B0102051037mandāravapupphiyavaggo(曼陀羅花品)

  1. Mandāravapupphiyavaggo

  2. Mandāravapupphiyattheraapadānaṃ

1.

『『Tāvatiṃsā idhāgantvā, maṅgalo nāma māṇavo;

Mandāravaṃ gahetvāna, vipassissa mahesino.

2.

『『Samādhinā nisinnassa, matthake dhārayiṃ ahaṃ;

Sattāhaṃ dhārayitvāna, devalokaṃ punāgamiṃ.

3.

『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā mandāravapupphiyo thero imā gāthāyo abhāsitthāti.

Mandāravapupphiyattherassāpadānaṃ paṭhamaṃ.

  1. Kakkārupupphiyattheraapadānaṃ

5.

『『Yāmā devā idhāgantvā, gotamaṃ sirivacchasaṃ;

Kakkārumālaṃ [gokkhanumālaṃ (sī.)] paggayha, buddhassa abhiropayiṃ.

6.

『『Dvenavute ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kakkārupupphiyo [gokkhanupupphiyo (ka.)] thero imā gāthāyo abhāsitthāti.

Kakkārupupphiyattherassāpadānaṃ dutiyaṃ.

  1. Bhisamuḷāladāyakattheraapadānaṃ

8.

『『Phusso nāmāsi sambuddho, sabbadhammāna pāragū;

Vivekakāmo sabbaññū [sappañño (sī. syā.)], āgañchi mama santike.

9.

『『Tasmiṃ cittaṃ pasādetvā, mahākāruṇike jine;

Bhisamuḷālaṃ paggayha, buddhaseṭṭhassadāsahaṃ.

10.

『『Dvenavute ito kappe, yaṃ bhisamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

11.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā bhisamuḷāladāyako thero imā gāthāyo abhāsitthāti.

Bhisamuḷāladāyakattherassāpadānaṃ tatiyaṃ.

  1. Kesarapupphiyattheraapadānaṃ

12.

『『Vijjādharo tadā āsiṃ, himavantamhi pabbate;

Addasaṃ virajaṃ buddhaṃ, caṅkamantaṃ mahāyasaṃ.

13.

『『Tīṇi kesarapupphāni [kesaripupphāni (sī.)], sīse katvānahaṃ tadā;

Upasaṅkamma sambuddhaṃ, vessabhuṃ abhipūjayiṃ.

14.

『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

15.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kesarapupphiyo thero imā gāthāyo abhāsitthāti.

Kesarapupphiyattherassāpadānaṃ catutthaṃ.

  1. Aṅkolapupphiyattheraapadānaṃ

16.

『『Padumo nāma sambuddho, cittakūṭe vasī tadā;

Disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ [upagacchihaṃ (sī. syā.)].

17.

『『Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

Upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.

18.

『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.

Aṅkolapupphiyattherassāpadānaṃ pañcamaṃ.

  1. Kadambapupphiyattheraapadānaṃ

20.

『『Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

21.

『『Nisajja pāsādavare, addasaṃ lokanāyakaṃ;

Kadambapupphaṃ paggayha, vipassiṃ abhipūjayiṃ.

22.

『『Ekanavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

我來為您翻譯這段巴利文文獻。這是《譬喻經》的第37品"曼陀羅花品"的內容: 37. 曼陀羅花品 1. 曼陀羅花長老譬喻 1. "從忉利天來此處,名為吉祥的青年; 取了曼陀羅花后,供養毗婆尸大仙。 2. "他正坐於三昧中,我將花置其頭上; 持續供養七日後,我又返回天界中。 3. "自九十一劫以來,我以此花作供養; 從未經歷惡趣道,此乃供佛之果報。 4. "四無礙解及八解脫, 六神通已親證, 已完成佛陀教法。" 這就是曼陀羅花長老所說的這些偈頌。 曼陀羅花長老的譬喻·第一 2. 克卡魯花長老譬喻 5. "夜摩天神來此處,向具吉祥相的喬達摩; 我舉起克卡魯花鬘,供養于佛陀之上。 6. "自九十二劫以來,我曾供養彼佛陀; 從未經歷惡趣道,此乃供佛之果報。 7. "四無礙解⋯⋯已完成佛陀教法。" 這就是克卡魯花長老所說的這些偈頌。 克卡魯花長老的譬喻·第二 3. 蓮藕佈施者長老譬喻 8. "名為弗沙之正覺,通達一切諸法者; 喜好獨處之一切智,來到我的住處前。 9. "我對具大悲者勝者,生起清凈之心意; 舉起蓮藕供養與,最勝佛陀我佈施。 10. "自九十二劫以來,我曾佈施彼蓮藕; 從未經歷惡趣道,此乃施藕之果報。 11. "四無礙解⋯⋯已完成佛陀教法。" 這就是蓮藕佈施者長老所說的這些偈頌。 蓮藕佈施者長老的譬喻·第三 4. 花蕊花長老譬喻 12. "那時我是持咒者,住在雪山之山中; 見到無垢大名聲,正在經行的佛陀。 13. "我取三朵花蕊花,置於頭上后那時; 走近正等覺世尊,供養韋薩浮佛陀。 14. "自三十一劫以來,我作此業的那時; 從未經歷惡趣道,此乃供佛之果報。 15. "四無礙解⋯⋯已完成佛陀教法。" 這就是花蕊花長老所說的這些偈頌。 花蕊花長老的譬喻·第四 5. 安科拉花長老譬喻 16. "名為蓮花之正覺,那時住于奇特峰; 我見彼佛自覺者,無能勝者近其前。 17. "見到盛開安科拉,採摘之後我那時; 走近正等覺世尊,供養蓮花勝者前。 18. "自三十一劫以來,我供養彼之花朵; 從未經歷惡趣道,此乃供佛之果報。 19. "四無礙解⋯⋯已完成佛陀教法。" 這就是安科拉花長老所說的這些偈頌。 安科拉花長老的譬喻·第五 6. 卡丹巴花長老譬喻 20. "金色容貌之正覺,行走於市集之中; 如金飾品般光輝,具三十二種相好。 21. "端坐高樓之上時,我見世間的導師; 舉起卡丹巴之花,供養毗婆尸佛陀。 22. "自九十一劫以來,我供養彼之佛陀; 從未經歷惡趣道,此乃供佛之果報。"

23.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.

Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.

  1. Uddālakapupphiyattheraapadānaṃ

24.

『『Anomo [sujāto (syā.), anumo (ka.)] nāma sambuddho, gaṅgākūle vasī tadā;

Uddālakaṃ gahetvāna, pūjayiṃ aparājitaṃ.

25.

『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

26.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā uddālakapupphiyo thero imā gāthāyo abhāsitthāti.

Uddālakapupphiyattherassāpadānaṃ sattamaṃ.

  1. Ekacampakapupphiyattheraapadānaṃ

27.

『『Upasanto ca sambuddho, vasatī pabbatantare;

Ekacampakamādāya, upagacchiṃ naruttamaṃ.

28.

『『Pasannacitto sumano, paccekamunimuttamaṃ;

Ubhohatthehi paggayha, pūjayiṃ aparājitaṃ.

29.

『『Pañcasaṭṭhimhito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

30.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ekacampakapupphiyo thero imā gāthāyo abhāsitthāti.

Ekacampakapupphiyattherassāpadānaṃ aṭṭhamaṃ.

  1. Timirapupphiyattheraapadānaṃ

31.

『『Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Addasaṃ virajaṃ buddhaṃ, sālarājaṃva phullitaṃ.

32.

『『Pasannacitto sumano, paccekamunimuttamaṃ;

Gahetvā timiraṃ pupphaṃ, matthake okiriṃ ahaṃ.

33.

『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

34.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaṃ navamaṃ.

  1. Saḷalapupphiyattheraapadānaṃ

35.

『『Candabhāgānadītīre , ahosiṃ kinnaro tadā;

Tatthaddasaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.

36.

『『Ocinitvāna saḷalaṃ, pupphaṃ buddhassadāsahaṃ;

Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.

37.

『『Paṭiggahetvā sambuddho, vipassī lokanāyako;

Upasiṅghi mahāvīro, pekkhamānassa me sato.

38.

『『Pasannacitto sumano, vanditvā dvipaduttamaṃ;

Añjaliṃ paggahetvāna, puna pabbatamāruhiṃ.

39.

『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23. "四無礙解⋯⋯已完成佛陀教法。" 這就是卡丹巴花長老所說的這些偈頌。 卡丹巴花長老的譬喻·第六 7. 優曇缽花長老譬喻 24. "名為無量之正覺,那時住恒河岸邊; 我取優曇缽之花,供養無能勝者前。 25. "自三十一劫以來,我供養彼之花朵; 從未經歷惡趣道,此乃供佛之果報。 26. "四無礙解⋯⋯已完成佛陀教法。" 這就是優曇缽花長老所說的這些偈頌。 優曇缽花長老的譬喻·第七 8. 一瞻波花長老譬喻 27. "寂靜之正等覺者,住于山間寂靜處; 我持一瞻波花朵,走近人中最勝者。 28. "心懷凈信又歡喜,向最上獨覺牟尼; 雙手舉起花供養,無能勝者佛陀前。 29. "自六十五劫以來,我供養彼之花朵; 從未經歷惡趣道,此乃供佛之果報。 30. "四無礙解⋯⋯已完成佛陀教法。" 這就是一瞻波花長老所說的這些偈頌。 一瞻波花長老的譬喻·第八 9. 帝米拉花長老譬喻 31. "月分河(今斯里蘭卡的馬哈維利河)岸邊上,我順流而下行走時; 見到無垢之佛陀,如盛開娑羅樹王。 32. "心懷凈信又歡喜,向最上獨覺牟尼; 我取帝米拉之花,撒向佛陀頭頂上。 33. "自九十一劫以來,我供養彼之花朵; 從未經歷惡趣道,此乃供佛之果報。 34. "四無礙解⋯⋯已完成佛陀教法。" 這就是帝米拉花長老所說的這些偈頌。 帝米拉花長老的譬喻·第九 10. 沙拉拉花長老譬喻 35. "月分河(今斯里蘭卡的馬哈維利河)岸邊上,我那時是緊那羅; 于彼處見天中天,人中牛王在經行。 36. "採摘沙拉拉之花,我供養與佛陀前; 大雄者嗅此花香,天界芬芳沙拉拉。 37. "正等覺世間導師,毗婆尸佛接受已; 大雄者嗅此花香,當我注視之時候。 38. "心懷凈信又歡喜,禮敬兩足中最勝; 我合掌表示敬意,重返山中而安住。 39. "自九十一劫以來,我供養彼之花朵; 從未經歷惡趣道,此乃供佛之果報。"

40.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.

Saḷalapupphiyattherassāpadānaṃ dasamaṃ.

Mandāravapupphiyavaggo sattatiṃsatimo.

Tassuddānaṃ –

Mandāravañca kakkāru, bhisakesarapupphiyo;

Aṅkolako kadambī ca, uddālī ekacampako;

Timiraṃ saḷalañceva, gāthā tālīsameva ca.

40. "四無礙解......已完成佛陀教法。" 這就是沙拉拉花長老所說的這些偈頌。 沙拉拉花長老的譬喻·第十 曼陀羅花品第三十七 其攝頌: 曼陀羅與克卡魯,蓮藕與花蕊供養, 安科拉與卡丹巴,優曇與一瞻波花, 帝米拉與沙拉拉,總共四十偈[譬喻]。