃ lokiyakusalākusalamahākriyacittaṃ, taṃ javanavīthivasena attano santānaṃ cinotīti cittaṃ, vipākaṃ kammakilesehi citanti cittaṃ, idaṃ cidhātuvasena nibbacanaṃ. Yaṃ kiñci loke vicittaṃ sippajātaṃ, sabbassa tassa citteneva karaṇato citteti vicitteti vicittaṃ kariyati etenāti cittaṃ, cittakaraṇatāya cittanti vuttaṃ hoti, idaṃ cittadhātuvasena nibbacanaṃ. Cittatāya cittaṃ, idaṃ pāṭipadikavasena nibbacanaṃ. Tenāhu aṭṭhakathācariyā 『『sabbampi yathānurūpato cittatāya cittaṃ, cittakaraṇatāya cittanti evamettha attho veditabbo』』ti.
Ettha hi cittassa sarāgasadosādibhedabhinnattā sampayuttabhūmiārammaṇahīnamajjhimapaṇītādhipatīnaṃ vasena cittassa cittatā veditabbā. Kiñcāpi ekassa cittassa evaṃ vicittatā natthi, tathāpi vicittānaṃ antogadhattā samudāyavohārena avayavopi 『『citta』』nti vuccati, yathā pabbatanadīsamuddādiekadesesu diṭṭhesu pabbatādayo diṭṭhāti vuccanti. Tenāhu aṭṭhakathācariyā 『『kāmañcettha ekameva evaṃ cittaṃ na hoti, cittānaṃ pana antogadhattā etesu yaṃ kiñci ekampi cittatāya 『citta』nti vattuṃ vaṭṭatī』』ti.
Ettha ca vuttappakārānamatthānaṃ vinicchayo bavati. Kathaṃ? Yasmā yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo. Tasmā yaṃ āsevanapaccayabhāvena cinoti, yañca kammunā abhisaṅkhatattā citaṃ, taṃ tena kāraṇena cittanti vuttaṃ. Yaṃ pana tathā na hoti, taṃ parittakriyadvayaṃ antimajavanañca labbhamānacintanavicittatādivasena cittanti veditabbaṃ, hasituppādo pana aññajavanagatikoyevāti.
Imāni cittassa nāmāni –
Cittaṃ mano mānasañca, viññāṇaṃ hadayaṃ manaṃ;
Nāmānetāni vohāra-pathe vattanti pāyato.
Cittasaddo paññattiyaṃ viññāṇe vicitte cittakamme acchariyeti evamādīsu atthesu dissati. Ayañhi 『『citto gahapati. Cittamāso』』tiādīsu paññattiyaṃ dissati. 『『Cittaṃ mano mānasa』』ntiādīsu viññāṇe. 『『Vicittavatthābharaṇā』』tiādīsu vicitte. 『『Diṭṭhaṃ vo bhikkhave caraṇaṃ nāma citta』』ntiādīsu cittakamme. 『『Iṅgha maddi nisāmehi, cittarūpaṃva dissatī』』tiādīsu acchariyeti.
Cita sañcetane. Ceteti, cetayati. Ratto kho brāhmaṇa rāgena abhibhūto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Ākaṅkhati cetayati, taṃ nisedha jutindhara. Cetanā, sañcetanā. Cetayitaṃ, cetetvā, cetayitvā. Sañcicca pāṇaṃ jīvitā voropeti.
這是完整的巴利文直譯: 其中心因思考所緣故為心,意思是了知,這應當依一切心共通性來理解。此中可能有疑問:為什麼說"因思考所緣故為心"后又說"意思是了知",思考和了知不是不同性質嗎?因為"思考"這詞不可能有"了知"的意思,愚者即使以種種方式思考也不能通達微妙義理?確實如此,說"了知"這詞是爲了顯示心與想、慧作用的殊勝對像把握,因為心字是一切心共通的。因為凡稱為"心"的法類,那就是識,所以取了知義來顯示與想、慧作用無別的對像把握而說"了知"。 現在我們依其他組的詞根來說明詞源解釋 - 在一切心中屬於世間善、不善、大唯作心的,它依速行路線積集自己的相續故為心,異熟心被業和煩惱積集故為心,這是依ci詞根的詞源解釋。世間任何精巧的工藝,一切那些都由心造作,所以心即是使精巧,由此使成精巧故為心,意思是因造作精巧故為心,這是依citta詞根的詞源解釋。因心性故為心,這是依詞根詞的詞源解釋。所以註釋師們說"一切依各自適當的心性故為心,因造作精巧故為心,如此應當理解這裡的意思"。 此中因為心有貪染、有嗔等差別分類,應當依相應、地、所緣、下中上、增上的心性來理解心。雖然一個心沒有如此多樣性,但是因為包含在多樣中,以總稱說支分也稱為"心",如見到山河海等一部分時說見到山等。所以註釋師們說"雖然此中一個心不是如此多樣,但因為包含在諸心中,其中任何一個因心性故可以說為'心'"。 此中已說諸種意義的判定如此。如何?因為在何處如何得義,即在彼處如彼取義。所以那以熏習緣性而積集的,和那被業所造作而積集的,以那原因而說為心。但那不是如此的,應當了知那兩種有限作用和最後速行依所得思考和多樣性等為心,而生笑心則只隨順其他速行。 這些是心的名稱: 心意及意念,識及心與意; 這些名稱多,運用於言說。 心字見於名稱、識、多彩、繪畫、稀有等義。因為它在"質多居士、質多月"等中見於名稱。在"心、意、意念"等中見於識。在"多彩衣飾"等中見於多彩。在"諸比丘,你們看見名為質多的繪畫嗎"等中見於繪畫。在"來看末底,似見稀有"等中見於稀有。 cit意為思考。思、考。婆羅門啊,著貪者為貪所制,思慮自害,思慮害他,思慮俱害。欲求而思慮,持明者阻止它。思、思考。思慮、思慮后、思慮了。故意奪取生命。
Tattha cetanāti cetayatīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sañcetanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cetayitanti cetanākāro. Sañciccāti sayaṃ ñatvā, cecca abhivitaritvāti attho. Imāni cetanāya nāmāni –
Sañcetanā cetayitaṃ, cetanā kammameva ca;
Kammañhi 『『cetanā』』 tveva, jinenāhacca bhāsitaṃ.
Atrāyaṃ pāḷi 『『cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā』』ti.
Mantaguttabhāsane. Manteti, mantayati, nimanteti, nimantayati, āmanteti, āmantayati. Janā saṅgamma mantenti, mantayanti, mantayiṃsu rahogatā. Nimantayittha rājānaṃ. Āmantayittha devindo, visukammaṃ mahiddhikaṃ. Mantā, manto. Kārite 『『mantāpeti, mantāpayatī』』ti rūpāni.
Ettha mantāti paññā, 『『gavesanasaññā』』tipi vadanti. Mantoti guttabhāsanaṃ. 『『Upassutikāpi suṇanti mantaṃ, tasmā hi manto khippamupeti bheda』』nti ettha hi guttabhāsanaṃ 『『manto』』ti vuccati. Apica mantoti chaḷaṅgamanto. Vuttañca 『『ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintita』』nti. Ettha sikkhā nirutti kappa byākaraṇa jotisattha chandovicitivasena manto 『『chaḷaṅgo』』ti veditabbo. Etāni eva cha 『『vedaṅgānī』』ti vuccanti. Vedo eva hi 『『manto, sutī』』ti ca vutto. Atha vā mantoti vedādivijjā.
Yanta saṅkocane. Yanteti, yantayati. Yantaṃ, telayantaṃ yathācakkaṃ, evaṃ kampati medanī.
Satta gatiyaṃ. Satteti, sattayati.
Santa āmappayoge. Āmappayogo nāma ussannakriyā. Santeti, santayati.
Kitta saṃsandane. Kitteti, kittayati. 『『Ye vohaṃ kittayissāmi, girāhi anupubbaso. Kittanā parikittanā』』tiādīsu pana katthanā 『『kittanā』』ti vuccati.
Tanta kuṭumbadhāraṇe. Tanteti, tantayati. Satanto, sappadhānoti attho.
Yatanikāropakāresu. Yateti, yatayati. Nīto ca paṭidāne, yatadhātu niupasaggato paro paṭidāne vattati, niyyāteti, niyyātayati. Takārassa pana dakāratte kate 『『niyyādeti, niyyādayati. Rathaṃ niyyādayitvāna, aṇaṇo ehi sārathī』』ti rūpāni.
Vatu bhāsāyaṃ. Vatteti, vattayati.
Pata gatiyaṃ. Pateti, patayati.
Vāta gatisukhasevanesu. Gati sukhaṃ sevananti tayo atthā. Tattha sukhanaṃ sukhaṃ. Vāteti, vātayati. Vāto, vātapupphaṃ. Cīvarassa anuvāto.
Keta āmantane. Keteti, ketayati. Ketako.
Satta santānakriyāyaṃ. Santānakriyā nāma pabandhakriyā avicchedakaraṇaṃ. Satteti, sattayati. Satto.
『『Kinnu santaramānova, lāyitvā haritaṃ tiṇaṃ;
Khāda khādāti lapasi, gatasattaṃ jaraggava』』nti
Pāḷiyaṃ pana 『『gatasattaṃ jaraggava』』nti pāṭhassa 『『vigatajīvitaṃ jiṇṇagoṇa』』nti atthaṃ saṃvaṇṇesuṃ. Iminā sattasaddassa jīvitavacanaṃ viya dissati, 『『na sukarā uñchena paggahena yāpetu』』nti ettha paggahasaddassa pattakathanaṃ viya. Suṭṭhu vicāretabbaṃ.
Sutta avamocane. Sutteti, suttayati.
Mutta pasavane. Mutteti, muttayati. Omutteti, omuttayati. Muttaṃ. Atrāyaṃ pāḷi 『『mutteti ohadeti cā』』ti. Tattha muttetīti passāvaṃ karoti. Ohadetīti karīsaṃ vissajjeti. Kārite 『『muttāpeti, muttāpayatī』』ti rūpāni.
Kattarasethille. Kattareti, kattarayati. Kattaro. Kattaradaṇḍo, kattarasuppaṃ.
這是完整的巴利文直譯: 其中思即是思慮,意思是與自己相應諸法一起傾向所緣。思考即是依字首增加詞。思慮即是思的行相。故意即是自己知道,意思是故意超越。這些是思的名稱: 思考及思慮,思及業本身; 因為業即思,勝者親說此。 此中有聖典:"諸比丘,我說思是業,思慮后以身語意造業。" mant意為秘密說話。說、談。邀請、招待。召喚、稱呼。人們集會而商談、商議、私下商議。邀請國王。天帝召喚大神通的毗首羯磨。慧、咒。在使役中有"使說、令談"的形式。 此中慧即是智慧,也說是"尋求想"。咒即是秘密語。"竊聽者也聽聞秘語,所以秘語迅速破滅"中秘密語稱為"咒"。而且咒即是六支咒。也說"他們誦習咒語,梵天所思六支"。此中應當瞭解咒依學問、語法、韻律、解說、天文、詩韻分別為"六支"。這六個也稱為"吠陀支"。因為吠陀也稱為"咒、聞"。或者咒即是吠陀等學問。 yant意為收縮。縮、收。機關,油機輪轉時,大地如是震動。 satt意為行走。行、走。 sant意為過度作用。過度作用即是增盛作用。增、盛。 kitt意為流傳。傳、揚。"我將依次以語,稱說你們。稱揚、遍贊"等中稱讚稱為"稱揚"。 tant意為維持家庭。持、維。有精進,意思是有主要的。 yat意為作為和幫助。作、助。帶字首ni時用於交付,交付、付與。當t音變成d音時"交付、付與。交付馬車后,無債來此馭者"等形式。 vat意為語言。說、言。 pat意為行走。行、走。 vāt意為行走、快樂和親近。行走、快樂、親近三種意思。其中使快樂為快樂。吹、風。風、風花。衣服的邊緣。 ket意為稱呼。稱、呼。科塔卡。 satt意為相續作用。相續作用即是連續作用不斷作為。續、作。有情。 "為何如此匆忙,割取青草后; 說吃啊吃啊,老牛失生命" 但在聖典中對"失生命老牛"這讀法註釋為"失去生命的老牛"。由此似乎有情字表示生命義,如在"不易以遍往乞食維生"中遍往字表示缽義。應當善加考慮。 sutt意為釋放。放、釋。 mutt意為排泄。泄、排。排泄、出。尿。此中有聖典:"排尿和大便"。其中排尿即是作小便。大便即是排出糞便。在使役中有"使排、令泄"的形式。 katt意為鬆弛。松、弛。松者。鬆弛杖、鬆弛扇。
Tattha kattaroti jiṇṇo. Mahallakoti vuttaṃ hoti. Kenaṭṭhena? Kattarayati aṅgānaṃ sithilabhāvena sithilo bhavatīti atthena. Kattaradaṇḍoti kattarehi jiṇṇamanussehi ekantato gahetabbatāya kattarānaṃ daṇḍo kattaradaṇḍo. Tenāhu aṭṭhakathācariyā 『『kattaradaṇḍoti jiṇṇakāle gahetabbadaṇḍo』』ti. Kattarasuppanti jiṇṇasuppaṃ. Kattarañca taṃ suppañcāti kattarasuppanti samāso.
Citta cittakaraṇe, kadāci dassanepi. Cittakaraṇaṃ vicittabhāvakaraṇaṃ. Citteti, cittayati. Cittaṃ.
Takārantadhāturūpāni.
Thakārantadhātu
Katha kathane. Katheti, kathayati. Dhammaṃ sākacchati. Sākacchā, kathā, parikathā, aṭṭhakathā.
Tattha sākacchatīti saha kathayati. Attho kathiyati etāyāti aṭṭhakathā, tthakārassa ṭṭhakārattaṃ.
Yāya』tthamabhivaṇṇenti, byañjanatthapadānugaṃ;
Nidānavatthusambandhaṃ, esā aṭṭhakathā matā.
『『Aṭṭhakathā』』ti ca 『『atthasaṃvaṇṇanā』』ti ca ninnānākaraṇaṃ.
Pathi gatiyaṃ. Panthenti, panthayanti. Pantho. Bhūvādigaṇe 『『patha gatiya』』nti akārantavasena kathitassa 『『pathati, patho』』ti niggahītāgamavajjitāni rūpāni bhavanti, idha pana ikārantavasena kathitassa saniggahītāgamāni rūpāni niccaṃ bhavantīti daṭṭhabbaṃ.
Puttha ādarānādaresu. Puttheti, putthayati.
Muttha saṅghāte. Muttheti, mutthayati.
Vattha addane. Vattheti, vatthayati.
Putha bhāsāyaṃ. Potheti, pothayati. Kathetīti attho.
Putha pahāre. Potheti, pothayati. Kumāre pothetvā agamāsi.
Katha vākyapabandhe. Katheti, kathayati. Kathā.
Satha dubbalye. Satheti, sathayati.
Attha pattha yācanāyaṃ. Attheti, atthayati. Attho. Pattheti, patthayati. Patthanā. Paṭipakkhaṃ atthayanti icchantīti paccatthikā.
Thoma silāghāyaṃ. Thometi, thomayati. Thomanā.
Kātha hiṃsāyaṃ. Kātheti, kāthayati.
Satha bandhane. Satheti, sathayati.
Santha gantha santhambhe. Santheti, santhayati. Gantheti, ganthayati. Gantho.
Thakārantadhāturūpāni.
Dakārantadhātu
Hadakarīsussagge. Karīsussaggo karīsassa ussaggo vissajjanaṃ. Hadeti, hadayati. Ohadeti, ohadayati.
Vida lābhe. Imasmiṃ ṭhāne lābho nāma anubhavanaṃ, tasmā vidadhātu anubhavane vattatīti attho gahetabbo. Sukhaṃ vedanaṃ vedeti. Dukkhaṃ vedanaṃ vedeti. Vedayati. Vedanā, vitti. Vedayitaṃ. Sukhaṃ vedanaṃ vedayamāno.
Kudi anatabhāsane. Kundeti, kundayati.
Mida sinehane. Atra sineho nāma pīti. Medeti, medayati.
Chada saṃvaraṇe. Gehaṃ chādeti, chādayati. Dosaṃ chādeti, chādayati. Paṭicchādeti, paṭicchādayati. Chattaṃ. Channā kuṭi.
Tatra chattanti ātapattaṃ. Ātapaṃ chādetīti chattaṃ. Paṭicchādiyateti channā.
Cuda sañcodane āṇattiyañca. Codeti, codayati. Codako, cuditako, codanā. Ānando buddhacodito.
Tatra codanāti cālanā. Cālanāti dosāropanāti attho.
Chadda vamane. Chaddeti, chaddayati.
Mada vittiyoge. Madeti, madayati.
Vida cehanākhyānanivāsesu. Cehanā saññāṇaṃ. Ākhyānaṃ kathanaṃ. Nivāso nivasanaṃ. Vedeti, vedayati. Paṭivedeti, paṭivedayati. Paṭivedayāmi te mahārāja.
Saddasaddane. Saddeti, saddayati. Visaddeti, visaddayati. Saddo, saddito. Dīghatte 『『saddāyatī』』ti rūpaṃ.
這是完整的巴利文直譯: 其中松者即是老邁。意思是說年長者。以何義?以鬆弛即因肢體鬆弛性而成為鬆弛的意義。鬆弛杖即因必定被鬆弛的老人所持故,鬆弛者的杖為鬆弛杖。所以註釋師們說"鬆弛杖即是老年時所持的杖"。鬆弛扇即是破舊的扇子。鬆弛和扇子的複合詞為鬆弛扇。 citta意為繪畫,有時也為看見。繪畫即是作多彩。畫、繪。畫。 以t音結尾的詞根形式。 以th音結尾的詞根 kath意為說話。說、言。討論法。討論、說話、遍說、義釋。 其中討論即是共同說話。以此說明義理故為義釋,th音變為ṭṭh音。 以此釋義趣,隨順語詞義; 緣起事相關,此為義釋說。 "義釋"和"義注"無差別。 path意為行走。行、走。道路。在bhū等組中"path意為行走"以a音結尾說時有"行走、道路"無鼻音新增的形式,但此處以i音結尾說時應當瞭解常有鼻音新增的形式。 putth意為尊重和不尊重。敬、慢。 mutth意為聚集。集、聚。 vatth意為服飾。衣、飾。 puth意為語言。說、言。意思是說話。 puth意為打擊。打、擊。打了小孩就走了。 kath意為語句結合。說、言。說話。 sath意為虛弱。弱、衰。 atth和patth意為祈求。求、愿。義。愿、求。願望。因求想敵對故為敵人。 thom意為讚歎。贊、嘆。讚歎。 kāth意為傷害。傷、害。 sath意為束縛。縛、束。 santh和ganth意為僵硬。硬、僵。系、結。結。 以th音結尾的詞根形式。 以d音結尾的詞根 had意為大便排出。大便排出即是大便的排出釋放。出、排。排出、放。 vid意為獲得。在此處獲得即是體驗,所以應當理解vid詞根用於體驗的意思。感受樂受。感受苦受。感受。受、獲得。所感受。正在感受樂受。 kud意為不正語。說、言。 mid意為愛著。此中愛著即是喜悅。喜、樂。 chad意為遮蔽。覆蓋房屋,遮蓋。遮蓋過失,遮蔽。遮蔽、覆蓋。傘。被覆的小屋。 其中傘即是遮陽傘。因遮蔽陽光故為傘。因被遮蔽故為被覆。 cud意為督促和命令。促、督。督促者、被督促者、督促。阿難被佛督促。 其中督促即是促動。促動意思是舉罪。 chadd意為嘔吐。吐、嘔。 mad意為結合喜悅。喜、樂。 vid意為標記、宣說和居住。標記即是標識。宣說即是說話。居住即是住所。知、覺。告知、通知。我稟告大王。 sadd意為出聲。出聲、響。出聲、鳴。聲音、出聲者。長音時有"發聲"的形式。
Ettha ca 『『maṃ saddāyatīti saññāya vegena udake patī』』ti aṭṭhakathāpāṭho nidassanaṃ, idaṃ 『『pabbatāyatī』』ti rūpaṃ viya dhātuvasena nipphannaṃ na hotīti na vattabbaṃ, dhātuvasena nipphannaṃyevāti gahetabbaṃ. Saddoti saddiyatīti saddo, yathāvuccatīti vacanaṃ. Atha vā saddiyati attho anenāti saddo. Garavo pana 『『sappatīti saddo. Udīriyati abhilapiyatīti attho』』ti vadanti.
Sūda āsecane. Sūdeti, sūdayati. Sūdo.
Sūdoti bhattakārako, yo 『『rasako』』tipi vuccati.
Kanda sātacce. Sātaccaṃ satatabhāvo nirantarabhāvo. Kandeti, kandayati.
Muda saṃsagge. Ekatokaraṇaṃ saṃsaggo. Modeti, modayati sattūni sappinā.
Nada bhāsāyaṃ. Nādeti, nādayati. Hetukatturūpānīti na vattabbāni pāḷidassanato 『『sīho ca sīhanādena, daddaraṃ abhinādayī』』ti. Aññatrāpi saṃsayo na kātabbo. Imasmiṃ curādigaṇe hetukatturūpasadisānampi suddhakatturūpānaṃ sandissanato.
Sada assādane. Sādeti, sādayati. Assādeti, assādayati. Ettha āupasaggo rassavasena ṭhito.
Gada devasadde. Devasaddo vuccati meghasaddo. Gadeti, gadayati.
Padagatiyaṃ. Padeti, padayati. Padaṃ. Imissā divādigaṇe 『『pajjatī』』ti rūpaṃ bhavati, idha pana īdisāni.
Chidda kaṇṇabhede. Chiddeti, chiddayati. Chiddaṃ.
Chida dvedhākaraṇe. Nanu bho yo catudhā vā pañcadhā vā anekasatadhā vā chindati, tassa taṃ chedanaṃ dvedhākaraṇaṃ nāma na hoti, evaṃ sante kasmā sāmaññena avatvā 『『dvedhākaraṇe』』ti dvidhā gahaṇaṃ katanti? Dvidhākaraṇaṃ nāma na hotīti na vattabbaṃ, anekasatadhā chedanampi dvidhākaraṇaṃyeva. Aparassa hi aparassa chinnakoṭṭhāsassa pubbena ekena koṭṭhāsena saddhiṃ apekkhanavasena dvidhākaraṇaṃ hotiyeva. Chedeti, chedayati.
Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;
Tassa kujjha mahāvīra, mā raṭṭhaṃ vinassa idaṃ;
Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;
Ciraṃ jīvatu so rājā, na hi kujjhanti mādisāti.
Chada apavāraṇe. Chādeti, chādayati. Chattaṃ. Purisassa bhattaṃ chādayati.
Īdī sandīpane. Īdeti, īdayati. Īkārantavasena niddiṭṭhattā saniggahītāgamāni rūpāni na bhavanti.
Adda hiṃsāyaṃ. Addeti, addayati.
Vada bhāsāyaṃ. Vādeti, vādayati. Vādo.
Tattha 『『vādeti, vādayatī』』ti imesaṃ 『『vadatī』』ti suddhakattuvaseneva attho daṭṭhabbo, na hetukattuvasena. Tathā hi 『『saṅketaṃ katvā visaṃvādeti. Ovadeyyānusāseyya. Idameva saccanti ca vādayanti. Avisaṃvādako lokassā』』ti suddhakattudīpakapāḷinayā dissanti , saddasatthe ca 『『vādayatī』』ti suddhakattupadaṃ dissati. Tattha visaṃvādetīti musā vadeti, atha vā vippalambheti, vādoti vacanaṃ. 『『Vādo jappo vitaṇḍā』』ti evaṃvidhāsu tīsu kathāsu vādasaṅkhātā kathā. 『『Vādāpeti, vādāpayatī』』ti dveyeva hetukattupadāni bhavanti.
Chadī icchāyaṃ. Īkārantoyaṃ dhātu, tasmā saniggahītāgamānissa rūpāni na bhavanti. Purisassa bhattaṃ chādeti, chādayati, ruccatīti attho. Purisassa bhattaṃ chādayamānaṃ tiṭṭhati chādentaṃ vā.
這是完整的巴利文直譯: 此中"以為'響叫我'的想法而急速跳入水中"的註釋文為例證,這如"成山"的形式一樣不能說不是依詞根而成,應當理解正是依詞根而成。聲音即是被髮出故為聲音,如被說故為語言。或者以此表達義理故為聲音。但尊者們說"流動故為聲音,意思是被髮出被說出"。 sūd意為注入。注、入。廚師。 廚師即是食物製作者,也稱為"調味者"。 kand意為持續。持續即是連續性不間斷性。續、持。 mud意為結合。合為一即是結合。和、合蜜糖與酥油。 nad意為語言。響、鳴。不應說是使役主格形式,因見到聖典"獅子以獅子吼,使達達羅(山名)響鳴"。其他處也不應有疑惑。因為在此趨向詞根組中見到與使役主格形式相似的純主格形式。 sad意為品味。味、嘗。品味、嘗味。此中ā字首依短音立。 gad意為天聲。天聲即是說雷聲。聲、鳴。 pad意為行走。行、走。足。它在日常詞根組中有"行走"的形式,但此處如是這樣。 chidd意為耳裂。裂、破。孔。 chid意為二分。朋友啊,凡切成四份或五份或幾百份的,他的那切割不叫做二分,如此為何不以一般方式說而取"二分"?不能說不叫做二分,切成幾百份也正是二分。因為後後切分部分與前一部分相關而成為二分。切、斷。 "誰割你手腳,及耳鼻, 對他生氣大雄,勿滅此國; 誰割我手腳,及耳鼻, 愿彼王久壽,如我者不嗔。" chad意為遮蔽。遮、蔽。傘。遮蔽人的食物。 īd意為照明。明、照。因以ī音結尾說故沒有鼻音新增的形式。 add意為傷害。傷、害。 vad意為語言。說、言。語。 其中"說、言"這些應當只依純主格的意思來理解,不依使役主格。因此見到表示純主格的聖典用例"約定后欺騙。應教誡應訓誡。說這才是真理。不欺世界",而在語法書中也見到"說"是純主格詞。其中欺騙即是說謊,或者欺誑,語即是語言。在"論證、歌誦、詭辯"這樣的三種說話中稱為論證的說話。"使說、令言"這兩個才是使役主格詞。 chad意為欲求。這是以ī音結尾的詞根,所以它的形式沒有鼻音新增。人慾求食物,喜歡的意思。人的食物正在被欲求或者欲求著。
Vadī abhivādanathutīsu. Ayampi īkāranto dhātu, tasmā imassapi saniggahītāgamāni rūpāni na bhavanti. Vādeti, vādayati, vandati, thometi vāti attho. Imāni anupasaggāni rūpāni. Saddasatthepi ca 『『vādayatī』』ti anupasaggavandanathutiatthaṃ padaṃ vuttaṃ, sāsane pana 『『abhivādeti, abhivādayati, abhivādanaṃ, bhagavantaṃ abhivādetvā』』tiādīni sopasaggāni rūpāni dissanti.
Tattha abhivādetvāti vanditvā, thometvā vā, ayamasmākaṃ ruci. Āgamaṭṭhakathāyaṃ pana 『『abhivādetvāti 『sukhī arogo hotū』ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā』』ti hetukattuvasena abhivādanasaddattho vutto, amhehi pana vandanasaddaṃ saddasatthanayamaggahetvā suddhakattuvasena attho kathito. Abhivādanañhi vandanaṃyeva, na vadāpanaṃ abhisaddena sambandhitattā 『『abhivādanasīlissā』』ti ettha viya. Idañhi 『『abhivādāpanasīlissā』』ti na vuttaṃ. Yadi ca saddasatthe vadāpanamadhippetaṃ siyā, 『『vadī vadāpanathutīsū』』ti nissandehavacanaṃ vattabbaṃ siyā , evañca na vuttaṃ, evaṃ pana vuttaṃ 『『vadī abhivādanathutīsū』』ti, tena vadāpanamanadhippetanti ñāyati.
Athāpi siyā 『『kassaci vuddhena visiṭṭhaṃ vadāpanaṃ abhivādana』』nti, evampi nupapajjati kāritavasena dhātuatthassa akathetabbato. Tathā hi 『『paca pāke, chidi dvidhākaraṇe』』tiādinā bhāvavasena atthappakāsanamatteyeva 『『pacati, paccati, pāceti. Chindati, chijjati, chedāpetī』』tiādīni sakammakāni ceva akammakāni ca sakāritāni ca rūpāni nipphajjanti, na ca tadatthāya visuṃ visuṃ dhātuniddeso kariyati. Tasmā 『『vadī abhivādanathutīsū』』ti ettha kāritavasena dhātuattho kathitotipi vattuṃ na sakkā kriyāsabhāvattā dhātūnaṃ. Yathā pana 『『takketi, vitakketi. Takko, vitakko』』tiādīni samānatthāni, tathā 『『vādeti, abhivādetī』』tiādīni samānatthāni. Ato saddasatthepi saddasatthavidūhi 『『takka vitakke, vadī abhivādanathutīsū』』tiādīnaṃ dhātūnaṃ 『『takkayati, vādayatī』』tiādīni anupasaggāniyeva rūpāni dassitāni, tāni ca kho suddhakattupadāniyeva, na hetukattupadāni, tasmā 『『abhivādanathutīsū』』ti etassa 『『vadāpanathutīsū』』ti attho nupapajjati.
Kiñca bhiyyo – 『『abhivādeti, abhivādayati. Abhivādetvā, abhivādayitvā』』tiādīni samānatthāni, ṇeṇayamattena hi savisesāni. Yadi 『『abhivādetvā』』ti imassa padassa 『『sukhī arogo hotū』ti vadāpetvā』』ti attho siyā, 『『sirasā abhivādayi』』nti ettha 『『sirasā』』ti padaṃ na vattabbaṃ siyā vadāpanena asambandhattā. Yasmā vuttaṃ taṃ padaṃ, tena ñāyati 『『abhivādetvā』』tiādīsu vadāpanattho na icchitabbo, vandanattho icchitabbo thomanattho ca. Yasmā bhūvādigaṇe 『『vanda abhivādānathutīsū』』ti imassa dhātussa 『『vandatī』』ti padarūpassa 『『abhivandati, thometi cā』』ti atthoyeva icchitabbo, na vadāpanattho. Tathā hi 『『vande sugataṃ gativimutta』』nti padānamatthaṃ vadantena ṭīkācariyenapi 『『vandeti vandāmi, thomemi cā』』ti vandanathomanatthoyeva dassito, na abhivādanasaddatthaṃ paṭicca vadāpanattho, tasmā 『『abhivādetvā』』ti etthāpi vandanathomanatthāyeva icchitabbā, na vadāpanattho.
這是完整的巴利文直譯: vad意為禮敬和讚歎。這也是以ī音結尾的詞根,所以它的形式也沒有鼻音新增。說、言,意思是禮拜、讚歎。這些是無字首的形式。在語法書中也說"說"是無字首表示禮拜讚歎義的詞,但在教法中見到"禮敬、敬禮、禮敬、禮敬世尊后"等有字首的形式。 其中"禮敬后"即是禮拜后或讚歎后,這是我們的理解。但在傳統註釋中說"'禮敬后'即是使說'愿你快樂無病',因為禮拜者實際上是使如此說",依使役主格說明禮敬詞的意思,但我們不取語法書的方式而依純主格說明意思。因為禮敬正是禮拜,不是使說,因為與字首abhi相結合,如在"有禮敬習慣者"中一樣。因為這裡沒說"有使禮敬習慣者"。而且如果在語法書中意圖表示使說,就應該明確地說"vad意為使說和讚歎",但沒這樣說,而是說"vad意為禮敬和讚歎",由此可知不意圖表示使說。 如果又說"禮敬是使某人說對長者的敬語",這樣也不合適,因為不應依使役方式說明詞根的意思。因此如"pac意為烹飪,chid意為二分"等只是依狀態表明意思,就產生"煮、被煮、使煮。切、被切、使切"等及物及不及物及使役形式,而不為此另作詞根說明。所以"vad意為禮敬和讚歎"中也不能說依使役方式說明詞根的意思,因為詞根是行為的本性。如"思考、尋思。思惟、尋思"等是同義的,如是"敬禮、禮敬"等是同義的。所以在語法書中語法學者們也只顯示"思考意為尋思,vad意為禮敬和讚歎"等詞根的"思考、敬禮"等無字首形式,而且那些只是純主格詞,不是使役主格詞,所以"禮敬和讚歎"的意思不能成為"使說和讚歎"。 更有進者 - "禮敬、敬禮。禮敬后、敬禮后"等是同義的,只是因ṇe和ṇaya而有差別。如果"禮敬后"這詞的意思是"使說'愿你快樂無病'后",那麼在"以頭禮敬"中就不應該說"以頭"這詞,因為與使說無關。因為說了那個詞,由此可知在"禮敬后"等中不應要求使說義,應要求禮拜義和讚歎義。因為在bhū等組中"vand意為禮敬和讚歎"這詞根的"禮拜"這詞形只應要求"禮敬,及讚歎"的意思,不是使說義。因此在說明"我禮敬善逝解脫者"這些詞的意思時,註釋師也只顯示"禮拜即是我禮拜,及讚歎"的禮拜讚歎義,不是依禮敬詞的意思而有使說義,所以在"禮敬后"這裡也只應要求禮拜讚歎義,不是使說義。
Athāpi siyā 『『vande』ti pade kāritapaccayo natthi, 『abhivādetvā』ti imasmiṃ pana atthi, tasmā tattha vadāpanattho na labbhati, idha pana labbhatī』』ti. Tanna, 『『karotī』』tisuddhakattupadassapi 『『nipphādetī』』ti hetukattupadavasena vivaraṇassa viya 『『vande』』ti padassapi 『『sukhī arogo hotū』ti vadāpetvā』』ti vivaraṇassa vattabbattā. 『『Abhivādetvā』』ti idañca 『『vande』』ti padamiva kāritapaccayantaṃ na hoti. Kasmāti ce? Yasmā 『『cinteti, cintayati. Manteti, mantayatī』』tiādīnaṃ curādigaṇikānaṃ suddhakattupadānaṃ 『『cintāpeti, cintāpayatī』』tiādīniyeva hetukattupadāni dissanti, tasmā yadi hetukattupadaṃ adhippetaṃ siyā, 『『abhivādāpetvā』』ti vā 『『abhivādāpayitvā』』ti vā vattabbaṃ siyā, yasmā panevaṃ na vuttaṃ, tasmā taṃ kāritapaccayantaṃ na hotīti siddhaṃ.
Imassatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sāṭṭhakathaṃ vidhurajātakappadesaṃ vadāma.
『『Kathaṃ no abhivādeyya, abhivādāpayetha ve;
Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī』』ti
Ayaṃ tāva jātakapāḷi. Ayaṃ pana aṭṭhakathāpāṭho 『『yañhi naro hantumiccheyya, so taṃ kathaṃ nu abhivādeyya, kathaṃ vā tena attānaṃ abhivādāpayetha ve. Tassa hi taṃ kammaṃ na upapajjatī』』ti. Tattha pāḷiyaṃ abhivādeyyāti suddhakattupadaṃ tabbācakattā. Abhivādāpayetha veti hetukattupadaṃ tabbācakattā. Evaṃ vibhāgaṃ pana ñatvā pāḷiyā aṭṭakathāya ca adhippāyo gahetabbo 『『naro yaṃ puggalaṃ hantuṃ iccheyya, so hantā taṃ vajjhaṃ puggalaṃ kathaṃ nu abhivādeyya, so vā hantā, tena vajjhena maṃ vandāhīti attānaṃ kathaṃ vandāpeyyā』』ti. Ettha pana 『『rājāno coraṃ sunakhehipi khādāpentī』』tiādīsu viya karaṇavasena 『『tena vajjhenā』』ti padaṃ yojitaṃ, attho pana 『『taṃ vajjha』』nti upayogavacanavasena daṭṭhabbo dvikammakattā sakāritapaccayassa sakammakadhātuyāti. Nanu evaṃ sante 『『aṭṭhakathācariyā passitabbaṃ na passanti, atitthe pakkhandantī』』ti tesaṃ doso hotīti? Na hoti, suṇātha asmākaṃ sodhanaṃ, tathā hi aṭṭhakathācariyehi 『『abhivādetvā』』ti ettha 『『vadī abhivādanathutīsū』』ti dhātuyā atthamaggahetvā vohāravisaye kosallasamannāgatattā saṇhasukhumamatthaṃ sotūnaṃ bodhetuṃ 『『vada viyattiyaṃ vācāya』』nti dhātuyevatthaṃ gahetvā kāritapaccayaparikappanena kāritatthamādāya 『『abhivādetvāti 『sukhī arogo hotū』ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā』』ti hetukattuvasena abhivādanasaddattho vuttoti na koci tesaṃ doso. Pūjārahā hi te āyasmanto, namoyeva tesaṃ karoma, idampi ṭhānaṃ sukhumaṃ sādhukaṃ manasi kātabbaṃ. Evañhi karoto paññā vaḍḍhatīti.
Dakārantadhāturūpāni.
Dhakārantadhātu
Randhapāke. Sūdo bhattaṃ randheti, randhayati. Kākaṃ sokāya randhehi. Randhako. Sūdena odano randhiyati. Randhito. Randhanaṃ. Puriso sūdaṃ sūdena vā odanaṃ randhāpeti, randhāpayati. Randhetuṃ, randhayituṃ. Randhitvā, randhayitvā, randhiya iccādīni.
Dhū kampane. Dhāveti, dhāvayati.
Gandha sūcane addane ca. Sūcanaṃ. Pakāsanaṃ. Addanaṃ pariplutā. Gandheti, gandhayati, gandho.
這是完整的巴利文直譯: 如果又說"在'我禮拜'這詞中沒有使役詞綴,但在'禮敬后'這裡有,所以那裡不得使說義,這裡卻得"。這不對,因為如對純主格詞"作"也應以使役主格詞"使生產"來解釋一樣,對"我禮拜"這詞也應該解釋為"使說'愿你快樂無病'"。而且"禮敬后"這詞也不像"我禮拜"這詞是以使役詞綴結尾。為什麼?因為趨向組中"思考、思維。商議、商量"等純主格詞只見到"使思考、令思維"等作為使役主格詞,所以如果意圖表示使役主格詞,就應該說"使禮敬后"或"令禮敬后",但因為沒這樣說,所以確定它不是以使役詞綴結尾。 爲了顯明這個意思,我們在此處說帶註釋的毗頭羅本生經一段: "如何會禮敬他,應使他禮敬我; 人若欲殺者,此事不應行。" 這是本生經原文。這是註釋文:"因為人若欲殺的,他怎麼會禮敬他,或怎麼會被他使禮敬呢?因為那行為對他來說是不合適的。"其中在原文中"會禮敬"是純主格詞因為表示那個。"應使禮敬"是使役主格詞因為表示那個。知道這樣的分別后應當理解原文和註釋的意思:"人若欲殺某個人,那個殺者怎麼會禮敬那個該殺的人,或者那個殺者怎麼會讓那個該殺的人說'禮拜我'"。此中像"國王們使狗吃盜賊"等那樣,依工具格而結合"被那該殺者"這詞,但意思應當依受格"那該殺者"來理解,因為使役詞綴加在及物動詞上成為二個受詞。難道如此就成為"註釋師們看不到應看的,跳入非渡處"的過失嗎?不是的,請聽我們的解釋,因為註釋師們在"禮敬后"這裡不取"vad意為禮敬和讚歎"這詞根的意思,而因為精通言語領域,爲了使聽眾瞭解細微的意思,取"vad意為語言表達"這詞根的意思,假設使役詞綴而取使役義,依使役主格說明禮敬詞的意思為"禮敬后即是使說'愿你快樂無病',因為禮拜者實際上是使如此說",所以他們沒有任何過失。因為那些尊者們值得供養,我們只向他們禮敬,這個地方也要細心好好思考。因為這樣做智慧增長。 以d音結尾的詞根形式。 以dh音結尾的詞根 randh意為烹飪。廚師烹煮食物。為憂愁煮烏鴉。煮者。飯被廚師煮。被煮的。煮。人使廚師或被廚師煮飯。要烹煮、要烹煮。烹煮后、烹煮后、烹煮了等。 dhū意為震動。動、震。 gandh意為指示和浸濕。指示即是顯明。浸濕即是浸潤。香、聞。香。
Ettha gandhoti gandheti attano vatthuṃ sūcayati pakāsetīti gandho. Paṭicchannaṃ vā pupphaphalādiṃ 『『idamettha atthī』』ti pesuññaṃ upasaṃharanto viya pakāsetīti gandho. Gamudharadhātudvayavasenapi gandhasaddattho vattabbo 『『gacchanto dhariyatīti gandho』』 iti, āha ca 『『gacchanto dhariyatīti gandho, sūcanatopi vā』』ti. Gandhasaddo ca 『『uppalagandhatheno』』ti ettha chedane vattatīti daṭṭhabbo.
Vadha saṃyame. Vadheti, vadhayati.
Budhi hiṃsāyaṃ. Bundheti, bundhayati. Palibundheti, palibundhayati. Palibodho, parisaddo upasaggo, so vikāravasena aññathā jāto. Tattha palibodhoti āvāsapalibodhādi. Apica palibodhoti taṇhāmānadiṭṭhittayañca.
Vaddha chedanapūraṇesu. Vaddheti, vaddhayati. Vaddhakī. Vaddhakīti gahakārako.
Gaddha abhikaṅkhāyaṃ. Gaddheti, gaddhayati. Gaddho. Gaddhoti gijjho. 『『Gaddhabādhipubbo』』ti idamettha nidassanaṃ.
Sadhupahaṃsane. Sadheti, sadhayati.
Vaddha bhāsāyaṃ. Vaddheti, vaddhayati.
Andha diṭṭhūpasaṃhāre. Diṭṭhūpasaṃhāro nāma cakkhusaññitāya diṭṭhiyā upasaṃhāro apanayanaṃ vināso vā. Cakkhu hi passanti etāyāti diṭṭhīti vuccati. Yaṃ sandhāya aṭṭhakathāsu 『『sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhaṃ ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhimaṇḍale』』ti vuttaṃ. Ṭīkāyampi ca 『『diṭṭhimaṇḍaleti abhimukhaṭṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte cakkhusaññitāya diṭṭhiyā maṇḍale』』ti vuttaṃ. Evaṃbhūtāya diṭṭhiyā upasaṃhāre andhadhātu vattati. Andheti, andhayati. Cakkhūni andhayiṃsu, andho. Andhoti andhetīti andho. Dvinnaṃ cakkhūnaṃ ekassa vā vasena naṭṭhanayano, evamidha andhadhātu vutto. Kaccāyane pana 『『khādāmagamānaṃ khandhandhagandhā』』ti vacanena amadhātussa andhādesakaraṇavasena rūpanipphatti dassitā.
Badha bandhane. Migaṃ bādheti, bādhayati. Baddho migo, baddhosi mārapāsena.
Tattha bādhetīti bandhatīti suddhakattuvasena attho gahetabbo. Evaṃ bādhayatīti etthāpi. Tathā hi 『『vātaṃ jālena bādhesi, yo anicchantimicchasī』』ti ettha bādhesīti bandhasīti suddhakattuvasena attho. Bhūvādigaṇe pana 『『bādha baddhāya』』nti bādhadhātussa vasena 『『bādhatī』』ti kattupadaṃ 『『bādheti, bādhayatī』』ti hetukattupadaṃ bhavati. Baddhoti bādhiyate bandhiyate soti baddho.
Dhakārantadhāturūpāni.
Nakārantadhātu
Mānapūjāyaṃ pemane vīmaṃsāyaṃ. Māneti, mānayati. Mātā. Vimāneti, vimānayati, paṭimāneti, paṭimānayati. Mānanā, sammānanā, vimānanā, vimānaṃ, vimānanaṃ, mānito.
Amānanā yattha santo, santānaṃ vā vimānanā;
Hīnasammānanā vāpi, na tattha vasatiṃ vase.
Vīmaṃsati, vīmaṃsā, vīmaṃsiyatīti vīmaṃsiyamāno. Vīmaṃsanto.
Tattha mānetīti pūjeti, aṭṭhakathāsu pana 『『mānentī』』ti etasmiṃ ṭhāne ayamattho dassito 『『mānentīti manena piyāyanti. Pūjentīti paccayehi pūjentī』』ti. So vevacanatthappakāsanavasena vuttoti gahetabbo. Mānanapūjanasaddā hi pariyāyasaddattā vevacanasaddā eva. Vimānetīti avamaññati. Vimānanti sobhāvisesayogato visiṭṭhamāniyatāya vimānaṃ, visesato mānetabbanti hi vimānaṃ, devānaṃ vasanaṭṭhānabhūtaṃ byamhaṃ.
Mana thambhe. Thambho cittassa thaddhatā. Māneti, mānayati. Māno.
這是完整的巴利文直譯: 此中香即是顯示錶明自己的事物故為香。或者像帶來密告"這裡有這個"那樣顯示隱藏的花果等故為香。也應依gam和dhara兩個詞根說明香字的意思為"行而被持故為香",也說"行而被持故為香,或因指示"。而香字在"偷蓮花香"中應當理解用於切斷。 vadh意為約束。約、束。 budh意為傷害。害、傷。障礙、妨礙。障礙,pari字首是字首,它依變化而成為別樣。其中障礙即是住處障礙等。而且障礙即是愛慢見三者。 vaddh意為切斷和充滿。斷、滿。木匠。木匠即是造屋者。 gaddh意為希求。求、望。貪婪。貪婪即是禿鷲。"以禿鷲為病"這是這裡的例證。 sadh意為歡喜。喜、悅。 vaddh意為語言。說、言。 andh意為視覺收斂。視覺收斂即是名為眼的視覺的收斂、除去或毀壞。因為以此看見故稱為視覺。關於這個在註釋中說"在具眼的白圈所圍繞的黑圈中間,在對面站立者的身體形狀生起處所成為的視圈中"。在復注中也說"在視圈中即是在對面站立者的身體形狀生起處所成為的名為眼的視覺的圈中"。andh詞根用於如此的視覺收斂。使盲、令盲。眼睛變盲,盲。盲即是使盲故為盲。依兩眼或一眼失去視覺,如此這裡說andh詞根。但在迦旃延文法中依"khād am gam成為khandh andh gandh"這說法顯示依am詞根變成andh而形成詞形。 badh意為束縛。束縛鹿,令束縛。被縛的鹿,你被魔羅的網縛。 其中束縛即是綁縛,應依純主格取意思。如是在令束縛這裡也是。因此在"你以網束縛風,你欲不欲求者"中束縛即是綁縛,依純主格取意思。但在bhū等組中依"bādh意為束縛"這bādh詞根有"束縛"這主格詞,"使束縛、令束縛"這使役主格詞。被縛即是被束縛被綁縛故為被縛。 以dh音結尾的詞根形式。 以n音結尾的詞根 mān意為尊敬、愛好和觀察。敬、重。母親。輕視、蔑視,等候、迎接。尊敬、極敬、輕視、天宮、輕賤、被尊敬。 哪裡不敬聖,或是輕賤聖; 或敬卑劣者,不應住彼處。 觀察、思惟、被觀察即是正被觀察。正在觀察。 其中尊敬即是供養,但在註釋中對"尊敬"這地方顯示這個意思:"尊敬即是以意歡愛。供養即是以資具供養"。這應當理解是依同義詞說明的方式說的。因為尊敬和供養字因是同義所以正是同義詞。輕視即是輕蔑。天宮即是因具殊勝莊嚴而特別值得尊敬故為天宮,因為特別應當尊敬故為天宮,諸天的住所成為宮殿。 man意為僵硬。僵硬即是心的堅硬。驕慢、自大。慢。
Thana devasadde. Devasaddo meghasaddo, thaneti, thanayati.
Yathāpi megho thanayaṃ, vijjumālī satakkaku.
Thalaṃ ninnañca pūreti, abhivassaṃ vasundharaṃ.
Yathā pāvusako megho, thanayanto savijjuko.
Ūna parihāniyaṃ. Ūneti, ūnayati. Ūno loko.
Dhana sadde. Dhaneti, dhanayati, dhaniyyati. Dhani, dhanaṃ.
Tattha dhanīti saddo. Dhananti santakaṃ, tañhi mama idanti dhanāyitabbaṃ saddāyitabbanti dhananti. Ayaṃ pana dhātu icchāyampi vattati. 『『Mātā hi tava irandhati, vidhūrassa hadayaṃ dhaniyyatī』』ti pāḷi nidassanaṃ. Tattha dhaniyyatīti pattheti icchati.
Thena coriye. Corassa bhāvo coriyaṃ. Yathā sūriyaṃ, yathā ca dakkhiyaṃ. Theneti, thenayati. Theno, thenetvā.
Tanu saddopatāpesu. Tāneti, tānayati. Idhāyaṃ savuddhikā. Tanādigaṇe vitthāratthavasena 『『tanoti, tanute』』ti avuddhikā.
Tavaggantadhāturūpāni.
Pakārantadhātu
Ñapa tosananisānesu. Ñāpeti, ñāpayati, paññāpeti, paññāpayati, paññatti.
Ettha ca niddese 『『paññāpetī』』ti padaṃ nidassanaṃ. Tattha paññāpetīti katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca karotīti attho. Papubbo nikkhipane. Āsanaṃ paññāpeti, paññāpayati. 『『Āsanaṃ paññapetī』』ti rassattampi dissati. Amatassa dvāraṃ paññapeti, paññā. Kārite 『『puriso purisena āsanaṃ paññapāpetī』』ti ekameva padaṃ. Tāni 『『paññāpeti, paññāpayatī』』ti rūpāni yadā 『『ñā avabodhane』』ti imissā rūpāni siyuṃ, tadā hetukatturūpāni bhavanti. Ettha pana suddhakatturūpāni tabbācakattā.
Lapa viyattiyaṃ vācāyaṃ. Lapeti, lapayati. Lāpo, lapanaṃ, ālāpo, sallāpo, kathāsallāpo, lapitaṃ.
Byapa dāhe. Jhāpeti, jhāpayati. Jhatto, jhānaṃ.
Tattha jhattoti khuddāpareto pācanagginā jhāpitoti jhatto, 『『jhattā assu kilantā』』ti ca pāḷi. Jhānanti nīvaraṇadhamme jhāpetīti jhānaṃ, savuddhikaṃ. Kārite pana – jhāpāpeti, jhāpāpayati.
Rūpa rūpakriyāyaṃ. Rūpakriyā nāma pakāsanakriyā. Rūpeti, rūpayati. Rūpaṃ.
Tattha rūpanti rūpayatīti rūpaṃ. Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Divādigaṇe panāyaṃ 『『rūpaṃ ruppane』』ti bhijjanādiatthaṃ gahetvā ṭhitā.
Kappa vidhimhi. Vidhi kriyā. Sīhaseyyaṃ kappeti. Kappayati. Moro vāsamakappayi. Sīhaseyyaṃ pakappentaṃ, buddhaṃ vandāmi gotamaṃ.
Kappa vitakke vidhimhi chedane ca. Kappeti, kappayati, moro vāsamakappayi. Kappitamassu. Pakappeti, pakappayati. Saṅkappeti, saṅkappayati. Kappo, saṅkappo, vikappo. Kappasamaṇo iccādīni.
Tattha kappoti paricchedavasena kappiyatīti kappo. Saṅkappoti saṅkappanaṃ. Vikappoti vividhā kappanaṃ, atthassa anekantikabhāvo. Idha kappasaddassa atthuddhāro bhavati.
這是完整的巴利文直譯: than意為天聲。天聲即是雷聲,雷鳴、響。 如雷雲轟鳴,電光繞百峰, 高地與低處,大雨遍大地。 如雨季雷雲,轟鳴帶閃電。 ūn意為減損。減、損。世界減損。 dhan意為聲音。響、鳴,愿求。富者,財。 其中富者即是聲音。財即是財產,因為那個應當被認為"這是我的"並被稱呼故為財。而這詞根也用於欲求。"你母親喜歡,愿求毗頭羅的心"這聖典為例證。其中愿求即是希望欲求。 then意為偷盜。偷盜的狀態為偷盜。如太陽的,如和能力的。偷、盜。盜賊,偷后。 tan意為聲音和熱力。響、熱。這裡它帶增音。在tan等組中依廣義"伸展、延伸"不帶增音。 以t等音結尾的詞根形式。 以p音結尾的詞根 ñap意為滿足和磨利。令知、使知,施設、安排,施設。 此中在說明中"施設"這詞為例證。其中施設即是以已作詞源解釋的語句支分依廣義完全說明而對所化眾生作心滿足和智磨利的意思。帶字首pa用於鋪設。鋪設座位,安排。也見到"鋪設座位"的短音形式。開示甘露門,智慧。在使役中"人使人鋪設座位"只有一個詞。當這些"施設、安排"等形式是"ñā意爲了知"的形式時,就成為使役主格形式。但此處是純主格形式因為表示那個。 lap意為語言表達。說、言。語言、說話、談話、對話、談話對話、所說。 byap意為燃燒。燒、燃。被燒者,禪定。 其中被燒者即是被飢餓侵襲被消化火所燒故為被燒者,也有聖典說"應當被燒被疲憊"。禪定即是燒盡蓋法故為禪定,帶增音。但在使役中-使燒、令燒。 rūp意為形色作用。形色作用即是顯現作用。現、顯。色。 其中色即是顯現故為色。意思是顯示進入顏色變化的內心狀態。但在日常詞根組中這個作為"色意為變壞"而取破壞等義。 kapp意為規則。規則即是作為。作獅子臥。安排。孔雀安住。我禮敬正作獅子臥的喬達摩佛。 kapp意為思惟、規則和切斷。作、為,孔雀安住。剃鬚。計劃、安排。思惟、想。劫、思惟、分別。近事人等。 其中劫即是依限定而被計算故為劫。思惟即是思惟。分別即是種種計算,義理的不確定性。這裡有劫字的意義列舉。
Kappasaddo abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa 『『okappanīyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā』』ti evamādīsu abhisaddahanamattho. 『『Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu kālo. 『『Iccāyasmā kappo』』ti evamādīsu paññatti. 『『Alaṅkato kappitakesamassū』』ti evamādīsu chedanaṃ. 『『Kappati dvaṅgulakappo』』ti evamādīsu vikappo. 『『Atthi kappo nipajjitu』』nti evamādīsu leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti evamādīsu samantabhāvo.
Atha vā kappasaddo saupasaggo anupasaggo ca vitakkavidhānapaṭibhāgapaññattikālaparamāyuvohārasamantabhāvābhisaddahana chedana viniyoga vinaya kriyā lesantara kappataṇhādiṭṭhiasaṅkhyeyyakappamahākappādīsu dissati. Tathā hesa 『『nekkhammasaṅkappo abyāpādasaṅkappo』』tiādīsu vitakke āgato. 『『Cīvare vikappaṃ āpajjeyyā』』tiādīsu vidhāne, adhikavidhānaṃ āpajjeyyāti hi attho. 『『Satthukappena vata bho sāvakena saddhiṃ mantayamānā na jānimhā』』tiādīsu paṭibhāge, satthusadisenāti ayañhi tattha attho. 『『Iccāyasmā kappo』』tiādīsu paññattiyaṃ. 『『Yena sudaṃ niccakappaṃ viharāmī』』tiādīsu kāle. 『『Ākaṅkhamāno ānanda tathāgato kappaṃ vātiṭṭheyya kappāvasesaṃ vā』』tiādīsu paramāyumhi. Āyukappo hi idha 『『kappo』』ti adhippeto. 『『Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu』』ntiādīsu samaṇavohāre. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』tiādīsu samantabhāve. 『『Saddhāsaddahanā okappanā abhippasādo』』tiādīsu abhisaddahane, saddhāyanti attho. 『『Alaṅkato kappitakesamassū』』tiādīsu chedane. 『『Evameva ito dinnaṃ, petānaṃ upakappatī』』tiādīsu viniyoge. 『『Kappakatena akappakataṃ saṃsibbitaṃ hotī』』tiādīsu vinayakriyāyaṃ. 『『Atthi kappo nipajjituṃ, handāhaṃ nipajjāmī』』tiādīsu lese. 『『Āpāyiko nerayiko, kappaṭṭho saṅghabhedako, kappaṃ nirayamhi paccatī』』ti ca ādīsu antarakappe.
『『Na kappayanti na purakkharonti,
Dhammāpi tesaṃ na paṭicchitāse;
Na brāhmaṇo sīlavatena neyyo,
Pāraṅgato na ca pacceti tādī』』ti
Ādīsu taṇhādiṭṭhīsu. Tathā hi vuttaṃ niddese 『『kappoti uddānato dve kappā taṇhākappo diṭṭhikappo』』ti. 『『Anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe』』tiādīsu asaṅkhyeyyakappe . 『『Cattārimāni bhikkhave kappassa asaṅkhyeyyānī』』tiādīsu mahākappe. Iccevaṃ –
Vitakke ca vidhāne ca, paṭibhāge tatheva ca;
Paññattiyaṃ tathā kāle, paramāyumhi ca chedane.
Samantabhāve vohāre, abhisaddahanepi ca;
Viniyoge ca vinaya-kriyāyaṃ lesakepi ca.
Vikappantarakappesu, taṇhādiṭṭhisvasaṅkhaye;
Kappe ca evamādīsu, kappasaddo pavattati.
Kapi gatiyaṃ. Kampeti, kampayati, gacchatīti attho. Imāni calanatthe pavattahetukatturūpasadisāni bhavanti. Calanatthe hi 『『kampa kampane』』ti dhātuyā 『『kampatī』』ti akammakasuddhakatturūpaṃ. 『『Kampetī』』tiādīni sakammakāni hetukatturūpāni 『『idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mamā』』ti akammakāya dhātuyā sakammakarūpadassanato.
Khapi khantiyaṃ. Khampeti, khampayati.
Thūpa samussaye. Samussayo āroho ubbedho. Thūpeti, thūpayati. Thūpo, thūpikā.
Tapa khaye. Tapeti, tapayati.
這是完整的巴利文直譯: kappa(劫)字有信仰、習慣、時間、名稱、切斷、分別、權宜、遍滿等多種意義。因此在"這對喬達摩尊者是可信的,如對阿羅漢正等覺者那樣"等中是信仰義。在"比丘們,我允許以五種沙門習慣食用果實"等中是習慣。在"我常時如是住"等中是時間。在"如是迦葉尊者"等中是名稱。在"裝飾已剪髮須"等中是切斷。在"二指量是適宜的"等中是分別。在"有權宜可臥"等中是權宜。在"遍照整個竹林"等中是遍滿。 或者kappa字帶字首和不帶字首見於思惟、規定、類似、名稱、時間、壽量、習慣、遍滿、信仰、切斷、安排、律儀、作為、權宜、間隔、愛著見解、無數劫、大劫等。因此它在"出離思惟、無恚思惟"等中用於思惟。在"應對衣作分別"等中用於規定,因為意思是應作額外規定。在"朋友啊,我們不知正與似師者的弟子共談"等中用於類似,因為這裡意思是與師相似者。在"如是迦葉尊者"等中用於名稱。在"我常時如是住"等中用於時間。在"阿難,如來若愿可住一劫或余劫"等中用於壽量。因為這裡"劫"意指壽劫。在"比丘們,我允許以五種沙門習慣食用果實"等中用於沙門習慣。在"遍照整個竹林"等中用於遍滿。在"信仰、信解、確信、凈信"等中用於信仰,意思是信任。在"裝飾已剪髮須"等中用於切斷。在"如是此處所施,利益諸亡者"等中用於安排。在"已用適當的縫不適當的"等中用於律儀作為。在"有權宜可臥,來我且臥"等中用於權宜。在"分裂僧伽者,墮落地獄人,住一劫地獄,一劫受地獄苦"等中用於中劫。 "不作意不尊重, 法亦不領受; 婆羅門不由戒行導, 此等已度不還來。" 等中用於愛著見解。因此在義釋中說"劫依攝略有兩種劫:愛劫和見劫"。在"許多壞劫許多成劫"等中用於無數劫。在"比丘們,劫有四種無數"等中用於大劫。如是 - 思惟及規定,類似亦如是; 名稱及時間,壽量與切斷。 遍滿及習慣,信仰亦如是; 安排及律儀,作為與權宜。 分別間隔劫,愛見及無數; 大劫如是等,劫字得執行。 kap意為行走。動、震,意思是行走。這些與執行義的使役主格形式相似。因為在執行義中"kamp意為震動"這詞根有"震動"這不及物純主格形式。"震動"等是及物使役主格形式,因為見到不及物詞根的及物形式如"這第二箭,震動我心"。 khap意為忍耐。忍、耐。 thūp意為高聳。高聳即是增高上升。高、聳。塔、塔尖。 tap意為消耗。耗、消。
Upa pajjane. Upeti, upayati.
Capa kakkane. Capeti, capayati.
Suppa māne. Suppeti, suppayati.
Ḍapa ḍipa saṅghāte. Ḍāpeti. Ḍāpayati. Ḍepeti, ḍepayati.
Kapaavakampane. Kapeti, kapayati. Kapaṇo. Kapaṇoti karuṇāyitabbo. Aññattha pana 『『kappatī』』ti rūpaṃ vadanti.
Gupa kupa dhūpa bhāsāyaṃ. Gopeti, gopayati. Kopeti, kopayati. Dhūpeti, dhūpayati.
Kipa dubballe. Kipeti, kipayati.
Khepa peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ, khepeti, khepayati.
Tapa pīṇane. Tapeti, tapayati.
Āpu lambane. Āpeti, āpayati. Āpo.
Tapa dāhe. Tapeti, tapayati. Tapo, tāpo. Ātāpo, santāpo. Kārite – tāpeti, tāpayati. Tattha tapoti akusalānaṃ tāpanaṭṭhena tapo, sīlaṃ.
Opathapa thapane. Opeti, opayati. Na tesaṃ koṭṭhe openti. Thapeti, thapayati. Thapito. Thapayitvā paṭicchadaṃ vavaṭṭhapeti. Voṭṭhabbanaṃ.
Ettha ca 『『vi ava thapeti, vi ava thapana』』nti chedo. Ettha purime saralopo thassa ṭhattaṃ visadisabhāvena dvittañca. Pacchime pana saralopo, avassa okārattaṃ, thassa ṭhattaṃ, passa vattaṃ, vassa dvittaṃ, vakāradvayassa ca bakāradvayaṃ bhavati. Voṭṭhabbananti ca byavatthāpakacittassa nāmaṃ. Nakāralope 『『voṭṭhabba』』nti aparampi rūpaṃ bhavati.
Māpa māpane. Paṇṇasālaṃ māpeti, māpayati. Yo pāṇamatimāpeti, paṇṇasālā sumāpitā.
Yapa yāpane. Yāpanaṃ pavattanaṃ. Tena so tattha yāpeti. Yāpayati. Yāpanā.
Tattha yāpetīti idaṃ yādhātussa payogatte sati kāritapadaṃ bhavati. Tathā hi 『『uyyāpenti nāmā』』ti pāḷi dissati.
Pakārantadhāturūpāni.
Phakārantādhāturūpāni appasiddhāni.
Bakārantadhātu
Samba sambandhe. Sambandho daḷhabandhanaṃ. Sambeti, sambayati. Sambalaṃ.
Sabi maṇḍale. Maṇḍalaṃ parimaṇḍalatā. Rūpaṃ tādisameva.
Kubi acchādane. Kumbeti, kumbayati.
Lubi dubi addane. Addanaṃ hiṃsā. Lumbeti, lumbayati. Dumbeti, dumbayati.
Pubba niketane. Niketanaṃ nivāso. Pubbeti, pubbayati.
Gabba māne. Māno ahaṃkāro. Gabbeti, gabbayati. Gabbanaṃ, gabbito. Tattha gabbatīti na saṅkucati.
Bakārantadhāturūpāni.
Bhakārantadhātu
Bhū pattiyaṃ. Patti pāpanaṃ. Sakammikā dhātu. Bhāveti, bhāvayati. Pabhāveti, pabhāvayati. Itthambhūto. Cakkhubhūto, ñāṇabhūto, dhammabhūto, brahmabhūto.
這是完整的巴利文直譯: up意為生起。生、起。 cap意為叫罵。罵、辱。 supp意為衡量。量、衡。 ḍap ḍip意為集聚。聚、集。集、聚。 kap意為動搖。動、搖。貧窮者。貧窮者即是應憐憫者。但在別處說"適宜"這形式。 gup kup dhūp意為語言。護、守。怒、惱。熏、香。 kip意為衰弱。弱、衰。 khep意為粉碎。粉碎即是碎為粉末,碎、粉。 tap意為滿足。滿、足。 āp意為懸垂。垂、懸。水。 tap意為燃燒。燒、燃。苦行、熱惱。熱惱、憂惱。在使役中-使熱、令熱。其中苦行即是因燒盡不善故為苦行,戒。 op thap意為安置。置、安。他們不把它們置於倉庫。立、建。被設立。設立遮蓋已確立。決定。 此中"vi ava thapeti, vi ava thapana"如是分析。此中前者省略元音,th成為ṭh,因不相似而重複。但後者省略元音,ava成為o,th成為ṭh,p成為v,v重複,兩個v音成為兩個b音。決定即是決定心的名字。省略n音也有"決定"這另一形式。 māp意為創造。創造草菴,建造。誰過度創造生命,草菴被善造。 yap意為維持。維持即是運轉。因此他由此維持。維繫。維持。 其中維持這個在yā詞根有使用時成為使役詞。因此見到聖典"名為驅逐"。 以p音結尾的詞根形式。 以ph音結尾的詞根形式很少見。 以b音結尾的詞根 samb意為結合。結合即是堅固結縛。結、合。資糧。 sab意為圓圈。圓圈即是圓滿性。形式如是相同。 kub意為遮蔽。蔽、遮。 lub dub意為傷害。傷害即是損害。傷、害。害、傷。 pubb意為住處。住處即是居住。住、居。 gabb意為慢心。慢心即是我慢。慢、驕。驕慢、驕傲。其中驕慢即是不收縮。 以b音結尾的詞根形式。 以bh音結尾的詞根 bhū意為達到。達到即是到達。及物詞根。修、習。發、顯。如是存在。成為眼、成為智、成為法、成為梵。
Tattha bhāvetīti puriso gacchantaṃ purisamanugacchanto pāpuṇātīti attho. Esa nayo sesakriyāpadesupi. Ettha ca 『『bhāvetī』』tiādīni yattha sace 『『bhū sattāya』』nti dhātuyā rūpāni honti, tattha hetukatturūpāni nāma honti. 『『Bhāveti kusalaṃ dhamma』』ntiādīnettha nidassanapadāni. Bhāvetīti hi vaḍḍhetīti attho. Idha pana suddhakatturūpattā pāpuṇātīti attho. Itthambhūtoti imaṃ pakāraṃ bhūto patto. 『『Cakkhubhūto』』tiādīni pana 『『bhū sattāyaṃ, bhū pattiya』』nti dvigaṇikānaṃ dvinnaṃ dhātūnaṃ vasena aṭṭhakathāṭīkānayanissitaṃ atthaṃ pakāsayissāma āgamikānaṃ kosallatthāya. Tattha cakkhubhūtoti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti, evaṃ lokassa yāthāvadassanasādhanato dassanakiccapariṇāyakaṭṭhena cakkhubhūto. Atha vā cakkhu viya bhūtotipi cakkhubhūto. Paññācakkhumayattā vā sayambhūñāṇena paññācakkhuṃ bhūto pattoti cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto, asādhāraṇaṃ vā ñāṇaṃ bhūto pattoti ñāṇabhūto, aviparītasabhāvaṭṭhena, pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Bodhipakkhiyadhammehi vā uppannattā lokassa ca taduppādanato anaññasādhāraṇaṃ vā dhammaṃ bhūto pattoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā brahmaṃ vuccati maggo tena uppannattā lokassa ca taduppādanattā, tañca sayambhūñāṇena bhūto pattoti brahmabhūto. Evaṃ dvinnaṃ dhātūnaṃ vasena vutto attho veditabbo.
Aparāni cettha nidassanapadāni veditabbāni. 『『Tātā mayaṃ mahallakā suddhodanamahārājaputtaṃ buddhabhūtaṃ sambhāveyyāma vā no vā, tumhe tassa sāsane pabbajeyyāthā』』ti ca 『『atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyaṃ sambhāviṃsū』』ti cāti. Aññānipi panettha 『『manussabhūto, devabhūto』』tiādīni yojetabbāni. Tathā hi saṃsāramocakapetavatthu aṭṭhakathāyaṃ 『『manussabhūtātimanussesu jātā, manussabhāvaṃ vā pattā』』ti attho saṃvaṇṇito.
Bhū avakampane. Ayampi sakammako. Bhāveti, bhāvayati. Manobhāvanīyā bhikkhū.
Ettha ca bhāvetīti anukampati puttaṃ vā bhātaraṃ vā yaṃkiñci. Manobhāvanīyāti 『『dīghāyukā hontu bhadantā arogā abyāpajjā』』ti evamādinā bhāvetabbā anukampitabbāti manobhāvanīyā. Aññattha pana manobhāvanīyāti manovaḍḍhanakāti attho. Yesu hi diṭṭhesu mano vaḍḍhati, 『『te manobhāvanīyā』』ti vuccanti.
Labha ābhaṇḍane. Labheti, labhayati.
Jabhi nāsane. Jambheti, jambhayati.
Lābha pesane. Lābheti, lābhayati. 『『Labha lābheti dhātussa rūpāni ce, kāritarūpāni bhavanti.
Dabhī bhaye. Īkārantāyaṃ dhātu, tena saniggahītāgamāni rūpāni na bhavanti. Dabheti, dabhayati.
Dūbha santhambhe. Dūbheti, dūbhayati.
Vambha viddhaṃsane. Vambheti, vambhayati. Vambhanā. Chabbaggiyā bhikkhū bhikkhuṃ vambhenti.
Bhakārantadhāturūpāni.
Makārantadhātu
Ātena camu dhovane. Āpubbo camudhātu dhovane vattati. Ācameti, ācamayati. Ācamanakumbhī.
Ettha pana 『『tato hi so ācamayitvā licchavī, therassa datvā yugāni aṭṭhā』』ti appasakkārapetavatthupāḷippadeso nidassanaṃ. Tattha ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Ayaṃ pana dhātu bhūvādigaṇikatte 『『camatī』』ti bhakkhanatthaṃ gahetvā tiṭṭhati.
這是完整的巴利文直譯: 其中修習即是人跟隨行走的人而到達的意思。這個方法在其餘動作詞中也是如此。此中"修習"等如果是"bhū意為存在"這詞根的形式,那裡就稱為使役主格形式。"修習善法"等是這裡的例證詞。因為修習即是增長的意思。但這裡因為是純主格形式所以意思是到達。如是存在即是達到這種狀態。但"成為眼"等依"bhū意為存在,bhū意為達到"這兩組的兩個詞根,我們將依註釋復注的方法說明意思,爲了學者的熟練。其中成為眼即是如眼引導眾生見,如是因為成就世間如實見而在引導見的作用義上成為眼。或者成為如眼故為成為眼。或者因為由慧眼所成,以自生智達到慧眼故成為眼。因為作明瞭義故成為智,或者達到不共智故成為智,因為不顛倒性質,或者因為運轉教法故由心思維由語言宣說成為法。或者因為由菩提分法生起及使世間生起它故,或者達到不共法故成為法。因為最勝義故成為梵。或者梵稱為道,因為由它生起及使世間生起它,以自生智達到它故成為梵。如是應知依兩個詞根說的意思。 這裡還應知道其他例證詞。"父親們,我們年老了,不知能否見到成為佛的凈飯大王之子,你們應出家於他的教法中"和"那時長老比丘們尊重同生的具壽離婆多"。這裡還可以配合其他"成為人、成為天"等。因此在解脫輪迴鬼事註釋中解釋意思為"成為人即是生於人中,或者達到人的狀態"。 bhū意為動搖。這個也是及物的。動、搖。可愛樂的比丘。 此中動即是憐憫兒子或兄弟或任何人。可愛樂即是應當以"愿尊者們長壽,無病,無惱"等方式被憐憫故為可愛樂。但在別處可愛樂即是增長心的意思。因為見到他們時心增長,他們稱為"可愛樂"。 labh意為混亂。亂、混。 jambh意為毀壞。壞、毀。 lābh意為派遣。遣、派。如果是"labh lābh"詞根的形式,就成為使役形式。 dabhī意為恐懼。這是以ī結尾的詞根,所以形式沒有鼻音新增。怖、畏。 dūbh意為僵硬。硬、僵。 vambh意為破壞。壞、破。輕蔑。六群比丘輕蔑比丘。 以bh音結尾的詞根形式。 以m音結尾的詞根 帶ā字首的cam意為洗凈。帶ā字首的cam詞根用於洗凈。洗、凈。洗凈水瓶。 此中"那離車人洗凈后,給了長老八對"這少恭敬鬼事經文段落為例證。其中洗凈即是先洗手腳后漱口。但這個詞根在bhū等組中取"吃"義而存在。
Kamu icchākantīsu. Kāmeti, kāmayati. Kāmo, kanti, nikanti, kāmanā, kāmayamāno,kāmento, abhikkantaṃ. Abhikkantavaṇṇā.
Ettha ca kāmoti rūpādivisayaṃ kāmetīti kāmo. Kāmiyatīti vā kāmo, kilesakāmavatthukāmavasenetaṃ daṭṭhabbaṃ. Kileso hi tebhūmakavaṭṭasaṅkhātañca vatthu 『『kāmo』』ti vuccati. Māropi vā devaputto 『『kāmo』』ti vuccati. So hi accantakaṇhadhammasamaṅgitāya papañcasamatikkantepi buddhapaccekabuddhabuddhasāvake attano vase ṭhapetuṃ kāmetīti 『『kāmo』』ti vuccati.
Vuttañcetaṃ porāṇakaviracanāyaṃ –
『『Vande vandehamassatthaṃ, yattha santajjito jito;
Kāmo kāmoghatiṇṇena, buddhena vasatā satā』』ti;
Imāni panassa nāmāni –
Kāmo namuci kaṇho ca, vasavattī pajāpati;
Pamattabandhu madano, pāpimā dammakopi ca;
Kandappo ca ratipati, māro ca kusumāyudho;
Aññe aññānipi vadanti. Tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana 『『māro, namuci, kaṇho, pamattabandhū』』ti cattāriyeva nāmāni āgatāni.
Idāni abhikkantasaddassa bhūvādigaṇe 『『kamu padavikkhepe』』ti vohārasīsena vuttassa kamudhātussa vasena idha ca 『『kamu icchākantīsū』』ti vuttassa kamudhātussa vasena atthuddhāraṃ kathayāma. Abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. 『『Abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho』』tiādīsu khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』tiādīsu sundare.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti
Ādīsu abhirūpe. 『『Abhikkantaṃ bhante』』tiādīsu abbhanumodane. Iccevaṃ –
Khayasmiṃ sundare ceva, atho abbhanumodane;
Abhirūpe abhikkanta-saddo dissati sāsane.
Thoma silāghāyaṃ. Silāghā pasaṃsā. Thometi, thomayati. Thomito, thomanā.
Yama aparivesane. Yameti, yamayati. Yamo.
Samavitakke. Sāmeti, sāmayati. Samā. Nisāmeti, nisāmayati. Nisāmanaṃ. Paṭisāmeti, paṭisāmayati. Paṭisāmanaṃ.
Tattha samāti saṃvaccharo, so 『『samā』』ti itthiliṅgavasena vuccati. 『『Yo yajetha sataṃ sama』』nti ettha hi samāsaddo itthiliṅgo, upayogavasena pana 『『sama』』nti vutto.
Imāni saṃvaccharassa nāmāni 『『saṃvaccharo, vaccharo, samā, hāyano, sarado, vasso』』tiādīni bhavanti. Nisāmetīti vitakketi upadhāreti. Ettha hi 『『iṅgha maddi nisāmehi, nigghoso yādiso vane』』ti pāḷi nidassanaṃ. Tattha nisāmehīti vitakkehi upadhārehīti attho. Paṭisāmetīti bhaṇḍaṃ guttaṭṭhāne nikkhipati.
Sama ālocane. Ālocanaṃ pekkhanaṃ. Sāmeti, sāmayati. Nisāmanaṃ.
Ettha pana nisāmetīti pekkhati oloketi. Tathā hi 『『iṅgha maddi nisāmehi, cittaṃ rūpaṃva dissatī』』ti pāḷi dissati. Tattha hi nisāmehīti olokehīti attho. Dhātūnamatthātisayena yogoti vacanato pana upasaggayogato vā savanepi ayaṃ vattati. Tathā hi 『『tato kaṇhājināyāpi, nisāmehi rathesabhā』』tiādikā pāḷiyo dissanti. Tattha nisāmehīti suṇohīti attho.
Ama roge. Ameti, amayati. Andho. Bilaṅkapādo andhanakho.
Tattha andhoti naṭṭhanayano vuccati. Andhanakhoti pūtinakho. Ubhayathāpi sarogattaṃ sūcitaṃ.
Bhāmakodhe. Bhāmeti, bhāmayati.
Goma upalepane. Gometi, gomayati.
這是完整的巴利文直譯: kam意為慾望和喜愛。欲、愛。慾望、喜愛、愛著、欲求、正在欲求、正在愛、殊勝。殊勝色。 此中慾望即是欲求色等對像故為慾望。或者被欲求故為慾望,這應依煩惱欲和事欲來理解。因為煩惱和稱為三界輪迴的事物稱為"欲"。或者天子魔羅也稱為"欲"。因為他具足極黑法,欲使超越戲論的佛、辟支佛、佛弟子也住于自己控制中故稱為"欲"。 這在古人的創作中說: "我禮敬有念力的佛, 彼處被恐嚇被戰勝; 欲被度欲流的佛, 住于〔解脫〕勝利中。" 這是他的名字: 欲、難勝、黑、自在、生主; 放逸親、愛神、惡者、調伏怒; 愛神、樂主、魔羅、花箭。 其他人說其他名字。那些不合教法故這裡不顯示。但在註釋中只來"魔羅、難勝、黑、放逸親"四個名字。 現在我們說明殊勝字依bhū等組中以言語用法為首說的"kam意為邁步"這詞根,和這裡說的"kam意為慾望和喜愛"這詞根的意義列舉。殊勝字見於消失、美好、端正、隨喜中。在"尊者,夜已過,初夜已過,比丘僧伽已坐很久"等中見於消失。在"這在這四種人中更殊勝和更勝妙"等中見於美好。 "誰禮敬我足,以神通威德光; 以殊勝之色,照耀一切方。" 等中見於端正。在"殊勝啊,尊者"等中見於隨喜。如是: 消失及美好,以及隨喜中; 端正中殊勝,詞見於教中。 thom意為讚歎。讚歎即是稱讚。贊、嘆。被讚歎、讚歎。 yam意為不圍繞。不繞、離。閻魔。 sam意為思惟。思、惟。年。思考、觀察。觀察。收藏、儲存。收藏。 其中年即是年,它依陰性說為"年"。因為在"若供養百年"中年字是陰性,但依受格說為"年"。 這些是年的名字:"年、年、年、年、秋、雨"等。思考即是思惟觀察。因為這裡"來吧,末提思考,樹林中有何聲"這聖典為例證。其中思考即是思惟觀察的意思。收藏即是將物品放在保護處。 sam意為觀察。觀察即是看。察、觀。觀察。 此中思考即是看望觀察。因此見到"來吧,末提觀察,如色所見心"這聖典。因為其中思考即是觀察的意思。但依詞根義的殊勝結合的說法或依字首的結合,這個也用於聽聞。因此見到"然後黑鹿皮者,聽著車中最勝者"等聖典。其中觀察即是聽聞的意思。 am意為病。病、疾。盲。瘺足盲爪。 其中盲即是說失去眼目。盲爪即是腐爪。兩種都表示有病性。 bhām意為忿怒。怒、忿。 gom意為塗抹。涂、抹。
Sāma svāntane āmantane. Svāntanaṃ sāmappayogo. Āmantanaṃ avhāyanaṃ pakkosanaṃ. Sāmeti, sāmayati.
Saṅgāma yuddhe. Saṅgāmeti, saṅgāmayati. Dve rājāno saṅgāmesuṃ. Saṅgāmo. Āto gamu īsamadhivāsane. Āgameti, āgamayati, kāmāvacaradhamme nissāya rūpārūpadhammo samudāgameti, samudāgamayati. Upāsako dhammasavanantarāyaṃ anicchanto 『『āgametha āgamethā』』ti āha. Samudāgamanaṃ, āgamanaṃ. Āgamento, āgamayamāno.
Tatra āgametīti īsakaṃ adhivāseti. Samudāgametīti sampavattati. Bhūvādigaṇe 『『gamayatī』』ti hetukattuvasena vuttaṃ, idha pana upasagganipātapubbakāni katvā 『『āgametī』』tiādīni suddhakattuvasena vuttānīti daṭṭhabbaṃ.
Makārantadhāturūpāni.
Iti cu rādigaṇe pavaggantadhāturūpāni
Samattāni.
Yakārantadhātu
Yu jigucchāyaṃ. Yāveti, yāvayati. Yavo.
Byaya khaye. Byayeti, byayayati. Abyayībhāvo.
Byaya cittasamussagge. Tādisaṃyeva rūpaṃ.
Yakārantadhāturūpāni.
Rakārantadhātu
Para gatiyaṃ. Pareti, parayati. Ettha ca 『『iti kho ānanda kusalāni sīlāni anupubbena aggāya parentī』』ti pāḷi nidassanaṃ. Tattha aggāya parentīti arahattatthāya gacchanti.
Gara uggame. Gareti, garayati. Garu.
Cara asaṃsaye. Careti, carayati.
Pūri appāyane. Pūreti, pūrayati.
Vara icchāyaṃ. Vareti, varayati. Varo, varaṃ, varanto. Ete varānaṃ caturo varemi. Etaṃ sakka varaṃ vare.
Tattha varoti variyate varitabboti varo. Varanti varetīti varaṃ, icchanto patthentoti attho.
『『Mahāmahārahaṃ sakya-muni nīvaraṇā raṇā;
Muttaṃ muttaṃ sudassanaṃ, vande bodhivaraṃ vara』』nti
Purāṇakaviracanāyaṃ 『『vara』』nti padassa viya. Evaṃ varetīti varanto. Vareti varemi icchāmi yācāmi. Kārite 『『pavāretī』』ti rūpaṃ, icchāpetīti attho. Nisedhanatthe panidaṃ kāritaṃ na hoti.
Sara akkhepe. Sareti, sarayati. Saro. Saroti saddo.
Sāra dubbalye. Sāreti, sārayati. Dubbalo bhavatīti attho.
Kumāra kīḷāyaṃ. Kumāreti, kumārayati. Kumāro, kumārako. Kumārī, kumārikā.
Ettha kumārayati tattha tattha kīḷatīti kumāro. So eva atidaharattā kumārako. Esa nayo itaratrāpi.
Sūra vīra vikkantiyaṃ. Vikkanti vikkamanaṃ. Sūreti, sūrayati. Vīreti, vīrayati. Sūro, vīro. Sāsanikehi pana saddhammavidūhi evaṃ dhātusabhāvānampi sūravīrasaddānaṃ nibbacanaṃ na dassitaṃ, kevalaṃ pana tattha tattha 『『sūroti visiṭṭhauro』』ti ca 『『mahāvīroti mahāvikkanto』』ti ca 『『vīroti vīriyavā』』ti ca atthavivaraṇamattameva dassitaṃ.
Pāra tīra kammasampattiyaṃ. Kammasampatti nāma kammassa parisamāpanaṃ niṭṭhāpanaṃ. Pāreti, pārayati. Tīreti, tīrayati. Pāraṃ. Tīraṃ. Vikkamāmi na pāremi, bhūmiṃ sumbhāmi vegasā. Taṃ kiccaṃ tīretvā gato. Santīraṇaṃ, tīraṇapariññāti ca ādīni ettha dassetabbāni.
Tattha na pāremīti chindituṃ na sakkomīti attho.
Īra khepane. Īreti, īrayati.
Jara vayohānimhi. Jareti, jarayati. Jarā. Pāḷiyaṃ pana 『『jīratī』』ti pāṭho.
Vara āvaraṇe. Vāreti, vārayati. Nivāreti, nivārayati. Nivāretā. Parivāreti, parivārayati. Parivāro. Pavāreti, pavārayati. Pavāraṇaṃ. Pavāraṇanti nisedhanaṃ vā kāmyadānaṃ vā.
Dhara dhāraṇe. Dhāreti, dhārayati. Ādhāro, ādhārako, dhammo iccādīni.
這是完整的巴利文直譯: sām意為自己應用和稱呼。自己應用即是自己的使用。稱呼即是呼喚招呼。用、稱。 saṅgām意為戰鬥。戰、鬥。兩個國王戰鬥。戰爭。 帶ā字首的gam意為略微容忍。忍、耐,依欲界法而色無色法生起,生起。優婆塞不願聽法障礙說"請等待請等待"。生起、到來。正在等待、正在忍耐。 此中忍耐即是略微容忍。生起即是完全轉起。在bhū等組中"使去"依使役主格說,但這裡應知帶字首助詞字首作"等待"等依純主格說。 以m音結尾的詞根形式。 如是在cu等組以p組結尾的詞根形式已完。 以y音結尾的詞根 yu意為厭惡。厭、惡。大麥。 byay意為消耗。耗、費。不變化。 byay意為心的放棄。形式正是如此。 以y音結尾的詞根形式。 以r音結尾的詞根 par意為行走。行、去。此中"阿難,如是諸善戒次第至上"這聖典為例證。其中至上即是為阿羅漢性而去。 gar意為升起。起、升。重。 car意為無疑。行、動。 pūr意為充滿。滿、充。 var意為慾望。愿、求。勝者、愿、正在愿。我願求這四種愿。帝釋啊,請求這愿。 其中勝者即是被愿被求故為勝者。愿即是愿求,意思是欲求希望。 "釋迦牟尼大應供, 離障離垢得解脫; 善見我禮勝菩提, 勝者。" 如在古人創作中"勝者"這詞。如是愿求故為正在愿。愿求即是我願求欲求乞求。在使役中有"使愿"形式,意思是使欲求。但在制止義中這不成為使役。 sar意為拋擲。擲、拋。聲音。聲音即是聲。 sār意為衰弱。弱、衰。意思是成為衰弱。 kumār意為遊戲。戲、玩。童子、小童子。童女、小童女。 此中在此在彼遊戲故為童子。他因為很小而為小童子。這個方法在其他處也是如此。 sūr vīr意為勇猛。勇猛即是英勇。勇、猛。英、勇。勇者、英雄。但教法通達者未顯示如此詞根性質的勇者英雄字的詞源解釋,只在此處彼處顯示"勇者即是殊勝的胸"和"大英雄即是大勇猛者"和"英雄即是具精進者"這樣的意義解釋而已。 pār tīr意為工作成就。工作成就即是工作的完成達成。渡、達。到、成。彼岸。此岸。我努力不能渡,以勢力震動大地。完成那件事而去。推度、度知遍知等在這裡應當顯示。 其中不能渡即是不能切斷的意思。 īr意為浪費。費、耗。 jar意為年齡損減。老、衰。老。但在聖典中讀作"老去"。 var意為遮障。障、遮。制止、禁止。制止者。圍繞、包圍。眷屬。自恣、邀請。自恣。自恣即是制止或可欲施予。 dhar意為持持。持、執。所依、小所依、法等。
Tattha dhammoti anekavidhesu dhammesu lokuttaro uppādito sacchikato ca catūsu apāyesu saṃsāre vā satte apatamāne dhāretīti dhammo. Atha vā sotāpannādīhi ariyehi dhāriyati, nu puthujjanehītipi dhammo. Catubhūmiko pana sakalakkhaṇaṃ dhāretīti dhammo. Kakkhaḷattādinā phusanādinā santiādinā sakasakabhāvena paṇḍitehi dhāriyati sallakkhiyatītipi dhammo. Tepiṭako pana pāḷidhammo sakatthaparatthādibhee atthe dhāretīti dhammo. Keci tu vidū 『『pāpake akusale dhamme dhunāti kampeti viddhaṃsetīti dhammo』』ti dhūdhātuvasenapi nibbacanaṃ vadanti, taṃ maggadhamme atīva yujjati, phalanibbānapariyattidhammesu pana pariyāyena yujjati.
Dhammasaddo pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayañhi 『『dhammaṃ pariyāpuṇāti suttaṃ geyya』』ntiādīsu pariyattiyaṃ dissati. 『『Hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu hetumhi.
『『Na hi dhammo adhammo ca, ubho samavipākino;
Adhammo nirayaṃ neti, dhammo pāpeti suggati』』nti
Ādīsu guṇe. 『『Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī』』tiādīsu nissattanijjīvatāyaṃ.
Atha vā dhammasaddo sabhāvapaññāpuññapaññattiāpattipariyattinissattanijjīvatāvikāraguṇapacca- yapaccayuppannādīsu dissati. Ayañhi 『『kusalā dhammā akusalā dhammā abyākatā dhammā』』tiādīsu sabhāve dissati.
Yassete caturo dhammā, saddhassa gharamesino;
Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī』』ti
Ādīsu paññāyaṃ.
『『Na hi dhammo adhammo ca, ubho samavipākino;
Adhammo nirayaṃ neti, dhammo pāpeti suggati』』ntiādīsu
Puññe. 『『Paññattidhammā, niruttidhammā, adhivacanādhammā』』tiādīsu paññattiyaṃ. 『『Pārājikā dhammā, saṅghādisesā dhammā』』tiādīsu āpattiyaṃ. 『『Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇa』』ntiādīsu pariyattiyaṃ. 『『Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī』』tiādīsu nissattanijjīvatāyaṃ. 『『Jātidhammā jarādhammā maraṇadhammā』』tiādīsu vikāre. 『『Channaṃ buddhadhammāna』』ntiādīsu guṇe. 『『Hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu paccaye. 『『Ṭhitāvasā dhātu dhammaṭṭhitatā dhammaniyāmatā』』tiādīsu paccayuppanne.
Atha vā dhammasaddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu diṭṭhappayogo. Tathā hi 『『idha bhikkhu dhammaṃ pariyāpuṇātī』』tiādīsu pariyattiyaṃ dissati. 『『Diṭṭhadhammo pattadhammo』』tiādīsu sacce. 『『Evaṃdhammā te bhagavanto ahesu』』ntiādīsu samādhimhi. 『『Saccaṃ dhammo dhiti cāgo』』ti evamādīsu paññāyaṃ. 『『Jātidhammānaṃ bhikkhave sattāna』』nti evamādīsu pakatiyaṃ. 『『Dhammo have rakkhati dhammacāri』』nti evamādīsu puññe. 『『Cattāro pārājikā dhammā』』tiādīsu āpattiyaṃ. 『『Kusalā dhammā』』tiādīsu ñeyye. Evaṃ dhammasaddappavattivisayā vividhā aṭṭhakathācariyehi dassitā, tattha tattha pana ādisaddena yuttivisayādayo ca atthā gahetabbā. Tathā hi dhammasaddo –
『『Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;
Ahampi tena gacchāmi, yena gacchasi khattiyā』』ti
Ādīsu yuttiyaṃ vattati. 『『Manañca paṭicca dhamme ca uppajjati manoviññāṇa』』ntiādīsu visaye. 『『Satañca dhammo na jaraṃ upetī』』ti ettha nibbāne vattati. Tatra yā nissattatā, sā eva nijjīvatā. Yo ca hetu, so eva paccayo.
這是完整的巴利文直譯: 此中法即是在多種法中,出世間被生起被證得的,使眾生不墮四惡道或輪迴故為法。或者被聖者如預流等所持,不被凡夫所持故為法。而四地的以總相為持故為法。以堅硬性等、以觸等、以寂靜等以自性被智者所持被觀察故為法。而三藏聖典法持自利他利等差別義故為法。但有些智者說"震動搖撼破壞惡不善法故為法"依dhū詞根也說詞源解釋,這在道法極為適合,但在果法、涅槃法、教法中以轉義適合。 法字見於教法、因、德性、無我無命等。因為這在"學習法經詩等"等中見於教法。在"于因的智為法無礙解"等中見於因。 "法與非法二者, 果報實不同; 非法導地獄, 法引至善趣。" 等中見於德性。在"在那時有諸法,住于觀諸法中之法"等中見於無我無命。 或者法字見於自性、智慧、福德、施設、罪過、教法、無我無命、變化、德性、緣、緣生等。因為這在"諸善法諸不善法諸無記法"等中見於自性。 "若有信在家者, 具足此四法; 真實法堅舍, 彼死後不憂。" 等中見於智慧。 "法與非法二者, 果報實不同; 非法導地獄, 法引至善趣。" 等中見於福德。在"施設法、語言法、名稱法"等中見於施設。在"波羅夷法、僧殘法"等中見於罪過。在"此比丘知法經詩解說"等中見於教法。在"在那時有諸法,住于觀諸法中之法"等中見於無我無命。在"生法老法死法"等中見於變化。在"六佛法"等中見於德性。在"于因的智為法無礙解"等中見於緣。在"界的住位法住性法決定性"等中見於緣生。 或者法字見於教法、真諦、定、慧、本性、福德、罪過、所知等多義中。因此在"此比丘學習法"等中見於教法。在"見法得法"等中見於真諦。在"諸世尊有如是法"等中見於定中。在"真實法堅舍"等中見於慧。在"諸比丘有生法眾生"等中見於本性。在"法實護法行者"等中見於福德。在"四波羅夷法"等中見於罪過。在"諸善法"等中見於所知。如是註釋師顯示法字執行境界的種種,但此處彼處以等字應取道理境界等義。因此法字: "大王這非是法, 你應獨自去; 我亦隨彼去, 剎帝利你去處。" 等中用於道理。在"依意及諸法生意識"等中用於境界。"善人法不至老"在此用於涅槃。其中無我性即是無命性。因即是緣。
Iccevaṃ –
Pariyattipaccayesu, guṇe nissattatāya ca;
Sabhāve ceva paññāyaṃ, puññe paññattiyampi ca.
Āpattiyaṃ vikāre ca, paccayuppannakepi ca;
Saccasamādhipakati-ñeyyesu yuttiyampi ca;
Visaye ceva nibbāne, dhammasaddo pavattati.
Keci pana dhammasaddassa pavattivisayānaṃ dasadhāva paricchedaṃ vadanti.
Ñeyyamagge ca nibbāne, sabhāve atha jātiyaṃ;
Mane visayapuññesu, bhāve pāvacanepi ca;
Imesu dasasvatthesu, dhammasaddo pavattati.
Tatra atthuddhāroti samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro.
Rakārantadhāturūpāni.
Lakārantadhātu
Pālarakkhaṇe. 『『Rakkhaṇaṃ, tāṇaṃ, gopanaṃ, avanaṃ, pālanaṃ, rakkhā, rakkhaṇā, gutti』』 iccete pariyāyā. Pāleti, pālayati. Pālako, buddhapālo. Ambapālī gaṇikā. Samo bhavatu pālinā. Pālito, pālanaṃ, pāḷi.
Ettha pāḷīti atthaṃ pāletīti pāḷi, lassa ḷattaṃ. Atha vā antodakaṃ rakkhaṇaṭṭhena mahato taḷākassa thirā mahatīti pāḷi viyāti pāḷi, pariyattidhammo. Aparo nayo pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttibhāvato buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi.
Pāḷisaddo pāḷidhamme, taḷākapāḷiyampi ca;
Dissate pantiyañceva, iti ñeyyaṃ vijānatā.
Ayañhi 『『pāḷiyā atthamupaparikkhantī』』tiādīsu pariyattidhammasaṅkhāte pāḷidhamme dissati. 『『Mahato taḷākassa pāḷī』』tiādīsu taḷākapāḷiyaṃ. 『『Pāḷiyā nisīdiṃsū』』tiādīsu pantiyaṃ, paṭipāṭiyā nisīdiṃsūti attho. Imasmiṃ panatthe dhātuyā kiccaṃ natthi. Pāṭipadiko hi pantivācako pāḷisaddo.
Tila sinehane. Teleti, telayati. Telaṃ, tilo, tilaṃ.
Tattha tiloti tilagaccho. Tilanti tapphalaṃ. Tato pana nikkhanto sineho telaṃ. So hi 『『tilānaṃ idanti tela』』nti vuccati. Yadi evaṃ 『『sāsapatela』』ntiādivacanaṃ na yujjeyyāti? No na yujjati, 『『tilasinehane』』ti evaṃ vuttāya tiladhātuyā sāmaññato yassa kassaci sinehassa vacanato. Tena 『『sāsapatelaṃ, madhukatela』』ntiādayo sāsane payogā dissanti. Mayaṃ pana tiladhātuvasena nipphannānaṃ tilagacchatapphalavācakānaṃ 『『tilo, tila』』nti saddarūpānaṃ pakāsanamukhena 『『tilānaṃ idanti tela』』nti vadāma, na pana tena vacanena sāsapādīnaṃ sinehassa atelattaṃ vadāma. Atha kiñcarahīti ce? Taddhitavidhāne viññunaṃ kosallatthaṃ tilasaddaṃ paṭicca 『『tilānaṃ idanti tela』』nti vadāma. Sinehasaṅkhātassa sāsapādīnaṃ telassa vacanaṃ na jahāma, tasmā udāharaṇappakāsane 『『tilo, tilaṃ, tela』』nti avatvā 『『telaṃ, tilo, tila』』nti amhehi vuttaṃ. Idañhi vacanaṃ telassa sāmaññato sinehe pavattiṃ dīpeti. Teneva ca sāsane 『『tilatelaṃ, sāsapatela』』ntiādinā visesavacanampi dissatīti niṭṭhametthāvagantabbaṃ. Apica telasaddo yebhuyyena tilatele vattati, yathā migasaddo hariṇamigetipi daṭṭhabbaṃ.
Jala apavāraṇe. Jāleti, jālayati. Jālaṃ, jālā. Jālanti macchajālaṃ. Jālāti aggijālā.
Khala soceyye. Soceyyaṃ sucibhāvo. Khāleti, khālayati. Pakkhāleti, pakkhālayati.
Tala patiṭṭhāyaṃ. Tāleti, tālayati. Tālo, talaṃ.
Ettha tāloti tiṇarājarukkho. Talanti pāṇitalabhūmitalādi. Tañhi tālayati patiṭṭhāti ettha vatthujātanti talaṃ.
Tula ummāne. Toleti, tolayati.
Dulaukkhepe. Ukkhepo uddhaṃ khipanaṃ. Doleti, dolayati. Dolā.
這是完整的巴利文直譯: 如是: 教法與緣中,德性無我性; 自性及慧中,福德施設中。 罪過變化中,及於緣生中; 諦定本性知,道理境界中。 于境及涅槃,法字得執行。 但有些人說法字執行境界只有十種區分。 所知道涅槃,自性及生中; 意境界福德,存在及教中; 於此十義中,法字得執行。 其中意義列舉即是同義詞所說諸義的列舉為意義列舉。 以r音結尾的詞根形式。 以l音結尾的詞根 pāl意為保護。"保護、庇護、守護、保衛、養護、保、護持、防護"這些是同義詞。護、養。護者、佛護。庵婆波利妓女。愿與護者平等。被護、護持、聖典。 此中聖典即是護持義故為聖典,l變為ḷ。或者如大池以護內水義為堅固廣大故為堤,如是為聖典,教法。另一方法因為顯示殊勝最上戒等義,因為是自然語言,因為被佛等所說故殊勝語言之集為聖典。 聖典字于教法,及於池堤中; 亦見於行列,智者應如是知。 因為這在"以聖典考察義"等中見於稱為教法的聖典。在"大池的堤"等中見於池堤。在"以列坐"等中見於行列,意思是以次第坐。但在這個意思中詞根無作用。因為表示行列的聖典字是詞根基礎詞。 til意為油膩。油、膩。油、油麻株、油麻。 其中油麻株即是油麻植物。油麻即是其果實。從它出來的油膩為油。因為它說為"油麻之物為油"。如果這樣"芥子油"等說法不適合?不,適合,"油麻意為油膩"如是說的油麻詞根普遍說任何油膩。因此在教中見到"芥子油、甘草油"等用法。但我們依油麻詞根所生表示油麻植物果實的"油麻株、油麻"這些詞形的顯示方面說"油麻之物為油",但不以那說法說芥子等的油膩為非油。那麼如何呢?為智者在從屬詞構造的熟練,依油麻字說"油麻之物為油"。我們不捨棄稱為油膩的芥子等的油的說法,因此在例證顯示中不說"油麻株、油麻、油",而我們說"油、油麻株、油麻"。因為這說法顯示油的普遍執行于油膩。正因如此在教中也見到以"油麻油、芥子油"等特殊說法,這裡應如是了知結論。而且油字多用於油麻油,應知如鹿字用於斑鹿。 jal意為遮蔽。遮、蔽。網、焰。網即是漁網。焰即是火焰。 khal意為清凈。清凈即是凈性。凈、潔。洗、浣。 tal意為安立。立、安。多羅樹、平面。 此中多羅樹即是草王樹。平面即是手掌平面地平面等。因為物品安立於此故為平面。 tul意為稱量。稱、量。 dul意為上舉。上舉即是向上投擲。蕩、搖。鞦韆。
Ettha ca doliyati ukkhipiyati yattha nipanno dārako, yathānipannako vāti dolā.
Vula nimmajjane. Voleti, voyalati.
Mīla nimīlane. Mīleti, mīlayati. Mīlanaṃ, ummīlanaṃ, nimīlanaṃ.
Mūla rohane. Mūleti, mūlayati. Mūlaṃ. Esā hi yadā patiṭṭhāyaṃ vattati, tadā bhūvādigaṇikā, 『『mūlatī』』ti cassā rūpaṃ.
Tattha mūlanti mūlayati rūhati rukkhādi etenāti mūlaṃ. Atha vā mūlayati chinnopi koci etena acchinnena punadeva rūhatīti mūlaṃ. Vuttañhi –
『『Yathāpi mūle anupaddave daḷhe,
Chinnopi rukkho punadeva rūhati;
Evampi taṇhānusaye anūhate,
Nibbattati dukkhamidaṃ punappuna』』nti;
Mūlasaddassa atthuddhāro heṭṭhā bhūvādigaṇe vutto.
Kala pila khepe. Kāleti, kālayati. Kālo. Pileti, pilayati.
Ettha kāloti samayopi maccupi. Tatra samayo tesaṃ tesaṃ sattānaṃ āyuṃ kālayati khepeti divase divase appaṃ appaṃ karotīti kāloti vuccati. Vuttampi cetaṃ –
『『Kālo ghasati bhūtāni, sabbāneva sahattanā;
Yo ca kālaghaso bhūto, sabhūtapacaniṃpacī』』ti.
Maccu pana kālayati tesaṃ tesaṃ sattānaṃ jīvitaṃ khepeti samucchedavasena nāsetīti kāloti vuccati. Tenāhu aṭṭhakathācariyā 『『kāloti maccu. Kālayati sattānaṃ jīvitaṃ nāsetīti kālo. Kālena maccunā kato nāsitoti kālakato』』ti. 『『Maraṇaṃ hindaṃ maccu maṭṭu cuti kālo antako nikkhepo』』ti maraṇassābhidhānāni.
Sulla sajjane. Sulleti, sullayati.
Ila peraṇe. Ileti, ilayati.
Vala bharaṇe. Vāleti, vālayati. Vālo.
Lala icchāyaṃ. Laleti, lalayati.
Dala vidāraṇe. Dāleti, dālayati, padāleti, padālayati. Kudālo.
Kala gatisaṅkhyānesu. Kāleti, kālayati. Kālo, kalā. Kalāti avayavo. Sā hi kālayitabbā saṅkhāyitabbāti kalā.
Sīla upadhāraṇe. Upadhāraṇaṃ bhuso dhāraṇaṃ, patiṭṭhāvasena ādhārabhāvo. Sīleti, sīlayati. Sīlaṃ, sīlanaṃ.
Ettha sīlanti sīleti upadhāreti taṃsamaṅgīpuggalaṃ apāyesu uppattinivāraṇavasena bhuso dhāretīti sīlaṃ. Atha vāsīliyati upacāriyati sappurisehi hadayamaṃsantaraṃ upanetvā dhāriyatīti sīlaṃ. Sīlananti bhūvādigaṇe avippakiṇṇatāsaṅkhātaṃ samādhānaṃ vuccati. Tattha 『『sīlatī』』ti rūpaṃ, idha pana ādhārabhāvasaṅkhātaṃ upadhāraṇaṃ vuccati. Ettha ca 『『sīleti, sīlayatī』』ti rūpāni. Aṭṭhakathāsu hi 『『kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvo upadhāraṇa』』nti vutto.
Vela kālopadese. Veleti, velayati. Velā. Keci 『『vela iti dhātusaddo na hotī』』ti vadanti, taṃ na gahetabbaṃ, porāṇehi saddasatthavidūhi 『『velayatī』』ti rūpassa dassitattā.
Pala mūla lavanapavanesu. Lavanaṃ chedanaṃ, pavanaṃ sodhanaṃ. Pāleti, pālayati. Palaṃ. Palaṃ nāma mānaviseso. Lokassa vimatiṃ pāleti lunāti sodheti cāti palaṃ. Mūleti, mūlayati. Saddasatthavidū pana 『『mūlayati kedāraṃ, mūlayati dhañña』』nti payogaṃ vadanti.
Thūla paribrūhane. Paribrūhanaṃ vaḍḍhanaṃ. Thūleti, thūlayati. Thūlo puriso. Thūlā javena hāyanti.
Pala gatiyaṃ. Paleti, palayati. Atthaṃ paleti na upeti saṅkhaṃ. Paleti rasamādāya. Yathā suttaguḷaṃ yattakehi suttehi veṭhitaṃ, tattakehi eva palayati.
這是完整的巴利文直譯: 此中被舉起躺臥的孩子在何處,或如躺臥者故為鞦韆。 vul意為凈治。治、凈。 mīl意為閉眼。閉、合。閉、開、合。 mūl意為生長。生、長。根。因為這個當用于安立時,屬於bhū等組,"生長"是它的形式。 此中根即是樹等由此生長增長故為根。或者某些被砍者由此未砍而再次生長故為根。因為說: "如根堅固無損害, 樹雖被砍復生長; 如是渴愛隨眠未除, 此苦一再生起來。" 根字的意義列舉在前bhū等組中已說。 kal pil意為消耗。耗、費。時。費、耗。 此中時即是時間也是死神。其中時間消耗耗盡那些眾生的壽命,日日減少故稱為時。這也說: "時吞諸有情,一切並自身; 吞時者有情,煮諸有情煮。" 而死神消耗耗盡那些眾生的生命,以斷絕方式毀滅故稱為時。因此註釋師說"時即是死神。消耗眾生生命毀滅故為時。被時即死神所作毀滅故為死亡"。"死亡、終、死、死、逝、時、終者、舍"是死的同義詞。 sull意為裝飾。飾、裝。 il意為粉碎。碎、粉。 val意為養育。育、養。野性。 lal意為慾望。欲、望。 dal意為破壞。破、壞,破壞、毀壞。鋤頭。 kal意為行走和計數。數、算。時、分。分即是部分。因為它應被計數故為分。 sīl意為持守。持守即是極持,以住立方式成為所依。持、守。戒、持守。 此中戒即是持守具有它的人以防止生於惡道方式極持故為戒。或者被善人帶至心肉中間而持守故為戒。持守在bhū等組中說為稱為不散亂的等持。其中有"持"的形式,但這裡說稱為所依性的持守。此中有"持、守"的形式。因為在註釋中說"以善法住立方式成為所依為持守"。 vel意為時處。時、處。時。有些人說"vel不是詞根字",那不應取,因為古代語法學者顯示"時處"的形式。 pal mūl意為割除和凈化。割除即是切斷,凈化即是清凈。割、除。秤。秤即是某種度量。割除清凈世間疑惑故為秤。生、長。但語法學者說"耕田,生長谷物"的用法。 thūl意為增長。增長即是增大。大、粗。粗人。胖者以速度減損。 pal意為行走。去、行。義趨不至計數。取味而去。如線球以幾許線纏繞,以幾許而解開。
Ciṅgula paribbhamane. Ciṅguleti, ciṅgulayati. Ciṅgulayitvā. Atrāyaṃ pāḷi 『『yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulayitvā bhūmiyaṃ papatī』』ti. Tattha ciṅgulayitvāti paribbhamitvā.
Lakārantadhāturūpāni.
Vakārantadhātu
Divu parikūjane. Parikūjanaṃ gajjanaṃ. Deveti, devayati. Devo ca paridevitvā. Devoti megho.
Divuaddane. Addanaṃ gandhapisananti vadanti. Deveti, devayati.
Civa bhāsāyaṃ. Civeti, civayati.
Vakārantadhāturūpāni.
Sakārantadhātu
Pusa posane. Poseti, posayati. Imāni rūpāni kiñcāpi bhūvādigaṇikaṃ 『『posetī』』ti rūpaṃ paṭicca hetukatturūpāni viya dissanti, tathāpi 『『aññepi devo posetī』』tiādikassa curādigaṇikarūpassa dassanato suddhakattuvasena vuttānīti daṭṭhabbaṃ. Ubhinnaṃ pana kāritaṭṭhāne 『『posāpeti, posāpayatī』』ti hetukatturūpāni icchitabbāni.
Pesa paṭiharaṇe. Peseti, pesayati.
Pisa balapāṇanesu. Piseti, pisayati.
Pasi nāsane. Paṃseti, paṃsayati.
Jasi rakkhaṇe. Jaṃseti, jaṃsayati.
Silesa silesane. Sileseti, silesayati. Sileso.
Lūsa hiṃsāyaṃ. Lūseti, lūsayati.
Punsa abhimaddane. Nakāro niggahītatthaṃ. Puṃseti, puṃsayati. Napuṃsako. Dhātunakārassa lope 『『poso』』 iccapi rūpaṃ.
Tattha na puṃsakoti itthibhāvapumbhāvarahito puggalo. So hi puriso viya sātisayaṃ paccāmitte na puṃseti abhimaddanaṃ kātuṃ na sakkotīti napuṃsakoti vuccati. Keci pana 『『na pumā, na itthī』』ti napuṃsakoti vacanatthaṃ vadanti. Tathā hi saddasatthavidū taṃ puggalaṃ napuṃsakaliṅgavasena napuṃsakanti vadanti.
Dhūsa kantikaraṇe. Dhūseti, dhūsayati.
Rusa rosane. Rosanaṃ kopakaraṇaṃ. Roseti, rosayati. Roso. Rosoti kodho.
Byusa ussagge. Byoseti, byosayati.
Jasa hiṃsāyaṃ. Jāseti, jāsayati.
Daṃsa daṃsane. Daṃseti, daṃsayati. Daṃsano. Daṃsanoti danto. Daṃsanti khādanīyaṃ vā bhojanīyaṃ vā etenāti daṃsano.
Dasi dassane ca. Cakāro daṃsanaṃ apekkhati. Daṃseti, daṃsayati. Vidaṃseti, vidaṃsayati sūriyo ālokaṃ.
Tassa santajjane. Tasseti, tassayati puriso core.
Vassu sattibandhane. Sattibandhanaṃ samatthatākaraṇaṃ. Vasseti, vassayati.
Jasa tāḷane. Tāḷanaṃ paharaṇaṃ. Jāseti, jāsayati.
Pasa bandhane. Pāseti, pāsayati. Pāso. Pāsanti bandhanti satte etenāti pāso, sakuṇapāsādi.
Ghusi visaddane. Visaddanaṃ ugghosanaṃ. Ghoseti, ghosayati. Ghoso.
Lasa silyayoge. Silyayogo lāsiyaṃ nāṭakanāṭanaṃ recakadānaṃ. Lāseti, lāsayati. Lāsento, lāsentī . Atrāyaṃ pāḷi 『『vādentiyāpi lāsenti, naccantiyāpi lāsenti, lāsentiyāpi naccantī』』ti. Tattha lāsentīti yā uplavamānā viya uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti, recakaṃ denti.
Bhūsa alaṅkāre. Bhūseti, bhūsayati. Vibhūseti, vibhūsayati. Bhūsanaṃ, vibhūsanaṃ.
Vasa sinehanachedāvaharaṇesu. Avaharaṇaṃ corikāya gahaṇaṃ. Vāseti, vāsayati. Vasā.
Tāsa vāraṇe. Vāraṇaṃ nivāraṇaṃ. Tāseti, tāsayati.
Dhasa uñche. Dhāseti, dhāsayati.
Bhasa gahaṇe. Bhāseti, bhāsayati.
Pusa dhāraṇe. Poseti, posayati, ābharaṇaṃ dhāretīti attho.
Tusi pisi kusi dasi bhāsāyaṃ. Tuṃseti, tuṃsayati. Piṃseti, piṃsayati. Kuṃseti, kuṃsayati. Daṃseti, daṃsayati.
Khusi akkosane. Khuṃseti, khuṃsayati. Khuṃsanā.
這是完整的巴利文直譯: ciṅgul意為旋轉。轉、旋。旋轉后。這裡有經文"以造作的行程多遠,行走那麼遠后旋轉落於地上"。其中旋轉即是轉動。 以l音結尾的詞根形式。 以v音結尾的詞根 div意為鳴叫。鳴叫即是雷鳴。鳴、叫。而天神悲泣。天即是云。 div意為磨碎。磨碎即是說香料研磨。磨、碎。 civ意為說話。說、講。 以v音結尾的詞根形式。 以s音結尾的詞根 pus意為養育。育、養。這些形式雖然依bhū等組的"養育"形式似乎是使役主格形式,但也見到"天也養育其他"等屬於cur等組的形式,所以應知依純主格說。但兩者在使役處應當要"使養育、使養育"這些使役主格形式。 pes意為運送。送、運。 pis意為力和呼吸。力、氣。 pas意為毀滅。滅、毀。 jas意為保護。護、保。 siles意為粘著。著、粘。粘著。 lūs意為傷害。害、傷。 puṃs意為壓碎。n音為鼻音。壓、碎。中性。當詞根的n音脫落也有"男人"這形式。 其中非男性即是離女性男性的人。因為他如男人一樣不能極度壓碎敵人故稱為非男性。但有些人說"非男,非女"為非男性的詞義。因此語法學者依中性詞性說那人為非男性。 dhūs意為作美。美、飾。 rus意為忿怒。忿怒即是作生氣。怒、忿。忿怒。忿怒即是瞋。 byus意為放出。出、放。 jas意為傷害。害、傷。 daṃs意為咬。咬、嚙。牙。牙即是齒。以此咬噉可噉可食故為牙。 das意為見和。和字關聯咬。咬、嚙。太陽顯現光明。 tas意為恐嚇。人恐嚇盜賊。 vass意為力系。力系即是作能力。系、縛。 jas意為打擊。打擊即是敲打。擊、打。 pas意為束縛。縛、束。網。以此束縛眾生故為網,如鳥網等。 ghus意為作聲。作聲即是發聲。聲、鳴。聲音。 las意為結合藝術。結合藝術即是舞蹈表演給放鬆。舞、演。正在舞、正在舞。這裡有經文"演奏時也舞,跳舞時也舞,舞蹈時也跳"。其中舞即是她們好像飛起來表演舞蹈表演,給放鬆。 bhūs意為裝飾。飾、裝。裝飾、莊嚴。裝飾、莊嚴。 vas意為愛護切斷拿取。拿取即是以偷盜方式取。護、取。脂肪。 tās意為遮止。遮止即是禁止。止、遮。 dhas意為拾取。取、拾。 bhas意為執取。取、執。 pus意為持持。養、育,意思是持持裝飾。 tus pis kus das意為說話。語、說。語、說。語、說。語、說。 khus意為罵詈。罵、詈。罵詈。
Gavesa maggane. Gaveseti, gavesayati. Gavesako, gavesito, gavesanā, gaveṭṭhi.
Vāsa upasevāyaṃ. Vāseti, vāsayati. Vāso, āvāso.
Hisi hiṃsāyaṃ. Hiṃseti, hiṃsayati.
Nivāsa acchādane. Vatthaṃ nivāseti, nivāsayati. Pubbaṇhasamayaṃ nivāsetvā.
Aṃsasaṅghāte. Aṃseti, aṃsayati. Aṃso, aṃsā.
Ettha ca aṃsoti koṭṭhāsopi khandhopi vuccati. Aṃsāti arisarogo.
Misa sajjane. Meseti, mesayati.
Rasa assādane. Raseti, rasayati. Raso. Rasiyate assādiyate janehīti raso.
Rasa sinehane. Raseti, rasayati. Raso.
Tattha rasetīti sinehati. Rasoti sineho, sinehasambandho sāmaggirasoti vuccati, yaṃ sandhāya brāhmaṇā bhagavantaṃ 『『arasarūpo samaṇo gotamo』』ti avocuṃ.
Siya asabbappayoge. Seseti, sesayati. Seso. Vipubbo atisaye, vipubbo atisaye, vipubbo sisadhātu atisaye vattati, viseseti, visesayati. Viseso, visiṭṭho, visesanaṃ.
Missa sammisse. Misseti, missayati. Sammisseti, sammissayati. Misso, misso, missito, sammissito, sammisso iccādīni. Alambusājātake missāti itthīnaṃ vattabbanāmaṃ, purisehi saddhiṃ sammissanatāya.
Jusa paritakkane. Joseti, josayati.
Masa pahāsane. Maseti, masayati.
Marisa titikkhāyaṃ. Mariseti. Marisayati.
Pisa pesane. Peseti, pesayati. Pesako, pesito.
Ghusasadde. Ghoseti, ghosayati. Ugghosayuṃ bodhimaṇḍe pamoditā. Ghoso.
Disī uccāraṇe. Deseti, desayati. Desako, desetā, desito, desanā.
Vasa acchādane. Vāseti, vāsayati. Nivāseti, nivāsayati. Vatthaṃ.
Sakārantadhāturūpāni.
Hakārantadhātu
Araha pūjāyaṃ. Araheti, arahayati. Arahā, arahaṃ. 『『Arahā, khīṇāsavo, asekkho』』ti arahato nāmāni.
Sineha sinehane. Sineheti, sinehayati.
Varaha hiṃsāyaṃ. Varaheti, varahayati. Varāho.
Varāhoti sūkaropi hatthīpi vuccati. 『『Eṇeyyā ca varāhā cā』』ti ettha hi sūkaro 『『varāho』』ti vutto, 『『mahāvarāhassa…pe… nadīsu jaggato』』ti ettha pana hatthī 『『varāho』』ti.
Raha cāge. Raheti, rahayati.
Caha parikatthane. Caheti, cahayati.
Maha pūjāyaṃ. Maheti, mahayati. Mahito rājā mahārājā. Vihāramaho, cetiyamaho.
Piha icchāyaṃ. Piheti, pihayati. Pihā, pihālu, apiho, pihanīyā vibhūtiyo.
Kuhavimhāpane. Kuheti, kuhayati. Kuhako. Kuhayati lokavimhāpanaṃ karotīti kuhako. Kuhanā.
Saha parisahane. Parisahanaṃ khanti. Saheti, sahayati. Sahanaṃ. Bhūvādigaṇikassa panassa 『『sahatī』』ti rūpaṃ.
Garaha vinindane. Garaheti, garahayati. Garahā. Bhūvādigaṇikassa panassa 『『garahatī』』ti rūpaṃ.
Hakārantadhāturūpāni.
Ḷakārantadhātu
Taḷa tāḷane. Tāḷeti, tāḷayati. Patāḷeti, patāḷayati. Tāḷaṃ. Tāḷanti kaṃsatāḷādi.
Taḷa āghāte. Pubbe viya rūpāni.
Khaḷa bhede. Khaḷeti, khaḷayati.
Iḷa thavane. Iḷeti, iḷayati.
Juḷa peraṇe. Joḷeti, joḷayati.
Pīḷa avagāhane. Pīḷeti, pīḷayati. Nippīḷeti, nippīḷayati. Pīḷanako, pīḷito, pīḷā, pīḷanaṃ, nippīḷanako.
Laḷa upasevāyaṃ. Lāḷeti, lāḷayati. Upalāḷeti, upalāḷayati. Bhūvādigaṇaṭṭhāya pana vilāsanatthe vattamānāya etissā 『『laḷatī』』ti rūpaṃ.
Siḷa seḷane. Seḷeti, seḷayati. Seḷento. Ettha seḷetīti seḷitasaddaṃ karoti.
Avaggantadhāturūpāni.
Curādī ettakā diṭṭhā, dhātavo me yathābalaṃ;
Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.
這是完整的巴利文直譯: gaves意為尋求。求、尋。尋求者、被尋求、尋求、尋覓。 vās意為親近。近、親。住處、居所。 his意為傷害。害、傷。 nivās意為覆蓋。著衣、覆蓋。上午時分著衣后。 aṃs意為聚集。集、聚。分、肩。 此中分即是說部分也是肩。肩病即是敵人的病。 mis意為裝飾。飾、裝。 ras意為品嚐。嘗、味。味。被人們品嚐享受故為味。 ras意為愛護。愛、護。味。 其中愛護即是生愛。味即是愛,愛的結合稱為和諧味,關於這個婆羅門對世尊說"沙門喬達摩是無味相"。 si意為非一切運用。余、留。余。帶vi字首表過度,帶vi字首的si詞根表示過度,殊勝、超越。殊勝、勝異、殊勝。 miss意為混合。混、合。混合、和合。混合、混合、被混合、被和合、和合等。在阿蘭布沙本生中混合是對女人說的名字,因為與男人混合。 jus意為思惟。思、惟。 mas意為歡笑。笑、喜。 maris意為忍耐。耐、忍。 pis意為派遣。遣、派。派遣者、被派遣。 ghus意為聲音。聲、鳴。他們在菩提場歡喜高呼。聲音。 dis意為發出。說、演。說者、說者、被說、說法。 vas意為覆蓋。覆、蓋。覆蓋、遮蔽。衣服。 以s音結尾的詞根形式。 以h音結尾的詞根 arah意為供養。供、養。阿羅漢、應供。"阿羅漢、漏盡者、無學"是阿羅漢的名字。 sineh意為油膩。膩、油。 varah意為傷害。害、傷。野豬。 野豬即是說豬也是象。因為在"羚羊和野豬"中豬說為"野豬","大野豬…在河中守護"中象說為"野豬"。 rah意為捨棄。棄、舍。 cah意為自誇。夸、詡。 mah意為供養。供、養。被供養的王為大王。寺慶、塔慶。 pih意為慾望。欲、望。希求、貪求、無求、應求的財富。 kuh意為欺詐。詐、欺。欺詐者。欺詐作世間欺詐故為欺詐者。欺詐。 sah意為忍耐。忍耐即是忍辱。忍、耐。忍耐。但屬於bhū等組的它有"忍"的形式。 garah意為責備。責、備。責備。但屬於bhū等組的它有"責"的形式。 以h音結尾的詞根形式。 以ḷ音結尾的詞根 taḷ意為打擊。擊、打。打擊、敲打。銅鑼。銅鑼即是銅鑼等。 taḷ意為傷害。如前的形式。 khaḷ意為破壞。壞、破。 iḷ意為讚歎。贊、嘆。 juḷ意為粉碎。碎、粉。 pīḷ意為沉浸。浸、沉。壓迫、擠壓。壓迫者、被壓迫、壓迫、壓迫、壓迫者。 laḷ意為親近。近、親。親近、愛撫。但在bhū等組中用於戲樂義時它有"戲"的形式。 siḷ意為作聲。聲、鳴。正在鳴。此中作聲即是作響聲。 字母組結尾的詞根形式。 我已見cur等組如是多詞根, 觀看聖典中其他,依義理應取。
Curapamukhagaṇo me sāsanatthaṃ pavutto,
Supacurahitakāmo tampi sikkheyya dhīro;
Supacuranayapāṭhe satthuno tañhi sikkhaṃ,
Piyusamiva manuññaṃ atthasāraṃ labhetha.
Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ
Kosallatthāya kate saddanītippakaraṇe
Curādigaṇaparidīpano aṭṭhārasamo paricchedo.
這是完整的巴利文直譯: 我為教義說明了以cur為首的詞根組, 智者欲多行善應當學習它; 在導師教法多種方法中學習它, 將得如甘露般可意的義理精華。 如是在九分教法有註釋三藏中通曉詞形變化的智者, 為熟練而作的語法學論著中 顯示cur等組的第十八章。
- Sabbagaṇavinicchaya
Ito paraṃ pavakkhāmi, sabbagaṇavinicchayaṃ;
Sotūnaṃ paṭubhāvatthaṃ, parame piṭakattaye.
Paccayādivibhāgehi, nayehi vividhehi taṃ;
Sukhaggāhāya sotūnaṃ, suṇātha mama bhāsato.
Tattha paṭhamo bhūvādigaṇo, dutiyo rudhādigaṇo, tatiyo divādigaṇo, catuttho svādiguṇo, pañcamo kiyādigaṇo, chaṭṭho gahādigaṇo, sattamo tanādigaṇo, aṭṭhamo curādigaṇo, imasmiṃ bhagavato pāvacane aṭṭhavidhā dhātugaṇā bhavanti. Etesu vikaraṇapaccayavasena –
Bhūvādito akāro ca, sānusāro rudhādito;
Akāro cevivaṇṇo ca, ekārokārameva ca.
Yapaccayo divādimhā, ṇu ṇā uṇā suvādito;
Kyādito pana nāyeva, ppaṇhā pana gahādito.
Oyirā tu tanādimhā, ṇe ṇayā ca curādito;
Aggahitaggahaṇena, paccayā dasa pañca ca.
Hiyyattanī sattamī ca, vattamānā ca pañcamī;
Catassetā pavuccanti, sabbadhātukanāmikā.
Etesu visayesveva, akāro suddhakattari;
Aññatra kha cha sādīhi, sahāpi cupalabbhati.
『『Bhavati hoti sambhoti, jeti jayati kīyati;
Ḍeti yāti iti eti, avati koti saṅkati.
Bhikkhati pivati pāti, vadeti vadati』』 iti;
Bhūvādidhāturūpāni, bhavantīti pakāsaye.
Rūpaṃ 『『rundhati rundhīti, rundheti puna rundhiti;
Sumbhoti』』ccādīrūpāni, rudhādīnti dīpaye.
『『Dibbati sibbati ceva, yujjati vijjati tathā;
Ghāyati hāyati』』ccādi, rūpamāhu divādinaṃ.
『『Suṇoti ca suṇāti ca, vuṇoti ca vuṇāti ca;
Pāpuṇāti hinotī』』ti, ādirūpaṃ suvādinaṃ.
『『Kināti ca jināti ca, dhunāti ca munāti ca;
Asnāti』』ccādirūpañca, kyādīnanti vibhāvaye.
『『Gheppati paṭiggaṇhāti, saṇhañca saṇhakoti ca;
Kaṇhaṃ taṇhā ca tiṇhuṇha』』-miccādi ca gahādinaṃ.
『『Tanoti ca karoti ca, kayirati sanoti ca;
Sakkota』ppoti pappoti』』-ccādirūpaṃ tanādinaṃ.
『『Coreti corayante ca, cinteti cintayanti ca;
Manteti』』ccādikañcāpi, rūpamāhu curādinaṃ.
Vikaraṇavasenevaṃ, rūpabhedo pakāsito;
Dhātūnaṃ dhātubhedādi-kusalassa matānugo.
Kiriyāya dhāraṇato, dhātavo ekadhā matā;
Dvidhāpi ca pavuccanti, sakammākammato pana.
Tattha sakammakā nāma, gamibhakkhādayā siyuṃ;
Ṭhāsādayo akammā ca, upasaggaṃ vinā vade;
Sakammakakammabhūto, divu iccādayo puna;
Gahetvāna tidhā honti, evañcāpi vibhāvaye.
Sakammake dvidhā bhitvā, ekakammadvikammato;
Akammakehi saddhiṃ te, tividhāpi bhavanti hi.
Akammakā rutāyeva, ekakammā gamādayo;
Honti dvikammakā nāma, duhikaravahādayo.
Sakammākammakattamhi, dhātūnamupasaggato;
Niyamo natthi so tasmā, na mayā ettha vuccati.
Ekaṭṭhānā gamiccādī, dviṭṭhānā bhūpacādayo;
Tiṭṭhānā svādayo evaṃ, ṭhānatopi tidhā matā.
Gupādayo niyogena, ākhyātatte savuddhikā;
Vaca turādayo na hi, vuddhikā kāritaṃ vinā;
Khi ji iccādayo dhātū, savuddhāvuddhikā matā;
Iti vuddhivasenāpi, tividho dhātusaṅgaho.
Aluttavikaraṇā ca, luttavikaraṇā tathā;
Luttāluttavikaraṇā, evampi tividhā siyuṃ.
Tatrāluttavikaraṇā, gami rudhi divādayo;
Pā bhādayo jiniccādī, kamato itare siyuṃ.
Suddhassarā ekassarā, tathānekassarāti ca;
Tidhā bhavanti yuyātā-pābhālādī karādayo.
Catudhādinayo cāpi, labbhamānavasena ca;
Gahetabbo nayaññūhi, yathāvuttānusārato.
這是完整的巴利文直譯: 19. 一切詞根組的判定 從此我將宣說,一切詞根組的判定; 為聽眾敏銳智慧,于最上三藏中。 以諸綴詞等分別,以種種方法; 為聽眾易於掌握,請聽我所說。 其中第一bhū等組,第二rudh等組,第三div等組,第四su等組,第五kī等組,第六gah等組,第七tan等組,第八cur等組,在世尊教法中有八種詞根組。在這些中依詞形變化詞綴: 從bhū等取a音,從rudh等取連鼻音a; 取a音和i音,以及e音和a音。 從div等取ya綴,從su等取ṇu ṇā uṇā; 從kī等取nā,而從gah等取ppa和nhā。 從tan等取o和irā,從cur等取ṇe和ṇaya; 以未取所取,十五種詞綴。 過去式和祈願式,現在式和命令式; 這四種皆稱為,一切詞根之名。 在這些境界中,a音用於純主格; 除了kha cha等外,也與cu一起得。 "存在、有、生起、勝、戰勝、買; 行、去、如是、來、護、思、疑。 乞食、飲、喝、語、說"等; 說明為bhū等詞根形式。 形式"阻礙、阻止、阻攔、再阻礙; 擊打"等形式說明為rudh等。 "賭博、縫紉,以及結合、明瞭,同樣; 嗅、減少"等形式說為div等。 "聽和聽,織和織; 到達、舍"等形式為su等。 "買和勝、搖和思; 食"等形式應知為kī等。 "取和接受、細和細小; 黑、渴、硬熱"等為gah等。 "展和作、被作、得和; 能、得、獲"等形式為tan等。 "盜和被盜、思和思; 談"等也說為cur等形式。 如是依詞形變化,顯示形式差別; 隨順善巧于詞根、詞根差別等者的見解。 因持有動作,詞根被認為一種; 也說為二種,即及物不及物。 其中及物即是,行食等應知; 住等為不及物,不帶字首說; 及物成不及物,如賭博等再; 取此為三種,也應如是知。 及物分為二種,一賓語二賓語; 與不及物一起,它們也成三種。 不及物如吼等,一賓語如行等; 稱為二賓語者,如擠牛奶帶等。 在及物不及物,詞根由字首; 無限制因此,我此不說它。 一處如行等,二處如有煮等; 三處如su等,如是依處三種認為。 如守護等必定,在動詞時帶增音; 如說轉等不帶,增音除使役; 如住勝等詞根,認為帶不帶增音; 如是依增音也,詞根集為三種。 不脫詞形變化,和脫詞形變化; 脫不脫詞形變化,如是也三種。 其中不脫詞形變化,如行阻礙賭博等; 飲等勝等依次,其他應知。 純元音一音節,以及多音節; 如去飲等,如作等三種。 四種等方法也,依所得; 應由知方法者取,隨前所說。
Puna suddhassarā dhātū, ekassarā ca sattadhā;
Āivaṇṇauvaṇṇanta-eontavasā matā.
Avaṇṇivaṇṇuvaṇṇante-kārantānaṃ vasena ve;
Anekassaradhātū ca, sattadhāva pakittitā.
Evaṃ pannarasadhāpi, dhātūnamidha saṅgaho;
Tappabhedaṃ pakāseyyuṃ, iuiccādinā vidū.
Tatra 『『igatiyaṃ, i ajjhayane, u sadde』』 iccete suddhassarā dhātavo. Yā rā lā iccādayo ekassarā ākārantā. Khijiniiccādayo ekassarā ikārantā. Pīiccādayo ekassarā īkārantā. Khu du ku iccādayo ekassarā ukārantā, bhū hū iccādayo ekassarā ūkārantā. Khe je se iccādayo ekassarā ekārantā. So iccādayo ekassarā okārantā.
Kara paca saṅgāma iccādayo anekassarā akārantā, omāiccādayo anekassarā ākārantā, saki iccādayo anekassarā ikārantā. Cakkhī iccādayo anekassarā īkārantā. Andhuiccādayo anekassarā ukārantā. Kakkhū iccādayo anekassarā ūkārantā. Gile mile iccādayo anekassarā ekārantāti evaṃ pannarasavidhena dhātusaṅgaho.
Atha tettiṃsavidhenapi dhātusaṅgaho bhavati. Kathaṃ?
Dhātū suddhassarā ceva, puna cekassarāpi ca;
Kakārantā khakārantā, gantā ghantā ca dhātavo.
Cakārantā chakārantā, jantā jhantā ca ñantakā;
Ṭakārantā ṭhakārantā, ḍantā ḍhantā ca ṇantakā.
Tantā ceva tathā thantā, dantā dhantā ca nantakā;
Pantā phantā bakārantā, bhantā mantā ca yantakā.
Rantā lantā vakārantā, santā hantā ca ḷantakā;
Iti tettiṃsadhā ñeyyo, dhātūnamidha saṅgaho.
Mate satthussa ḍhaṇaḷā, padādimhi na dissare;
Tenekassaradhātūsu, ḍhaṇaḷā na kathīyare.
Ikārantatikāranta-vasena tu yathārahaṃ;
Nāmaṃ sambhoti dhātūnaṃ, itippaccayayogato.
Pacibhikkhichidikhādi, karoti bhavati gami;
Gatigacchatihotīti, ādivohāramuddhare.
Evaṃ tettiṃsabhedehi gahitesu nikhilesu dhātūsu –
Sahahiṃsaīhavasā, sīhasaddagatiṃ vade;
Sahanato hananato, sīhoti hi garū vaduṃ.
Tathā hi sīho vātātapādiparissayampi sahati, 『『kiṃ me bahūhi ghāṭitehī』』ti attano gocaratthāya khuddake pāṇe agaṇhanto, 『『māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesī』』ti anuddayavasena sahitabbe khuddakasattepi sahati. Hiṃsitabbe pana kāyūpapanne sūkaramahiṃsādayo satte hiṃsati, tasmāpi 『『sīho』』ti vuccati. Yathā pana kantanaṭṭhena ādiantavipallāsato takkaṃ vuccati, evaṃ hiṃsanaṭṭhenapi sīhoti veditabbo. Atha vā sabbiriyāpathesu daḷhavīriyattā suṭṭhu īhatīti sīho. Vuttañhi –
『『Yathā sīho migarājā, nisajjaṭṭhānacaṅkame;
Alīnavīriyo hoti, paggahitamano sadā』』ti.
Aparo nayo –
Sahanā ca hiṃsanā ca, tathā sīghajavattato;
Sīho iccapi bhāseyya, sakyasīhassa sāsane.
Vuttañhi suttanipātaṭṭhakathāyaṃ 『『saharā ca hananā ca sīghajavattā ca sīho』』ti.
Idāni tadatthuddhāro vuccate, sīhasaddo 『『sīho bhikkhave migarājā』』tiādīsu migarāje āgato. 『『Atha kho sīho senāpati yena bhagavā tenupasaṅkamī』』tiādīsu paññattiyaṃ. 『『Sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』tiādīsu tathāgate. Tattha tathāgate sadisakappanāya āgato.
Etthetaṃ vuccati –
Sīhe paññattiyañcāpi, buddhe appaṭipuggale;
Imesu tīsu atthesu, sīhasaddo pavattati.
Rūpiruppatidhātūhi, rūpasaddagatiṃ vade;
『『Rūpayati ruppatī』』ti, vatvā nibbacanadvayaṃ.
這是完整的巴利文直譯: 又純元音詞根,一音節有七種; 以ā i vaṇṇa u vaṇṇa結尾-e o結尾認為。 以a音i音u音結尾-k結尾; 多音節詞根也,說為七種。 如是十五種,此處詞根集; 其差別由智者,以i u等顯示。 其中"i意為行走,i意為學習,u意為聲音"這些是純元音詞根。yā rā lā等以ā結尾為一音節。khi ji ni等以i結尾為一音節。pī等以ī結尾為一音節。khu du ku等以u結尾為一音節,bhū hū等以ū結尾為一音節。khe je se等以e結尾為一音節。so等以o結尾為一音節。 kara paca saṅgāma等多音節以a結尾,omā等多音節以ā結尾,saki等多音節以i結尾。cakkhī等多音節以ī結尾。andhu等多音節以u結尾。kakkhū等多音節以ū結尾。gile mile等多音節以e結尾,如是為十五種詞根集。 現在也有三十三種詞根集。如何? 詞根純元音和,又一音節也; 以k結尾kh結尾,以g結尾gh結尾的詞根。 以c結尾ch結尾,以j結尾jh結尾ñ結尾; 以ṭ結尾ṭh結尾,以ḍ結尾ḍh結尾ṇ結尾。 以t結尾同樣th結尾,以d結尾dh結尾n結尾; 以p結尾ph結尾b結尾,以bh結尾m結尾y結尾。 以r結尾l結尾v結尾,以s結尾h結尾ḷ結尾; 如是三十三種,應知此處詞根集。 師說ḍh ṇ ḷ,詞首不見; 故一音節詞根中,不說ḍh ṇ ḷ。 依i結尾和ī結尾,隨宜; 詞根之名生,由加iti綴。 煮乞斷挖等,作存在行走; 行走去有等,取出此稱呼。 如是以三十三種差別取一切詞根中: 由忍耐傷害動力,說獅子聲義; 由忍耐由殺害,師說為獅子。 因為如是獅子忍耐風熱等障礙,"何需殺害眾多"不取小生物為食,"愿我不令細小生物遇不平等而遭殺害"也以悲愍方式忍耐應忍的小生物。但對應傷害的有身體的豬牛等生物則傷害,因此也稱為"獅子"。如砍義由首尾倒置說為"takka",如是也應知由傷害義為"獅子"。或者因為一切威儀中有堅固精進善好努力故為獅子。因為說: "如獅子獸王,坐立行走中; 精進無懈怠,心常善提起。" 另一方法: 由忍耐和傷害,以及迅速速度; 也說為獅子,在釋迦獅子教中。 因為在經集註釋中說"由忍耐和
Vuttañhetaṃ garūhi 『『rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho』』ti. Vuttampi cetaṃ 『『rūpanti kenaṭṭhena rūpaṃ? Ruppanaṭṭhenā』』ti. Bhagavatā panetaṃ vuttaṃ 『『kiñca bhikkhave rūpaṃ vadetha, ruppatīti kho bhikkhave tasmā rūpanti vuccati. Kena ruppati, sītenapi ruppatī』』ti vitthāro. Atthuddhāro panassa heṭṭhā vuttova.
Pasavatemanatthena, dhātunā udinā pana;
Samuddasaddanipphattiṃ, vadeyya matimā naro.
Ettha hi samuddoti aṭṭhahi acchariyabbhutadhammehi samannāgatattā samuddati attasannissitānaṃ macchamakarādīnaṃ pītisomanassaṃ pasavati janetīti samuddo. Ayamasmākaṃ khanti. Aṭṭhakathācariyā pana 『『samuddanaṭṭhena samuddo, kiledanaṭṭhena tenamanaṭṭhenāti vuttaṃ hotī』』ti vadanti. Milindapañhe pana āyasmā nāgaseno 『『bhante nāgasena samuddo samuddoti vuccati, kena kāraṇena āpaṃ udakaṃ samuddoti vuccatī』』ti milindena raññā puṭṭho āha 『『yattakaṃ mahārāja udakaṃ, tattakaṃ loṇaṃ, yattakaṃ loṇaṃ, tattakaṃ udakaṃ, udakasamattā samuddoti vuccatī』』ti. Tadā raññā milindena 『『kallosi bhante nāgasenā』』ti vuttaṃ. Ettha hi samaṃ udakena loṇaṃ etthāti samuddoti nibbacanaṃ veditabbaṃ 『『nīloda』』ntiādīsu viya. Tattha bhadantanāgasenamatañca amhākaṃ matañca pakatisamuddaṃ sandhāya vuttattā na virujjhati, aṭṭhakathācariyānaṃ matampi 『『taṇhāsamuddo』』ti ca 『『samuddopeso』』ti ca āgatāni samuddasarikkhakāni ca taṇhācakkhusotādīni sandhāya vuttattā na virujjhatīti daṭṭhabbaṃ.
Khādadhātuvasā cāpi, khanudhātuvasena vā;
Khanito vāpi dhātumhā, dhāto khaṃpubbatopi vā;
Khandhasaddassa nipphattiṃ, saddakkhandhavidū vade.
Tattha 『『saṃkhittena pañcupādānakkhandhāpi dukkhā』』ti vacanato sayampi dukkhadhammoyeva samāno jātijarābyādhimaraṇadukkhādīhi anekehi dukkhehi khajjati khādiyatīti khandho, teheva dukkhehi khaññati avadāriyatītipi khandho, khaniyati parikhaññatītipi khandho, attena vā attaniyena vā tucchattā khaṃ suññākāraṃ dhāretītipi khandho, rūpakkhandhādi. Atthuddhārato pana –
Khandhasaddo rāsiguṇa-paṇṇattīsu ca rūḷhiyaṃ;
Koṭṭhāse ceva aṃse ca, vattatīti vibhāvaye.
我來將這段巴利文直譯成簡體中文: 導師們說過:"稱為色是因為它呈現色相,意思是當發生顏色變化時顯示內心所感受的狀態。"也說過:"為什麼稱為色?因為它會被破壞。"世尊也說過:"比丘們,你們為什麼說是色?比丘們,因為會被破壞,所以稱為色。被什麼破壞?被寒冷所破壞"等等詳細解釋。它的義理分析如前所述。 由於能產生利益,以及由水界, 智者應當解說海洋一詞的形成。 這裡"海洋"是因為具有八種稀有殊勝法,能給依止於自身的魚類及摩竭羅等產生喜悅快樂,故稱為海洋。這是我們的見解。註釋書作者們則說:"以海洋之義為海洋,即是說具有濕潤性與滋潤性之義。"在《彌蘭陀王問經》中,當彌蘭陀王問長老那伽斯那:"尊者那伽斯那,為何水被稱為海洋?"尊者那伽斯那回答說:"大王,有多少水就有多少鹽,有多少鹽就有多少水,因水量均等故稱為海洋。"當時彌蘭陀王說:"尊者那伽斯那說得好。"這裡應當理解"海洋"一詞的詞源是"具有與水等量的鹽",如"青水"等詞。在這裡,尊者那伽斯那的見解和我們的見解因是就實際海洋而言故不相違,註釋書作者的見解也因是就"愛慾之海"、"此為大海"等譬喻性的貪愛、眼耳等而言故不相違。 依據食根動詞,或依掘根動詞, 或由掘而來,或由空字首而來, 通曉語言蘊者,當解說蘊字的形成。 其中,由於經中說"簡而言之,五取蘊即是苦",蘊本身既是苦法,被生老病死等諸多苦所吞噬嚙食,故稱為蘊;也因為被這些苦所損壞破碎,故稱為蘊;又因為被挖掘損害,故稱為蘊;又因為無我無我所而保持空無之相,故稱為蘊,如色蘊等。從義理分析來看: 蘊字運用於聚集、德性、 施設、部分及肩膀等義, 應當如是理解。
Vuttañhetaṃ sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ – khandhasaddo sambahulesu ṭhānesu nipatati rāsimhi guṇe paṇṇattiyaṃ rūḷhiyanti. 『『Seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ 『『ettakāni udakāḷhakānī』ti vā 『ettakāni udakāḷhakasatānī』ti vā 『ettakāni udakāḷhakasahassānī』ti vā 『ettakāni udakāḷhakasatasahassānī』ti vā, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchatī』』tiādīsu hi rāsito khandho nāma. Na hi parittakaṃ udakaṃ udakakkhandhoti vuccati, bahukameva vuccati, tathā na parittakaṃ rajo rajakkhandho, na appamattakā gāvo gavakkhandho, na appamattakaṃ balaṃ balakkhandho, na appamattakaṃ puññaṃ puññakkhandhoti vuccati. Bahukameva hi rajo rajakkhandho, bahukā ca gavādayo gavakkhandho, balakkhandho, puññakkhandhoti vuccanti. 『『Sīlakkhandho samādhikkhandho』』tiādīsu pana guṇato khandho nāma. 『『Addasā khā bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna』』nti ettha paṇṇattito khandho nāma. 『『Yaṃ cittaṃ mano mānasaṃ…pe… viññāṇaṃ viññāṇakkhandho』』tiādīsu rūḷhīto khandho nāma. Svāyamidha rāsito adhippeto. Ayañhi khandhaṭṭho nāma piṇḍaṭṭho pūgaṭṭho ghaṭaṭṭho rāsaṭṭho, tasmā rāsilakkhaṇā khandhāti veditabbā. Koṭṭhāsaṭṭhātipi vattuṃ vaṭṭati. Lokasmiñhi iṇaṃ gahetvā codiyamānā 『『dvīhi khandhehi dassāma, tīhi khandhehi dassāmā』』ti vadanti. Iti koṭṭhāsalakkhaṇā khandhātipi vattuṃ vaṭṭati. Evamettha 『『rūpakkhandhoti rūparāsi rūpakoṭṭhāso, vedanākkhandhoti vedanārāsi vedanākoṭṭhāso』』ti iminā nayena attho veditabbo. 『『Khandhe bhāraṃ. Khandhato otāreti, mahāhanusabhakkhandho』』tiādīsu pana aṃso 『『khandho』』ti vuccati.
Āpubbayatato cāpi, āyūpapadato puna;
Tanuto tanito vāpi, āyatanaravo gato.
Vuttampi cetaṃ – āyatanato, āyānaṃ vā tananato, āyatassa ca nayanato āyatananti veditabbaṃ. Cakkhu rūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭanti vāyamantīti vā vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tananti vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanti, pavattayantīti vuttaṃ hoti. Iti sabbepime dhammā āyatanato, āyānaṃ vā tananato, āyatassa ca nayanato āyatananti vuccanti.
Apica nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena āyatanaṃ veditabbaṃ. Tathā hi 『『loke issarāyatanaṃ vāsudevāyatana』』ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. 『『Suvaṇṇāyatanaṃ rajatāyatana』』ntiādīsu ākaro, sāsane pana 『『manorame āyatane, sevanti naṃ vihaṅgamā』』tiādīsu samosaraṇaṭṭhānaṃ . 『『Dakkhiṇāpatho gunnaṃ āyatana』』ntiādīsu sañjātideso. 『『Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』tiādīsu kāraṇaṃ.
我來將這段巴利文直譯成簡體中文: 在《遣除癡迷》《分別論注》中說:蘊字在多處使用,用於聚集、德性、施設和慣用等義。如"比丘們,譬如在大海中,難以計量水的數量,不能說'有這麼多水升'或'這麼多百水升'或'這麼多千水升'或'這麼多十萬水升',而是稱為無量無數的大水蘊"等處,蘊是指聚集義。因為少量的水不稱為水蘊,只有大量才稱為水蘊;同樣,少量塵不稱為塵蘊,少量牛不稱為牛蘊,少量力不稱為力蘊,少量福不稱為福蘊。只有大量的塵才稱為塵蘊,大量的牛等才稱為牛蘊、力蘊、福蘊。在"戒蘊、定蘊"等處,蘊是指德性義。在"世尊見到恒河(今恒河)中被水流沖走的大木蘊"中,蘊是指施設義。在"凡是心、意、意識......乃至......識蘊"等處,蘊是指慣用義。這裡所說的是就聚集義而言。這裡的蘊義即是堆義、群義、聚義、積義,因此應知蘊以聚集為相。也可以說是部分義。因為在世間,欠債被追討時人們會說"我們分兩部分還""我們分三部分還"。因此也可以說蘊以部分為相。如是在此應知"色蘊即是色聚色分,受蘊即是受聚受分",依此類推理解其義。而在"揹負重擔,從肩上卸下,大頜骨之肩"等處,蘊則稱為肩。 由字首ā和根字yat,或由āyu為字首, 或由伸展,或由延伸,處字得成。 也說過:應當瞭解,處是由處所義,或由伸展諸根義,或由引導長遠義而得名。因為在眼、色等中,以各自門與所緣的心心所法,以各自的體驗等作用而奮起、努力、精進,故稱為處。又因為這些處能擴充套件增長作為根本的諸法,故稱為處。又因為只要未滅盡,就會引導極其長遠的輪迴之苦繼續進行,故稱為處。如是這一切法因具有處所義,或伸展諸根義,或引導長遠義,故稱為處。 又應當瞭解,處具有居住處義、礦藏義、集會處義、出生地義、因緣義。即如在"世間自在天處、婆修提婆處"等中,處是指居住處。在"金礦處、銀礦處"等中,是指礦藏。在教法中"鳥類棲息于悅意之處"等,是指集會處。在"南方(今印度南部)是牛的出生地"等中,是指出生地。在"在在處處能證得親證性,若有其因緣"等中,是指因緣。
Cakkhuādīsu cāpi cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo ca nesaṃ nivāsaṭṭhānaṃ. Cakkhādīsu te ākiṇṇā tannissitattā tadārammaṇattā cāti cakkhādayo ca nesaṃ ākaro. Cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ tattha tattha dvārārammaṇavasena samosaraṇato. Cakkhādayo ca nesaṃ sañjātideso tannissayārammaṇabhāvena tattheva uppattito, cakkhādayo ca nesaṃ kāraṇaṃ tesaṃ abhāve abhāvato. Iti nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhenāti imehi kāraṇehi ete dhammā āyatananti vuccanti, tasmā yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ…pe… dhammā ca te āyatanañcāti dhammāyatananti evaṃ tāvettha atthato viññātabbo vinicchayoti. Iccevaṃ –
Nivāso ākaro ceva, jātideso ca kāraṇaṃ;
Samosaraṇaṭṭhānañca, vuccatā』yatanaṃ iti;
Vidividehi dhātūhi, akārapubbakehi vā;
Antavirahitasaddū-papadena junāpi vā.
Avijjāsaddanipphatti, dīpetabbā sudhīmatā.
Ettha pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho, taṃ avindiyaṃ vindatīti avijjā, tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre sabbabhavayonigativiññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā, paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā.
Yaṃ pana aṭṭhakathāyaṃ 『『apica cakkhuviññāṇādīnaṃ vatthārammaṇapaṭiccasamuppādapaṭiccasamuppannā naṃ dhammānaṃ chādanatopi avijjā』』ti vuttaṃ, etaṃ na saddatthato vuttaṃ, atha kho avijjāya chādanakiccattā vuttaṃ. Tathā hi abhidhammaṭīkāyaṃ idaṃ vuttaṃ –
『『Byañjanatthaṃ dassetvā sabhāvatthaṃ dassetuṃ 『apicā』tiādimāha, cakkhuviññāṇādīnaṃ vatthārammaṇāni 『idaṃ vattu, idamārammaṇa』nti avijjāya ñātuṃ na sakkāti avijjā tappaṭicchādikā vuttā, vatthārammaṇasabhāvacchādanato eva avijjādīnaṃ paṭiccasamuppādabhāvassa, jarāmaraṇādīnaṃ paṭiccasamuppannabhāvassa ca chādanato paṭiccasamuppādapaṭiccasamuppannachādanaṃ veditabbanti. Tattha duggatigāmikammassa visesappaccayattā avijjā 『avindiyaṃ vindatī』ti vuttā, tathā visesapaccayo vindanīyassa na hotīti 『vindiyaṃ na vindatī』ti ca, attanissitānaṃ cakkhuviññāṇādīnaṃ pavattāpanaṃ uppādanaṃ āyatanaṃ, sammohabhāveneva anabhisamayabhūtattā 『aviditaṃ aññātaṃ karoti, antavirahite javāpetī』ti vaṇṇāgamavipariyāyavikāravināsadhātuatthavisesayogehi pañcavidhassa niruttilakkhaṇassa vasena tīsupi padesu akāravikārajakāre gahetvā aññesaṃ vaṇṇānaṃ lopaṃ katvā jakārassa ca dutiyassa āgamaṃ katvā avijjāti vuttā』』ti.
Arahadhātuto ñeyyā, arahaṃsaddasaṇṭhiti;
Arārūpapadahana-dhātuto vāthavā pana.
Rahato rahito cāpi, akārapubbato idha;
Vuccate assa nipphatti, ārakādiravassitā.
我來將這段巴利文直譯成簡體中文: 在眼等處,心心所法因其活動依賴於彼而住,所以眼等是它們的居住處。心心所法遍滿於眼等中,因為依止於彼且以彼為所緣,所以眼等是它們的礦藏。眼等是它們的集合處,因為在各處依門與所緣而集合。眼等是它們的出生地,因為以彼為所依所緣而在彼處生起。眼等是它們的因緣,因為無彼則無。如是由居住處義、礦藏義、集合處義、出生地義、因緣義等因緣,這些法稱為處,所以依前述之義,眼與處即眼處......乃至......法與處即法處,如是應從義理了知此抉擇。如是: 居處與礦藏,生地與因緣, 集會處所等,是為處之義; 由智見等根,或前加短音, 或由無邊際,字作前加字。 應由智者說,無明詞形成。 這裡,因不應成就故,身惡行等稱為不應得,即是不應獲得之義,而得此不應得者即是無明;相反地,身善行等是應得,不得此應得者即是無明。使蘊的聚集義、處的處所義、界的空性義、諦的真實義、根的增上義成為不知,故是無明。使苦等的逼迫等所說的四種義成為不知,故是無明。在無邊際的輪迴中,使眾生馳走於一切有、生趣、趣處、識住、有情居,故是無明。對於勝義諦中不存在的女人、男人等而馳走,對於實有的蘊等反而不馳走,故是無明。 註釋書中說:"又,因為遮蔽眼識等的所依、所緣、緣起、緣生諸法,故為無明",這不是從語源學上說的,而是從無明的遮蔽作用而說的。因此在阿毗達摩復注中說: "顯示文字義后,為顯示自性義而說'又'等。眼識等的所依所緣不能由無明知道'此是所依,此是所緣',故說無明能遮蔽彼。應知正因為遮蔽所依所緣的自性,故能遮蔽無明等的緣起性和老死等的緣生性。其中,因為無明是惡趣業的特殊緣,故說'得不應得';同樣因為不是應得的特殊緣,故說'不得應得'。處是令依止於自身的眼識等轉起生起,因為以愚癡性而成為未現觀性,故說'使成為未知未解,令馳走于無邊際'。依據字母增加、置換、變化、消失及詞根義的結合等五種語法特相,在三個詞中取短音變化及j音,捨棄其他字母,增加第二個j音,故稱為無明。" 應從值得根知曉,阿羅漢詞之成立; 或者從遠離色,根及燃燒根知曉。 從隱秘與遠離,及以短音為首, 於此說其形成,及遠離等之義。
Tathā hi arahanti aggadakkhiṇeyyattā cīvarādipaccaye arahati pūjāvisesañcāti arahaṃ. Vuttañca –
『『Pūjāvisesaṃ saha paccayehi,
Yasmā ayaṃ arahati lokanātho;
Atthānurūpaṃ arahanti loke,
Tasmā jino arahati nāmameta』』nti.
Tathā so kilesārayo maggena hanīti arahaṃ. Vuttañca –
『『Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;
Paññāsatthena nāthena, tasmāpi arahaṃ mato』』ti.
Yañcetaṃ avijjābhavataṇhāmayanābhiṃ puññādiabhisaṅkhārāraṃ jarāmaraṇanemiṃ āsavasamudayamayena akkhena vijjhitvā vibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassa so bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇaparasuṃ gahetvā sabbe are hanītipi arahaṃ. Vuttañca –
『『Arā saṃsāracakkassa, hatā ñāṇāsinā yato;
Lokanāthena tenesa, arahanti pavuccatī』』ti.
Tathā attahitaṃ parahitañca paripūretuṃ sammā paṭipajjantehi sādhūhi dūrato rahitabbā pariccajitabbā parihātabbāti rahā, rāgādayo pāpadhammā, na santi etassa rahāti arahaṃ. 『『Araho』』ti vattabbe okārassa sānusāraṃ akārādesaṃ katvā 『『arahaṃ』』nti vuttaṃ. Āha ca –
『『Pāpadhammā rahā nāma, sādhūhi rahitabbato;
Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato』』ti.
Atha vā khīṇāsavehi sekkhehi kalyāṇaputhujjanehi ca na rahitabbo na pariccajitabbo, te ca bhagavāti arahaṃ. Āha ca –
『『Ye ca sacchikatadhammā,
Ariyā suddhagocarā;
Na tehi rahito hoti,
Nātho tenā』rahaṃ mato』』ti.
Rahoti ca gamanaṃ vuccati, natthi etassa raho gamanaṃ gatīsu paccājātīti arahaṃ. Āha ca –
『『Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;
Pahīnajātimaraṇo, arahaṃ sugato mato』』ti.
Pāsaṃsattā vā bhagavā arahaṃ. Akkharacintakā hi pasaṃsāyaṃ arahasadaṃ vaṇṇenti. Pāsaṃsabhāvo ca bhagavato anaññasādhāraṇo yathābhuccaguṇādhigato sadevake loke suppatiṭṭhito. Iti pāsaṃsattāpi bhagavā arahaṃ. Āha ca –
『『Guṇehi sadiso natthi, yasmā loke sadevake;
Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo』』ti.
Imāni nibbacanāni 『『araha pūjāyaṃ, hana hiṃsāyaṃ, raha cāge, rahi gatiya』』nti imesaṃ dhātūnaṃ vasena idha vuttāni kilesehi ārakattā 『『araha』』nti ca pāpakaraṇe rahābhāvā 『『araha』』nti ca asappurisānaṃ ārakā dūreti 『『araha』』nti ca sappurisānaṃ ārakā āsanneti 『『araha』』nti ca. Nibbacanāni pana dhātusaddanissitāni na hontīti idha na gahitāni. Pasaṃsā pana atthato pūjā evāti 『『araha pūjāya』』nti dhātussa attho bhavituṃ yuttoti idha amhehi gahitā, aṭṭhakathācariyehi tu arahasaddassa labbhamānavasena sabbepi atthā gahitā dhātunissitā ca adhātunissitā ca. Kathaṃ? –
Ārakattā hatattā ca, kilesārīna so muni;
Hatasaṃsāracakkāro, paccayādīna cāraho;
Na raho karoti pāpāni, arahaṃ tena vuccatīti.
Ṭīkācariyehipi tatheva gahitā. Kathaṃ? –
Ārakā mandabuddhīnaṃ, ārakā ca vijānataṃ;
Rahānaṃ suppahīnattā, vidūnamaraheyyato;
Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jinoti.
Yathā pana arahaṃsaddassa, evaṃ arahāsaddassāpi nibbacanāni veditabbāni.
Supubbagamito ceva, supubbagaditopi ca;
Dhīro sugatasaddassa, nipphattiṃ samudīraye.
我來將這段巴利文直譯成簡體中文: 因此,由於是最上應供,故應得衣等資具和特殊供養,故稱阿羅漢。如說: "因為此世間導師, 應得資具與殊供; 如實應得世間中, 故勝者得此尊號。" 同樣,他以道斷除煩惱敵,故稱阿羅漢。如說: "因為所有稱為貪等, 一切怨敵皆已斷; 以慧劍由導師斷, 故稱為阿羅漢。" 那以無明、有、愛為輪轂,以福等行為輻條,以老死為輪圈,以漏集為軸,安置於有車上,從無始以來運轉的輪迴之輪,他在菩提座上以精進為足,立於戒地上,以信為手,執持能盡業的智慧斧,斷除一切輻條,故稱阿羅漢。如說: "因為以智劍, 斷輪迴輪輻; 故此世間導師, 稱為阿羅漢。" 同樣,善人為圓滿自利利他而正行時,應當遠離、捨棄、避開的稱為"raha",即貪等惡法,他無此等"raha",故稱阿羅漢。應說"araho",但將o音連同鼻音變成a音,故說"arahaṃ"。又說: "惡法名為raha, 因善人應遠離; 因已善斷彼等, 世尊稱阿羅漢。" 或者,不應被漏盡者、有學、善凡夫所遠離捨棄,他們也歸依世尊,故稱阿羅漢。又說: "凡證悟之人, 聖者行清凈; 不為彼等離, 導師稱阿羅漢。" "raha"也指行走,他無此"raha"行走,即不再往諸趣受生,故稱阿羅漢。又說: "彼于輪迴中, 完全無私行; 生死已永斷, 善逝稱阿羅漢。" 或因值得稱讚,世尊為阿羅漢。因為語源學家們解釋araha詞用於稱讚。世尊的可讚性是無與倫比的,獲得如實功德,在天人世間中確立。因此世尊也因值得稱讚而稱阿羅漢。如說: "因為天人世間中, 功德無人可相比; 故因值得稱讚故, 兩足尊為阿羅漢。" 這些詞源解釋是依據"araha(值得)用於崇敬""hana(殺)用於傷害""raha用於捨棄""rahi用於行走"等詞根而說的。因遠離煩惱故稱"araha",因無作惡之隱密故稱"araha",因遠離非善士故稱"araha",因親近善士故稱"araha"。但不依賴詞根的詞源解釋此處未取。稱讚義實即是崇敬義,故"araha用於崇敬"的詞根義適合,故我們取此。但註釋書作者們依arahaṃ詞所含攝的意義,取一切義,包括依詞根和不依詞根的。如何? "因遠離及斷除,煩惱敵故牟尼; 輪迴輪輻已斷,應受資具等供; 不作諸惡業,故稱為阿羅漢。" 復注作者們也如是理解。如何? "遠離愚鈍者,遠離智者眾; 因善斷諸密,智者應供養; 諸有無密行,勝者稱應供。" 如理解arahaṃ詞,也應如是理解arahā詞的詞源。 由善為前行,及善為前說; 智者當宣說,善逝詞形成。
Ettha hi sugatoti sobhanaṃ gataṃ etassāti sugato, sundaraṃ ṭhānaṃ gatoti sugato, sammā gatoti sugato, sammā ca gadatīti sugatoti dhātunissitaṃ atthaṃ gahetvā saddanipphatti kātabbā. Vuttañhi aṭṭhakathāsu –
『『Sobhanagamanattā , sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gadattā sugato. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? Ariyamaggo, tenesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato』』tiādi.
Bhagasaddūpapadato, vanuto vamutopi ca;
Bhagavāsaddanipphattiṃ, pavade aññathāpi vā.
Atrimāni nibbacanāni – bhagasaṅkhātā lokiyalokuttarasampattiyo vani bhaji sevīti bhagavā. Somanassakumārattabhāvādīsu carimattabhāve ca bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Atha vā nakkhattehi samaṃ pavattattā bhagasaṅkhāte sineruyugandharauttarakuruhimavantādibhājanaloke vami, tannivāsitattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti bhagavāti.
Paradhātuvasā vāpi, parūpapadatopi vā;
Muto tathā majato ca, mayato munato mito.
Puna mitoti etehi, dhātūhi khalu sattahi;
Vade paramasaddassa, nipphattiṃ jinasāsane.
Uttamavācīparama-saddena saha aṭṭhahi;
Padehi pāramīsaddaṃ, vade taddhitapaccayiṃ.
Pārasaddūpapadato, majatopi mutotha vā;
Mayato vā munato vā, mito vā punapi mito.
Etehi chahi dhātūhi, mahāpurisavācakaṃ;
Pāramīsaddamīrenti, tato pāramitāravaṃ.
Ettha tāva uttamatthavācakaparamasaddavasena pāramīnibbacanaṃ kathessāma. Tato paradhātuvasena, tato parasaddūpapadamudhātādivasena tato pārasaddūpapadamajadhātādivasena.
Dānasīlādiguṇavisesayogena sattuttamatāya paramā. Mahābodhisattā bodhisattā, tesaṃ bhāvo, kammaṃ vā pāramī, dānādikriyā. Atha vā parati pāleti pūreti cāti paramo, dānādīnaṃ guṇānaṃ pālako pūrako ca bodhisatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā. Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogenāti paramo, paraṃ vā adhikataraṃ majjati sujjhati kilesamalatoti paramo, paraṃ vā seṭṭhaṃ nibbānaṃ mayati gacchatīti paramo, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindatīti paramo, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipatīti paramo, paraṃ vā attabhūtato dhammakāyato aññaṃ paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā.
Aparo nayo – pāre nibbāne majjati sujjhati, satte ca majjeti sodhetīti pāramī, mahāpuriso, tassa bhāvo, kammaṃ vā pāramitā. Pāre nibbāne satte mavati bandhati yojeīti pāramī, pāraṃ vā nibbānaṃ mayati gacchati, satte ca māyeti gametīti pāramī, munāti vā pāraṃ nibbānaṃ yāthāvato, tattha vā satte minoti pakkhipatīti pāramī, kilesāriṃ vā sattānaṃ pāre nibbāne mināti hiṃsatīti pāramī, mahāpuriso, tassa bhāvo, kammaṃ vā pāramitā, dānādikriyāva. Iminā nayena pāramīnaṃ saddattho veditabbo.
我來將這段巴利文直譯成簡體中文: 這裡"善逝"是因為他有善妙的行,故稱善逝;到達善妙處所,故稱善逝;正確地行,故稱善逝;又因正確地說,故稱善逝。應依據詞根取義來形成詞義。因為註釋書中說: "因善妙行故,因到達善處故,因正確行故,又因正確說故,稱為善逝。行也稱為'去',世尊的行是善妙的、清凈的、無過失的。什麼是那行?即是聖道,以此行無著地到達安穩處,故因善妙行而稱善逝"等。 從有福詞為字首,從事奉或吐出根, 應說世尊詞形成,或從其他方式。 這裡有如下詞源解釋:事奉享受稱為福的世間出世間成就,故稱世尊。在歡喜太子等前生及最後生中,如吐唾液般無顧戀地捨棄稱為福的吉祥、權勢和名聲,故稱世尊。或者因與星宿同行,吐出稱為福的須彌山、持雙山、北俱盧洲(今喜馬拉雅山脈北部)、雪山等器世間,或因超越彼處住所,以斷除對彼的欲貪而舍離,故稱世尊。 或依最上根字,或從最上為字首, 從解脫及清凈,造作思惟及量, 復從計量等根,由此七根為本, 當說勝教中的,最上詞之形成。 以表最上義的最上詞,連同八詞, 當說波羅蜜詞,具有相屬詞尾。 從彼岸詞為字首,從清凈或解脫, 或造作思惟量,乃至再從計量。 由此六種詞根,表大丈夫之義, 說波羅蜜之詞,及波羅蜜多聲。 這裡首先我們要依表最上義的最上詞來說明波羅蜜的詞源。然後依最上根,然後依最上詞為字首加解脫根等,然後依彼岸詞為字首加清凈根等。 因具足佈施、持戒等功德特質而為有情中最上,故為最上。大菩薩即是菩薩,彼等之狀態或行為即是波羅蜜,即佈施等行為。或者保護、圓滿故為最上,菩薩是佈施等功德的保護者和圓滿者,此是最上者之義,或最上者的狀態或行為即是波羅蜜,即佈施等行為。或者以功德特質結合其他有情于自身故為最上,或超越清凈煩惱垢故為最上,或趣向最上的涅槃故為最上,或以殊勝智慧為量度此世間般量度他世間故為最上,或極度將戒等功德群置入自相續故為最上,或損害異於自身法身的對立面即作障礙的煩惱賊群故為最上,即大士,此是最上者之義,或最上者的狀態或行為即是波羅蜜,即佈施等行為。 另一方式:于彼岸涅槃中清凈,也使有情清凈,故為波羅蜜,即大丈夫,其狀態或行為即是波羅蜜。結合有情于彼岸涅槃,故為波羅蜜;或自趣向彼岸涅槃,也令有情到達,故為波羅蜜;或如實了知彼岸涅槃,或將有情置入其中,故為波羅蜜;或於彼岸涅槃中損害有情的煩惱敵,故為波羅蜜,即大丈夫,其狀態或行為即是波羅蜜多,即佈施等行為。應依此方式理解波羅蜜的語義。
Karadhātuvasā vāpi, kiradhātuvasena vā;
Kaṃsaddūpapadarudhi-dhātuto vāpi dīpaye;
Karuṇāsaddanipphattiṃ, mahākaruṇasāsane.
Tattha karuṇāti paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā. Kirati paradukkaṃ vikkhipatīti karuṇā. Kaṃ vuccati sukhaṃ, taṃ rundhati vibādhati kāruṇikaṃ na sukhāpetītipi karuṇā.
Vidividhavidadhātu-vasena paridīpaye;
Vijjāsaddassa nipphattiṃ, saddanipphattikovido.
Tattha vijjāti vindiyaṃ kāyasucaritādiṃ vindati yāthāvato upalabhatīti vijjā. Tamokhandhādipadālanaṭṭhena vā attano paṭipakkhaṃ vijjhatīti vijjā. Tato eva attano visayaṃ viditaṃ karotītipi vijjā.
Medhadhātuvasā ceva, medhādhātūhi ca dvidhā;
Medhāsaddassa nipphattiṃ, medhāvī samudīraye.
Tattha medhāti sammohaṃ medhati hiṃsatīti medhā. Pāpake vā akusale dhamme medhati hiṃsatītipi medhā. Atha vā –
『『Paññā hi seṭṭhā kusalā vadanti,
Nakkhattarājāriva tārakānaṃ;
Sīlaṃ siriñcāpi satañca dhammo,
Anvāyikā paññavato bhavantī』』ti
Vacanato pana medhati sīlena siriyā satañca dhammehi saha gacchati, na ekikā hutvā tiṭṭhatītipi medhā. Aparo nayo – sukhumampi atthaṃ dhammañca khippameva meti ca dhāreti cāti medhā, ettha metīti gaṇhātīti attho. Tathā hi aṭṭhasāliniyaṃ vuttaṃ 『『asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā』』ti.
Ranjadhātuvasā ceva, rāpubbatiratopi ca;
Rattisaddassa nipphattiṃ, saddatthaññū vibhāvaye.
Ranjanti sattā etthāti ratti, rā saddo tiyyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamakāloti attho.
Mā māne iti soanta, kammanīti cubhohi tu;
Dhātūhi māsasaddassa, nipphattiṃ samudīraye.
Tathā hi sattānaṃ āyuṃ mānanto viya siyati antaṃ karotīti māso, cittamāsādayo dvādasa māsā. Seyyathidaṃ? Citto visākho jeṭṭho āsāḷho sāvaṇo bhaddo assayujo kattiko māgasiro phusso māgho phagguṇoti. Tatra citto māso 『『rammako』』ti vuccati. 『『Yathāpi rammake māse, bahū pupphanti vārijā』』ti pāḷi dissati. Bhaddo pana 『『poṭṭhapādo』』ti vuccati.
Atha vā māsoti aparaṇṇavisesassapi suvaṇṇamāsassapi nāmaṃ. Tattha aparaṇṇaviseso yathāparimite kāle asiyati bhakkhiyatīti māso, itaro pana 『『mama ida』』nti masiyati āmasiyati gaṇhiyatīti māsoti vuccati.
Saṃpubbavadacarehi, saṃvacchararavassa tu;
Nipphattiṃ samudīreyya, sakyasīhassa sāsane.
Tathā hi taṃ taṃ sattaṃ dhammappavattiñca saṅgamma vadanto viya carati pavattatīti saṃvaccharo.
Bhidibhikkhidhātuvasā , atha vā bhayavācakaṃ;
Bhīsaddaṃ purimaṃ katvā, ikkhadhātuvasena ca;
Bhikkhusaddassa nipphattiṃ, kathayeyya vicakkhaṇo.
Tathā hi kilese bhindatīti bhikkhu. Chinnabhinnapaṭadharotipi bhikkhu. Bhikkhanasīlotipi bhikkhu. Saṃsāre bhayaṃ ikkhati, ikkhanasīloti vā bhikkhu.
Sadabhidīhi dhātūhi, sabbhisaddagatiṃ vade;
Sappurise ca nibbāne, esa saddo pavattati.
我來將這段巴利文直譯成簡體中文: 依據作根字義,或依散播根字義, 或從樂為字首加,遮止根應宣說; 大悲教法中的,悲憫詞之形成。 其中,悲憫是當他人有苦時使善人心生震動,故稱悲憫。散除他人之苦,故稱悲憫。樂稱為"kaṃ",遮止阻礙此樂使具悲者不樂,故也稱悲憫。 依諸種解知根,智者當宣說; 明智詞之形成,通曉詞之形成。 其中,明智是如實獲得應得的身善行等,故稱明智。或以破除無明蘊等義刺穿自身對立面,故稱明智。因此也使自己的境界成為已知,故稱明智。 依智慧根之義,及依智慧根二種, 具慧者當宣說,智慧詞之形成。 其中,智慧是損害愚癡,故稱智慧。或損害惡不善法,故也稱智慧。又如: "智者說慧為最上, 如星中之月王然; 戒德及善人法性, 隨智慧者而俱行。" 依此所說,與戒、吉祥及善人之法同行,不獨立而住,故也稱智慧。另一解釋:迅速領會並持守微細的義理,故稱智慧,這裡"領會"意為理解。因此在《殊勝義注》中說:"如雷擊山嶽般損害煩惱故稱智慧,或因迅速理解記持義故稱智慧。" 依染著根之義,及從樂字首斷, 通曉語義者當,顯示夜詞形成。 有情於此染著,故稱為夜;樂聲於此斷絕,故稱為夜,即是有情聲音寂止之時的意思。 依量度及終結,此二作業根字; 應當宣說月份,詞語之所形成。 因此,似乎量度有情壽命而作終結,故稱為月,十二個月有質多月等。即是:質多月、毗舍佉月、逝瑟托月、阿沙荼月、沙羅般月、跋陀月、阿濕縛庾阇月、迦刺底迦月、摩伽尸羅月、補沙月、摩伽月、帕勒骨那月。其中質多月稱為"悅意月"。經中見到"如在悅意月中,多有水生花開。"而跋陀月則稱為"報沙波陀月"。 又月也是某種豆類和金幣的名稱。其中豆類是因在特定時間被割取食用,故稱為月;而金幣則因被執取認為"這是我的"而觸控,故稱為月。 從共字首加說,及行根說年詞, 應當于釋迦獅,教法中來宣說。 因此,似乎集合宣說彼彼有情及法的運轉而行進運作,故稱為年。 依破壞乞食根,或以怖為表詞, 作怖為前加上,見根依此方式; 智者應當解說,比丘詞之形成。 因此,破除煩惱,故稱比丘。穿著破碎衣服,故也稱比丘。以乞食為習性,故也稱比丘。觀見輪迴之怖畏,或以觀察為習性,故稱比丘。 從有及破根字,說善士詞形成; 此詞用於善人,及涅槃二處中。
Atrimāni nibbacanāni – sīdanasabhāve kilese bhindatīti sabbhi, sappuriso, yo 『『ariyo』』tipi 『『paṇḍito』』tipi vuccati. Apica sīdanasabhāvā kilesā bhijjanti etthāti sabbhi, nibbānaṃ, yaṃ 『『rāgakkhayo』』tiādināmaṃ labhati. Tathā hi saṃyuttaṭṭhakathāyaṃ vuttaṃ 『『yasmā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccatī』』ti.
Etthetaṃ vadāma –
『『Yasmā nibbānamāgama, saṃsīdanasabhāvino;
Klesā bhijjanti taṃ tasmā, sabbhīti amataṃ』bravu』』nti.
Brūdhātusadadhātūhi, bhisisaddassa sambhavaṃ;
Guṇehi brūhitā dhīrā, porāṇācariyā』bravuṃ.
Tathā hi bravantā ettha sīdantīti bhisīti bhisisaddassa sambhavaṃ porāṇā kathayiṃsu.
Sukhadhātuvasā cāpi, supubbakhādatopi vā;
Supubbakhanuto vāpi, sukhasaddagatiṃ vade.
Sukhanti hi sukhayatīti sukhaṃ. Yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu dukkhaṃ khādatītipi sukhaṃ. Suṭṭu dukkhaṃ khanatītipi sukhaṃ.
Dukkhadhātuvasā cāpi, dupubbakhādatopi vā;
Dupubbakhanuto vāpi, dukkhasaddagatiṃ vade.
Dukkhanti hi dukkhayatīti dukkhaṃ. Yassuppajjati, taṃ dukkhitaṃ karotīti attho. Duṭṭhu sukhaṃ khādatītipi dukkhaṃ. Duṭṭhu sukhaṃ khanatītipi dukkhaṃ. Atha vā dvidhā sukhaṃ khanatītipi dukkhaṃ.
Gandhadhātuvasā cāpi, gamudhātuvasena vā;
Gamudhādhātuto vāpi, gandhasaddagatiṃ vade.
Tathā hi gandhayatīti gandho, attano vatthuṃ sūcayati 『『idaṃ sugandhaṃ, idaṃ duggandha』』nti pakāseti, paṭicchannaṃ, vā pupphaphalādiṃ 『『idamettha atthī』』ti pesuññaṃ karonto viya ahosīti attho. Atha vā gandhayati chindati manāpagandho sugandhabhāvena duggandhaṃ, amanāpagandho ca duggandhabhāvena sugandhanti gandho. Ettha pana gandhasaddassa chedanavācakatte –
『『Atijātaṃ anujātaṃ, puttamicchanti paṇḍitā;
Avajātaṃ na icchanti, yo hoti kulagandhano』』ti
Ayaṃ pāḷi nidassanaṃ. Vāyunā vā nīyamāno gacchatīti gandho. Kaccāyanasmiñhi 『『khādāmagamānaṃ khandhandhagandhā』』ti khādaamagamiiccetesaṃ dhātūnaṃ yathākkamaṃ khandha andhagandhādesā vuttā. Atha vā gacchanto dhariyate soti gandho. Vuttañhetaṃ bhadantena buddhadattācariyena veyyākaraṇena niruttinayadassinā 『『dhariyatīti gacchanto, gandho sūcanatopi vā』』ti.
Rasadhātuvasā ceva, ramāsadhātutopi ca;
Rasasaddassa nipphattiṃ, āhu dhammarasaññuno.
Rasoti hi rasanti taṃ assādentīti raso, ramantā taṃ asantītipi raso. Vuttampi cetaṃ 『『ramamānā na』santīti rasoti paridīpito』』ti. Tatrāyamattho – devamanussādayo sattā yasmā ramamānā naṃ dhammajātaṃ asanti bhakkhanti, tasmā taṃ dhammajātaṃ raso nāmāti niruttaññūhi paridīpitoti. Padacchedo pana evaṃ veditabbo –
Naṃ asanti na santīti, padacchedo siyā tahiṃ;
Kammakārakabhāvena, attho hi tattha icchito.
Iti vuttānusārena, avuttesu padesupi;
Yathārahaṃ nayaññūhi, nayo neyyo susobhano.
Dhātucintāya ye muttā, anipphannāti te matā;
Te cāpi bahavo santi, pītalohitakādayo;
Nipphanne api dhātūhi, sadde dhagāitiādayo;
Anipphannaṃva pekkhanti, gavādividhibhedato.
Tathā hi 『『gacchatīti go』』, iti vuttapadaṃ puna;
Anipphannaṃ karitvāna, 『『gāvo』』 iccādikaṃbravuṃ.
Ekantena anipphannā, saddā viḍūḍabhādayo;
Dhāturūpakasaddā ca, 『『pabbatāyati』』ādayo.
我來將這段巴利文直譯成簡體中文: 這裡有如下詞源解釋:破除具沉淪本性的煩惱,故稱為善士,即稱為"聖者"或"智者"者。又具沉淪本性的煩惱在此破除,故稱為善士,即獲得"貪慾滅盡"等名稱的涅槃。因此在《相應注》中說:"因為到達涅槃時具沉淪本性的煩惱破除,所以稱之為善士。" 在此我們說: "因為到達涅槃,具沉淪性質的, 諸煩惱皆破除,故稱不死為善。" 從說及有諸根,智者說座墊詞, 產生由諸德增,古代諸師所說。 因此古師們說"座墊"詞的產生是因在此說而沉坐。 依樂根字之義,或從善字首食, 或從善字首掘,說樂詞之流轉。 樂是因令快樂,故稱為樂。意思是使生起樂者成為快樂。或因善好地吞食苦,故稱為樂。或因善好地掘除苦,故稱為樂。 依苦根字之義,或從惡字首食, 或從惡字首掘,說苦詞之流轉。 苦是因令痛苦,故稱為苦。意思是使生起苦者成為痛苦。或因惡劣地吞食樂,故稱為苦。或因惡劣地掘除樂,故稱為苦。或者因雙重掘除樂,故稱為苦。 依香根字之義,或依行走根字, 或從持守根字,說香詞之流轉。 因此,表示故稱為香,指示自己的事物說"這是香的,這是臭的"而顯示,或者像告密一樣說"這裡有隱藏的花果等"的意思。或者香的割斷,悅意的香以香性割斷臭,不悅意的香以臭性割斷香,故稱為香。這裡香詞表示割斷義的例證是: "智者希望子女,超越父或相似, 不願低劣子女,破壞家族聲譽。" 或被風帶動而行,故稱為香。因為在《迦旃延》中說"khāda、āma、gama根字變化為khandha、andha、gandha"。或者行進而被持守,故稱為香。因為文法家、見語源法的尊者佛授阿阇黎說:"被持守即是行進,或因表示故稱香。" 依嘗味根之義,及依喜食根字, 知法味者宣說,味詞之所形成。 味是因他們嘗味它故稱為味,或因他們喜悅而食故稱為味。也說過:"因喜悅而食故,說名為味。"這裡的意思是:因為天人等有情喜悅地食用彼法,所以語源學家們說彼法名為味。其分詞應如是理解: 于彼分詞"食它","不食"作如是分, 以作業受詞性,其義應如是取。 如是依所說義,于未說詞句中; 通曉法則者應,如理引申妙義。 離於根字思維,說為非所產生; 彼等亦有眾多,如黃及赤色等。 雖從根字產生,如"去"等諸詞語; 依牛等法差別,視如非所產生。 因此說"去故為牛",此句複次作為, 非所產生而說,"諸牛"等諸詞語。 完全非所產生,毗流荼等詞語; 及如山等作用,"如山"等詞語類。
Seyyathidaṃ? 『『Viḍūḍabho, tisso, yevāpano, pītaṃ, lohitaṃ』』 iccevamādīni nāmikapadāni anipphannāni bhavanti. 『『Nīlaṃ, pītaṃ, yevāpanako』』 iccādīni pana nīlavaṇṇe pītavaṇṇe. Ke re ge saddeti dhātuvasena āgatattā nīlatīti nīlaṃ, pītatīti pītaṃ, ye vā pana itivacanena bhagavatā kiyate kathiyateti yevāpanakoti nibbacanamarahantīti nipphannānīti vattabbāni. Keci panettha vadeyyuṃ 『『nanu nīlati pītatītiādīni kriyāpadāni tepiṭake buddhavacane na dissantī』』ti? Kiñcāpi na dissanti, tathāpi etarahi avijjamānā purāṇabhāsā esāti gahetabbāni. Yathā hi 『『nāthatīti nātho』』ti ettha kiñcāpi 『『nāthatī』』ti kriyāpadaṃ buddhavacane na dissati, tathāpi nātha yācanopatāpissariyāsīsanesūti dhātuno diṭṭhattā aṭṭhakathācariyā gaṇhiṃsuyeva, evaṃ sampadamidaṃ daṭṭhabbaṃ. Na hi kriyāpadaparihīno dhātu vucceyya.
Kiñca bhiyyo – yathā 『『yāva byāti nimīsati, tatrāpi rasatibbayo』』ti jātakapāḷiyaṃ imasmiṃ buddhuppāde devamanussānaṃ vohārapathe asañcarantaṃ purāṇabhāsābhūtaṃ 『『byātī』』ti kriyāpadampi dissati, tathā 『『nīlati, pītatī』』tiādīhipi purāṇabhāsābhūtehi kriyāpadehi bhavitabbaṃ. Tattha yāva byātīti yāva ummīsati. Ayañhi tasmiṃ kāle vohāro, yasmiṃ kāle bodhisatto cūḷabodhi nāma paribbājako ahosi. Yathā pana viḍūḍabhasaddādayo dhātuvasena anipphannā nāma vuccanti, tathā 『『pabbatāyati, samuddāyati, cicciṭāyati, dhūmāyati, duddubhāyati, mettāyati, karuṇāyati, mamāyati』』 iccevamādayo ca 『『chattīyati, vatthīyati, parikkhārīyati, dhanīyati, paṭīyati』』 iccevamādayo ca 『『atihatthayati, upavīṇayati, daḷhayati, pamāṇayati, kusalayati, visuddhayati』』 iccevamādayo ca dhātuvasena anipphannāyeva nāma vuccanti.
Tattha 『『pabbatāyatī』』tiādīsu saṅgho pabbatamiva attānamācarati pabbatāyati, evaṃ samuddāyati. Saddo cicciṭamiva attānamācarati cicciṭāyati. Vatthu dhūmamiva attānamācarati dhūmāyati. Saddo duddubhaiti ācarati duddubhāyati, bhikkhu mettāyati, tathā karuṇāyati. 『『Mama ida』』nti gaṇhati mamāyati. Achattaṃ chattamiva ācarati chattīyati. Aputtaṃ puttamiva ācarati puttīyati, sissaṃ ācariyo, attano pattamicchati pattīyati. Evaṃ vatthīyati, parikkhārīyati, cīvarīyati, dhanīyati, paṭīyati. Hatthinā atikkamati atihatthayati. Vīṇāya upagāyati upavīṇayati. Daḷhaṃ karoti vīriyaṃ daḷhayati. Pamāṇaṃ karoti pamāṇayati. Kusalaṃ pucchati kusalayati. Visuddhā hoti ratti visuddhāyati.
Tatrāyaṃ padamālā – 『『pabbatāyati, pabbatāyanti. Pabbatāyasi, pabbatāyatha. Pabbatāyāmi, pabbatāyāmā』』ti iminā nayena aṭṭhannaṃ vibhattīnaṃ vasena sesaṃ sabbaṃ yojetabbaṃ, evaṃ 『『samuddāyati, chattīyatī』』tiādīsu. Tatra kāritavasenapi 『『pabbatāyantaṃ payojayati pabbatāyati, puttiyantaṃ payojayati puttīyati』』 iccādi padasiddhi bhavati. Ayaṃ pana padamālā – pabbatāyati, pabbatāyanti. Pabbatāyasi. Sesaṃ yojetabbaṃ. Iccevaṃ dhātuvasena nipphannānipphannapadāni vibhāvitāni.
我來將這段巴利文直譯成簡體中文: 比如什麼?"毗流荼、帝須、耶婆那、黃、赤"等名詞性詞為非所產生。但"青、黃、耶婆那"等則因在青色黃色等中,因依"ke re ge"等根字而來,故可說"變青故為青,變黃故為黃,世尊以'或者'一語所說故為耶婆那"等詞源解釋,應說為所產生。這裡有人可能會說:"難道'變青、變黃'等動詞在三藏佛語中不見嗎?"雖然不見,但應理解為這是現今已不存在的古語。如同"保護故為保護者"中雖然"保護"這動詞在佛語中不見,但因見到"保護根用於祈求、熱惱、自在、希求",註釋書作者們仍然接受,應如是理解此事。因為失去動詞的不能稱為詞根。 更進一步,如同在本生經文"直到他眨眼張眼,在那裡也有強烈味"中,可見在此佛陀出世時不在天人世間流通的古語"張眼"等動詞,同樣"變青、變黃"等也應是古語動詞。其中"直到張眼"即是直到睜眼。這是當時的用語,即菩薩為小菩提遊行者時的時期。如同毗流荼詞等稱為非從詞根所產生,同樣"如山、如海、如蟋蟀聲、如煙、如鼓聲、修慈、修悲、執為我所"等,及"視為傘、視為衣、視為資具、視為財、視為缽"等,及"超越像、隨琴、堅固、度量、詢問、清凈"等,都稱為非從詞根所產生。 其中在"如山"等詞中,僧團如山般自行故如山,如是如海。聲音如蟋蟀聲般自行故如蟋蟀聲。事物如煙般自行故如煙。聲音如鼓聲般行故如鼓聲。比丘修習慈,同樣修習悲。執取"這是我的"故執為我所。無傘視如傘般行故視為傘。無子視如子般行故視為子,阿阇黎對弟子,希望得到缽故視為缽。如是視為衣、視為資具、視為袈裟、視為財、視為缽。以象超越故超越像。隨琴歌唱故隨琴。使精進堅固故堅固。作度量故度量。詢問安好故詢問。夜晚成為清凈故清凈。 這裡是詞形變化:[如山]他行,他們行。你行,你們行。我行,我們行。依此方式應依八種語尾變化接其餘一切,如是在"如海、視為傘"等詞中。其中依使役義也有"使行如山者行如山,使視如子者視如子"等詞的成立。這是詞形變化:他行如山,他們行如山,你行如山。餘者應接。如是已說明從詞根所產生與非所產生的詞。
Idāni dhātugaṇalakkhaṇaṃ, adhātulakkhaṇaṃ, kāritapaccayayogaṃ, sakāritekakammadvikammatikammapadaṃ, ūhanīyarūpagaṇaṃ, dhātūnaṃ ekagaṇikadvigaṇikategaṇikapadaṃ, suddhakattuhetukattupadarūpaṃ, kammabhāvapadarūpaṃ, ekakāritadvikāritapadaṃ, akāritadvikammakapadañca sabbametaṃ yathārahaṃ kathayāma.
Tatra sabbadhātukanissite suddhakattuppayoge suddhassaradhātuto vā ekassarato vā anekassarato vā apaccayassa parabhāvo bhūvādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte ikārantānekassaradhātuto saha apaccayena niccaṃ niggahītāgamanañca nāmikatte niggahītāgamanamattañca bhūvādigaṇalakkhaṇaṃ. Ākyātatte kattari dhātūhi apaccayena saddhiṃniyatavasena niggahītāgamanaṃ rudhādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte kattari dhātūhi ivaṇṇekārokārapaccayehi saddhiṃ niyatavasena niggahītāgamanañca nāmakatte aniyatavasena niggahītāgamanamattañca rudhādigaṇalakkhaṇaṃ. Kattari dhātūhi ādesalābhālābhino yapaccayassa parabhāvo divādigaṇalakkhaṇaṃ. Kattari dhātūhi yathārahaṃ ṇu ṇā uṇāpaccayānaṃ parabhāvo svādigaṇalakkhaṇaṃ. Kattari dhātūhi nāpaccayassa parabhāvo kiyādigaṇalakkhaṇaṃ. Kattari dhātūhi ākhyātatte appakatarappayogavasena nāmikatte pacurappayogavasena ppaṇhāpaccayānaṃ parabhāvo gahādigaṇalakkhaṇaṃ. Kattari dhātūhi yathāsambhavaṃ oyirappaccayānaṃ parabhāvo tanādigaṇalakkhaṇaṃ. Ākhyātatte kattari dhātūhi sabbathā ṇeṇayappaccayānaṃ parabhāvo curādigaṇalakkhaṇaṃ sāmaññalakkhaṇavasena, visesalakkhaṇavasena pana ākhyātatte ikārantadhātuto saha ṇe ṇayapaccayehi niccaṃ niggahītāgamanañca nāmikatte niggahītāgamanamattañca curādigaṇalakkhaṇaṃ. Gaṇasūcakānaṃ paccayānamaparattaṃ adhātulakkhaṇaṃ. Iti dhātugaṇalakkhaṇamadhātulakkhaṇaṃ vibhāvitaṃ.
Kāritapaccayassa yoge 『『ṇe ṇayo ṇāpe ṇāpayo cā』』ti ime cattāro kāritapaccayā.
Ṇe ṇayāsuṃ uvaṇṇantā,
Ādantā pacchimā duve;
Sesato caturodve vā,
Ṇayoyeva adhātuto.
Tatra sāveti, sāvayati. Bhāveti, bhāvayati, obhāseti, obhāsayati. Imāni kārite uvaṇṇantadhāturūpāni.
Dāpeti , dāpayati. Hāpeti, hāpayati. Nhāpeti, nhāpayati. Nahāpeti, nahāpayati. Ākārantadhāturūpāni.
Soseti, sosayati. Sosāpeti, sosāpayati. Ghosāpeti, ghosāpayati. Akārantadhāturupāni.
Maggo saṃsārato lokaṃ ñāpeti, ñāpayati. Idhāturūpāni niggacchāpetīti etesamattho. Imāni hi nipubbāya idhātuyā vasena sambhūtāni hetukatturūpāni. Tathā hi suddhakattubhāvena maggo sayaṃ ñāyati, saṃsārato niggacchatīti ñāyoti vuccati.
Pāveti, pāvayati, udhāturūpāni. Vadāpetīti etesamattho. Imāni hi papubbāya udhātuyā vasena sambhūtāni hetukatturūpāni. Tathā hi 『『yo ātumānaṃ sayameva pāvā』』ti suddhakattupadaṃ āhaccabhāsitaṃ dissati.
Khepeti, khepayati. Kaṅkheti, kaṅkhayati, kaṅkhāpeti, kaṅkhāpayati. Ācikkhāpeti, ācikkhāpayati. Ivaṇṇantadhāturūpāni.
Khiyeti, khiyayati. Milāyeti, milāyayati. Ekārantadhāturūpāni.
Siyeti, siyayati. Okārantadhāturūpāni.
我來將這段巴利文直譯成簡體中文: 現在我們依序說明詞根群的特徵、非詞根特徵、使役詞綴的結合、帶使役的單賓語雙賓語三賓語詞、可推理的形式群、詞根的單群雙群三群詞、純主格與使役主格詞形、受格與狀態詞形、單使役與雙使役詞、非使役雙賓語詞等這一切。 其中在一切詞根所依的純主格用法中,從純元音詞根或單元音或多元音,非詞綴的後起是bhū等群的一般特徵。而特殊特徵則是:在動詞性中以i音結尾的多元音詞根與非詞綴一起必定增加鼻音,在名詞性中僅增加鼻音,這是bhū等群的特徵。在動詞性主格中詞根與非詞綴一起固定增加鼻音是rudh等群的一般特徵。而特殊特徵則是:在動詞性主格中詞根與i音、e音、o音詞綴一起固定增加鼻音,在名詞性中不固定增加鼻音,這是rudh等群的特徵。在主格中詞根獲得或不獲得替代的ya詞綴的後起是div等群的特徵。在主格中詞根適當地有ṇu、ṇā、uṇā詞綴的後起是su等群的特徵。在主格中詞根有nā詞綴的後起是kī等群的特徵。在主格中詞根在動詞性較少用法中及名詞性常用法中有ppa、ṇhā詞綴的後起是gah等群的特徵。在主格中詞根適當地有o、yira詞綴的後起是tan等群的特徵。在動詞性主格中詞根完全有ṇe、ṇaya詞綴的後起是cur等群的一般特徵。而特殊特徵則是:在動詞性中以i音結尾的詞根與ṇe、ṇaya詞綴一起必定增加鼻音,在名詞性中增加鼻音,這是cur等群的特徵。群的指示詞綴的非後起是非詞根特徵。如是已說明詞根群特徵與非詞根特徵。 在使役詞綴的結合中有"ṇe、ṇaya、ṇāpe、ṇāpaya"這四個使役詞綴。 以u音結尾者用ṇe ṇaya, 以ā音結尾者用后二者, 其餘用四或二詞綴, 非詞根只用ṇaya。 其中令聞、令聞。令有、令有,令顯、令顯。這些是使役中以u音結尾的詞根形式。 令給、令給。令舍、令舍。令浴、令浴。令浴、令浴。這些是以ā音結尾的詞根形式。 令干、令干。令使干、令使干。令使鳴、令使鳴。這些是以a音結尾的詞根形式。 道路令世間從輪迴知、令知。這詞根形式的意思是令出離。這些是依帶字首ni的i詞根而生的使役主格形式。因此以純主格性道路自身被知、從輪迴出離,故稱為所知。 令說、令說,這些是u詞根形式。意思是令說。這些是依帶字首pa的u詞根而生的使役主格形式。因此可見經中說"誰自身宣說自我"這純主格詞。 令盡、令盡。令疑、令疑,令使疑、令使疑。令使說、令使說。這些是以i音結尾的詞根形式。 令滅、令滅。令萎、令萎。這些是以e音結尾的詞根形式。 令臥、令臥。這些是以o音結尾的詞根形式。
Pabbatāyāyati, puttiyāyati. Adhātunissitāni rūpāni. Iminā nayena sesāni avuttānipi rūpāni sakkā viññātuṃ viññunā pāḷinayaññunāti vitthāro na dassito. Iti kāritapaccayayogo saṅkhepena vibhāvito.
Idāni sakāritekakammādīni brūma –
Akammakā ekakammā, dvikammā vāpi honti hi;
Kāritapaccaye laddhe, sakammā ca dvikammakā.
Sayaṃ sodheti so bhūmiṃ, sodhāpeti paremahiṃ;
Naraṃ kammaṃ kārayati, viññeyyaṃ kamato idaṃ.
Dvikammikā sambhavanti, tikammā ettha dīpaye;
『『Issaro sevakaṃ gāmaṃ, ajaṃ nāyeti』』 iccapi.
『『Naro narena vā gāmaṃ, ajaṃ nāyeti』』iccapi;
Kammatthadīpakaṃyeva, karaṇaṃ ettha icchitaṃ.
Iti sakāritekakammādīni vibhāvitāni.
Idāni ūhanīyarūpagaṇaṃ brūma – hoti, bhoti, sambhoti, idaṃ bhūvādirūpaṃ. Sumbhoti, parisumbhoti, idaṃ rudhādigūpaṃ. Nindati, vinindati, bandhati, idaṃ bhūvādirūpaṃ. Chindati, bhindati, rundhati, idaṃ rudhādirūpaṃ. Deti, neti, vadeti, anveti, idaṃ bhūvādirūpaṃ. Rundheti, paṭirundheti, idaṃ rudhādirūpaṃ. Buddheti, palibuddheti, idaṃ curādirūpaṃ. Jayati, sayati, palāyati, milāyati, gāyati, idaṃ bhūvādirūpaṃ. Hāyati, sāyati, nhāyati, idaṃ divādirūpaṃ. Kathayati, cintayati, bhājayati, idaṃ curādirūpaṃ. Gabbati, pagabbati, idaṃ bhūvādirūpaṃ. Kubbati, krubbati, idaṃ tanādirūpaṃ. Hinoti, cinoti, idaṃ svādirūpaṃ. Tanoti, sanoti, karoti, idaṃ tanādirūpaṃ. Cinteti, cintayati, idaṃ katturūpañceva hetukatturūpañca. Kanteti, kantayati, idaṃ hetukatturūpameva. Bhakkheti, bhakkhayati, vādeti, vādayati, idaṃ suddhakatturūpañceva hetukatturūpañca. Miyyatīti kattupadañceva kammapadañca. Bhāvethāti bahuvacanañceva ekavacanañca. Saṃyamissanti anāgatavacanañceva atītavacanañca. Anusāsatīti ākhyātañceva nāmikañca. Gacchaṃ vidhamaṃ nikkhaṇanti nāmikañceva ākhyātañca. Ettha ākhyātatte gacchanti anāgatavacanaṃ, vidhamanti atītavacanaṃ, nikhaṇanti parikappavacanaṃ, sabbaṃ vā etaṃ padaṃ anāgatādhivacanantipi vattuṃ vaṭṭateva. Iminā nayena aññānipi ūhanīyapadāni nānappakārato yojetabbāni. Imāni padāni dubbiññeyyavisesāni mandabuddhīnaṃ sammohakarāni ācariyapācariye payirupāsitvā vedanīyānīti ūhanīyarūpagaṇo vibhāvito.
Idāni ekagaṇikādīni vadāma – dhā dhāraṇe, bhūvādigaṇikavasenāyaṃ ekagaṇikā sakammikā dhātu. Bhagavā sakalalokassa hitaṃ dadhāti vidadhāti, puriso atthaṃ saṃvidheti, nidhiṃ nidheti, imāni suddhakattari bhavanti. 『『Saṃvidhāpeti, vidhāpetī』』ti imāni hetukattari bhavanti. Kamme pana bhāve ca 『『anuvidhīyatī』』tiādīni bhavanti. Tathā hi kamme 『『nidhi nāma nidhīyatī』』ti ca 『『dhīyati dhapiyatīti dheyya』』nti ca rūpāni dissanti. Tattha kamme 『『kammaṃ sattehi anuvidhiyyati, kammāni sattehi anuvidhiyyanti. Bho kamma tvaṃ sattehi anuvidhiyyasi, ahaṃ kammaṃ sattehi anuvidhiyyāmī』』tiādinā yojetabbaṃ. Bhāve pana 『『satto dukkhaṃ anuvidhiyyati, sattā dukkhaṃ anuvidhiyyanti, to satta tvaṃ dukkhaṃ anuvidhiyyasī』』ti yojetabbaṃ. Ayaṃ nayo ativiya sukhumo pāḷinayānukūlo.
我來將這段巴利文直譯成簡體中文: 令如山、令視如子。這些是非詞根依據的形式。依此方式其餘未說的形式也能被通曉巴利語法的智者理解,故不顯示詳細。如是已簡要說明使役詞綴的結合。 現在我們說明帶使役的單賓語等: 無賓語及單賓語,或為雙賓語者, 得使役詞綴后成,有賓語和雙賓語。 他自清凈地面,令他人清凈地, 令人作此業,應依序了知此。 雙賓語在此成,三賓語當說明; "主人令僕人,將羊牽往村"等。 "某人以某人,將羊牽往村"等; 此中工具詞是,表業義所需要。 如是已說明帶使役的單賓語等。 現在我們說明可推理的形式群:有、生、共生,這是bhū等形式。擊、遍擊,這是rudh等形式。責、誹謗、縛,這是bhū等形式。斷、破、阻,這是rudh等形式。給、導、說、隨,這是bhū等形式。阻、反阻,這是rudh等形式。覺、遮蔽,這是cur等形式。勝、眠、逃、萎、唱,這是bhū等形式。減、嘗、浴,這是div等形式。說、思、分配,這是cur等形式。傲、大膽,這是bhū等形式。作、作,這是tan等形式。取、積集,這是su等形式。伸、施予、作,這是tan等形式。思、思,這是主格形式及使役主格形式。切、切,這只是使役主格形式。食、食,奏、奏,這是純主格形式及使役主格形式。死是主格詞及受格詞。修習是複數及單數。將自製是未來語及過去語。教誡是動詞及名詞。去、散、掘是名詞及動詞。這裡在動詞性中,去是未來語,散是過去語,掘是假設語,或可說這一切詞是未來的代名。依此方式其他可推理的詞也應從不同方面結合。這些詞有難解的特殊性,會使愚鈍者迷惑,應親近師長學習,如是已說明可推理的形式群。 現在我們說明單群等:dhā根表持守,依bhū等群這是單群的有賓語詞根。世尊持有、安排整個世間的利益,人安排義利,藏匿寶藏,這些是在純主格中。"令安排、令安置",這些是在使役主格中。而在受格和狀態中有"隨順"等。因此在受格中可見"所謂寶藏是被藏匿"及"被持、應被安置故為所持"等形式。其中在受格中應結合如"業被眾生隨順,諸業被眾生隨順。喂業!你被眾生隨順,我業被眾生隨順"等。而在狀態中應結合如"有情隨順苦,諸有情隨順苦,喂有情!你隨順苦"。這方式極其微細,符合巴利語法。
Nāmikapadatte 『『dhātū』』tiādīni bhavanti. Tattha dhātūti salakkhaṇaṃ dadhāti dhāretīti dhātu. Aṭṭhakathāsu pana 『『salakkhaṇadhāraṇato dukkhavidhānato dukkhadhānato ca dhātū』』ti vuttaṃ. Dhātūti pathavīdhātādidhātuyo. Tattha salakkhaṇadhāraṇatoti yathā titthiyaparikappito pakati attāti evamādiko sabhāvato natthi, na evametā, etā pana salakkhaṇaṃ sabhāvaṃ dhārentīti dhātuyo . Dukkhavidhānatoti dukkhassa vidahanato. Etā hi dhātuyo kāraṇabhāvena vavatthitā hutvā yathā ayalohādidhātuyo ayalohādianekappakāraṃ saṃsāradukkhaṃ vidahanti. Dukkhadhānatoti anappakassa dukkhassa vidhānamattato avasavattanato, taṃ vā dukkhaṃ etāhi kāraṇabhūtāhi sattehi anuvidhīyati, tathāvihitañca taṃ etesveva dhīyati ṭhapiyati, evaṃ dukkhadhānato dhātuyo. Apica nijjīvaṭṭho dhātavoti gahetabbaṃ. Tathā hi bhagavā 『『cha dhātuyosaṃ bhikkhu puriso』』tiādīsu jīvasaññāsamūhanatthaṃ dhātudesanaṃ akāsīti. Yo pana tattha amhehi bhāvaṭṭhāne 『『satto dukkhaṃ anuvidhiyyatī』』ti tipurisamaṇḍito ekavacanabahuvacaniko paṭhamāvibhattippayogo vutto. So –
『『Dūsito giridattena, hayo sāmassa paṇḍavo;
Porāṇaṃ pakatiṃ hitvā, tassevānuvidhiyyatī』』ti ca
『『Mātā hi tava irandhati, vidhurassa hadayaṃ dhaniyyatī』』ti ca 『『te saṃkilesikā dhammā pahīyissantī』』ti ca imāsaṃ pāḷīnaṃ vasena sārato paccetabbo. Tattha paṇḍavo nāma asso giridattanāmakassa assagopakassa pakatiṃ anuvidhiyyati anukarotīti attho. Ettha ca yadi kattupadaṃ icchitaṃ siyā, 『『anuvidadhātī』』ti pāḷi vattabbā siyā. Yadi kammapadaṃ icchitaṃ siyā, 『『paṇḍavenā』』ti tatiyantaṃ kattupadaṃ vattabbaṃ siyā, evaṃ avacanena 『『anuvidhiyyatī』』ti idaṃ bhāvapadanti siddhaṃ. Na kenaci ettha vattuṃ sakkā 『『divādigaṇe kattari vihitayapaccayassa vasena vuttaṃ idaṃ rūpa』』nti, dhādhātuyā divādigaṇe appavattanato, ekantabhūvādigaṇikattā ca. Dutiyappayoge pana yadi kattupadaṃ icchitaṃ siyā, 『『dhanute』』ti pāḷi vattabbā siyā. Yadi kammapadaṃ icchitaṃ siyā, 『『dhātuyā』』ti vattabbaṃ siyā . Evaṃ avacanena 『『dhaniyyatī』』ti idampi bhāvapadanti siddhaṃ. Ettha 『『dhaniyyatīti pattheti, icchatīti attho』』ti aṭṭhakathāyaṃ vuttaṃ. 『『Dhanu yācane』』ti dhātu esā ekantena tanādigaṇeyeva vattati. Tatiyappayoge 『『pahīyissantī』』ti yadi bhūvādigaṇe 『『hā cāge』』ti dhātuyā rūpaṃ siyā, kattari 『『pajahissantī』』ti rūpaṃ siyā, 『『kasmā no pajahissatī』』ti ettha viya. Kammapadaṃ pana 『『pajahiyissantī』』ti siyā. Yasmā 『『pahīyissantī』』ti idaṃ divādigaṇe 『『hā parihāniya』』nti dhātuyā rūpattā 『『pahāyissantī』』ti kattupadarūpaṃ siyā 『『ājañño kurute vegaṃ, hāyanti tattha vaḷavā』』ti akammakassa kattupadarūpassa dassanato, tasmā 『『pahāyissantī』』ti avatvā 『『pahīyissantī』』ti vacanena yapaccayo bhāve vattatīti ñāyati.
我來將這段巴利文直譯成簡體中文: 在名詞性詞中有"界"等。其中,界是持守自相故稱界。而在註釋書中說:"因持守自相、因安立苦、因持苦故稱界。"界即地界等諸界。其中,"持守自相"是說:如外道所計的自性、我等本來就不存在,而這些不是如此,這些是持守自相自性故稱界。"安立苦"是說安立苦。因為這些界以因的狀態確立,如鐵等金屬界以多種方式安立輪迴之苦。"持苦"是說僅僅安立無量苦而不受控制,或者那苦被以這些為因的眾生隨順,如是安立的苦被置於這些中,如是因持苦故稱界。又應理解界是無我義。因此世尊在"比丘!人有六界"等經中爲了拔除我想而說界法。而我們在那裡狀態處說的"有情隨順苦"這裝飾三人稱、有單數複數的第一格用法,應依: "主人的白馬,被吉利達多, 捨棄舊習性,隨順於彼者。" 及"你母伊蘭陀提,隨順毗頭羅心。"及"彼等染污法將被斷"等經文而確信為真實。其中名為白馬的隨順即傚法名為吉利達多的馬伕的習性,這是意思。這裡若要主格詞,應說"隨順";若要受格詞,應說"被白馬"這第三格主格詞,如是因不如是說,故"被隨順"這是狀態詞得以成立。這裡任何人都不能說"這形式是依div等群中對主格規定的ya詞綴而說",因為dhā根不在div等群中運作,且必定屬於bhū等群。而在第二用例中若要主格詞,應說"欲求";若要受格詞,應說"被欲"。如是因不如是說,故"被欲"這也是狀態詞得以成立。這裡註釋書中說"被欲即希望、期望的意思。"這"dhanu欲求"根必定只在tan等群中運作。在第三用例中"將被斷"若是bhū等群中"hā舍"根的形式,則在主格中應是"將斷"的形式,如"為何不將斷"中一樣。而受格詞則應是"將被斷"。因為"將被斷"這是在div等群中"hā衰減"根的形式,故主格詞形式應是"將舍",因見到"良馬作速,諸馬匹衰退"這無賓語的主格詞形式,所以因不說"將舍"而說"將被斷",故知ya詞綴用於狀態。
Keci panettha vadeyyuṃ 『『so pahīyissati. Te saṃkilesikā dhammā pahīyissanti. Rūpaṃ vibhaviyyati. Aggijāhi pubbeva bhūyate』tiādīsu yapaccayo kammeyeva vihito, na bhāve. Kammakattuvasena hi ime payogā daṭṭhabbā, sayameva pīyate pānīyaṃ, sayameva kaṭo kariyateti payogā viyā』』ti. Taṃ na, evañhi sati 『『pajahiyissantī』』tiādīni sakammakadhāturūpāni vattabbāni 『『pīyate kariyate』』ti rūpāni viya. Ettha pana bhāvaṭṭhāne kattuno ṭhitabhāvo heṭṭhā nānappakārena dassitoti na vutto. Ye saddasatthe mataṃ gahetvā sāsanikā garū bhāve adabbavuttino bhāvassekattā ekavacanameva, tañca paṭhamapurisasseva 『『bhūyate devadattena devadattena sampattiṃ anubhavananti attho』』ti payogañca tadatthayojanañca vadanti. Tesaṃ taṃ vacanaṃ pāḷiyā, aṭṭhakathādīhi ca na sameti, tasmā yathāvuttoyevattho āyasmantehi dhāretabbo.
Jara roge. Jarati, jariyyati. Jaravayohāniyaṃ. Jīrati, jiyyati. Imā dvepi bhūvādi gaṇikavasena ekagaṇikā. Tāsaṃ ayaṃ sādhāraṇarūpavibhāvanā. 『『Yena ca santappati, yena ca jariyyatī』』tiādi. Tattha yena ca jariyyatīti yena tejogatena kupitena ayaṃ kāyo ekāhikādijararogena jariyyati jarati. Atha vā yena ca jariyati yena ayaṃ kāyo jīrati indriyavekalyataṃ balakkhayaṃ palitavalitādiñca pāpuṇāti.
Mara pāṇacāge. Bhūvādigaṇikoyaṃ akammako ca. Satto marati, miyyati. Kiñcāpi ayaṃ dhātu 『『mara pāṇacāge』』ti vacanato sakammako viya dissati, tathāpi 『『putto marati. Kicchaṃ vatāyaṃ loko āpanno jāyati ca jiyyati ca miyyati cā』』ti evamādīnaṃ kammarahitappayogānaṃ dassanato akammakoyevāti daṭṭhabbaṃ. Atthayojanānayena pana maratīti pāṇaṃ cajatīti kammaṃ ānetvā kathetuṃ labbhati. 『『Marati, miyatī』』ti imāni suddhakattupadāni, 『『satto sattaṃ māreti, mārayati, mārāpeti, mārāpayatī』』ti imāni kāritapadasaṅkhātāni hetukattupadāni. Ettha ca yo amataṃ sattaṃ maraṇaṃ pāpeti, so vadhako māreti mārayati mārāpeti mārāpayatīti ca vuccati. Satto sattehi māriyati mārāpiyatīti imāni kammapadāni. Bhāvapadamappasiddhaṃ. Evamaññatrāpi pasiddhatā ca appasiddhatā ca upaparikkhitabbā.
Khāda bhakkhaṇe. Ayaṃ pana bhūvādigaṇikavasena ekagaṇiko sakammako dhātu. Khādati, saṅkhādati, imāni suddhakattupadāni . Puriso purisena purisaṃ vā pūvaṃ khādeti khādayati khādāpeti khādāpayati, imāni hetukattupadāni. Ettha ca yo akhādantaṃ khādantaṃ vā khādāhīti payojeti, so khādāpako khādeti khādayati khādāpeti khādāpayatīti ca vuccati. Khajjati, saṃkhajjati, saṅkhādiyati. Imāni kammapadāni. Atrapanāyaṃ pāḷi 『『atītaṃ pāhaṃ addhānaṃ rūpena khajjiṃ, seyyathāpāhaṃ etarahi paccuppannena rūpena khajjāmi. Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatenapāhaṃ rūpena khajjeyyaṃ, seyyathāpetarahi khajjāmī』』ti. Bhāvapadaṃ na labbhati sakammakattā imassa dhātussa. Bhūvādigaṇo. Ayaṃ nāmadhātu ekantarudhādigaṇikoti appasiddho.
Divādigaṇe tā pālane. Lokaṃ tāyati santāyati. Imāni sakammakāni suddhakattupadāni. Hetukattupadaṃ pana kammapadañca bhāvapadañca appasiddhāni.
我來將這段巴利文直譯成簡體中文: 有人在此會說:"他將被斷。彼等染污法將被斷。色被壞滅。被火生者先被有"等中ya詞綴只用于受格,不用於狀態。因為這些用法應視為受格主格,如'飲料自行被飲,瓶自行被作'等用法。"這不對,因為如此則應說"將被斷"等有賓語詞根形式,如"被飲、被作"等形式。而這裡在狀態處主格的存在狀態已用各種方式顯示過故未說。那些依據語法論而持教的尊者們說狀態不說實體,因狀態唯一故只用單數,且只用第一人稱,如"被提婆達多有,意思是被提婆達多體驗安樂"的用法及其意義解釋。他們的說法與經文及註釋書等不符,因此諸尊者應持守如前所說的意義。 jara表示疾病。衰老、被衰老。在衰老年齡的損減中。老化、被老化。這兩個都依bhū等群而為單群。這是它們的共同形式說明:"被何所燒惱,被何所衰老"等。其中"被何所衰老"是說此身被何火界擾動而以一日熱等病衰老。或者被何所衰老是說此身由何而老化,達到諸根缺損、力量衰退、白髮皺紋等。 mara表示捨生。這是bhū等群且無賓語。有情死、被死。雖然此根因說"mara捨生"似乎有賓語,但因見到"兒子死。此世間實苦,生且老且死"等無賓語用法,應視為確實無賓語。但依意義結合方式,可引入賓語說"死即捨生命"。"死、被死"這些是純主格詞,"有情令有情死、使死、令死、使令死"這些稱為使役詞的使役主格詞。這裡令未死有情達到死亡的殺者,稱為令死、使死、令死、使令死。"有情被諸有情殺、被令殺"這些是受格詞。狀態詞則少見。如是在其他處也應考察常見性與少見性。 khāda表示食。這依bhū等群而為單群的有賓語詞根。食、遍食,這些是純主格詞。人以人或令人食餅、使食、令食、使令食,這些是使役主格詞。這裡令不食者或食者說"請食"的使令者,稱為令食者令食、使食、令食、使令食。被食、被遍食、被遍食。這些是受格詞。這裡有經文:"我於過去為色所食,如我今為現在色所食。若我喜未來色,我將為未來色所食,如今被食。"因此詞根有賓語故不得狀態詞。bhū等群。這名詞根必定屬於rudh等群則少見。 在div等群中tā表示護。護世、善護。這些是有賓語的純主格詞。而使役主格詞、受格詞及狀態詞則少見。
Sudha saṃsuddhiyaṃ. Cittaṃ sujjhati visujjhati. Imāni akammakāni suddhakattupadāni. Sodheti, sodhayati, sodhāpeti, sodhāpayati, imāni hetukatturūpāni. Ettha ca yo asuddhaṃ ṭhānaṃ suddhaṃ karoti, so sodhako sodheti, sodhayatīti vuccati, esa nayo aññatrāpi īdisesu ṭhānesu. Yo pana asuddhaṭṭhānaṃ sayaṃ asodhetvā 『『tvaṃ sodhehī』』ti aññaṃ payojeti, so sodhāpako sodhāpeti sodhāpayatīti vuccati. Esa nayo aññatrāpi īdisesu ṭhānesu. Tathā hi 『『kāreti, kārayati, kārāpeti, kārāpayatī』』tiādīsu ayaṃ nayo na labbhati, evaṃ labbhamānanayo ca alabbhamānanayo ca sabbattha upaparikkhitabbo. Imā panettha pāḷiyo –
『『Paccantadesavisaye, nimantetvā tathāgataṃ;
Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā』』ti ca
『『Maggaṃ sodhemahaṃ tadā』』ti ca. Imā hi pāḷiyo sahatthā sodhanaṃ sandhāya vuttā. 『『Āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo』』ti pana pāḷi, 『『kiṃ bhante thero kārāpetī』』ti, 『『pabbhāraṃ mahārāja sodhāpemi leṇaṃ kattakāmo』』ti ca pāḷi. Imā parehi sodhāpanaṃ sandhāya vuttā. 『『Kassa sodhiyati maggo』』ti idaṃ kammapadaṃ, bhāvapadaṃ pana appasiddhaṃ. Iminā nayena yāva curādigaṇā yojetabbaṃ.
Dvigaṇikatte subha sobhe. Sobhati vatāyaṃ puriso. Subha pahāre. Yo no gāvova sumbhati sumbhoti iccapi dissati. 『『Sumbhotī』』ti ca kaccāyanamate rūpaṃ, imāni kattupadāni. Nagaraṃ sobheti, sobhayati. Puriso purise coraṃ sumbheti, sumbhayati, sumbhāpeti, sumbhāpayati. Imāni hetukattupadāni. Kammabhāvapadāni labbhamānālabbhamānavasena yathāsambhavaṃ yojetabbāni. Bhūvādirudhādigaṇikarūpāni.
Paca pāke. Puriso bhattaṃ pacati. Nerayiko niraye paccati. Kammaṃ paccati. Bhattaṃ paccati. Pāramiyo paripaccanti. Phalāni paripaccanti, pakkāni hontīti attho. Garavo pana –
Ñāṇayuttavaraṃ tattha, datvā sandhiṃ tihetukaṃ;
Pacchā paccati pākānaṃ, pavatte aṭṭhake duveti ca –
『『Asaṅkhāraṃ sasaṅkhāra-vipākāni na paccatī』』ti ca evaṃ pacatipadassa dvigaṇikarūpassa sakammakattaṃ icchanti. Evaṃ pana sāṭṭhakathe tepiṭake buddhavacane kuto labbhā. Tepiṭake hi buddhavacane 『『kappaṃ nirayamhi paccati. Yāva pāpaṃ na paccati. Nirayamhi apacci so』』ti evaṃ akammakattaṃyeva dissati. Ettha vadeyyuṃ 『『nanu paca pāke』ti ayaṃ dhātu sakammako, tena 『paccatī』ti padassa divādigaṇikarūpassapi sato sakammakattaṃ yujjati, tasmāyeva 『paccati pākānaṃ pavatte aṭṭhake duve』tiādīsu vutta』』nti. Ettha vuccate – yathā 『『chidi dvidhākaraṇe, bhidi vidāraṇe』』ti dhātūnaṃ rudhādigaṇe pavattānaṃ 『『rukkhaṃ chindati, bhittiṃ bhindatī』』ti rūpapadānaṃ sakammakattepi sati divādigaṇaṃ pattānaṃ tesaṃ dhātūnaṃ 『『udakaṃ chijjati, ghaṭo bhijjatī』』ti rūpapadāni akammakāniyeva bhavanti, yathā bhūvādigaṇe pavattassa pacadhātussa 『『bhattaṃ pacatī』』ti rūpapadassa sakammakattepi sati divādigaṇaṃ pattassa 『『niraye paccati, kammāni vipaccantī』』ti rūpapadāni akammakāniyeva bhavanti.
我來將這段巴利文直譯成簡體中文: sudha表示清凈。心凈化、遍凈化。這些是無賓語的純主格詞。令凈、使凈、令凈、使令凈,這些是使役主格形式。這裡令不凈處成凈的凈化者,稱為令凈、使凈,這規則在其他類似處也適用。而不自凈不凈處而令他人說"你凈化"的令凈者,稱為令凈、使令凈,這規則在其他類似處也適用。因此在"令作、使作、令作、使令作"等中此規則不得,如是所得規則與不得規則在一切處都應考察。這裡有如下經文: "邊地域處中,邀請如來至, 其來路心喜,他們皆清凈。" 及"我凈化此道。"這些經文是關於親手凈化而說。而"具壽毗蘭陀婆蹉欲造石窟,令人清凈王舍城的山崖"及"大德令人造什麼?""大王!我欲造石窟,令人清凈山崖"等經文,是關於令他人凈化而說。"為誰凈化道路"這是受格詞,而狀態詞則少見。依此方式直到cur等群都應結合。 在雙群性中subha表示光輝。此人確實光輝。subha表示打擊。也見到"如我們的牛打擊"及"打擊"。"打擊"也是迦旃延論中的形式,這些是主格詞。莊嚴城市,使莊嚴。人令諸人打擊賊,使打擊,令打擊,使令打擊。這些是使役主格詞。受格詞和狀態詞應依所得與不得而適當結合。這些是bhū等群和rudh等群的形式。 paca表示煮。人煮飯。地獄眾生在地獄中被煮。業被煮。飯被煮。諸波羅蜜圓熟。諸果成熟,意思是變熟。而諸師: "于彼給予具智,最勝三因相應, 後於轉起八法,二種成熟。"及 "無行及有行,諸異熟不熟。"如是認為"熟"詞作為雙群形式是有賓語的。但這在有註釋的三藏佛語中從何處可得?因為在三藏佛語中"在地獄中被煮劫。直到惡業未熟。他在地獄中被煮。"如是隻見到無賓語性。這裡可能會說:"難道paca煮這詞根不是有賓語嗎?因此'被煮'這詞即使是div等群的形式也適合有賓語性,正因如此在'八法轉起中二種成熟'等處說。"這裡回答:如同"chidi分割,bhidi破壞"等詞根在rudh等群中運作的"砍樹,破墻"等形式詞雖有賓語性,但到達div等群時這些詞根的"水斷,瓶破"等形式詞必定無賓語,同樣paca根在bhū等群中運作的"煮飯"等形式詞雖有賓語性,但到達div等群時"在地獄中被煮,諸業成熟"等形式詞必定無賓語。
Athāpi vadeyyuṃ 『『nanu ca bho yathā 『āsavehi cittāni vimucciṃsū』ti ettha 『『āsavato cittāni vimucciṃsū』ti ca 『āsavehi kattubhūtehi cittāni vimucciṃsū』ti ca evaṃ divādigaṇikassa dhātussa 『vimucciṃsū』ti rūpapadassa akammakattañca sakammakattañca bhavati, tathā 『niraye paccati, kammāni vipaccantī』ti ca akammakattenapi bhavitabbaṃ. 『Paccati pākānaṃ pavatte aṭṭhake duve, asaṅkhāraṃ sasaṅkhāravipākāni na paccatī』ti sakammakattenapi bhavitabba』』nti. Akammakatteneva bhavitabbaṃ, na sakammakattena, 『『paccati pākāna』』ntiādinā vuttappayogānaṃ 『『āsavehi cittāni vimucciṃsū』』ti payogena asamānattā. Tathā hettha 『『vimucciṃsū』』ti padaṃ kammarahitakattuvācakayapaccayantampi bhavati kattusahitakammavācakayapaccayantampi. 『『Vimucciṃsū』』ti imassa hi padassa kammarahitayapaccayavantattā 『『āsavehī』』ti karaṇavacanaṃ apādānakārakavācakaṃ bhavati. 『Cittānī』』ti paccattavacanaṃ pana kattukārakavācakaṃ bhavati. Tathā 『『vimucciṃsū』』ti padassa kattusahitakammavācakattā 『『āsavehī』』ti karaṇavacanaṃ kattukārakavācakaṃ bhavati. 『『Cittānī』』ti paccattavacanaṃ pana kammakārakavācakaṃ bhavati. Ayaṃ nayo 『『paccati pākāna』』ntiādinā vuttappayogesu na labbhati. Tathā hi tattha paccattavacanaṃ kattāraṃ vadati, upayogavacanaṃ kammaṃ vadatīti daṭṭhabbaṃ. Kārite 『『puriso purisena purisaṃ vā bhattaṃ pāceti pācayati pācāpeti pācāpayatī』』ti ca, 『『anante bodhisambhāre, paripācesi nāyako』』ti dassanato pana 『『paripāceti, paripācayatī』』ti ca rūpāni bhavanti. Imāni hetukattupadāni. Kamme – yaññadattena odano paccate, bhāvapadaṃ appasiddhaṃ. Imāni bhūvādidivādigaṇikarūpāni. Iminā nayena aññānipi dvigaṇikarūpāni yojetabbāni.
Tegaṇikatte su pasave. Hetuphalaṃ savati, pasavati. Su savane. Saddho dhammaṃ suṇoti, suṇāti. Su hiṃsāyaṃ. Yodho paccāmittaṃ sunāti. Imāni yathākkamaṃ bhūvādisvādikiyādigaṇikāni kattupadāni. Tathā hetunā phalaṃ saviyyati, unnādasaddo pathavīundriyasaddo viya suyyati. Yodhena paccamitto suniyyati. Imāni kammapadāni. Bhāvapadaṃ na labbhati sakammakattā imesaṃ dhātūnaṃ. Iminā nayena aññānipi tegaṇikarūpāni upaparikkhitvā yojetabbāni. Atra panāyaṃ nayavibhāvanā –
Bhvādirudhādikā dhātū, svādidivādikā tathā;
Rudhādikadivādiṭṭhā, bhūvādikacurādikā.
Bhūvādikagahādiṭṭhā, bhvādisvādikiyādikā;
Evamādippabhedehi, vitthārentu vicakkhaṇā.
Iccevaṃ saṅkhepato yathārahaṃ ekagaṇikadvigaṇikategaṇikavasena suddhakattuhetukattukammabhāvapadāni ca sakāritekakammāni ca sakāritadvikammāni ca sakāritatikammāni ca dassitāni.
我來將這段巴利文直譯成簡體中文: 此時可能會說:"先生!難道不是如同'諸心從諸漏解脫'中可以是'諸心從漏解脫'或'諸心從作為主格的諸漏解脫',如是div等群詞根的'解脫'這形式詞有無賓語性和有賓語性,同樣'在地獄中被煮,諸業成熟'也應有無賓語性,'八法轉起中二種成熟,無行及有行諸異熟不熟'也應有有賓語性嗎?"應該只有無賓語性,不應有有賓語性,因為以"成熟"等所說的用法與"諸心從諸漏解脫"的用法不同。因為這裡"解脫"這詞既可以是表無賓語主格的ya詞綴詞,也可以是表有主格賓語的ya詞綴詞。因為"解脫"這詞有無賓語的ya詞綴,所以"從諸漏"這工具格語表離格。而"諸心"這主格語則表主格。同樣因"解脫"這詞表有主格賓語,所以"從諸漏"這工具格語表主格。而"諸心"這主格語則表受格。這規則在以"成熟"等所說的用法中不得。因為應知在那裡主格語說主格,賓格語說賓語。而在使役中因見到"人以人或令人煮飯,使煮,令煮,使令煮"及"導師于無量菩提資糧中令成熟",所以有"令圓熟,使圓熟"等形式。這些是使役主格詞。在受格中:飯被耶若達多煮,狀態詞少見。這些是bhū等群和div等群的形式。依此方式其他雙群形式也應結合。 在三群性中su表示生產。因生果,遍生。su表示聽聞。信者聽法,聽聞。su表示傷害。戰士傷害敵人。這些依序是bhū等群、su等群、kī等群的主格詞。同樣果被因生產,喧鬧聲如地與根的聲音被聽聞。敵人被戰士傷害。這些是受格詞。因這些詞根有賓語性故不得狀態詞。依此方式其他三群形式也應考察后結合。這裡有如下規則說明: bhū等rudh等詞根,及su等div等根, rudh等中div等置,bhū等中cur等根。 bhū等中gah等置,bhū等su等kī等根; 如是種種差別,智者當廣說。 如是已簡要適當地依單群雙群三群顯示純主格、使役主格、受格、狀態詞,及帶使役的單賓語詞、帶使役的雙賓語詞、帶使役的三賓語詞。
Idāni ekakāritadvikāritapadānaṃ vacanokāso anuppatto, tasmā taṃ vadāma. So antakammani. Arahattamaggo mānaṃ siyati, kammaṃ pariyosiyati. Imāni tāva suddhakattupadāni. Ettha mānaṃ siyatīti mānaṃ samucchindati. Kammaṃ pariyosiyatīti kammaṃ nipphajjati. Pari ava iccupasaggavasena hi idaṃ padaṃ akammakaṃ bhavati, attho pana 『『pariyosānaṃ gacchatī』』ti sakammakavasena gahetabbo. Attanā vippakataṃ attanā pariyosāpeti. Idamekaṃ kāritaṃ hetukattupadaṃ. Ettha pana pariava iccupasaggavasena akammakabhūtassa sodhātussa laddhakāritapaccayattā ekakammameva sakāritapadaṃ bhavati. Attanā vippakataṃ parehi pariyosāvāpeti. Idaṃ dvikāritaṃ hetukattupadaṃ. Ettha ca pana pari ava iccupasaggavasena akammakabhūtassa sodhātussa laddhakāritapaccayadvayattā dvikammakaṃ sakāritapadaṃ bhavati. 『『Pariyosāvāpetī』』ti idampi pari ava pubbasmā sodhātumhā ṇāpe ṇāpe iti paccayadvayaṃ katvā avasaddassokārañca katvā tato yakārāgamañca anubandhaṇakāralopañca paṭhamapaccaye pakārassa vakārañca dvīsu ca ṭhānesu pubbasaralopaṃ katvā nipphajjatīti daṭṭhabbaṃ.
Idāni tā pāḷiyo atthantaraviññāpanatthaṃ āhaccadesitākārena ekato kathayāma – 『『attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi pariyosāvāpeti, āpatti saṅghādisesassā』』ti ettha 『『bhikkhū』』ti hetukattupadaṃ ānetabbaṃ. Attanā vippakatanti ettha ca attanāti vippakaraṇakriyāya kattukārakavācakaṃ karaṇavacanaṃ. Vippakatanti kammakārakavācakaṃ upayogavacanaṃ. Attanā pariyosāpetīti ettha pana attanāti abyayapadabhūtena sayaṃsaddena samānatthaṃ vibhatyantapatirūpakaṃ abyayapadaṃ, sayaṃsaddasadisaṃ vā tatiyāvibhatyantaṃ abyayapadaṃ. Tathā hi 『『attanā pariyosāpetī』』ti vuttavacanassa 『『sayaṃ pariyosāpetī』』ti attho bhavati 『『attanā ca pāṇātipātī』』tiādīsu viya. Parehi pariyosāvāpetīti ettha pana parehīti kammakārakavācakaṃ karaṇavacananti gahetabbaṃ, 『『sunakhehipi khādāpentī』』ti ettha 『『sunakhehī』』ti padaṃ viya. Ettha hi yathā 『『rājāno coraṃ sunakhe khādāpentī』』ti upayogavasena attho bhavati, tathā 『『bhikkhu attanā vippakataṃ pare jane pariyosāvāpetī』』ti upayogavasena attho bhavati. Evaṃ imasmiṃ acchariyabbhutanayavicitte bhagavato pāvacane dvikāritapaccayavantampi padamatthīti sārato paccetabbaṃ. Ayaṃ nayo sukhumo sāsane ādaraṃ katvā āyasmantehi sādhukaṃ manasi kātabbo. Yassa hi atthāya idaṃ pakaraṇaṃ karimha, na ayaṃ attano mati, atha kho pubbācariyānaṃ santikā laddhattā tesaññeva matīti daṭṭhabbaṃ.
Idāni akāritadvikammikapadānaṃ vacanokāso anuppatto, tasmā tāni kathayāma, tāni ca kho dhātuvasena evaṃ veditabbāni savinicchayāni. Seyyathidaṃ?
Duhikaravahipucchi, yāci bhikkhi ca nibrūti;
Bhaṇivadivacibhāsi, sāsidahināthadhātu.
Rudhi ji cipabhutīti, ye te dvikammakā dhīrā;
Pavadumapi viyuttā, kāritappaccayehi ca.
Apādānādike pubba-vidhimhā sahime』bravuṃ;
Upayogavacanassa, nimittanti sanantanā.
Ete duhādayo dhātū, tikammāpi bhavanti tu;
Kāritappaccaye laddhe, iti ācariyā』bravuṃ.
我來將這段巴利文直譯成簡體中文: 現在已到說單使役雙使役詞的時候,所以我們說它。so表示結束。阿羅漢道斷除慢,業結束。這些首先是純主格詞。這裡"斷除慢"是完全切斷慢。"業結束"是業完成。因為依字首pari和ava這詞成為無賓語,但意義應以"達到結束"而取為有賓語。自己完成自己未完成的。這是一個使役的使役主格詞。這裡因字首pari和ava使無賓語的so根得到使役詞綴,所以帶使役詞成為單賓語。令他人完成自己未完成的。這是雙使役的使役主格詞。這裡因字首pari和ava使無賓語的so根得到兩個使役詞綴,所以帶使役詞成為雙賓語。應知"令完成"也是從帶字首pari和ava的so根,作兩個詞綴ṇāpe和ṇāpe,使ava詞變o音,然後增加y音,省略第一詞綴的連結ṇ音,p音變v音,在兩處省略前元音而形成的。 現在我們爲了顯示其他意義而以引用所說的形式一起說那些經文:"自己完成自己未完成的,犯僧殘罪。令他人完成自己未完成的,犯僧殘罪。"這裡應引入"比丘"這使役主格詞。這裡"自己未完成"中,"自己"是表示未完成動作的主格的工具格語。"未完成"是表示受格的賓格語。而"自己完成"這裡的"自己"是與不變詞"自身"同義的似變格詞尾的不變詞,或者是如"自身"詞一樣的第三格變化不變詞。因為如此"自己完成"所說的語詞意思是"自身完成",如"自身殺生"等中一樣。而"令他人完成"這裡的"以他人"應理解為表示受格的工具格語,如"令狗食"這裡的"以狗"詞一樣。因為這裡如"諸王令狗食賊"以賓格為義,同樣"比丘令他人完成自己未完成的"以賓格為義。如是應確信在世尊這稀有奇特的教法中也有具雙使役詞綴的詞。這微細的規則應由諸尊者對教法生起敬重而善加思惟。因為我們造這論書的目的,這不是自己的見解,而應知是從古師處所得故是他們的見解。 現在已到說非使役雙賓語詞的時候,所以我們說它們,而它們應依詞根如是理解並作決定。是哪些呢? 擠給持問、乞求食和說, 說說說說、教燒主詞根。 斷勝取等,智者說為雙賓語者, 即使離開使役詞綴也如是說。 古人說從處格等,前規則與這些, 是賓格語的原因。 諸師說這些擠等詞根, 得使役詞綴時也成為三賓語。
Tatrimāni udāharaṇāni – gavaṃ payo duhati gopālako. Gāviṃ khīraṃ duhati gopāladārako. Tattha payoti upayogavacanaṃ, 『『yaso laddhā na majjeyyā』』ti ettha 『『yaso』』ti padamiva. Manogaṇikassa hi īdisampi upayogavacanaṃ hoti aññādisampi. Issaro gopālaṃ gavaṃ payo duhāpeti. Gopālena gāvo khīraṃ duhitā. Gohi payo duhatīti ettha apādānavisayattā dvikammakabhāvo natthi. 『『Visāṇato gavaṃ duhaṃ, yattha khīraṃ na vindatī』』ti ettha pana apādānavisayattepi gavāvayavabhūtassa visāṇassa visuṃ gahitattā 『『gavaṃ khīraṃ duhanto』』ti dvikammikabhāvo labbhatīti daṭṭhabbaṃ. Duhino payogoyaṃ.
Karotissa payoge kaṭṭhamaṅgāraṃ karoti, suvaṇṇaṃ kaṭakaṃ karoti, sace je saccaṃ bhaṇasi, adāsiṃ taṃ karomi. Ettha ca aṅgāraṃ karotīti pariccattakāraṇavasena vuttaṃ. Kaṭṭhañhi aṅgārabhāvassa kāraṇaṃ, aṅgāre kate kāraṇabhūtassa kaṭṭhassa kaṭṭhabhāvo vigacchati. Kaṭakaṃ karotīti idaṃ apariccattakāraṇavasena vuttaṃ. Suvaṇṇañhi kaṭakabhāvassa kāraṇaṃ, kaṭake katepi kārakabhūtassa suvaṇṇassa suvaṇṇabhāvo na vigacchati, atha kho visesantaruppattibhāvena sampajjati. Adāsiṃ taṃ karomīti idaṃ pana ṭhānantaradānavasena vuttaṃ 『『uparājaṃ mahārājaṃ karomī』』ti ettha viya. Tattha 『『issaro purisena purisaṃ vā kaṭṭhamaṅgāraṃ kāreti. Tathā suvaṇṇaṃ kaṭakaṃ kāretī』』ti tikammikappayogopi daṭṭhabbo. Tathā 『『brahmadatto rajjaṃ kāretī』』ti, 『『brahmadatte rajjaṃ kārente』』ti dvikammakappayogo.
Ettheke vadeyyuṃ 『『nanu ca bho ettha ekameva kammaṃ dissati, kenāyaṃ payogo dvikammikappayogo hotī』』ti. Kiñcāpi ekameva dissati, tathāpi atthato dveyeva kammāni dissantīti gahetabbaṃ. Tathā hi brahmadatto rajjaṃ kāretīti ettha brahmadatto attano rājabhāvaṃ mahājanena kārayatīti attho. Evaṃ pana atthe gahite 『『rajjaṃ kārehi bhaddante, kiṃ araññe karissasī』』tiādīsupi tvaṃ attano rājabhāvaṃ amhehi kārāpehi, attānaṃ rajje abhisiñcāpehi, mayaṃ taṃ rajje abhisiñcitukāmāti attho samatthito bhavati.
Brahmadatte rajjaṃ kārenteti etthāpi brahmadatte attano rājabhāvaṃ mahājanena kārayanteti attho bhavati. Sāsanasmiñhi kāritavisaye karaṇavacanaṃ upayogatthaññeva dīpeti, tasmā atthato dveyeva kammani dissantīti vadāma. Ayamattho abhidhammaṭīkāyaṃ cakkhundriyādinibbacanatthavibhāvanāya dīpetabbo. Tathā hi abhidhammaṭīkāyaṃ idaṃ vuttaṃ 『『cakkhudvāre indattaṃ kāretīti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti attho. Tañhi te rūpaggahaṇe attānaṃ anuvatteti, te ca taṃ anuvattantī』』ti. Yadi pana karadhātu dvikammako, evaṃ sante 『『brahmadatto rajjaṃ kāretī』』tiādīsu laddhakāritapaccayattā 『『kāretī』』tiādīhi padehi tikammakehiyeva bhavitabbanti? Na, niyamābhāvato, tādisassa ca payogassa vohārapathe anāgatattā.
Kaṭṭhaṃ purisena aṅgāraṃ kataṃ. Suvaṇṇaṃ kammārena kaṭakaṃ kataṃ, dāsī sāmikena adāsiṃ katā, evampettha dvikammakappayogā veditabbā. Suvaṇṇena kaṭakaṃ karotīti ettha hi visesanatthe pavattakaraṇavisayattā dvikammikabhāvo na labbhatīti daṭṭhabbaṃ. Ayaṃ nayo aññatrāpi upaparikkhitvā yathāsambhavaṃ netabbo. Karotissa payogoyaṃ.
我來將這段巴利文直譯成簡體中文: 這裡有如下例子:牧牛人擠牛的奶。牧童擠牛奶。其中"奶"是賓格語,如"得到名譽不應驕傲"中的"名譽"詞一樣。因為屬意根的有這樣的賓格語也有其他樣的。主人令牧牛人擠牛的奶。牛奶被牧牛人擠。"從牛擠奶"這裡因為是從格範圍故沒有雙賓語性。但"從角擠牛奶,在那裡得不到奶"這裡雖是從格範圍,但因為是牛的部分的角被分別取,所以應知得到如"擠牛奶"的雙賓語性。這是duh根的用法。 在kar根的用法中:把木頭做成炭,把黃金做成手鐲,如果你說真話,我讓你成為奴僕。這裡"做成炭"是依捨棄因的方式而說。因為木頭是炭的因,炭做成後作為因的木頭的木頭性消失。"做成手鐲"這是依不捨棄因的方式而說。因為黃金是手鐲的因,即使手鐲做成,作為作者的黃金的黃金性不消失,而是以產生其他特性的方式成就。而"讓你成為奴僕"這是依給予其他地位的方式而說,如"我使副王成為大王"中一樣。其中"主人以人或令人把木頭做成炭。同樣令把黃金做成手鐲"也應知有三賓語用法。同樣"梵授王令治國","梵授王令治國時"是雙賓語用法。 這裡有人會說:"先生!難道在這裡不是隻見一個賓語嗎?為什麼這用法是雙賓語用法?"雖然只見一個,但應知在意義上確實見到兩個賓語。因為如此"梵授王令治國"這裡意思是梵授王令大眾使自己成為王性。如是取意義時,在"請治國吧尊者,你將在林中做什麼"等中也成為"你令我們使你自己成為王性,令自己在王位上受灌頂,我們想要灌頂你為王"的合理意思。 "梵授王令治國時"這裡也意思是梵授王令大眾使自己成為王性時。因為在教法中在使役範圍中工具格語只表示賓格義,所以我們說在意義上確實見到兩個賓語。這意義應在阿毗達磨復註解釋眼根等語義中說明。因為如此在阿毗達磨復注中說:"在眼門中令作主性,意思是在眼門性中令以那門為主的諸法使自己成為主性最高主性。因為那個在色取中隨順它們,它們也隨順那個。"但如果kar根是雙賓語的,如是時"梵授王令治國"等中因得到使役詞綴,"令治"等詞應該是三賓語嗎?不是,因為沒有限定,且那樣的用法在慣用語中未出現。 木頭被人做成炭。黃金被工匠做成手鐲,女僕被主人作為奴僕,如是這裡也應知為雙賓語用法。因為"以黃金做手鐲"這裡因工具範圍執行于限定義故應知不得雙賓語性。這規則在其他處也應考察后依可能引導。這是kar根的用法。
Vahiādīnaṃ payoge rājapurisā rathaṃ gāmaṃ vahanti. Ayaṃ rājā maṃ nāmaṃ pucchati. Parābhavantaṃ purisaṃ, mayaṃ pucchāma gotamaṃ. Āyasmā upāli āyasmatā mahākassapena vinayaṃ puṭṭho. Devadatto rājānaṃ kambalaṃ yācati. Te maṃ asse ayācisuṃ. Dhanaṃ taṃ tāta yācati. Brāhmaṇo nāgaṃ maṇiṃ yācati. Nāgo maṇiṃ yācito brāhmaṇena brahmunā āyācito dhammadesanaṃ bhagavā. Tāpaso kulaṃ bhojanaṃ bhikkhati. Ajaṃ gāmaṃ neti. Ajo gāmaṃ nīto. Mutto campeyyako nāgo, rājānaṃ etadabravi.
Ettha rājānanti mukhyato kammaṃ vuttaṃ. Etanti guṇato. Tathā rājānanti akathitakammaṃ vuttaṃ. Etanti kathitakammaṃ. Esa nayo aññatrāpi upaparikkhitvā yathārahaṃ yojetabbo. Evameva 『『brūhi bhagavā』』tiādīsu sampadānavisayattā dvikammakabhāvo na labbhati. Bhikkhu mahārājānaṃ dhammaṃ bhaṇati. Yaṃ maṃ bhaṇasi sārathi. Yaṃ maṃ vadati. Bhagavantaṃ etadavoca. Pitā puttaṃ bhāsati. Yaṃ maṃ tvaṃ anusāsasi. Sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti. Bhagavā bhikkhū taṃ taṃ hitapaṭipattiṃ nāthati. Gāvo vajaṃ rundhati gopālako. Dhutto dhuttajanaṃ dhanaṃ jināti. Ettha ca 『『kamanuttaraṃ ratnavaraṃ jināmā』』ti puṇṇakajātakapāḷi nidassanaṃ. Tatthāyamattho 『『mayaṃ janindā kataraṃ rājānaṃ anuttaraṃ ratnavaraṃ jināmā』』ti. Iṭṭhakāyo pākāraṃ cinoti vaḍḍhakī. Aññānipi yojetabbāni.
Ettha keci puccheyyuṃ 『『gandhakuṭiṃ padakkhiṇaṃ karoti, buddhaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ bhavaṃ gotamo dhāretū』ti payogesu kiṃ dvikammakabhāvo labbhatī』』ti? Ettha vuccate – 『『gandhakuṭiṃ padakkhiṇaṃ karotī』』ti ettha na labbhati guṇaguṇīnaṃ vasena gahitattā. 『『Buddhaṃ saraṇaṃ gacchāmī』』ti etthāpi na labbhati 『『saraṇaṃ iti gacchāmī』』ti itisaddalopavasena vuttattā. Tathā hi buddhanti upayogavacanaṃ. Saraṇanti paccattavacanaṃ. 『『Buddhaṃ mama saraṇaṃ parāyaṇaṃ, aghassa tātā hitassa ca vidhātā』』ti iminā adhippāyena 『『bhajāmi sevāmi bujjhāmī』』ti attho. 『『Upāsakaṃ maṃ bhavaṃ gotamo dhāretū』』ti ettha pana dvikammakabhāvo labbhatīti vattabbo 『『maṃ ito paṭṭhāya upāsakaṃ dhāretū』』ti atthasambhavato 『『sakyā kho pana ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahantī』』ti dahadhātuppayogena samānattā ca, adhippāyatthato pana 『『maṃ 『upāsako me aya』nti dhāretū』』ti attho sambhavatīti daṭṭhabbaṃ. Evaṃ akāritāni dvikammikadhāturūpāni vibhāvitāni.
Iccevamamhehi ādito paṭṭhāya bhagavato sāsanatthaṃ yathāsatti yathābalaṃ dhātuyo ca taṃrūpāni ca tadanurūpehi nānāpadehi nānāatthehi nānānayehi ca yojetvā vibhāvitāni, evaṃ vibhāventehipi amhehi tāsaṃ sarūpaparicchedo atthaparicchedo vā na sakkā sabbaso vattuṃ. Tadubhayañhi ko sabbaso vattuṃ sakkhissati aññatra āgamādhigamasampannehi pabhinnapaṭisambhidehi mahākhīṇāsavehi.
Atthātisayayuttāpi, dhātū honti yato tato. Payogatonugantabbā, anekatthā hi dhātavo.
Yenekatthadharā caranti vividhā nāthassa pāṭhe vare,
Tenekatthadharāva honti sahitā nānūpasaggehive;
Dhātūnaṃ pana tesamatthaparamaṃ khīṇāsave paṇḍite,
Vajjetvā paṭisambhidāmatiyute ko sabbaso bhaṇatīti.
我來將這段巴利文直譯成簡體中文: 在vah等的用法中:王家的人運載車到村。這王問我名字。"失敗的人,我們問喬達摩。"尊者優波離被尊者大迦葉問律。提婆達多向王乞毯。他們向我乞馬。兒子向你乞財。婆羅門向龍乞寶。龍被婆羅門乞寶,世尊被梵天請求說法。苦行者向家族乞食。他牽山羊去村。山羊被牽去村。甘貝雅龍得解脫,向王如此說。 這裡"向王"是說主要賓語。"如此"是說品質。同樣"向王"是說未說明賓語。"如此"是說已說明賓語。這規則在其他處也應考察后適當結合。正如此在"說吧世尊"等中因為是與格範圍故不得雙賓語性。比丘對大王說法。"御者對我說的。"他對我說。對世尊如此說。父親對兒子說。你對我如此教誡。"安跋陀啊!釋迦族人認定奧卡卡王為祖父。"世尊護諸比丘此等利益行。牧牛人圍牛入牛圈。賭徒贏賭徒的財。這裡"我們贏得誰的無上勝寶"的富那迦本生經文作為例證。這裡的意思是"諸王!我們贏得哪位王的無上勝寶?"工匠以磚砌墻。其他的也應結合。 這裡有人會問:"繞香室右旋,我皈依佛。尊者喬達摩請認我為優婆塞"等用法中是否得到雙賓語性?這裡回答:在"繞香室右旋"中不得,因為依品質與有品質者而取。在"我皈依佛"中也不得,因為依省略iti詞而說"我去為皈依"。因為如此"佛"是賓格語。"皈依"是主格語。以"佛是我的皈依、究竟、苦的救護者、利的施與者"這意趣,意思是"我親近、我侍奉、我了知"。但在"尊者喬達摩請認我為優婆塞"中應說得到雙賓語性,因為有"從今以後請認我為優婆塞"的意義可能,且與"安跋陀啊!釋迦族人認定奧卡卡王為祖父"中dah根用法同義,但從意趣義,應知有"請認我為'這是我的優婆塞'"的意義可能。如是已說明非使役的雙賓語詞根形式。 如是我們從開始爲了世尊的教法,隨能隨力以各種詞、各種義、各種方法結合詞根及其形式而說明。即使如是說明,我們也不能完全說其自性決定或義決定。因為除了具足教證現證、已通達無礙解的大漏盡者外,誰能完全說那兩者? 因為詞根有超勝義,所以從那裡那裡, 應依用法而了知,因為詞根有多義。 因為它們在導師勝教中以一義執行種種, 所以它們結合各種字首時也以一義, 除了具無漏無礙解智的賢聖外, 誰能完全說這些詞根的最高義?
Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ
Kosallatthāya kate saddanītippakaraṇe
Sabbagaṇavinicchayo nāma ekūnavīsatimo paricchedo
Saha rūpavibhāvanāya dhātuvibhāvanā niṭṭhitā.
我來將這段巴利文直譯成簡體中文: 如是在有註釋的九分三藏之語言行境中, 為諸智者熟練故所作的聲明論中, 第十九品名為一切群決定 連同形式說明的詞根說明已終。
Dhātumālā niṭṭhitā.
詞根表已終。