B040908Jinavaṃsadīpaṃ(勝者傳燈)c3.5s

Jinavaṃsadīpaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Mahādayo yo hadayo』dayo』dayo

Hitāya dukkhānubhave bhave bhave,

Akāsi sambodhipadaṃ padaṃ padaṃ

Tamābhivandāmi jinaṃ jinaṃ jinaṃ; (Yamakabandhanaṃ)

2.

Pahāya yatthā』bhiratiṃ ratiṃ ratiṃ

Ramanti dhammeva munī munī munī,

Vimuttidaṃ sabbabhavā bhavā』bhavā

Tamābhivande mahitaṃ hitaṃ hitaṃ; (Yamakabandhanaṃ)

3.

Nipītasaddhammarasā rasā』rasā

Supuññakhetto』rasataṃ sataṃ sataṃ,

Gatā vidhūtā vinayena yena ye

Tamābhivande』sigaṇaṅgaṇa』ṅgaṇaṃ; (Yamakabandhanaṃ)

4.

Jinā』natambhoruha haṃsarājinī

Jinorasānaṃ mukhapañjarā』li nī,

Sadatthasāraṃ sarasaṃ visūda nī

Upetu me mānasameva vāṇi nī;

5.

Kammāvasesā vicito』pajātyā

Ganthā』hisaṅkhāravibandhakā me,

Paṇāma puññātisayena』nena

Mā pākadānā』vasarā bhavantu;

6.

Suvaṇṇavaṇṇassa jinassa vaṇṇaṃ

Vaṇṇeyya kappampi kajito suvaṇṇo,

Kappassi』vosāna manattatāya

Na pāpuṇe buddhaguṇāna mantaṃ;

7.

Niddhanta cāmīkara cāru rūpaṃ

Sarassatī bhūsaṇa bhāsanaṃca,

Anañña sādhāraṇa ñāṇamassa

Avāviyā』cintiya mapakpameyyaṃ;

8.

Kuhiṃ asādhāraṇa rūpa līlā

Kuhiṃ asādhāraṇa vāṇi līlā,

Kuhiṃ asādhāraṇañāṇa līlā

Kuhiṃ nu me mandamatissa līlā;

9.

Vibhāvimānī paravamhino ye

Issā』bhimānena vibhaññamānā,

Gavesayantī』dha parassa randhaṃ

Tesaṃ pasaṃsāgarahāhi kimme;

10.

Pasattha satthāgama pāradassī

Ye sādhavo sādhu guṇappasantā,

Ganthassa nimmāṇaparissamaṃ no

Jānanti teyeva idhappamāṇā;

11.

Ādiccavaṃsappabhavassa tassa

Jinassa satthāgamakovidehi,

Vuttopi pubbācariyehi yesu

Ganthesu saṅkhepavasena vaṃso;

12.

Na tehi sakkā sugatassa vaṃsaṃ

Kiñcāpi viññātu masesayitvā,

Sampuṇṇavaṃsassa vibhāvanāya

Tasmā samussāhita mānasena;

13.

Abhippasanno ratanattayamhi

Pasatthavaṃsappabhavo pabhunaṃ,

Vibhusaṇo vissutakittighoso

Yo bhāti laṅkāya muḷārabhāgyo;

14.

Amandacāgā』bhiratassa

Punandu nāmassa dayādhanassa,

Buddhe pasādātisayassa tassa

Ajjhesanañcāpi paṭiggahetvā;

15.

Nassāya pubbācariyo』padesaṃ

Sotūna matthāya mayā hitāya,

Niruttiyā māgadhikāya sammā

Vidhīyate』daṃ jinavaṃsadīpaṃ;

16.

Saddhāsinehānugatāya paññā-

Dasāya sotūhi manovimāne,

Padīpito』yaṃ jinavaṃsadīpa-

Dīpoharepāpatamappabandhaṃ;

17.

Puraṅgapuṇṇā sirijambudīpe

Sampattibhārena divā』vatiṇṇā,

Yā devarājassa』marāvatī』vā-

Marāvatīnāma purī pure』sī;

18.

Vijjādharānañca vihaṅgamānaṃ

Vibandha vehāsagatiṃ bahāsa,

Yasmiṃ purasmiṃ jitaveri cakkaṃ

Pākāracakkaṃ viya cakkavāḷaṃ;

19.

Sañcumbitamhoja rajo pabandha-

Supiñjarāpā parikhāhirāmā,

Puritthi pākāra nitambabhāge

Samubbahī kañcana mekhalā』bhaṃ;

20.

Rattindivā rattamaṇi』ndanīla-

Maṇippabhārañjita rājadhāni,

Babandha yā』mandasurindacāpa-

Samujjalākāsatalabbilāsaṃ;

21.

Yahiṃvadhūnaṃ vadanambujehi

Katāvamānaṃ hariṇaṅkabimbaṃ,

Pabhāhi nīlopalatoraṇātaṃ

Sokābhībhūtaṃca vivaṇṇamāpa;

22.

Saroruha』ntī maṇimandirābhā-

Sañcumbitaṃ puṇṇasasaṅkabimbaṃ;

Saṅkāya rāmājanatā』bhirāmā

Kare pasāresi puramhi yasmiṃ;

我將為您翻譯這段巴利文經文: 禮敬世尊、阿羅漢、正等正覺者 1 偉大的心之源泉啊,生生世世為利益眾生而忍受痛苦, 踏上了正覺之道路、道路、道路, 我敬禮勝者、勝者、勝者;(雙韻聯句) 2 已捨棄世間欲樂、欲樂、欲樂, 智者、智者、智者唯以法為樂, 從一切有、有、有中解脫, 我敬禮受尊敬的、利益的、利益的;(雙韻聯句) 3 飲用正法甘露、甘露、無甘露, 是善人、善人、善人的福田, 以律儀度脫了那些人, 我敬禮不染塵垢的聖眾;(雙韻聯句) 4 勝者蓮足下的天鵝王后, 勝者弟子們口籠中的蜜蜂, 具有真實甘美的清凈者, 愿智慧女神降臨我心; 5 業的殘餘和再生的束縛, 以及結使等諸多障礙, 愿以此殊勝禮敬功德, 不再有成熟果報的機會; 6 即使黃金般的能言者, 用整整一劫讚歎勝者, 到劫末時因為有限性, 也難以窮盡佛陀功德; 7 如純金般莊嚴殊妙, 具足辯才莊嚴光明, 無與倫比的殊勝智慧, 不可思議且無限量; 8 何處有無與倫比的身姿, 何處有無與倫比的言音, 何處有無與倫比的智慧, 我這愚鈍之人何能形容; 9 那些自認高明輕視他人, 被嫉妒與傲慢所折磨, 四處尋找他人的過失, 他們的讚歎或誹謗於我何干; 10 精通聖教量的智者們, 以善德而得凈信的善人, 唯有他們才能真正理解, 編纂此書的辛勤努力; 11 那位日種後裔的勝者, 精通聖教的諸位先師, 在以前的著作中已經, 簡略地敘述了其傳承; 12 雖然不能完整了知, 善逝所有的傳承史實, 爲了闡明圓滿傳承, 因此激發起撰述心願; 13 深信三寶功德者, 出自尊貴傳承之後, 以莊嚴聞名遠播, 在蘭卡島具大福報; 14 樂於廣行佈施, 名為布難度的慈悲者, 對佛陀深具凈信, 接受了他的請求; 15 遵循古代大師的教導, 爲了自他的利益緣故, 以正確的摩揭陀語, 撰述此《勝者傳承燈》; 16 以信心之愛相隨的智慧, 在聽眾心意殿堂之中, 點亮此勝者傳承明燈, 驅散罪惡黑暗的連續; 17 在瞻部洲(印度)最勝城中, 天界般繁榮昌盛, 宛如天王之都, 昔日有座阿摩羅瓦提城; 18 使得空行明咒持有者, 和飛鳥的空中道路阻斷, 此城勝敵之輪圍墻, 如同環繞世界之輪; 19 蓮花花粉連綿飄散, 美麗的護城河散發金光, 城墻的腰圍部分, 宛如黃金腰帶般莊嚴; 20 日夜閃耀著紅寶石與藍寶石, 寶石光芒裝點的王城, 映照著天帝的彩虹, 璀璨照亮天際; 21 少女們蓮花般的面容, 使月亮都感到羞愧, 青玉石門楣的光芒, 因憂愁而失去顏色; 22 寶殿光芒照耀, 親吻著圓滿的月輪; 城中美麗的少女們, 伸手欲摘取月光;

23.

Yattha』ṅganānaṃ paṭibimbitāni

Ādāsabhittīsu mukhambujāni,

Āsuṃ vighātāya madhubbatānaṃ

Vilocanālīna manuggahāya;

24.

Sammatta mātaṅga dharādharehi

Yasmiṃ abhissanda madassavanti,

Turaṅga raṅgehī taraṅga mālā

Samākulevā』si vidhūta dhūlī;

25.

Nikkhittavīṇā maṇinupurānaṃ

Vilāsinīnaṃ mudupāṇi pāde,

Mattālimālā kalanādinī kiṃ

Nālaṅkaruṃ yattha katāvakāsā;

26.

Dhavatthinīnaṃ kucasārasehi

Nettālibhārā』nananīrajehi,

Yā hāsavīcīhi purī rajanyā

Rarāja samaphullasarojinī』va;

27.

Candappabhā cumbita candakanta

Pāsāṇadhārā maṇicandikāsū,

Candānanānaṃ yahi maṅganāhaṃ

Parissamasso』pasamāya』hesuṃ;

28.

Yasmiṃ pūre uddhamadho vinaddha-

Jutippabandho maṇimandirānaṃ,

Samubbahī geruka paṅka diddha-

Vitāna paccattharaṇabbilāsaṃ

29.

Suvaṇṇa muttā maṇi vaṃsavaṇṇā-

Pavāḷa rūpī vajirehiñcā』pi,

Yā sattadhaññehi dhanehi phītā

Ahū puri dhaññavatī』va nārī; (Silesabandhanaṃ)

30.

Pasāritā』nekadisāmukhesu

Vicittavatthā』bharaṇādipūrā,

Yatthā』paṇā nijjitakapparukkhā

Kariṃsu lokābhimatatthasiddhiṃ;

31.

Parāgarattā madhupātimattā

Samhinnavelā ghananīlavālā,

Haṃsāsayā pañcasarābhirāmā

Yasmiṃ taḷākā viya kāmabhogī; (Silesabandhanaṃ)

32.

Purantarasmiṃ ratanagghikānaṃ

Raṃsippabandhehi hatandhakāre,

Kundāravindabbhudayenayasmiṃ

Rattindivābheda mavedi loko;

33.

Mātaṅgajīmūtaghaṭāya ghaṇṭā-

Ṭaṅkāragambhīraravāya yasmiṃ,

Palambhītā mattasikhaṇḍimālā

Akā vikālepi akhaṇḍakīḷaṃ;

34.

Puramhi yasmiṃ caraṇambujehi

Vadhūjato bandhitanūpurehi,

Vikāsa kokāsana sīsa baddha

Mattāli sesa』mbujinī ajesi;

35.

Rasātalaṃ nāgaphaṇāvanaddhaṃ

Nabhotalaṃ vijjulatāvanaddhaṃ,

Yā chāditā rūpiyajātarūpa-

Dhajāvalīhā』jini rājadhānī;

36.

Nānatthasāraṃ mitadhātuvaṇṇaṃ

Chandārahaṃ pāṇagaṇā』bhirāmaṃ,

Kavippasatthaṃ sarasaṃ silesā-

Laṅkārapajjaṃ』va puraṃ yamāsi; (Silesabandhanaṃ)

37.

Puramhi tasmiṃ karuṇānidhāno

Buddhaṅkuro brāhmaṇasāravaṃse,

Asaṅkhakappāna mito catunnaṃ

Lakkhādikānaṃ udapādi pubbe;

38.

Bhovādivaṃse』kadivākarassa

Puññānubhāvo』dayamaṅgalehi,

Jātassa kho sampati jambudīpo

Vilumpayī maṅgalavāsalīlaṃ;

39.

Jātakkhaṇe tassa sarīrajena

Gandhena vaṇṇena sake nikete,

Hatappabhā candanateladīpā

Saṇṭhānamattehi vijāniyāsuṃ;

40.

Vimuttadosāhi sukhedhitāhi

Dhātīhi kumbhorupayodharāhi,

Bhato kumāro sukumārakāyo

Khepesi so kānici vāsarāni;

41.

Mahāmahecā』tha pavattamāne

Saveda vedaṅga vidū vidūhi,

Kārāpayuṃ te pitaro』rasassa

Nāmaṃ sumedho』ti padatthasāraṃ;

42.

Uḷārabhāgyena samaṃ kumāre

Saṃvaddhamāne jananī na tittiṃ,

Pāyāsi nīlāmakalalocanāliṃ

Mukhambujaṃ tassa』bhicumbamānā;

43.

Sukhedhita』ṅgāvayavo kumāro

Vimānabhumyā maṇinimmitāya,

Parodi mātāpitaro』bhiyācaṃ

Bimbaṃ kanijaṃ jānuyugena gacchaṃ;

44.

Suvaṇṇabimbo』pamacārurūpo

Samācaraṃ dhātibhujā』valambaṃ,

Viññāsapāda』ṅgulimañjarīhi

Salīlamāvāsamalaṅkarittha;

45.

Nijena tejena ca jivalokaṃ

Yasena』pubbācarimaṃ phusanto,

Tirokaritvā ravicandasobhaṃ

Saṃvaḍḍhi dhīro ubhato sujato;

我將為您翻譯這段巴利文: 23 在那裡少女們的蓮面, 映照在鏡面般的墻壁上, 令蜜蜂們感到煩惱, 因為難以親近她們的眼睛; 24 城中大象宛如山巒, 不斷流淌著醉酒的汁液, 馬群奔騰揚起的塵埃, 好似波浪般此起彼伏; 25 放下琵琶和腳鐲的, 優雅女子柔軟的手足, 醉蜂環繞發出悅耳聲音, 豈不裝點著這座城市; 26 潔白女子的乳房蓮池, 眼睛蜜蜂與面蓮花, 城市在夜晚笑聲波浪中, 閃耀如盛開的蓮池; 27 月光親吻著月光石, 寶石光芒照耀宮墻, 為月面般的少女們, 消除勞累帶來清涼; 28 在這城市中寶殿, 上下聯結的光輝, 顯現出赭石塗抹的, 帷幕與地毯的華麗; 29 黃金珍珠寶石竹子色, 珊瑚形狀和金剛石, 以及七種穀物財富豐盛, 宛如富足之城的少女;(雙關句) 30 延伸向四面八方, 充滿各種衣飾珍寶, 勝過如意樹的商舖, 滿足世人一切願望; 31 充滿情慾醉於蜜酒, 越過界限有濃密黑髮, 天鵝棲息具五欲樂, 如同湖泊般的欲樂者;(雙關句) 32 城中寶石商行, 光芒驅散了黑暗, 茉莉紅蓮花開放, 世人難辨晝與夜; 33 象群如雷雲般密集, 鈴鐺發出低沉聲響, 誘惑著孔雀群, 即使深夜也不停歇; 34 在這城市中少女們, 以腳鐲裝飾蓮足, 勝過紅蓮花上, 醉蜂環繞的光彩; 35 地下世界為龍蛇所纏, 天空被閃電所裝飾, 王都以銀金旗幟, 勝過這兩個世界; 36 具多種精華與適度韻律, 值得讚美令眾生歡喜, 詩人稱讚有雙關之美, 如同裝飾詩篇般的城市;(雙關句) 37 在這城市中慈悲之藏, 菩薩生於婆羅門高族, 經過四阿僧祇劫又, 十萬劫之後出世; 38 生於婆羅門高貴種姓, 福德力量與吉祥相伴, 現在瞻部洲(印度)搶先, 享有吉祥住處之美; 39 他出生時身體散發, 芳香與光彩遍及住處, 使檀香油燈失去光輝, 只剩下燈形可辨; 40 無過失且善於養育, 乳房如水瓶的乳母們, 撫養著身體柔軟, 童子度過許多歲月; 41 在盛大祭祀舉行時, 精通吠陀及其支分的智者們, 為這親生子取名, 善慧表其精要之義; 42 當具大福報的童子, 逐漸成長時母親無厭, 親吻他蓮花般的面容, 以藍蓮般的眼睛注視; 43 身體健康成長的童子, 在寶石裝飾的宮殿層中, 以雙膝行走時向父母, 哭著索求自己的影像; 44 形貌端嚴如黃金, 扶著乳母的手行走, 以腳趾的蓮蕾, 優雅地裝點住處; 45 以自身威力和名聲, 前後照耀世間, 遮蔽日月的光輝, 兩族出身的智者成長;

46.

So sattamā yāva pitāmahassa

Yugā sagabbhāsayasuddhiko』si,

Nihīnajacco』ti na jātivādā

Khitto』pakuṭṭho bhavi vippaseṭṭho;

47.

Vedantayaṃ so sanighaṇṭu satthaṃ

Sakeṭubhaṃ sākkharabheda satthaṃ,

Sādhabbatabbedi』tihāsa satthaṃ

Avedi vedaṅgayutaṃ pa satthaṃ;

48.

Ajjhāyako mantadharo pavīṇo

Kalāsu lokāyatalakkhaṇesu,

Papūrakāri padako kavīnaṃ

Tetā』si veyyākaraṇo gaṇiso;

49.

Kandappadappā』naladhumarāji-

Līlāvalambi nijamassurāji,

Na kevalaṃ komalagaṇḍabhāgaṃ

Manampi thīnaṃ malinīkarittha;

50.

Tandebhavaṇṇāyatana』ṇṇavamhi

Narūpataṇhātaraṇi narānaṃ,

Pāyāsi cakkhāyatanappiyāhi

Tīrantaraṃ cittaniyāmakaṭṭhā;

51.

Dvijo sumedho suvisuddhamedho

Mātāpitunnaṃ nidhanāvasāne,

Puññānubhāvappabhavaṃ agāra-

Majjhāvasaṃ kāmasukhaṃ』nubhuñjī;

52.

Nisajja pāsādatale』kadā so

Pallaṅkamādhāya rahogatova,

Punabbhavuppatti sarīrabhedo

Dukkho』ti cintesi sabhāvacintī;

53.

Jāto sa』haṃ jātijarārujādi-

Dhammo』mhi tasmā bhavadukkhasuññaṃ,

Niccaṃ ajātiṃ ajaraṃ arogaṃ

Gavesituṃ vaṭṭati nibbuti』nti;

54.

Yathāpidukkhe sati ca』tthisātaṃ

Tadaññamuṇhe sati sītamatthi,

Bhavamhi sante vibhavo』pi evaṃ

Nibbāṇamatthī tividhaggisante;

55.

Sāvajjadhamme ihavijjamāne

Saṃvijjate bho niravajjadhammo,

Ajāti hoti sati jātiyā』ti

Evaṃ vicintesi sadatthavintī;

56.

Disvā yathā guthagato taḷākaṃ

Na tassa doso na tamotareyya,

Kilesadhove amatamhi sante

Tathā na sevetha na tassa doso;

57.

Pāpāriruddho sati khemamagge

Na tassa doso na sukhaṃ vajeyya,

Pāpāriruddho sati khemamagge

Tathā nagaccheyya na tassa doso; (Yamakabandhanaṃ)

58.

Yathāpi vejje sati ghorarogī

Na tassa doso ta labhe tikicchaṃ,

Rāgādirogī sati buddhavejje

Dhammosadhaṃ ne』cchati kassa doso;

59.

Yo kaṇṭhabaddhaṃ kuṇapaṃ pahāya

Yathāsukhaṃ gacchati sericārī,

Tathevi』maṃ kucchita pūtikāyaṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

60.

Uccāraṭhānamhi janā』napekkhā

Katvā karīsāni kayathā vajanti,

Tathā sarīraṃ kuṇapehi pūraṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

61.

Nāvaṃ yathā jajjaramāpagāhiṃ

Vajeyya netā atapekkhakova,

Tathā navadvārasavaṃ sarīraṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

62.

Corehi gacchaṃ avahārabhītyā

Khemaṃ sumedho puramotareyya,

Tathā sarīraṃ kusalāvahāraṃ

Yaṃnūna gaccheyyamahaṃ jahitvā;

63.

Nekkhamma saṅkappa paro』pamāhi

Anussaritve』vamuḷāravīro,

Hato』rapāre tibhave asāre

Vihāsi ukkaṇṭhitamānaso so;

64.

Suvaṇṇa muttā maṇi rūpiyādi-

Dhanehi dhaññehi ca pūritāni,

Avāpuritvāna,tha kosakoṭṭhā-

Gārāni taṃ dassayi rāsivaḍḍho;

65.

Pitāmahānaṃ pakapitāmahānaṃ

Mātāpitunnaṃ vibhavā panettha,

Anappakāthāvarajaṅgamāte

Saṃdissare dhīra sumedhavippa;

66.

So sattamā yāva paveṇivaṭṭā

Vibhāvayitvā vibhavassarāsiṃ,

Dhanāgamassāpi dhanabbayassa

Pamāṇa』mācīkkhipamāṇadassiṃ;

67.

Kuṭumbametaṃ paṭipajjamāno

Kāmesu devoviya indriyāni,

Icchānurūpaṃ paricārayassu

Icceva mārocayi rāsivaḍḍho;

68.

Amuṃ mahantaṃ dhanadhaññarāsiṃ

Samāvinitve』ka kahāpaṇampi,

Nā』dāya mātāpitaropya』ho to

Gatā yathākamma mito parattha;

我將為您翻譯這段巴利文: 46 他從父親七代以來, 胎胞純凈高貴, 不因出身低賤而受, 誹謗貶低的婆羅門; 47 他精通吠陀及其末書, 包括詞典與音聲學, 歷史傳說等諸學, 及吠陀支分等聖典; 48 他是誦經者持咒者精通者, 通曉世間學與占相, 能完成詩人所作, 成為文法家與計算師; 49 愛神驕傲如煙火, 優雅垂落的鬍鬚, 不僅使柔軟的臉頰, 也使少女心靈黯淡; 50 在色眼處之海中, 人們乘慾望之船, 通過眼處所愛, 心意達到彼岸; 51 善慧婆羅門智慧清凈, 在父母去世之後, 以福德力量為源, 住家享受欲樂; 52 有一天他獨自在, 宮殿上盤腿而坐, 思維輪迴與身壞, 是苦的本質思考者; 53 我生來具有生老病等, 諸法因此充滿輪迴之苦, 應當尋求永恒無生, 無老無病的涅槃; 54 如同有苦也有樂, 有熱時也有冷, 有生存也有滅亡, 三火熄滅有涅槃; 55 當有過失法存在時, 必定也有無過失法, 有生則必有無生, 如此思維真實義; 56 如見糞坑中有池塘, 非其過失不能渡過, 煩惱清凈有甘露, 不能享用非其過; 57 有安穩道而為惡阻, 非其過失不得安樂, 有安穩道而為惡阻, 不能前進非其過;(雙韻聯句) 58 如有醫生而重病者, 非其過失不得醫治, 貪等病者有佛醫, 不求法藥誰之過; 59 如人擺脫繫頸尸, 自由自在而前行, 我今應當也如是, 捨棄可厭不凈身; 60 人們對廁所無貪著, 排泄完畢即離去, 如是充滿不凈身, 我今應當舍離去; 61 如人捨棄破舊船, 船主毫不留戀地離去, 如是九孔流漏身, 我今應當舍離去; 62 如智者因懼盜賊, 離開而往安穩城, 如是善法被盜身, 我今應當舍離去; 63 如是思維出離想, 大勇者常常憶念, 厭離三有無實質, 他心中生起厭離; 64 金銀珍珠寶石等, 財富穀物所充滿, 打開倉庫與寶藏, 會計官展示財富; 65 祖父曾祖父以及, 父母所積累財富, 無量動產與不動產, 智慧善慧婆羅門見之; 66 他追溯七代以來, 觀察財富的積累, 財物的收入與支出, 嚮明察者說明數量; 67 會計官如此告訴他: "掌管這些家業時, 如天主般享受欲樂, 隨心所欲地使用"; 68 "即使如此大量的, 財富穀物堆積, 父母一錢也未帶去, 隨業力往生他方";

69.

Tabbatthusāraggahaṇātisūro

Vossaggasanto atha sattasāro,

Rañño samārociya etamatthaṃ

Bheriṃ carāpesi sake puramhi;

70.

Santappayi bherivirāvagandha-

Māghāya sampattajātā』lijātaṃ,

Bhovādi nānāratanādibhoga-

Madhūhi sattāha』manāthanātho;

71.

Tadagga yaññālaya vārivāha-

Dhārānipātaddhanavuṭṭhihetu,

Mahā janassā』dhikavatthutaṇhā-

Taṭāni bhinnāni manodahesu;

72.

Sukhedhito kāmasukhaṃ pahāya

Gharā』bhīnikkhamma tato sumedho,

Ajjhogahetvā himavanta』māpa

Dhammesako dhammakapakabbata』ntaṃ;

73.

Vitakkamaññāya』tha devaraññā

Vyāpārito māpayi vissakammo,

Tahiṃ vivekakkhamaka massamañca

Manoramaṃ caṅkamabhumibhāgaṃ;

74.

Tamassamaṃ pabbajitehi suññaṃ

Upecca soñcāramavāpuritvā,

Ñatvā tadantolikhita』kkharāni

Khāriṃparikkhārabharaṃavekkhi;

75.

Nivatthavatthaṃnavavadosupetaṃ

Vivajjiyāvajjiyavajjadassi,

Dhāresitaṃbārasadhānisaṃsa-

Manojapupphattharavākacīraṃ;

76.

Punnāgapupphattharakā』bhirāmaṃ

Aṃse vidhāyā』jinacammakhaṇḍaṃ,

Katvā jaṭāmaṇḍala mittamaṅge

Tivaṅka mādāya』tha khārikājaṃ;

77.

Bhujaṅgabhogo』rubhujena dhīro

Ādāya cālambanadaṇḍakoṭiṃ,

Samaggahī tāpasavesamevaṃ

Virattacittoka vibhaveva bhave』pi;

78.

So caṅkamī caṅkamamotaritvā

Silātalasmiñca divā nisajji,

Sāyaṃ paviṭṭho vasi paṇṇasālaṃ

Nipajji kaṭṭhattharasesamañce;

79.

Pacacūsakālamhi pabujjhito so

Āvajjayitvā』gamanappavattiṃ,

Vivekakāmassa mame』ttha vāso

Kāmaṃ gharāvāsasamo siyā』ti;

80.

Aduñhi paṇṇacchadanaṃ kapota-

Pādāruṇaṃ beluvapakkavaṇṇā,

Bhūmīpi bhittī rajatāvadātā

Mañco』pi cittattharavārurūpo;

81.

Subhāka manāpā mama pakaṇṇasālā

Sādīnavā dupparibhāriyā』yaṃ,

Paṇītabhikkhā pariyeṭṭhi mūla-

Dukkhassa natthi』ti pamāṇa manto;

82.

Agārasaññāya paṭikkhapitvā

Tañca』ṭṭhadosā kulapaṇṇasālaṃ,

Dasaṅga sādhāraṇa rukkhamūlaṃ

Phalāphakhalāhāra mupecca bhojī;

83.

Sumedhaso so divasāni satta

Mahāpadhānaṃ padahaṃ sumedho,

Patto abhiññāsu vasisu pāraṃ

Sabbaṃka samāpattisukhaṃ avindi;

84.

Tasmiṃkhaṇe kānana devatāhi

Sādhū』ti nigghositapītighoso,

Abbhuggato tassa yasena saddhiṃ

Visuddhavijjācaraṇu』bbhavena;

85.

Vijjādharā tagguṇadīpakāni

Mutiṅgavīṇādhanibandhavāni,

Gāyiṃsu gītāni』va naccamāno

Himācalo sampati sampavedhi;

86.

Muddhaṅkuraṃ bhudharakuṭabāhu-

Satehi tannijjhara cāmarehi,

Vidhūyamānehi vidhūtapāpaṃ

Katopahāreva mahāsarā』pī;

87.

Akālameghaddhani bherirāva-

Vyāpāritā mattasikhaṇḍisaṇḍā;

Ajjhāvasantaṃ vanasaṇḍamajjhaṃ

Mahiṃsucā』khaṇḍanataṇḍavena;

88.

Mandā』nilā』mandabhujā』valamba-

Sunīlasākhāmaṇivijanīhi,

Lataṅganā』liṅgitasālasāmī

Saṃvijayuṃ vitadarampi dhīraṃ;

90.

Kapītanā』soka tamāla nīpā

Kapītanā』soka tamāla nīpā, (samattapādabhyāsa mahā yamakaṃ)

Kapītanā』soka tamāla nīpā

Kapītanā』soka tamāla nīpā;

91.

Na velalitā kiṃ pasavakā』vataṃsā

Latāvitānā madhupālisālī,

Latāvitānā madhupā』lisālī

Na vellitā kiṃ pakasavā』vataṃsā;(Samuggabheda yamakaṃ)

92.

Pupphāvalī kandala pāṭalaggā

Kalāpinī sā vanarājinīlā,

Pupphākulī kandana pāṭalakkhī

Kalāpanīlā vara rājinīva; (Addhagomuttikā bandhanaṃ)

我將為您翻譯這段巴利文: 69 勇於把握事物精要, 具舍離心有情精華, 向國王報告此事後, 在城中敲響大鼓; 70 鼓聲芳香吸引蜂群, 無依者的依怙者, 以婆羅門種種珍寶, 享受七日如蜜般; 71 從那時起祭祀場如雲, 降下財富雨的因緣, 大眾對財物的渴愛, 心湖堤防已經崩潰; 72 善養育的善慧捨棄欲樂, 從家中出離之後, 進入雪山(喜馬拉雅山)到達, 法山尋求正法之處; 73 天王知其心意后, 命毗首羯磨天工, 建造適合獨居的庵室, 和令人愉悅的經行處; 74 到達無出家者居住的, 庵室開門進入后, 見到裡面書寫的文字, 觀察了行李衣缽等物; 75 具九種過失的衣服, 見過失者舍離后, 披上具十二功德的, 有如天花般的樹皮衣; 76 以龍樹花作墊具美麗, 肩披一塊獸皮, 頭上結成螺髻, 揹負三叉杖與衣缽; 77 智者以蛇般的手臂, 拿起拄杖的頂端, 如是取得苦行者形相, 即使在有中心也離欲; 78 他在經行處經行, 白天坐在石板上, 晚上進入樹葉小屋, 躺在木板床剩餘處; 79 在後夜時分醒來, 思維來此的原因: "我這尋求獨居者的住處, 或許與家居無異"; 80 因為這裡樹葉覆蓋, 如鴿足般紅色, 地面與墻壁銀白, 床鋪如彩畫般美麗; 81 我這樹葉小屋雖美好可意, 但有過患難以維護, 尋求殊勝食物是, 苦根無有量度; 82 捨棄對房舍的想念, 及具八過的樹葉小屋, 前往具十功德的樹下, 以果實野菜為食; 83 善慧者七日之間, 精進修習大精進, 達到神通自在彼岸, 證得一切定樂; 84 那時林中諸天神, 發出善哉歡喜聲, 他的名聲與清凈, 明行功德一同上升; 85 持明咒者歌唱讚歎, 他的功德伴隨著, 鼓聲琵琶而起舞, 雪山此時為之震動; 86 山峰山腰百臂, 瀑布形成的拂塵, 搖動著驅除罪惡, 大湖似在供養; 87 非時密雲雷鼓聲, 驅使醉孔雀群, 居住在林木中間, 大地以不斷舞蹈; 88 柔和風吹動枝臂, 藍寶石般的樹扇, 藤女擁抱沙羅樹主, 扇動著堅定的智者; 90 迦毗檀那阿輸迦多摩羅尼巴, 迦毗檀那阿輸迦多摩羅尼巴,(全句重複大雙韻) 迦毗檀那阿輸迦多摩羅尼巴, 迦毗檀那阿輸迦多摩羅尼巴; 91 不搖動何故花飾垂, 藤蔓帳幕蜜蜂群, 藤蔓帳幕蜜蜂群, 不搖動何故花飾垂;(雙關雙韻) 92 花環嫩芽紅蓮頂, 孔雀般的林中王后, 花叢悲嘆紅蓮眼, 孔雀藍色最勝王妃;(半曲韻聯)

93.

Natāsiro mañjarikāsuramhā

Natāsiro pañjalikāva ramme,

Vane nibaddhaṃ ramito vibhāsi

Vineyya bandhūracīto pahāro; (Pādagomuttikā bandhanaṃ)

94.

Rajokirantā』vanatā latāsuṃ

Lājokirantā vanitā natāva,

Dvijoaraññaṃ vasitā pitāgho

Gajotarantova latā vitānaṃ; (Silokagomuttikā bandhanaṃ ākulajālamitipi)

95.

Mataṅgajindā na masakkariṃsu

Pādāni natvāna padipadhāmaṃ,

Paññādhavaṃ pīna tapaṃ phalehi

Himaddipāde parisuttamañhi; (Kabbanāma gabbha cakkaṃ)

96.

Mettāya chattaṃ』va phaṇaṃ phaṇindo

Dhāresi sīse vasino cacāra,

Nathāmavā』kāva』balesu kiñci

Medhāya nando thiravāci kheme; (Kavināma gabbha cakkaṃ)

97.

No』sitehi』ssa santāsa』nū』na tosa vato do,

Dāyato vasato na』nusantāsassa hitesino; (Gāthaddhavisaya paṭiloma yamakaṃ)

98.

Yokā』sā』vāsa kāyo kāma』kāma』makāma』kā,

Sakāyanā』nāya』kāsa vāma nā ga ganā』mavā; (Sabbato bhadda bandhanaṃ)

99.

Dayāya vasito dāye yāpajāsiva māsadā,

Yajārahaṃ rañjamāno vasihaṃso ciraṃvasi; (Addhabbhama bandhanaṃ)

100.

Madhumada madhukara virute virute

Malayaja surahīta pavane pavane

Himavati vikasita padume padume

Adhisukha manubhavi savasi savakasi; (Pādanta yamakaṃ)

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe dūrenidāne sumedhabrāhmaṇāpadānaparidīpo.

Paṭhamo saggo.

1.

(Mandā』kkantā) marapurasiriṃ sabbasampattisāraṃ

Jambuddīpā』sama sarasije kaṇṇikā sannikāsaṃ,

Rammaṃ rammavhaya puravaraṃ pāramīpāradassī

Buddho dīpaṅkara dasabalo sabbalokekadī; ()

Tasmiṃ kāle vipulakaruṇā nārisañcodita』tto

Nānā khīṇāsava parivuto cārikaṃ sañcaranto,

Saṃvattento sunipuṇatayaṃ dhammacakkaṃ kamena

Patvā tasmiṃ paṭivasati sodassanavhe vihāre; ()

3.

Sutvā dipaṅkara bhagavato nāgarā kittisaddaṃ

Sambuddho so itipi arahaṃ tyādinā』bbhuggataṃ taṃ,

Gāhāpetvā tuvaṭatuvaṭaṃ vatthabhesajja pānaṃ

Tannittā』suṃ pamuditamatā gandhamakālādihatthā; ()

4.

Patvā dīpaṅkaratarihariṃ gandhamālādikehi

Pūjetvāta』ñajalimukulikā ekamantaṃ nisinnā,

Dhammaṃ sutvā savaṇasubhagaṃ buddhapāmokkhasaṅghaṃ

Saṃyācitvā muditahadayā svāttayā』pagañjuṃ; ()

5.

Sajjetvā te dutiyadivase sajjanā dānasālaṃ

Ussāpattā dhajakadaliyo puṇṇakumbhe ṭhapennā,

Kubbantā』pi dhavalasuḷinu』kkhepa lājopahāraṃ

Evaṃ tassā』gamana mayanaṃ laṅkarontā vihāsuṃ; ()

6.

Abbhuggantvā atha himavatā so sumedho tapassi

Gacchaṃ tesaṃ upari nabhasā vākacīraṃ dhunanno,

Disvā pītippamuditajate añjasaṃ sodhayante

Sañjhāmegho riva parilasaṃ dhataritthe』kamantaṃ; ()

7.

Saṃsodhentā kalalavisamaṭṭhāna saṅkāradhānaṃ

Kasmā tumhe paṭipathamimaṃ』laṅkarothā』ti pucchi,

Bhante dīpaṅkaratarahari』dāni nissāya rammaṃ

Buddho hutvā viharati mahādhammasaṅkhaṃ dhamanto; ()

8.

So sambuddho parivutamahābhikkhusaṅgho yato no

Gāmakkhettaṃ pavisati tato』laṅkaromā』bruviṃsu,

Buddhūppādo kimuta sutaraṃ dullabho buddhasaddo

Iccevaṃso sumariya alaṅkattukāmo』si maggaṃ; ()

我將為您翻譯這段巴利文: 93 低垂頭的花蕊散發芳香, 低頭合掌般在可愛, 林中常生歡喜顯現, 除去纏縛心意疲勞;(足半曲韻聯) 94 塵土散落垂下藤蔓, 如灑花瓣的彎腰女子, 鳥居林中有父光榮, 象渡河時如藤帳幕;(詩頌半曲韻聯亦稱錯綜網) 95 大象王不輕視, 低頭禮敬法燈, 以智慧精進苦修果, 在雪山腳下最勝者;(詩人名藏輪) 96 如慈心傘蛇王展開頭冠, 住于頭上自在遊行, 勇力者對弱者無害, 以智慧歡喜堅固安穩;(詩人名藏輪) 97 無恐懼者知足,具佈施, 施者安住無恐求利者;(半偈倒讀雙韻) 98 有處住處身欲無慾作, 有身無身處左行群來;(一切吉祥結) 99 以慈悲安住林中如活命, 應供養染著如天鵝久住;(半轉結) 100 蜂蜜醉蜜蜂鳴聲鳴聲, 旃檀薰香風中風中, 雪山開放蓮花蓮花, 體驗最勝樂住修習;(句尾雙韻) 如是由名為智喜的修行者所作,能給予一切詩人心喜的因緣的《勝者傳燈》中遠因,關於善慧婆羅門的本生故事的闡明。 第一品。 1 (溫和韻)魔城般具一切成就精華, 瞻部洲(印度)無比蓮花之中心, 可愛的名為可愛最勝城, 見到波羅蜜彼岸的燃燈佛十力世間唯一燈; 2 那時以廣大慈悲激發, 眾多漏盡者圍繞遊行, 次第轉動精妙法輪, 到達住在名為見的精舍; 3 城人聽聞世尊燃燈佛, 如是正等覺阿羅漢等, 高揚的名聲后迅速取來, 衣物藥品飲料歡喜手持香花; 4 到達燃燈勝者之處后, 以香花等供養合掌, 坐在一旁聽聞美妙法, 歡喜邀請以佛為首僧眾明日受供; 5 次日善人們準備佈施堂, 豎立旗幟芭蕉置滿瓶, 舉行白色撒米供養等, 如是裝飾他來時的道路; 6 那時從雪山來的苦行者善慧, 搖動樹皮衣從空中飛行, 見到歡喜雀躍的人們清理道路, 如傍晚彩雲般在一旁停留; 7 他問那些清理泥濘, 不平與垃圾堆的人: "你們為何裝飾這道路?" 他們答:"尊者,現在燃燈勝者, 8 成佛住此吹大法螺, 與大比丘眾入我們村莊田地, 因此我們裝飾道路。" 他想:"佛出世難得更難聞佛名, 我也應當裝飾道路";

9.

Jhānā』bhiññā ratatakavacu』jjotamāna』ttabhāvo

Saddhāye』so acalasadiso iddhimā tāpaso』ti,

Sallakkhetvā kalalavisamaṃ duggamaggappadesaṃ

Sajjetuṃ te sapadi muditā sādhavo tassa』daṃsu; ()

10.

Nānāpupphaṃ jalajathalajaṃ ocinitvā vanamhā

Tetvā devāsurabhavanato koviḷārādipupphe,

Ānetvā』haṃ bhujagabhavatā phullakaṇḍuppalāni

Chekosmī』ti vithariya pathaṃ iddhiyā saṃvidhātuṃ; ()

11.

Katve』vaṃ me hadayamakuḷaṃ tovikāseyya tasmā

Veyyāvaccaṃ visadamatino kāyikaṃ saṃvidhāya,

Ajjevā』haṃ vipulakusalaṃ sañcinissa』ntī dhīro

Saṃsodhetuṃ kalalakalusaṃ añjasaṃ ārabhittha; ()

12.

Passantānaṃ vimalanayano』bhāsa jimūtagabbhe

Buddhobuddho』tya』bhihitavaco vijjurājīva cārī,

Tasmiṃ paṅke nijakaratala』mebhājapacchihi dhīmā

Paṃsuṃ datvā rajatadhavalaṃ vālukaṃ vokiranto; ()

13.

Tasmi ṭhāne kallalulite suṭṭhu nā』laṅkateva

Saddhiṃ dīpaṅkara』nadhivaro』nekakhīṇāsavehi,

Patto brahmā』maranaraphaṇisiddhavijjādharānaṃ

Saṃvattante suvipulamahe pāṭihīre uḷāre; ()

14.

Hema』mbhojo』pamasuvadanaṃ maṇḍitaṃ lakkhaṇho-

Sītyā』nubyañjanavilasitaṃ ketumālāvilāsaṃ,

Satthāraṃ taṃ disidisi pabhāniccharanta』ñjasambhi

Āgacchantaṃ viya maṇitale mattamātaṅgarājā; ()

15.

Oloketvā vimalanayanañcandaniluppalāni

Ummiletvā ratanaphalakaṃ akkamantova piṭṭhiṃ,

Nānākhīṇāsavaparicuto kaddamaṃ nā』kkamitvā

Sambuddhoyaṃ vajatu iti me dīgharattaṃ hitāya; ()

16.

Sallakkhetvā khara』jinajaṭāvākacīrāni kese

Omuñcitvā visamakalale pattharitvā』ttabhāvaṃ,

Setuṃ katvā paramapaṇidhī kominī codita』tto

Pañcā』bhiññāratanamaṇimā svā』cakujjo nipajji; ()

17.

Sutvā gāthāpadampi na me bhāriyaṃ saṃkilese

Viddhaṃsetvā varasivuraṃ pattumicche sacā』haṃ,

Saṃvijjante tibhavabhavane dukkhitā』nantasatte

So』bhaṃ eko kathamadhigame dhamma maññātaveso;()

18.

Yannūnā』haṃ parahitarato sammadaññāya bodhiṃ

Āropetvā nikhilajanataṃ』nuttaraṃ dhammanāvaṃ,

Uttāretvā varasivapuraṃ vaṭṭadukkhodadhimhā

Pacchā dīpaṅkaramuni yathā nibbutiṃ pāpuṇissaṃ; ()

19.

Iccevaṃ so pumariya samodhānayitvā』ṭṭhadhamme

Saṃsāramhā』vataraṇamahāseturūpo pajānaṃ,

Muddhābaddha』ñjalipuṭajaṭo paṅkapiṭṭhe nipanno

Sambodhatthaṃ paṇidhimakari tāva tappādamūle; ()

20.

Ussisaṭho sapadi bhagavā pañcavaṇṇappasādaṃ

Ummīletvā nayanayugalaṃ phullanīluppalābhaṃ,

Disvā nīlopalamaṇimayaṃ vātapānañcayaṃ』va

Ugghāṭento isivaramhāpaṅkajaṃ paṅkapiṭṭhe; ()

21.

Etassi』jajhissati iti ayaṃ patthanā』nāgataṃsa-

Ñāṇaṃ sammā patiniya ito kappalakkhādhikānaṃ,

Āvajjento upari caturāsaṅkhiyānantya』vedi

Patvā bodhiṃ ahamiva siyā gotamo nāma buddho; ()

22.

Tumhe sampassatha iti imaṃ tāpasaṃ saṅghamajjhe

Vatve』vaṃ so padamasadisaṃ dhammarājā dadanto,

Samhinditthā』dharakisalayā』lattakaṃ nāgataṃya-

Paññāmuddā』ṅkitapadasataṃ vattasandesagabbhaṃ; ()

23.

Vāsaṭṭhānaṃ kapilanagaraṃ nāma māsāmahesi

Mātā suddhodananarapati te pitā』diccavaṃse,

Bimbā bimbā dharavati piyā hema bimbā bhirāmā

Tasmiṃkāle tanujaratanaṃ rāhulo hessate te; ()

我將為您翻譯這段巴利文: 9 禪定神通光耀身體, 具信如山有神通的苦行者, 他們觀察到泥濘難行的道路, 歡喜地立即給他清理的機會; 10 從林中採集各種水生陸生花, 從天神阿修羅住處取來, 青花等花,由龍界帶來, 盛開的金蓮想用神通裝飾道路; 11 "如此做我的心蕾才會開放, 以清凈意做身體服務, 今天我要積集廣大善業", 智者開始清理泥濁的道路; 12 觀看者見清凈眼光如雲中, "佛陀佛陀"聲如閃電, 智者在泥中以手掌和籃子, 鋪撒如銀白色的沙子; 13 那泥濘處尚未裝飾完成時, 燃燈最勝者與眾多漏盡者, 在梵天、天神、人類、龍、 成就者、明咒持者顯現殊勝神變; 14 金蓮般妙面莊嚴具, 三十二相八十隨好, 光環莊嚴四方放光, 如醉象王走在寶地; 15 觀看清凈眼如青蓮, 睜開如寶板踏足處, 眾多漏盡者圍繞不踏泥, 愿正覺者為我長遠利益而行; 16 觀察粗糙獸皮結髻樹皮衣, 解開頭髮在不平泥上伸展身體, 作橋發最上誓願被悲心驅使, 具五神通寶石般仰面躺臥; 17 "即使聽聞一偈於我不難, 破除煩惱達到最勝涅槃城, 但三有中無量眾生受苦, 我一人如何能證悟未知法; 18 我應樂於利他正覺菩提, 使一切眾生登上無上法船, 度過輪迴苦海到達最勝涅槃城, 然後如燃燈牟尼般證得涅槃"; 19 如是思維具足八法, 如大橋令眾生度脫輪迴, 頭結螺髻合掌躺在泥上, 在其足下立下菩提誓願; 20 世尊立即開啟五色, 睜開如盛開青蓮的雙眼, 見到如青玉製成的, 窗戶般躺在泥上的大仙; 21 "此愿將成就"以未來智, 觀察計算超過十萬劫, 思維上至四阿僧祇無量, "證得菩提如我將成名為喬達摩佛"; 22 "你們看這苦行者"在僧眾中, 如是說已法王給予無比記別, 開啟朱脣如芽涂硃紅, 說出百句智慧印記的未來預言; 23 "你的住處將是迦毘羅城(今尼泊爾藍毗尼), 摩耶夫人為母,日種族凈飯王為父, 美麗如金像的耶輸陀羅為妻, 那時你將有寶貝兒子羅睺羅";

24.

Hessante te paṭhamadutiyassāvakā sāriputta-

Moggallānā dvijakulabhavā bhuripaññiddhimanto,

Ānandākhyo yati pati rupaṭṭhāyakosāvikānaṃ

Khemātheri parama yugalaṃ uppalabbaṇṇatheri; ()

25.

Assattho te vijayaviṭapī tvañca kho gotamavho

Chabbassānī padahiya gharā nikkhamitvā sakamhā,

Pāyāsaggaṃ parivisiya bho tvaṃ sujātāya dinnaṃ

Bodhiṃ bujjhissasi iti dhuvaṃ bodhimūle nisajja; ()

26.

Satthā sañjhāghanapaṭalato muttavijjullate,va

Sandassetvā nijabhujalataṃ cīvarabbhantaramhā,

Pakhyākāsi jaladhararavā』kāragambhīraghoyaṃ

Nicchāretvā suradhanurivo』bhāsa chabbaṇṇaraṃsi; ()

27.

Amhe dīpaṅkarabhagavato sāsane nā』vabuddhā

Lacchāmā』ti tava parimukhe』vā』yatiṃ mokkhadhammaṃ,

Tasmiṃ pattā』khīla suranarāpatthayuṃ taṅkhaṇevaṃ

Pūjetvā』tañjalisarasije pādapīṭhamhi tassa; ()

28.

Buddho brahmāmaranarasiro cumbitaṅghī sarojo

Sampūjetvā』ṭṭhahi jaṭilakaṃ pupphamuṭṭhīhi tamhā,

Pakkāmi so kanakasikharīhāri kiñjakkhabhāre

Ubbhūta』mhoruhavanasire appayanto padāni; ()

29.

Rammaṃ rammaṃ mahīya jaṭilaṃ pupphamuṭṭhīhi katvā

Khīṇā khīṇāsavavasigaṇā dakkhiṇaṃ pakkamiṃsu,

Devā』devā pavuramakaruṃ vandanāmānapūjaṃ

Dīpaṃ dīpaṅkaradasabalañcā』nugantvā nivattā; ()

30.

Tamhā ṭhānā gatasati jane sannisinnassa tassa

Pallaṅkenā』maranara pariccanta pupphāsanamhi,

Jātikkhettā tahimupagatā devatā etamatthaṃ

Ārocesuṃ mahitavaraṇā añjalimañjarīhiṃ; ()

31.

Pubbe pupphāsanupari samārūḷhabuddhaṅkurānaṃ

Addhāne』ve』tarahi bhavatocā』sanārohaṇamhi,

Ekālokā dasahi guṇitā lokadhātu sahassī

Saṃvattante tvamanavarataṃ hessase tena buddho; ()

32.

Tāsaṃ vācaṃ savaṇamadhuraṃ devatānaṃ nisamma

Bhiyyo cittappabhavavīriyo pītivipphāritatto,

Pubbe sattuttamaparicitā bodhisambhāradhammā

Āvajjesi kati iti sudhī dhammadhātuṃ sahetuṃ; ()

33.

Okujjitvā dharaṇiṭhapito puṇṇa kumbho sumedha

Vissandetvā salilamakhilaṃ kintupaccāharetha,

Evaṃ datvā dhanasutakalatta』ṅgapaccaṅgajīve

Nibbinno mā bhavi』ti paṭhamaṃ pāramiṃ』dhiṭṭhahi so; ()

34.

Nā』pekkhitvā yathariva nijaṃ jīvitaṃ jīvitaṃ』va

Rakkhanto sañcarati camari cāmara candikābhaṃ,

Evaṃ sīlaṃ varasivapuradvāramārakkha dhīra

Ajjhiṭṭhāsi iti sadutiyaṃ pāramiṃ suddhasīlo; ()

35.

Saṃviggo yo ciraparivasaṃ ghorakārāgharamhi

Muttīṃ tamhā』gamayati yathā hohi nekkhammanitto

Nibbinno tvaṃ tathariva bhave bandhanāgārarūpe

Ajjhiṭṭhāsi tatiyampi so pāramintye』kacārī; ()

36.

Hīnukkaṭṭhaṃ kulamanugharaṃ bhikkhako bhikkhu bhikkhaṃ

Aṇvāhiṇḍaṃ labhati naciraṃ saṃvaraṭṭho yathe』vaṃ,

Sambodhattha bhaja paṭibale paṇḍite puṭṭhapañho

Ajjhiṭṭhāsi tvamiti matimā pāramiṃ so catutthiṃ; ()

37.

Niccussāho vicarati yathā kesarī sericārī

Evaṃ ṭhāne gamanasayanecā』sane tvaṃ sumedha,

Ussoḷhī tyāsithilavīriyo hoti sambodhanatthaṃ

Ajjhīṭṭhāsi thiravīriyavā pañcamiṃ pāramiṃ so; ()

38.

Iṭṭhāniṭṭhaṃ pathaviriva bho sabbamānāvamānaṃ

Nāpajjitvā manasiviktiṃ tvaṃ sahanto khamanto,

Sambodhatthaṃ paravadhakhamo hohi』tī khantivādī

Ajjhiṭṭhāsi parahitarato chaṭṭhamiṃ pāramiṃ so; ()

我將為您翻譯這段巴利文: 24 "你的第一二大弟子將是, 舍利弗目犍連生於婆羅門族具大智神通, 名為阿難陀的侍者為僧眾之首, 差摩長老尼與蓮花色長老尼為最上雙尼"; 25 "你的菩提樹將是阿薩陀樹王, 你名為喬達摩出家六年後, 享用善生女供養的乳粥, 坐在菩提樹下必定覺悟"; 26 導師如從暮雲中放出閃電, 從袈裟中伸出手臂, 發出如雷雲般深沉的聲音, 如天虹般放射六色光芒; 27 "我們未在燃燈世尊教法中覺悟, 將在你面前得到未來解脫法", 那時一切天人立即希求, 以蓮花般合掌禮敬他的足座; 28 佛陀足蓮被梵天天人人王親吻, 以八把花供養結髮者后, 離開金山般光輝花蕊, 在盛開蓮花林上移動腳步; 29 大地可愛的結髮者以花束供養, 漏盡自在眾向右繞行, 天神們作最上禮敬供養, 隨從燃燈十力后返回; 30 人們離去後他結跏趺坐, 在天人散落花朵的座上, 生處界的天神合掌, 以花蔓向最尊敬者報告此事; 31 "如同過去菩薩登上花座, 現在你登座之時, 千萬個世界成為一光, 你必定會因此成佛"; 32 聽聞天神們悅耳的話語后, 更增長心生精進歡喜遍滿, 過去最上人所修習的, 菩提資糧法智者思維有幾種; 33 "如倒置在地的滿瓶善慧, 流出所有水不會收回, 如是佈施財物子女妻子肢體生命, 愿不後悔"他立下第一波羅蜜; 34 "如野牦牛不顧自己生命, 保護尾巴白如月光, 如是智者守護戒德如守護涅槃城門", 具凈戒者立下第二波羅蜜; 35 "如久住可怕監獄中厭離者, 期待從中解脫一樣你要樂於出離, 如是厭離如監獄般的有", 獨行者立下第三波羅蜜; 36 "如比丘持戒乞食者, 不久能于高低種姓家獲得食物, 為菩提親近賢智者請教問題", 智者如是立下第四波羅蜜; 37 "如獅子自在遊行常精進, 如是善慧你在住行坐臥處, 為菩提要勇猛不懈怠", 堅定精進者立下第五波羅蜜; 38 "如大地對可意不可意, 尊敬輕視都無心動忍受, 為菩提要能忍他人加害", 樂於利他的忍辱論者立下第六波羅蜜;

39.

Vīthiṃ nātikkamati niyamaṃ osadhītārakā』yaṃ

Evaṃ santuttama paricitaṃ saccavācaṃ sumedha,

Tvaṃ māvitikkami karahaci boddhukāmo subodhiṃ

Ajjhiṭṭhāsi』tya』vitathakathi sattamiṃ pāramiṃ so; ()

40.

Tamhāṭhānā balavapavane vāyamāne』pi thokaṃ

Kappaṭṭhāsi tacalati yathā pabbato suppataṭṭho,

Tvaṃ tiṭṭhāhi tathariva adhiṭṭhānadhammesu daḷhaṃ

Ajjhiṭṭhāsī』tyavalasadiso ca』ṭṭhamiṃ pāramiṃ so; ()

41.

Otiṇṇesu udakarahado bho nihīnuttamesu

Sītattaṃ sampharati hi samaṃ vārinā bhāvayeni,

Mettāyevaṃ tibhavabhavane sabbasattesu tulyaṃ

Ajjhiṭṭhāsi samuti navamiṃ pāramiṃ metta citto; ()

42.

Iṭṭhāniṭṭhe sati paṭihate vatthujāte yathāhi

Majjhattā』yaṃ vasumativadhū hoti dukkhe sukheka vā,

Evaṃ bho tvaṃ bhava samatulāsantibho』pekkha ko』ti

Ajjhiṭṭhāsi savasi dasamiṃ pāramiṃ bhurimedho; ()

43.

Ālolento tidasapamitaṃ pāramisāgaraṃ so

Sattādhiso nisitamatimā ñāṇamatthā』calena,

Āvajjesi vasumatavadhu sādhukāraṃ』va denti

Saṃkampi sampati satimato dhammatejena tena; ()

44.

Bhīrūcchamhī ghaṇapathaviyā kampamātāyi』māya

Patvā dīpaṅkarabhagavato rammavāsī samīpaṃ,

Sampucchiṃsu vasumati bhusaṃ kampi taṃkissahetu

Āvajjetvā samuti munino tampavattiṃ kathesi; ()

45.

Nikkaṅkhā te punapi nagarā nāgarā taṃ upecca

Sampūjesuṃ caraṇayugalaṃ gandhamālādikehi,

Katvā tena』ñjalisarasije yena dīpaṅkare』ṇo

Uṭṭhāsi so purisatisaho sannīsinnāsanamhā; ()

46.

Mā te rogo bhavi paṭibhayaṃ mā bhavi chambhitattaṃ

Saṅkappo te paramapaṇidhi sijjhataṃ khippameva,

Itthañcā』sithutipadasataṃ jātikhettā gatā taṃ

Pupphādīhi mahīya jaṭilaṃ nijjarā byāhariṃsu; ()

47.

Abbhuggantvā pavanapadaviṃ devatānaṃ manāni

Bodhātvo himavati sakaṃ assamaṃ tāpaso so,

Patto atthācalamupagamī taṅkhaṇe raṃsimālī

Saṅkocetvā sarasijavanaṃ saṃharitvā』ṃsujālaṃ; ()

48.

Rammaṃ dīpaṅkarabhagavato rammavatyā』bhidhānaṃ

Vāsaṭṭhānaṃ janakajananī dve sudevassumedhā,

Niccopaṭṭhāyakayativaro sāgatomaṅgaloca

Tissocā』suṃ paṭhamadutiyassāvakā theranāgā; ()

49.

Nānākhīṇāsavaparivuto cā』si nandā sunandā

Tassā』hesuṃ paṭhamadutiyassāvikā aggabhūtā,

Kāyo』sitiratanapamito pipphalināmabodhi

Aṭṭhāsi so pacurajanataṃ tārayaṃ vassalakkhaṃ; ()

50.

Satthā dīpaṅkaravho suranarasaraṇodīpadīpocirassaṃ

Dīpevo dhammadīpaṃ tibhuvanabhavane vīta』vijjandhakāraṃ

Aggikkhandho』vabhāsaṃ vihariya parinibbāyi khīṇāsavā』pi

Khīṇasnehāpadīpāyathariva ariyā sāvakā nibbutā』suṃ; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jitavaṃsadīpe dūrenidāne sumedha tāpasassa mūlapaṇiṭhānaṭṭhapanapavatti paridīpo dutiyo saggo.

1.

Lokaṃ (』vasantatilako) kumudākaraṃ mā

Koṇḍaññanāmabhagavā』tha pabodhayatto,

Jāto tadā varamatī vijitāvi rājā

Sampanna cakkaratano』bhavi cakkamatti; ()

2.

Saṅghassa buddhapamukhassa uḷāradānaṃ

Datvā vidhāya paṇidhiṃ varabodhiyā so,

Rajjaṃ pahāya jinasāsanamotaritvā

Jhānānya』lattha paṭilaṅvarappadāno; ()

3.

Tassā』si rammavatināma puraṃ sunando

Rājā ahosi janako jananī sujātā,

Bhaddassubhaddasamaṇā varasāvakā』suṃ

Tisso』patissa』samaṇi varasāvikāyo; ()

39.

Vīthiṃ nātikkamati niyamaṃ osadhītārakā』yaṃ

Evaṃ santuttama paricitaṃ saccavācaṃ sumedha,

Tvaṃ māvitikkami karahaci boddhukāmo subodhiṃ

Ajjhiṭṭhāsi』tya』vitathakathi sattamiṃ pāramiṃ so; ()

40.

Tamhāṭhānā balavapavane vāyamāne』pi thokaṃ

Kappaṭṭhāsi tacalati yathā pabbato suppataṭṭho,

Tvaṃ tiṭṭhāhi tathariva adhiṭṭhānadhammesu daḷhaṃ

Ajjhiṭṭhāsī』tyavalasadiso ca』ṭṭhamiṃ pāramiṃ so; ()

41.

Otiṇṇesu udakarahado bho nihīnuttamesu

Sītattaṃ sampharati hi samaṃ vārinā bhāvayeni,

Mettāyevaṃ tibhavabhavane sabbasattesu tulyaṃ

Ajjhiṭṭhāsi samuti navamiṃ pāramiṃ metta citto; ()

42.

Iṭṭhāniṭṭhe sati paṭihate vatthujāte yathāhi

Majjhattā』yaṃ vasumativadhū hoti dukkhe sukheka vā,

Evaṃ bho tvaṃ bhava samatulāsantibho』pekkha ko』ti

Ajjhiṭṭhāsi savasi dasamiṃ pāramiṃ bhurimedho; ()

43.

Ālolento tidasapamitaṃ pāramisāgaraṃ so

Sattādhiso nisitamatimā ñāṇamatthā』calena,

Āvajjesi vasumatavadhu sādhukāraṃ』va denti

Saṃkampi sampati satimato dhammatejena tena; ()

44.

Bhīrūcchamhī ghaṇapathaviyā kampamātāyi』māya

Patvā dīpaṅkarabhagavato rammavāsī samīpaṃ,

Sampucchiṃsu vasumati bhusaṃ kampi taṃkissahetu

Āvajjetvā samuti munino tampavattiṃ kathesi; ()

45.

Nikkaṅkhā te punapi nagarā nāgarā taṃ upecca

Sampūjesuṃ caraṇayugalaṃ gandhamālādikehi,

Katvā tena』ñjalisarasije yena dīpaṅkare』ṇo

Uṭṭhāsi so purisatisaho sannīsinnāsanamhā; ()

46.

Mā te rogo bhavi paṭibhayaṃ mā bhavi chambhitattaṃ

Saṅkappo te paramapaṇidhi sijjhataṃ khippameva,

Itthañcā』sithutipadasataṃ jātikhettā gatā taṃ

Pupphādīhi mahīya jaṭilaṃ nijjarā byāhariṃsu; ()

47.

Abbhuggantvā pavanapadaviṃ devatānaṃ manāni

Bodhātvo himavati sakaṃ assamaṃ tāpaso so,

Patto atthācalamupagamī taṅkhaṇe raṃsimālī

Saṅkocetvā sarasijavanaṃ saṃharitvā』ṃsujālaṃ; ()

48.

Rammaṃ dīpaṅkarabhagavato rammavatyā』bhidhānaṃ

Vāsaṭṭhānaṃ janakajananī dve sudevassumedhā,

Niccopaṭṭhāyakayativaro sāgatomaṅgaloca

Tissocā』suṃ paṭhamadutiyassāvakā theranāgā; ()

49.

Nānākhīṇāsavaparivuto cā』si nandā sunandā

Tassā』hesuṃ paṭhamadutiyassāvikā aggabhūtā,

Kāyo』sitiratanapamito pipphalināmabodhi

Aṭṭhāsi so pacurajanataṃ tārayaṃ vassalakkhaṃ; ()

50.

Satthā dīpaṅkaravho suranarasaraṇodīpadīpocirassaṃ

Dīpevo dhammadīpaṃ tibhuvanabhavane vīta』vijjandhakāraṃ

Aggikkhandho』vabhāsaṃ vihariya parinibbāyi khīṇāsavā』pi

Khīṇasnehāpadīpāyathariva ariyā sāvakā nibbutā』suṃ; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jitavaṃsadīpe dūrenidāne sumedha tāpasassa mūlapaṇiṭhānaṭṭhapanapavatti paridīpo dutiyo saggo.

1.

Lokaṃ (』vasantatilako) kumudākaraṃ mā

Koṇḍaññanāmabhagavā』tha pabodhayatto,

Jāto tadā varamatī vijitāvi rājā

Sampanna cakkaratano』bhavi cakkamatti; ()

2.

Saṅghassa buddhapamukhassa uḷāradānaṃ

Datvā vidhāya paṇidhiṃ varabodhiyā so,

Rajjaṃ pahāya jinasāsanamotaritvā

Jhānānya』lattha paṭilaṅvarappadāno; ()

3.

Tassā』si rammavatināma puraṃ sunando

Rājā ahosi janako jananī sujātā,

Bhaddassubhaddasamaṇā varasāvakā』suṃ

Tisso』patissa』samaṇi varasāvikāyo; ()

我將為您完整翻譯這些巴利文偈頌: 39. 即使藥草星辰也不偏離其軌道執行的法則, 如是最勝者啊,智者啊,你已熟習真實語, 切莫違背誓願,愿求正覺者, 他以如是不虛妄之言成就第七波羅蜜; 40. 如同巨山屹立不動,縱使猛風吹襲, 亦能歷劫而存,絲毫不動, 你也當如是堅定地安住于決意法中, 他以如是不動之力成就第八波羅蜜; 41. 譬如深潭之水,對高貴低賤者, 皆同等清涼相待,無有分別, 如是以慈心對三界一切眾生平等, 他以如是慈心成就第九波羅蜜; 42. 如同大地之妻(指大地),對可意不可意事物, 無論苦樂,永遠保持平等舍心, 如是智者啊,你當住于平等舍心, 他以如是廣大智慧成就第十波羅蜜; 43. 他以堅定智慧思維三十波羅蜜之海, 眾生之主以不動智觀察, 大地之妻(指大地)如同發出讚歎, 由此正念者之法威力使大地震動; 44. 我恐懼這厚重大地的震動, 來到燃燈佛所住美妙處所附近, 眾人詢問為何大地如此劇烈震動, 牟尼思維后為他們解說其因; 45. 城中居民斷除疑惑后再度前來, 以香花等供養他的雙足, 當時他向燃燈佛合掌致敬, 那位最勝者即從座位上起身; 46. 愿你無病無懼無恐怖, 愿你最上誓願迅速成就, 如是百句贊偈從生處傳來, 天眾以花等供養苦行者並如是宣說; 47. 那位苦行者登上天道,令天眾歡喜, 菩薩返回雪山(喜馬拉雅山)自己的修行處, 那時光芒萬丈的太陽到達西山, 收斂蓮花園的光輝,收回光線; 48. 燃燈世尊住處名為蘭瑪瓦底(Rammavati), 父母二人是善天(Sudeva)和善慧(Sumedha), 常隨侍者中最勝者是善來(Sāgata)和吉祥(Maṅgala), 帝須(Tissa)是第一第二大弟子長老; 49. 他被眾多漏盡者圍繞,難陀(Nandā)和善難陀(Sunandā) 是第一第二女弟子中最勝者, 身高八十肘,菩提樹名為毗缽羅(Pippali), 他度化眾多人民住世十萬年; 50. 導師燃燈名號,天人歸依處,長久如燈照耀, 如燈照亮三界法燈,驅除無明黑暗, 如火聚放光后般涅槃,諸漏盡者, 如同無油之燈,聖弟子們也都涅槃; 如是由比丘梅達南達所著,為一切詩人帶來心喜之因的《勝者傳燈》遠因篇中,關於善慧苦行者立下根本誓願的第二品。 1. 其後,拘那含(Koṇḍañña)世尊為開啟 如同曇花般的世間, 當時勝意(Vijitāvi)王生於世, 具足輪寶成為轉輪王; 2. 他以殊勝供養佈施予以佛為上首的僧團, 發願求取殊勝菩提, 捨棄王位入于勝者教法, 獲得禪那,得證聖果; 3. 其城名為蘭瑪瓦(Rammava),善歡(Sunanda) 為其父王,善生(Sujātā)為其母, 跋陀(Bhadda)與善跋陀(Subhadda)為殊勝弟子, 帝須(Tissa)與優波帝須(Upatissa)為殊勝女弟子;

4.

Lakkhāyuko vijayabodhi visālasāla-

Kalyāṇi nāma tadupaṭṭhahi cā』nuruddho,

Tassā』ṭṭha sītiratanappamitaṃ sarīraṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

5.

Tassā』parena samayeni』ha』naṅgabhaṅgo

Uppajji maṅgalajino janamaṅakgalāya,

Buddhaṅkuro』tiruciro surucī samañño

Āsi tadā』vatisuro dvijavaṃsaketu; ()

6.

Datvā sasāvakajitassa dināni satta

Patthesi bodhimasamaṃ gavapānadānaṃ,

Pabyākato bhagavatā bhavanā』hīgantvā

Pabbajjito sukhamavindi samādhijaṃ so; ()

7.

Tassu』ntaraṃ puravaraṃ pitaro』ttara』vhā

Āsuṃ sudevasamaṇo vasi dhammaseno,

Tassā』ggasāvakayugaṃ sakasāvikānaṃ

Bhaddaṃyugaṃ abhavi sivalicā』pya』sokā; ()

8.

Taṃ pālito jinamupaṭṭhahi aṭṭha』sīti

Hattho』si tassa vajirūpamarūpakāyo,

Bodhī』pi nāgataru sāvakasantipātā

Āsuṃ tayo navutivassasahassamāyu; ()

9.

Tassā』parena sumano karuṇānidhāno

Nātho manojamathano udapādi loke,

Buddhaṅkuro』bhavi tadā』tulanāgarājā

Teja』ggijālajalito atuliddhimā so; ()

10.

Nāgo』pi nāgabhavanamhi sasāvakassa

Buddhassa dibbaturiyehi katupahāro,

Datvāna dānamatulaṃ paṇidhiṃ akāsi

Buddho bhavissasi tuvanti ahāsi buddho; ()

11.

Khemavhayaṃ puramahū janako sudanto

Rājā janetti sirimā nijasāvakānaṃ;

Aggā bhaviṃsu saraṇo vasi bhāvitatto

Soṇā tadaggasamaṇi』si tathu』pasoṇā; ()

12.

Tassā』si nāgataru bodhi udenatero-

Paṭṭhāyako navutivassasahassamāyu,

Ubbedhato navutihatthamitaṃ sarīraṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

13.

Tassā』parena udapādi』ha revatākhyo

Devādivanditapado bhuvi devadevo,

Sattuttamo bhavi tadā atidevanāmo

Bhovādivaṃsatilako catuvedavedī; ()

14.

Baddhañjalī sirasi dhammakathaṃ nisamma

Gantvāna taṃ saraṇamuttaramuttariyaṃ;

Datvā』hipatthayi sukhodhimatho mahesi

Buddho bhavissasi tuvantī visākarittha; ()

15.

Tassā』si dhaññavatināma puraṃ jinassa

Mātā mahesi vipulā vipulo pitā』si,

Sabrahmadevavaruṇo bhavi saṅghamajjhe

Bhaddā ca bhaddayugalaṃ duvidhaṃ subhaddā; ()

16.

Taṃ sambhavo vasi upaṭṭhahi nāgabodhi

Rukkhopya』sitiratanaṃ bhavi attabhāvo,

Āyuppamāṇampi saṭṭhisahassavassaṃ

Āsuṃ tayo ariyasāvakasannipātāta;

17.

Tassā』paramhi samaye janapārijāto

Uppajji sobhitajino jitapañcamāro,

Ajjhāyako sakalaveda muḷārabhogī

Buddhaṅkuro bhavi tadā』jitanāmavappo;

18.

Dhammaṃ nisamma saraṇesu patiṭṭhahitvā

Saṅghassa buddhapamukhassa uḷāradānaṃ,

Datvā padhānapaṇidhāna makāsi dhīro

Tvaṃ lacchasi』ti varabodhi mahāsi satthā; ()

19.

Rammaṃ sudhammamahu tassa puraṃ sudhammo

Rājā ahosi janako janikā sudhammā

Tassā』ggasāvakayugaṃ asamo sunetto

Tassāvikā』ggayugalaṃ nakulā sujātā; ()

20.

Nāgassa nāgataru bodhi sarīramaṭṭha-

Paṇṇāsahatthapamitaṃ tamatomathero,

Sopaṭṭhahī navutivassasahassamāyu

Āsuṃ tayo ariya sāvaka sannipātā; ()

21.

Uppajji tassa aparena anomadassi

Buddho pabuddhakamalāmalanīlanetto,

Buddhaṅkuro jitasurāri tadāni yakkha-

Senāpatī bhavi mahiddhimahānubhāvo; ()

22.

Sambodhi maggapuriso paṇidhānayaṃ so

Saṅghassa buddhapamukhassa uḷāradānaṃ,

Pādāsi tisu saraṇesu patiṭṭhahitvā

Buddho bhavissasi tuvanti jino』bruvitaṃ; ()

我將為您翻譯這些巴利文偈頌: 4. 壽命十萬歲,勝菩提(Vijayabodhi)如大沙羅樹般偉岸, 善美(Kalyāṇi)為其侍者,阿那律(Anuruddha)為常隨, 其身高八十八肘, 曾有三次聖弟子集會; 5. 其後,摧破貪慾者, 吉祥勝者為眾生帶來吉祥而出世, 當時名為善光(Suruci)的婆羅門族光明, 乃菩薩之芽,殊勝光明照耀; 6. 他供養佛及弟子七日, 佈施牛乳等無上之施,發願求菩提, 蒙世尊授記后離開那裡, 出家后證得禪定之樂; 7. 其城名為烏多拉(Uttara),父母亦名烏多拉, 善天(Sudeva)與法軍(Dhammasena)為大德, 其上首弟子二人,及女弟子中 賢二人(Bhaddayuga)與戒離(Sivali)、無憂(Asoka)為第一; 8. 護者(Pālita)侍奉勝者,身高八十八 肘,其身如金剛般堅固, 菩提樹為龍樹(Nāgataru),有三次 弟子集會,壽命九萬歲; 9. 其後,慈悲藏須摩那(Sumana) 護主降服意欲者出現於世, 當時無比龍王為菩薩之芽, 其威德如火焰燃燒,具無比神通; 10. 龍王在龍宮中以天樂 供養佛及弟子眾, 佈施無比之施后發願, 佛說:你將成為佛; 11. 其城名為克瑪(Khema),父王善調(Sudanta), 母后為吉祥(Sirimā),其弟子中 最上者是歸依(Saraṇa)與已修(Bhāvitatta), 須那(Soṇā)與優波須那(Upasoṇā)為第一女弟子; 12. 其菩提樹為龍樹,優陀那(Udena)長老 為侍者,壽命九萬歲, 身高九十肘, 有三次聖弟子集會; 13. 其後,名為離婆多(Revata)者出世, 天眾禮敬其足,為天中之天, 當時最上有情名為勝天(Atideva), 為婆羅門族之嚴飾,通達四吠陀; 14. 聞法后合掌置於頭頂, 皈依彼最上之依處, 佈施后發願求善覺,大仙 說:你將成為佛;毗舍佉(Visākha)如是說; 15. 勝者之城名為財富城(Dhaññavati), 母后名廣大(Vipulā),父王名廣(Vipula), 僧團中有梵天(Brahma)、天主(Deva)、波盧那(Varuṇa), 賢(Bhaddā)與善賢(Subhaddā)二人為雙上首; 16. 生者(Sambhava)常隨侍,菩提為龍樹, 身高八十肘, 壽量六萬歲, 有三次聖弟子集會; 17. 其後,人中之花 勝光(Sobhita)佛降伏五魔而出世, 當時名為無勝(Ajita)者為誦習者, 通達一切吠陀,具大受用,為菩薩之芽; 18. 聞法后皈依, 以殊勝供養佈施予以佛為上首的僧團, 智者發起精進誓願, 導師說:你將證得殊勝菩提; 19. 其美城名為善法(Sudhamma),善法(Sudhammo) 為其父王,善法女(Sudhammā)為其母, 其上首弟子二人是無等(Asama)與善眼(Sunetta), 女弟子上首二人是那庫拉(Nakulā)與善生(Sujātā); 20. 菩提樹為龍樹,身高五十八 肘,長老護持, 壽命九萬歲, 有三次聖弟子集會; 21. 其後,無上見(Anomadassi)佛出世, 如盛開蓮花般清凈藍眼, 當時夜叉軍將為菩薩之芽, 具大神通大威力; 22. 求菩提道者發願, 以殊勝供養佈施予以佛為上首的僧團, 皈依三寶后, 勝者對他說:你將成為佛;

23.

Ṭhānañhi candavatināma yasodharākhyā

Mātā mahesi yasavā janako janindo,

Tassa』ggasāvakayugaṃ nisabho atomo

Dve sundarī ca sumanā carasāvikā』suṃ; ()

24.

Bodhī』pi tassa kakudho munidehamaṭṭha-

Paṇṇāsahatthapamitaṃ varuṇābhidhāno,

Thero upaṭṭhahi ca lakkhapamāṇamāyu

Āsuṃ tayo ariyasāvakasannipātā; ()

25.

Tassā』parena padumo dipadānamindo

Jāto pabujjhitamanopadumo pajānaṃ,

Dhīro babhūva varavāraṇakumbhabhedī

Sīho tadā rucirakesarabhāragīvo; ()

26.

Buddhaṃ nirodhasukhavediyanaṃ vatamhi

Sattāhamakkhipadūmehi tamaccayitvā,

Cittaṃ pasādiya punā』gatasāvakesu

Sīho vibhāsi paṭiladdhavarappadāno; ()

27.

Tassā』si campakapuraṃ padumābhidhāno

Rājā ahosi janako asamā janettī,

Sālopasālayatayo varasāvakā』suṃ

Rāmā』pi tassa paramāsamaṇi surāmā; ()

28.

Nāmenu』paṭṭhahi vasi varuṇo tamaṭṭha-

Paṇṇāsahatthamita massa sarīramā』si,

Bodhi』pi soṇataru lakkhapamāṇamāyu

Āsuṃ tayo ariyasāvakasannipātā; ()

29.

Tassā』parena varado muni nāradavho

Pāpandhakāranikaraṃ bhīduro』dapādi,

Buddhaṅkuro bhavi tadā』khilajhātabhiññā-

Lābhī pavattaphalabhoji tapodhanīso; ()

30.

Katvānu』ḷārapaṇidhāna muḷāraviro

Datvā sasāvakajinassa uḷāradānaṃ,

Pūjesi taṃ surabhinā haricandanena

Satthāpi sampati viyākaraṇaṃ adāsi; ()

31.

Tassā』si dhaññavatināma puraṃ sumedho

Rājā ahosi janako jananī anomā,

Dve bhaddasālajitamittavasi vasina-

Maggo』ntarā samaṇi phagguṇi bhikkhunītaṃ; ()

32.

Vāseṭṭhabhikkhu tadupaṭṭhahi rūpakāyo

Tassā』ṭṭhasitiratanaṃ mahasoṇasākhī,

Bodhiddumo navutivassasahassamāyu

Āsuṃ tayo ariyasāvakasantipātā; ()

33.

Tassā』parena padumuttara dhammarājā

Jāto tilokapadumo padumappitaṅghī,

Aḍḍho uḷāravibhavo maharaṭṭhiyo so

Buddhaṅkuro bhavi tadā jaṭilābhidhāno;()

34.

Sambodhiyā』dhigama paccayapatthanaṃ so

Virovidhāya padumuttarapādamūle,

Saṅghassa buddhapamukhassa ticivarāni

Pādāsi tīsuratanesu abhippasanno; ()

35.

Tassā』si haṃsavatināma puraṃ jinassa

Ānandabhupati pitā janikā sujātā,

Dve tassa devalasujātavasi vasinaṃ

Aggā bhaviṃsu samaṇisvāmitāsamā』ggā; ()

36.

Lakkhāyuko sajayabodhika visālasāla

Rukkho upaṭṭhahi muniṃ sumanābhidhāno,

Tassa』ṭṭha』sitiratanappamitaṃ sarīraṃ

Āsuṃ tayo bhagavato gaṇasannipātā; ()

37.

Tassā』parena samayena sumedhanāmo

Lokamhi pātubhavi lokahitāya satthā,

Buddhaṅkuro kira tadānyu』bhato sujāto

Svā』sitikoṭivibhavo』ttara māṇavo』si; ()

38.

Vissajjiyāna vibhavaṃ tamsitikoṭiṃ

Datvāna dānamasmaṃ sugate sasaṅghe,

Pabbajjito paramabodhi mapatthayittha

Byākāsi somuni ta』mijjhanabhāva』maddhā; ()

39.

Rammaṃ sudassanamahū nagaraṃ sudanto

Tassā』si bhūpati pitā jananī sudattā,

Saṅghesu』hosu saraṇo vasi sabbakāmo

Rāmā yamāni paramānya』bhavuṃka surāmā; ()

40.

Bodhī』pi nīpataru sāgaranāmathero

』Paṭṭhāsi taṃ navutivassasahassamāyu,

Tassā』ḍhasitiratanu』ggatamāsi gattaṃ

Āsuṃ tayo satimato gaṇasantipātā; ()

41.

Tassā』parena samayena janappadīpo

Jāto sujātabhagavā jitapañcamāro,

Sampannasattaratato varacakkavatti

Rājā babhūvi』ha mahāpuriso tadāso; ()

我來翻譯這些巴利文偈頌: 23. 其住處名為月城(Candavati),名為耶輸陀羅(Yasodharā) 為母后,具名聲(Yasavā)為父王,人中之主, 其上首弟子二人是牛王(Nisabha)與原子(Atoma), 善妙(Sundarī)與善意(Sumanā)為女弟子; 24. 其菩提樹為迦俱陀(Kakudha),牟尼身高五十八 肘,婆盧那(Varuṇa)名 長老侍奉,壽命十萬歲, 有三次聖弟子集會; 25. 其後,蓮花(Paduma)佛,兩足尊 生於世,開啟眾生心蓮, 智者如同獅子,破象額, 當時具美麗鬃毛與頸; 26. 佛陷入寂滅之樂時, 以蓮花供養七日,度過此期, 對重來的弟子們生起凈信, 獅子獲得殊勝果位而光耀; 27. 其城為瞻波城(Campaka),父王名蓮花(Paduma), 母后名無等(Asamā), 沙羅(Sāla)與優沙羅(Upasāla)為殊勝弟子, 羅摩(Rāmā)與善羅摩(Surāmā)為最上比丘尼; 28. 名為婆盧那(Varuṇa)的賢者侍奉他,其身高 五十八肘, 菩提樹為索那樹(Soṇataru),壽命十萬歲, 有三次聖弟子集會; 29. 其後,施愿者那羅陀(Nārada)牟尼 出世,破除罪惡黑暗, 當時菩薩具一切禪定神通, 享用林果,為苦行富者; 30. 具殊勝威力者立下殊勝誓願, 佈施殊勝之施予勝者及弟子, 以香檀香供養他, 導師即刻授予預言; 31. 其城名為財富城(Dhaññavati),善慧(Sumedha) 為父王,無上(Anomā)為母后, 賢沙羅(Bhaddasāla)與勝友(Jitamitta)為二上首弟子, 中間(Antara)與弗勒古尼(Phagguṇi)為比丘尼中第一; 32. 婆私吒(Vāseṭṭha)比丘侍奉他,其身 高八十八肘,大索那(Mahasoṇa)為 菩提樹,壽命九萬歲, 有三次聖弟子集會; 33. 其後,法王蓮花上勝(Padumuttara) 生於世,三界之蓮,足受蓮花供養, 當時名為結髮者(Jaṭila)的菩薩 是富有具大財富的大富翁; 34. 為證菩提之因他 在蓮花上勝足下發愿, 對以佛為上首的僧團 佈施三衣,對三寶生凈信; 35. 勝者之城名為鵝城(Haṃsavati), 阿難陀(Ānanda)為父王,善生(Sujātā)為母后, 提婆拉(Devala)與善生(Sujāta)為二上首弟子, 無等(Amitā)與無比(Asamā)為比丘尼中第一; 36. 壽命十萬歲,勝菩提如大沙羅 樹,名為善意(Sumanā)者侍奉牟尼, 其身高八十八肘, 世尊有三次眾集會; 37. 其後,名為善慧(Sumedha)的 導師為利益世間而出現, 據說當時菩薩生於善族, 是擁有八十億財富的青年婆羅門; 38. 捨棄那八十億財富, 對善逝及僧團作無上佈施, 出家后求取最上菩提, 牟尼確實授記此愿必成就; 39. 其美城名為善見城(Sudassana),善調(Sudanta) 為其父王,善施(Sudattā)為其母, 僧團中有歸依(Saraṇa)與一切欲(Sabbakāma), 羅摩(Rāmā)雙尊與善羅摩(Surāmā)為最上; 40. 菩提樹為尼巴樹(Nīpa),名海(Sāgara)的長老 侍奉他,壽命九萬歲, 其身高八十八肘, 具念者有三次眾集會; 41. 其後,人間明燈 善生(Sujāta)世尊降生,降伏五魔, 具足七寶的轉輪王 當時成為此界大人;

42.

Dhammā』matena mudito ratanadvayassa

Datvā sasattaratanaṃ catudīparajjaṃ,

Pabbajji bodhipaṇidhiṃ paṇidhāya dhīmā

Ñatvā mahāmuni tamijjhanabhāvamāha;

43.

Rammaṃ sumaṅgalamahū puramuggatākhyo

Rājā pitābhavi pabhāvatināma mātā,

Aggābhaviṃsu ca sudassanadevatherā

Nāgā gaṇassadasi nāgasamālatheri; ()

44.

Taṃ nāradomuniru』paṭṭhahi ca』ttabhāvo

Paṇṇāsahatthapamito bhaviveṇubodhi,

Tassā』bhavī navutivassasahassamāyu

Āsuṃ tayo dhītimato gaṇasannipātā; ()

45.

Tassā』pareni』ha nirūpamarūpasāro

Jātobabhūva piyadassisamantadassi,

Dhīro tadanya』bhavi kassapamāṇavo so

Vedesu tīsu kusalo kusalaṃ gavesi; ()

46.

So koṭilakkhaparimāṇadhatabbayena

Saṅgassa buddhapamukhassa mahāvihāraṃ,

Katvā padāsi abhipatthitabuddhabhāvo

Buddho』pi tappaṇidhisiddhi siyā』tya』bhāsi; ()

47.

Candāmahesi jananī janako pudinno

Rājā babhūva puramassa anomanāmaṃ,

Āsuṃ tadaggayugalāni sujātadhamma-

Dinnā gaṇassadasi pakālitasabbadassi; ()

48.

Taṃ sotavhasamaṇo samupaṭṭhahittha

Bodhī piyaṅgu bhagavā』si asitihattho,

Aṭṭhāsika so navutivassasahassama』ssa

Āsuṃ tayo matimato gaṇasannipātā; ()

49.

Tassā』parena samayenu』dapādi loke

Lokatthasādhanarato munira』tthadassī,

Sattuntamo』pi niratikkamadhammasimo

Tejiddhimā isi tadā』si susimanāmo; ()

50.

Ānīya dibbabhavanā kusumāni tassa

Mandāravāni supatiṭṭhitapādapīṭhe,

Sampūjiyāna paṇidhānamakāsi satthā

Tvaṃ mādiso』bruvi bhavissasi cā』yatinti; ()

51.

Tassā』si sobhitapuraṃ bhavisāgaravho

Rājā pitā janatidevi sudassanākhyā,

Santopasantasamaṇā varasāvakā』suṃ

Dhammā tadaggasamaṇipya』bhavuṃ sudhammā; ()

52.

Tañcā』bhayo munirūpaṭṭhahi sopya』sīti-

Hatthuggato satasahassapamāṇamāyu,

Campeyyasākhi bhavi bodhi subodhihetu

Āsuṃ tayo ariyasavakasannitā; ()

53.

Tassā』parena udapādi』ha dhammadassī

Nissīmadhī』nadhivaro bhavapāradassi,

So tāvatiṃsabhavatamhi mahānubhāvo

Buddhaṅkuro bhavi tadā kira devarājā;()

54.

Dibbāni gandhakusumāni kathāgatassa

Cakkaṅkitorucaraṇamburuhāsanamhi,

Pūjesi dibbaturiyehi ca buddhabhāvaṃ

So patthayaṃ munitamijjha nabhāvamāha; ()

55.

Ṭhāniyamāsi saraṇaṃ sugatassa tassa

Rājā pitā』si saraṇo janani sunandā,

Aggābhaviṃsu padumovasi phussadevo

Khemā ca bhikkhusamaṇisva』pi sabbanāmā; ()

56.

Thero sunettavisuto tadupaṭṭhahi so

Lakkhāyuko』si jayabodhi ñca bimbijālo,

Tassā』pya』sitiratanappamitaṃ sarīraṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

57.

Tassā』parena samayeni』ga siddhabodhi

Siddhatthanāmavidito udapādi satthā,

Buddhaṅkuro bhavi tadā』khīlaṅajhānalābhī

Bhoji pavattitaphalaṃ vasi maṅgalākhyo; ()

58.

Sampannagandharasikaṃ paripakkamekaṃ

Ānīya so vipakulajambubhalaṃ vanamhā,

Pādāsi tassa paṇidhīkatabuddhabhāvo

Tañcānubhuya bhagavāpi viyākarittha; ()

59.

Vehāramāsi nagaraṃ jayasenanāmo

Rājā ahosi janako jananī suphassā

Bhikkhūsu tassa vasi sambahulo sumitto

Dve sīvali ñca samaṇīsu varā surāmā; ()

60.

Taṃ revatomuni munindamuṭṭhahittha

Bodhī』pi tassa kaṇikāramabhīruho』si,

Lakkhāyuko sa』narasārathi saṭṭhihattho

Āsuṃ tayo ariyasāvakasannipātā; ()

我來翻譯這些巴利文偈頌: 42. 歡喜於法甘露,對二寶 佈施七寶與四洲王國, 智者出家立菩提誓願, 大牟尼知此愿必成就而宣說; 43. 其美城名為善吉祥(Sumaṅgala),高舉(Uggata) 為父王,光明(Pabhāvati)為母后, 善見(Sudassana)與天(Deva)長老為上首, 龍眾中那伽薩瑪拉(Nāgasamāla)長老尼為第一; 44. 那羅陀(Nārada)牟尼侍奉他,其身高 五十肘,菩提樹為竹樹(Veṇu), 其壽命九萬歲, 具慧者有三次眾集會; 45. 其後,無等色相精華者 生於世,成為普見(Samantadassi)喜見(Piyadassi), 當時迦葉(Kassapa)青年為智者, 通達三吠陀,尋求善法; 46. 他以一億十萬財富 為以佛為上首的僧團建大精舍, 佈施后愿求佛果, 佛亦說此愿必得成就; 47. 月(Candā)為母后,父王布定那(Pudinna) 為國王,其城名為無上(Anoma), 其上首弟子二人是善生(Sujāta)與法 施(Dhammadinna),眾中帕卡利塔(Pakālita)與一切見(Sabbadassī)為第一; 48. 名為須多(Sota)的沙門侍奉他, 菩提樹為毗央古(Piyaṅgu),世尊身高八十肘, 他住世九萬歲, 具慧者有三次眾集會; 49. 其後,樂於成就世間利益的 牟尼義見(Atthadassī)出現於世, 最上有情亦是不違法界 具威神通的仙人,當時名為善邊(Susima); 50. 從天界取來曼陀羅(Mandārava) 天花供養于其安立足座, 供養后發願,導師 說:你將來必如我; 51. 其城名為莊嚴城(Sobhita),父王名海(Sāgara), 生天(Janatidevi)夫人名善見(Sudassana), 寂(Santa)與近寂(Upasanta)為殊勝弟子, 法(Dhammā)與善法(Sudhammā)為第一比丘尼; 52. 無畏(Abhaya)牟尼侍奉他,其身高八十 肘,壽命十萬歲, 瞻卑樹(Campeyya)為菩提樹,為善覺因, 有三次聖弟子集會; 53. 其後,法見(Dhammadassī)佛出世於此, 無邊慧最上智者,見有之彼岸, 當時具大威力的菩薩 據說是三十三天之天王; 54. 以天界香花供養 具足輪相莊嚴蓮足之座, 以天樂供養,愿求佛果, 牟尼說此愿必成就; 55. 善逝住處名為歸依城(Saraṇa), 父王名歸依(Saraṇa),母后善歡(Sunandā), 蓮花(Paduma)與弗沙天(Phussadeva)為上首, 比丘尼中剎摩(Khemā)與一切名(Sabbanāmā)為第一; 56. 著名的善眼(Sunetta)長老侍奉他, 壽命十萬歲,勝菩提樹光網(Bimbijāla)交映, 其身亦高八十肘, 有三次聖弟子集會; 57. 其後,此界證悟菩提者 以悉達多(Siddhattha)之名而著稱的導師出世, 當時菩薩名為吉祥(Maṅgala),具一切禪定, 享用自然果實,為大德; 58. 從林中取來一枚 香氣圓滿、完全成熟的閻浮果, 佈施后發願求佛果, 世尊享用后為其授記; 59. 其城名為毗訶羅(Vehāra),勝軍(Jayasena) 為父王,善觸(Suphassā)為母后, 比丘中有眾多(Sambahula)與善友(Sumitta), 比丘尼中室利婆利(Sīvali)與善羅摩(Surāmā)為最勝; 60. 離波多(Revata)牟尼侍奉人天師, 其菩提樹為黃花樹(Kaṇikāra), 壽命十萬歲,調御丈夫身高六十肘, 有三次聖弟子集會;

61.

Tassā』pareni』ha samubbhavi nissanāmo

Satthā pasatthacaraṇo caturo』ghatiṇṇo,

Buddhaṅkuro bhavi tadāni sujātarājā

Rājaññamoḷimaṇilaṅkatapādapīṭho; ()

62.

Hitvā sa』rajjamisiveyadharo sudhīro

Dibbehi』nekakusumehi jinaṃ vajantaṃ,

Pūjesi muddhani tamāpavitānasobhaṃ

Satthā』pi tappaṇidhisiddhi siyā』tya』bhāsi; ()

63.

Khemaṃ purañhi janako janasandhanāmo

Rājā janetti padumā nijasaṅghamajjhe,

Dve brahmadevudaya vissutatheranāgā

Phussā ca aggayugalānya』bhavuṃ sudattā; ()

64.

Taṃ sambhavovasi vasindamupaṭṭhahittha

Tassā』sanavhataru bodhi sa』saṭṭhitattho,

Aṭṭhāsi vassagaṇanāya mahesi lakkhaṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

65.

Tassā』parena bhavasāgarapādassi

Phusso mahāmuniri』hakabbhudapādi loke,

Dhīro tadāni vijitāvi jitārivaggo

Rājā babhūva surarājanibho』rutejo; ()

66.

Sambodhi maggapuriso paṇīdhāya phītaṃ

Rajjaṃ vivajjiya sa』pabbajito janassa,

Aññāya tīṇipiṭakāni kathesi dhammaṃ

Vyākāsi phussabhagavā』pi』va pubbabuddhā; ()

67.

Tassā』si kāsinagaraṃ jayasenanāmo

Rājā pitā』si janati sirimā mahesi,

Saṅghesu』bhosu』pi surakkhitadhammasetā

Cālā tadaggayugalāni tathū』pañcālā; ()

68.

Bodhiddumā』malakasākhi sarīramaṭṭha-

Paṇṇāsahatthapamitaṃ sabhiyābhidhāno,

Sopaṭṭhahī navutivassasahassamāyu

Āsuṃ tayo bhakavato gaṇasannipātā; ()

69.

Tassā』parena sanarāmarasattasāro

Satthā vipassi』ha samubbhavi sabbadassī,

Kammena kenaci mahiddhimahānubhāvo

Buddhaṅkuro』bhavi tadā』tulanāgarājā; ()

70.

Aṅgīrasassa ghanakañcanahaddapīṭhaṃ

Pādāsi tassa khavitaṃ ratanehi nānā,

So buddhabhāvamahipatthiya bodhisatto

Vyākāsi tatthasunisajja jino vipassi; ()

71.

Tassā』si bandhumatināmapuraṃ tadeva-

Nāmo pitā janani bandhumatī mahesi,

Dve khaṇḍatissavasino varasāvakā』suṃ

Candā ca bhaddayugalaṃ bhavi candamittā; ()

72.

Dehaṃ asitiratataṃ tamasokathero-

Paṭṭhāsi bodhiviṭapī bhavi kaṇhavaṇṭā,

Vāsaṃakā munira』sītisahassavassaṃ

Āsuṃ tayo ariyasāvakasannipātā; ()

73.

Tassā』parena adhisīlasamādhipañño

Satthā samubbhavī sikhī janakappasākhī,

Dhīro tadā』bhavi arindamanāmarājā

Saddho pahūtaratato ratanattayamhi; ()

74.

Bhikkhañca sattaratanābharaṇābhirāmaṃ

Ñatvāna hatthiratanaṃ sugate sasaṅghe,

So buddhabhāvamahipatthayi sattasāro

Vyākāsi lacchasi sukhodhipadanti satthā; ()

75.

Buddhassa cāriṇavatī nagaraṃ ahosi

Mātā pabhāvati pitā aruṇavha rājā,

Saṅghesu』bhosu abhibhuvasi sambhavo ca

Aggābhaviṃsu makhilāpadumābhidhānā; ()

76.

Khemaṅkaro jinamupaṭṭhahi sattatiṃsa-

Hatthucchito vijayabodhi ca puṇḍariko,

So sattatiṃsatisahassa mitāyuko』si

Āsuṃ tayo tadiyasāvakasannipātā; ()

77.

Tassā』pareni』ha samubbhavi ketumālā-

Byāmappabhāparilasaṃ munivessabhū』ti,

Buddhaṅkuro kira tadāni sudassanavha-

Rājā babhūva pararājagajindasīho; ()

78.

Saṅghassa buddhapamukhassa sacīvaraṃ so

Datvāna dānamatulaṃ jinasāsanamhi,

Sabbaññubodhimabhipatthiya pabbajittha

Buddho bhavissasi dhuvanti tamāhasatthā; ()

我來翻譯這些巴利文偈頌: 61. 其後,此界出現名為毗舍(Vissa)的 導師,具讚歎行,度四暴流, 當時善生(Sujāta)王為菩薩, 其足座為王冠寶珠所莊嚴; 62. 他舍王位,智者持仙人服, 以諸多天花供養行進的勝者, 于頭上撐起華蓋供養, 導師亦說此愿必成就; 63. 其城名為克瑪(Khema),父王名結眾(Janasandha), 母后蓮花(Padumā),于僧團中, 梵天(Brahma)與天出(Devudaya)為著名長老, 弗沙(Phussā)與善施(Sudattā)為第一雙尊; 64. 生者(Sambhava)侍奉仙王, 其菩提樹名為阿沙那(Asana),身高六十肘, 大仙住世十萬年, 有三次聖弟子集會; 65. 其後,見有之彼岸的 大牟尼弗沙(Phussa)出現於世, 當時勝敵(Vijitāvi)王為智者,降伏敵眾, 如天王般具大威光; 66. 求菩提道者發願,捨棄興盛 王位而出家,為眾生 通達三藏后說法, 弗沙世尊如前佛般授記; 67. 其城為迦尸城(Kāsi),勝軍(Jayasena) 為父王,母后吉祥(Sirimā)為大后, 兩眾中有善護(Surakkhita)與法橋(Dhammasetu), 遮羅(Cālā)與優波遮羅(Upacālā)為第一雙尊; 68. 菩提樹為庵羅樹(Āmalaka),身高 五十八肘,名為沙毗耶(Sabhiya)者 侍奉他,壽命九萬歲, 世尊有三次眾集會; 69. 其後,天人眾生之精華 導師毗婆尸(Vipassi)出現於此,見一切, 由某業因具大神通大威力的 無比龍王當時為菩薩; 70. 他佈施給光明者(指佛)以眾寶 莊嚴的純金座椅, 菩薩愿求佛果, 毗婆尸勝者安坐其上為授記; 71. 其城名為親惠城(Bandhumati),父王亦 名親惠,母后親惠(Bandhumatī)為大后, 坎達(Khaṇḍa)與帝須(Tissa)為殊勝弟子, 旃陀(Candā)與月友(Candamittā)為賢雙尊; 72. 身高八十肘,無憂(Asoka)長老 侍奉,菩提樹為黑柄樹(Kaṇhavaṇṭa), 牟尼住世八萬歲, 有三次聖弟子集會; 73. 其後,具增上戒定慧的 導師尸棄(Sikhī)出現,為眾生枝葉, 當時阿林達馬(Arindama)王為智者, 對三寶具信心,有眾多珍寶; 74. 知道象寶具七寶莊嚴 而可愛,對善逝及僧團 眾生精華者愿求佛果, 導師說:你將證得善覺果; 75. 佛城名為遮利那瓦底(Cāriṇavatī), 母后光明(Pabhāvati),父王名曙光(Aruṇa), 兩眾中有勝者(Abhibhū)與生者(Sambhava), 無垢(Makhilā)與蓮花(Padumā)為第一; 76. 克瑪伽拉(Khemaṅkara)侍奉勝者,身高三十七 肘,勝菩提為白蓮(Puṇḍarīka), 他壽命七萬歲, 有三次其弟子集會; 77. 其後,此界出現光環 光芒圍繞的牟尼韋沙布(Vessabhū), 據說當時名善見(Sudassana)的 國王為菩薩,如獅子降伏他王之象; 78. 他對以佛為上首的僧團 佈施無比之衣施,于勝者教法中, 愿求一切智菩提而出家, 導師說:你必定成佛;

79.

Tassā』pya』nopamapuraṃ bhavi suppatīto

Rājā pitā yasavatī janikā mahesī,

Soṇuttarā ca nijasāvakasāvikānaṃ

Dāmā matiddhiparamā paramā samālā; ()

80.

Bodhī』pi tassa bhavi sālamahīrūho』pa-

Sampannabhikkhu tadupaṭṭhahi saṭṭhihattho,

Satthā vihāsi samasaṭṭhisahassavassaṃ

Āsuṃ tayo tadiyasāvakasattipātā; ()

81.

Tassā』pareni』kaha samubbhavi saccasando

Veneyyabandhu bhagavā kakusandhanāmo,

Buddhaṅkuro bhuvi tadā』bhavi khemarājā

Dānappabandhajalasekasudhotahattho; ()

82.

So pattacīvarapabhūtikamannapānaṃ

Datvā sasāvakajinassa gharā』bhigantvā,

Pabbajji bodhipaṇidhiṃ paṇidhāya rājā

Satthāsayā』tya』vaca tappaṇidhānasiddhi; ()

83.

Khemavahayaṃ nagaramassa pitā』ggidatto

Vippo vibhāvi abhavi janikā visākhā,

Sañjivatheradutiyo vidhuro ca thero

Sāmā tadaggayugalaṃ bhavi campakākhyā; ()

84.

Taṃ buddhijo jinamupaṭṭhahi tassa gattaṃ

Tāḷisahatthamitamāsi sirisabodhi,

Tāḷisahāyanasahassapamāṇamāyu

Eko』va tassa bhavi sāvakasannipāto; ()

85.

Tassā』paramhi samaye karuṇānidhāno

Lokābhibhū kanakabhudharahārirūpo,

Uppajji koṇagamanomuni pabbatākhyo

Bhumissaro bhavi mahāpuriso tadāni; ()

86.

Saṅghassa buddhapamukhassa uḷāradānaṃ

Datvā mahagghavaracivarasāṭake ca,

So pakabbajittha abhipatthita buddhabhāvo

Buddho bhavissasi tuvanti tamāhasatthā; ()

87.

Nāmena sobhavati tampuramuttarākhyā

Mātā pitā』vanisuro bhavi yaññadatto,

Hīyosottaravasī samaṇi samuddā

Tasso』ttarā ca paramā parisāsu』bhosu; ()

88.

Taṃ sotthijo jinamupaṭṭhahi tiṃsahattho

Aṅgīraso bhavi udumbarasākhi bodhi,

So tiṃsahāyanasahassamitāyuko』si

Eko』va tassa bhavi sāvakasantipāto; ()

89.

Tassā』pareni』ha mahāmuni kassapākhyo

Lokamhi pātubhavi khaggavisāṇakappo,

Buddhaṅkuro bhuvi tadā』bhavi jotipālo

Vedesu tīsu sakalāsu kalāsu cheko; ()

90.

Kalyāṇamittadutiyo sugataṃ upecca

Sutvāna dhammamathasāsana motaritvā,

Sabbaññubhāvamhipatthayi māṇavo so

Vyākāsi kassapamunī』pi munī』ca pubbā; ()

91.

Bārāṇasi nagaramāsi pitā ca mātā

Dve brahmadattadhanavatya』bhidhānavanto,

Bhikkhusu tassa samaṇisva』pi tissabhāra-

Dvājā ca bhaddayugalātya』nuloruvelā; ()

92.

Taṃ sabbamittasamaṇo samupaṭṭhahittha

Nigrodhasākhī jayabodhi sa』vīsahattho,

Tassā』si visatisahassa pamāṇamāyu

Eko』va』hū ariyasāvakasannīpāto; ()

Iti medhānandābhidhānena yatitā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe dūrenidāne bodhisattassa sesapaṇidhātaṭṭhapana pavatti paridīpo tatiyo saggo.

1.

Dīpaṅkarādicatuvīsati buddhapāda-

Mūlesu laṅapaṇidhāna mahānidhāno,

Lakkhādhikaṃ caturasaṅkhiyakappasaṅkhaṃ

Puññābhisandamabhisaṅkhari bodhisatto; ()

2.

Etthantare vividhabāhiravatthujātaṃ

Sisa』kkhimaṃsarudhirāni ca puttadāre,

So jivitampi kapaṇaḍikayācakānaṃ

Vīro pariccaji pajāya hitatthameva; ()

3.

Dānādhimuttipariyesana vippaveso

Patvā tapovanamakitti tapodhanassa,

Tihaṃ alattha sakaṭāhamaloṇaḍākaṃ

Yassā』bhibhūtajaṭharassa jighacchitattā; () (Akitticariyaṃ)

我來翻譯這些巴利文偈頌: 79. 其城名為無比城(Anopama),善喜(Suppatīta) 為父王,具名聲(Yasavatī)為母后大妃, 索那優多羅(Soṇuttara)為弟子與女弟子中 最上者,達摩(Dāma)與薩瑪拉(Samālā)為最勝; 80. 其菩提樹為沙羅大樹,具足 比丘侍奉他,身高六十肘, 導師住世六萬六千歲, 有三次其弟子集會; 81. 其後,此界出現真實月(Saccasanda), 應化眾生之親,世尊名迦鳩村陀(Kakusandha), 當時克瑪(Khema)王為菩薩, 手常以佈施之水洗凈; 82. 他佈施缽衣等諸多飲食 予勝者及弟子,離開家后, 國王出家發菩提誓願, 導師說此愿必成就; 83. 其城名為克瑪(Khema),父親火施(Aggidatta) 為婆羅門,光明(Vibhāvi),母親毗舍佉(Visākhā), 僧活(Sañjiva)長老與維陀羅(Vidhura)長老為二上首, 沙瑪(Sāmā)與瞻波迦(Campakā)為第一雙尊; 84. 佛子(Buddhija)侍奉勝者,其身 高四十肘,吉祥菩提樹(Sirisabodhi), 壽命四萬歲, 只有一次弟子集會; 85. 其後,慈悲藏 勝世者如金山般莊嚴, 拘那含牟尼(Koṇagamana)出世,名山(Pabbata), 當時大士為地主; 86. 對以佛為上首的僧團 佈施殊勝貴重衣服, 他出家愿求佛果, 導師說:你將成為佛; 87. 其城名為莊嚴(Sobhavati),北(Uttarā) 為母后,地主祭施(Yaññadatta)為父, 賢(Hīya)與優多羅(Uttara)為沙門,薩姆達 (Samuddā)與優多羅(Uttarā)為二眾中最勝; 88. 吉祥者(Sotthija)侍奉勝者,身高三十肘, 光明者的菩提為優曇缽羅樹(Udumbara), 他壽命三萬歲, 只有一次弟子集會; 89. 其後,大牟尼迦葉(Kassapa) 出現於世,如獨角犀, 當時覺護(Jotipāla)為菩薩, 通達三吠陀與一切技藝; 90. 與善友(Kalyāṇamitta)一起親近善逝, 聽聞法后入教法, 那婆羅門愿求一切智, 迦葉牟尼如前佛般授記; 91. 其城為波羅奈(Bārāṇasi),父母 二人名為梵施(Brahmadatta)與財施(Dhanavati), 比丘與比丘尼中帝須(Tissa)、婆羅 住婆遮(Bhāradvāja)與賢雙尊阿奴羅(Anula)、優婆羅(Uruvela); 92. 一切友(Sabbamitta)沙門侍奉他, 尼拘律樹(Nigrodha)為勝菩提樹,身高二十肘, 其壽命二萬歲, 只有一次聖弟子集會; 如是由比丘梅達南達所著,為一切詩人帶來心喜之因的《勝者傳燈》遠因篇中,關於菩薩其餘立誓處的第三品。 1. 從燃燈佛等二十四佛足 下,立大誓願藏, 菩薩積累超過十萬 四阿僧祇劫的福德; 2. 在此期間,各種外物, 頭、眼、肉、血,以及子女妻子, 勇者為眾生利益, 甚至生命都施予貧窮乞求者; 3. 以佈施為志向尋求解脫, 來到苦行林的阿吉帝(Akitti)苦行者處, 因飢餓折磨腹部, 獲得三天無鹽熟飯;(阿吉帝本生)

4.

Kantāramagga paṭipanna manātapattaṃ

Pacceka buddhamahipassiya saṅakkhavippo,

Phuṭṭhaṃ sakiccapasuto sūriyātapena

Yo chattupāhaṇamadāsi sudhotapāṇi; () (Saṅkhacariyaṃ)

5.

Dubbhikkhapīḷanabhayena kaliṅgaraṭṭhā

Saṃyācataṃ yadupagamma dhanañjayavho,

Soṇḍāya gayha nijamañjana nāgarājaṃ

Yo dakkhiṇodaka nisekamakāsi rājā; () (Kurudhammacariyaṃ)

6.

Hutvāna yo mahasudassana cakkavattī

Rājā kusāvatipuramhi divā ca ratto,

Vatthattapānamupatesi carāpayitvā

Bheriṃka asesakapaṇḍikayācakānaṃ; () (Mahāsudassanacariyaṃ)

7.

Yo sattabhumibhujasāsi purohito』pi

Rājūhi laddhamakhilaṃ dhanadhaññarāsiṃ,

Sampattayācakajanassa paricchajitvā

Puññappabandhamabhisañcini bodhihetu; () (Mahāgovindacariyaṃ)

8.

Dhammānusāsi nimināma mahībhujo』pi

Sālaṃ vidhāya mithilāya catummukhaṃ yo,

Acchinnamatthijanapakkhicatuppadānaṃ

Dānaṃ pavattayī purā dadataṃ variṭṭho; () (Nimirājacariyaṃ)

9.

Yo ekarājasutacandakumārabhūto

Muddhābhiseka karaṇāya janehi gacchaṃ,

Saṃvejito savibhave tibhave』pi yaññā-

Vāṭaṃ vidhāya』bhipavattayi dānavaṭṭaṃ; () (Candakumāracariyaṃ)

10.

Yo vatthusāragahaṇena atittarūpo

Bhumissaro』pi sivināma surādhipassa,

Jaccandhavesagahitassa vilocanāni

Uppāṭayitva padadaṃ labhi dibbacakkhū; () (Sivirājacariyaṃ;)

11.

Dānādhimuttiparamo sasapaṇḍito yo

Mittenu sāsiya adhiṭṭhituposathaṅgo,

Aṅgāramuddhani papāta sajīvitāsaṃ

Hitvā dvijassa tanumaṃsapadātukāmo; () (Sasapaṇḍitacariyaṃ; Itidānapāramīṃ)

12.

Yo mātuposakakari bhisamuddharatto

Andhāya hatthidamakena kareṇukāya,

Soṇḍāya suṭṭhugahito』pya』vikaṇḍitassa

Sīlassa khaṇḍanabhayā najanesi kopaṃ; () (Mātuposakacariyaṃ)

13.

Yo bhuridattabhujago』parivammikaṭṭho,

Sīlabbataṃ visadharo samadhiṭṭhahitvā,

Peḷāya khittabhujage ahiguṇṭhikamhi

Sīlassa kuppanabhayena jahāsi kopaṃ; () (Bhuridattacariyaṃ;)

14.

Sīlabbatādivibhavo jalitiddhimā yo

Campeyyanāmabhujago ahiguṇṭhikamhi,

Icchānurūpavicaro camarī』va vālaṃ

Sīlaṃ jugopa napi tabbadhake cukopa; () (Campeyyacariyaṃ;)

15.

Yo cūlabodhivisuto samadiṭṭhahatvā

Sīlabbataṃ vanamupecca vasaṃ piyāya,

Tāyaṃ pasayha gahitāya』pi kāsiraññā

Sīlabbisodhanaparo pajahittha rosaṃ; () (Cūlabodhicariyaṃ)

16.

Yo bhiṃsarūpi mahiso』pi valimukhassa

Āguṃ titikkhamakhīlaṃ parisuddhasilo,

Rukkhaṭṭhayakkhavacanāni paṭikkhipitvā

Taṃ sīlabhaṅgabhayato bhayato mumoca; ()

17.

Yo vuyhamānamapanīya nadīpavāhā

Mittadduhiṃ putasajīvitadānahetu,

Raññā mumoca vadhiyaṃ avikopanena

Sīlassa rūruhariṇo』pi harissavaṇṇo, () (rūrumigarājacariyaṃ;)

18.

Yo dantakaṭṭhasakalehi jaṭākulehi

Kuddhena kuṭajaṭilena katāhisāpo,

Mātaṅganāmamuni sīladhanaṃ jugopa

Sampātasāparipumiddhibalena rakkhaṃ; () (Mātaṅgacariyaṃ;)

19.

Maggāvatiṇṇamadhamaṃ kalhābhīlāsā-

Saṅghaṭṭitobhayarathaṅgamadhammayakkhaṃ,

Kopagginā naparijhāpayamiddhimā yo

Sīlaṃ rarakkha khalu dhammikayakkharājā; () (Dhammādhamma devaputtacariyaṃ;)

我來翻譯這些巴利文偈頌: 4. 在荒野道路上遇見無遮陽傘的 獨覺佛時,商賈僧格(Saṅkha) 見其被烈日所曬,正專注于自己的事務, 便以潔凈之手獻上傘與鞋;(僧格本生) 5. 因饑荒壓迫之危險,從迦陵迦國(Kaliṅga) 來到富軍(Dhanañjaya)處請求時, 以象鼻牽引自己的黑象王, 國王以水灌頂作佈施;(俱盧法本生) 6. 成為轉輪王摩訶須達梭那(Mahāsudassana)時, 在俱舍婆提城(Kusāvati)晝夜, 令人擊鼓宣告施予 一切貧困乞求者衣食;(大須達梭那本生) 7. 作為統領七地之國師時, 從諸王獲得一切財谷積聚, 全部舍施予前來乞求之人, 為菩提因而積集福德相續;(大典尊本生) 8. 為法王名為尼彌(Nimi)的地主, 在彌提羅城(Mithilā)建造四面堂, 對無間斷來的人民、鳥獸、四足獸 佈施不斷,為施主中最勝;(尼彌王本生) 9. 作為獨子月王子(Candakumāra)時, 當人們為灌頂儀式而來, 對三有生起厭離,建造祭場 開始佈施之輪;(月王子本生) 10. 對得到實物不知足的 地主名為尸毗(Sivi),為天主, 對取得先天盲者相貌者, 挖出眼睛佈施,獲得天眼;(尸毗王本生) 11. 以佈施為最上志向的兔子賢者, 受友勸告立守布薩支, 為欲施身肉予婆羅門, 捨棄生命希望投入炭火;(兔子賢者本生;此為施波羅蜜) 12. 養母象時採集蓮藕, 被盲象調御師的母象, 以鼻緊緊抓住,為不破 戒故,不生瞋怒;(養母本生) 13. 作為布利達多(Bhuridatta)龍王住蟻冢時, 持毒蛇戒行立誓, 對將蛇投入籃中的捕蛇者, 因恐破戒故舍棄瞋怒;(布利達多本生) 14. 具戒行等財富,光耀神通的 瞻波耶(Campeyya)名龍對捕蛇者, 如犛牛尾般隨順其欲而行, 守護戒律,對傷害者亦不瞋;(瞻波耶本生) 15. 名為小菩提(Cūlabodhi)的著名者,立誓 持戒入林,與所愛者同住, 即便她被迦尸王強行擄走, 為清凈戒律而捨棄忿怒;(小菩提本生) 16. 即便作為可怖形貌的水牛,對面貌醜陋者 具忍辱,持清凈戒, 拒絕樹居夜叉之言, 因恐破戒而使其解脫恐懼; 17. 救起被河流沖走的 背叛友者,為救其性命, 被國王釋放死罪,因不動搖 戒律,雖為鹿王亦具金色;(鹿王本生) 18. 以齒木片纏繞結髮, 被憤怒的假結髮者詛咒, 名為摩登伽(Mātaṅga)的牟尼守護戒財, 以詛咒力護持神通力;(摩登伽本生) 19. 在路上遇見下劣欲爭鬥的 非法夜叉,兩車相撞, 具神通者不以瞋火焚燒, 確實守護戒律的正法夜叉王;(法非法天子本生)

20.

Yo porisādavasagassa jayaddisassa

Rañño paṭiññamadhikicca vijivitāso,

Khīttāyudho tadupagamma alīnasatto

Yakkhaṃ damesi nanu sīlavataṃ nidānā; () (Alīnasattacariyaṃ;)

21.

Yo saṅkhapālabhujago nijabhogapūra-

Vyābhaṅgibhārataravāhiti bhojaputte,

Kāruññamāpa abhigantumapādatāya

Sīlassa bhaṅgabhayato』pi hutāsatejo; () (Saṅkhapālacariyaṃ; Iti sīlapāramiṃ;)

22.

Saṅkhāradhammakhaṇabhaṅgasabhāvadassi

Ussāvabinduvilayaṃ』va yudhañjayo yo,

Rājā janassa rudato pavihāya rajjaṃ

Nekkhammapāramimapurayi pabbajitvā; () (Yudhañjaya cariyaṃ;)

23.

Yo somanassavisuto kururājaputto

Dussīlakuṭajaṭilabbacanaṃ paṭicca,

Raññā niyojitavadho vadhakāvakāsaṃ

Laddhānusāsiya』bhinikkhami cattarajjo; () (Somanassa cariyaṃ;)

24.

Yo kāsirājatanujo』pi ayogharākhyo

Īhaṃ bhato ciramayogharavāsahīrū,

Rajjaṃ pahāya paramaṃ pitarā padattaṃ

Nekkhammapāramiparo vanamotarittha; () (Ayogharacariyaṃ;)

25.

Yo pañcakāmaguṇadīpanato』padiṭṭha-

Sambhattamittavacanampi paṭikkhipitvā,

Niddhantakañcananibhacchavi kañcanākhyo

Patvā tapovanamapabbaji bandhavehi; () (Bhisacariyaṃ;)

26.

Pakkhittadaddulanahārurivā』nalamhi

Saṅkhāradhammavisaye paṭivaṭṭitatto,

Yo soṇabhusurasudhī vibhavaṃ pahāya

Pabbajjituṃ sapariso pavanaṃ jagāma; () (Soṇapaṇḍitacariyaṃ; Iti nekkhamma pārami;)

27.

Yo seṇako sudhi pasibbakagabbhasāyiṃ

Vippassi mohakalusikatamānasassa,

Sappaṃ sughoramupadassiya dīghadassī

Paññāsupāramimapūrayi bhurimedho; () (Seṇakapaṇḍita cariyaṃ;)

28.

Yo yaṃ mahosadhasamākhyasudhī sudhīso

Ummaggasaṃvutanisaggavatisamo』pi,

Ummaggato』va sabalaṃ mithilādhināthaṃ

Paññāpajāpatipati riputo mumoca; () (Mahosadhacariyaṃ iti paññā pāramī;)

29.

Vālenu』ḷāravīriyo vīriyena ghoraṃ

Saṃsāradukkhamiva yo kisakālako』pi,

Gambhīrasāgarajalaṃ sapajānukampī

Ussiñcituṃ satatamārahi sattasāro; () (Kālaka cariyaṃ)

30.

Rājāmahādijanako janakundacando

Gambhīrabhurisalilaṃ salilākaraṃ yo,

Sūro』rubāhuvīriyo vīriyaṃ tatāra

Saṃsārasindhutaraṇe taraṇīsarūpo; () (Mahājanakacariyaṃ; Iti vīriyapārami;)

31.

Yo khantitintahadayo yatikhantivādī

Chedāpite』pi sakalaṃ sakalattabhāve,

Samapūtakhantijalamevabhūsaṃ siseca

Vyāpādapāvakapadittakalāburāje; () (Khantivādī cariyaṃ)

32.

Yo dhammapālanaparo susu dhammapālo

Kārāpite』pi vadhakeha』simālakammaṃ,

Āsannatāpanirayamhi patāparāje

Khantiṃ pavattayi manappitakhantimetto; () (Dhammapāla cariyaṃ; Iti khantipāramī;)

33.

Yo antarīpagabhayaṃkarasuṃsumāra-

Muddhāsamappitapado kapirājabhūto,

Dinnaṃ paṭiññamanukubbamanaññalabbhaṃ

Najjā papāta paratīramasaccabhīrū; () (Kapirāja cariyaṃ)

34.

Yo saccapāramiparo vasi paccanāmo

Saccena saccamahīsandhiya saccadassī,

Poriṃ samaggakaraṇiṃ sirijambudīpe

Sampālayaṃ sakalalokamavoca vācaṃ; () (Saccasavbhaya cariyaṃ;)

35.

Yo vaṭṭapotakadijo avirūḷhapakkha-

Pādo』tikhuddakakulāvakagabbhasāyī,

Saccena soḷasakarisamitappadese

Dāvagginibbutimakā thiramāyugantaṃ; () (Vaṭṭapotaka cariyaṃ;)

我來翻譯這些巴利文偈頌: 20. 為食人者所制的阇夜提詩(Jayadisa) 國王立誓,捨生命, 勇敢之士前往,不退縮, 降服夜叉,誠然因持戒所致;(不退縮士本生) 21. 作為僧伽波羅(Saṅkhapāla)龍時,被捕者 以重擔壓迫其身軀, 生起悲憫,不能行走, 如火焰般因恐破戒;(僧伽波羅本生;此為戒波羅蜜) 22. 見諸行法剎那壞滅本質, 如露珠消失般,輸阇耶(Yudhañjaya) 國王捨棄王位,眾人悲泣, 出家圓滿出離波羅蜜;(輸阇耶本生) 23. 名為蘇曼那(Somanassa)的俱盧王子, 因假結髮惡戒者之言, 被國王判死,獲得劊子手 指示后出家,捨棄王位;(蘇曼那本生) 24. 雖為迦尸王之子名鐵屋(Ayoghara), 長期住鐵屋而不厭倦, 捨棄父親授予的最高王位, 以出離波羅蜜為上而入林;(鐵屋本生) 25. 對示現五欲功德的 親密友人之言予以拒絕, 身如精煉黃金般光潔名為黃金(Kañcana), 到達苦行林與親眷出家;(蓮藕本生) 26. 如投入火中的樹皮繩, 心厭離諸行法境, 索那(Soṇa)賢者捨棄財富, 與眷屬一起入林出家;(索那賢者本生;此為出離波羅蜜) 27. 賢者謝那卡(Seṇaka)見袋中藏 蛇者心被愚癡所擾濁, 見可怕蛇而具遠見, 廣慧者圓滿智慧波羅蜜;(謝那卡賢者本生) 28. 名為大藥(Mahosadha)的賢者中之賢者, 雖如自然智慧具密道, 以密道使摩揭陀(Mithilā)國主及軍隊 從敵人處解脫,為智慧之主;(大藥本生,此為智慧波羅蜜) 29. 具殊勝精進,以精進如對可怕 輪迴苦般,雖為瘦黑者(Kālaka), 對深海之水,具悲憫, 常欲汲盡,為眾生精華;(黑者本生) 30. 大王摩訶阇那卡(Mahājanaka),如月般清凈, 以廣大深智,如船渡深廣 海水,勇者以大臂精進度過, 如船渡輪回大海;(大阇那卡本生;此為精進波羅蜜) 31. 心浸潤于忍辱的忍辱行者, 即便全身被切割, 仍以清凈忍辱之水灌注 被瞋恨之火燃燒的迦陵浮王;(忍辱行者本生) 32. 護持正法為上的幼童法護(Dhammapāla), 即使被劊子手以劍行刑, 對臨近地獄烈火的 父王生起忍辱與慈心;(法護本生;此為忍辱波羅蜜) 33. 在島間可怕的 鱷魚頭頂上立足的猴王, 履行所許諾不能違背的 誓言,無畏虛妄跳至對岸;(猴王本生) 34. 以真實波羅蜜為上,名為背光(Pacca)的大仙, 以真實見真實而立誓, 在瞻部洲(Jambudīpa)作和平之 語,護持一切世間;(真實誓言本生) 35. 作為鵪鶉幼鳥,羽翼未豐, 足未發育,住在極小鳥巢中, 以真實使方圓十六伽梨沙 之處林火熄滅,直至壽命終;(鵪鶉幼鳥本生)

36.

Yo gijjhakākabakabāṇakabhakkhabhuta-

Bandhu nidāgharavitāpaparikkhayā』pe,

Ritte saramhi parimocayi maccharājā

Saccena』kālajaladāgamapaccayena; () (Maccharāja cariyaṃ;)

37.

Duṭṭhāhidaṭṭhavisavegavimucchitaṃ yo

Maṇḍabbatāpasavaro』rasayaññadattaṃ,

Katvāna saccakiriyaṃ karuṇāya kaṇha-

Dīpāyano muni mumoca tamāpadamhā; () (Kaṇhādīpāyana cariyaṃ;)

38.

Yo porisādavasago sutasomarājā

Rajje tiyojanasate sakajīvite』pi,

Saccaṃ rarakkha nanu saccaparo nirāso

Dinnaṃ paṭissavamubhinnamapānukubbaṃ; () (Sutasomacariyaṃ; Iti saccapāramī;)

39.

Nibbinnarajjavibhavo bhavabhīrūtāya

Yo mūgapakkhabadhirākati mūgapakkho,

Nīte nikhātumapaki sīvathikāvakāse

Daḷhaṃ adhiṭṭhitavataṃ vata nojahāsi; () (Temiyacariyaṃ; Iti adhiṭṭhāna pāramī;)

40.

Mettavihāraparamo piturandhayaṭṭhi

Yo somasommayadayo』pi suvaṇṇasāmo,

Vāḷehi samparivuto pavane vihāri

Mettākhyapāramimapūrayi pāpabhīrū; () (Suvaṇṇasāmacariyaṃ;)

41.

Yo ekarājavisuto bhuvi kāsirājā

Mettākalattadutiyo sakajīvite』pi,

Avachinnarajjavibhāve paṭipakkharāje

Mettāya samphari samaṃ paribhāvitāya; () (Ekarājacariyaṃ; Iti mettā pāramī;)

42.

Yā lomehaṃsavisuto』pi tulāsarikkho

Mānāvamānanakaresu sukhe ca dukkha,

Vāsaṃ cavaṭṭhiparikiṇṇasusānamajjhe

Veraṃ averamanupecca rarakkhu』pekkhaṃ; () (Lomahaṃsacariyaṃ; Iti upekkhāka pakāramiṃ)

43.

So bodhiyā』bhiniyato paripakkañāṇo

Buddhaṅkuro』pacitapāramitābalena,

Nijjhāmataṇha』sitakañjakkhuppipāsa-

Lokantarorunirayesu na jātu jāto; ()

44.

Nālattha paṇḍakanapuṃsakamūgapakkha-

Chaccandhajātibadhiritthijaḷattabhāvaṃ,

So makkhikāmakasakutthakipillikādi-

Jātyā napātubhavi kīṭapaṭaṅakgajātyā; ()

45.

Nālattha gandhagajato puthulatta bhāvaṃ

Nālattha vaṭṭasusukā sukhumanta bhāvaṃ,

Nālattha umdanamammanakatta bhāvaṃ

Nālattha evamatihīnataratta bhāvaṃ;

46.

Nāhosi mātuvadhako pitughātako vā

Nāhosi saṅghabhiduro arahantaghāto,

Nāhosi duṭṭhahadayena tathāgatassa

Nāhosi saṃjananako rudhirassa kāye; ()

47.

Kammaṃ phakhalaṃ tadubhayaṃ paṭibāhino ye

Ucchedadiṭṭhigatikā vihariṃsu tesaṃ,

Laddhiṃ kadāci naparāmasi saddahāno

Kammaṃ phalaṃ niyatabodhiparāyaṇo so; ()

48.

Yasmiṃ bhave bhavati nāmacatukkamattaṃ

Tatrā』pi puññakaraṇattha masaññasatte,

Aṭṭhānato napaṭisandhimagaṇhi suddhā-

Vāsesu pañcasu kadāci papañcabhīrū; ()

49.

Buddhaṅkuro niyatabodhipado kadāci

Dīghāyukesu』pibhavesu sukhānapekho,

Katvā』dhimuttivacanaṃ idha jīvaloke

Nibbatti so tidasapāramipūraṇatthaṃ; ()

50.

Iccevaṃ so purisanisabho duppavesassa bodhi-

Pāsādassā』vataraṇasamattiṃsatisseṇirūpaṃ,

Nipphādento parahitarato pāramīdhammajātaṃ

Saṃsāre saṃsari cirataraṃ ghoradukkhaṃ titikkhaṃ; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe durenidāne pāramidhammābhisaṅkharaṇa pavatti paridīpo catuttho saggo.

1.

Atthavattapadaṃ nānāvaṇṇamaṇṇavajānvitaṃ,

Patthyāvattamivāhosi jetuttarapuraṃ pure; () (Silesa bandhanaṃ;)

2.

Parikhāmekhalādāma baddhapākārasoṇinī,

Rarāja rājadhānī sā vadhūva patimaṇḍitā; ()

翻譯這段巴利文經文。以下是完整的中文直譯: 36 昔有一位魚王,他曾是禿鷲、烏鴉和箭矢的食物, 在炎熱的陽光下受苦, 當水池乾涸時,他以真實誓言 感召非時雨降臨而得解脫;(魚王本生) 37 那位賢者迦那提婆亞那牟尼, 當曼達婆苦行者之子亞納達塔 被毒蛇咬傷,毒性發作昏迷不醒時, 以慈悲心發真實誓言,解救他脫離災難;(迦那提婆亞那本生) 38 須陀蘇摩王雖落入食人魔手中, 統治三百由旬王國和自己的生命受威脅, 他仍堅守誠實,絕不違背承諾, 即使面臨生死關頭也要信守誓言;(須陀蘇摩本生;此為真實波羅蜜) 39 厭倦王位富貴,畏懼生死輪迴, 他裝作又啞又聾又癱的啞婆迦, 當被帶到墓地準備活埋時, 仍然堅定持守自己的誓願不改;(啞婆迦本生;此為決意波羅蜜) 40 以慈心為至上,如父親的明眼杖, 他是溫和善良的金色沙彌, 在林中與野獸為伴而居, 這位畏懼惡業者圓滿了慈心波羅蜜;(金色沙彌本生) 41 他是迦尸國(今印度瓦拉納西)的獨自王, 即使自己的生命和王后都處於危險之中, 當王國被敵對國王侵佔奪取時, 仍以平等慈心對待一切;(獨自王本生;此為慈心波羅蜜) 42 他名為令毛駭然者,如秤般平衡, 面對尊敬與輕蔑、快樂與痛苦, 居住在骸骨遍佈的墓地之中, 對怨敵無怨無恨,守護著舍心;(令毛駭然本生;此為舍心波羅蜜) 43 他已確定證悟菩提,智慧圓滿, 這位未來佛以波羅蜜之力, 從未生於乾渴飢餓的 世間及廣大地獄之中; 44 他從未轉生為黃門、無根者、啞者、跛者、 生來盲者、聾者、女人、愚人, 也從未轉生為蠅、蚊、 蟻及其他昆蟲之類; 45 他未曾生為香象之類的巨大生物, 未曾生為蛆蟲之類的微小生物, 未曾生為無智無覺之物, 未曾生為如此卑賤低下之物; 46 他從未成為殺母者或弒父者, 從未破和合僧或殺害阿羅漢, 從未以噁心對如來, 從未使如來身體流血; 47 他深信業果,從不隨從 否定業果二者的斷見者, 堅信業果,決定證悟菩提, 永不接受他們的邪見; 48 即使在只有四蘊的化生眾中, 也為造福德而不生無想天, 畏懼世間戲論的他, 從不投生五凈居天; 49 這位未來佛已決定證悟, 即使在長壽天中也不貪著安樂, 在此人間發大愿, 為圓滿波羅蜜而投生三十三天; 50 如是這位人中最勝者,為登上 難攀登的菩提殿堂,建造三十階梯, 為利益他人修習波羅蜜諸法, 在輪迴中長期忍受可怕的痛苦。 這是由比丘梅達難陀所造的《能令一切詩人心生歡喜之因·勝者傳燈》中遠因篇第四品:闡述波羅蜜法的修習。 1 此城(祇園精舍所在地)昔日 如同帶有各色寶石莊嚴的 詩體韻律般莊嚴;(雙關語) 2 環繞著護城河如腰帶, 城墻如臀圍,此王城 宛如裝扮華麗的新娘般璀璨;

3.

Maṇisiṅgaṃsumālābhi bālaṃsumālivibbhamaṃ,

Sasaṅkamaṇḍalaṃ tasmiṃ palamhesā』bhīsārikā; ()

4.

Indirāmandirā』mandamaṇimandirasālinī,

Hemaddhajāvali tasmiṃ kiḷāpayi kalāpino; ()

5.

Rarāja nāgarājānaṃ kappitābharaṇehi ca,

Dāṭhāhi dānadhārāhi meghavacchantā』va sā purī; ()

6.

Turaṅganikaroṇḍutadhulidhūsaritambaraṃ,

Nivāritātapaṃraṅgavitānassirimāhari; ()

7.

Nīlasevāladhammillā samphullakamalā』nanā,

Tahimuppalalola』kkhī haṃsapīnapayodharā; ()

8.

Kiñjakkharājirasānāruddharodhanitambinī,

Bhiṅgālimaṇimañjirā nārī』vā』suṃ sarojinī; () (Silesa bandhanaṃ;)

9.

Kevakalaṃ kapparukkhehi vinā sā rājadhānya』hu,

Visāṇārājadhānī』va sabbasampattisālinī; ()

10.

Kadāci purisājañño rājā』hosi pure tahiṃ,

Vessantaro』tināmena vissuto bhuvanattaye; ()

11.

Kumāro』va samāno so dānakīḷāparāyaṇo,

Kāyūpagāni dhātīnaṃ ratanābharaṇāni』pi; ()

12.

Khaṇḍākhaṇḍaṃ karitvāna navakkhantuṃ kapariccaji,

Evaṃ bāhiravatthūnidadanto aṭṭhavassiko; ()

13.

Pāsādamabhirīhitvā sonisajjā』bhiyācanaṃ,

Dassāmī』ti vicintesi sisakkhimaṃsalohitaṃ; ()

14.

Sukhedhito mahāsatto sukkapakkhe』va candimā,

Pālesi dasadhammena patvā rajjasiriṃ pajaṃ; ()

15.

Nisajjo paripāsāde so rājā ekadā raho,

Kāmānaṃ saṅkilesañca vokārādīnavaṃ sari; ()

16.

Pabbajjāhirato rājā nibbinto vibhavebhave,

Sampattisāramādāya hitvā rajjasiriṃ varaṃ; ()

17.

Mattamātaṅgarājā』va aggipajjalakānanā,

Rudato ñātisaṅghassa agārasmā』bhi nikkhamī; ()

18.

Campakāsokavakulatarusaṇḍasumaṇḍitaṃ,

Sikhaṇḍimaṇḍalākhaṇḍakīḷaṃ kokilakūjanaṃ; ()

19.

Anekamigapakkhīnamāsayaṃ salilāsayaṃ,

Vīkāsakusumāmodappavāsitasamīraṇaṃ; ()

20.

Madhumattā』liṅdhaṅkāranibbhara』mburuhākaraṃ,

Sampātanijjharā』rāvagambhīrabhuribhūdharaṃ; ()

21.

Pavavekakkhamaṃ vaṅkapabbhāraṃ girigabbharaṃ,

Duppavesapakathaṃ vaṅkagirināmatapovanaṃ; ()

22.

Patvā laddhe』sipabbajjā kavilāso so mahībhujo,

Caranto brahmacariyaṃ cirassaṃ vītināmayi; ()

23.

Tassarañño mahesipi maddīnāma sukhedhitā,

Puttadhītūbhisaddhiṃ taṃ tapovanamupāvisi; ()

24.

Mahiccho pūjakovippo tadā bīgacchadassano,

Yena vessantarosattasāro tenupasaṅkami; ()

25.

Attho kammakarehī』ti jarājajjaritassa me,

Puttañcadhītaraṃ yācī dhīraṃ patvā dayāparaṃ; ()

26.

Ubho kaṇhājinaṃ jāliṃ sasenahabhārabhājanaṃ,

Sammāsambodhikāmo so taṇhādāsabyamuttiyā; ()

27.

Dakkhiṇodakasamputajūjaka』ñjalibhājane,

Samappayittha bandhitvā agamā』dāya niddayo; ()

28.

Dānādhimuttīvīmaṃsī vippākappenu』pāgato,

Saṃyāci devarājā』tha maddideviṃ patibbataṃ; ()

29.

Dakkhiṇodakaniddhotahattho so dakkhiṇodakaṃ,

Katvā devesavippassa deviṃ devo pariccaji; ()

30.

Sattakkhattuṃ pakampittha tassa pāramitejasā,

Sādhusādhūti pattānumodantī』va mahīvadhū; ()

31.

Iccevaṃ purisārañño paripācinapāramī,

Maṇiraṃsismujjota pāsādasatalaṅkate; ()

32.

Mandamandāniloṇḍūta pañcavaṇṇaddhajālīnaṃ,

Maṇikiṃkiṇijālānurāvasotarasāyane; ()

33.

Dibbehi naccagītehi vāditehi manorame,

Kandappamaṇḍapākāra raṅgamaṇḍapamaṇḍite; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 3 寶石之光環繞,如同年輕女子的裝飾, 月輪般的城中,她是夜行女神; 4 吉祥天女的宮殿閃耀著寶石光芒, 金色旗幟飄揚其中,孔雀翩翩起舞; 5 此城宛如龍王莊嚴的裝飾, 以象牙施捨之流如降雨般璀璨; 6 馬群奔騰揚起的塵土遮蔽天空, 華蓋遮陽,光彩奪目; 7 藍色水藻如秀髮,蓮花般的面容, 蓮瓣般的眼眸,天鵝般豐滿的胸部; 8 花蕊紅線般的腰身, 蜂群般的寶石腳環,宛如美女亦如蓮池;(雙關語) 9 此王城除了如意樹外一應俱全, 如同毗沙門(財神)的都城般富足; 10 從前此城有位人中賢者, 名為韋山達(毗輸安多羅),名聲傳遍三界; 11 他從王子時期就熱衷佈施, 連乳母們身上的珠寶裝飾, 12 都一再打碎分施, 如此施捨外物直至八歲; 13 登上宮殿坐定后,對於請求者, 他想:"我願施捨頭、眼、肉、血"; 14 這位大士生於富貴,如白分的月亮, 獲得王位后以十法治理臣民; 15 有一天這位國王獨自坐在宮殿, 憶起欲樂的污穢和過患; 16 國王傾心出家,厭離諸有, 取真實利益,捨棄殊勝王位; 17 如發情的象王離開燃燒的森林, 在親族哭泣中離開家園; 18 來到裝點著旃簸迦、無憂、婆古拉樹林, 孔雀群嬉戲,布穀鳥鳴叫; 19 眾多野獸飛鳥棲息,水池遍佈, 盛開的花朵散發芳香,微風吹拂; 20 醉蜂嗡鳴,蓮花叢生, 瀑布轟鳴,高山巍峨; 21 適合獨居,崖洞幽深, 難以到達的彎曲山中苦行林; 22 到達后獲得出家,這位國王 修習梵行,長期安住; 23 他的王后瑪蒂,生於富貴, 與兒女一同來到苦行林; 24 當時有位貪求尊敬的婆羅門, 面目可憎,來到這位韋山達大士處; 25 說:"我年老衰弱,需要僕人," 向這位充滿慈悲的智者乞求兒女; 26 為求正等正覺,為脫離愛慾束縛, 他將兩個孩子甘哈和迦利,如同僕從般; 27 以右手灑水在朱迦迦合掌的手中, 交付給他,那無情者帶走了孩子; 28 為試驗他佈施的決心, 天王化作婆羅門前來乞求貞潔的瑪蒂王后; 29 他灑下吉祥水, 將王后佈施給這位婆羅門裝扮的天神; 30 因其波羅蜜威力大地震動七次, 大地之妻似在讚歎隨喜:"善哉!善哉!"; 31 如是這位人中獅子圓滿波羅蜜, 在寶光照耀的層層宮殿中; 32 輕風吹動五色旗幟, 寶鈴網發出悅耳音聲; 33 天界的歌舞音樂令人愉悅, 愛神殿堂和舞臺莊嚴;

34.

Dibbantadibbarājūnaṃ indacāpasatehi』va,

Cūḷāmaṇīmarīcihī sambādhīkaḷita』mbare; ()

35.

Accharāhi kucañcandanamitaṅgīhi dūrato,

Vidhūtacandikārāji cārucāmara mārute; ()

36.

Suttappabuddhaposo』va tusite tidasālaye,

Tato cavitvā nibbatti hutvā santusita』vhayo; ()

37.

Dibbesu pañcakāmesu vasanto tusitālaye,

Pañcindriyāni lokekalocano paricārayi; ()

38.

Tadā dasasahassesu cakkavāḷesu devatā,

Ekattha sannipatitā sutvā buddhahaḷāhaḷaṃ; ()

39.

Teno』pasaṅkamitvāna yenā』si purisuttamo,

Katvā tabbadanambhojaṃ nayanālikulālayaṃ; ()

40.

Cūḷāmaṇimayukhambutiddhotacaraṇāsane,

Baddhañjalipuṭambhojamakulāti samappayuṃ; ()

41.

Cakkavattipadaṃ sakkamārabrahmapadatayā,

Nakho mārisa patthetvā pāramī paripācitā; ()

42.

Veneyyabandhubhutena sammāsambodhimicchatā,

Tayā mārisa kicchena pūritā dasapāramī; ()

43.

Sadevakassa lokassa hitāya mātukucchiyaṃ,

Uppajjatūti yāciṃsu taṃdhīraṃ karuṇāparaṃ; ()

44.

Satavassāyuheṭṭhāpi uddhaṃ sahasahassato,

Yasmā akālo buddhānaṃ tasmā kālaṃ vipassi so; ()

45.

Yasmā aññesu dīpesu sambuddhā nopapajjare,

Jāyanti jambudīpasmiṃ tasmā dīpaṃ vipassi so; ()

46.

Yasmā milakkhadesesu nūppajjanti tathāgatā,

Jāyare majjhime dese tasmādesaṃ vipassi so; ()

47.

Yasmā najāyare vessasuddatvayesu jāyare,

Khantiye brāhmaṇe buddhā kulaṃ tasmā vipassi so; ()

48.

Yasmā anaññavisayā kucchi sambuddhamātuyā,

Tasmā āyuparicchedavasena passi mātaraṃ; ()

49.

Lokekalocano evaṃ katvā pañcāvalokanaṃ,

Tāsaṃ paṭiññaṃ pādāsi karuṇāpuṇṇamānaso; ()

50.

Tappādatāmarasacumbita moḷimālā

Sampattadevaparisā』ntaradhāyi tāva,

Ogayha nandanavanaṃ tusitādhirājā

Tamhā cavī matidayādayināsabhāyo; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānatidāne jinavaṃsadīpe durenidāne vessantaracariyappabhutidevārādhanā pavatti paridīpo pañcamo saggo.

Jinavaṃsadīpe dūrenidāna bhāgo paṭhamo.

1.

Yā sattasārapabhavā sirijambudīpe

Phītā』marāvatipurī』va purīvataṃsā,

Ādiccavaṃsikanarindapaveṇi bhūmi

Lakkhyālayā kapilavatthupurī pure』si; ()

2.

Vaṇṇehi kaṇṇasukhasaddarasehi jāta-

Rūpehi atthavisarehi yatīhi yuttā,

Yā rājadhāni puthupāṇagaṇappadehi

Āsī (vasantatilakā) racanā yatheva; () (Silesa bandhanaṃ;)

3.

Pācīdisābhujalatāya mahīyuvatyā

Sannaddhasaṅkhavalayassirimāvahantaṃ,

Yassā sudhāsuparikammakataṃ rarāja

Pākāracakkamacalaṃ makuṭānukāraṃ; ()

4.

Yassā rarāja parikhā nagarindirāya

Kiñjakkhiñjaritatīradasābhirāmā,

Saṃsibbitālivittīmaṇitantupantī

Pākārasoṇibharato galitambaraṃ』va; ()

5.

Kandappadappamadirāmadamattadhuttā

Mandānileritasunīlalatāvitānaṃ,

Yasmiṃ vilolanayanañjalipiyamānaṃ

Āpānabhuminibhamopavanaṃbhajiṃsu; ()

6.

Mattaṅganāya navayobbanagabbitāya

Raṅgālayaggamaṇidappaṇabimbitehi,

Yā rājadhāni ghanapīnapayodharehi

Sommānanehi bhaji mānasavāpisobhaṃ; ()

7.

Saṅkappitābharaṇaraṃsi sateratālī

Dāṭhābalākavisarā madavuṭṭhidhārā,

Yasmiṃ pure gharamayūrakulaṃ akāle

Kīḷāpayiṃsu varavāraṇavārivāhā; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 34 天界諸王的頭冠 如百道彩虹,寶石光芒照耀天空; 35 遠處天女們婀娜多姿, 檀香涂身,搖動美麗的拂塵扇; 36 如人從睡夢中醒來, 他從兜率天宮降生,名為知足; 37 在兜率天宮享受五種天欲, 世間慧眼者調伏五根; 38 那時,一萬個世界的天神, 聽聞佛陀即將降世的訊息后聚集一處; 39 他們來到人中至尊處, 以他蓮花般的面容為蜜蜂棲息之處; 40 頭冠寶石光芒照耀蓮座, 合掌如含苞待放的蓮花; 41 "尊者,您不是爲了轉輪圖、帝釋、魔王、梵天的地位, 而修習波羅蜜; 42 尊者,您爲了度化眾生, 為求正等正覺,艱難圓滿十波羅蜜; 43 爲了天人世界的利益, 請您降生母胎",他們如此請求這位慈悲的智者; 44 因為佛陀不出現於壽命少於百歲 或多於十萬歲的時期,所以他觀察時機; 45 因為諸佛不出生在其他洲, 只出生在閻浮提(印度),所以他觀察地點; 46 因為如來不出生在邊地, 只出生在中國,所以他觀察地區; 47 因為佛陀不生於吠舍首陀羅族, 只生於剎帝利或婆羅門族,所以他觀察種姓; 48 因為佛陀之母的胎藏非他人所能居, 所以他根據壽命觀察母親; 49 世間慧眼者如此作五種觀察, 充滿慈悲之心后應允他們的請求; 50 天眾頂禮他蓮足后隱去, 兜率天王進入歡喜園, 具足智慧與慈悲的人中牛王 從彼處降生。 這是由比丘梅達難陀所造的《能令一切詩人心生歡喜之因·勝者傳燈》中遠因篇第五品:敘述從韋山達本生至天神請願。 遠因篇第一部分終。 1 在七寶之源的勝贖浮提(印度), 如天界般繁榮的城市之冠, 太陽種族王統之地, 昔日有迦毗羅衛城(今尼泊爾藍毗尼附近); 2 具足悅耳之聲、美妙色相 和廣大義理的智者, 此王城富有眾多生靈, 如同春天裝飾般美麗;(雙關語) 3 大地少女以東方為手臂, 佩戴貝螺手環般莊嚴, 其潔白石灰塗飾的 堅固城墻宛如王冠; 4 此城如天后般美麗,護城河 兩岸花蕊裝點悅人, 如同腰帶上綴滿珠寶, 從城墻垂下的衣裙; 5 愛神醉心迷醉的放逸者, 在輕風吹動藍色藤蔓帳幕下, 以轉動的眼波獻上敬意, 在如酒館般的園林中游樂; 6 此王城如年輕驕傲的少女, 以宮殿頂端明鏡般映照的 豐滿胸部和溫柔面容, 展現如意池般的美麗; 7 珠寶裝飾放射百道光芒, 象牙如白鷺群,醉汁如雨, 城中大象如雲彩, 令孔雀群在非時起舞;

8.

Pākāracakkabahiniggata muggarāgaṃ

Yasmiṃ turaṅganikaruddhaṭadhūlijālaṃ,

Racchāvatārajanatāya khaṇaṃ janesi

Bhītiṃ padittapalayānalajālasobhaṃ; ()

9.

Yasmiṃ vimānamaṇisiṅgajutippabandha-

Sañcumbitaṃ jitaraviṃ hariṇḍakabimbaṃ,

Nārījanānanasarojakatāvamānaṃ

Kodhābhibhutamiva vaṇṇavikāramāpa; ()

10.

Yatthissarehi samadhiggahitāni tuṅga-

Kelāsakuṭadhavalāti manoharāti,

Niccaṃ sudhāsuparikammakatāni cā』suṃ

Lakkhīniketananibhāni niketanāni; ()

11.

Yatthindanilamaṇimāpitamaṇḍapagge

Hemaddhajāvaliparibbhamaṇaṃka puramhi,

Jīmūtakūṭapamukhe satavijjumālā-

Līlāvahaṃ virahinīnamaghaṃ janesi; ()

12.

Sañjhānurāgamaṇitoraṇadīdhitīhi

Bhinnandhakāranikarā』khilanāgarānaṃ,

Yā rājadhāni janayantipi tuṅgatuṭṭhiṃ

Pītyā navāsi rajanīsma bhisārikānaṃ; ()

13.

Sevālakesarasamākulatīrabhāgā

Samphullarattapadumuppalakallahārā,

Haṃsālisārasasamosaraṇābhirāmā

Yasmiṃ sunimmalajalā kamalākarāsuṃ; ()

14.

Yasmiṃpure kulavadhūvadanambujānaṃ

Laddhuṃ nirūpamasiriṃ bhusamussahantā,

Yāvajja setasarasiruhasītaraṃsī

Aññoññabaddhapaṭighā』va vajanti nāsaṃ; ()

15.

Yasmiṃ suvaṇṇamakaṇirūpiyavaṃsavaṇṇa-

Muttāpavāḷacajirehi mahārahehi,

Nānāpaṇā sukhumakāsikasāṇahaṅga-

Koseyyakhomavasanehi』bhavuṃ papuṇṇā; ()

16.

Cakkāsisattidhanukuntagadādibhatthā

Sannaddhahemakavacā vijitārivaggā,

Saṅgāmasāgarasamuttaraṇātisurā

Yodhā yahiṃ puravare akariṃsu rakkhaṃ; ()

17.

Phūṭṭhā ka vāṭanikaṭe maṇimandirānaṃ

Kappāsapaṭṭadhavalā saradabbharājī,

Yasmiṃ khaṇaṃ javanikāsirimādadhānā

Thīnaṃ jugopa madhupehi mukhambujāni; ()

18.

Nibbiddhavīthivisarehi susajjitehi

Niccussavāya puramussitatorasehi,

Bhogindabhoganikarehi rasātalaṃ』va

Yaṃ sampasāritaphaṇehi babhuva rammaṃ; ()

19.

Yasmiṃpure vivaṭamandirajālakānaṃ

Uddhūtadhulimalinīkaḷitālakānaṃ,

Nārinamindurucīrānana dappaṇesu

Lokassa locanamaṇi paṭibimbitā』suṃ; ()

20.

Gambhīrasaṅkhapaṭabhaddhanibhūrighosaṃ

Kelāsakūṭadhavalālayapheṇapiṇḍaṃ,

Yaṃ puṇṇasattaratanaṃ purakhīrasindhuṃ

Lakkhī alaṅkari turaṅgataraṅgavegaṃ; ()

21.

Reṇuppabandhamalinaṃ kavanarājinīlaṃ

Madhavātimattamadhupaṃ padumābhirāmaṃ,

Yaṃ rājahaṃsabhajitaṃ avatiṇṇalokaṃ

Āsi puraṃ vikacakañjavanaṃ yatheva; () (Silesabandhanaṃ;)

22.

Yasmiṃpuramhi ratanujjalanīlakaṇṭhā

Rāgāvamadditadharā』vivaṭadvijāli,

Āsuṃpayodharabharā』viraḷappadesā

Sampattavuṭṭhidivasāviyamātugāmā; () (Silesabandhanaṃ;)

23.

Dhammānudhammapaṭipatti parāyaṇassa

Saṃsārabhīrukajanassa tapovanābhā,

Yā rājadhāni pacurandhaputhujjanānaṃ

Āpānabhumiva babhūvu』bhayappakārā; ()

24.

Buddhaṅkurassa ravivaṃsapabhaṅkarassa

Sammā sukhānubhāvanāya subhumibhutā,

Bho yādisi kapilavatthupuri pure』si

Dhammassabhāvamadhunā paridīpaye sā; ()

25.

Tasmiṃ babhūva nagare nagarādhirāje

Rājā sunīticaturo catusaṅgahehi,

Dhammena sabbajanarañjanako kadāci

Suddhodanavhavisuto ravivaṃsaketu; ()

26.

Disvā』vatārakalusikatamattabhāvaṃ

Ukkaṇṭhite』va kamalā kamalāpatissa,

Bhūpālipālibhajitaṃ caraṇāravindaṃ

Saṃsevi yassa ravivaṃsadhajassa rañño; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 8 城墻之外升起紅色煙塵, 馬群奔騰揚起塵網, 街道上的人群一時生起恐懼, 如同燃燒的末日之火; 9 宮殿寶石光芒交織, 勝過太陽的月輪, 使女子蓮花般的面容黯然失色, 如同被憤怒所壓倒而改變顏色; 10 在那裡,統治者們擁有的 高聳潔白宮殿令人心醉, 經常以灰漿精心塗飾, 宛如吉祥天女的居所; 11 在藍寶石鋪就的殿堂頂端, 金色旗幟飄揚的城中, 如烏雲山頭上百道閃電, 令離人生起相思之苦; 12 黃昏時分寶石門楣的光芒 驅散所有城民的黑暗, 此王城雖令人歡喜, 卻不為夜行女子帶來喜悅; 13 岸邊遍佈水藻須芒, 盛開紅蓮青蓮白蓮, 天鵝水鳥群聚其間, 清澈水池令人愉悅; 14 在此城中,白蓮花和月光 為獲得無上之美競相爭艷, 彼此相互牴觸, 至今仍趨向毀滅; 15 城中商舖充滿 金、紅寶石、銀、竹色的 珍珠、珊瑚等貴重珠寶, 以及細軟的迦尸布、麻布、絲綢等衣料; 16 持輪、劍、矛、弓、棍棒等武器, 身著金甲,征服敵眾, 能渡戰爭大海的勇士, 守衛著這座最勝城; 17 寶殿門前垂掛著 如秋云般潔白的棉布簾, 一時如帷幕般莊嚴, 保護女子蓮花般的面容免受蜂群侵擾; 18 街道縱橫交錯,裝飾精美, 常年慶典,門楣高聳, 眾多龍王展開龍hood, 如同地界般令人愉悅; 19 城中敞開的窗格間, 塵土飄揚弄髒了美髮, 女子們明月般的面容 在鏡中映照世人的眼珠; 20 貝鼓齊鳴聲音深遠, 凱拉薩山般潔白的宮殿如泡沫, 此城充滿七寶,如乳海, 以馬群奔騰裝點吉祥; 21 塵土飄揚如烏雲般暗淡, 春風中蜜蜂陶醉,蓮花可愛, 王鵝棲息,世人來此, 此城宛如盛開的蓮池;(雙關語) 22 城中女子珠寶閃耀如青頸鳥, 愛慾壓迫胸懷,齒列顯露, 胸部豐滿無隙, 如同雨季來臨時的烏雲;(雙關語) 23 對於隨法修行、 畏懼輪迴者如苦行林, 此王城對於盲目凡夫, 則如酒館般有兩種性質; 24 對於太陽種族中的未來佛, 為正確體驗安樂之地, 昔日迦毗羅衛城是如此, 今當闡明其法的本質; 25 在這最勝城中, 有位善巧四攝之王, 以法令眾人歡喜, 名聞遐邇的凈飯王,太陽種族之幢; 26 見到化身污穢的世間, 如同蓮花渴望蓮花之主(太陽), 諸王敬禮禮拜他的蓮足, 親近這位太陽種族之幢的國王;

27.

Yassā』vanīsakavino kavikaṇṭhabhusā

Vāṇivadhū madhurakomakalakattavāṇī,

Patvā catummukhamukhambujakānanamhā

Haṃsīva mānasataḷākamalaṅkarittha; ()

28.

Sabbāridappamathanopari ekadhatvā

Ajjhattikāriparājiyamappasayhaṃ,

Saṃsuddhacittanikase nisitena tāva

Paññāyudhena avadhittha mahībhujo yo; ()

29.

Yasmā mahīpatimahīdharato upekkhā-

Veḷātalāvadhi dayāsalilena puṇṇā,

Mettāsavanti pabhavā muditumimālā

Ajjhottharittha bhuvanattayagaṃjanoghaṃ; ()

30.

Sampannadānasadanambudharehi yassa

Dānādhimuttiparamassa manodahesu,

Taṇhātaṭāni kapaṇaddhikayācakānaṃ

Hinnāni sattaratanambunipātanena; ()

31.

Yassindanīlanayanaṃ rajatāvadāta-

Dantaṃ suvaṇṇavadanañca pavāḷasīsaṃ,

Muttāmayaṅgavayavaṃ ratanehi nānā

Dehaṃ sumāpitamivāsi pitāmahena; () (Sīlesabandhanaṃ)

32.

Yassātipaṇḍarayasovisaro』sadhīso

Saṅekkācitānanasaro』rinarādhipānaṃ,

Sokandhakārabhiduro ripurājinīnaṃ

Āsāgarantapathaviṃ paridhikarittha; ()

33.

Rājaññachappadakulaṃ sakalaṃ padesa-

Rajjādhipaccamakarandarasābhilāsaṃ,

Yassattabhāvakamalākaraphullitāni

Saṃsevi cārucaraṇambūruhāni bhatyā; ()

34.

Setātapattamiva vissutakittipuñjaṃ

Katvā』sipattamiva pāvakabhīmatejaṃ,

Yasmiṃ sarajjamanusāsati sesabhūpā

Chattāsibhūsitakarā sakakiṅkarā』va; ()

35.

Dvārāni』nekakapaṇḍikayācakānaṃ

Ugghāṭitopya』virataṃ ratanālayesu,

Saddhādisattadhanarakkhaṇatapparo saṃ

Dvārattayaṃ pidahi yo kapilādhinātho; ()

36.

Yassussitaddhanueṇo pabalārivaggaṃ

Vissaṭṭhābāṇavisarabbisamubbahanto,

Bhasmikari karikarāyatapīnabāhu-

Sappo suphoṭhitajiyāpariphandajivho; ()

37.

Lakkhīnidhānanagaraṇṇavapātubhūto

Mantindakūṭasikharīvalayāvuto yo,

Vālaggamattampi rājasiṇerurājā

Kodhānilena ripuraññamakampiyo』si; ()

38.

Bhasmikatākhīlavipakkhanarindakaṭṭho

Kodhānalo sarasamīraṇabhāvitopi,

Nibbāyi paghgaritabappajalehi yassa

Lolabbilocanaghaṭehi vipakkhathīnaṃ; ()

39.

Sannītimaggajalituggamatippadīpo

Kittippabandhadhavalīkatajivaloko,

Rājindamoḷimaṇilaṅkatapādapīṭho

Dhammena rajjamanusāsi ciraṃ sarājā; ()

40.

Tassatipīvarapayodharabhaddakumbha-

Dvandātibhāraviraḷīkatamajjhabhāgā,

Niddosabālaravimaṇḍalacārugaṇḍā

Dibbaccharājitavirājitarūpasobhā; ()

41.

Samphullanīlakamalāmalanīlanettā

Olambamānamaṇikuṇḍalalambakaṇṇā,

Muttāvalivadasanāvali haṃsadhenu-

Helāpahāsagamanā muducāruvāṇī; ()

42.

Bimbādharā jaladharāyatakesapāsā

Sovaṇṇadappaṇanibhānanacandabimbā,

Sannīrapupphamakuḷopamacārujaṅghā

Kandappa maṅgalasilātalasoṇibhāgā; ()

43.

Nābhālavāḷaruhanīlatamālavallī-

Līlāvinaddhanavakomalaromarājī,

Lāvaṇṇavāridhitaraṅgabhujā』bhinīla-

Subbhulatāmakaraketanacāparūpā; ()

44.

Bhupālavaṃsakamalākararājabhaṃsi

Māyāvadhu iva sujampatino sujātā,

Candassakomudi』va vijjuriva』mbudassa

Rañño』ticārucaritāsi piyā mahesi; ()

45.

Tasmiṃ nagopamaghare nagare tadāsi

Āsāḷhimaṅgalamaho divasānisatta,

Milāsugandhaparamaṃ vigatāsavaṃ taṃ

Nakkhattakīḷamakarittha mahesi māyā; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 27 詩人的詞語裝飾了大地之主, 如婆羅門妻子甜美柔和的聲音, 從四面蓮花林中來到這裡, 如天鵝裝點曼納薩湖; 28 他一次性降服一切敵人的驕慢, 克服內在難以征服的敵人, 用清凈心磨礪的 智慧武器將其斬殺; 29 從大地之主山王而來的舍心 如海岸,充滿慈悲之水, 慈心之流、喜心之浪 淹沒三界的煩惱洪流; 30 具足佈施雲雨的他, 以佈施為最上的意樂, 用七寶之水的降注, 沖毀貧困行者乞者的渴愛河岸; 31 他的眼如藍寶石,牙齒如白銀, 面容如黃金,頭如珊瑚, 四肢如珍珠,以種種珠寶 裝飾的身體似乎是梵天所造;(雙關語) 32 他極其潔白的名聲之光, 照亮敵王憂慮的面容, 驅散敵妃的憂暗, 照耀到海邊的大地; 33 所有剎帝利蜂群渴望 地方王權的蜜味, 對他綻放的身體蓮池 虔誠親近其美麗蓮足; 34 他的名聲堆積如白傘, 威力可怕如劍鋒般熾燃, 其他國王在他統治下戰慄, 手持傘劍如僕從般侍奉; 35 雖然為無數賢者乞者 開啟珠寶宮殿之門不斷, 但這位迦毗羅城之主 熱衷守護信等七財而關閉三門; 36 他高舉的弓蛇吞噬強大敵眾, 放射箭毒液, 手臂如象鼻般長而粗壯的 蛇以絃聲震動為舌; 37 他出現於吉祥藏城海中, 被如帝釋山峰般的大臣環繞, 這位王中須彌山王 不為敵王憤怒之風所動搖,即使一毫毛; 38 雖然憤怒之火被箭風煽動, 焚燒一切敵對君王薪柴, 卻被敵妃搖動眼瓶 流出的淚水所熄滅; 39 正法之道點燃高舉的智燈, 名聲傳播照亮世界, 諸王頭冠寶珠裝飾足座, 這位王以法長期治理王國; 40 他的王后胸部豐滿如吉祥瓶, 因重量使腰身纖細, 面頰美麗如無瑕幼日, 身形超越天女的光彩; 41 眼睛清凈如盛開的青蓮, 垂掛寶石耳環的耳朵, 珍珠般的牙齒,行走優雅 如天鵝母,聲音溫柔動聽; 42 唇如頻婆果,發如雲垂, 面如金鏡中的月影, 小腿美麗如無根水草花苞, 臀部如愛神的吉祥石板; 43 臍部青毛如青藤蔓, 纏繞著新生柔軟的毛髮, 手臂如美的波浪,眉如青弓, 形貌如愛神的旗幟; 44 生於國王種族蓮池中的 摩耶夫人,如善生者的妻, 如月的月光,如雲中閃電, 是國王極其親愛的王后; 45 在那象宮般的城市中, 舉行七天阿沙荼月的慶典, 王后摩耶遠離醉人美酒, 參加星宿遊戲;

46.

Vuṭṭhāya sattamadināgatapuṇṇamāya

Pāto sugandhaparivāsitavārinā sā,

Katvā sinānamatulaṃ kapaṇḍikānaṃ

Dānaṃ adāsi catulakkhadhanabbayena; ()

47.

Vatthāhatehi sunivatthasupārutā sā

Bhutvā』ggabhojanamadhiṭṭhituposatha』ṅgā,

Niddāturā supinamovarakaṃ pavissa

Kalyāṇamaddasa sirīsayane nipannā; ()

48.

Netvā nipannasayanaṃ himavantapasse

Heṭṭhā visālatarasāḷamahīruhassa,

Naṃ saṭṭhiyojanakacārumanosilāyaṃ

Āropayiṃsu caturo kira devarājā; ()

49.

Netvā manussamalasaṃharaṇāya tamhā』

Notattanāmarahadaṃ sunahāpayitvā,

Devitthiyo sapadi dibbamayehi nesaṃ

Vatthehi gandhakusumehi alaṅkaritvā; ()

50.

Tatthubbhavo lasati rūpiyapakabbato yo

Tassodare』tirucire kanakabbimāne,

Pācīnasīsavati dibbamayamhi sammā

Paññāpitaggasayanamhi sayāpayiṃsu; ()

51.

Oruyha setavaravāraṇarājaveso

Buddhaṅkuro rucirakañcanapabbatamhā,

Āruyha sajjhudharaṇidharamuttarāya

Soṇḍāya setasarasiruhamubbahanto; ()

52.

Patvā vimānavathakuñcanadaṃ naditvā

Katvā padakkhiṇamalaṅkatamātuseyyaṃ,

Bhetvāna tāyapana dakkhiṇapassamanto

Kucchiṃ paviṭṭhasadiso supinena diṭṭho; ()

53.

Māyāya rājavadhuyā rucirānanāya

Āsāḷhipuṇṇamiyamuttara』sāḷhabhena,

Buddhaṅakkurassa paṭhamena mahāvipāka-

Cittena sampati ahū paṭisandhigabbhe; ()

54.

Buddhaṅkurassa paṭisandhigatassa gabbhe

Māyāya cārucaritāya ca khaggahatthā,

Nissesupaddavanirākaraṇāya rakkhaṃ

Gaṇhiṃsu tāva caturo surarājaputtā; ()

55.

Māyāya bhattuparamāya tatoppabhuti

Nūppajji kiñci purisesu sarāgacittaṃ,

Sā pañcakāmasukhinī akilantakāyā

Lābhenuḷārayasasāpyabhivaḍḍhitāsi; ()

56.

Paññāyi dhotaratane janikāya anto

Kucchiṃ gato yatharivāvutapaṇḍusuttaṃ,

Taṃ kucchinā pariharī dasamāsamattaṃ

Pattena telamiva rājini appamattā; ()

57.

Pāto』va pāṭipadage divase pabuddhā

Rañño kathesi supinaṃ atha so narindo,

Vedaṅgavedacature catusaṭṭhamatte

Pakkosayī dvijavare dvijavaṃsaketū; ()

58.

Lājuttarāya paribhaṇḍakatāya bhumyā

Paññāpitesu sukhumattharaṇatthatesu,

Bhaddāsanesu bhavanamhinisinnakānaṃ

Nemittikānamavanīpati bhusurānaṃ; ()

59.

Pakkhittasappimadhusakkhirakhīramissa-

Pāyāsapuṇṇaharirūpiyabhājanehi,

Vatthāhatāni dhanadhaññacayañca dhenū

Datvāna diṭṭhasupinassa phakhalaṃ apucchi; ()

60.

Mācintayittha tava rājiniyā janinda

Kucchimhi tampati patiṭṭhahi puttagabbho,

Ajjhāvasissati sañcepana cakkavatti

Rājā bhavissati agāramasaṃsayaṃ so; ()

61.

Hitvā sasattaratanaṃ catudīparajjaṃ

So pabbajissati sace bhavanā』bhigantvā,

Buddho bhavissati dhuvaṃ catusaccabuddho

Iccabruviṃsu supinatthavidū vidū te; ()

62.

Sā gabbhabhāravaṭharikatamajjhabhāgā

Gantuṃ sakaṃ kulagharaṃ kulakañjahaṃsi,

Icchāmahanti paṭivedayi devi rañño

So sampaṭicchi vacanaṃ karavīkavāṇyā; ()

63.

Tamhā mahānagarato nagaraṅgapuṇṇaṃ

So yāva devadahanāmikarājadhānī,

Muttā』vadātapuḷinattharaṇehi rājā

Lājopahāravidhinā kamaluppalehi; ()

64.

Santīrapupphakalasehi samappitehi

Mandātileritapaṭāka dhajāvalīhi,

Kārāpayī kanakarūpiyatoraṇehi

Addhānamaggasamalaṅkaraṇaṃ』takhippaṃ; ()

我將為您 譯這段巴利文。以下是完整的中文直譯: 46 在第七天的滿月到來時, 清晨以香水沐浴, 作無比的洗凈后,施予賢者 價值四十萬的佈施; 47 她穿著新潔的衣服, 享用上等食物后持守布薩戒, 倦意來時進入臥室, 躺在吉祥床上見到美夢; 48 四大天王將她躺著的床 移到雪山一側, 在寬大的娑羅樹下 六十由旬寬的美麗硃砂石臺上; 49 為除去人的污穢,將她 帶到名為阿諾達達的天池沐浴, 天女們隨即以天界的 衣服和香花裝飾她; 50 在那裡聳立著閃耀的銀山, 在其極其美麗的金殿中, 東向的天界床鋪上, 讓她安然躺下; 51 未來佛化現為白色高貴象王, 從美麗的金山下來, 登上近旁的銀山, 以象鼻舉起白蓮花; 52 來到宮殿後發出象吼, 右繞裝飾的母親臥處, 似乎破開她的右脅, 入胎而住,這是她在夢中所見; 53 具美麗容顏的王后摩耶, 在阿沙荼月滿月的北阿沙荼宿, 未來佛以第一個 大異熟心入胎結生; 54 當未來佛入胎結生時, 四位天子手持利劍, 為除去一切災難 守護具美德的摩耶; 55 從那時起,對丈夫至上的摩耶 不再對其他男子生起貪慾之心, 她享受五欲之樂卻不疲倦, 獲得豐富的利養和名聲; 56 在清凈的胎藏中顯現, 如透明的琉璃中的黃線, 王后謹慎地懷胎十個月, 如持油缽般小心; 57 初一清晨醒來后 向國王述說夢境,那位君王 召集精通四吠陀六支的 六十四位婆羅門族的賢者; 58 在撒滿爆米花的地上 鋪設細軟的座具, 讓這些占相的婆羅門 坐在吉祥座上; 59 以盛滿摻有酥油、蜜、糖、乳、牛奶的 乳粥的金銀器皿, 新衣、財富、穀物堆和牛群 佈施后,詢問夢的含義; 60 "大王請勿憂慮,如今王后 腹中已有王子入胎, 如果他居家則將成為 轉輪聖王,這是毫無疑問的; 61 如果他捨棄七寶和四洲王位 離開宮殿出家, 他必定成佛,證悟四聖謙," 那些通曉夢兆的智者如是說; 62 她因胎兒重負而腰身沉重, 如家族蓮池中的天鵝想要 回到孃家,向國王表達此愿, 國王應允她如迦陵頻伽鳥般的話語; 63 從這大城到名為天林的 王城,城中充滿人群, 國王以潔白如珍珠的沙地、 散撒爆米花、蓮花裝飾; 64 以盛滿花的水瓶供養, 輕風吹動的旗幟飄揚, 用金銀門樓迅速 裝飾全程大道;

65.

Vandī』bhigītathutimaṅakgalagītikāhi

Pañcaṅgikehi turiyehi katupahāraṃ,

Tasmiṃ sumaṇḍitapasādhitamañjasamhi

Dibbavcarāsiriviḍambanarūpasobhaṃ; ()

66.

Deviṃ suvaṇṇasivikāya susajjitāya

Āropayitva khacitāya maṇīhi nānā,

Pesesi bhupati purakkhatañātisaṅghaṃ

Saddhiṃ sahassasacivehi sukhedhitaṃ so; ()

67.

Samthullapupphaphalapallavavattabhāra-

Rukkhākulaṃ ghanasunīlalatāvitānaṃ,

Hintālatālanaḷakīcakanāḷikera-

Sannīrapūgatiṇapādapapantisāliṃ; ()

68.

Sevālanīlasalilānilasītalehi

Otiṇṇakahaṃsavisarehi samullasattaṃ,

Jhaṅkārarāvamukharālikulākarāla-

Kiñjakkhajālabharitamburuhākarehi; ()

69.

Pupphābhigandhasurabhīkatagandhavāhaṃ

Addakkhisabbajanalocanapīyamānaṃ,

Nindantanandanavanaṃ vanajāyatakkhī

Sā lumbinīvanamanaṅgavimānabhūtiṃ; ()

70.

Sā rājinī navadalaṅgulipantīcāru-

Sākhābhujopahitamañjaricāmarehi,

Sannaddhakomalalatāvanitānamagge

Attupahārakaraṇāya katāvakāsā; ()

71.

Senāya cārucaraṇamburuhoddhaṭehi

Reṇūhi dhūsaritamaggamanakkamanti,

Saddhiṃ sakāya parisāya tatotaritvā

Taṃ lumbinīvanamupāvisi rāmaṇeyyaṃ;()

72.

Taṃ rājiniṃ vanavadhu jitahaṃsagāmiṃ

Āmodamandamalayānilahatthagehi,

Sambhāvayittha mukharālikulābhikiṇṇa-

Reṇuppabandhaharisaṅkhasatehi magge; ()

73.

Gacchantiyā caraṇanūpuranādapāsa-

Baddhānamunnatasiromigapotakānaṃ,

Ummīlitāyatavilocanapantipakkhe

Dassesi nīlanalinīvanarājisobhaṃ; ()

74.

Uddhaṃ samaggasikharehi katāvakāsa-

Maggantarehi kalikākusumākulehi,

Nānālatākulamahiruhatoraṇehi

Uyyānabhumi upahārarate』va bhuya; ()

75.

Ukkhittapiñchabharamantasikhaṇḍimālā-

Kīḷāhi kokilakulaṅanikāhaḷehi,

Uyyānabhumi makaraṅajaraṅgabhumi-

Līlaṃ bhajittha bhamaraddhanivallakīhi; ()

76.

Niccaṃ vasantasamayassirimubbahantaṃ

Taṃkhovanaṃ vanavadhūhadayānutāpī,

Patto nidāghasamayopi janesi tuṭṭhiṃ

Tassā sirisakusumālikulāvataṃso; ()

77.

Tasmiṃ nidāghasūriyātapatāpitāmbhaṃ

Rittālavāḷamivakālamakālamegho,

Cintāturaṃ hadayamattasakhījanopi

Pīṇesi gabbhaparipākabharaṃ vāhantyā; ()

78.

Kaṭṭhāvasiṭṭhataravo parihīnapattā

Tassādharakkhidasanajjutisaṅgamena,

Āsuṃ navaṅkurapalāsavikāsapuppha-

Saṃvellitā』va ramaṇīyavanappa dese; ()

79.

Gimhābhītāpaparipīḷitaṅdhallikānaṃ

Gambhīrarāvamukharīkatadāyarāji,

Dukkhāturabbirahinīpamadājanassa

Āsi vilāpabadhirīkaḷite』va sāḷā; ()

80.

Tasmiṃ vikāsakalikāvalihārihārā

Kiñcāpi pakkaphakhalavallarikaṇṭhabhusā,

Nāsakkhi pūgatarupanti sumaṇḍitāya

Māyāya tāya sirimābharituṃ ghaṭantī; ()

81.

Uyyānamubbhamitamattamadhubbatehi

Campeyyapupphamakulehi samākulaṃtaṃ,

Uddhutadhumapaṭalehi manobhavassa

Dīpehi vāsabhavakanaṃ』va lasantamāsi; ()

82.

Gabbhūpagaṃ bhamarakesakalāpabhārā

Buddhaṅkuraṃ pariṇataṅkuralomahaṃsā,

Vandantiyo viya tahiṃ thabakañjalīhi

Mandānileritalatāvanitā kanatā』suṃ; ()

83.

Gabbhūpagassa paripakkaphalehi nānā

Puññānubhāvapabhavotusamubbhavehi,

Māyāya gabbhabalikammani tappare』va

Uyyānabhumi janataṃ bhavi tappayanti; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 65 由讚頌者唱誦祝福歌, 五種樂器奏樂供養, 在裝飾精美的大道上, 光彩勝過天人的榮耀; 66 國王將王后安置在 裝飾各種寶石的 精美金轎上, 與千位大臣和富貴的親族隨行; 67 樹木繁茂,載滿盛開的花果新葉, 濃密的青藤如帳幕, 檳榔樹、多羅樹、蘆竹、劍竹、椰子樹、 水生樹、檳榔樹、草木成行; 68 青苔使水變藍,微風清涼, 天鵝群降臨嬉戲, 蓮池中蜜蜂嗡鳴, 花蕊密集; 69 花香四溢,薰染微風, 令眾人眼目愉悅, 蓮目的她看到勝過難陀園的 藍毗尼園,如同愛神的宮殿; 70 王后在新葉如手指般美麗的 樹枝托舉著花穗拂塵, 柔軟藤蔓編織的帳幕下 尋得休憩之處; 71 不踏隨從美蓮足 揚起塵土的道路, 與自己的眷屬一同 下轎進入美麗的藍毗尼園; 72 林中仙女以勝過天鵝的步伐, 帶著芳香的馬拉雅山微風, 以蜂群環繞、塵霧繚繞 如百貝般的道路迎接王后; 73 她行走時腳鈴聲音 如網繫住高頭的小鹿, 睜開長長的眼睛 如青蓮花林般美麗; 74 樹梢相連在上空開闢道路, 花蕾遍佈其間, 種種藤蔓纏繞的樹木如門楣, 園林之地似在獻上供養; 75 孔雀昂起羽冠嬉戲, 布穀鳥群鳴聲婉轉, 園林之地以蜜蜂聲伴奏琵琶, 宛如愛神的舞臺; 76 常年具有春季的美麗, 這片森林令林中仙女心醉, 即使在炎熱季節來臨時 也因尸利沙花環繞而令她歡喜; 77 在那裡,非時之云如空蕩的蛇洞, 被夏日陽光炙烤, 但仍令懷抱成熟胎兒的她 和憂心的親近侍女心生愉悅; 78 在美麗的林間, 樹木失去樹皮和葉子, 因她下唇和牙齒的光芒相遇, 如新芽、葉、花朵重新綻放般美麗; 79 被夏熱折磨的蜜蜂發出 深沉的鳴聲,使林間迴響, 娑羅樹似乎因悲苦 而聽不見離人少女的哀嘆; 80 雖然那裡花蕾綻放如項鍊, 果實成熟如飾頸珠寶, 但檳榔樹等仍無法 與裝飾美麗的摩耶競艷; 81 園林中陶醉的蜜蜂 環繞著旃簸迦花, 如同愛神升起的 煙霧般的明燈閃耀; 82 蜜蜂般的髮絲垂重, 因未來佛入胎而毛骨悚然, 藤蔓仙女似在禮敬, 被微風吹動而舞動花束; 83 因未來佛入胎的福德威力, 各種果實自然成熟, 園林之地似在執行 摩耶懷胎的祭祀儀式而令眾人滿足;

84.

Gabbhūpagassa hi mahāpurisassa gabbha-

Vuṭṭhānamaṅgalamahussavavāsaramhi,

Uyyānabhumi sakalotusamubbhavehi

Āsi vikāsakusumehi samābhikiṇṇā; ()

85.

Sālumbinīvanasiriṃ kalahaṃsaghosaṃ

Samaphullapupphasurabhiṃphalasambhavojaṃ,

Pañcindriyehi girinijjharasitavātaṃ

Paccakkhapañcavidhakāmarasaṃavindi; ()

86.

Niyyāsasārasurahiṃphakhalapallavehi

Jhaṃkāritālikulakujitakokilehi,

Samphullapupphanikarehi samābhikiṇṇa

Maddakkhisāyuvatimaṅgalasāḷasālaṃ; ()

87.

Samphullasāḷakalikaṃtayatālimālā

Sañcumbitaṃkuvalayāmalalocanāya,

Sākhaṃsukomalakaraṅgulipallavehi

Māyāmahesisamalaṅkari vitamāyā; ()

88.

Bhāronatā』va ruciraṅgulipallavānaṃ

Jhaṅkārarāvamukharālikulābhirāmā,

Sākhā vikāsakusumehisamākulā sā

Olambayaṭṭhi bhavi gabbhabharāturāya; ()

89.

Tassā calittha pavano calalocanāya

Kammubbhavo varatirokaraṇehi tāva,

Deviṃ nirūpamasiriṃ suparikkhipitvā

Tamhā paṭikkami jano kaḷitāvakāso; ()

90.

Brahmāmarāsuranaroragapūjanīyaṃ

Battiṃsalakkhaṇasamujjalarūpa sāraṃ

Niddhotajātimaṇisannibhasuddhagattaṃ

Sattuttamaṃ sapadi devi ṭhitā vijāyi; ()

91.

Duggandhamuttamalasoṇitamakkhitaṅgā

Jāyantya』sesamanujā manujesune』vaṃ,

Caṅgoṭakamhi jinadhāturivādhivāso

Thūpamhi soṇṇapaṭimāriva mātugabbhaṃ; ()

92.

Nisseṇitova puriso ratanāsanamhā

Therova dhammakathiko ṭhitako』taranto,

Sammā pasāriya ubho mudupāṇipāde

So nikkhamittha kuṇapehi amakkhitaṅgo; ()

93.

Tatropagamma caturo caturānanā taṃ

Jālena kañcanamayena visuddhacittā,

Ādāya mātupurato tanayaṃ ṭhapetvā

Candānane bhavatu nandamanā』tya』vocuṃ; ()

94.

Ādiccavaṃsakamalākarabhākarassa

Buddhaṅkurassa subhasītalavāridhārā,

Nikkhamma tāva nabhasā nijamātuyā ca

Gāhāpayuṃ utumubhosu kalebaresu; ()

95.

Tesaṃ karehi caturo surarājaputtā

Gaṇhiṃsu saṇhasukhumāya』jiṇappaveṇyā,

Tesañhi pāṇitalato paṇipātapubbaṃ

Gaṇhiṃsu taṃ dukulacumbaṭakena』maccā; ()

96.

Tesaṃ karehi pathavitalamotaritvā

Ṭhatvā puratthimadisaṃ asamo vipassi,

Uddhaṃ adho catudisānudisā ca evaṃ

Ekaṅganaṃ bhavitadā』khilalokadhātu; ()

97.

Tumhehi uttaritaro bhuvase tīsu

Natthīti matthakajaṭāmakuṭappitehi,

Katvānijañjalipuṭehi nipaccakāraṃ

Brahmāmarāsuranarā tamabhitthaviṃsu; ()

98.

Soca』ttanā samamadisva disāsu tāsū

Tappādavītiharaṇena padānisatta,

Gantvāna uttaradisā』bhimukho avanyā

Abbhuggatamburuhamuddhani tiṭṭhamāno; ()

99.

Aggo』hamasmi ahamasmi janassa jeṭṭho

Seṭṭho』hamasmi ayamantima』jāti mayhaṃ,

Dhīro mametarahi natthi punabbhavo』ti

Nicchāritāsabhivaco nadi sīhakanādaṃ; ()

100.

Vesākhemāse suhakujadine puṇṇamāyaṃ visākhe

Nakkhatteyoge suragurugate so kuḷīravharāsiṃ,

Sañjāto nātho paramakaruṇābhāvanābhāvatatto

Māyākucchimhā kusumitalatāvelalituyyānabhumyā; ()

Iti medhānandābhidhānena yatinā viracite sakala kavijana hadayānandadānanidāne jinavaṃsadīpe avidurenidāne pacchimabhavika mahābodhi sattuppatti pavattiparidīpo chaṭṭhosaggo.

1.

Atharammatarā』si jātikhetta-

Pariyāpatta』vakāsalokadhātu,

Kamaluppala (mālabhārinī) hi

Tadupaṭṭhānagatāhi devatāhi; ()

我將為您 譯這段巴利文。以下是完整的中文直譯: 84 在大士入胎后, 直到誕生吉祥節日之時, 園林之地普遍生起 綻放的鮮花遍佈; 85 她在娑羅藍毗尼園中,聽到天鵝的鳴聲, 聞到盛開的花香,品嚐果實的滋味, 感受山泉清涼的風, 親身體驗五種欲樂; 86 樹脂芳香的新葉間 蜜蜂嗡鳴,布穀鳥啼鳴, 盛開的花朵遍佈, 她看到吉祥的娑羅大樹; 87 無虛偽的摩耶王后 以柔軟手指般的新葉 握住盛開娑羅花蕾的樹枝, 眼如青蓮; 88 因胎兒重負而疲憊的她, 以美麗手指般的新葉 抓住被蜜蜂嗡鳴環繞的 盛開花朵的樹枝作支撐; 89 她眼波流轉時風動, 業力所生的帷幕 環繞無比莊嚴的王后, 眾人退避給予空間; 90 王后站立時立即生下 為梵天、天神、阿修羅、人類、龍眾所敬奉, 具足三十二相莊嚴之身, 如清洗的天然寶石般純凈的至尊; 91 不同於其他人出生時 身體沾染臭穢、不凈、血污, 如佛舍利安置在寶匣中, 如金像置於佛塔中般在母胎; 92 如人從寶座下來, 如長老說法時站立而下, 他正確伸展柔軟手足, 不為不凈所染而出生; 93 四位四面梵天 心意清凈地來到那裡, 用金網接住他, 置於母親面前說:"面如月亮者,愿您歡喜"; 94 太陽種族蓮池中的光明, 未來佛的清凈涼水, 從空中降下,為母子 兩人沐浴身體; 95 四位天子太子 用柔軟的羚羊皮接住他, 從他們手中,大臣們先致敬, 然後用細軟的布接過; 96 從他們手中落到地面, 這位無與倫比者觀察東方, 上下四方及四維, 整個世界成為一體; 97 梵天、天神、阿修羅、人類 以頭頂結髮為冠, 合掌禮敬說: "三界中無人勝過您"; 98 他在諸方看到與自己相等者后, 邁出七步,留下足跡, 向北方前行, 站在盛開的蓮花上; 99 "我是最上!我是眾生中最長! 我是最勝!這是我最後一生! 我是智者!我再無後有!" 他發出如是人中獅子吼; 100 在衛塞月(四月),善星吉日,滿月之時, 毗舍佉宿,木星位於巨蟹宮, 具足最上慈悲的世尊 在花樹環繞的園林中從摩耶腹中誕生; 這是由比丘梅達難陀所造的《能令一切詩人心生歡喜之因·勝者傳燈》中近因篇第六品:敘述最後生的大菩薩誕生。 1 此時,出生處所在的 世界更加美麗, 因為前來侍奉的天神 手持青蓮花環;

2.

Kamalāsanadevadānavānaṃ

Bhuvane』kattha samāgamo tadā』si,

Jinacakkapaṭiggahassa ṭhānaṃ

Avivādena sadevamānusānaṃ; ()

3.

Paṭilābhanimittamādisantī

Vata sabbaññutañāṇasampadāya,

Dasasaṅkhasahassilokadhātu

Abhikampī pahaṭe』va kaṃsapātī; ()

4.

Jananussavavāsaramhi tasmiṃ

Nijadehajjutipiñjaro』dapādi,

Dasasaṅkhasahassacakkavāḷa-

Kuharālokakaro mahāvabhāso; ()

5.

Apatāḷitacammanaddhabherī-

Vikatīnaṃ sayameva vajjanampi,

Tadanuttaradhammadesanāya

Bhavi ṭhānaṃ anusāvaṇassa loke; ()

6.

Ghaṇakāhaḷavaṃsasaṅkhavīṇā-

Bharaṇānaṃ sayameva vajjanampī,

Anupubbavihārabhāvanānaṃ

Paṭilābhāya nibandhanaṃ babhūva; ()

7.

Parimuttivarattapāsakārā-

Ghara,yosaṅkhalikādibandhanehi,

Migapakkhinarānamasmimāna-

Vigamassā』si nidānamādibhutaṃ; ()

8.

Bhuvanesu mahājanassa rogā-

Pagamenā』disanaṃ ahosukhanti,

Caturāriyasaccadassanena

Bhavi ṭhānaṃ catusaccadesanāya; ()

9.

Vividhabbhutarūpagocarānaṃ

Bhuvi jaccandhajanassalocanānaṃ,

Pabhavo pabhavo』si dibbacakkhu

Paṭilābhāya tilokalocanassa; ()

10.

Thutagītisudhārasassa pānaṃ

Badhirānaṃ savaṇañjalīpuṭehi,

Atimānusadibbasotadhātu-

Paṭivedhāya nidānamāsi tassa; ()

11.

Bhuvi jātijaḷādipuggalānaṃ

Tadahe』nussatiyā supātubhāvo,

Bhavi pubbamupaṭṭhitassatissa

Satipaṭṭhānanibodhanāya ṭhānaṃ; ()

12.

Visikhācaraṇaṃ sarojacāru-

Padaviññāsavasena paṅgulānaṃ,

Purimaṃ caturiddhipādavega-

Paṭilābhāya nimittamāsi loke; ()

13.

Madhurena sarena jātimūgā

Thutigītānya』vadiṃsu vandino』va,

Bhuvi khujjajano』jugattalābho

Kuṭilattā』pagamāya ṭhānamāsi; ()

14.

Saraṇaṃ purisāsabho siyāno

Bhavato duggatito vimuttiyā』ti,

Karino』pi kariṃsu kuñcanādaṃ

Turagā hesamakaṃsu pītiye』va; ()

15.

Visadā paṭisambhidā catasso

Paṭivijjhissati cā』yatiṃ sacā』yaṃ,

Sakapaṭṭanameva tannidānā

Taraṇī sīghamupāgamuṃ videsā; ()

16.

Sayameva virocanaṃ tadāni

Ratanānaṃ bhuvanākarubbhavānaṃ,

Ravivaṃsaravissa dhammaraṃsī

Visarassu』jjalanāya ṭhānamāsī; ()

17.

Turiyāni sakaṃsakaṃ ninādaṃ

Akaruṃ tagguṇadīpakānivā』tra,

Vivaṭā vidisādisā sakitti-

Visarokāsakate』va』hippasattā; ()

18.

Sakalassa kilesapāvakassa

Parinibbānasabhāvadīpanena,

Nirayesu hutāsajālamālā

Tadahe nibbutimāpa jātikhette; ()

19.

Parisāsu visāradassa tassa

Catuvesāradañāṇalābhahetu,

Bhuvanesu tadāmahānadīnaṃ

Anabhissandanamāsi kunnadīnaṃ; ()

20.

Udapādi pabhā nirākaritvā-

Bilalokantariyesu andhakāraṃ,

Hatamohatama』gga maggañāṇa-

Jjutilābhāya nibandhanaṃ tamāsi; ()

21.

Suvimuttiraso siyā』va tassa

Caturāsitasahassadhammakhandho,

Madhuraṃ caturodadhīnamāsi

Salilaṃ santataraṃ taraṅgarittaṃ; ()

22.

Vidisāsu catuddisāsu caṇḍa-

Pavanassā』pi avāyanaṃ tadāni,

Bhavi pubbanimittamattano』pi

Bhaṭadiṭṭhyābhavadaṭṭhibhedanāya; ()

23.

Navapallavapattasekharānaṃ

Viṭapīnaṃ kusumāhikiṇṇabhāvo,

Bhavi pubbanibandhanaṃ vimutti

Kusumehā』tumadehabhūsaṇāya; ()

24.

Kumudākarabodhakassa canda-

Kiraṇassā』tivirocanaṃ tadāsi,

Satibuddhasudhākaro』dayamhi

Janasandohamanopasādahetu; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 2 彼時蓮座上的天神與阿修羅 在一處聚集, 這是諸天人無爭議地 接受勝者法輪之處; 3 預示將獲得 一切智智的圓滿, 一萬個世界 如敲打銅缽般震動; 4 在那誕生慶典之日, 他身放金光, 照亮一萬個世界體系 空間的大光明升起; 5 未經擊打的皮鼓 自然發出聲音, 這是他將來無上說法 在世間宣說的徵兆; 6 銅鈸、笛子、貝殼、琵琶 等樂器自然奏鳴, 這是將來證得 次第禪定的因緣; 7 野獸、飛鳥、人類 從繩索、監獄、鎖鏈等束縛 獲得解脫, 這是除去我慢的最初因緣; 8 世間大眾疾病消除, 說道:"啊!真是快樂!" 這預示將來以見四聖諦 而說四諦之處; 9 地上生盲之人 見到種種神奇景象, 這是三界慧眼 將獲得天眼的徵兆; 10 聾者以耳朵如杯 飲用讚頌歌詠的甘露, 這是他將來證得 超人天耳界的因緣; 11 地上生來愚鈍等人 當日獲得憶念力, 這是具念現前者 將了悟念住之處; 12 跛者在街上行走 如蓮花般優美地邁步, 這是世間獲得 前四神足速力的徵兆; 13 生來啞者以甜美聲音 如讚頌者般唱讚歌, 駝背者獲得正直身體, 這是除去邪曲之處; 14 "愿人中牛王成為 從惡趣解脫的歸依", 連象也發出象吼, 馬也因喜悅而嘶鳴; 15 "他將來必定通達 清凈的四無礙解", 因此各地的船隻 迅速到達自己的港口; 16 彼時世間生起的 珠寶自然發光, 這是太陽種族之日 將放射法光明的徵兆; 17 樂器各自發出聲音, 彷彿在宣說他的功德, 四方八方敞開, 似為他的名聲開闢空間; 18 通過顯示將來 一切煩惱之火的完全寂滅, 出生處的地獄火焰 當日獲得寂滅; 19 作為他將來在眾中 獲得四無所畏智的因緣, 彼時世間大河 和小河不再氾濫; 20 光明升起驅除 世界中間黑暗, 這是除滅無明暗、 獲得最上道智光明的因緣; 21 他將來的八萬四千法蘊 將具有解脫之味, 四大海水 變得更加平靜無波; 22 彼時四方八方 暴風不起, 這是預示自己 將摧破邪見軍隊; 23 樹枝上新芽 與葉冠開滿花朵, 這是預示將來以解脫 之花裝飾無漏之身; 24 如開敷睡蓮的月光 格外照耀, 這是正覺月升起時 令眾生心得凈信的因緣;

25.

Vimalattamanuṇhatā nidāgha-

Sūriyassū』pasamo nimittamaggaṃ,

Bhavi cetasikassa kāyikassa

Paṭilābhāya sukhassa tamhijāte; ()

26.

Gaganā』ganagādito』taritvā

Pathavisaṅkamaṇaṃ tadā khagānaṃ,

Saraṇāgamanassa ṭhānamāsi

Jinadhammaṃ sunisamma sajjanānaṃ; ()

27.

Nabhasā』bhipavassanaṃ tadāni

Catudīpesu akālavāridānaṃ,

Parisāsu akhaṇḍadhammavuṭṭhi-

Patanassā』si nibandhanaṃ jinamhā; ()

28.

Chaṇamaṅgalakīḷaṇaṃ tadāni

Tidasānampi sakesake vimāne,

Upagamma tahiṃtahiṃ udāna

Samudānassanidānamā』si bodhiṃ; ()

29.

Vivaṭā sayameva mandirānaṃ

Pihitañcārakavāṭavātapānā,

Bhavadukkhanirodhagāmimagga-

Paṭilābhāya nimittamāhariṃsu; ()

30.

Tadahe madhurāmisassa pettī-

Visayesvāharaṇaṃ khudāturānaṃ,

Bhavi kāyagatāsatāmatassa

Paṭilābhāya nimittamattano』pi; ()

31.

Divase jananussave pipāsā-

Vigamo dīnajanassa petaloke,

Sukhitattassa upeccabuddhabhāvaṃ; ()

32.

Paṭipakkhajanassa mettilābho

Tadahe vāyasavāyasārinampi,

Bhaviṭhānamanantasattaloka-

Visayabrahmavihārabhāvanāya; ()

33.

Satimaggaphalubbhave yatheva

Bhavabhītyāpagamo tathāgatānaṃ,

Sati jātamahāmahe bhayaṃ vā

Natiracchānagatānamāsi tāso; ()

34.

Piyabhāvupasaṅkamo pajānaṃ

Hadayānandakarāya kho girāya,

Jinadhammakathāya sāvakānaṃ

Viya sāmaggirasassa pātubhāvo; ()

35.

Sitakittilatāya ropitāya

Bhavato』smiṃ bhuvanālavāḷagabbhe,

Viya nimmitayantavāridhārā

Jaladhārā dharaṇītaluṭṭhahiṃsu; ()

36.

Bhamarāvalibhārapañcavaṇṇa-

Kamalacchannamahītalaṃ rarāja,

Jalajaṃ thalajaṃ parāgahāraṃ

Bhuvi sabbattha apupphi pupphajātaṃ, ()

37.

Viṭapīsu latāsu khandhasākhā-

Satapattāni tadā supupphitāni,

Naravīra』bhirūpadassanāya

Bhūsamummīlitalocanāni』vāsuṃ; ()

38.

Uparūpari sattasatta hutvā

Satapattāni sīlātalubbhavāni,

Tava abbhudayo sudullabhoti

Kathayantivi』ha kapātubhāvato no; ()

39.

Nijapāramitālatāya katti-

Latayā』laṅkatapupphahāsarūpā,

Samalaṅkari yāvatā bhavaggaṃ

Dhajamālā jananussave tilokaṃ; ()

40.

Avakujjasaroruhābhirāmaṃ

Nabhavambhojavanassiriṃ babandha,

Bhuvi pokkharavassamīdisanti

Vadamānaṃva pavassi dhammavassaṃ; ()

41.

Ramaṇī ramaṇīyarūpasobhā

Acaruṃ dhammamanaṅgaraṅgabhūmi,

Madhupā madhupānamandirāni

Tadahe nāvasariṃsu dhammakāmā; () (Abyapeta paṭhamadutiya pādādiyamekaṃ)

42.

Kamalā kamalālayā vivesa

Bhuvanaṃ bhūrinavāvatārahārī,

Dharaṇī dharaṇīdharāvataṃsā

Upahārātibharātureva kampi; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

43.

Ruciraṃ ruciraṅganā tadāni

Akaruṃ kīḷamanekacandikāsu,

Suvīraṃ suciraṃsikiṇṇatārā-

Nikaro』bhāsataro』si bhākaro』va; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

44.

Pavano』pavano』pavāyamāno

Pavinodesi parissamaṃ janassa,

Vanadā vanadāhavupasantiṃ

Akaruṃ sabbadhi sassasampadañca; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

45.

Visadā visadā sakittirāmā

Mukharaṅgālaya māpakovidānaṃ,

Sujanā』sujanā bhajiṃsu tassa

Caraṇānyaṅkitacakkalakkhaṇāni; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

我將為您 譯這段巴利文。以下是完整的中文直譯: 25 清凈、溫和、不熱的 夏日陽光的平靜是徵兆, 預示他出生時 將獲得身心之樂; 26 鳥兒從天空降落 行走于地面, 這是善人聞知勝者之法后 將皈依的徵兆; 27 彼時非時雨雲 在四大洲降雨, 這是將來從勝者處 在眾中降下無缺法雨的因緣; 28 彼時三十三天 在各自宮殿中歡慶遊戲, 這是他們來此處處 證悟時發出歡喜語的因緣; 29 宮殿的關閉著的 門窗自然開啟, 這預示將獲得 通向滅苦之道; 30 當日餓鬼界中 飢餓者得到甜美食物, 這也是他將獲得 身至唸的徵兆; 31 在誕生慶典之日 餓鬼界中貧苦眾生的渴望消除, 這預示成佛后 將獲得安樂; 32 當日連烏鴉與其敵 也獲得慈心, 這是將來修習 無量眾生界梵住的徵兆; 33 如同道果生起時 如來的有怖畏消除, 在誕生大慶典時 連畜生也無恐懼戰慄; 34 眾生生起愛樂, 以令心歡喜的言語, 如同聲聞弟子 聽聞勝者說法時和合之味顯現; 35 當清涼名聲藤蔓 種植在世界藤蔓胎中, 如同機關造作的水流, 地面涌出水流; 36 大地為蜜蜂群環繞的 五色蓮花所覆蓋而美麗, 地上處處開放 水生陸生花朵,散發花粉; 37 樹木藤蔓的乾枝上 盛開百葉蓮花, 彷彿睜開眼睛 想要看見人中英雄的美貌; 38 在石板上一層層 生出七七朵百葉蓮, 似乎在說:"你的出現 對我們來說極為難得"; 39 以自己波羅蜜藤蔓和 名聲藤蔓裝飾的花朵笑容, 在誕生慶典上以旗幟 裝飾三界乃至有頂; 40 倒垂蓮花的美麗 繫於空中蓮池的莊嚴, 似乎在說"這是蓮雨" 而降下法雨; 41 美女以美麗的容貌 在法的舞臺上行走, 蜜蜂不再前往 蜜飲之處,因渴求正法;(首二句雙關) 42 吉祥天女從蓮池中出現, 大地承載新的化身之鬘, 大地以山王為裝飾, 因供養重擔而震動;(首二句雙關) 43 彼時美女在眾多 月光下嬉戲歡樂, 佈滿星辰的太陽 光芒更勝往常;(首二句雙關) 44 和風輕柔吹拂, 驅除眾人的疲憊, 林木止息林火, 處處五穀豐登;(首二句雙關) 45 清凈美麗的名聲 在善辯者口中傳頌, 善惡之人都親近他 足下所印的輪相;(首二句雙關)

46.

Vasudhaṃ vasudhampatī samaggā

Dasadhammena』nusāsayuṃ tadāni,

Hadayaṃ yadayaṅgamāya vāṇyā

Asataṃ mittaduhī vidhānayiṃsu; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

47.

Timadā』timadā gajādhipāpi

Migarājūhi tadā samācariṃsu,

Pabalā』pabalā migā tadaññe

Paṭisatthāramakaṃsu aññamaññaṃ; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

48.

Bhuvane bhuvanekalocanassa

Jananasmiṃ divase samujjalānī,

Nihanitā』nihitāyudhāti bhitiṃ

Janayuṃ pāpimatova netaresaṃ; () (Abyapeta paṭhamadutiya pādādiyamakaṃ)

49.

Parivāditadibbabherivīṇā-

Turiyaṃ dassitadibbanaccabhedaṃ,

Gaganaṃ suraraṅgamaṇḍalābhaṃ

Tidasānaṃ upahārasāramāsi; ()

50.

Sovaṇṇavaṇṇavadhuyā garugabbhagasmiṃ

Taṃnandanabbanasamānavanaṅgatasmiṃ,

Bhutabbhutanvitamahe nayanañjanasmiṃ

Jātamhi tamhi tanuje bhavi bhaddabhatti; () (Mālābandhanaṃ)

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandananidāne jinavaṃsadīpe avidūrenidāne vividhapubbanimittapātubhāvappavatti paridipo. Sattamosaggo.

1.

Visuddha (vaṃsaṭṭha) masesabandhavo

Kumāramādāya tilokalocanaṃ,

Agaṃsu tamhā kapilavhayaṃpuraṃ

Purīvataṃsaṃ samalaṅkatañjasaṃ; ()

2.

Tadā abhiññāsu vasisu pārago

Samādhivikkhambhitasabbakibbiso,

Vihāsi suddhodanabhumibhattuno

Kulūpago devalanāmatāpaso; ()

3.

Tapodhano so pavivekakāmavā

Divāvihāratthamupāgato divaṃ,

Tamatthamaññātumapucchi devatā-

Pavattitaṃ passiyamaṅgalussavaṃ; ()

4.

Tavevupaṭṭhāyakabhumibhattuno

Varoraso māriya māravāhiniṃ,

Parājayaṃ lacchati bodhimāyatiṃ

Mahussavo tampati vattate, bravuṃ; ()

5.

Imāya vuttantakathāya codito

Tapodhano iddhibalena iddhimā,

Surālaye antaradhāna』nantaraṃ

Niketane pāturahosi rājino; ()

6.

Kumāranijjhānamanorathoka vasi

Tahiṃ supaññattamahārahakāsane,

Nisajja suddhodanarājino』bruvi

Tavatrajaṃ daṭṭhumidhāgatotya』haṃ; ()

7.

Narindacūḷāmaṇicumbitānya』tha

Padāni vandāpayitu tapassino,

Vibhusaṇālaṅkatamattasambhavaṃ

Narādhipo rājakumāramāhari; ()

8.

Tadattabhāvena』hivādanāraha-

Ssa』bhāvato tassa rarāja sūnuno,

Pavaṭṭayitvā jaṭilassa sampati

Jaṭāsu cakkaṅkitapādapaṅkajaṃ; ()

9.

Kumāramādāya samappitañjaliṃ

Vidhāya pādesvanisammakārino,

Sace ṭhapeyyuṃ jaṭilassa sattadhā

Phaleyya muddhā jaṭitojaṭāya』pi; ()

10.

Sakāsanuṭṭhāya athe』sibhūmiyā

Nihacca so dakkhiṇajānumaṇḍalaṃ,

Akā mahākāruṇikassa gāravaṃ

Sirovirūḷhañjali pupphamañjarī; ()

11.

Udikkhamāno vasinā samappitaṃ

Tamañjaliṃ bhattibharena bhūpati,

Atho』nametvā tanumīsakaṃ sakaṃ

Pavandi pādamburuhāni sununo; ()

12.

Siyā』va buddho purisāsabho ayaṃ

Nadassanaṃ tassa siyā mamantī so,

Nirūpamaṃ rūpasiriṃ samekkhiya

Payāsi niṭṭhaṃ upadhārayaṃ vasi; ()

13.

Vavatthayitvevamuḷārabuddhimā

Vitiṇṇakaṅkho hasamīsakaṃ rudaṃ,

Narindamorodhapurakkhataṃ vasī

Tadavasīdāpayi saṃsayaṇṇave; ()

14.

Tamāharitvāna pakavattimabbhutaṃ

Purakkhato』rodhajanassa rājino,

Yatissaro saṃsayasallamuddharaṃ

Sabandhave』nussari kāladevalo;()

我將為您 譯這段巴利文。以下是完整的中文直譯: 46 大地之主們和諧一致 以十法治理大地, 以悅意的言語 制止不善者損害友誼;(首二句雙關) 47 彼時連醉象之王 也與獅子和諧相處, 其他強弱野獸 互相款待;(首二句雙關) 48 在三界眼者誕生 這一天光明照耀, 放下或未持武器 只令惡魔生畏,不驚其他;(首二句雙關) 49 演奏天鼓琵琶等 樂器,展現各種天舞, 天空如天人舞臺, 是三十三天的精妙供養; 50 在金色新娘重孕時, 在如難陀園般的林中, 在充滿奇異現象的眼藥中, 當他誕生時有吉祥祝福;(花環) 這是比丘梅達難陀所造的《能令一切詩人心生歡喜之因·勝者傳燈》中近因篇第七品:敘述種種前兆顯現。 1 清凈(種姓)的所有親屬 攜帶三界之眼的王子, 立即前往裝飾莊嚴的 城市之冠迦毗羅城; 2 當時通達神通的仙人中, 以定力鎮伏一切煩惱的 天授苦行者是 凈飯王家族的供養師; 3 這位具足苦行、喜好獨處 的仙人,為日中休息昇天時, 見到慶典景象, 向天神詢問其意; 4 天神說:"你所供養的國王之子, 將來將降伏魔羅軍隊, 證得菩提, 現在正在舉行慶典"; 5 具神通力的苦行者 受這訊息所激勵, 從天界隱沒後 立即出現在王宮; 6 渴望見王子的仙人 坐在那裡設定的高貴座位上, 對凈飯王說: "我來此是為見你的兒子"; 7 爲了讓苦行者 禮拜受王冠珠寶觸及的雙足, 國王將裝飾莊嚴的 王子抱來; 8 因為以那個身份 不該禮敬他,那王子的 足蓮具足輪相 轉向苦行者的髮髻; 9 抱著王子而雙手合十的人 若不謹慎放在苦行者腳下, 苦行者的頭顱 必定七分裂開; 10 他從座位起身, 右膝著地, 對大悲者表示敬意, 頭頂生出花束般的合掌; 11 國王看到仙人 以虔誠獻上的合掌, 稍微低頭 禮敬兒子的蓮足; 12 "此人中牛王必定成佛, 而我將不得見他", 仙人觀察無比的 身相莊嚴后確定; 13 具廣大智慧的仙人 如此決定消除疑惑后, 微笑又哭泣,使國王 和後宮陷入疑惑之海; 14 這位仙人領袖為除去 疑惑之箭,向被後宮眾 圍繞的國王 述說這奇特因緣,憶念親族迦羅提婆;

15.

Sakekule nāḷakanāmadārako

Sayambhuno lacchati dassanaṃ iti,

Tamatthamaññā samupecca taṃkulaṃ

Tvamāha pabbajjiti bhāgineyyakaṃ; ()

16.

Nirāmayaṃ pañcamavāsaramhi so

Varorasaṃ vāsitagandhavārinā,

Pavattamāne bhavane mahāmahe

Nahāpayi bhūpati bandhumajjhago; ()

17.

Pasatthamanvatthabhidhāna mattano

Kumāramāropayituṃ parosataṃ,

Savedavedaṅgapabhedakovide

Dvije nimantāpayi so narādhipo; ()

18.

Surindarūpo suramandiropamaṃ

Tamindirādhāranarindamandiraṃ,

Janindasīho』pagatā』vanīsure

Amandapūjāvidhinā』bhirādhayi; ()

19.

Anenasiddhā samatiṃsapāramī-

Sadatthasampattiparatthakārinā,

Tathā』ttha saṅkhātadhanaṃ nidhānagaṃ

Imamhi siddhaṃ sahajātiyā yato; (5)

20.

Dvijehi tantibbacanadvayārahaṃ

Samāsasaṃkhittapadatthasaṃhitaṃ,

Sutassa siddhattha』bhidhānamattano

Tato』bhivohārasukhāya kārayi; ()

21.

Suyāmarāmaddhajamantilakkhaṇa-

Subhojakoṇḍaññasudattasaññino,

Ime dvijā rājasupūjitā tadā

Vicakkhaṇālakkhaṇapāṭhakā』bhavaṃ; ()

22.

Subhāsubhaṃ passiya dehalakkhaṇaṃ

Vibhāvayavho iti tesamabruvi,

Samukkhipitvā』ṅgulipallavadvayaṃ

Janādhipaṃ sattajanā』bravuṃ dvidhā; ()

23.

Sace mahārāja agāramāvase

Varoraso te paricāritindriyo,

Samaṅgibhuto ratanehi sattahi

Bhaveyya rājā vatacakkavatya』yaṃ; ()

24.

Mahādayo』yaṃ karuṇāya codito

Gharā』bhigantvā yadi pabbajissati,

Bhaveyya buddho』khilañeyyamaṇḍalaṃ

Sayaṃ abhiññāya nahe』tthasaṃsayo; ()

25.

Kaṇiṭṭhabhūto vayasā tadantare

Pasatthasatthā』vagamena jeṭṭhako,

Samukkhipitvā』ṅakgulimekamabruvi

Itīha koṇḍaññasamaññabhusuro; ()

26.

Imassa veneyyajanākatañjalī

Samaṃ phusantāni vasundharātalaṃ,

Subhāni bhopādatalāti sabbadā

Bhajanti bhatyā kamalānivālino; ()

27.

Imassa khemantamasesapāṇino

Tipaṭṭakantārapathāvatāraṇe,

Susajjitaṃ cakkayugaṃva pāramī

Rathamhi pādaṅkitacakkalakkhaṇaṃ; ()

28.

Imassa bho kambalabheṇḍukopamaṃ

Sumaṭṭavaṭṭāyatapaṇhimaṇḍalaṃ,

Sadā padambhojanivāsalakkhiyā

Tanoti pīnatthanapiṇḍavibbhamaṃ; ()

29.

Imassa dīghaṅgulipanti vaṭṭita-

Manosilālattakavattikopamā,

Vibhāti bho bāhulatāya pāramī-

Latāya vā nūtanapattapantiva; ()

30.

Imassa pārevaṭapāda pāṭalā

Sapāṇipādā taḷuṇātikomalā,

Uḷārapūjāvidhisampaṭicchane

Pavāḷapāti』va samullasanti bho; ()

31.

Imassarūpassirimandirodare

Samappamāṇābhinavaṅgulīhi bho,

Padissare jālakavāṭasantibhā

Sapāṇipādā tatajālalakkhaṇā ()

32.

Imassa ussaṅkhapadassa gopphakā

Padambujānaṃ caturaṅgulopari,

Patiṭṭhitā puṇṇaghaṭesukandharā-

Vilāsamāliṅgiya rājabhāsare; ()

33.

Imassa dehajjutivāripūrita-

Sarīrakedārabhavā phalatthino,

Surattasālyodarasannibhā subhā

Duveṇijaṅghā abhipīṇayantī bho; ()

34.

Imassa bho jānuyugaṃ parāmasaṃ

Anonamanto ṭhitako mahābhujo,

Sahattanā sambhavabodhisākhino

Visālasākhāya vilāsamādise; ()

35.

Imassa kosohitavatthaguyhako

Abhinnakokāsakakosakosago,

Anaññasādhāraṇatādinā』yatiṃ

Anaṅgasaṅgāmaparammukho siyā; ()

36.

Imassa bho gotamagottaketuno

Kalevare kañcanasattibhattaco,

Suvaṇṇavaṇṇo jinacīvarassapi

Tanoti sobhaṃ ghanabuddharaṃsino; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 15 "你家族中的那羅迦童子 將得見自覺者", 知此事後前往該家族, 對外甥說:"你要出家"; 16 在第五天,國王 在親屬中間,以香水 為殊勝之子沐浴, 宮中舉行大慶典; 17 為給王子取一個 具美好含義的名字, 國王邀請了超過百位 精通吠陀及其支分的婆羅門; 18 如同帝釋的國王以 非凡的供養儀式, 使來到如天宮般的 吉祥王宮的婆羅門歡喜; 19 因為此人已圓滿三十波羅蜜, 成就自利、利他之事, 同樣,所說的財富如寶藏, 與生俱來已成就; 20 婆羅門以兩種傳統語言 簡要總結其義, 為便於稱呼而為他取名 "悉達多"(意為"成就義利者"); 21 須耶摩、拉瑪達遮、曼提、勒克卡那、 須跋遮、喬達那、須達多等, 這些受王恭敬的婆羅門 都是善於解讀相好的智者; 22 "請觀察身相判斷 吉兇",對他們如此說, 七位婆羅門舉起 兩根手指向國王說兩種可能; 23 "大王,如果你的殊勝之子 居家生活,控制諸根, 具足七寶, 他將成為轉輪王; 24 如果這位具大悲心者 受慈悲驅動離家出家, 他將成佛,以自己的智慧 了知一切所知,此事毫無疑問"; 25 其中年紀最小但 以通達聖典而為最長的 喬達那婆羅門 舉起一指如是說: 26 "此人的應化眾生合十, 如蓮花般同時觸地的 美妙足底, 常以信心敬奉; 27 為引導一切眾生 越過三種險難曠野之道, 到達安穩處,他的足印有輪相, 如同駕著善備的雙輪馬車; 28 他的足跟圓滿柔軟 如綿羊毛團, 因常為蓮足所棲, 顯現豐滿圓滿之相; 29 他的手指長圓, 如硃砂、胭脂筆般, 以波羅蜜之臂 或如新葉之藤顯現光明; 30 他的手足粉紅 如鴿足般柔嫩, 在接受最上供養時 如珊瑚缽般閃耀; 31 在他身相莊嚴宮殿內, 以均勻新生的手指, 顯現如網門的光明, 手足具有網相; 32 他高聳的足踝 在蓮足上四指處, 如滿瓶頸部的 優美環繞閃耀; 33 他的身光如水灌注, 如身體田地生長果實, 如紅稻穀腹部般美麗的 雙小腿豐滿圓滿; 34 這位大力者不彎腰 站立就能撫摸雙膝, 如同以手觸及 菩提樹廣大的枝條; 35 他的隱密處藏於鞘中, 如未開蓮蕾的蓮藏, 因此等無與倫比, 將來必定背離愛慾之戰; 36 這位喬達摩族之幢 身體如金槍般光潔, 具足濃密佛光的 勝者袈裟也顯金色之光;

37.

Imassa jambonadīpiñjarāya bho

Sirisapupphassukumāracāriyā

Rajonumattaṃ chaviyā nalimpate

Sarojapatteriva vāribindavo; ()

38.

Imassa lomāni kalevare vare

Visuṃ visuṃ kūpagatāni sūnuno,

Vilumpare rūpavilāsalakkhiyā

Manoramaṃ bho kamaṇikañcukassiriṃ; ()

39.

Imassa uddhaggamukhaṃ mukhassiriṃ

Padakkhiṇāvatta mapekkhino yathā,

Tirokare romavitāna mindirā-

Niketanindīvarakānanassiriṃ; ()

40.

Imassa bhorāja sarojayonino

Yathojugattaṃ ujugattamāyatiṃ,

Anaññasāmaññaguṇāvakāsato

Pajābhipūjāvidhibhājanaṃ siyā; ()

41.

Imassa sattussadalakkhaṇaṃ subhaṃ

Samaṃsamaddiṭṭhasirāvaliṃ sadā,

Dadhāti bho pāramidhammasipakpino

Sudhantacāmīkarapiṇḍavibbhamaṃ; ()

42.

Imassa puṇṇobhayakāyabhāgimaṃ

Migindapubbaddhasarīralakkhaṇaṃ,

Kudiṭṭhivādībhasirovidāraṇe

Narindasāmatthiyamubbahe nakiṃ; ()

43.

Imassu』peto ghanamaṃsavaṭṭiyā

Citantaraṃso muducārupiṭṭhiyaṃ,

Bhavaṇṇavā kañcanapaccarisiraṃ

Tanoti sattuttaraṇe narādhipa; ()

44.

Imassa nigrodhamahīruhassiva

Samappamāṇo parimaṇḍalopya』yaṃ,

Kadāci dukkhātapakhinnadehinaṃ

Parissamaṃ bho pajahe bhavañjase; ()

45.

Imassa rājittayarañjito』ttariṃ

Karīyamānu』ttamadhammanissano,

Sumaṭṭavaṭṭo samavattakhandhako

Mutiṅgakhandhoriva rāja rājate; () (Silesa bandhanaṃ)

46.

Imassa bho sattasahassasammitā

Yathā』matajjhoharaṇābhilāsino,

Rasaggasā santi rasādanummukhā

Rasaggasaggī』tya』bhidhīyate tato; ()

47.

Imassa』nubyañjanatārakākule

Anantarūpāyatanambaro dare,

Virocatebārasamīsasiriva

Narindasīhassahanūpamāhanū; ()

48.

Imassa tāḷisatidantapanti bho

Pahūtajivhārathikaṃ carantiyā,

Manuññavāṇivanitāya tatvate

Pasatthamuttāvalilīlamāyatiṃ; ()

49.

Imassa javhāvarakaṇṇikāvahe

Mukhambuje saccasugandhavāsite,

Samappamāṇā dasanāvalī subhā

Vibhāti kiñjakkhatatīva bhūpatī; ()

50.

Imassa bho khaṇḍitasaṅkhapaṇḍarā

Dvijāvalī nibbivarantarāyatiṃ,

Samubbhavāyuttilatāya tāyati

Mukhālavāḷe mukulāvalissiriṃ; ()

51.

Imassa pīṇānanacandacandikā

Susukkadāṭhāvali saccavādino,

Padissate dhammataḷākakīḷane

Katābhilāsārivahaṃsamālinī; ()

52.

Imassa cānuttaradhammadesanā-

Taraṇyamālolalakārarūpinī,

Pahūtajivhā bhavasāgarā』yatiṃ

Narinda pāraṃ janatā』vatāraye; ()

53.

Imassa bho brahmasaropamo sadā

Sahassadhā』yaṃ karavīkarāvato,

Manoharaṭṭhaṅgasamaṅgisussaro

Sasotakānaṃ maṇikuṇḍalāyate; ()

54.

Imassa nīlaṃ nayanuppalañcayaṃ

Nirūpame rūpavilāsamandire,

Niropitaṃ bho maṇisīhapañjara-

Dvayaṃva bhāse kusalena kenaci; ()

55.

Imassa pāṭhīnayugaṃ』va dissate

Visiṭṭharūpāyatanāpagāsayaṃ,

Subhaṃ gavacchāpavilocanopamaṃ

Maṇippabhaṃ gopakhumadvayaṃ sadā; ()

56.

Imassā uṇṇā bhamukantarubbhavā

Ḷāṭamajjhopagatā virocati,

Yadatthi sañajhāghanarājimajjhagaṃ

Sasaṅkahīnaṃ sasimaṇḍalaṃ tathā ()

57.

Imassa uṇhīsakasīsalakkhaṇaṃ

Sadhammarajjissariyaṃ anāgate,

Kariyamānassa hi cakkavattino

Dadhāti uṇhīsakasisavibbhamaṃ; ()

58.

Imassa bhumissara supakpatiṭṭhita-

Padaṅkite cakkayugamhi dissare,

Arāsahassāni ca neminābhiyo

Tivaṭṭarekhā sirivacchakādayo; ()

我將為您 譯這段巴利文。以下是完整的中文直譯: 37 他的身體如閻浮金般光亮, 如尸利沙花般柔嫩, 身上不染塵垢, 如蓮葉上的水珠; 38 在他殊勝身體上的毫毛 每一根都單獨生於毛孔, 奪取容貌莊嚴之相, 如美麗的鎧甲般莊嚴; 39 他的毫毛向上生長, 右旋如觀者所愿, 如吉祥天女的毛毛布幔 遮蔽青蓮園的莊嚴; 40 大王啊,這位如蓮花般生者 身體正直,將來因 無與倫比的功德, 必為眾生供養之器; 41 他具有七根圓滿相好, 常見脈絡分佈均勻, 大王啊,具波羅蜜智劍者 如精煉的金塊般光潔; 42 他兩半身體圓滿, 前半身如獅子王, 在摧破邪見者頭顱時, 豈不顯現人王之力? 43 他背部柔軟美麗, 內具緻密肌肉,外放光明, 人王啊,他如金色圓背 令眾生度越生死海; 44 他如尼拘律大樹, 身量圓滿均稱, 大王啊,他將立即 除去眾生苦熱疲勞; 45 他更勝三王所愛, 將成為最上法依止, 圓滿光滑的肩頸 如鼓身般莊嚴,大王;(雙關語) 46 他有七千味蕾, 如渴望飲甘露般, 能品嚐一切味道, 故稱為"味之上者"; 47 他的隨形好如滿天星, 無邊色處如虛空, 下頜如人中獅子, 光耀如十六分之月; 48 他的齒如多羅樹葉, 廣長舌頭行於其間, 如美妙言語仙女 未來將演出讚美珍珠鏈之戲; 49 在他如蓮的口中, 以真實芳香薰染, 整齊的齒列美麗, 如花蕊行列,大王; 50 他的牙齒如破碎的貝殼般潔白, 將來齒列無間隔, 以生起相稱的藤蔓 護持口門中花蕾般的莊嚴; 51 他圓滿面如滿月, 潔白牙齒說真實語, 在法池嬉戲時 如渴望的鵝群顯現; 52 他廣長的舌頭 如無上說法之舟搖動, 將來必能渡眾生 越過生死海,人王; 53 他的聲音如梵天音, 能分千種,如迦陵頻伽鳥, 具足八支的妙音 對聽者如寶耳環; 54 他的藍眼如青蓮, 在無比的容貌宮殿中, 如善巧者安置的 兩個寶石獅籠般光耀; 55 他的眼睛總是顯現 如殊勝色處河中的 美麗如牛犢眼般的 發光的兩條波提那魚; 56 他眉間生起的白毫 位於額中央光耀, 如密雲中的 圓滿月輪; 57 他的肉髻頭相 預示將來具有 正法王權, 如轉輪王的冠冕莊嚴; 58 大地之主啊,在他足印的 明顯輪相中顯現 千輻、輪圍、輪轂, 三道紋、吉祥徽等;

59.

Imehi battiṃsatilakkhaṇehi bho

Asītyanubyañjanalakkhaṇehi』pi,

Samujjalanto purisāsabhotyayaṃ

Bhaveyya buddho bhavabandhanacchido; ()

60.

Sasotamāpāthagatāya tāvade

Dvijassa vitthārakathāya codito,

Apucchi rājā kimayaṃ samekkhiya

Anāgate brāhmaṇa pabbajissati; ()

61.

Kadāci uyyānagato mahāpathe

Jarārujāmaccuvirūpadassanaṃ,

Vidhāya nibbintamano bhavattaye

Tapodhanaṃ passiya pabbajissati; ()

62.

Itiha vatvāna sakaṃsakaṃ gharaṃ

Tato』pagantvā』ddhanimittapāṭhakā,

Mahallakā』dāni mayanti sunavo

Tamānupabbajjitumovadiṃsu te; ()

63.

Dvijesu vuddhesu matesu sattasu

Ayaṃhi koṇḍaññasamavhayo sudhī,

Mahāpadhānaṃ purisāsabho』dhunā

Karoti sutvā karuṇāya codito; ()

64.

Samānaladdhihi kulesu tesu hi

Catuhi vippehi saha』ntapañcamo,

Atho』ruvelaṃ upagamma pabbaji

Bhaviṃsu tepañci』dha pañcavaggiyā; ()

65.

Kadāci laddhā pariyantasāgaraṃ

Imaṃ catuddīpikarajjamatrajaṃ,

Jitārivaggaṃ vicarantamambare

Karomi paccakkhamahanti cintiya; ()

66.

Nimittarūpakkhipathappavesanaṃ

Nivāraṇatthaṃ tanijarājasūnunā,

Narādhipo so purisehi sabbathā

Disāsu rakkhāvaraṇaṃ akārayi; ()

67.

Ayaṃ kumāro yadi cakkavattivā

Bhaveyya sambodhipadaṃ labheyyavā,

Sakekule khattiyabandhavehi so

Purakkhatoyeva carissataṃ iti; ()

68.

Kumāranāmaṭṭhapanamhi vāsare

Sahassamattesu kulesva』sitiyā,

Adāsi paccekajano paṭissavaṃ

Padātukāmova visuṃvisuṃ sute; ()

69.

Asesadosāpagatā sukhedhi tā

Suvaṇṇakumbhorupayodharo na tā,

Anekadhātī varavaṇṇagabbi tā

Sapaccupaṭṭhāpayi taṅkhaṇepi tā; ()

70.

Taḷākatīramhi taraṅgabhāsure

Yatheva haṃsyā kalahaṃsapotakaṃ,

Mahesiyā』ṅke sayane sitatthare

Suvāsare bhupati puttamaddasa; ()

71.

Adiṭṭhaputtānanapaṅkajā ciraṃ

Lahuṃ parikkhīṇavayoguṇā ito,

Cutā』va māyājanani nirāmayā

Upāvisi sattamavāsare divaṃ; ()

72.

Mahesimāyābhaginī tadā mahā-

Pajāpatigotamināmarājinī,

Nijaṃ kumāraṃ bharaṇāya dhātinaṃ

Vidhāya bhāraṃ paṭijaggi taṃ sayaṃ; ()

73.

Tadā』bhavuṃ dīpasikhā jagantaye

Kalebaro』bhāsalavena sununo,

Vinaṭṭhatejāriva raṅgadīpikā

Vimānadipesu kathāvakā』ttano; ()

74.

Vicittabhummattharaṇe abhikkhaṇaṃ

Sajannukehā』cari mandirodare,

Mahāvanasmiṃ maṇivālukātale

Vijambhamānoriva sihapotako; ()

75.

Sutassa kīḷāpasutassa mandi re

Bhamantabimbaṃ maṇidappaṇoda re

Nibaddhamaddakkhi carantamamba re

Yatheva cakkaṃ ratanaṃ mahībhu jo; ()

76.

Tadaṅghiviññāsavasena bhumiyā

Vajantamaṅko』panidhāya bhumipo,

Tadā』bhinicchārita māsabhiṃ giraṃ

Idāni maṃ sāvaya puttamabruvi; ()

77.

Nibaddhamantomaṇivedikātale

Mukhendubimbuddharaṇe payojayaṃ,

Sayaṃ palambhesi amaccasūnavo

Vayena mando』pi amandabuddhimā; ()

78.

Uḷārasokaṃ pitucittasambhavaṃ

Tilokadīpo nijapuññatejasā,

Tamopabandhaṃ bhuvano』darubbhavaṃ

Nirākari bālaravī』va raṃsinā; ()

79.

Vikiṇṇalājākusumākulañjase

Vitānaraṅgaddhajanibbharambare,

Pure tahiṃ maṅgalakiccasammataṃ

Kadāci rañño bhavi vappamaṅgalaṃ; ()

80.

Sugandhamālābharaṇādimaṇḍita-

Pasādhitā kāpilavatthavā narā,

Sakiṅkarā kammakarā』pi kappitā

Tato tato sattipatiṃsu taṃ kulaṃ; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 59 大王啊,這人中牛王 以三十二大人相和 八十種隨形好莊嚴光耀, 將成為斷除生死束縛的佛陀; 60 聽到婆羅門詳細 的解說后受到激勵, 國王問道:"你觀察到他 將來會出家嗎,婆羅門?" 61 "某時前往園林的大道上, 見到衰老、疾病、死亡的醜相, 對三有生厭, 見到苦行者后將出家"; 62 如是說后,相師們 各自回到家中, 年長者教導年輕子侄說: "我們已老,你們要隨他出家"; 63 七位婆羅門長者去世后, 這位名叫喬達那的智者, 聽聞人中牛王現在 精進修行而受慈悲所激勵; 64 與他同見解的四位婆羅門 家族子弟作為第五人, 來到優樓頻螺(地名)出家, 他們成為五比丘; 65 國王想:"有朝一日 我子將得四大洲為邊際的王國, 我要親眼見他 乘空降伏敵眾"; 66 為防止王子見到 預言中的景象, 國王命人在各方 設定守衛保護; 67 "這王子或成轉輪王, 或得菩提之位, 都將由剎帝利族 親族陪伴而行"; 68 在王子命名之日, 八萬家族中約一千人 各自承諾 愿獻自己的子女; 69 國王立即安排 遠離一切過失、具樂、 如金瓶般豐乳、高貴膚色的 眾多乳母照顧他; 70 如同蓮池波光閃耀中 天鵝照看小天鵝, 國王在白布鋪設的床榻上 見到王后懷中的兒子; 71 長久未見兒子蓮面, 迅速衰老失去美德, 無病的摩耶王后 在第七天昇天; 72 王后摩耶的妹妹 大帕查巴提·喬達彌王妃, 將自己的兒子交給乳母撫養, 親自照顧王子; 73 彼時世間的燈火 因王子身光而失色, 如同舞臺燈火 在宮殿燈前黯然失色; 74 他常在鋪設華麗地毯的 宮殿內爬行, 如幼獅在大林中 寶石沙地上伸展; 75 當王子在宮中玩耍時, 大地之主見到 寶鏡中的影像 如空中轉動的寶輪; 76 當王子以足跡 在地上移動時,國王抱起他, 說:"現在對我說出 你的心聲,兒子"; 77 雖年幼卻具廣大智慧的王子, 常在內部寶石欄桿處 玩耍時,抬起月亮般的面容, 自己逗樂大臣的兒子; 78 三界之燈以自己福德威力, 驅除父親心中生起的 重大憂愁,如幼日 以光芒除去世間黑暗; 79 在撒滿花米、 幡幢莊嚴的虛空下, 城中舉行國王認為 吉祥的播種典禮; 80 迦毗羅衛城的人民 裝飾香花瓔珞等, 連僕人勞工也盛裝, 從四方涌向王族;

81.

Mahaccasenāyapurakkhatohiso

Uḷārarājiddhisamujjalaṃtato

Payāsikammantapadesamatrajaṃ

Kumāramādāyapurindadopamo; ()

82.

Chaṇamhi tasmiṃ manuvaṃsaketuno

Manoramaṃ maṅgalanaṅgalādikaṃ,

Suvaṇṇapaṭṭehi parikkhaṭaṃka mahā-

Janassa』pī rūpiyapaṭṭachāditaṃ; ()

83.

Visālasākhākulajambusākhino

Vidhāya heṭṭhā sayane mahārahe,

Nijaṃ kumāraṃ sajano janādhipo

Samārahī sampati vappamaṅgalaṃ; ()

84.

Kumārarakkhāvaraṇāyu』paṭṭhitā

Tamussavaṃ dhātijanā vipassituṃ,

Apakkamitvā bahi sāṇito khaṇaṃ

Pamattarūpā vicariṃsvi』tocito; ()

85.

Pariggahetvā』namapāna māsane

Nisajja pallaṅka malattha bandhiya,

Jinaṅkuro nīvaraṇehi nissaṭaṃ

Vivekajaṃ jhānamagādhabuddhimā; ()

86.

Vipassa puttassu』pavesanaṃ tahiṃ

Dumassa chāyāya nivattataṃ tathā,

Pavandi rājā paṭihārikākathā-

Pacoditoputtamupecca taṅkhaṇe; ()

87.

Kalāsu vujjāsu ca puttamattano

Vinetukāmo vinayakkhamaṃ pitā;

Pasatthasatthantarapāradassinaṃ

Kadāci vippācariyaṃ kirā』nayi; ()

88.

Samappitaṃ taṃ guruno karambuje

Sadevalokassa guruṃ sagāravaṃ,

Mahīsuro so jalabindunā yathā

Suduttarāgādhamahodadhīrasaṃ; ()

89.

Savaṇṇabhedaṃ sanighaṇṭukeṭubhaṃ

Athabbabedeni』nihāsapañcamaṃ,

Tivedamuddesapadena duddasaṃ

Tathā kalāsippataṃ nibodhayī; ()

90.

Anaññasādhāraṇapuññavāsanā-

Vidhūtasammohavisuddhabuddhino,

Samattavijjā sakalākalā dhiyā

Kalampi nālaṃ bahubhāsanena kiṃ; ()

91.

Na kevalaṃ tassa kalebaraṃ bahi

Vibhāti battiṃsatilakkhaṇehi bho,

Bhusaṃ tadabbhantaravatthu dippate

Subuddhasatthantaralakkhaṇehī』pi; ()

92.

Tilocanassā』pi tilokacakkhuno

Ayaṃ viseso nayanehi dissate,

Lalāṭanetto purimo nasobhati

Paro』va abbhattarañāṇalocano; ()

93.

Anubbajanto navayobbanassiriṃ

Yasopabandhena sake niketane,

Pavaḍḍhi dhīro sakalaṃ kalāntaraṃ

Kalānidhī raṃsicayeni』va』mbare; ()

94.

Upaḍḍhagaṇḍāhitadāṭhikāya so

Yasodhano soḷasavassiko yadā,

Kapolaphuṭṭhañjanadānarājiyā

Kari yathā bāladasaṃ vyatikkami ()

95.

Tadā narindo suramandiro』pamaṃ

Ututtayānucchavikaṃ manoramaṃ,

Payojayitvāna paviṇasippike

Sutāya kārāpayi mandirattayaṃ; ()

96.

Nisitasambādhatalaṃ nivārita-

Saronilaṃ phassitasihapañjaraṃ,

Mahivataṃsaṃ navabhumikaṃ gharaṃ

Babhuva rammaṃ bhuvi rammanāmikaṃ; ()

97.

Sasikara』mbhodhararāvanibbhara-

Vitāna mugghāṭakavāṭabandhanaṃ,

Surammanāmaṃ hataghammamindirā-

Nivāsarammaṃ bhavi pañcabhūmikaṃ; ()

98.

Ahiṇhasituṇbhaguṇehi pāvuse

Sukhānulomaṃ samasattabhumikaṃ,

Suphassitā』phassitasihapañjaraṃ

Subhaṃ subhaṃ nāma niketanaṃ bhavi; ()

99.

Vayonupattassa narindasununo

Uḷārarājiddhivilāsadassane,

Katā』bhilāso janako janādhipo

Padātukāmo nijarajjasampadaṃ; ()

100.

Vasanti ce yobbanahāridārikā

Narindasandesaharehi pesayi

Sa sākiyānaṃ sacivehi sāsane; ()

101.

Nivedayuṃ yobbanagabbitassa te

Nakiñcisikappāyatana』ntadassino,

Sutassa dārābharaṇāya dhītaro

Kathannu dassāma mayanti khattiyā; ()

102.

Sutena taṃ rājasutena codito

Pitā carāpesi puramhi bheriyo,

Mama』trajo kāhati sippadīpanaṃ

Itoparaṃ sattamavāsare iti; ()

我將為您 譯這段巴利文。以下是完整的中文直譯: 81 他如帝釋般, 與大臣軍隊前導, 以殊勝王威光耀, 帶著王子前往播種之地; 82 在人王種族之幢的慶典上, 美妙的吉祥犁等器具, 用金板裝飾, 大眾的則用銀板覆蓋; 83 在枝葉茂密的閻浮樹下 設定高貴的座椅, 國王與眾人一起 舉行播種典禮; 84 負責保護王子的 乳母們為觀看慶典, 暫時離開遮蔽處, 放逸地四處遊走; 85 具深邃智慧的菩提萌芽 坐于未移動的座位上, 結跏趺坐, 證得遠離五蓋的初禪; 86 見到樹影不移動處 仍籠罩著王子, 國王聞此神變之事, 立即前去禮敬兒子; 87 為教導兒子學習 技藝學問,堪能調教的父親, 據說某時請來一位 通達諸多聖典的婆羅門師; 88 將世間天人之師 恭敬地交付給師父的蓮手, 如以一滴水測量 難度量的大海之味; 89 他教導有註疏、詞典、 韻律學的三吠陀, 以及阿闥婆吠陀為第四、 歷史為第五,及難解的技藝; 90 因無與倫比的福德熏習, 驅除愚癡、清凈智慧, 以完整的智慧掌握一切技藝, 何須多言片刻之功? 91 不僅他的身體外表 以三十二相莊嚴光耀, 內在品質也極其顯耀, 具足善覺聖典的特徵; 92 與三眼天(濕婆)相比, 這位三界眼者有此殊勝: 前者的額頭眼不美, 後者則具內在智慧眼; 93 在自己的住處中 隨青春之美增長名聲, 智者增長一切技藝, 如空中月亮增長光芒; 94 當具名聲的他 十六歲時,頰上生須, 如同象王頰上 塗抹黑色物而越過童年; 95 那時國王命令 善巧工匠為王子 建造三座如天宮般、 適合三季、令人喜愛的宮殿; 96 地面光滑密實, 防風、裝有獅子窗, 地上美麗的九層建築 名為"悅意"; 97 具有如月光、雲雨般 厚重的帷幕、拱門、門扇, 名為"極悅"的五層建築 成為無暑熱的吉祥居所; 98 在雨季常有涼風, 七層樓高適宜安樂, 或有或無獅子窗, 名為"善善"的住處; 99 當王子年齡漸長, 顯現殊勝王者威儀時, 生父國王生起願望, 想要授予王位富貴; 100 他通過使者派遣訊息 給釋迦族大臣說: "讓具青春魅力的少女 前來覲見"; 101 剎帝利們回答說: "對於你那驕傲年少、 不見任何技藝之極的兒子, 我們怎能嫁女兒?"; 102 受王子所促, 父王命人在城中敲鼓宣佈: "我兒將在七日後 展示技藝";

103.

Varo kumāro hi kumāravikkamo

Kalāpasannaddha kalebaro tadā,

Vipassataṃ bandhujanānamosari

Anappadappo raṇakeḷimaṇḍalaṃ; ()

104.

Dhanuddharo so paṭhamaṃ sake bhuje

Sahassathāmaṃ sasaraṃ sarāsanaṃ,

Vidhāya poṭhesi jiyaṃ vasundharā-

Vidāraṇākāramahāravaṃ ravi; ()

105.

Catuddisā』dharadhanuddharā mamaṃ

Karontu lakkhaṃ nijakhāṇapattiyā,

Itīha vatvā saravāraṇena so

Abhutapubbaṃ sarasippamāhari; ()

106.

Catuddisāyaṃ caturo dhanuddhare

Mame』kabāṇena haṇāma』haṃ iti,

Akāsi tadadīpayamaññathā』bbhutaṃ

Sa cakkavedhavhayasippadīpanaṃ; ()

107.

Sarehi veṇyā』yatayaṭṭhirajjukaṃ

Sarehi cā』rohaṇamaṇḍapālayaṃ,

Sarehi pākārataḷākapaṅkajaṃ

Sarehi vassaṃ itisippamāhari; ()

108.

Mahāsatto lokappabhavamasamaṃ sippajātaṃ janānaṃ

Tadā saṃdassesi muditahadayā sākiyā dārikāyo,

Upaṭṭhāpesuṃ tā suratiratisaṅgāmacaturā

Sahassānaṃ tāḷisatiparimitā nāṭikā』suṃ gharesū; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe avidūrenidāne lakkhaṇapaṭiggahaṇa kumārasambharaṇādi pavatti paridipo aṭṭhamo saggo.

1.

Iti vihite sati sippadīpanasmiṃ

Tadabhimukhe』tarakhattiyā』tisūrā,

Apagatamānamadābhaviṃsumañño

(Taruṇamigindamukhe)va mattadanti; ()

2.

Vijaṭita saṃsayabandhano padātuṃ

Sumariya devadahamhi supakpabuddho,

Narapavaro nijadhītaraṃ kumāriṃ

Suvimala koliyavaṃsakañjahaṃsiṃ; ()

3.

Tahimathamantivarehi mantayitvā

Nikhilapavattinivedanāya dūte,

Pahiṇi kavivāhamahe vidhiyatanti

Tava tanujena mamañhi dhītukaññā; ()

4.

Valayitatāramupaṭṭhito』dayaṃ te

Himakarabimbamivo』paviṭṭhapīṭhaṃ,

Parivutamantigaṇaṃ paṇamma rājaṃ

Kapilapuropagatā tamatthamāhu;

5.

Atha paṭiladdhapaṭissavenu』daggā

Padayugamañjalipupphamañjarīhi,

Sumahiya taṃ paṭivedayiṃsu rañño

Sakavisayaṃ samupecca rājadūtā; ()

6.

Ubhayakulamhi mahībhujā』ññamaññaṃ

Punarapi mantivarehi mantayitvā,

Visadamatīhi nimittapāṭhakehi

Niyamitamaṅakgalavāsaramhitamhā; ()

7.

Kanakavitānavinaddhahārihāraṃ

Kusumasamākulahemapuṇṇakumbhaṃ,

Tidivavimānasamānamullasanna-

Ratanavicittavivāhamaṇḍapaggaṃ; ()

8.

Gahitavitānasitātapattaketu-

Ddhajamaṇivijanicarucāmarehi,

Pacurajanehi katupahāramagge

Suparivutaṃ catuṅgiranidhajinyā; (6)

9.

Vividhavibhūsaṇabhusitattabhāvaṃ

Abhinavapīnapayodharābhirāmaṃ,

Harisivikāya yasodharaṃ kumāriṃ

Maṇikhacitāya vidhāya cā』nayiṃsu; ()

10.

Valayitamālatidāmahemamālā

Parimalabhāvitakuntalappaveṇi,

Viraḷabakāvalimappavijjurājiṃ

Jaladharamālamajesi komalāya ()

11.

Niravadhirūpanabhotalamhi tassā

Janamanakundavikāsanaṃ babhāsa,

Kuṭilatarālakakālamegharāji-

Jaṭitalalāṭataladdhacandabimbaṃ; ()

12.

Migamadakuṅkumagandhapaṅkalitto

Kulavadhuyā tilako lalāṭamajjhe,

Makaradhajena niropitori』vā』si

Tibhuvanabhutajayāya pupphaketu; ()

13.

Jananayanañjanarūpasampadāya

Kulamapadāya rarāja nimmadāya,

Paramasiriṃ sarusīruhābhirāmaṃ

Vadanamanaṅgasuvaṇṇadappaṇābhaṃ; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 103 那時具王子勇武的尊貴王子 身披箭囊, 進入戰技表演場地, 顯示無比威嚴給親族觀看; 104 善射箭者首先在自己臂上 裝上千力之弓與箭, 拉動弦發出巨響 如同大地裂開; 105 "讓四方的弓箭手 為我設立靶標", 如此說后,他以箭阻擋, 展示前所未有的箭術; 106 "我要用一箭 射中四方的四位弓箭手", 他展示了不可思議的 名為輪射的技藝; 107 他展示用箭串成髮辮、 用箭搭建高臺、 用箭造城墻與蓮池、 用箭成雨等技藝; 108 大士展示了世間無與倫比的 種種技藝,心喜的釋迦族人 便安排精通歡愛戰技的 四萬舞女在宮中服侍; 這是比丘梅達難陀所造的《能令一切詩人心生歡喜之因·勝者傳燈》中近因篇第八品:敘述接受相好、撫育王子等事蹟。 1 當技藝展示如此完成時, 其他勇猛的剎帝利 去除驕慢與傲慢, 如醉像在幼獅面前; 2 解開疑惑束縛后, 天授城的善覺者, 人中最勝者欲將自己的女兒, 無垢的拘利族蓮花天鵝賜予; 3 於是與大臣商議后, 派遣使者通報一切,說: "讓我們舉行婚禮, 你的兒子配我的女兒"; 4 如滿月升起落座 被星辰環繞, 使者到達迦毗羅城, 禮敬被臣眾圍繞的國王后說此事; 5 得到同意后歡喜的 使者以雙手捧花 禮敬后,回到自己 領地向國王稟報; 6 兩國國王再次 與大臣商議, 由明智的相師 確定吉祥之日; 7 金帳垂掛珠鏈, 金瓶盛滿鮮花, 如天宮般閃耀 寶物莊嚴的婚禮帳篷; 8 舉起帳幕、白傘、旗幟、 寶扇、美麗拂塵, 眾多人民供養道路, 四支軍隊護衛; 9 以各種裝飾莊嚴身體, 以新豐滿乳房美麗的 耶輸陀羅公主 乘坐鑲寶石的金轎而來; 10 以花環、金鍊環繞, 髮辮沾染香氣, 柔美勝過稀疏白鷺群 與閃電交織的雲層; 11 在她無邊美貌的天空中 閃耀著能開啟民心如鳥提樹的容顏, 額頭如彎曲閃亮的 黑雲纏繞的月輪; 12 貴族女子額中 涂麝香、鬱金香的裝飾, 如同愛神為征服三界 所種下的花箭; 13 以眼如塗黑的容貌莊嚴 使家族無憍慢而光耀, 面容如蓮花般美麗 宛如愛神的金鏡;

14.

Maṇigaṇamaṇḍitakuṇḍalehi tassā

Savaṇyugaṃ ghaṭitāvagaṇḍabhāgaṃ,

Manasijasākuṇikena khittapāsa-

Yugalamivakkhivibhaṅgamānamāsi; ()

15.

Suvimalakantipabandhasandanatthaṃ

Nayananadīnamubhinnamantarāḷe,

Kanakapaṇāḷisamappite』va tāya

Varavadanāya rarāja tuṅganāsā; ()

16.

Nirupamarūpavilāsamandirasmiṃ

Sajavanikāni』va sīhapañjarāni,

Ruciravilāsiniyā lasiṃsu pambhā-

Valisahitāni sunīlalocanāni; ()

17.

Kanakakapālanibhaṃ manobhavassa

Vimalakapolayugaṃ siniddhakanniṃ,

Navasasimaṇḍalapuṇḍarīkasaṇḍa-

Sasirimavarundhimanoharādharāya; (6)

18.

Sucaritapāramitālatāya tāya

Pariṇatarāgalatāya bhūlatāya,

Adharayugaṃ taruṇaṅkuradvayaṃ vā

Kimiti vitakkahato』yamāsi loko; ()

19.

Kulavadhuyā vadanā』lavāḷagabbhe

Navakalikāvaliphullite』vakiñci,

Sumadhuravāṇilatāya mandahāsa-

Jjutidhavali dasanavali rarāja; ()

20.

Kuvalayanīlavilolalocanāya

Mukhakamalā』likulānukārinībhu,

Nayanamayūkhaguṇeha』pāṅgabhaṅga-

Nisitsarehi anaṅgacāparūpā; ()

21.

Kalaravamañjugirā tivaṭṭarāji

Ghanakucabhaddaghaṭāya kambugīvā,

Madhuragabhīravirāva raṅgalekhaṃ

Ajini suvaṇṇamutiṅgabherisaṅkhaṃ; ()

22.

Abhinavapinapayodharo』padhānaṃ

Sukhumataracchavikojavābhirāmaṃ,

Urasayanaṃ samalaṅkataṃ viyā』si

Nijapatisaṅgamamaṅgalāya tāya; ()

23.

Kucakanakā』calasambhavāya nābhi-

Kuharataṭābhimukhāya kantinajjā,

Chaṭhāravalittayamindiropamāya

Avahari tuṅgataraṅgapantikantiṃ; ()

24.

Maṇirasanāguṇamantharāya tassā

Ghanakucabhārakiso kisodarāya,

Harisirivacchasuhajjamajjhabhāgo

Madadhanumuṭṭhivilāsamāharittha; ()

25.

Sarasijatantupavesanāvakāsa

Mavahari pīnapayodharantarāḷaṃ,

Nijagaḷabhāsurahāranijjharehi

Kanakadarimukhavibbhamaṃ yuvatyā; ()

26.

Avikalarūpavilāsasindhuvelā

Viralavilagginiyāka visālasoṇi,

Parihari rājakumārikāya tāya

Kusumasarābhavabhumibhāgasobhaṃ; ()

27.

Kulavadhuyā kamalāmalānanāya

Kuvalayakomalanilaromarāji,

Bhusamabhicumbi gabhiranābhigabbhaṃ;

Kamalavivāyatamattabhiṅgarāji ()

28.

Rucirataroruyugaṃ suvaṇṇa rambhā-

Karikarapīvaramindiropamāya,

Bhaji makaraddhajaraṅgamandirasmiṃ

Harimayathambhayugassiriṃ ramāya; ()

29.

Madarayarūparasadvayaṃ tulāya

Suparimitāya catummukhena tulyaṃ,

Nijamihajānuyugaṃ pavāḷapāti-

Yugalavivāsi avammukhopanītaṃ; ()

30.

Visayavitakkatamākulaṃ yuvatyā

Madanupasaṅkamaṇe manovimānaṃ,

Jitamadamattamayūrakaṇṭhabhūti

Jalitapadīpasikhe』va cārujaṅghā; ()

31.

Maṇimayanūpurabhāsurehi tassā

Caraṇatalehi parājitāni thīnaṃ,

Mukhapadumāniva saṅkucanti maññe

Bhamarabharamburuhāni kañjanīnaṃ; ()

32.

Karacaraṇaṅgulipalla』vaggasālī-

Jalalavapantinibhā』tikomalāya,

Abhinavatambanakhāvalī babhūva

Makaradhajassa kate』va pupphapūjā; ()

33.

Saparijano vanitāya tāya saddhiṃ

Maṇigaṇamaṇḍitamaṇḍapappadese,

Dinakaravaṃsadhajassa rājaputta-

Ssupagamanaṃ apalokayaṃ nisīdi; ()

34.

Parivutabandhujanehi rājaputto

Yathariva devagaṇehi devarājā,

Sapadi turaṅgarathaṃ samāhirūḷho

Tadabhimukho yasasā jalaṃ payāsi; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 14. 她的雙耳裝飾寶石耳環, 與臉頰相接, 如同愛神之鳥 投下的雙眼網羅; 15 在兩道眼河之間, 為引導清凈光明流淌, 她高挺的鼻子在美麗面容上 閃耀如金管; 16 在無比容貌的宮殿中, 如帶簾的獅子窗, 美麗佳人的藍眼 與眉毛一起閃耀; 17 如金碗般的愛神 潔凈雙頰柔滑圓潤, 以迷人的下巴奪取 新月輪與白蓮叢的光輝; 18 那是善行波羅蜜藤蔓, 還是成熟的愛慾藤蔓,抑或大地藤蔓? 她的雙唇是否為新芽? 世人因此陷入思慮; 19 貴族女子口中如花苞, 新蕾綻放般微開, 以甜美言語藤蔓的微笑 照亮潔白的齒列; 20 她的眼如青蓮搖曳, 面如蓮花引蜂群, 以眼光束和優雅顧盼 的利箭形成愛神之弓; 21 柔美如鳥啼的聲音, 豐滿乳房裝飾的螺殼頸, 以甜美深沉的聲音勝過 舞臺上的金鼓螺聲; 22 新豐滿乳房如枕, 細膩面板如紅綢美麗, 她的胸床似乎 裝飾著等待夫君的吉祥; 23 從金山般乳房生出的 光明河流向臍窟岸邊, 奪取了三道優美褶紋 如吉祥天女的高波排列; 24 她以寶石腰帶緩慢移動, 因豐滿乳房重負而纖細的腰身, 中部如吉祥天女的友人 顯現醉象之弓把手的姿態; 25 不給蓮絲通過的空間, 奪取豐滿乳房間隙, 少女以頸上光耀珠鏈瀑布 顯現金山洞口的優美; 26 那完美容貌之海的邊際, 寬廣臀部略顯傾斜, 王女以此保持 如愛神降生地般的美麗; 27 貴族女子蓮花般清凈面容上, 青蓮般柔軟的毛髮列, 深深親吻深臍窟, 如蓮上伸展的蜜蜂列; 28 如吉祥天女般美麗的 優美大腿雙雙豐滿似金芭蕉, 在愛神舞臺宮殿中 具有黃金雙柱的光輝; 29 如四面天神用平衡 天秤稱量愛慾美味, 她的雙膝在此 如同倒置的珊瑚缽; 30 在愛神靠近時, 少女心宮為欲想所擾, 勝過驕傲孔雀頸的美麗 小腿如點燃的燈焰; 31 以寶石腳鐲裝飾的 足底勝過眾女, 我想眾女的蓮面 如蜂群蓮花般萎縮; 32 手足指尖嫩芽般 閃耀如稻禾水滴列, 極其柔軟,新淺紅的指甲列 如為愛神所作的花供養; 33 她與隨從一起 在寶石裝飾的亭臺處 坐下,等待 日族之幢王子的到來; 34 王子被親族圍繞 如天王被天眾環繞, 立即登上馬車 威嚴地向她而去;

35.

Tahimupagamma ṭhitassa maṇḍapasmiṃ

Paridahitu』ttarasāṭakena tassa,

Harimaṇimaṇḍanamaṇḍita』ttabhāvo

Himapaṭalena himācalo rivāsi; ()

36.

Maṇimakuṭena nivatthakāsikena

Narapatisunu sumaṇḍito rarāja,

Surabhavanena ca khīrasāgarena

Kanakasiṇerugirī』va niccalaṭṭho; ()

37.

Nabhasi samākulatārakāvalī』va

Urasi virājitatārahārapantī,

Narapavaro pivi tāya rūpasāraṃ

Amatamivā』yatalocana』ñjalīhi; ()

38.

Tadahani rājakumārapubbasela-

Ppabhavavarānanacandamaṇḍalena,

Mukuḷitalocananīlanīrajāya

Abhavimanokumudākarappabodho; ()

39.

Yuvatayuvānamapekkhataṃ janānaṃ

Animisalocananīlakantigaṅgā,

Ruciravadhūhi vidhūtacāmarehi

Anilavilolataraṅgasālinīva; ()

40.

Gaganatalopari tārakākulamhi

Yuvayuvatīnavacandacandikeva,

Nicitasuvaṇṇakahāpaṇe varejuṃ

Athamaṇimaṇḍapavedikātalamhi; ()

41.

Sakalakalākusalo』pagammavippā-

Cariyagaṇo jayamaṅgalāya tesaṃ,

Suparisamāpayi sabbapubbakiccaṃ

Sapadi pavassi akhaṇḍalāvujaṭṭhi; ()

42.

Karatalatāmarasesu kuṇḍikāya

Maṇikhavitāya purohito ubhinnaṃ,

Subhamabhisekajalaṃ nipātayaṃ te

Punahipayojayi pāṇipīḷaṇasmiṃ; ()

43.

Suradhanuvijjulate』va vārivāhaṃ

Rathamabhiruyha gahīramandaghosaṃ,

Parivutakhattiyabandhavehi tamhā

Kapilapurā』bhimukhābhavuṃ ubhota te; ()

44.

Atha samalaṅkatavīthimajjhigānaṃ

Vivaṭaniketanasīhapañjaraṭṭhā,

Animisalocanapaṅkajopahāraṃ

Bhūsamakaruṃ kapilaṅganā pasannā; ()

45.

Gamanavilāsamudikkhataṃ janānaṃ

Rucirasiropahita』ñjalīhi bhattyā,

Maṇikalasappitapupphamañjarīhi

Racitamivobhayavīthipassamāsi; ()

46.

Tikhiṇavilocanabāṇalakkhabhāvaṃ

Nirupamarūpini kāminīhi nīte,

Patita』nurāgasarehiyeva tāsaṃ

Hadayavidāraṇamāsi tapphalaṃ』va; ()

47.

Kathamapi kāpilavatthavā ahesuṃ

Tadahani niccalalocanuppalehi,

Kapilapuraṃ tidasālayāvatiṇṇā

Tidasagaṇā』va vipassanāyu』bhinnaṃ; ()

48.

Tidivapurā nijavejayantanāma-

Surabhavanaṃ』va sujampatī sujātā,

Kapilapurā punarāgamiṃsu tamhā

Patipatinī nijarājamandiraṃ dve; ()

49.

Dharaṇipatisuto pattarajjābhiseko

Kapilapuravare tesu tisvālayesu,

Aparimitasukhaṃ tāya bimbāya saddhiṃ

Suciramanubhavi candabimbānanāya; ()

50.

Vikacakamala (nandīmukhi) mañjubhāṇī

Tividhavayasi dibbaccharārūpasobhā,

Agami khayavayaṃ sā』pi bimbāmahesi

Saratha saratha saṅkhāradhammassabhāvaṃ; ()

Iti mbedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe avidūrenidāne pāṇiggahamaṅakgalussavapavattiparidīpo. Navamo saggo.

1.

Guṇamaṇimaṇimā so devarājā』va rājā

Sukhamanubhavamāno vājiyānena yena,

Bhamarabharitamālā maṅgaluyyānabhūmi

Tadavasari kadāci sālinī (mālinī) hi; ()

2.

Upagatasamayo』ti bujjhanatthāya bodhiṃ

Sumariya suraputtā bodhisatte vajante,

Bhavaviratisamatthaṃ dassayuṃ māpayitvā

Jarasakaṭasarūpaṃ jiṇṇarūpaṃka virūpaṃ; ()

3.

Kimidamitihapuṭṭho jiṇṇarūpaṃ vipassa

Vimatiparavaso so sārathiṃ rūpasāro,

Nijahadayanidhāne devatācoditassa

Nidahi dhanamivagghaṃ tassadhammopadesaṃ; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 35 當他來到亭臺站立時, 身披上衣, 以綠寶石裝飾莊嚴身體, 如雪山披上雪層; 36 王子以寶冠裝飾, 身著迦尸布光耀, 如同不動的金須彌山 被香天和乳海環繞; 37 如天空中密佈的星列, 胸前閃耀星狀珠鏈排列, 人中最勝者以長眼如掌 飲取她的容貌精華如甘露; 38 那天,以王子前生山 生出的殊勝面月輪, 使合閉眼睛青蓮的 心中睡蓮園開放; 39 觀看少女少年的人群 不眨眼睛的青光河流, 被美麗新娘搖動的拂塵 如風吹動波浪般; 40 如天空星群中的 少男少女新月光輝, 他們在鋪滿金錢的 寶石亭臺基座上行走; 41 精通一切技藝的婆羅門 師眾為他們吉祥勝利, 迅速完成一切前行事務, 帝釋降下花雨; 42 雙方的祭司以鑲寶石的水瓶 向他們掌中蓮花 灑下吉祥灌頂水, 又讓他們執手; 43 如天虹閃耀雲中, 他們登上發出深沉聲音的馬車, 與剎帝利親眷圍繞 從那裡向迦毗羅城前進; 44 當他們行經裝飾的街道中央時, 迦毗羅城的婦女們在 打開的住所獅子窗中 以不眨的蓮眼獻上供養; 45 觀看行進姿態的人們 恭敬地將手置於頭上, 以寶瓶澆灌的花束 裝飾兩旁街道; 46 當無比美麗者成為 銳利眼箭的目標時, 似乎被愛慾之箭射中, 其果報是她們心碎; 47 那天迦毗羅衛城的人們 以不動的蓮目觀看, 如同天眾下降 迦毗羅城觀看二人; 48 如同善生的帝釋從 天界自己名為勝利的 天宮,兩位夫婦從 迦毗羅城回到自己王宮; 49 地主之子獲得王位灌頂后, 在迦毗羅城最勝的三個宮殿中, 與面如月輪的 頻毗(耶輸陀羅)一起長久享受無量快樂; 50 如綻開蓮花般言語甜美的 頻毗王妃具三時天女容貌莊嚴, 她也走向衰敗, 請記住諸行法性; 這是比丘梅達難陀所造的《能令一切詩人心生歡喜之因·勝者傳燈》中近因篇第九品:敘述結婚慶典事蹟。 1 那具功德寶光的王 如天王般享受快樂, 某時乘車前往 蜂群環繞花環的吉祥園林; 2 知道菩薩覺悟時機已到, 天子們在菩薩外出時 顯現能令離欲的 老朽車形、衰老形、醜陋形; 3 "這是什麼?"當見到老相時 他困惑不解地問車伕, 容貌精華者將天神啓發的 法教如貴重財富藏於心中;

4.

Haritanaḷakalāpaṃ maṅgaluyyānamagge

Yathariva』himukhaṭṭhā kuñjari bhañjamānā,

Tathariva』bhibhavantī sabbayobbaññadappaṃ

Kharatarajaratā sā attapaccakkhabhūtā; ()

5.

Mukhakukavalayagabbhā bhaṭṭhakiñjakkhasobhā

Bhavi kaṭhinajarārikhaṇḍadantaṭṭhipanti,

Kuṭilapalitajātaṃ tañjarāyā』bhiseke

Sirasi racitasetacchattasobhaṃ babandha; ()

6.

Aviraḷavaliyo tā jiṇṇarūpassa camme

Pabhavabalavatejodhātuveguṭṭhitā』suṃ,

Taralasalilapiṭṭhe seyyathāpo』dadhissa

Taralasalilapiṭṭhe seyyathāpo』dadhissa

Palayapavanavegu』ttuṅgakallolamālā ()

7.

Ṭhitamupavanapanthe vaṅkagopāṇasi』va

Anujukamujubhutaṃ daṇḍamolubbha bhumyā,

Nijataruṇavilāsaṃ lakkhamāpādayantaṃ

Dhanumiva saguṇaṃ taṃ rūpamaddakkhi dhīro; ()

8.

Jiniajagarabhoge jiṇṇanimmokabhāraṃ

Tilakavibatacammaṃ tantirojattabhāve,

Apagataghanamaṃso phāsukaṭṭhippandho

Ajinitiravalepaṃ kuḍḍadāruppabandhaṃ; ()

9.

Vigatabalamadādiṃ vissavantaṃ sarīre

Navhi vaṇamukhehi guthamuttādya』sūviṃ,

Valivisamakapolaṃ kampamānuttamaṅgaṃ

Suvisadamatino taṃ passato jiṇṇarūpaṃ; ()

10.

Bhuvanamanavasesaṃ tassu』paṭṭhāsi sampa-

Jjalitamatha jarāyā』dittagehattayaṃ』va,

Ahamapaki anatīto dhammametanti vatvā

Bhavanavanamagañchi jātiyu』kkaṇṭhitatto; ()

11.

Punarupavanamaggaṃ ogahantassa rañño

Sukhamanubhavanatthaṃ devatāmāpayitvā,

Parapariharanīyaṃ ghorarogāvatiṇṇaṃ

Aparamapi virūpaṃ dassayuṃ vyādhirūpaṃ; ()

12.

Visadamati vimatyā sakyavaṃsekaketu

Kimimivapalipannaṃ vaccapassāvapaṅke,

Pabhavabalavadukkhaṃ taṃ parādhīnavuttiṃ

Kimidamiti padisvā pājitāraṃ apucchi; ()

13.

Varamati varadhammaṃ tena sūtena vuttaṃ

Amatamiva pibanto sotadhātvañjalīhi,

Agamapi anatito byādhidhammanti tamhā

Nijabhavanavanaṃ sopā』ga saṃviggarūpo; ()

14.

Tadupavanavimānaṃ vājiyānena nāthe

Vajati sati kadāci māpayuṃ devatāyo,

Suṇakhakulalagijjhādīhīvā khajjamānaṃ

Narakuṇapasarīraṃ uddhumātaṃ paṭhamhi; ()

15.

Pabhavakimikulānaṃ cālayaṃ nīlavaṇṇaṃ

Vaṇavivaramukhehi lohitaṃ paggharantaṃ,

Sakuṇagaṇvitacchiṃ makkhikāmakkhitaṅgaṃ

Sumati matasarīraṃ addasā sārahīnaṃ; ()

16.

Abhigami gamayanto bhāratiṃ sārathissa

Nijasavaṇayugasmiṃ hematāḍaṅkasobhaṃ,

Ahampi maraṇaṃ bho nātivattoti vatvā

Vanamiva migarājā sakyarājā vimānaṃ; ()

17.

Punapi sapariso so yānamāruyha bhadraṃ

Katipayadivasānaṃ accayenā』dhirājā,

Kapilapuravaramhā』naṅgaraṅgālayābhaṃ

Tadupavanamagañchi pañcabāṇābhirūpo; ()

18.

Guṇamaṇi maṇivaṇṇaṃ pattamādāya patthe

Panasasarasarāgaṃ vīvaraṃpārupitvā,

Ṭhitamavikalacakkhuṃ nimmitaṃ devatāhi

Sumati samaṇarūpaṃ buddharūpaṃ』va passi; ()

19.

Tadahani vibudhā』dhiṭṭhānato bhāvanīyo

Yatipatiriva sūto atthadhammānusāsi,

Samaṇaguṇamanekādīnavaṃ pañcakāme

Tamavadi gamanasmiṃ ānisaṃsañca gehā; ()

20.

Kuhanalapanamicchājīvamohāya kucchi-

Paraharaṇasamatthaṃ mattikāpattamassa,

Kara kamakalagataṃ so pāramīcoditatto

Visadamati padisvā sampasādaṃ janesi; ()

我將為您 譯這段巴利文。以下是完整的中文直譯: 4 如同象后在吉祥園道上 面向前方折斷青竹叢, 如是嚴厲的老齡 親自現前摧毀一切青春驕慢; 5 口如蓮蕾內部,失去花蕊之美, 牙齒排列被堅硬老敵破壞, 在老年灌頂時, 頭上結起彎曲白髮如白傘之美; 6 那老相面板上密集的皺紋 由生起強力界元素升起, 如同大海動盪水面上 由毀滅之風力升起的高浪列; 7 智者見到那站在園林路上, 如彎曲椽木不直, 依地拄杖, 如張弓般失去青春姿態的形體; 8 如勝蛇蛻皮般衰老的軀體重擔, 面板失去美點,身軀如線, 失去厚實肌肉,成為骨架, 失去光澤如墻裂縫; 9 當清晰智慧者看見 那失去力量與驕慢等, 從身體傷口流出糞尿等毒液, 面頰皺紋不平、頭顱搖動的老相; 10 整個世界在他面前 顯現如被老年之火燃燒的三界, 說"我也未能超越此法"后, 心厭離生存而回宮; 11 當國王再次進入園林道路 欲享樂時,天神示現 另一個需他人照顧、 為可怕疾病所困的病相; 12 釋迦族獨幢清凈智者 見到如陷入糞尿泥中, 具強大痛苦、依他而活的病者, 問車伕"這是什麼?"; 13 殊勝智者以耳根之掌 如飲甘露般聽聞 車伕所說殊勝法后, 說"我也未超越病法"而回宮,形貌憂慮; 14 當主乘車前往 那園林宮時,天神示現 被狗、豺、鷲等啄食的 膨脹死屍最先出現; 15 善慧者見到那失去精華的死屍 成為蛆蟲之源,呈青色, 從傷口流出血液, 被鳥群撕裂,蒼蠅附體; 16 如金耳環般美麗的 車伕言語入耳時, 釋迦王說"我也不能超越死亡"后, 如獸王般返回宮殿; 17 幾日后,至尊者 再次與隨從乘上吉祥車, 從最勝迦毗羅城往 如愛神遊樂場般的園林; 18 善慧者見到天神所化 持功德寶般寶色缽, 披著熟菠蘿色衣, 站立目不動搖的沙門相如佛相; 19 那天因天神加持, 車伕如修行者之主教導義理, 向他講說沙門功德、 五欲過患及出家功德; 20 清凈智者見到他手中 能止欺詐、虛談、邪命、 愚癡、養活腹口的 土缽后,因波羅蜜推動而生信;

21.

Vikasitakalikālaṅkāramuddālasāla-

Miva samaṇavilāsaṃ cīvarobhāsamagge,

Nayanamadhukarānaṃ bhāramādhāya dhīro

Nijamanasi janesi cīvare sampasādaṃ; ()

22.

Khaṇikamaraṇadukkhāvaṭṭamābādharāsi-

Makaranikarabhimaṃ taṃ jarāvīcivegaṃ,

Bhavajaladhimagādhaṃ jātivelāvadhiṃ so

Ayamiva paṭipannā nittareyyuntya』vedi; ()

23.

Samaṇavadanapīnaccandabimbodayena

Vikasitamanakundo nandanuyyānasobhaṃ,

Upavanamabhīgantuṃ sandanaṃ cāraye』ti

Tadahani manujindo sandanācārimāha; ()

24.

Valayitanaḷatāḷītālahintālapantiṃ

Malayajatarujāyāsītalaṃ nimmalāpaṃ,

Upavanamavatiṇṇo nandanaṃ vāsavo』va

Akari divasabhāgaṃ sādhukīḷaṃ sarājā; ()

25.

Dasasatakiraṇasmiṃ yassa kittippabandha-

Saradajaladarājichāditasmiṃ nabhasmiṃ,

Uparisirasi setacchattasobhaṃ bhajante

Tadiyacaraṇalakkhyā』laṅkari vāpitīraṃ; ()

26.

Sarasijavadanehi haṃsapīnatthanehi

Kuvalayanayanehī nīlikākuntalehi,

Madhumadamuditālīnūpurebhā』varodha-

Janamiva ramaṇīyaṃ otari so taḷākaṃ; () (Silesabandhanaṃ)

27.

Varayuvatijanānaṃ kumbhagambhīranābhi-

Vivaragahitavāri vāpi sā rittarūpā,

Ghanathanajaghanānaṃ saṅgamene』tarāsaṃ

Punarabhavi kapapuṇṇā pītivipphārinīva; ()

28.

Abhinavaramaṇinaṃ jātulajjāturānaṃ

Vimukhanayanamīne mīnaketupamena,

Upavadhitumīvagge khittajālabbilāsaṃ

Khaṇamavahari raññā viddhahatthambudhārā; ()

29.

Navajalakaṇikālaṅkāravattāravindā

Ghanakucakalahaṃsā kesasevālanīlā,

Patimathitataraṅakgākiṇṇasussoṇivelā

Sarasi sarasi』vā』si tatra kīḷāture』kā; ()

30.

Sasirūciramukhīnaṃ khomavatthantarīye

Sanikamapanayante vicīhatthehi raññā,

Racitanayanakantī byanta gambhīranābhī-

Sarasijapariyantā nāḷapantīri』vā』si; ()

29.

Navajalakaṇikālaṅkāravattāravindā

Ghanakucakalahaṃsā kesasevālanīlā,

Patimathitataraṅgākiṇṇasussoṇivelā

Sarasi sarasi』vā』si tatra kīḷāture』kā; ()

30.

Sasiruciramukhīnaṃ khomavatthantarīye

Sanikamapanayante vivibhaṇthehi raññā,

Racitanayanakantī byanta gamhīranāhī

Sarasijapariyantā nāḷapantiri』vā』si; ()

31.

Punarapi kucakumbhañcandahārenivā』pe

Nijagaḷaparimāṇe sannimuggaṅganānaṃ,

Malinakamalinī sā locanehā』nanehi

Abhavi bhamarabhāra』mbhojasaṇḍā』kule』ca; ()

32.

Madhumadamadhupehi gīyamānehi vici-

Bhujasatapahaṭāhi soṇibherīhi thinaṃ,

Lalitakamalasīse naccamānindirāya

Ajini jalajinī sā dibbasaṅakgītasālaṃ; ()

33.

Tuhinakaramukhīnaṃ tantaḷāka』ntalikkhe

Sulalitabhujavallī vijjulekhābhirāmā,

Kuvalayavanarāji nīlajīmutarāji

Patinayanamayūre kīḷayantī rarāja; ()

34.

Phuṭakuvalayahatthaṃ rājabhaṃsehi khittaṃ

Vividhamadhupabhuttaṃ dhammavelātivattaṃ,

Yathariva gaṇikaṃ taṃ kañjaniṃ so janindo

Tadahani paribhutvā』mandamānanvdamāpa; () (Silesabandhanaṃ)

35.

Caraṇa』nuvajamānabbīcisaṅkhobhatīraṃ

Jahati sati taḷākaṃ sāvarodhe narinde,

Sarasivirahinīsaṃruddhanissāsarūpo

Mudusurabhisamīro mandamandaṃ pavāyi; ()

36.

Paribhavi ravibimbaṃ taṅkhaṇatthācalaṭṭhaṃ

Tahimupalatalaṭṭho bhānuvaṃsekabhānu,

Atha sarasivadhūnaṃ kiñcisaṅkovitāni

Sarasijavadanāti sokadīnānivā』suṃ; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 21 如開花裝飾的木綿樹, 智者將沙門威儀的袈裟光輝 置於道上,令蜜蜂般的眼睛 承擔重任,心生對袈裟的凈信; 22 他了知此生死輪迴的痛苦、 病苦堆積如可怕的鱷魚群, 老年波浪急流的深不可測的 有海,唯此道能度越生的邊際; 23 因沙門面容圓滿月輪升起, 心蓮綻放,人王對 車伕說:"駕車前往 如難陀園莊嚴的園林"; 24 國王到達環繞著蘆葦、 多羅樹列,栴檀樹散發涼意、 清凈水的園林,如帝釋到難陀園, 與眾人一起善作白日遊戲; 25 當他的名聲連續如秋云 遮蔽著具千光的天空, 頭頂享有白傘之美時, 蓮池岸邊以他的足跡為裝飾; 26 他進入美麗蓮池, 如同進入後宮群妃: 蓮面、天鵝般豐滿乳房、 青蓮眼、青發、因蜜酒歡喜的蜂鳴腳鐲; 27 那蓮池先前空無 少女們瓶般深臍 所取之水,因與 豐臀者相會而再次充滿,似乎喜悅遍滿; 28 國王向初來的美女們 投灑水花的遊戲片刻, 如同愛神向害羞者 投網般奪去了低垂的目光; 29 一位遊戲熱衷者在池中 如同在蓮池:新水滴裝飾蓮花, 豐乳如天鵝,發如水藻青翠, 波浪拍打遍滿優美臀際; 30 當國王以波浪之手 輕輕褪去月亮般美麗面容者的 細麻內衣時,如同展現 深臍蓮花邊際的蓮莖排列; 31 再次,當乳瓶圓滿的女子們 沉入至頸飾處時, 那污濁的蓮池以她們的 眼睛和麵容成為蜂群蓮叢所擾; 32 陶醉的蜂群歌唱, 女子們的百臂波浪擊打臀鼓, 吉祥天女在優美蓮頭上舞蹈, 蓮池勝過天界音樂廳; 33 在那蓮池天空中閃耀著 月面美人們優美的手臂藤蔓如閃電, 青蓮園列如青雲排列, 孔雀眼舞動光華; 34 人王那天享用開放青蓮之手 為王鵝所擲、為各種蜜蜂所食、 超越正法之時的 蓮池如享用妓女,獲得無量喜悅; 35 當國王與後宮離開 足跡所隨波浪攪動岸邊的蓮池時, 柔和芳香的微風 如同蓮池相思者壓抑的嘆息緩緩吹拂; 36 日族獨日那時坐于 石板上,勝過落於山頂的日輪, 此時蓮池佳人們的 蓮面稍顯羞澀,似乎憂愁;

37.

Asitanabhasi sañjhāmeghamālāvilāsaṃ

Abhibhaviya nisinne tatra sakyādhināthe,

Tuvaṭamupagatā taṃ kappakā』nekavatthā-

Bharaṇavikatihatthā bhūpatiṃ bhūsaṇatthaṃ; ()

38.

Ravikularavino kho dhammatejābhibhūto

Surapati suraputtaṃ vissakammābhidhānaṃ,

Sapadi pahiṇi sammā dibbavatthādinā bho

Tibhuvanasaraṇaṃ taṃ bhūsayassū』ti vatvā; ()

39.

Gahitamanujaveso so』pasaṅkamma sīse

Sukhumapaṭasatehī veṭhanañcā』pi datvā,

Maṇikanakamayehi bhūsayi bhūsaṇehi

Tadahani bhavi sakko devarājā』va rājā; ()

40.

Timirahamarabhāra』kkantapācīnapassaṃ

Mukulitasatasañjhāmeghapattāvalīnaṃ,

Gaganatalataḷākādhāramandāranāḷaṃ

Kamalamakulasobhaṃ bhānubimbaṃ babandha; ()

41.

Pahiṇi pitunarindo sāsanaṃ tāva tassa

Nijatanujakumāru』ppattimārocayitvā,

Pamuditabhadayo so lekhaṇālokanena

Avaditi mama jātaṃ bandhanaṃ rāhujāto; ()

42.

Tadahanipituraññā vuttavākyānurūpaṃ

Tahimakhilapadatthaṃ saddasatthakkamena,

Karahacī manujindo ayyako saṅgahetvā

Avaditi mamatattā rāhulonāmahotaṃ; ()

43.

Vanasuravanitānaṃ locanindīvarehi

Mahitasirisariro bhadramāruyha yānaṃ,

Sabhavanamabhigantuṃ osari nāgarānaṃ

Suvimalanayanālītoraṇākiṇṇavīthiṃ; ()

44.

Vivaṭamaṇikavāṭo』pantikaṭṭhā vimāne

Jitasuravanitā』si yā pitucchāya dhītā,

Nayanakarapuṭehi rūpasāraṃ nipīya

Samitaratipipāsā sā kisāgotamī thī; ()

45.

Jitamanasijarūpaṃ īdisaṃ yesamatthi

Tanujaratanamaddhā nibbutā sā』pi mātā,

Pitujagatipatī so nibbuto sītibhūto

Nijapiyabhariyā』pi nibbutā』tye』vamāha; ()

46.

Hadayagatakilese nibbute vūpasante

Yatipatiriva diṭṭho nibbuto so』hamasmi,

Iti varamati sutvā tāya gāthaṃ sugītaṃ

Vividhanayavibhattaṃ tappadatthaṃ avedi; ()

47.

Ahamitipadamassā nibbutiṃ sāvito』smi

Sumariya garubhatyā tāya lakkhagghamaggaṃ,

Dhavalakiraṇabhāraṃ bhāsuraṃ hārihāraṃ

Pahiṇiya bhavanaṃ so pāvisi sāvarodho; ()

48.

Mayamiva varabodhiṃ bujjhamānassa jātu

Manasi vupasame』ti tuyhamekādasaggi,

Upagamumupasantiṃ vyākarontī』va tāva

Aparadisi vinaddhā』nekasañjhāghanālī; ()

49.

Atuladhavajachattaṃ dhotamuttāvalīhi

Valayitamiva rañño tassa sihāsanasmiṃ,

Udayasikharisīse tāvatārāvalīhi

Parivutamatisobhaṃ candabimbaṃ bahāsa; ()

50.

Ghanataratimirehā』vattharattehi loke

Masimalinavilāsaṃ taṅkhaṇe dassayanti,

Rajanikarakarehi vipphurattehi phītā

Katanavaparikamme』vā』si sā rājadhāni; ()

51.

Himakarakarabhārakkattarattandhakāra-

Galitatimiralekhākāramāvī karonti,

Phuṭakumuda vanesu cāsikundāṭavīsu

Sumadhura madhumattā bhiṅgamālā pamattā; ()

52.

Jitasurapativeso dhammacintāparo so

Jalita maṇipadīpālokabhinnandhakāre,

Nijasiribhavanasmiṃ hemasīhāsanasmiṃ

Nacira mabhinisajjī pañcakāme viratto; ()

53.

Sapadi turiyahatthā nīlajimutakesā

Kuvalayadalanettā candalekhālalāṭā,

Vikacakamalavattā mekhalābhārasoṇī

Kucaharaviraḷaṅgī cāruvāmorujaṅghā; ()

54.

Kumudamudakapolā kuṇḍalolambakaṇṇā

Avivaradasanālimālatīdāmalilā,

Kanakaratanamālābhāragīvā, bhirāmā,

Abhinavavanitāyo naccagītesu chekā; ()

我將為您翻譯這段巴利文。以下是完整的中文直譯: 37 當釋迦主坐于那裡, 勝過黑空中暮云列的光輝時, 理髮師們迅速前來, 手持多件衣服裝飾,為裝扮國王; 38 被法光所勝的天帝 立即派遣名為毗首羯磨的 天子說:"請以天衣等 善加裝扮三界依怙者"; 39 他化作人形前來, 以百層細布包裹頭部, 以寶石黃金裝飾, 那天國王如天帝般莊嚴; 40 東方被暗雪堆壓, 百暮云瓣如含苞, 天空蓮池承托曼陀羅莖, 太陽輪現蓮苞之美; 41 這時父王派來使者, 通報己子王子誕生, 他見信後心生歡喜, 說:"我的束縛生起,羅睺羅生了"; 42 那天依父王所說之語, 祖父依聲明學次第 理解一切義理后說: "因執著我故,名為羅睺羅"; 43 身體光耀受園林天女 青蓮眼禮敬,登上吉祥車, 前往議會,進入城中 清凈眼列遍佈拱門的街道; 44 住在開啟寶門旁宮殿的 勝過天女的姑母之女, 以眼掌飲取容貌精華, 息滅愛慾渴望的吉祥憍曇彌; 45 那女子說:"具如此 勝過愛神之容者的母親 確實得寂滅,父地主 寂滅清涼,親愛妻子也寂滅"; 46 善慧者聽聞她所唱 以種種方法分析的偈頌后, 了知其義:"心中煩惱 寂滅止息時,如修行者般我寂滅"; 47 念及她以重敬使我 覺悟"我"之寂滅, 他送去價值十萬的 放射白光明亮珠鏈后,與後宮入宮; 48 如同預示你將如 我般覺悟殊勝菩提, 東方繫著無數暮云列 似乎宣說趨向寂靜; 49 國王坐于獅子座上, 無比白傘環繞珍珠列, 如同升起山頂上 星列環繞的極美月輪; 50 當濃暗籠罩世界時, 顯現墨般暗淡的光輝, 月光普照的王城 如同重新裝飾一般; 51 月光照射使 暗線如暗色融化般消失, 在開放睡蓮林中和茉莉叢中 陶醉的蜜蜂群甜美地醉舞; 52 具勝天帝容貌的他專注於法, 在點燃的寶燈破除黑暗的 自己吉祥宮中金獅子座上 不久坐下,離欲五欲; 53 手持樂器、青雲般秀髮、 青蓮瓣眼、額如月輪、 面如開蓮、腰帶重臀、 乳墜纖體、美麗大腿小腿; 54 頰如睡蓮、垂墜耳環、 齒列無隙、茉莉花環、 金寶鏈重頸、可愛、 年少女子,善於歌舞;

55.

Rahadamivapasannaṃ niccalāsinaminaṃ

Sumatimupanisinnaṃ saṃvutadvārupetaṃ,

Tamabhiratinirāsaṃ buddhabhāvābhilāsaṃ

Abhiramayitukāmā otaruṃ raṅgabhūmiṃ; ()

56.

Maṇimayavasumatyā pādasaṅghaṭṭanena

Kanakavakalayaghosaṃ kāci nicchārayantī,

Calakisalayalīlā aṅguli cālayanti

Anulayamabhinaccuṃ hemavallīvilāsā; ()

57.

Narapatimukhabimbaṃka lakkhamāpādayantī

Nayanakharasarānaṃ raṅgasaṅgāmabhūmyā,

Jitakalaravavāṇī kāci rāmā bhirāmā

Savaṇasubhagagītaṃ gāyamānā vibhāsuṃ; ()

58.

Jitasuralalanāyokāvi pañcaṅgikāni

Tadahani turiyāni vādayuṃ lolapāṅgā,

Savaṇamadhuravīṇā bherinādehi tāsaṃ

Gaganatala mivā,si pāvuse raṅgabhūmi; ()

59.

Varamati ramaṇīnaṃ taṃ mahābhūtarūpa-

Ppabhavamivavikāraṃ naccamaddakkhi tāsaṃ,

Visamabhavakuṭīre rājarogāturānaṃ

Asunituriyarāvaṃ gītamaṭṭassaraṃ,va; ()

60.

Bhusamanahirato so naccagītesu tāsaṃ

Sirisayanavarasmiṃ sīhaseyyaṃ akāsi,

Itigahitavihesā laddhaniddāvakāsā

Sapadi madanapāsā tā nipajjiṃsunārī; ()

61.

Sahakumudiniyā so suttamattappabuddho

Nijasirisayanasmiṃ sannisinno rajanyā,

Gahitaturiyabhaṇḍe tatthatattho, ttharitvā

Yuvatijanamapassi daḷhaniddābhibhūtaṃ; ()

62.

Anilacalakapo lā kāci lālaṃ gilante

Galitabahaḷakhe ḷā kāci khādanti dante,

Bhagamapagataco ḷā kāci saṃdassaya nne

Khalitavacanamā lā kāci yaṃyaṃ lapante; ()

63.

Khipitamapi karontī kāci kāsantikāci

Iti pacuravikāraṃ nissirikaṃ asāraṃ,

Bhavanamanavasesaṃ tassu, paṭṭhāsi daḷhaṃ

Narakuṇapavikiṇṇaṃ āmakāḷāhaṇaṃva; ()

64.

Tadahani tibhavaṃ cā,dittagehattayaṃ,va

Sumariya vatabho, passaṭṭhamopaddutaṃ bho,

Iti paramamudānaṃ kavattayaṃ tabbimutyā

Manasi purisasūro sūrabhāvaṃ janesi; ()

65.

Suratacaturarāmārakkhasivāsabhūte

Siribhavanavanasmiṃ mohayantamhi bāle,

Alamiti mama vāso handa nikkhamma tamhā

Tibhavabhayavimuttiṃ esayissāmahaṃ,ti; ()

66.

Upakamiya vimānadvāramummārupante

Sayanupari nipannaṃ channamuṭṭhāpayitvā,

Tamavadi abhigantuṃ kappayitvaṃ, nayeti

Pabalajavabalaggaṃ vājirājaṃ sarājā, ()

67.

Gatasati hayasāḷaṃ taṅkhaṇe channamacce

Sakapatigamanatthaṃ esamaṃ kappanattho,

Agamiti sahajāto katthako vājirājā

Akari vipulahesārāvamānandabhāro; ()

68.

Pavisiya sirigabbhaṃ teladīpujjalantaṃ

Ratanakhacitamañce gandhapupphābhikiṇṇe,

Dharaṇipatinipannaṃ hemabimbopamānaṃ

Nijatanujakumāraṃ passibimbāyasaddhiṃ; ()

69.

Yadi ahamapanetvā deviyā hatthapāsaṃ

Mama tanujakumāraṃ aṅkamāropayāmi,

Vadanajitasarojā rājinī vuṭṭhahitvā

Vanamahīgamanaṃ me vāraye dunnivāraṃ; ()

70.

Tanujamukhasarojaṃ buddhabhūto samāno

Nayanamadhukarānaṃ jātu kāhāmibhāraṃ,

Sumariya caraṇaṃ so uddharanto,va meruṃ

Avatari bhavanamhā ukkhipitvā pavīro; ()

71.

Kuvalayadalanettañcandamamhojavattaṃ

Madanaratharathaṅgākārasussoṇibhāraṃ,

Kathamavatari bimbānāmadeviṃ pahāya

Narapati bhavanamhā hemabimbābhirāmaṃ; ()

72.

Marakatapaṭimābhaṃ sambhavaṃ sakyavaṃse

Samupacitasupuññaṃ lakkhaṇākiṇṇagattaṃ,

Pajahiya sukumāraṃ rāhulākhyaṃ kumāraṃ

Kathamavatari pādamandamukkhippa dhīro; ()

我來將這些巴利文詩歌直譯成中文: 55 如同清澈湖水般安靜平和的心境 智慧與禁戒俱足、諸根守護 遠離愛慾執著、立志成就佛道 欲使他歡喜的舞女們登上舞臺 56 有的舞女以珠寶裝飾的足踝 踩踏發出金飾叮噹悅耳之聲 搖曳著柔嫩的枝葉般的手指 宛如金色藤蔓般曼妙起舞 57 有的舞女以容顏映照王者面容 在舞臺這片戰場上發射眼波利箭 有的美女以勝過迦羅鳥的歌聲 唱著令人心醉的優美歌謠 58 有的舞女勝過天界仙女 演奏著五種樂器婀娜多姿 琵琶聲與鼓聲交織成美妙音樂 使舞臺宛如雨季的天空般壯麗 59 那位具有殊勝智慧者看到她們的舞姿 如同看到大種所生之變化 就像在危險的茅屋中聽到 為疾病所苦的病人發出的不悅之聲 60 他對她們的歌舞絲毫不起興趣 在莊嚴的臥榻上作獅子臥 於是疲憊的舞女們得到休息時機 那些欲網中的女子們立即躺下 61 如同蓮花一般,他稍稍入睡后醒來 在夜晚端坐于自己莊嚴的臥榻上 看到四處散落著樂器 年輕的女子們都已沉睡 62 有的被風吹動頭髮、流著口水 有的張開嘴巴露出牙齒咬合 有的衣衫不整暴露身體 有的說著含糊不清的夢話 63 有的打著噴嚏有的咳嗽 種種醜態盡顯無光毫無實質 整個宮殿在他眼中 如同屍骸遍佈的墳場 64 那時他觀想三界如同燃燒的三座房子 "啊!請看這八種痛苦所逼迫的境況!" 爲了解脫而發出如此至高的感嘆 這位勇士在心中生起英雄氣概 65 "在這歡樂巧妙如同羅剎女所居 迷惑愚人的吉祥宮苑中 我已經住夠了,來吧!我要離開此處 去尋求解脫三界怖畏!" 66 當他來到宮門準備開啟時 喚醒了躺在床上的車匿 國王對他說:"備好 那匹最快最強的駿馬" 67 車匿大臣立即前往馬廄 為主人的出行作準備時 生來就與王子同在的駿馬乾達迦 因喜悅而發出響亮的嘶鳴 68 他進入點著油燈的寢宮 在散佈著香花、鑲嵌寶石的床榻上 看到如黃金塑像般端莊的 躺臥的兒子與耶輸陀羅 69 "如果我把兒子從王妃身邊 抱起放在我的懷中 面如蓮花的王妃必定會醒來 阻止我難以抗拒的森林之行" 70 "待我成佛之後 必讓這蓮花般的兒子面容成為眾人眼中蜜蜂的甘露" 想到這裡,這位英雄 如舉起須彌山般抬起腳步離開宮殿 71 那位國王怎能捨棄 眼如青蓮、面如滿月 臀部圓潤如同愛神戰車之輪 宛如金像般美麗的毗摩妃離開王宮? 72 這位智者如何能 捨棄翡翠般美麗、生於釋迦族 積累諸多福德、身具眾多吉祥之相 溫柔可愛名為羅睺羅的王子 輕輕抬起腳步離去?

73.

Ripugajamigarājaṃ jambudīpaggarājaṃ

Tadahani piturājaṃ puttasokaṇṇavamhi,

Kathamamitadayo so niddayo pakkhipitvā

Avatari bhavanamhāka uddharitvāna pāde; ()

74.

Sakalapathavicakkaṃ cakkavāḷāvadhiṃ so

Abhivijiya asattho sattame vāsaramhi,

Narahari katapuñño cakkavatti ahutvā

Kathamavatari tamhā ukkhipitvāna pāde; ()

75.

Avatariya vimānā ajja maṃ tārayatvaṃ

Tvamapitibhavato)haṃ uttareyya』nti vatvā,

Tamabhiruhi janindo vājirājinda』maṭṭhā-

Rasaratanapamāṇaṃ dhotasaṅakkhāvadātaṃ; ()

76.

Pavanaturitavego kanthako vājirājā

Yadahani padasaddaṃ cā』pi hesaṃ kareyya,

Nanu sakalapuraṃ so yāti ajjhottharitvā

Tadahani katasaddaṃ vārayuṃ devatāyo; ()

77.

Karakamalatalesu devatānimmitesu

Panihitapadavāraṃ assa māruyha dhīro,

Lahumupagami channaṃ vāladhiṃ gāhayitvā

Thirapihitakavāṭadvārapākārupantaṃ; ()

78.

Yadi pihitakavāṭugghāṭanaṃ nā』bhavissā

Hayavaramapi channāmaccamādāya sohaṃ,

Asari purisasiho uppateyyanti aṭṭhā-

Rasaratatapamāṇu』ttuṅgapākāracakkaṃ; ()

79.

Tathariva hayarājā channanāmo ca mantī

Vīriyabalasamaṅgī cīntayuṃ tāvadeva,

Vivari tadadhivatthā devatā coditattā

Purisadasasatenu』gghāṭiyaṃ dvārabāhaṃ; ()

80.

Mama visayamasesaṃ esasiddhatthanāmo

Abhibhaviya subodhiṃ jātu bujjhissatīti,

Atha sumariya māro pāpimā』tīvakuddho

Paṭipathamupagañchi nikkhamitvā vimānā; ()

81.

Turitamahivajante māraverimhi māro

Asitanabhasi ṭhatvā itthamārocayittha,

Varapurisa ito kho sattame vāsaramhi

Tvamahivijiya lokaṃ hessase cakkavattī; ()

82.

Sukhamanubhavamāno cakkavattī bhavitvā

Gharamadhivasa cakkaṃ vattayaṃ yāvajīvaṃ,

Amitamati tuvaṃ mā nikkhamassū』ti māro

Abhigamananisedhaṃ kātumiccānusāsi; ()

83.

Namuvilapitavācaṃ sotadhātvañjalīhi

Savisamiva pibanto taṃ tuvaṃ ko』si pucchi,

Pavanapathaṭhito』haṃ issaro devatānaṃ

Naravara vasavattī pāpimā』tye』va māha; ()

84.

Suranarasaraṇo so nibbhayo dibbacadda-

Ratanajananamaddhā mārajānāmaha』nti,

Paṭivacanamadāsi mādiso duppasayho

Bhavati dasasahassehā』pi tumhādisehi; ()

85.

Yadi manasi siyā te kāmadosabbihiṃsā-

Pabhutiparivitakko tāvajānāma』hanti,

Paṭighaparavaso so kiñciotārapekho

Anupadamanubandhi tassa chāyāyatheva; ()

86.

Punarabhivajatovā』sāḷhiyā puṇṇamāya

Kapilapuravibhūtiṃ daṭṭhukāmamhi jāte,

Vasumati parivattī dassayi assarañño

Puravarabhimukhaṭṭho cetiyaṭṭhānabhumiṃ; ()

87.

Sapadi dasasahassicakkavāḷesu devā

Tibhuvanasaraṇassā』rakkhaṇe vyāvaṭāsuṃ,

Maṇikanakamayehi daṇḍadīpādikehi

Animisatanaye』ke maggamālokayiṃsu; ()

88.

Surabhikusumadāmolambamānabbitāna-

Kanakakalasasetacchattaketuddhajehi,

Tadahigamanamaggaṃ devatā』laṅkariṃsu

Bhuvanakuharamāsi pupphapūjābhirāmaṃ; ()

89.

Gaganamasanighosacchantamevaṭṭhasaṭṭhi-

Turiyasatasahassāravavipphāramāsi,

Mahitasurabhipupphākiṇṇamaggāvatiṇṇo

Aturitamabhigantvā yojanantiṃsamattaṃ; ()

90.

Vimalasalilapuṇṇaṃ pheṇamālābhikiṇṇaṃ

Vikacakamalarājiṃ tuṅgakallolarājiṃ,

Sasiratarasamīraṃ vāḷukākiṇṇatiraṃ

Samupagami anomānāmagaṅgaṃ savīro; ()

我來將這段巴利文詩歌直譯成中文: 73 那天他怎能如此無情 將父王投入失子之苦的汪洋 抬起腳步離開王宮 他是能降伏敵象與獸王、瞻部洲至尊的王子 74 他本可在七日之內 毫不費力地征服整個大地乃至輪圍山 這位具足福德的人中之獅 為何不成為轉輪聖王就抬腳離去? 75 "請今日載我離開宮殿 我也要幫你度脫三界"說完這話 人中之王登上了駿馬之王 它高八拉他那、潔白如貝殼 76 風馳電掣般的駿馬乾達迦 那天若發出腳步聲和嘶鳴 必定驚動整個城市 天神們因此制止了它發出聲響 77 這位智者騎上馬匹 踏在天神化現的蓮花掌上 迅速來到緊閉著城門的 高大城墻邊,手牽著車匿 78 "若城門緊閉不開 我將帶著這匹良馬和車匿大臣 飛越這高達十八拉他那的 城墻",這位人中獅子如是思忖 79 駿馬之王和名為車匿的大臣 也都具足勇猛之力如是思考 此時守護城門的天神受到感動 打開了需要千人之力才能開啟的門扉 80 "這位名叫悉達多的人 征服我的領地后必定會證得正覺" 邪惡的魔羅想到這裡極為憤怒 離開天宮來到他的前路 81 當這位魔羅敵人迅速靠近時 魔羅立於暗夜的天空中這樣說道: "殊勝的人啊!從今起第七天 你將征服世界成為轉輪聖王" 82 "成為轉輪聖王后享受快樂 終生在家中轉動輪寶統治天下 無量智慧者啊!請勿出離!" 魔羅如此勸阻他的離去 83 他不理會魔羅的哀求之言 彷彿飲毒般以耳根接受后問道: "你是誰?""我是立於風道之上 諸天之主、自在者、惡魔。"他如是答道 84 這位天人依怙無所畏懼者說: "我確知你是生天界寶珠的魔羅" 並回答說:"像我這樣難以降伏的人 即使一萬個像你這樣的也無可奈何" 85 "如果你心中還有 對慾望過患傷害等的思慮,我且等著瞧" 被嗔恨所控制的魔羅心存期待 如影隨形地跟隨著他 86 當他再次前進時,在阿沙荼月圓之夜 生起想要看見迦毗羅城的莊嚴 大地轉向使馬王得見 面向城市的塔廟之地 87 剎那間萬個世界的天神 都忙於守護這三界依怙者 有的用寶石和黃金製成的 杖燈等照亮道路從不眨眼 88 天神們以芳香花環垂飾 黃金水瓶、白傘與幢幡 裝飾他所經之道 整個世界因供花而顯得殊勝莊嚴 89 天空中迴響著 六萬八千種樂器的聲音 走在散佈著芳香鮮花的道路上 不慌不忙地行進了三十由旬 90 這位英雄來到了名為阿摩諾的恒河 河水清澈盈滿、浮沫飄蕩 蓮花盛開、波浪高涌 微風清涼、河岸佈滿細沙

91.

Asitamaṇitalābhā channa kā nāmikā』yaṃ

Iti varamati pucchi so anomānadīti,

Tamavadi yadi tīre ettha』haṃ pabbajeyyaṃ

Ativiya saphakhalā me sā anomāsiyā』ti; ()

92.

Ravikulatilako so paṇhiyā vājirājaṃ

Sajavamadadi saññaṃ tāya aṭṭhosabhāya,

Suvimalasalilāyā』nomagaṅgāya tīre

Taraṇiriva ṭhito』si uppatitvā turaṅgo; ()

93.

Sitapulinatalaṭṭho tiṇhadhārā』sihattho

Visadamati samoḷiṃ cūḷamādāya daḷhaṃ,

Aluni sirasi sesā dvaṅgulā nīlakesā

Na tadupari parūḷhā dakkhiṇāvattayiṃsu; ()

94.

Abhavi tadanurūpaṃ dāṭhikā massucā』pi

Ayamupari sacā』haṃ ṭhātu buddho bhaveyyaṃ,

Nabhasi khipi sikhaṃ taṃ iccadhiṭṭhāya dhīro

Paribhaviya ṭhitā sā meghamālāvilāsaṃ; ()

95.

Sapadi surapuramhā devarājābhi』gantvā

Tamabhihariya cūḷaṃ cāricaṅgoṭakena,

Ratanamayamuḷāraṃ cetiyaṃ māpayittha

Suragaṇamahanīyaṃ tatra cūḷāmaṇinti; ()

96.

Vidhirabhavi sahāyo yo ghaṭikāranāmo

Adadi samaṇakappaṃka so kaparikkhāramassa,

Gahitasamaṇaveso pubbabuddhā』va nātho

Nabhasi khipi nivatthaṃ sāṭakaṃ saṃharitvā; ()

97.

Tamabhihariya dussaṃ pakkhipitvā samugge

Ratanamayamatulyaṃ yojanadvādasuccaṃ,

Akari parahitatthaṃ brahmalokeka vidhātā

Makuṭamaṇimaricīcumbiyaṃ cetiyaṃso; ()

98.

Pitunarapatino tvaṃ bhusaṇādīni datvā

Iti mama vacanenā』rogyamārocayassu,

Sacivamanupalabbhā』 dāni pabbajjituṃ te

Pahiṇi hayasahāyaṃ ovaditvāna channaṃ; ()

99.

Paṭipathamavatiṇṇo gantukāmo saraṭṭhaṃ

Dharaṇipativiyogā sokanibbiddhagatto,

Turagapati cavitvā kanthako devaputto

Bhavi kanakavimāne taṅkhaṇetāvatiṃse; ()

100.

Sakalavanasurānaṃ añjalimañjarihi

Mahitañcaraṇapīṭho yena pabbajjito so,

Tadavasarianomānāmanajjā samīpe

Vanamanupiyanāmaṃ ambarukkhābhirāmaṃ; ()

101.

So nikkhamma abhinnakhattiyakulā nekkhamma dhammālayo

Bhogakkhandhamuḷāracakkaratanaṃ uccārabhāraṃ viya,

Ohāyā』nupiyambanāmavipine sattāhamajjhāvasaṃ

Pabbajjāpaṭilābhasambhavasukhaṃ vedesi buddhaṅkuro; ()

Iti medhānandābhidhānena yatinā viracite sakala kavijana hadayānanda dānanidāne jinavaṃsadīpe avidūre nidāne mahābhinikkhamana pavattiparidīpo dasamo saggo.

1.

Mandānileritatarusaṇḍamaṇḍite

Tasmiṃ tapovanagahaṇe tapodhano,

Bhutvā (pabhāvati) vanadevatā yathā

Dibbaṃ sukhaṃ sukhamanagāriyaṃ tato; ()

2.

Yo seniyo narapati māgadho tadā

Yasmiṃ pure vasati puraṅgabhāsure,

Rājaggahaṃ tamahipavesanatthiko

Addhānamosari samatiṃsayojanaṃ; ()

3.

Cakkaṅkitassiricāraṇo susaññamo

Dīghañjasaṃ vasi tadahena khepayaṃ,

Rājaggahaṃ kapuravaramindirālayaṃ

Sampāvisi jitagajarājagāmi so; ()

4.

Indāsudhāvalivalayikato mahā-

Maggamhi jaṅgammaṇipabbatoriva,

Khattiṃsalakkhaṇasamalaṅakkato mahā-

Vīro taponidhi yugamattadassano; ()

5.

Bodhāpayaṃ budhajanamānasambuje

Avhāpayaṃ pathikajana』kkhipakkhino,

Vimhāpayaṃ nijasiriyā sadevake

Tasmiṃ pure cari sapadānacārikaṃ; ()

6.

Piṇḍāya gacchatisati rūpadassana-

Pabyāvaṭā』khilajanatāya gotame,

Saṅghobhitā』suramisarehi sā puri

Patte yatheva』surapuri purindade; ()

我來將這段巴利文詩歌直譯成中文: 91 "車匿啊,這條閃耀著黑寶石光澤的 河流叫什麼名字?"這位殊勝智者問道, "這是阿摩諾河"他回答說, "若我在此岸出家,將是極為吉祥" 92 這位日族之光以腳跟 示意駿馬一躍八優薩巴高 在清澈的阿摩諾河岸邊 那匹駿馬如太陽般屹立 93 站在白色沙灘上,手持鋒利寶劍 這位清凈智者緊握髮髻 剃去頭髮只留下兩指長 剩餘的青發自然右旋 94 鬍鬚也隨之相應修整 "若我將成佛 讓此發留于空中" 智者發此誓願將髮髻拋向空中 那髮髻停留在那裡如同雲彩般莊嚴 95 剎那間天帝從天界降臨 用珍寶盒盛起那髮髻 建造了莊嚴的寶塔 諸天敬仰的髮髻塔 96 有位名為伽提咖羅的梵天助他 送來沙門所需的衣缽等物 主尊身著沙門裝束如同過去諸佛 將所穿王服摺疊拋向空中 97 梵天接住那衣服放入匣中 建造了十二由旬高的無價寶塔 爲了利益他人,這位梵界的造物主 建造了與皇冠寶珠光芒相映的塔廟 98 "請將這些飾品等物交給父王 並以我的名義問候他的安康" 他如此教誡車匿后 打發這位馬伕同伴返回 99 準備返回本國的車匿踏上歸途 因與君王分離而悲痛欲絕 而駿馬乾達迦死後轉生為天子 剎那間往生忉利天的金宮 100 他的足下受到 整個森林諸神合掌供養 在他出家的地方,靠近阿摩諾河 有一處名為阿努毗耶的芒果林 101 他離開高貴的剎帝利種姓,傾向出離之法 捨棄巨大的財富和殊勝的輪寶如同重擔 在阿努毗耶林中住了七日 這位未來佛陀體驗著出家的喜樂 如是由名為美陀難陀的修行者所作,能令一切詩人心生歡喜的《勝者傳燈》中,近因篇第十品《大出離行》圓滿。 1 在微風吹拂樹林莊嚴的 茂密苦行林中,這位具足苦行功德者 如林中天神一般 享受著出家的殊勝快樂 2 當時摩揭陀國的頻毗娑羅王 住在那光輝燦爛的城市 爲了進入王舍城(現今印度比哈爾邦首府巴特那) 他走了三十由旬的路程 3 足具輪相標記,舉止端莊自製 他用一天時間走完長路 進入如因陀羅住處般的 王舍城,行走如勝利的象王 4 在如同流動的寶石山般的 被天界甘露環繞的大道上 具足三十二相莊嚴的大雄 專注禪定,目視一尋之地 5 使智者心蓮綻放 召喚行人之眼如飛鳥 以自身威德使天人驚歎 在那城中次第行乞 6 當喬達摩行乞時,眾人都忙於 觀看他的容貌 整個城市因阿修羅王的騷動而混亂 如同因帝釋天來到時的阿修羅城;

7.

Khattiṃsalakkhaṇasuracāpabhāsure

Rūpambare varapurisassa gacchato,

Lokassa locanasakuṇāvalitadā

Antaṃ napāpuṇi parisaṅkamantīpi; ()

8.

Mañjīrapiñjarakara kandharāmaṇi-

Keyūrabhāsuracaraṇā sirimato,

Sīmantinī paramasiriṃ vipassituṃ

Dhāviṃsu nijjitakalahaṃsakāminī; ()

9.

Nārijanā mahitumivā』bhigacchato

Rūpindirāya』 nimisalocanuppale,

Dhammillavellitabhujacampakāvalī

Dhāviṃsu pīvarakucahārapīḷitā; ()

10.

Nissāsinī samajalabinducumbita-

Vattambujā sithilitakāsikambarā,

Kācitthiyo samaṇamudikkhituṃ pathe

Dhāvantiyo kimupatisaṅkiyā』bhavuṃ; ()

11.

Ugghāṭitā』sitamaṇisihapañjarā

Rāmāpasāritavadanambujāka vasiṃ,

Daṭṭhuṃ pabhujanabhavanesu taṅkhaṇe

Mandākinisarasivilāsamāharuṃ; ()

12.

Ucchaṅgatopatitasutā』bhirūpino

Rūpappalamhitahadayāka pūrīvadhū,

Passantiyo pathikajanassahatthage

Nākaṃsu kiṃ adhikaraṇā』dhiropaṇaṃ; ()

13.

Eke janā yatipatirūpadassana-

Kotuhaḷā sakapaṭibhānamabravuṃ,

Sīmantinī manakumudāni bodhayaṃ

Patto』tya』yaṃ pakatinisāpatīnukho; ()

14.

Sutvāna taṃ sakalakalāntaropagaṃ

Bimbaṃ tadaṅkitahariṇaṅkamambare,

Tumhe napassatha himaraṃsino iti

Gabbābhijappitavacanā』parejanā; ()

15.

Accherapaṅkajavisarāni cintiya

Sañcumbituṃ puralalanānana』mbuje;

Verocano idhupagamā virūpimā

Iccabravuṃ punaranisammakārino; ()

16.

Sutvāna taṃ gaganatalaṅgane』dhunā

Verocanassa』bhicarato napassatha,

Caṇḍātapaṃ thiraparivesamambuja-

Pāṇinti gajjitavacanā』parejanā; ()

17.

Uttuṅgamandiramaṇicandikātale

Dibbaccharānibharamaṇihi vañcito,

Eyā』marāvatinagariti cintiya

Sakko care nanu sakavādamapakpayuṃ; ()

18.

Sakkassa dānavavijayā』bhilāsino

Pāṇimhi dissati vajirāyudhaṃ kharaṃ,

Saṃvijjare dasasatalocanāni』pi

Notādiso ayamiti tabbipakkhino; ()

19.

Yā sālavatya』dhivacanā』bhirūpinī

Sañcodito jitagirijāya tāya ho,

Kelāsapabbatanibhapaṇḍavācala-

Ñattaṃ vajaṃ ayamitiissaro』bravuṃ; ()

20.

Tumhe napassatha paramissarassa kiṃ

Naggattanaṃ pasusayano』pavesanaṃ,

Pāṇiṃ kapālakamadhikakkhimaṇḍalaṃ

Itthaṃ paveditavacanā』parejanā; ()

21.

Esā』valambitapurakhīranīradhiṃ

Lakkhiṃ samekkhiya nijalakkhisaṃsayo,

Pītambaraṃ paridahiya』ñjase caraṃ

Nārāyano iti matimappayuṃ sakaṃ; ()

22.

Nārāyano kuvalayanīlaviggaho

Kopantaro』ragasayanindirādhano,

Cakkāyudho』llasitakaro』tivāmano

Tabbādamaddanacature』tare janā; ()

23.

Vedattayaṃ vibudhajanānamānane

Sva』jjhāyataṃ vasatinukho sarassatī,

Sañjātasaṃsaya jaṭito pitāmaho

Tassāgavesanapasuto』tyu』dīrayuṃ; ()

24.

Sutvāna taṃ sarasijayonino sadā

Pāṇimhi vijjati varamattapotthakaṃ,

Cattāricānanapadumāni dissare

Gacchaṃ ayaṃpana puriso natādiso; ()

25.

Suddhodanavhayavasudhādhipa』trajo

Buddho bhavissati iti vedakovidā,

Koṇḍaññabhusurapamukhā dvijā tadā

Pabyākaruṃ tanu bahubhāsaṇena kiṃ; ()

26.

Ukkaṇṭhito sakabhavanā mahāmatī

Nikkhamma sattamadivasoti vissuto,

Āpāthagaṃ nijasavaṇañjalihi bho

Taṃ byappathaṃ napivatha kiṃ yathāmataṃ; ()

我來將這段巴利文詩歌直譯成中文: 7 當具足三十二相、身如天虹般光耀的 殊勝人行走時,如同在空中移動 眾人的眼睛如鳥兒般追隨 即使想要看到盡頭也無法企及 8 腳鐲叮噹作響、項鍊和臂環 閃耀著光芒的富貴女子們 勝過天鵝般優雅地奔來 想要一睹這至上的威德 9 當他如同天神般行走時 婦女們以不眨的蓮花眼注視其容顏 盤發如藤蔓、手臂如旃簸迦花 被沉重的胸飾所累仍奔來觀看 10 喘息著、面如帶露蓮花 迦尸細布衣衫凌亂的 一些婦女奔向道路 想要觀看這位沙門,還有什麼可疑慮的呢? 11 宮殿中黑寶石窗格打開 美女們伸出蓮花般的面龐 想要看他的那一刻 宛如天河之景映現眼前 12 城中婦女們懷抱著美麗的嬰兒 為其容顏所攝,心神迷醉 看見路人手中所持之物 為何不讓孩子舉起觀看? 13 有些人對這位修行者的容貌感到好奇 依自己的見解說道: "喚醒婦女心中白蓮的 莫非是這位來到的夜之主人?" 14 聽到這話,其他人說: "你們難道沒看見 天空中那帶有兔形標記的 明月般的容顏嗎?" 15 又有一些輕率之人說: "思慕稀有蓮花 想要親吻城中少女蓮花般面容的 太陽神化身前來此處" 16 聽到這話,其他人大聲說道: "你們難道沒看見 此時空中行走的太陽 散發著熾熱光芒,周圍帶著堅固光環如蓮花?" 17 有些人被高聳宮殿上 寶石光芒所映照而迷惑,想到: "這莫非是天界城市?" 便說出這樣的話語 18 那些反對這種說法的人說: "想要征服阿修羅的帝釋天 手中持有鋒利的金剛杵 還有百千隻眼睛,此人並非如此" 19 有人說:"這是被勝過帕爾瓦蒂的 美麗的娑羅婆提所鼓勵的 如同吉拉薩山般白凈的潘達瓦山 知道這是大自在天" 20 其他人反駁說:"你們難道沒看見 大自在天裸體的形態 以野獸為座、手持顱骨 眼睛長在額頭上?" 21 有些人表達自己的見解說: "這是看見依靠在城前如乳海般的吉祥天女 對自己的標記產生疑惑 穿上黃衣在道路上行走的那羅延天" 22 其他善於駁斥的人說: "那羅延天身體藍如青蓮 在忿怒時以蛇為床、為吉祥天女所愛 手持輪寶閃耀、極其矮小" 23 有人說:"在智者的面前 三吠陀被誦讀,莫非辯才天女 住在此處?"於是戴著疑惑纏結的髮髻 尋找她的祖父梵天如是說 24 聽到這話后又有人說: "蓮花生梵天手中常持 最上的經典,有四張蓮花般的面孔 但這位行走的人並非如此" 25 "他是凈飯王之子 將成為佛陀",通曉吠陀的 以憍陳如為首的婆羅門們當時 如此預言,何需多言? 26 這位具大智慧者厭離自己的住處 衆所周知第七天就出離 現在他出現在眼前 你們為何不依自己的見解述說?

27.

Vedāgataṃ varapurisaṅgalakkhaṇaṃ

Dehamhi vijjati samaṇassa gacchato,

Andhā』va bho apagatarūpadassanā

Tumhe』pi kiṃ talahatha rūpadassanaṃ; ()

28.

Nikkhamma chaḍḍitavibhavo mahākulā

Suddhāsayo sugahiya pattacīvaraṃ,

Pabbajjiyā』nahiramito bhavattaye

Atthācaraṃ anugharamañjase』dhunā; ()

29.

Suddhodanāvanipatino varoraso

Eso samujjalasatapuññalakkhaṇo,

Vyāpārito kusalabalena bodhiyā

Hote』va gotamasamaṇo nasaṃsayo; ()

30.

Disvā tapodhanamahiyantamañjase

Ye mānavā sakasakavādamappayuṃ,

Tabbādabandhanaviniveṭhanā paraṃ

Iccāhu paṇḍitapurisā yathāvato; ()

31.

Dutā tadā surasi samappitañjalī

Rañño tamacchariyapavattimāharuṃ,

Addakkhi bhupati caramānamañjase

Piṇḍāya』thabbivariya sihapañjaraṃ; ()

32.

Nā go siyā paṭhaminimujjanaṃ ka re

Yakkho siyā sahayamadassanaṃ ka re,

De vo siyā gaganatalaṅgaṇañca re

Poso siyā yadi paṭiladdhamāha re; ()

33.

Dūtenu』sāsiya magadhādhipo iti

Vīmaṃsituṃ pakatimanaṅgahaṅgino,

Pāhesi te padamanugammu』pāgamuṃ

Saddhiṃ mahāsamaṇavarena paṇḍavaṃ; ()

34.

Vikkhālayaṃ mukhakamalaṃ kule kule

Bhikkhāṭanena』 bhihaṭamissabhojanaṃ,

Laddhā jigucchiya vasi paṇḍavācala-

Cchāyāya mārabhi sunisajja bhuñjituṃ; ()

35.

Bhattamhī kukkuravamathūpame muhuṃ

Antodaraṃ pavisati dhīmato sati,

Antāni bāhirakaraṇāni』vā』bhavuṃ

Taṃkho sahī vasisanisampajaññavā; ()

36.

Pabbajjitaṃ sugahitapattacīvaraṃ

Disvā ratiṃ pajahiya rājabhojane,

Siddhattha no tvamabhigamittha attanā

Attānamovadiya pabhuñji bhojanaṃ; ()

37.

Dūtehi coditahadayo dayādhano

So māgadho narapati tena pāvisi,

Yenā』si paṇḍavagiri bhadravāhanaṃ

Āruyha dassanarasaghedhalocano; ()

38.

Aññāya sākiyakulasambhavaṃ vasiṃ

Rājā pasidiya ariye』riyāpathe,

Mā kāhase sakha iti dukkaraṃ kharaṃ

Rajjena taṃnarapavaraṃ pavārayi; ()

39.

Rajjena kiṃ tava caturaṇṇavāvadhiṃ

Rajjaṃ nijaṃ pajahiya āgatassa me,

Bodhiṃ pabujjhiya paṭhamaṃ tathāsati

Āgacchataṃ mama vijitantya』voca naṃ; ()

40.

Datvā paṭissavamatha bhumibhattuno

Lokassa locanamaṇitoraṇākule,

Dīghañjase vasi ṭhapitaṅghipaṅkajo

Āḷārākaṃ isipavaraṃ upāvisi; ()

41.

Patvāna kiṃ kusalagavesi so vasi

Āḷārakaṃ virajamuḷārajhāyinaṃ,

Icchāmahanti』si tava santike』dhunā

Dhammaṃ samācaritumidhāgato bruvi; ()

42.

Sutvāna taṃ tatiyamarūpikaṃ vasi

Jhānaṃ viyākari paṭiladdhamattanā,

Khippaṃ taponidhipaguṇaṃ akāsi taṃ

Dhammaṃ sakācariyanayā』valambiya; ()

43.

Nā』yaṃ vasi tanutarasaddhayā mamaṃ

Dhammaṃ sayaṃ samadhigataṃ viyākare,

Gosāmiko yathariva pañcagorasaṃ

Addhāphalaṃ anubhavatīti tintiya; ()

44.

Kālāma dve adhigatajhānasambhavaṃ

Tvaṃ yāvatāsukha manubhosi maṃ vada,

Puṭṭhassa tassi』ti nacakiñci bhāviyaṃ

Ākiñcanaṃ avaca akiñcanālayo; ()

45.

Saṃvijjare mamapaki imassi』ve』sino

Saddhāsatīvīriyasamādhibuddhiyo,

Evaṃ vitakkiya naciraṃ katussaho

Jhānaṃ labhī tatīyamarūpikaṃ vasī;

46.

Yaṃ kho tuvaṃ viharasi jhātamapakpito

Sampajja sampati viharāmahanti taṃ,

Āḷāri』si varapurisena sāvito

Lābhā』vusotyavaca suladdhamāvuso;

我來將這段巴利文詩歌直譯成中文: 27 這位行走的沙門身上 具有吠陀所說的殊勝人相 你們如盲人般看不見其容貌 為何還要爭論他的形貌? 28 他從高貴家族出離,捨棄財富 心地清凈,善持缽與僧衣 不樂於三有,出家修行 現在正在街上逐戶乞食 29 他是凈飯王的嫡子 具足閃耀的百福之相 被善業力驅使追求菩提 他必定是喬達摩沙門,毫無疑問 30 見到這位具苦行功德者在街上行走 那些青年各自發表己見 智者們爲了解開他們言論的束縛 如實地這樣說道 31 使者們合掌向王稟報 這件稀有之事 國王打開窗格 看見他在街上乞食而行 32 "若是龍族,必先潛入水中 若是夜叉,必不現形 若是天神,必行於空中 若是人類,必已被發現" 33 摩揭陀王聽了使者的報告 爲了觀察這位不動搖者的本性 派遣使者跟隨其足跡 他們與這位大沙門一起來到潘達瓦山 34 他在各家乞食所得的 混雜食物,洗凈蓮花般的面龐后 對食物生起厭離,在潘達瓦山的 樹蔭下安坐享用 35 當這位智者的飯食 如狗嘔吐物般進入腹中時 內臟似乎變成了外在之物 但他以正念正知忍受了 36 看見這位出家者善持缽與僧衣 捨棄對王室飲食的貪愛 "悉達多啊!你是自願前來的 教誡自己后享用食物" 37 那位具足慈悲的摩揭陀國王 被使者所觸動,乘坐吉祥之乘 來到潘達瓦山 眼中充滿想要一見的渴望 38 得知他是釋迦族出身的修行者后 國王對其高貴的威儀生起凈信 說道:"朋友啊!莫行此難行之事" 並以王位邀請這位人中最勝者 39 "對於捨棄四海之內 自己王位而來的我來說,王位何用? 若我首先證得菩提 就來到你的國土"他如此答道 40 對國王作出承諾后 在眾人的眼睛如寶石門楣般注視下 這位蓮足者走過漫長道路 來到阿羅羅仙人尊者處 41 尋求善法的修行者到達后 對這位離塵垢、修殊勝禪定的阿羅羅說: "我現在想在你的座下 修習正法,為此而來" 42 聽到這話,這位修行者 宣說自己已證得第三無色禪 他很快依循師長的教導 證得這種具足苦行功德的境界 43 這位修行者想到:"他不是以微弱的信心 宣說自己所證得的法 就像牛主人享用五種乳製品 必定是親自體驗過的" 44 "迦藍陀啊!你所證得的二禪 帶來多少快樂?請告訴我" 被問到這裡,他說:"沒什麼可修習的了" 這位無所有處的住者說到無所有 45 "這位修行者具有 信、念、精進、定、慧" 如此思維后不久即精進 證得第三無色禪 46 "你所安住的禪定 我現在也已經證得並安住其中" 阿羅羅被這位殊勝人告知后說: "賢友,這是你的利得,善哉賢友"

47.

Jānāmi pāvacanamahaṃ yathā tuvaṃ

Jānāsi pāvacanamahaṃ yathā tuvaṃ,

Tvaṃ tādiso ahamapi yādiso bhave

Tvaṃ yādiso ahamapaki tādiso bhave;

48.

Ehā』vuso samaṇa mayaṃ ubho janā

Kāhāmi』to pariharaṇaṃ gaṇassi』daṃ,

Vatvāna ācariyasamānako sakaṃ

Sissaṃ akā tamasamamattanā samaṃ; ()

49.

Dhammopya』yaṃ nabhavati nibbidāya vā

Bodhāyavā navupasamāya kevalaṃ,

Āruppabhumiyamupapattiyā siyā

Iccānalaṅkariya tato apakkami; ()

50.

Kālamato uparivisesamuddako

Jaññā』tya』yaṃ sumariya rāmaputtako,

Patvā』ssamaṃ samadhigataṃ tvayā』pa』haṃ

Dhammaṃ samācaritumidhāgato』bruvi; ()

51.

Ñatvā sakācariyamatañhi buddhimā

Dhammañcare mama samayo ca tādiso,

Vatve』vamuddakavasi khippamattano

Sikkhesi pāvacanapathe tapodhanaṃ; ()

52.

Saddhāya maṃ sakasamayā』nusāsako

Addhā samādhijaphalamāhare』tya』yaṃ,

Cintāparo varapuriso arūpikaṃ

Jhānaṃ valañjasi katamantya』pucchi naṃ; ()

53.

Sutvā tamuddakavasi santamānaso

Santaṃhi』daṃ paramamidanti bhāviyaṃ,

Sāmaṃ valañjanakamarūpabhumikaṃ

Jhānaṃ catutthakamavikampamāharī; ()

54.

Saṃvijjare mamapi manoniketane

Saddhādisagguṇaratanāni』massi』va,

Evaṃsaraṃ naciramarūpikaṃ vasi

Jhānaṃ labhī vīriyabalenavā』ntamaṃ; ()

55.

Laddhaṃ tayā yamadhigatanti tammayā

Ārocite samaṇa vare』sipuṅgavo,

Amhe gaṇaṃ supariharāmu』bho』timaṃ

Vatvā tamācariyadhurena mānayi; ()

56.

Nā』yaṃ patho bhavaparimuttiyā siyā

Addhābhave mamapaki bhavaggapattiyā,

Evaṃ vavatthitahadayo mahādayo

Nibbijjaso tadapagato』nalaṃiti; ()

57.

Mokkhesako jitavaravāraṇakkamo

Ekocaraṃ vasi magadhesu cārikaṃ,

Senānivissunnigamo yahiṃsiyā

Taṃ tāpasālayamuruvelamosari; ()

58.

Addakkhi so hariṇavihaṅgamākulaṃ

Mandānileritatarusaṇḍamaṇḍitaṃ,

Nerañjarāsalilapavāhasitalaṃ

Pāsādikaṃ paramatapovanaṃ tahiṃ; ()

59.

Antojaṭaṃ jaṭilajaṭā』livumbita-

Pādambujo vijaṭayituṃ ghaṭaṃ vasī,

Attāhitāpanapaṭipattiyā tahiṃ

Vijjādhare jaṭilavare pasādayī; ()

  1. Sañcārito janapadacārikaṃ tadā

Patvā tapovanamatha pañcavaggiyā,

Bhikkhu mahāpurisamupaṭṭhahiṃsu taṃ

Āraddhadukkarakiriyaṃ yathābalaṃ. ()

  1. Dhīro』tidukkarapaṭipattipūrako

Dantāni vīsatidasanehi vīsati,

Tāluṃ nirumhiya rasanāya cetasā

Cittaṃ nipīḷayi paritāpayi tahiṃ. ()

  1. Paggayha muddhani balavā』tidubbalaṃ

Nipphīḷaye yathariva dhīmato tathā,

Attāhitāpanapasutassa paggharuṃ

Kacchādinā』dhīkatarasedabindavo; ()

  1. Maggobhavatya』yamiti bodhisiddhiyā

Appāṇakaṃ paṭipada mācaraṃ ciraṃ,

Vāsaṃ akā vasi mukhato ca nāsato

Assāsamappaṭipaṭimo』parundhiya; ()

64.

Ruddhesu tesva』 pihitasotarandhato

Vāto』bhinikkhami adhimattanissano,

Kammāragaggarimukhato ravo bhusaṃ

Niggacchate abhidhamanena seyyathā; ()

65.

Yāvedanā kharasikharena jāyare

Sīsassa vijjhanasamaye sukhatthino,

Evaṃ tadā kaṭhinasirorujā』bhavuṃ

Ruddhānilassa hi mukhakaṇṇanāsato; ()

66.

Vātābhighātanasamaye sudhimato

Sīse』bhavuṃ punarapisisavedanā,

Daḷhena yo sirasi varattakena yaṃ

Daḷhaṃ dade yathariva sisaveṭhanaṃ; ()

我來將這段巴利文詩歌直譯成中文: 47 "我知道這教法,如同你所知 你知道這教法,如同我所知 你是如此,我也如此 你是怎樣,我也是怎樣" 48 "來吧,賢友沙門!我們二人 從今以後共同領導這個團體" 說完這話,這位親教師 把這位與自己平等的弟子立為平等 49 "這法不能帶來厭離 也不能帶來覺悟和寂靜 只能導向無色界的投生" 他如此思維后離開了 50 "優陀迦已死去,但更高的境界 應由這位羅摩子了知"想到這裡 到達其住處后說:"你所證得的法 我也想在此修習" 51 這位智者瞭解其師父的見解后說: "依我之道修習法,時機也正合適" 優陀迦修行者這樣說后很快 在修行道路上教導這位具苦行功德者 52 "這位以信心教導我自己的方法者 必定能結出定的果實" 這位殊勝人如此思維后 問道:"你修習哪種無色定?" 53 聽到這話,優陀迦修行者以寂靜心 說:"這是最上寂靜所修習的 親身體驗的無色界 第四禪那,堅固不動" 54 "在我的心中也具有 如信等殊勝功德寶" 如此思維后不久這位修行者 以精進力證得最後無色定 55 當告訴這位最勝沙門說 "你所證得的我也已證得"時 這位仙人中的勇者說: "我們二人共同領導僧團吧"並尊敬他為師 56 "這不是解脫之道 必定只能導向有頂天" 心意如此決定的大悲者 生起厭離說"這是不夠的"而離去 57 這位尋求解脫、步伐如勝利大象的修行者 獨自在摩揭陀國遊行 來到軍城村所在的 苦行者住處優樓頻羅(現今印度菩提伽耶) 58 他看見那裡有鹿群和鳥類棲息 微風吹拂樹林莊嚴 尼連禪河流水清涼 最為殊勝的苦行林美麗宜人 59 這位蓮足被結髮苦行者的髮束纏繞 修行者爲了解開內心的結 以自我苦行的修習 使那裡的持明咒的結髮行者生起凈信 60 當時遊行各地的 五比丘來到苦行林 依其能力侍奉這位 已開始苦行的大士 61 這位智者完成極難的苦行 用二十顆牙齒咬緊二十顆牙齒 以舌抵上顎,以心 壓制心意,在那裡使自己受苦 62 就像強者壓迫極其虛弱者 這位智者舉起頭部用力壓制 專注于自我苦行時 腋下等處流下大量汗水 63 認為"這是菩提成就之道" 長期修習閉氣禪定 這位修行者住於此處 阻止從口和鼻的呼吸 64 當耳孔被堵住時 極大的風聲從中發出 就像鐵匠風箱 被大力鼓動時發出的聲響 65 就像為求樂而 以銳利的尖錐刺頭時產生的痛苦 同樣地,當氣息被阻礙 從口鼻耳中產生劇烈的頭痛 66 當風擊打這位智者時 頭部再次產生劇烈疼痛 就像用堅固的繩索 緊緊纏繞頭部一樣

67.

Sammā nirumhitamukhakaṇṇanāsato

Dhīro samīraṇamuparundhicu』ttariṃ,

Gabbhantaraṃ kharataravedanā』turaṃ

Vātā』bhimanthiya parikantayuṃ tato; ()

68.

Goghātako caturataro vikattaye

Kucchiṃ gavaṃ tikhiṇavikantanena ce,

Ruddhātileha』nariyamaggagāmino

Jātā tathā kharatara kucchivedanā; ()

69.

Appānakaṃ punarapi jhānamācaraṃ

Vīro samīraṇa muparundhi sabbathā,

Cīntubbhavaṃ sakamukhakaṇṇanāsagaṃ

Tenā』si kāyikadaratho dhitīmato; ()

70.

Daḷhaṃ ubho carapurisā mahabbalā

Bāhāsu gaṇhiya purisaṃ』tidubbalaṃ,

Aṅgārakāsuyamahitāpayantice

So tādisiṃ anubhavi dukkhavedanaṃ; ()

71.

Khittaṃ kaliṅgaramivakāvidevatā

Ruddhānilubbhavakharavedanāturaṃ,

Vīraṃ vilokiya patitaṃ tapovane

Pabyākaruṃka varapuriso mato iti; ()

72.

Kālaṃkarotya』yamiti kāci devatā

Nocāhukiṃ taditara devatā vataṃ,

Asse』va gotamasamaṇassa mārisā

Ārocayuṃ viharaṇamīdisaṃiti; ()

73.

Yaṃnūna』haṃ paṭipadaheyyamāyatiṃ

Āhārayāpanaharaṇāya sabbaso,

Evaṃ sacintayi karuṇāya coditā

Tā devatā tuvaṭumupecca gotamaṃ; ()

74.

Ārocayuṃ yadipana niccabhojano-

Pacchedanaṃ samaṇatuvaṃ karissasi,

Kāhāma te mayamitilomakupato

Dibbojamokiriya sariratappaṇaṃ; ()

75.

Ghāsassachedanavīriyaṃ karomi ce

Yāpenti tā madhura sudhārasena maṃ,

Tenā』bhiyāpanavidhimicchato sato

Taṃkhotapaṃ nabhavati kiṃ musā mamaṃ; ()

76.

Nālanti so kuhanavasena devatā-

Vimhāpaneti』ha nijadehatappaṇaṃ,

Evaṃ anussariya』nuvāsaraṃ vasī

Āhāramāhari virasaṃ parittakaṃ; ()

77.

Svācelako vicarikarāpalekhaṇo

Ācāramuttya』bhavi nacehitiṭṭhiko,

Uddissakaṃ abhihaṭakaṃ nimantanaṃ

Nāsādayi piṭakakalopikumbhikaṃ; ()

78.

So daṇḍamuggaramusale』ḷakantaraṃ

Pāyantigabbhinipanitīhi cā』haṭaṃ,

Sāmakkhikāvisaya muhinnamekikaṃ

Saṅkittinodanamapi nābhisādayī; ()

79.

Sovīrakaṃ napivi suraṃ namerayaṃ

Sukkhāmakaṃ yadapi tikovisuddhikaṃ,

So macchamaṃsakavikatiṃ paṭikkhipi

Appekadā tapasi nirāmagandhiko; ()

80.

So sattatoppabhuti kamena hāpayaṃ

Yāvekamāhari kabalaṃ balatthiko,

So sattatoppabhuti kamena hāpayaṃ

Ekaṃ kulaṃ upagami yāva bhikkhituṃ; () (Yamakabandhanaṃ)

81.

Ekāya dīhipi ticatūhi pañcahi

Dinnaṃ paṭiggahi chahi dattisattahi,

Ekāhikappabhutikamaddhamāsikaṃ

Mūlaṃ sayaṃ patitaphalaṃ pabhuñji so; ()

82.

Sāmākataṇḍulamathasākamaddakaṃ

Nīvārakuṇḍakahaṭadaddulādikaṃ,

Piññākagomayatiṇa jhāmakodanaṃ

Vīro mahāvikaṭamapānubhuñji so; ()

83.

Thokaṃ pivi pakasatamitaṃ hareṇuka-

Yūsaṃ tathā canaka kulatthamuggajaṃ,

So appabhojanaparamo sajīvitaṃ

Ekena yāpayi tilataṇḍulena』pi; ()

84.

Sāṇammasāṇa?Jina』jinakkhipacchava-

Dussaṃ tirīṭakakusavākacīrakaṃ,

So kesakambalamapivāḷakambala

Moḷukapakkhikaphalakānya』dhārayi; ()

85.

Dubbaṇṇanattakamayamaggapuggalo

Appekadā paridahi paṃsukūlakaṃ,

Attantapovaraṇa parāyaṇo bhavi

So massukuntalatanulomalocako; ()

86.

Ubbhaṭṭhako』bhavi parivajjitāsano

Ukkaṭṭhamukkuṭikavataṃ adhiṭṭhahī,

Uddhaggakaṇṭakavīsame apassaye

Seyyaṃ akā tadupariṭhānacaṅkamaṃ; ()

我來將這段巴利文詩歌直譯成中文: 67 當完全堵住口鼻耳後 這位智者更進一步阻止呼吸 劇烈的疼痛折磨著腹部 內部的氣息如同攪動切割 68 就像熟練的屠牛者 用鋒利的刀子切開牛腹 同樣地,當氣息被阻礙時 非聖道行者產生劇烈的腹痛 69 這位英雄再次修習閉氣禪定 完全阻止了呼吸 從口鼻耳中升起的 使這位堅定者身體疲憊不堪 70 就像兩個強壯的男子 抓住一個極其虛弱的人 將他投入熾熱的炭火坑中 他感受如此的痛苦 71 就像被扔掉的枯木一般 這位英雄被阻礙的氣息和劇烈的疼痛折磨 諸天見他倒在苦行林中 宣稱這位殊勝人已死 72 有些天神說"他已死" 其他天神則說"不是這樣" "諸位!這正是 喬達摩沙門的生活方式" 73 "我應當從現在開始 完全斷絕食物的攝取" 被慈悲所驅動的天神們 如此思維后迅速來到喬達摩處 74 告訴他說:"如果你 要斷絕日常飲食 我們將通過毛孔 注入天界之食滋養你的身體" 75 "如果我作出斷食的精進 而你們用甘露的味道維持我的生命 對於想要修苦行的我來說 這豈不是虛假的嗎?" 76 "不行"他說"我不要以欺詐方式 令天神驚歎來滋養自己的身體" 如此思維后這位修行者 每天只食用少量無味的食物 77 他赤身裸體而行,手作缽 不遵循禮儀,不停駐一處 不接受指定的食物和邀請 也不用缽和水瓶 78 他不食用杵棒搗碎的穀物 也不食孕婦和正在哺乳的女子所供養的食物 不食帶蜂蜜或單獨供養的食物 也不接受泛泛的邀請 79 他不飲醋、酒、谷酒 即使是清凈的三種蒸餾酒也不飲 這位無肉腥氣的苦行者 有時也拒絕魚肉的種種變化 80 從七團開始逐漸減少 直到爲了維持體力只食一口 從七戶開始逐漸減少 直到只向一戶乞食 81 從一天到二三四五天 六七天接受一次供養 從一日一食到半月一食 他只食用自然掉落的果實和根莖 82 野米、稗子、野菜 野麥、糠、野豆等 油渣、牛糞、枯草、燒焦的飯 這位英雄食用這些極度粗劣的食物 83 只喝少量百草煮成的湯 以及豆子、豌豆、綠豆湯 他以最少的食物為生 有時僅靠一粒芝麻或米維生 84 他穿著麻布、粗麻布、獸皮 樹皮衣、吉祥草衣、樹皮衣 他也穿著人發衣、獸毛衣 以及樹葉和木板 85 這位最上人有時穿著 褪色的破布衣 以最極端的苦行為依歸 拔除鬚髮和身毛 86 他保持站立不坐 修習最嚴格的蹲踞行 在向上豎立尖刺的不平之處 躺臥並在其上站立經行

87.

So sāyatatiyakamudakāvarohaṇa-

Yutto pavāhayitumaghaṃ samussa hī,

Ātāpayaṃ iti paritāpayaṃ sakaṃ

Dehaṃ ciraṃ parihari pāpabhīruko; ()

88.

Yo nekahāyanagaṇiko』tthi』tinduka-

Rukkhassa kho papaṭikajātakhāṇuko,

Evaṃ tathā papaṭikajātamattano

Gattañca sannivitarajomalaṃ bhavi; ()

89.

Sovā paro natu parivajjayī rajo-

Jallāni kajjalamalināni pāṇinā,

Dehaṃ subhojanajahanena jajjaraṃ

Telaṃ vilepiya rajasā』bhithūlayī; ()

90.

So dve』kapassayikavataṃ papūrayī

Āpānako』 bhavi phalake』pi thaṇḍile,

Seyyaṃ akāka vihari vivekakāmavā

Ajjhogahaṃ adutiyako mahāvanaṃ; ()

91.

Pāṇe ime visamagate』tikhuddake

Nā』haṃ vadhissamiti paṭicca』nuddayaṃ,

Ussāvamaddanahirabhīrutāya so

Nātho abhikkami ca sato paṭikkami; ()

92.

Ninnatthalā vanagahanā vanāsayo

Ninnatthalaṃ vanagahanaṃ migo yathā,

Hīto vipassiya vipinopage jane

Tāsābhibhū papanati evamevakho; ()

93.

Disvāna luddakavanakammikādayo

Gopālake tiṇanaḷakaṭṭhahārake,

Mācaddasaṃ ahamapi tetya』yaṃjano

Mā maṃ vipassatu samadhiṭṭhahaṃ vataṃ; ()

94.

Ekovasaṅgaṇikavihārabhītiyā

Ninnatthalā vanagahanā taponidhī,

Ninnatthalaṃ vanagahanaṃ papāta so

Tassāsi tādisi pavivittatā tadā; ()

95.

Yasmiṃvane caratamavītarāgīnaṃ

Romuggamo caraṇatalāni kampare,

Disvāna bhiṃsaṇakavanaṃ tathāvidhaṃ

Ajjhogahaṃ vasi pavivekakāmavā; ()

96.

Ussāvapātatasamaye』ntaraṭṭhake

Hemantike sisiratarāya rattiyā,

Abbhāvakāsika mabhipūrayi vataṃ

Kicchaṃ vasi vasi vanasaṇḍago divā; ()

97.

Gimhotu pacchimadivasantare divā

Abbhāvakāsikadhutadhammapūrako,

Rattiṃ vane vihari javaṭṭhikānyu』pa

Nissāya so asayi susānabhūmiyaṃ; ()

98.

Buddhaṅkuraṃ upagamiyo』ṭhubhanti』pi

Omuttayantipi rajaso』kiranti』pi,

Gomaṇḍalā savaṇakhilesu daṇḍakaṃ

Datvā vadāpayitumupakkamanti』pi; ()

99.

Sovādhivāsayi satimā upekkhako

Taṃvedanaṃ kaṭukaka manaññavediyaṃ,

Dukkhe sukhe sumati tulāsarikkhako

Bālesu tesva』pi navikopayimanaṃ; ()

100.

Āhāratappaṇavidhinā visuddhi』ti

Eke vadanti』ha samaṇāññatitthiyā,

Kolādibhojanavikatiṃ tathāvidhaṃ

Appicchatāya』nubhavi suddhikāmavā; ()

101.

Appojabhojanavikatiṃ pabhuñjato

Khattiṃsalakkhaṇasiriyā samujjalaṃ,

Kāyo suraddumaruciro』dhimattaka-

Sīmānamaṭṭhikataca māpadhīmato; ()

Pabbānivā asitalanāsva』sitika-

Vallisu unnata』vanatāni seyyathā,

Āsuṃ tathā karacaraṇādikāni』pi

Tassu』nnatonata』vayavāti viggahe; ()

103.

Mokkhesino karabhapadaṃva nissiriṃ

Nimmaṃsa mānisada mahū sirimato;

Tassu』ntatāvanatakapiṭṭhikaṇṭako

Āsi yathāvalayitavaṭṭanāvali; ()

104.

Gopāṇasi sithilitabandhanā jara-

Sāḷāya heṭṭhupariṭhite』va dhīmato,

Nimmaṃsalohitakakalebare pya』va-

Bhaggā bhavuṃ pavisamaphāsukāvalī; ()

105.

Appaṃ kubhojanavikatiṃ pabhuñjano

Tassa』kkhikūpagayugalakkhitārakā,

Okkāyikā abhavu magādhagā tadā

Gambhīrakupagadakatārakāka viya; ()

106.

Vātātapena』 bhiphusito yathā』maka-

Cchinno』bhisamphuṭani alābu tittako,

Sīsacchavī sukhumachavissa bhojano-

Pacchedanena』bhiphuṭitā ṭhitaṃ tathā; ()

我來將這段巴利文詩歌直譯成中文: 87 他每天三次下水浸浴 爲了洗去罪業而升起精進 他長期以自我苦行 折磨身體,因為害怕罪惡 88 就像那枝幹已經乾枯多年的 棗樹樹皮變得粗糙 同樣地,他的身體 也變得佈滿塵垢,面板粗糙 89 他不用手拭去 如墨般污濁的灰塵 由於斷絕良好食物而衰弱的身體 塗上油后又覆蓋灰塵 90 他完成單邊臥具的誓願 在木板和地面上保持不呼吸 獨自一人喜愛獨處 深入大森林中安臥修行 91 "這些微小的生命在不平地上行走 我不應傷害它們"出於慈悲 他小心翼翼地 正念地邁步與收足 92 如同野鹿從低處到高處 穿越密林一般 這位克服恐懼者見到林中的人 也是如此逃避 93 看見獵人、林務工人 牧牛人、採集草木的人時 "愿我不見他們,也愿 這些人不見我"他立下這樣的誓願 94 因為害怕群居生活而獨處 這位具足苦行功德者從低處到高處 穿越密林深入 那時他如此地遠離人群 95 在未離貪者行走時 會令毛髮豎立、腳掌顫抖的森林中 看見如此可怕的森林 他因喜愛獨處而深入其中安住 96 在寒冷季節八日之間 夜晚極其寒冷時 他完成露天住的頭陀行 白天住在林中艱苦修行 97 在炎熱的夏季最後幾天 這位實踐頭陀行者白天露天而住 夜晚則在森林中 依靠火葬場的骨頭而眠 98 有人對這位未來佛吐痰 小便澆灌、拋撒塵土 牧牛人在耳垂上 放置木棒想要戲弄他 99 他以正念和舍心忍受 那些難忍的、不悅的感受 這位善慧者對苦樂保持平衡 即使面對那些愚人也不生氣 100 一些外道沙門說: "通過調節食物可以得到清凈" 因此這位欲求清凈者 以少欲食用豆類等各種食物 101 由於食用少量粗食 這位智者原本閃耀著三十二相莊嚴 宛如天樹般美麗的身體 變得骨肉消瘦到了極點 102 就像黑色藤蔓 高低起伏一樣 他的手腳等身體部位 也變得凹凸不平 103 這位具吉祥者尋求解脫的身體 變得如同駱駝足跡般無光澤、無血肉 他的脊椎骨高低起伏 如同盤繞的圓環一般 104 就像破舊房屋上下的 椽子綁紮鬆弛一樣 這位智者失去血肉的身體 肋骨突出不平 105 由於食用少量粗食 他眼窩中的眼珠 如同深井中的 深處閃爍的星星一般 106 就如被風吹日曬的 未熟苦瓜開裂一樣 這位細面板者的頭皮 因斷絕食物而開裂龜裂

107.

Tassodaracchavi pana piṭṭhikaṇṭakaṃ

Alliyi so muni malamuttamocako,

Okujjito paripati pūtimūlaka-

Lomāni tabbapugalitāni bhūmiyaṃ; ()

108.

So piṭṭhikaṇṭakamavasaṅgapāṇinā

Kucchicchaviṃ phusitumito parāmasi,

So piṭṭhikaṇṭakamavasaṅakgapāṇinā

Kucchicchaviṃ phusitumito parāmasi; () (Yamakabandhanaṃ)

109.

Kālonukho varapuriso』ti no tathā

Sāmonukho napi nanumaṅguracchavi,

Āsuṃ tadā kavimatikathāparā narā

Disvā malaggahitamasobhanacchaviṃ; ()

110.

Ye santī sampatī samaṇā』bhavuṃ pure

Attantapā tapasi anāgate siyuṃ,

Te vedanaṃ kaṭukamitodhikaṃ kimu

Vedenti vedayu mabhivedayissare; ()

111.

Īhāya dukkarakiriyāyi』māya』pi

Neva』jjhagā yamariyañāṇadassanaṃ,

Attūpatāpanakasirassa kevalaṃ

Bhāgī bhavi anariyamaggagāmiso; ()

112.

Saṃsāre sātisāre barataradarathe saṃsaraṃ saccasandho

Khedevedesi devāsiranarasaraṇoesayaṃsattasantiṃ,

Dhīrovīrovaroyopabhavabhavabhayopāpatāpabbipatto

Āyogaṃ yogiyogī parihari hirimāevamevacchavassaṃ; () (Muttāhāra bandhanaṃ)

Iti medhānandābhidhānena yatinā viracite sakala kavijana hakayānandadānanidāne jinavaṃsadīpe avidurenidāne mahābodhisattassa mahā padhānānuyogappavattiparidīpo ekādasamosaggo.

1.

Kāmaṃ kāmasukhallikā』nuyogo

Hīno』natthakaro』tya』ne(』karūpaṃ),

Cintetvāna tapovanaṃ vimānā

Tvaṃ siddhatthu』pagamma kāhase kiṃ; ()

2.

Konāma』ntu』patāpanā』nuyutto

Patto hoti sukhappadaṃ kadāci,

Tasmā attu』patāpanā』nuyogo

Hīno』natthakaro』ti cintayassu; ()

3.

Attānaṃ sayamevamovaditvā

Piṇḍāyā』nugharaṃ caritva laddhaṃ,

Bhattaṃ bhuttavato sakamhi kāye

Āsuṃ pākatikāni lakkhaṇāni, ()

4.

Hīnantadvayavajjanena jātu

Ñāṇukkaṃsagatamhi tamhi vīre,

Bodhāyū』pasamāya nibbidāya

Ukkaṭṭhaṃ paṭipattimācarante; ()

5.

Chabbassānya』nidukkaraṃ karitvā

Bodhiṃ nājjhagato subhojanāni,

Bhuñjanto kimu kubbate』 padhānā

Vibbhanto iti pañcavaggiyāyaṃ; ()

6.

Madaditvā sikataṃ sinehaladdhā

Kevā』suṃ samaṇaṃ hi』maṃ upecca,

Ko mūḷho』dhigamādhigantumicche

Cintetvā migadāyamotariṃsu; ()

7.

Senānīnigame tadāni seṭṭhi-

Dhītā sāmikulaṃ alaṅkatā』si,

Bhārenā』vanataṅginī kucānaṃ

Haṃsivā』lasagāminī sujātā; ()

8.

Jāte patthitapatthanāsamiddhe

Rukkhā』dhiggahitāya devatāya,

Kātuṃ sābalikammaka mānayitvā

Dhenū laṭṭhivanopagā sahassaṃ; ()

9.

Tāsaṃ pañcasatāni duddhakhīraṃ

Pāyetvā katapuna yāvatā』ḍhadhenū,

Khīrānaṃ parivattanaṃ vidhāya

Paccūsamhi dudoha tā』ḍhadhenū; ()

10.

Missetvā sayamevava duddhakhīraṃ

Pāyāsaṃ pacituṃ samārabhittha,

Devā tattha sudhārasaṃ khipitvā

Ārakkhādimakaṃsu uddhanasmiṃ; ()

11.

Tassā』si himāvācalo』padhānaṃ

Pallaṅko pathavitalaṃ ahū ce,

Hatthā pacchimapubbasāgaresu

Pādā dakkhiṇasāgare bhaviṃsū; ()

12.

Uggantvā tiṇajāti nāhirandhā

Tassā』hacca ṭhitā nabhaṃ asesaṃ,

Chādesuṃ caraṇuṭṭhitā』ssa kaṇha-

Sīsā』jānuyugā』pya』kaṇhakīṭā; ()

13.

Cattāro sakuṇā catuddisāhi

Patvā tappadapañjaraṃ vivaṇṇā,

Setā』suṃ puthumīḷhapabbatassa

Sīse caṅkami so alimpamāno; ()

我來將這段巴利文詩歌直譯成中文: 107 這位牟尼的腹部面板 貼著脊椎,排出污穢 彎曲倒下時腐爛的 毛髮從身上掉落在地 108 他用不沾染的手 從這邊觸控脊椎到那邊的腹皮 他用不沾染的手 從這邊觸控脊椎到那邊的腹皮 109 "這是時尊嗎?不是 這是沙門嗎?也不是,因為面板暗淡" 當時人們看見他污穢纏身、容色不美 便這樣議論紛紛 110 "過去現在未來的沙門中 那些修苦行折磨自己的人 他們感受的痛苦 能比這更劇烈嗎?" 111 即使以如此精進 修習苦行 也未能證得聖智見 這位非聖道行者只是徒受折磨 112 在充滿重苦的輪迴中,這位真實語者遊行 天人歸依處尋求眾生寂靜時感受疲憊 這位智者英雄最勝者到達有與非有的恐怖苦惱 這位瑜伽行者持守慚愧,如此度過六年 如是由名為美陀難陀的修行者所作,能令一切詩人心生歡喜的《勝者傳燈》中,近因篇第十一品《大菩薩大精進修行》圓滿。 1 "追求欲樂是 低劣而無益的,這是多種形態" 想到這點后從苦行林 "悉達多啊,你來此要做什麼?" 2 "誰通過自我折磨的修行 曾經獲得過安樂? 因此自我折磨的修行 是低劣無益的",請如是思維 3 如此自我教誡后 逐戶乞食所得 食用飯食后在自己身上 出現了正常的相好 4 當這位英雄避開兩種低劣 證得殊勝智慧時 爲了覺悟、寂靜和厭離 修習最上的修行 5 "六年修難行 未能證菩提現在食用美食 他怎能精進修行? 他已退失"五比丘如此說 6 "灑水在沙上想得到油 誰會如此愚癡 想要證得證悟?" 他們想著便去了鹿野苑 7 那時在軍城村中首富的 女兒莊嚴地嫁入夫家 她因乳房沉重而身形彎曲 行走優雅如天鵝的善生女 8 當她對樹神所發的願望 成就時爲了 獻祭便牽來 一千頭母牛到樹林 9 用五百頭牛的乳汁 餵養剩餘的牛使它們健壯 如此輪換著擠乳 在清晨擠那些健壯的牛 10 親自將新鮮的牛乳調和 開始煮乳糜 諸天將天界甘露灑入其中 在爐灶邊守護 11 如果喜瑪拉雅山是她的枕頭 大地是她的座椅 雙手伸到東西大海 雙足伸到南海 12 從臍孔升起的各種草 觸及整個天空 從她足下升起的黑頭 螞蟻遍佈至雙膝 13 四方飛來的四隻鳥 到達其足的籠中變色 變成白色,她在糞山頂上 行走卻不沾染

14.

Iccevaṃ sumati』ṭṭhapākadāni

Passitvā supināni pañca niṭṭhaṃ,

Patto ajja bhavāmahanti buddho

Nigrodhaṃ samupecca sannisīdi; ()

15.

Sodhetaṃ sahitā tu puṇṇadāsī

Paccūse vaṭamūlapubbasele,

Taṃ lokekaraviṃ virājamānaṃ

Disvā』voca sujātametamatthaṃ; ()

16.

Lakkhagghaṃ haripātimāharitvā

Sā āvajjayi pakkabhājanaṃ so,

Pāyāso vinivaṭṭito ṭhito』si

Tāyaṃ pokkharapattatova』toyaṃ; ()

17.

Sā aññāya suvaṇṇapātiyā taṃ

Chādetvā muditā pasantacittā

Gantvā maṇḍana maṇḍitā sasīse

Katvā pūjayi bhojanaṃ sujātā; ()

18.

Kālaṃ ettakamevabodhisattaṃ

Nātikkamma vidhātudinnapatto,

Sampatto』si adassanaṃ tato taṃ

Pātiṃ soṇṇamayaṃ paṭiggahetvā; ()

19.

Haṃsālimalinīkatāravinda-

Reṇucchannasunīlanīrapurā,

Yā nerañjaravissutā』si tāya

Najjātīramagañji sattasāro; ()

20.

Pāyāsāmisapuṇṇasoṇṇapātiṃ

Kāsāvāni jinaṅkuro ṭhapetvā,

Tīre tāya savantiyā nahātuṃ

Titthaṃ gandhagajorivo』tarittha; ()

21.

Rolambākulanīlanīrajehi

Sevālehi nadījalaṃ sunilaṃ,

Nikkhantajjutisañcayehi dehā

Otiṇṇassa jagāma piñjarattaṃ; ()

22.

Gaṅgākāmini kañjareṇugandha-

Cuṇṇaṃ tuṅgataraṅgabāhunā taṃ,

Bhattāraṃ salilena sītalena

Makkhetvāsunahāpayantī』vā』si; ()

23.

Tulyaṃ tabbadanambujena laddhuṃ

Āyantaṃ raviraṃsisaṅgamena,

Haṃsasseṇi sarojakosarāsiṃ

Saṃdūsesi āvāriyo hi pāko; ()

24.

Tīre sārasacakkavākapakkhī

Sosāya』ssavisāritaṃ』sapakkhā,

Gambhīrambhasi mattamāhariṃsu

Maññe nikkaruṇāya ettakantī; ()

25.

Tuṇḍe maṇḍitapuṇḍarīkadaṇḍo

Pakkhe keravapaṇḍare pasārī,

Nāthassu』bbahi mattahaṃsarājā

Setacchattavibhutimuttamaṅge; ()

26.

Vattamhojapalobhitālicakkaṃ

Cakkhavāpāthagataṃ jinaṅkurassa,

Saṃdassesi padhānabhuṭhitassa

Nilasmiṃ kasiṇamhi bhūtibhāraṃ; ()

27.

Veyyāvaccakarārivāpagāyaṃ

Sevālādimalāpanena mīnā,

Pādañcandagamīnalakkhaṇassa

Tassa』gge vimalikariṃsu vāriṃ; ()

28.

Uttiṇṇassa visālasāḷasākhī-

Sākhāhatthapuṭehi puñknāya,

Gattaṃ mandasugandhagandhavāha-

Vatthaṃ sāḷavanaṅganā adāsi; ()

29.

Lokindo parimaṇḍalaṃ nivattho

Chādetvāna timaṇḍala』ntariyaṃ,

Bandhitvopari kāyabandhanampi

Kāsāvaṃ paridhāyi paṃsukūlaṃ; ()

30.

Pāyāsassa nirūdakassa ūna-

Paññāsappamite vidhāya piṇḍe,

Pācīnābhimukho nisajja najjā

Tīre tāya akāsi bhattakiccaṃ; ()

31.

Pāyāso madhuro』yamassa satta-

Sattāhaṃ paṭividdhabodhino hi,

Ojāsamapharaṇāya ṭhānamāsi

Tasmā so pavihāsi nibbihesaṃ; ()

32.

Bujjheyyaṃ yadi bodhimajja sohaṃ

Uddhaṃsotamayaṃ suvaṇṇapāti,

Gaṅgāyaṃ khipaki gacchatūti vatvā

Dhīmā dakkhiṇahatthagaṃ tamagghaṃ; ()

33.

Sotaṃ bhindiya sā savantimajjhe

Ṭhatvā pāti yato asītihatthaṃ,

Uddhaṃsotamupecca sannimujji

Tasmā so』pi nimujji pītinajjaṃ; ()

34.

Nāgānaṃ bhavanaṃ upecca tiṇṇaṃ

Buddhānaṃ panimamhi bhaddakappe,

Sāpātiparibhuttasoṇṇapāti

Ghaṭṭetvāna ṭhitā katānurāvā; ()

35.

Taṃ dīghāyukakālanāgarājā

Sutvā saddamathajjape』kabuddho,

Uppannoti jinaṃ abhitthavanto

Aṭṭhāsi thutigītikāsatehi; ()

36.

Chāyābaddhavisālasāḷasālaṃ

Patvāsāḷavanaṃ nadīsamīpe,

Ājīvaṭṭhamasīlasaṃvarena

Ādoyeva visuddhakāyavāco; ()

我來將這段巴利文詩歌直譯成中文: 14 這位善慧者在烹調時 看見五個夢境達到圓滿 "我今天將成為佛陀" 來到尼拘律樹下安坐 15 那位滿奴婢在清晨 清掃榕樹根前的東山 看見這位世間唯一的光明莊嚴者 便告訴善生女此事 16 她取來價值十萬的金缽 檢查煮好的食物 乳糜倒出時停住 如同蓮葉上的水珠 17 她知道後用金缽 蓋住,歡喜心清凈 善生女莊嚴裝飾后前往 頭上頂著供養食物 18 菩薩在適當的時候 不早不遲地來到 接過那個 金缽后便不見蹤影 19 尼連禪河聞名遐邇 其中有天鵝、蜜蜂、青蓮 被花粉覆蓋的清凈藍水 眾生的精華來到河岸 20 這位未來佛將裝滿乳糜的金缽 和袈裟放置一邊 在這條河的岸邊 如同香象般走向浴處 21 河水因水藻而呈深藍色 當他下水時 從身體發出的光芒 使水變成淡黃色 22 恒河如情人般用 高涌的波浪之手 以清涼的水塗抹 沐浴這位主人 23 爲了得到與他面龐相稱的蓮花 在陽光的照耀下 天鵝群玷污了 蓮花苞的堆積,因為成熟的緣故 24 岸邊的沙羅斯和鴛鴦鳥 張開翅膀為他遮蔽 在深水中漫遊 彷彿對無情者

37.

Katvāṭṭhārasapiṭṭhikaṇṭakānaṃ

Koṭīnaṃpaṭipādanaṃ kamena,

Pallaṅkassanisajjabandhanena

Kammaṭṭhānasatiṃ upaṭṭhapetvā; ()

38.

Ānāpānasatiṃpariggahetvā

Nibbattesimalaggahītapubbe,

Rūpārūpasamādhayo』ṭṭhapañcā-

Bhiññāyo vasitāca so vasīso ()

39.

Jhānassādarato divāvihāraṃ

Katvā sāḷavane surāsurehi,

Dhīro maggamalaṅkataṃ karīva

Gantuṃ otariyatrabodhimūlaṃ; ()

40.

Lājādīkusumehivippakiṇṇo

Muttāpaṇḍaravāḷukātthato so,

Maggo tuṅgataraṅga bhaṅgahāri

Lakkhīvāsapayodadhīri』vā』si; ()

41.

Majjhā』ropitapaṅkajābhirāmaṃ

Muttādāmasamākulaṃ samantā,

Kaṇṇolambasuvaṇṇaghaṇṭamassa

Deṭā dibbavitāna mukkhipiṃsu; ()

42.

Lokatthaṃ karaṇāya coditasmiṃ

Tasmiṃ lokadivākare』kavīre,

Gacchante sahajātabodhimūlaṃ

Āloko udapādi sabbaloke; ()

43.

Āyantaṃ tiṇhārako pathamhi

Disvā sotthiyanāmabhūsuro taṃ,

Pādāsi tiṇamuṭṭhiyo』ṭṭhamattā

Nātho tāni tiṇāni sampaṭicchi; ()

44.

Vattatte varapāṭihāriyamhi

Magge gandhagajo』ca jamhamāno,

Sampatto karuṇākalattabhattā

Sambodhādhigamāya bodhimūlaṃ; ()

45.

Tassosīdaṭhitaṃ』va cakkavāḷaṃ

Heṭṭhā dakkhiṇato』ttarānanassa,

Paññāyu』ttaracakkavāḷamuddhaṃ

Laṅghitvānaṭhitaṃ』va ābhavaggaṃ; ()

46.

Evaṃ pacchimamuttaraṃ disampi

Aṭṭhānanti padakkhiṇaṃ karonto,

Gantvā ṭhānavaraṃ puratthimasmiṃ

Aṭṭhāsi vasi pacchimānano so; ()

47.

Dhīmā dakkhiṇapāṇipallavena

Agge tāni tiṇāni sattharī so,

Tamhā cuddasahatthamuppatitvā

Pallaṅko samalaṅkarī dumindaṃ; ()

48.

Dakkho kārupavīṇacittakāro

Kātuṃ vā』likhituṃ yathānasakkā,

Aṭṭhaṃsu haritāni santhatāni

Evaṃ tāni tiṇāni uppatitvā; ()

49.

Maṃsādī upasussare nahārū

Aṭṭhīcepyavasissare sarīre;

Muñceyyaṃ caturāsavehi yāva

Bhindissāmi natāvimaṃ ahanti; ()

50.

Daḷhaṃ cintiya daḷhamānaso so

Pācīnābhimukho dumindabandhaṃ;

Katvā piṭṭhigataṃ nisīdi bodhi-

Pallaṅkamhi yugandhare ravī』va; ()

51.

Lokeso sasimaṇḍalāvabhāsaṃ

Setacchattamadhārayī tadaññe,

Suddhāvāsatalaṭṭhadevatā taṃ

Pūjesuṃ makuṭappitañjalīhi; ()

52.

Ye rūpāvacare vasanti devā

Te ca』ññatra asaññasattadeve,

Sampatvā vajirāsane nisinnaṃ

Pūjesuṃ kusumākulañjalīhi ()

53.

Ekacce paranimmitādilokā

Patvā bhattibharā』marā mahiṃsu,

Pūjābhaṇḍasamābhikiṇṇahatthā

Mārāriṃ tahimāpa pāpimā kiṃ; ()

54.

Ye nimmāṇaratimhi nijjarā te;

Patvā gandhakaraṇḍamaṇḍalehi,

Sampūjesumalaṅkataṅghipīṭhaṃ

Naṃ seṭṭhaṃ vijayāsanopaviṭṭhaṃ; ()

55.

Aṭṭhāsi tusitālayā saseno

Patvā santusitavhadevarājā,

Vijento harimora piñchapuñja-

Sobhaṃ kañcanatālavaṇṭapantiṃ; ()

56.

Patvā yāmasurālayā saseno

Saṃvijesi suyāma devarājā,

Dhīraṃ soṇṇapaṇāḷikānipāta-

Dhārāsannibhacārucāmarehi; ()

57.

Devindo vijayuttarākhyasaṅkhaṃ

Vīsaṃ hatthasataṃ dhamītadaññe,

Pūjesuṃ tamupecca koviḷāra-

Pupphādīhi ca tāvatiṃsadevā; ()

58.

Yakkhādīhi purakkhatā』pi deva-

Rājāno caturo catuddisāsu,

Rakkhaṃ saṃvidahiṃsu devalokā

Taṃ patvāna vinaṭṭhalomahaṭṭhaṃ; ()

59.

Vādento saramaṇḍalaṃ vidhāya

Vīṇaṃ pañcasikho』pi beḷuvākhyaṃ,

Taṃ sampūjayi kālanāgarājā

Thomento thutigītikāsatehi; ()

我來將這段巴利文詩歌直譯成簡體中文: 37 依次使十八個脊椎骨 的末端相對 以結跏趺坐的姿勢 建立業處正念 38 掌握入出息念后 生起前所未得的 八色定、無色定和 五神通,這位自在者獲得自在 39 這位智者喜好禪定,在沙羅林中 度過白天后,諸天與阿修羅 莊嚴道路,他如大象般 走向菩提樹下 40 路上撒滿炒米等花朵 鋪滿珍珠般白色的沙 如同高涌波浪般美麗 宛如吉祥天女的乳海 41 中央豎立蓮花莊嚴 四周懸掛珍珠瓔珞 諸天在耳邊懸掛金鈴 升起天界的傘蓋 42 當這位獨一無二的英雄 世間太陽被促使為世間利益 走向與他同生的菩提樹時 光明遍照一切世間 43 一位名為吉祥的婆羅門 首先看見他走來 獻上八把茅草 世尊接受了這些草 44 在道路顯現殊勝神變時 如香象般優雅行進的 具足慈悲之身的他 來到菩提樹下為證菩提 45 他的下頜下方的輪圍山 似乎下陷,而在北方 智慧越過上方的輪圍山 似乎到達有頂天 46 如此觀察西方和北方 認為不是合適處所后右繞 來到東方的殊勝處所 這位自在者面向西方而立 47 這位智者用右手柔軟的手掌 將那些草撒在頂端 草升起十四肘高 莊嚴了這棵樹王的座位 48 即使熟練的木匠和畫師 也無法制作或描繪 那些草升起后 鋪成綠色的座席 49 "即使肉消失、筋乾枯 骨頭只剩在身上 在未從四漏解脫之前 我不會破壞這個跏趺坐" 50 他以堅定的心這樣思維后 面向東方依靠樹王 在菩提座上安坐 如同雙山上的太陽 51 世間主持有如月輪光明的 白傘,其他的 凈居天的諸天 以頭頂合掌禮敬 52 住在色界的諸天 除了無想天的天人外 來到金剛座前 以盛滿鮮花的合掌禮敬 53 有些從他化自在天等處 來的天人以虔誠心禮敬 手中盛滿供養物 魔王波旬來到魔敵處做什麼? 54 那些化樂天的天人 帶著香料盒 供養這位坐在勝利座上的 最勝者,莊嚴他的足座 55 兜率天王與軍隊 從兜率天而來 揮動金製多羅樹扇 decorated with peacock feathers美麗 56 夜摩天王與軍隊 從夜摩天而來 用金製管道流出的 水流般美麗的拂塵扇動 57 帝釋天吹奏名為勝利的法螺 長一百二十肘,其他的 三十三天諸天來此 以拘毗羅樹花等供養 58 四大天王與夜叉等 在四方 從天界來到失去恐懼喜悅的他處 設立守護 59 般遮翼天子環繞演奏 名為木蘋果的琵琶 龍王迦羅以百首 讚頌歌讚歎禮敬他;

60.

Evaṃ kāhaḷabherisaṅkhavīṇā-

Ghaṇṭāvījanichattacāmarehi,

Naccādīhicalājapañcamehi

Dīpaddhupadhajehi mānayuṃ taṃ; ()

61.

Siddhattho paṭisiddhamāradheyyo

Kattuṃ attavase sadevalokaṃ,

Sutvā vāyamatīti bodhimaṇḍe

Māro tatra samārabhitthagantuṃ; ()

62.

Tasmiṃ kho samaye bhayāvahāni

Mārasso』taraṇāya kāraṇāni,

Cakkhacāpāthagatāni dunnimitta-

Rūpādīni tilokalocanassa; ()

63.

Sukkha』mhodhararāvabherirāva-

Vipphārābadhirīkatambarampi,

Bhīmaṃ vijjulatā』sighaṭṭaṇehi

Mārassā』havambḍalābhamāha; ()

64.

Mārassā』gamanañjase rajova

Vājīnaṃ khuraghaṭṭaṇena jāto,

Ukkāpātasataṃ janesi tassa

Cakkhavāniṭṭhaphakhalaṃ disāsu ḍāho; ()

65.

Vehāse vicaruṃ kabandharūpā

Kākolā balipuṭṭhavāyasārī,

Unnādiṃsu kharānilo pavāyī

Abbhuṭṭhāsi rajo disāsu dhūmo; ()

66.

Āloko vigato ghaṇandhakāro

Otiṇṇo mahikāsamābhikiṇṇo,

Ākāso pathavi bhūsaṃ pakampi

Meghacchannadinaṃ dinaṃ babhūva; ()

67.

Siddhatthañhi asiddhamatthametaṃ

Kātuṃ assavamārakiṅkarāme,

Vatve』thā』ti pajāpatī saseno

Tattheva』ntaradhāyi tāvadeva; ()

68.

Sā setā purato pajāpatissa

Āsī bārasayojanaṃ vinaddhā,

Evaṃ dakkhiṇavāmano ca loka-

Dhātvantāvadhīmāsi pacchato』pi; ()

69.

Uddhaṃ sā navayojanappamāṇā

Saddo bhūmividāraṇori』vā si,

So』paḍḍhaṃ satayojanaṃ babhūva

Uccaṃ so girimekhalo gajindo; ()

70.

Nāhesuṃ parisāsu nimmitāsuṃ

Dveyodhā sadisāyudhādadhānā,

Tabyāsena alañhi lomahaṃso

Yassā』nussaraṇena ce siyā me; ()

71.

Māpetvā sahasā sahassabāhuṃ

Gaṇhitvā vividhāyudhāni tehi,

Ārūḷho girimekhalaṃ saseno

Māro pāturahosi baddhavero; ()

72.

Deveso yasasā samaṃ sakena

Setacchatta magañchi saṃharitvā,

Deveso yasasā samaṃ sakena

Saṅakkhaṃ piṭṭhigataṃ vidhāya dhāvī; () (Yamakabandhanaṃ)

73.

Saṅkocā』nanakāhalo jagāma

Pātālaṃ khalu kālanāgarājā,

Vīṇādoṇisakho sakhānapekho

Tamhā pañcasikho kalahuṃ palāyi; ()

74.

Disvā mārabalaṃ samosarantaṃ

Sampattā janatā palāyi bhītā,

Sosīho』va vihāsi sakyasīho

Eko kamārakarindakumhabhedī; ()

75.

Passitvā』dharakantibhāramassa

Vattamhoruha mindirāvihāraṃ,

Siddhatthena samo nacatthi loke

Iccevaṃ kalimā』ha mārasenaṃ; ()

76.

Etasasā』bhimukhā mayaṃ kadāci

Nosakkoma』bhiyujjhitunti tātā,

Vatvā uttarapassato samāro

Khandhāvāramabandhi baddhavero;

77.

Disvā』jjhottharamānamārasenaṃ

Ārakkhāvaraṇaṃ thiraṃ vidhāya,

Khandhāvāramabandhi sopi vīro

Jetuṃ taṃ dasapāramī bhaṭehi; ()

78.

Māro bhudharamerucakkavāḷe

Rukkhādīni vicuṇṇituṃ samatthaṃ,

Khobhetvā bhuvanattayaṃ disāsu

Uṭṭhāpesi samīraṇaṃ sughoraṃ; ()

79.

Vāto pāramidhāmavārito so

Nittejaṃ palayānilassamopi,

Patto cāmaramandamārutova

Tandehotuparissamaṃ jahāsi; ()

80.

Dhārāvegavihinnabhūmibhāgaṃ

Gambhīrā』sanirāvanibbharā』ghaṃ,

Māro māpayi tuṅgavīcabhaṅgaṃ

Vassoghaṃ paripātarukkhaselaṃ; ()

81.

Vīro pāramipāḷibandhanena

Rakkhaṃ bandhi nijantabhāvakhette,

Teno』gho vipathaṅgamo vipakkha-

Senāyā』si pavāhaṇe nidānaṃ; ()

82.

Tejokhaṇḍasamānamattano so

Tattaṃ pajjalitaṃ sajotibhūtaṃ,

Māpetvo』palavassamappasayhaṃ

Jhāpetuṃ tamupakkamittha māro; ()

我來將這段巴利文詩歌直譯成中文: 60 如此以螺號、鼓、法螺、琵琶 鈴鐺、扇子、傘蓋、拂塵 舞蹈等和炒米等五種供養 燈、香、幢幡來禮敬他 61 聽說悉達多已擊退魔界 要使天界人間歸順自己 正在菩提道場精進時 魔王開始前往那裡 62 在那個時候出現了 魔王降臨的可怕徵兆 三界之眼看見 不祥的形象等 63 乾涸海洋的聲音和鼓聲 響徹震耳欲聾的天空 可怕的閃電如刀劍般劈擊 顯現魔軍的戰場 64 魔軍到來之路上升起 戰馬蹄子踏起的塵土 百道流星落下 四方燃燒著不祥的光芒 65 無頭鬼魂在空中游蕩 烏鴉和禿鷲因祭品而肥壯 刺耳的風吹起 四方塵土煙霧瀰漫 66 光明消失濃黑降臨 霜露遍佈降落 天空大地劇烈震動 晴天變成陰雲密佈 67 "讓我們使悉達多的目標 不能成就"魔王的僕從們 這樣說著,大軍統帥與軍隊 立即在那裡消失 68 在統帥前方延伸 十二由旬的白色軍陣 如此在右方左方直到 世界邊際都是軍隊 69 向上延伸九由旬 聲音如同大地裂開 那位裝飾著山腰的象王 身高五十由旬 70 在幻化的軍隊中沒有 兩個戰士持有相同的武器 僅僅回憶起這種陣勢 就足以令人毛骨悚然 71 突然化現千臂 各持不同武器 魔王騎上山腰般高的象 帶著仇恨出現 72 天王與自己的光輝一起 收起白傘離去 天王與自己的光輝一起 揹負鎧甲而逃 73 鼓聲收斂,龍王迦羅 確實潛入地界 琵琶般遮翼不顧同伴 從那裡迅速逃離 74 看見魔軍集結 聚集的人群恐懼逃散 唯有這位釋迦獅子如獅子般 獨自安住,能破魔王的象軍 75 看見他下頜的光輝莊嚴 如同蓮池中吉祥天女的遊戲 魔軍對魔王說:"世間 沒有人能與悉達多相比" 76 "父親啊!我們任何時候 都不能與他正面交戰" 說完這話,魔王帶著仇恨 在北方安營紮寨 77 看見魔軍壓迫而來 這位英雄也建立堅固防護 用十波羅蜜的戰士 安營紮寨準備戰勝他 78 魔王能夠粉碎 須彌山和輪圍山上的樹木等 震撼三界后在四方 升起極其可怕的風 79 但這風被波羅蜜之力阻擋 失去威力,甚至比和風 更加柔和,如同拂塵扇動的微風 消除了他身體的疲勞 80 魔王化現急流沖毀大地 深邃雷鳴充滿的烏雲 高涌波浪翻滾 大雨傾盆,樹木山石墜落 81 這位英雄以波羅蜜系列 在自身領域建立防護 因此洪水改道而行 成為沖走敵軍的原因 82 他化現如火塊般 熾熱燃燒發光的 難以抵擋的熾熱石雨 魔王試圖燒燬他

83.

Mārasseva patantamuttamaṅge

Ghoraṃ pāramivāyuvegaruddhaṃ,

Taṃvassaṃ vajirāsanūpacāre

Pūjāpupphaguḷattanaṃ jagāma; ()

84.

Assaddho visadiddhatiṇhadhāraṃ

Ādittaṃ pihitambaro』daraṃ so,

Māpesi asisattitomarādi-

Vassaṃ sabbadisānipātamānaṃ; ()

85.

Tasmiṃ pāramivammavammitasmiṃ

Vissaṭṭhā』yudhavuṭṭhi kuṇṭhitaggā,

Patvā sampati pupphavuṭṭhibhāvaṃ

Tappādāsanamatthake papāta; ()

86.

Māro vicciṭacicciṭāyamānaṃ

Saṃvaṭṭānalakhaṇḍavibbhamaṃ so,

Vassaṅgāramayaṃ savipphuliṅgaṃ

Uṭṭhāpesi palāsapakupphavaṇṇaṃ; ()

87.

Khippaṃpāramimantajappanena

Aṅgārāninivāritānitāni,

Taṃbuddhaṅkurapuṇṇacandabimbaṃ

Sevantānivikiṇṇabhānivāsuṃ; ()

88.

Bhasmīkātumalantimāraveriṃ

Dhūmākiṇṇamaniggataggijālaṃ,

Mārobheravarāvamussadābha-

Mabbhuṭṭhāpayikhārabhasmavassaṃ; ()

89.

Setāmuddhanivippakiṇṇabhasmiṃ

Taṃvassaṃcitapāramībalena,

Patvācandanagandhacuṇṇabhāvaṃ

Mārārissapapātapādamūle; ()

90.

Asmiṃ guvalayālavāḷagabbhe

Sampātānaladaḍḍhavaṇṇudhāraṃ,

Uttāsāvahamattano』pi kaṇho

Vassāpesi uḷāravaṇṇuvassaṃ; ()

91.

Disvā』ṅakghīnakharāliraṃsigaṅgā-

Tīrussāritavaṇṇurāsi massa,

Aṅgāro』va』dhikodhapāvakena

Kaṇho kaṇhataro』si jhāpitatto; ()

92.

Dhūpāyantamavīcimaccimantaṃ

Samphuṭṭhaṃ ghanapheṇaṇabubbulehi,

Vassaṃ paṅkamayaṃ bhusaṃ nimuggo

Māro māpayi pañcakāmapaṅke; ()

93.

Tasmiṃpāramisattīsitibhūte

Paṅke candanapaṅkabhāvayāte,

Māro passiya phullapaṅkajāhaṃ

Kopā paṅkahatānanorivāsi; ()

94.

Mārāriṃ iminā hanāmahantī

So lokantariyandhakāraghoraṃ,

Māro sūvividāriyaṃ disāsu

Uṭṭhāpesighanandhakārakhandhaṃ; ()

95.

So』yaṃ pāramijātaraṃsijāla-

Bhinnā』sesatamojinaṅkureṇo,

Pallaṅkodayapabbatodito』si

Kāmaṃ māratusārasosanāya; ()

96.

Etaṃ gaṇhatha bandhathā』ti vatvā

Niṭṭhaṃ kappamavaṇṇiyaṃ kavīhi,

Saddhiṃ mārabalenu』pāgato so

Kuddho yuddhamakā pamattabandhu; ()

97.

Taṃ disvā』calaniccalaṭṭhamesa

Pallaṅko nacapāpuṇāti tuyhaṃ,

Mayhaṃ he』su』pakapakpateva tasmā

Asmā vuṭṭhahathā』vusotya』voca; ()

98.

Ekā』pī samatiṃsapāramīnaṃ

Pallaṅkatthamapūritā tayā』ti,

Vutte so khipi nijjito』racakkaṃ

Cakkaṃ cakkavaraṅkitassa sīse; ()

99.

Taṃ cakkāyudhamujjhitappabhāvaṃ

Yuddhe laddhajayassa mārajissa,

Ussisamhi varāsanūpacāre

Setacchantamivussitaṃ rarāja; ()

100.

Tuyhaṃ sañcinanamhi pāramīnaṃ

Ko sakkhī』ti ahañca sakkhihomi,

Sakkhī』ganti pavattamārasenā-

Ghoso bhumividāraṇori』vāsi; ()

101.

Dāpentonijasakkhimuggatejo

Bāhuṃtāvapasārayī paviro,

Sakkhīhantīvadaṃ』va mārasenaṃ

Tajjento』va babhūva bhumicālo; ()

102.

Mātaṅgo girimekhalo chitāriṃ

Vandanto』vapapāta jannukehi,

Māro laddhaparājayo nivattha-

Vatthassā』pi anissaro palāyi; ()

103.

Ghoramārabalavāraṇādhipa-

Mānadappanibhakumbhadāraṇo,

Bodhimūlavajirāsanopari

Kesarīva virarāja māraji; ()

Iti medhānandābhidhānena yatinā viracite sakala kavakijana hadayānandadānanidāne jinavaṃsadīpe avidūre nidāne devaputta mārabala viddhaṃsana pavattiparidīpo dvādasamo saggo.

我來將這段巴利文詩歌直譯成中文: 83 魔王降下的可怕雨水 被波羅蜜之風的力量阻擋 在金剛座周圍 變成供養的花雨和糖果 84 他遮蔽天空降下 鋒利閃亮的 劍、矛、標槍等武器雨 從四面八方落下 85 但這些武器被波羅蜜鎧甲 保護著,失去鋒芒 立即變成花雨 落在他足下的座位上 86 魔王升起噼啪作響的 如同世界末劫火般 閃耀的炭火雨 帶著火花,如缽頭摩花的顏色 87 通過迅速誦唸波羅蜜咒語 那些炭火被阻擋 如同散落的光芒般 親近這位未來佛的滿月面容 88 爲了將這位魔敵燒成灰燼 魔王升起煙霧瀰漫、火焰噴射的 響聲可怕、光芒熾盛的 苛性灰燼雨 89 那白色的灰燼雨 由於積累的波羅蜜力量 變成檀香粉 落在魔敵的足下 90 在這個充滿毒蛇的胎中 黑魔降下如火燒般的 令自己也感到恐懼的 巨大的熱沙雨 91 看見他足趾放射的光芒如恒河 岸邊堆積的沙堆般 黑魔被憤怒之火燒灼 變得比原來更黑 92 如同阿鼻地獄般冒煙燃燒 佈滿濃密的泡沫氣泡 深陷於五欲泥沼中的魔王 化現泥漿雨 93 但那泥漿被波羅蜜之劍清涼 變成旃檀香泥 魔王看見開滿蓮花的池塘 憤怒得如同面涂泥漿 94 "我要用這個殺死魔敵" 魔王在四方升起 可怕的世界間黑暗 能撕裂太陽的濃黑暗團 95 但這位未來佛的波羅蜜光芒網 破除一切黑暗 他的蓮座如同曙光之山升起 足以使魔軍乾涸 96 說"抓住他!綁住他!" 這位詩人難以形容的 魔王與魔軍一起到來 憤怒地與這位放逸的親友作戰 97 看見他坐如山般不動 "這座位不屬於你 它是我的前世功德座 賢者啊!請你起來"他這樣說 98 "你連三十波羅蜜中的 一個都沒有為此座位圓滿" 當這樣說時,被打敗的他投擲輪weapon 向這位足具輪相者的頭 99 那輪weapon失去威力 在戰鬥中獲勝的魔王征服者 殊勝座位周圍 如白傘般豎立閃耀 100 "在你積集波羅蜜時 誰是見證?"魔軍的聲音 "我是見證"如同 大地裂開般響起 101 這位最勝者放射光明 伸出手臂作證明 魔軍說"我們是見證" 大地震動如在警告 102 裝飾著山腰的大象 以膝跪拜這位滅敵者 魔王戰敗逃走 連衣服都無法自主 103 如同獅子般在 菩提樹下的金剛座上閃耀 這位征服魔王者擊破了 可怕魔軍與象王的驕慢 如是由名為美陀難陀的修行者所作,能令一切詩人心生歡喜的《勝者傳燈》中,近因篇第十二品《天子魔軍破壞》圓滿。

1.

Nikhilamāratusāravisosino

Athajinaṅakkuradīdhitimālino,

Ravi katāvasaro』va』parācalaṃ

(Duta』vilambita) gāmimupāgamī; ()

2.

Jaladhivārisinehasupurite

Abhavi paṃsumahītalamallake,

Paṇihitāparabhudharavattikā-

Jalitadīpasikhe』va nabhomaṇi; ()

3.

Udayapabbatagabbhasamubbhavaṃ

Sakayasopaṭibimbasamaṃsubhaṃ,

Sapadi tappamukhe sasimaṇḍalaṃ

Kasiṇamaṇḍalavibbhamamubbahi; ()

4.

Aruṇavaṇṇasudhākara bhākarā

Divasasandhivilāsiniyā khaṇaṃ,

Parihariṃsu』dayāparabhudhara-

Savaṇagaṃ maṇimaṇḍana vibbhamaṃ; ()

5.

Ravidhurā vidhurā sarasīvadhu

Kamalakomalakosapuṭañjalī,

Upavane pavane』ritabhūruhā

Panamitānamitāva tapodhanaṃ; () (Yamakabandhanaṃ;)

6.

Aparasāgaramuddhani bhāsuraṃ

Timirajālaparaṃ ravimaṇḍalaṃ,

Mukulitamburuhassirimāhari

Bhamaracakkabharaṃ sarasūpari; ()

7.

Lavaṇavāridhikācasarāvake

Aparabhūdhara kūṭa bhujappitā,

Sūriyamaṇḍalapāti nimujjiya

Purimayāmamukhaṃnakimāhari; ()

8.

Maṇipabhāruṇa bhākara maṇḍalaṃ

Tamanubhuya mahambudhirāhunā,

Mukhagataṃvamitaṃ viyaka lohitaṃ

Jaladarāji rarāja dinaccaye; ()

9.

Vitatameghapabhāhi muhuṃ muhuṃ

Kaḷita pāṭala pallava sampadaṃ,

Vanaghaṭaṃ viṭapantaragaṃ kamā

Phūṭatamopaṭalaṃpariṇāmayī ()

10.

Subhajanebhajanenirapekkhinī

Vipatinī patinīva rajassalā,

Sumadhupe madhupe parivajjayuṃ

Kamalinīmalinīkatanirajā; () (Yamakabandhanaṃ;)

11.

Madhumadālikulā makulāvalī

Anilabhaṅga taraṅga bhujeritā,

Paduminī ramaṇīhi sirimato

Sumahitāmaṇikiṅkiṇiseṇiva; ()

12.

Rasikapakka phalāphala sālisu

Tarusiresu samosaramānakā,

Timirakhaṇḍanibhā badhirīkaruṃ

Ravipathaṃ virutehi vibhaṅgamā; ()

13.

Kumudinīpamadā』thasudhākara-

Karasatehi parāmasanāparaṃ,

Kusumahāsavilāsadharā bhusaṃ

Bhuvanavandiragabbhamalaṅkari; ()

14.

Himakaro hariṇañjanahārinā

Nijakarena nirākari taṅkhaṇe,

Sakalaloka』vilocana sambhavaṃ

Ghanatamopaṭalaṃhisajo yathā; () (Silesabandhanaṃ)

15.

Sapadipāramitāramitāsayo

Navama』nussatiyāsatiyā paraṃ,

Adhikatā』dhi samādhi samāhito

Purimajātibhave tibhave sari; () (Yamakabandhanaṃ)

16.

Sumatipādaka jhāna samuṭṭhito

Purimakhandhasamūhamanukkamaṃ,

Asariso』panisinnajayāsana-

Ppabhuti yāvasumedhabhavāvadhiṃ; ()

17.

Idhabhave samanantarajātiyaṃ

Tadiyakhandhapabandhamanussari,

Ticatupañcachasatta nava』ṭṭhapi

Dasapi visatitiṃsati jātiyo; ()

18.

Lahumanussaritāḷisa jātiyo

Pabhava khandhavasena tahiṃtahiṃ,

Bhavasataṃbhavupaḍḍhasataṃbhava-

Dasasataṃbhavalakkhamathāparaṃ ()

19.

Aparimāṇa yugantagajātiyo

Aparimāṇa vivaṭṭagajātiyo,

Aparimāṇa yuganta vivaṭṭagā

Aparimāṇa guṇo sarijātiyo; ()

20.

Catusuyonisusattamanaṭṭhiti-

Tibhavapañcagatīsuparibbhamiṃ,

Kasirabhāravaho ahamañjase

Sakaṭabhāravaho gavajoyathā; ()

21.

Itisamañña dharo』simamutra』haṃ

Iti nihīnapasattha kulo bhaviṃ,

Iti bhaviṃ abhīrūpavirūpimā

Itipi bhatta phakhalāphala māhariṃ; ()

22.

Anubhaviṃkusalākusalārahaṃ

Vividhadukkhamadukkha madukkha khaṃ,

Dasasatāyu satāyumitobhaviṃ

Itibhavaṃtibhavaṃsamanussari; () (Yamakabandhanaṃ)

我來將這段巴利文詩歌直譯成中文: 1 於是這位乾枯一切魔軍 光芒環繞的未來佛 如太陽完成任務般 走向西山 2 在充滿海水滋潤的 塵土大地之器中 後山之燈芯點燃 天空寶珠如燈焰般 3 從日出山腹中升起 如自身光輝映照般美麗 突然在其面前的月輪 展現如遍處圓相的幻象 4 紅色的月亮和太陽 在晝夜交替的片刻 東西山峰的耳朵上 展現如寶石裝飾的光彩 5 太陽光芒使蓮池新娘 以蓮花柔軟花蕾合掌 園林中被風吹動的樹木 向這位具足苦行功德者低頭 6 在西海上方閃耀的 穿透黑暗網的日輪 從閉合的蓮花上奪取吉祥 如同蓮池上方的蜜蜂群 7 在鹹海如碗般的空間中 西山峰如臂伸出 日輪之缽沉沒 帶走了初夜的面容 8 寶石光芒般的紅日輪 像被羅睺吞食般 如同口中之血般 在日落時的雲層中閃耀 9 被展開的雲彩光芒 一再染上珊瑚芽的美麗 樹林中的樹枝間隙 逐漸轉變成破碎的黑暗 10 如同不顧善人親近 帶來災難的月經期妻子般 污穢的蓮池 避開了美麗的蜜蜂 11 蜂蜜醉醺醺的蜜蜂群 被風波浪般搖動 與具吉祥者的美麗蓮花 如同被尊敬的寶鈴佇列 12 在果實成熟的沙羅樹 樹冠上聚集的 鳥群以其鳴聲震耳欲聾 如同黑暗碎片般遮蔽陽光 13 然後夜蓮女神被 百道月光撫摸后 以花開的美麗莊嚴 裝飾了世間讚頌者的胎藏 14 月亮以迷人的光芒 立即驅散了 如醫生驅除 一切世間眼睛生起的濃黑暗 15 立即以波羅蜜無限意樂 以第九隨唸的正念至上 以殊勝定力入定 憶念前世三有 16 這位善慧者從禪定升起 依次憶念前蘊集合 從坐在無比的勝利座 直到善慧生為止 17 憶念此生、前生 那些蘊相續 三、四、五、六、七、九、八 以及十、二十、三十生 18 迅速憶念四十生 依蘊生起在彼處彼處 百生、半百生 千生、十萬生等 19 無量世界末劫生 無量世界成劫生 無量世界末劫與成劫 具無量功德者憶念諸生 20 在四生、七識住 三有五趣中輪迴 我揹負重擔前行 如牛拉著車的重擔 21 "我在那裡有如此名號 我生於如此卑賤或尊貴種姓 我如此美麗或醜陋 我如此受用福報或惡報" 22 "我經歷善惡的果報 種種苦樂、非苦非樂 壽命百年或千年" 如此憶念有與非有

23.

Itiha yāvasumedha bhavaṃ sudhī

Sumariyā』tigatā』mitajātiyo,

Asari sopaṭilomavasā tato-

Ppabhuti yāva ito tatiyaṃ bhavaṃ; ()

24.

Punaramutra tatobhavato cuto

Samupapajji manantarajātiyaṃ,

Tahimahaṃtusite tidasālaye

Bhavimatijjuti santusitābhidho; ()

25.

Tusitadevanikāyasamatvayo

Paramarūpa vilāsadharo』bhaviṃ,

Sumadhurāmatamāhari midisaṃ

Anubhaviṃsukhamindriya gocaraṃ; ()

26.

Samupajīvimamānusahāyana-

Catusahassa mahaṃtusitālaye,

Marugaṇamburuhāsanayācanaṃ

Iha paṭicca tato bhavato cuto; ()

27.

Jananirājiniyā maṇicetiye

Sugatadhātumivā』samakucchiyaṃ,

Ravikule paṭisandhimahaṃ pitra-

Narapatiṃ adhikicca samappayiṃ; ()

28.

Itiha rūpamarūpamanādikaṃ

Viparivattati vattati nāparaṃ,

Visatiyā sati yāva dhiyā』sanaṃ

Vihatamohatamo』si bhave sudhī; () (Yamakabandhanaṃ;)

29.

Cutupapattipabandhavasenahi

Avasavakattanadhātuparamparā,

Jalitadīpasikhe』va pavattati

Nayidhapuggalavedakakārako; ()

30.

Purimakhandhapabandhamanekadhā

Itivavatthayato hi kudiṭṭhiyo,

Apagatā』ttani vīsativatthukā

Tamihadiṭṭhivisuddhi』ti vuccati; ()

31.

Satimato ravimaṇḍalasantibhā

Sakaṭamagganibhā』yamanussati,

Purimajātisu nābhivirajjhati

Saravaye sarabhaṅgasaro yathā; ()

32.

Acutiyācutiyāmati māsane

Sutavatī』tavatī』hati bujjhituṃ,

Samudite』mudite kumudāni』ma

Nakamalā kamalāni alaṅkari; () (Yamakabandhanaṃ;)

33.

Ruciracandamaricivilepinī

Kumudasaṇḍavikāsavihāsinī,

Rajanimajjhimayāmavilāsinī

Tadadhisīladhanaṃ vijābhāsi kiṃ ()

34.

Ghanasunīlavisālatapovanaṃ

Analabhāsurakīṭakulākulaṃ,

Rajanirājiniyā kusumākulā-

Viraḷakesakalāpasiriṃ bhajī; ()

35.

Tadupahāraratāyi』va komudī-

Bhujalatāya vibhāvaribhīruyā,

Gahitalājakabhājanavibbhamaṃ

Phuṭitakeravakānana māhari; ()

36.

Tibhuvanekaraviṃ ravibhattari

Aparadīpagate sarasīvadhū,

Rajaniyā vihitāvasarā』pi kiṃ

Paricariṃsu patibbatamabbhutaṃ; ()

37.

Parilasiṃsu bhusaṃ bhuvane』vu bho

Ravipathe vitatā, vitatārakā,

Animise hi mahāya mahimato

Jalitadīpasikhāca mahītale; ()

38.

Makaratenaketanasantibhā

Tuhinadīdhitidīdhiti majjhime,

Nisi dadāra sadārasarāginaṃ

Hadayakeravakeravakānanaṃ; () (Yamakabandhanaṃ)

39.

Atha bhavābhavadiṭṭhivibheda naṃ

Vimati moha tamopuṭapāṭa naṃ,

Cutupapātapabhuti vijāna naṃ

Kathamalattha sadibbaviloca naṃ; ()

40.

Kusalakammapabhāvasamubbhavaṃ

Sukhumaduragatāni』pi gocaraṃ,

Animisāna pasādavilocanaṃ

Rudhirasembhamakalāpagataṃka yathā; ()

41.

Tathariva』kkhisamena sudhāsinaṃ

Vimatidiṭṭhimisodhanahetunā,

Hatamanopakilesamalena so

Vigatamānusakenahi cakkhunā; ()

42.

Karatalamburuhoparicakkhumā

Yathārivā』malakībadarīphalaṃ,

Cutupapattigatepi tathāgate

Tibhuvanamhi yathicchita maddasa; ()

43.

Navupapātakhaṇeca cutikkhaṇe

Visayabhāvamupenti tathāgatā,

Tadupacāravaseni』hadassanaṃ

Khamati aṭṭhakathācariyāsabho; ()

44.

Upadhihīna』dhihanīnatathāgate

Anapanītapaṇīta tathāgate,

Anabhirūpa』bhirūpatathāgate

Sugati duggati dugga mupāgate; () (Yamakabandhanaṃ;)

我來將這段巴利文詩歌直譯成中文: 23 如此這位智者 憶念從善慧生以來無量生 然後逆向憶念 從此生到前三生 24 又從那生死後 投生到下一生 在那裡我在三十三天的兜率天 成為具大光明名為知足者 25 我與兜率天眾同壽 具最勝色身的光輝 享受如此甜美的甘露 經歷感官範圍的快樂 26 我在兜率天宮中 生活了四千天年 因接受天眾蓮座的請求 從那裡死後來此 27 如善逝舍利在 王后的寶塔中 我託生于日種族 依止父王而來 28 如此色與無色無始 輪轉而不再輪轉 具二十種念直至座位 這位智者驅散了愚癡黑暗 29 依死生相續 無自主的界的相續 如燃燒的燈焰般執行 此中無作者受者補特伽羅 30 多種前蘊相續 如此確定后 二十種我見消除 此稱為見清凈 31 具念者的隨念 如日輪光明如車道 在前世中不會錯失 如善射手射箭般 32 以死與不死智慧在座位 具多聞超越欲求覺悟 如同盛開的睡蓮 莊嚴不盛開的蓮花 33 塗抹美麗月光 喜好使睡蓮叢開放 在夜晚中夜遊戲 她的戒德財如何顯現 34 濃密深藍廣大的苦行林 閃耀如火的螢火蟲群集 夜后的花朵叢中 現出稀疏髮絲的光輝 35 好像為供養般 夜晚以膽怯的手臂藤 持著炒米容器的美麗 帶走了開放的椰子林 36 當三界唯一的太陽 去到西方時,蓮池新娘們 雖被夜晚所限制 仍以놭奇的貞節侍奉 37 啊!在世間極其閃耀的 展開在日道上的眾星 為這位大地主人的不眨眼 和地上燃燒的燈焰 38 摩羯幢相的光明 在月亮光芒的中夜 刺穿了具有愛慾的人 心中的椰子林 39 然後如何獲得 破除有無見的 驅散疑惑癡暗的 了知死生等的天眼 40 由善業力生起 即使是微細難達的境界 不眨眼的清凈眼 如離開血肉團一般 41 同樣他以眼如善住者 為凈除疑惑邪見之因 以已除心垢染 離人性的眼 42 如手掌上的蓮花 如阿摩勒果與棗果 如此見到三界中 死生隨意而行者 43 在新生剎那和死亡剎那 如來們進入境界 依其行境而見 最上註釋師允許 44 見到無依與有依如來 未離劣與離劣如來 醜陋與美麗如來 去往善趣與惡趣難處者

45.

Tiriyamuddhamadhopatitīya so

Matipahaṃ abhipassi yathārahaṃ,

Nicitakammapatheca tathāgate

Upari pādakajhānasamuṭṭhito; ()

46.

Akusalāni kariṃsu ime tidhā

Sucaritāni kariṃsu tidhā ime,

Ariyamaggaphalehika samaṅgino

Nasamaṇā』tipi antimavatthunā; ()

47.

Guṇanirākaraṇena asādhavo

Upavadiṃsu nasanti guṇā』ti』me,

Apicasapakpurisā』riyapuggale

Tadanurūpaguṇehi pasaṃsayuṃ; ()

48.

Vitathaladdhiparāmasanā ime

Paramaladdhiparāmasanā ime,

Gahitaladdhivasena tahiṃtahiṃ

Nicitakammapathā janatā ayaṃ; ()

49.

Caturapāyamapāyamapāyatiṃ

Upagatā sugati sugatiṃiti,

Yati samāhitavāhitavā』 ddasa

Animisakkhisamakkhisamanvito; () (Yamakabandhanaṃ)

50.

Sammāsammasatosato satimato kammādihetubbhavaṃ

Rūpārūpamanāgataṅni mahā mohandhakāro dhiyā,

Abbhatthaṅgami yāya soḷasavidhā kaṅkhācatekālikā

Sākaṅkhātaraṇabbisuddhu dutiyeyāme pavattā mati; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe avidure nidāne pubbenivāsañāṇadibbacakkhuñāṇādhigama pavattiparidīpo terasamo saggo.

1.

Sudhākare vikasitakeravākare

Kamenu』 pāsati sati pacchimaṃ disaṃ,

Vihāvarī sasirucirānanaṃ jinaṃ

Bhajanti pacchimamathayāma motari; ()

2.

Khaṇaṃ nisāpati virahātureva』yaṃ

Nisāvadhū malinapayodharambarā,

Catuddisāyatanayanehi sampati

Mumoca sīkaranikarassubindavo; ()

3.

Kilesanāsanapasuto samādhinā

Puthujjano tadanusayaṃ yathubbahe,

Tathaṃ』sunā bhuvanakalaṅkasodhano

Nahe kalānidhi sakalaṅka mubbahī; ()

4.

Puratthime nabhasi vikiṇṇa tārakā-

Pabandhanibbharatimiraṃ viyākarī

Nisāvadhu valayitahārabhāsura-

Sunīlakomalanavakuntalassiriṃ; ()

5.

Vipassanābalavimalīkatantaro

Jinaṅkuro duritamalaṃva candimā,

Maricisañcayadhavalīkatambaro

Tamocayaṃ tamanucaraṃ nirākarī; ()

6.

Pavāyi sītalamalayānilo bhusaṃ

Disaṅganā sisiratusārabindavo,

Mumoca sā vicari nisā nisākara-

Marīcimañjariparicumbite bhuvi; ()

7.

Niraṅgaṇe nirupakilesa niccale

Mudumhi kamakmaniyavisuddhibhāvage,

Samāhite manasi vipassanāmanaṃ

Athāsavakkhayamatiyā』 bhīnīhari; ()

8.

Sabārasaṅgikabhavacakka majjhagā

Anukkamena』pi paṭilomato sudhī

Vavatthayaṃ yamariyañāṇadassanaṃ

Visuddhiyā visaddhiyā taduccate; ()

9.

Khaṇena yo sarati sahassalocano

Yathāvato dasasatamattha massapi,

Vidhātuno nijacaraṇaṅgulippabhā-

Vibhusitā』khilabhuvanodarassa』pi; ()

10.

Asesanīvaraṇatusārasosino

Samādhisambhava』 khilajhānalābhino,

Jagattayaṃ karabadaraṃ』va dassino

Nayassa kassaci visayatta māgataṃ; ()

11.

Adiṭṭha mappaṭi viditaṃ sayaṃpurā

Anuttaraṃtamariyañāṇadassanaṃ,

Imassa gotamasamaṇassa sijjhate

Garūpasevanavirahassa abbhūtaṃ; ()

12.

Bhavebhave parivitadānapārami-

Balena』hū vijaṭitalobhabandhano,

Samettikhantyanugatasīlapāramī-

Jalena nibbutapaṭighādipāvako; ()

13.

Bhavebhave bhavi thirañāṇapāramī-

Padhaṃsitā』khilaviparītadassano,

Vināyakappabhuti garūpasevana-

Vasena pucchiya hatamohasaṃsayo; ()

我來將這段巴利文詩歌直譯成中文: 45 他以智慧道路如實見到 橫向、上方、下方三處 以及依業道積集的如來 從足生起禪定而上升 46 "這些人造作三種不善 這些人造作三種善行 這裡有具足聖道果者 也有非沙門達最後事者" 47 "這些不善人否認功德 說'他們沒有功德' 而善人則以相應的功德 讚歎聖者" 48 "這些人執著虛妄見 這些人執著最上見 此眾生依所執見 在彼處彼處積集業道" 49 "他們去往四惡趣、非惡趣、惡趣 或去往善趣、善趣" 具平等天眼的修行者 以入定之智如是見到 50 具念具慧者正確思維 由業等因生起的色非色未來 以智慧使十六種 三世疑惑消失,這是度疑清凈在第二夜分生起的智慧 如是由名為美陀難陀的修行者所作,能令一切詩人心生歡喜的《勝者傳燈》中,近因篇第十三品《宿住隨念智與天眼智的證得》圓滿。 1 當月亮使椰子樹開放時 依次敬奉西方 夜晚接近最後夜分時 親近具月亮般美麗面容的勝者 2 剎那間夜王離別痛苦般 這夜後身著烏雲衣裳 現在以四方廣大的眼睛 流下點點淚滴 3 如同專注于滅除煩惱的 凡夫以定力拔除隨眠 同樣月亮這位世間垢穢清潔者 在天空拔除自己的垢點 4 東方天空散佈的星星 如同消除黑暗的光明 顯現夜后環狀項鍊閃耀的 深藍柔軟新發之美 5 未來佛以內心清凈的觀智力量 如月亮般除去惡行垢穢 以光芒聚集使天空變白 驅散黑暗及其隨從 6 清涼的馬來風猛烈吹拂 方域之女撒下寒露滴 那遊行的夜晚在被月光 花束親吻的大地上釋放 7 在無垢無煩惱不動 柔軟適業清凈生起的 入定心中以觀智 引導向漏盡智 8 這位智者順逆觀察 十二支有輪的中道 確立聖智見 此稱為見清凈 9 剎那間能憶念如千眼者 如實了知百千義理 即使是由造物主足趾光明 莊嚴的一切世間腹內 10 完全乾枯一切蓋障 由定生起獲得一切禪那 見三界如手中庵摩勒果般 不是任何方法的境界 11 前所未見未了知 無上的聖智見 成就於這位喬答摩沙門 離開師承真是稀有 12 以生生世世遍求佈施波羅蜜 的力量解開貪慾束縛 以具足忍辱隨行的戒波羅蜜 之水熄滅嗔恨等火 13 生生世世以堅固智慧波羅蜜 摧毀一切顛倒見 依隨導師等師長 詢問后除疑破愚

14.

Bhavebhave budhajanapujanādinā

Garūbhivādanabahumānanādinā,

Janāpacāyanavidhinā vinodayi

Sadappa munnati mabhimāna muddhaṭaṃ; ()

15.

Bhavebhave vibhavaratiṃ ratiṃbhave

Anaṅgasaṅgamarati maṅganāratiṃ,

Gharā』bhinikkhamiya』nagāriyaṃrato

Apānudī paṭilabhi jhāna mattanā; ()

16.

Bhavebhave sa』vīriya saccapāramī-

Parāyaṇo adhikusalesu cāratiṃ,

Jahaṃ vacīduritamalaṃ catubbidhaṃ

Visodhayī nijahadayañca paggahī; ()

17.

Bhave bhave iti samatiṃsapāramī-

Visujjhitā』 kusalamanomalimaso,

Kamena indriya paripākataṃ gato

Nacaññasampada mahipatthayī sudhī; ()

18.

Bhave bhave agaṇitameva bodhiyā

Dayāya coditahadayo』hi kapatthanaṃ,

Akā catubbidhaphalasampadā tato

Padissare niravasarā riva』ntani; ()

19.

Bhave bhave sakapaṇidhānasattiyā

Tidhā』hisaṅakkhatakusalaṃ imassa bho,

Nasādhaye kimariyañāṇadassanaṃ

Anaññapuggalavisayaṃ nasaṃsayo; ()

20.

Aniccato』dayavayatāya dukkhato

Sadukkhatāyapi avidheyatādinā,

Anattato varamati khandhapañcakaṃ

Punappunaṃ samupaparikkha mussahī; ()

21.

Kalāpasammasanamukhena bārasa-

Vidhe anādikabhavacakkanissite,

Kamena sattasu anupassanāsu so

Jinaṅkuro tadavayave』bhinīhari; ()

22.

Aniccatobhusamanupassamuddhari

Asesasaṅkhatagataniccasaññitaṃ,

Anattato samanuvipassa dukkhato

Sasaṅkhatepajahi sukhattasaññitaṃ; ()

23.

Vinodayī sumati virāganibbidā-

Vasena saṅkhatagatarāganandiyo,

Nirodhanissajanavasā』nupassiya

Tathodayādiyanamasesaṅghate; ()

24.

Vidhāyadubbidhamanupassato kasato

Asesasaṅkhatamapi nāmarūpato,

Nidānato punakhaṇato』dayabbayaṃ

Upaṭṭhahi dviguṇitapañcavisadhā; ()

25.

Sudhīmato taruṇavipassanāyi』me

Vipassakassi』ti dasupakkilesakā,

Bhavuṃpabhāsatimatipītinicchayo

Sukhī』hanāsamathanikantyupekkhanā; ()

26.

Pasannalohita paripuṇṇaviggahā

Viniggatā niravadhilokadhātusu,

Vipassanābalapabhavā』bhipatthari

Sudhantakañcanarasapiñjarappabhā; ()

27.

Ayaṃpatho nabhavati tappabhādayo

Visattikāpabhutikilesavatthukā,

Punodayabbaya manupassato tato

Patho samubbhavi dasupakkilesagaṃ; ()

28.

Pathāpathaṃ samupaparikkhatoiti

Sudhīmato taruṇavipassakassayā,

Samuṭṭhitā nisitavipassanāmati

Pathāpathikkhaṇakavisuddhi vuccate; ()

29.

Narāsabho adhigatañātatīraṇa-

Pariññavā uparipahāṇasaṅkhayā,

Pariññayā ubhaya visuddhisiddhiyā

Tisaccadassanapasuto samārabhī; ()

30.

Aniccalakkhaṇamapaki dukkhalakkhaṇaṃ

Anattalakkhaṇamatha sabbasaṅkhate,

Yathāvato nasamanupassi santati-

Riyāpathehica pihitaṃghaṇenaso; ()

31.

Visodhayaṃ matimudayabbaye tato

Lahuṃ tilakkhaṇavisadattago bhusaṃ,

Vipassanāpathapaṭipanna mattanā

Alatthabhaṅgadhibhayañāṇamādikaṃ; ()

32.

Sayambhuno uparinavānupassanā-

Vibhāvanā navaguṇavaṇṇanāyidha,

Vidhīyate navavidhañṇabhāvanā

Pavuccate sapakaṭipadāvisuddhiti; ()

33.

Matīhitihipi catusaccachādaka-

Tamovidhaṃsana samanantaraṃ thiraṃ,

Nirodhagocaramalabhittha gotrabhu-

Matiṃ sudhī anariyagottabāhiraṃ; ()

34.

Pasatthagotrabhumatidinnasaññakaṃ

Samūlamuddhaṭakalusattayaṃ sudhī,

Vibandhaduggativinipātanādikaṃ

Athādimaṃpaṭilabhī ñāṇadassanaṃ; ()

我來將這段巴利文詩歌直譯成中文: 14 生生世世以禮敬智者等 向師長頂禮恭敬等 以恭敬人的方法驅除 常生起的高慢與我慢 15 生生世世以出離俗家 樂於無家生活 驅除了財富欲、有欲 愛慾結合欲、女人慾 獲得禪那自在 16 生生世世他以精進真實波羅蜜 為依歸,樂於殊勝善法 捨棄四種語惡業垢 清凈自心並精進 17 如此生生世世三十波羅蜜 清凈無善心垢染 次第使諸根成熟 這位智者不希求其他成就 18 生生世世無數次為菩提 以悲心驅動心作愿 因此成就四種果 如最後時際般無間斷 19 啊!生生世世以自己的誓願力 他三方面具足善法 怎能不成就聖智見 無疑是不共他人的境界 20 以無常、生滅、苦 以具苦性、不自在等 以無我,最上智慧反覆 觀察五蘊 21 通過聚集觀察之門 對十二種無始有輪所依 他次第在七種觀察中 引導其支分 22 以強烈無常觀拔除 一切有為法的常想 以無我觀、苦觀 在有為法中舍離樂想與我想 23 以離欲厭離之力 除去有為法的貪慾喜 以滅與舍之觀 如是於一切有為法的生起等 24 以二種觀察之力作意 一切有為法的名色 從因緣和剎那觀察生滅 二十五種顯現 25 這些是智者的初觀 觀察者的十種隨煩惱: 光明、智慧、喜悅、決定 樂、輕安、平等、欲、舍 26 清凈血液充滿身體 無邊際地遍佈世界 由觀智力所生 如精煉金色的黃光 27 此道非彼光明等 愛著等煩惱事 再次觀察生滅后 生起十種隨煩惱之道 28 如是這位智者 觀察道與非道 生起銳利觀智 稱為道非道智見清凈 29 人中牛王已得知遍知 與斷遍知后 以兩種清凈成就 開始專注於三諦的見 30 他如實觀察一切有為法的 無常相、苦相 無我相,不被 相續與威儀所覆蔽 31 然後清凈智慧于生滅 迅速通達三相 以自身入于觀道 獲得壞智、怖畏智等 32 自覺者的上九觀 顯現九種功德相 在此修習九智 稱為行道智見清凈 33 以此等智慧緊接著 堅固破除覆蓋四諦的無明後 這位智者獲得出世種姓智 超出非聖種姓 34 這位智者獲得善種姓智后 連根拔除三垢 能障礙墮惡趣等的 最初聖智見

35.

Yadevanantaraphaladanti paṇḍitā

Vadantitapphalamapi paccavekkhaṇaṃ,

Alattha so puna dutiyāya bhumiyā

Vipassanaṃ samadhigamāya bhāvayī; ()

36.

Bhusovisosita bhavadukkhakaddamaṃ

Akālikaṃ tanukatakibbisattayaṃ,

Anuttaraṃ dutiyamalattha tapphalaṃ

Sapaccavekkhaṇamatha ñāṇadassanaṃ; ()

37.

Vipassanaṃpunarapibhāvayaṃ sayaṃ

Samuddhaṭālayapaṭighaṃ bhavāpahaṃ,

Sapaccavekkhaṇaphalañāṇamajjhagā

Anuttaraṃ tatiyaka ñāṇadassanaṃ; ()

38.

Tilakkhaṇaṃ thiramatimā』bhipattiyā

Subhāvayika upari catutthabhumiyā,

Avāriyāsaniriva tālamatthake

Kilesamuddhaniranihaccacārinaṃ; ()

39.

Nivāritākhila bhavacakkavibbhamaṃ

Savāsanāparimita pakāpanāsanaṃ,

Anaññagocara varañāṇadassanaṃ

Alattha tapphalamapipaccavekkhaṇaṃ; ()

40.

Tadāsavakkhayamatigñāṇadassana-

Visuddhivuccati arahattapattiyā,

Sahevacuddasavidha buddhabuddhiyo

Jino catubbidha paṭisambhidālabhī; ()

41.

Asādhāraṇaṃ ñāṇachakkaṃbalāni

Dasa』ṭṭhārasāveṇikā buddhadhammā,

Catuddhāvisārajjamiddhānubhāvā

Samiddhāsahecārahattena tassa; ()

42.

Abhiññeyyadhamme abhiññāya sāmaṃ

Pariññeyya dhamme pariññāya sāmaṃ,

Pahātabba dhamme pahantvāna sāmaṃ

Sanibbānamaggapphalaṃ sacchikatvā; ()

43.

Siyāyāvatāñeyya dhammappavatti

Siyātāvatā tassa ñāṇappavatti,

Abhiññāya sabbaññutāñāṇa māsi

Sahevārahattena sabbaññu buddho; ()

44.

Mahāmohaniddāpagomaggañāṇa-

Ppabuddho』hisambodhiyā sobhamāno,

Munindo dinindaṃ』 susandohahāsi-

』Ndirāmandirindivarābhaṃahāsi; ()

45.

Subuddhābhisambodhipubbācalambhā

Sahevāruṇo buddhasūrodayena,

Samuṭṭhāsi veneyya bandhūhisaddhiṃ

Pabujjhiṃsu abbhuggatamhojakosā; ()

46.

Uḷārāvabhāso tadā jātikhette

Bhusaṃpātubhuto mahīsampavedhi,

Siḷāsāḷaseḷāvataṃsā subhāni

Nimattāni battiṃsajātātiloke; ()

47.

Tamojālaviddhaṃsanādīni loke

Karontova cattārikiccāni』māni,

Samuṭṭhāsi tasmiṃkhaṇe raṃsimāli

Rivādiccavaṃsubbhavo buddhasūro; ()

48.

Mahīlājavuṭṭhīhi sañchannabhutā

Nabhaṃ kanibbharaṃ gandhadhupaddhajehi,

Chaṇhokulā kevalaṃ lokadhātu

Mahāmaṅgalāvāsa kalīlāvalambiṃ ()

49.

Tadātappadambhoja pūjāgatānaṃ

Siro bhattibhārañjalīnaṃ surānaṃ,

Nirālambamākāsa randhaṃ babhāsa

Pabhāsāra cūḷāmaṇihakā』karāḷaṃ; ()

50.

Guṇonāma sakkhandhasantāna suddhi

Sakosuddhakhanvdhappabandhohi buddho,

Namobuddhabhutassa nipphantañāṇa-

Ppahāṇānubhāvāhirūpassatassa; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe avidure nidāne mahā bodhisattassa ariyamaggañāṇābhisambodhi samadhigama pavattiparidīpo cuddasamo saggo.

Jinavaṃsadīpe avidure nidānabhāgo dutiyo.

1.

Asseva pakallaṅkavarassakāraṇā

Sīsakkhimaṃsāni ca dārasunavo,

Datvā cirassaṃ akarinti dukkaraṃ

So (indavaṃsā』)bhidhajo vicintayī; ()

2.

Pallaṅkato tāva navuṭṭhahaṃ tahiṃ

Pallaṅkamādhāya nisajja sattahaṃ,

Saṅkappapuṇṇo』dhisamādhayo muni

Sammā samāpajji anekakoṭiyo; ()

3.

Nā』yaṃ jahāte vijayāsanā』layaṃ

Yaṃkiñcikiccaṃ karaṇiyamassahi,

Saṃvijjate dānipi kāci devatā

Saṅkābhighā』tābhivitakkayuṃ iti; ()

我來將這段巴利文詩歌直譯成中文: 35 智者們說無間道果 也說彼果的省察 他獲得后為證得 第二地而修觀 36 完全乾枯有苦的泥沼 及時削弱三種過失 獲得無上第二果 以及省察智見 37 再次自修觀時 拔除貪慾瞋恨斷除有 獲得帶省察的果智 無上第三智見 38 以堅固智慧證得三相 善修上第四地 如無遮擋的雷電擊中棕櫚樹頂 擊破在頂上行走的煩惱 39 阻止一切有輪的幻滅 連隨眠一起滅盡無量惡 獲得不共境界的殊勝智見 以及其果的省察 40 那時因證得阿羅漢果 稱為漏盡智見清凈 同時獲得十四種佛智 和四種無礙解智 41 六不共智、十力 十八不共佛法 四無畏神通威力 與他的阿羅漢果同時圓滿 42 自己了知應知之法 自己遍知應遍知之法 自己斷除應斷之法 證悟涅槃道果 43 凡應知法的執行 即是他智慧的執行 了知一切后成為 具一切智的佛陀 44 以道智覺醒 從大癡睡中醒來 牟尼王以正覺莊嚴 如日輪放射光明 45 善覺悟的正覺東山 與佛日昇起同時 與所化眾生親友一起升起 蓮蕾開放上升 46 那時在生處廣大光明 強烈顯現大地震動 石山裝飾美麗 三十二相生於世間 47 在世間作破除黑暗網等 這四種事業時 那剎那放射光芒的 佛日從日種族升起 48 大地被花雨覆蓋 天空充滿香菸幢幡 整個世界成為節日 大吉祥住處的遊戲 49 那時來供養彼蓮花的 諸天以敬意頂禮合掌 無所依的虛空顯現 光明精華的頂冠寶珠光芒 50 功德即是蘊相續清凈 佛是清凈蘊相續 禮敬成佛者具足 智斷威力與色相者 如是由名為美陀難陀的修行者所作,能令一切詩人心生歡喜的《勝者傳燈》中,近因篇第十四品《大菩薩證得聖道智正覺》圓滿。 《勝者傳燈》近因篇第二分圓滿。 1 爲了這殊勝金剛座 施捨頭目肉與妻子 長久行難行的他 因陀族幢思惟: 2 "我暫不從座起 結跏趺坐七日" 牟尼充滿思惟入定 入無數俱胝三昧 3 "他不捨勝利座的執著 現在還有 任何應做的事嗎?" 諸天疑惑地思惟;

4.

Tāsaṃ viditvāna vitakkamāsanā

Abbhuṭṭhito so gaganaṅgaṇaṃ khaṇaṃ,

Saṃdassayanto yamapāṭihāriyaṃ

Nissaṃsayo saṃsayasallamuddharī; ()

5.

Nissāya pallaṅkamimaṃ mahīruhaṃ

Sampattasambodhipado』smi cintiya,

Oruyha pakallaṅkaṭhitappadesato

Pubbuttarānañhi disāna mantarā; ()

6.

Sattāha mindivaracārulocana-

Pañcappabhāsāranisecanena so,

Samapūjayanto jayabodhimāsanaṃ

Aṭṭhāsi lokekavilocano jino; ()

7.

Gantvā ṭhītaṭṭhānajayāsanantarā

Pubbāparassaṃ disi sattavāsaraṃ,

Nikkhittacakkaṅkitapādapaṅkajo

So caṅkamī nimmitaratanacaṅkame; ()

8.

So bodhito uttarapacchimantarā

Devehi nānāratanehi nimmite,

Sattāhamattaṃ maṇimandire muni

Sammābhidhammaṃ pavihāsi sammasaṃ; ()

9.

Manthācale』nambunidhiṃ』va kesavo

Viññāṇakaṇḍādiṭasā catubbidhaṃ,

Tasmiṃ nisinno muni dhammasaṅgaṇi-

Mālolayī ñāṇabalena duddasaṃ; ()

10.

Vebhaṅgiyaṃ khandhavibhaṅgamādikaṃ

Gambhīramaṭṭhārasadhā sudubbudhaṃ,

So mārabhaṅgo』tha vibhaṅgasāgaraṃ

Saṃkhobhayī gñāṇayugantavāyunā; ()

11.

So dhātusuññattapajānano jino

Nissattanijjivasabhāvadhātuyo,

Vitthārayanto tadanantaraṃ varaṃ

Nānānayaṃ dhātukathaṃ vavatthayī; ()

12.

Khandhādipaññattivasena chabbidhā

Paññattiyo』ti suvibhattamātikaṃ,

Paññāya sabbaññujino』tha puggala-

Paññatti mālolayi aggapuggalo; ()

13.

Vādībhasīho sakavādamaṇḍalaṃ

Oruyha sammā paravādamaṇḍalaṃ,

Suttāni saṅgayha sahassamaṭṭhadhā

Saṃkhitta mādo mukhavādayuttikaṃ; ()

14.

Ñāṇena vitthāriyamāna mattano

Kiñcāpya』nantāpariyanta muttamaṃ,

Takkīhi nakkāvacaraṃ nakehici

Nātho kathāvatthu mathā』bhisammasi; ()

15.

Yaṃ mūlakhandhādivasā dasabbidhaṃ

Uddesaniddesapadā』nurūpato,

Niṭṭhānato saṃsayato vibhāgiyaṃ

Gambhīrañāṇena』tha sāgarūpamaṃ; ()

16.

Santaṃ paṇitaṃ nipuṇaṃ sududdasaṃ

Guḷhaṃ atakkāvacaraṃ acintiyaṃ,

Nānānayaṃ taṃ yamakaṃ susaññamo

Dhammassaro sammasi nippadesato; ()

17.

Nānānayu』ttuṅgataraṅganibbharaṃ

Neyyatthanītatthamaṇihi maṇḍitaṃ,

Dhammantarāvaṭṭasataṃ athāparaṃ

Saddhammakhandhodakakhandhapūritaṃ; ()

18.

Satthā catubbisa timattapaccaya-

Velaṃ paricchedavisālapaṭṭanaṃ,

Gambhīrapaṭṭhāna mahaṇṇavaṃ kathaṃ

Ālolayaṃ sammasi ñāṇamerunā; ()

19.

Nissaṅgañāṇo muni hetupaccayo

Iccādinā』ropitamātikārahaṃ,

Niddiṭṭhanidedasapadaṃ papañcita-

Ñeyyaṃ catubbīsavidhaṃ sudubbudhaṃ; ()

20.

Nissāya bāvīsavidhe tike tika-

Paṭṭhāna mantogadhanāmarūpike

Nissāya nissesake tathā duka-

Paṭṭhāna mantogadhanāmarūpike ()

21.

Bāvisamattā tikamātikā duke

Pakkhippa paṭṭhānavidaṃ dukantikaṃ,

Bāvīsamattāya tike sataṃduke

Pakkhippa paṭṭhānamidaṃka tikaddukaṃ; ()

22.

Katvā tikesve』va tike duvīsati

Paṭṭhāna mantogatike tikattikaṃ,

Katvā dukesve』va tathā sataṃduke

Paṭṭhāna mantāgetike dukaddukaṃ; ()

23.

Iccānulome janayāni pakkhipaṃ

Cha ppaccanīye』pi nayāni pakkhipaṃ,

Evaṃ khipitvā anulomapaccani-

Yecā』pi cha ppaccaniyā』nulomake; ()

24.

Gambhīrapaṭṭhānamahodadhiṃ iti

Saṅkhobhayaṃ sammasi ñāṇamerunā,

Taṃ sammasantassa savatthukaṃ chavi-

Vaṇṇo pasanto』si pasīdi lohitaṃ; ()

我來將這段巴利文詩歌直譯成中文: 4 了知她們的疑慮后 從座起立剎那升入虛空 顯現雙神變 無疑拔除疑箭 5 "依靠此座與菩提樹 我已證得正覺"思惟后 從原座處下來 在東北二方之間 6 七日以殊勝眼的妙相 五種光明精華灌注 供養勝菩提座 這位世間唯一眼者站立 7 從所站立的勝座之間 東西方七日間 具輪相足跡蓮花的他 在寶石所造步道上經行 8 他在菩提樹北西之間 諸天用種種珍寶所造的 寶殿中七日 思惟正阿毗達摩 9 如同黑天攪動大海 這位牟尼坐在那裡 以智力攪動難見的 四種識等法聚論 10 分別論中蘊分別等 深奧十八種難解 這位破魔者以智風 攪動分別海洋 11 這位了知界空性的勝者 闡述無眾生無命者自性的諸界 然後確立殊勝的 種種方法界論 12 依蘊等施設而有六種 施設-如是分別論母 然後這位最上人以智慧 思惟一切智者的人施設 13 論師獅子從自論圈 正確下降到他論圈 集結八千經 簡略始原論及方法論 14 雖然以自智開展的 無邊際最上義 不是推理者所行境 導師思惟論事 15 依根蘊等分十種 隨順舉說分別文句 依結論、疑問、分別 以深智如海洋 16 寂靜、勝妙、微細、難見 隱密、非推理境、不可思議 具種種理趣的雙論 法音者完全思惟 17 充滿種種高理趣波浪 以了義不了義寶珠莊嚴 復有百種法轉 充滿正法蘊水蘊 18 導師以智須彌 攪動思惟深奧的發趣海 有二十四緣岸 具廣大抉擇港口 19 無執著智的牟尼思惟 以因緣等建立的論母 所示分別文句 二十四種廣說難解義 20 依二十二種三法中的三法 發趣論包含名色 同樣依無餘二法中的二法 發趣論包含名色 21 二十二三法論母入二法 成為二法終發趣論 二十二三法入百二法 成為三二發趣論 22 僅在三法中造二十二 發趣論內三三法 同樣僅在二法中造百二法 發趣論內二二法 23 如是順序生起投入 六種逆方式也投入 如此投入順逆 及六種逆順 24 如是以智須彌 攪動深奧發趣大海 當他思惟時具處所的 膚色明凈血液清凈

25.

Tasmiṃkhaṇe cattajavaṇṇadhātuyo

Aṭṭhaṃsu ṭhānamhi asitihatthake,

Aññatra』dhiṭṭhānabalaṃ sarīrato

Chabbaṇṇaraṃsī visarā』hiniccharuṃ; ()

26.

Sevālakālindinadi』ndirāpati-

Nilambari』ndivaravaṇṇasantibhā,

Kesa』kkhimassūhika viniggatā bhusaṃ

Nīlappabhā』sesadisā alaṅkaruṃ; ()

27.

Tāsaṃ vasā』 sesadisāvilāsinī

Āsuṃ yathā pārutanīlakambalā,

Tā cakkavāḷāti papūrayantiyo

Dhāviṃsu nilopalacuṇṇasannibhā; ()

28.

Nissesalokaṃ haritālakuṅkuma-

Cuṇṇehi sovaṇṇarasehi missakaṃ,

Ālepayantīviya pītaraṃsiyo

Yā niggatā kañcanasannibhattacā; ()

29.

Tāsaṃ vasenā』si siṇerupabbata-

Rājā vilino』va mahaṇṇave jalaṃ,

Saṃkappitā』va』ṭṭha disāgajā』bhavuṃ

Niddhantacāmīkarakappanādinā; ()

30.

Lākhārasānaṃ parisecanaṃ viya

Nindūracuṇṇo』kiraṇaṃ』va yādisi,

Sañjhāpabhārattasurattaraṃsiyo

Nikkhamma dhāviṃsu samaṃsalohitā; ()

31.

Tāsaṃ vasenā』khilabhūmikāminī

Āsī nimuggāriva uttaraṇṇave,

Ambhojarāgehi sunimmitāni』va

Sabbāni dabbānya』bhavuṃ jagattaye;()

32.

Yākundasogandhikacandacandikā-

Kappūrakhīrodadhivīcipaṇḍarā,

Aṭṭhīhi dāṭhāhī vitassaṭā bhusaṃ

Odātaraṃsī dhavalīkaruṃ disā; ()

33.

Tāsaṃ vasenā』si yathā mahīvadhu

Odātavatthehi nivatthapārutā,

Tā khīradhārāparisekabandhurā

Dhāviṃsu buddhassa yasonibhāpabhā; ()

34.

Sabbādisāyo』khilalokadhātuyo

Mañjiṭṭhapaṅkehi vilepayanti』ca,

Nikkhamma mañjiṭṭhapabhā tatotato

Dhāviṃsu sañcuṇṇapavāḷasantibhā ()

35.

Nīlādidhātussarasehi pañcahi

Vaṇṇehi pupphehi maṇīhisattahi,

Sampūrayantī』va pabhā pabhassarā

Nikkhamma lokaṃ sakalaṃ alaṅkaruṃ; ()

36.

Tā raṃsiyo byāpiya mediniṃ mahī-

Sandhārakaṃ vāri matho samīraṇaṃ,

Heṭṭhā』jaṭākāsatalaṃ tathūpari

Gaṇhiṃsu lokaṃ tiriyaṃ nirāvadhiṃ; ()

37.

Devaddumu』yyānavimānabhusaṇa-

Canda』kkatārānikarā』marā tato,

Saṇṭhānamattehi vijāniyā』bhavuṃ

Tā niggatā ajjatanā』pi dhāvare; ()

38.

Tamhā』bhīgantvā ghananīlasākhino

Nigrodhasākhissa』japālasaññino,

Mūle nisajjā』dhisukhaṃ vimuttijaṃ

Satthā』nubhonto pavihāsi sattahaṃ; ()

39.

Oruyha tasmiṃsamaye vimānato

Dānādayo pāramiyo bhavābhavaṃ,

Dhāvaṃ asādhāraṇañāṇasiddhiyā

Eso』va nā』haṃ abhisaṅkhariṃ iti; ()

40.

Otārapekho navipassa ettakaṃ

Kālaṃ kalaṅkaṃ akalaṅkarūpino,

Sokā』kulo acchi chamāya soḷasa-

Lekhā vilekhaṃ kalimā avammukho; ()

41.

Kasmā napaññāyati』dāni nopitā

Olokayanti kva gato』ti dukkhitaṃ,

Sokena lekhā likhamāna mañjase

Disvā nisinnaṃ pitaraṃ sudummukhaṃ; ()

42.

Tatro pagantvā vasavattidhītaro

Pucchiṃsu taṇhā aratī ragā lahuṃ,

Kiṃ tāta kiṃ tāta kimettha jhāyasi

Ko te paro kena parājito tuvaṃ; ()

43.

Suddhodanassā』vanipassa oraso

Patvā』hisambodhipadaṃka mukhe masiṃ,

Makkhesi me chinditamārabandhano

Tasmā』nusocāmi kathesi pāpimā; ()

44.

Ānīya taṃ mattagajaṃ』va mārajiṃ

Rāgādipāsehi mayaṃ subandhiya,

Dassāma vo passatha tāta no balaṃ

Māsoci mājhāyi』ti dhītaro』bravuṃ; ()

45.

Siṅgārasaṅgāmadharā』vatārinī

Bhubhaṅgabāṇāsanamattadhārinī,

Āropitā』pāṅgasarā』pya』nissarā

Kāmārimārārisaravyadāraṇe; ()

我來將這段巴利文詩歌直譯成中文: 25 那剎那捨棄的四種色界 住於八十肘處 除了從身體的決意力 六色光芒遍流而出 26 如同水藻、耶牟那河、吉祥天后 藍天、青蓮花色般 從發、眼、須中強烈發出的 藍光莊嚴一切方向 27 由於它們一切方向的遊女 如披藍毯 它們遍滿輪圍 奔馳如藍寶石粉 28 從金色面板發出的 黃光如同塗抹 整個世界以 黃土、鬱金香粉與金色混合 29 由於它們須彌山王 如溶化在大海之水 八方象王如被想像般 以純金裝飾等 30 如同灑落胭脂汁 如撒辰砂粉般 暮光般紅亮的光芒 從血肉中射出奔馳 31 由於它們一切地上的女子 如沉入北海 三界中一切物 如以蓮紅所造 32 如茉莉、白蓮、月光 樟腦、乳海波浪般潔白的 從骨齒中強烈射出的 白光使方向變白 33 由於它們大地新娘 如穿著白衣般 它們如乳汁流注般優美 奔馳如佛陀名聲光明 34 從一切方向、一切世界 如塗抹茜草泥般 從彼處彼處射出茜草光 奔馳如碎珊瑚般 35 以藍等五種界精華 以七種寶石般的 光明如遍滿般 射出莊嚴整個世界 36 那些光芒遍滿大地、支撐 大地的水、以及風 下至無間空間、上至 無邊際的橫向世界 37 天樹、園林、宮殿裝飾 日月星眾天眾從那裡 僅以形狀可知 今日射出的仍在奔馳 38 從那裡來到濃密青枝 名為牧羊人的榕樹 坐在樹根享受解脫之樂 導師住了七日 39 那時從宮殿下來的 佈施等諸波羅蜜在有與非有間 奔馳說:"以不共智成就 這是我非他所造作" 40 尋找機會的魔羅無瑕相者 如此長時不見其過失 憂愁躺在地上 面朝下畫十六道線 41 "為何現在看不見了父親 他去哪裡了?"憂愁地 以愁畫線時 見父愁容滿面而坐 42 那時魔女愛、不樂、貪 前來迅速問道: "父親啊父親啊你在此思惟什麼 誰是你的敵人誰戰勝了你?" 43 魔羅說:"凈飯王之子 證得正等覺位破壞我的軍隊 斷除魔縛抹去我的面子 因此我憂愁" 44 魔女們說:"我們將帶來他如醉象 以貪等繩緊緊捆綁 父親請看我們的力量 不要憂愁不要思慮" 45 降臨愛慾戰場的她們 持蛇弓箭般的 雖射出眼角之箭卻無力 刺穿欲敵魔敵;

46.

Sevālanīlāmalakuntalākulā

Bālindulekhe』valalāṭamaṇḍalā

Niluppalakkhī calahemakuṇḍalā-

Laṅkārakaṇṇā』likalāpabhā』lakā ()

47.

Vāṇilatāvellitaphullamālatī-

Dantāvalī pallavapāṭalādharā,

Kandappakīḷālayahemakāhaḷa-

Saṅkāsanāsā kamalāmalānanā; ()

48.

Vijjullatā cārubhujā calācala-

Līlāvalambatthanahaṃsamaṇḍalā,

Cāmīkarāliṅgavilāsakandharā

Lāvaṇṇa vallidalakomalaṅgulī; ()

49.

Nimmekhalālinavilaggabhāginī

Kīḷānadīkulavisālasoṇinī,

Kandappadappānaladhūmakajjala-

Romāvalivellitanābhimaṇḍala; ()

50.

Pīnorujaṅghā kalikānakhāvalī

Tā』naṅakgaraṅgaṅajahāriviggahā,

Māraṅganā yatra niraṅgaṇo jino

Tatrā』gamuṃ rāgasurāmadā』turā; ()

51.

Aṅgīrasassā』nanasoṇṇadappaṇe

Tā sundarī bimbitalocanindirā,

Kandappakīḷākalahaṃ vidhātave

Kāloyamiccāhu tuvaṃ yadicchasi; ()

52.

Vyāpāritā te paricārikā mayaṃ

Etthāgatā homa manobhunā』dhunā,

Vattambujānaṃ paricumbane ayaṃ

Kālonu bhogotama kiṃnayicchasi; ()

53.

Bho puṇṇakumbhe』va tavo』ramandire

Uddhaggalomu』ssitanīlaketane,

Kāmāhisekussavamaṅgalāya no

Sajjethi』me pīnapayodhare nakiṃ; ()

54.

Vattambuje no adharaṃ』subandhure

Nettālimālā nahivumbare tava,

Amhesuyevā』bhipatanti bhomuni

Kandappabāṇā karuṇā kuhiṃ tavaṃ ()

55.

Tvaṃ yobbano sāmi mayañca yobbanī

Kālo vasatto vipinaṃ manoramaṃ』

Mandānilo vāyati kiṃ cirāyate

Tuyhaṃ anaṅgo』va niraṅgaṇo』si kiṃ; ()

56.

Dibbāni vatthābharaṇāni』māni』pi

Lajjāya saddhiṃka sithilibhavanti no』

Amhesvanaṅgena samaṃ anaṅgaṇaṃ

Daḷahatta māyāti manaṃ tava』bbhutaṃ; ()

57.

Iccānigammaṃ hadayaṅgamaṃ giraṃ

Vatvāna dibbena sarena mañjunā,

Kāmāturānanti pumānamāsayā

Uccāvacā cintiyamāradhītaro; ()

58.

Kaññāvilāsādivasena viggahe

Nimmāya paccekasataṃ padassiya,

Pāde mayaṃ bho paricārayāma te

Vatvā tamārādhayituṃ parakkamuṃ; ()

59.

Gāthā imā dhammapade mahāmuni

Saṅgāyi tāsaṃ tamanaṅgabhaṅgīnaṃ,

Vatvā nasakkoma mayaṃ pakalobhituṃ

Tā rittahatthā pitaraṃ upāgamuṃ; ()

60.

Gantvā tato so mucalindasaññino

Rukkhassa mūle mucalindabhogino,

Bhogāvaligandhakuṭiṃka samappito

Sattāhamajjhāvasi jhānamuttamaṃ; ()

61.

Mulamhi rājāyatanassa sākhino

Pallaṅka mādhāya nisajja sattahaṃ,

Tamhābhi』gantvā bhavabandhanacchido

Satthā valañjesi vimuttijaṃ sukhaṃ; ()

62.

Satthā evakaṃ vasanto parahitatirato sattasattāhamattaṃ

Yaṃkiñcāhārakiccaṃ dhuvaparihariyaṃ kiccamuccāvacampi;

Nākāsi jhānamaggapphakhalasukhamakhilaṃ samphusanto vibhāsi

Pādāsi dantapoṇodaka magada』bhayaṃ tassa devanamindo; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāne bhagavato sattasattāhavitikkamappavatti paridīpo paṇṇarasamo saggo.

1.

Mūle rājāyatanaviṭapacchāyāmano (hārini)

Vikkhāletvā bhagavati mukhaṃ tasmiṃ nisinne sati,

Vāṇijjatthaṃ nija janapadā dve bhātikāka vāṇijā

Gacchantā majjhimajanapadaṃ taṃṭhāna majjhotaruṃ; ()

我來將這段巴利文詩歌直譯成中文: 46 頭髮如水藻般藍黑柔順紛亂 額圓如新月弧 眼如青蓮花搖動金耳環 耳飾額飾如蜜蜂群 47 聲音如藤蔓纏繞盛開的茉莉 齒列紅唇如嫩芽 鼻如愛神遊戲處的金喇叭 面容如無垢蓮花 48 手臂優美如閃電 胸如搖動的天鵝圓 頸項如以金裝飾遊戲 手指柔軟如美麗藤葉 49 腰繫細帶貼身 臀部廣闊如遊戲河岸 愛神驕慢火煙黑墨般的 毛髮纏繞臍輪 50 豐滿的大腿小腿指甲如花蕾 那些以身體奪取愛神遊戲場的 魔女們來到 無垢的勝者處如醉欲酒 51 "在日種族者面如金鏡中 我們美女映現吉祥眼 若你願意現在是 進行愛神遊戲戰鬥的時候" 52 "我們是你的侍女 現為愛神所使而來此 這是親吻圓蓮的時候 最上者為何你不願意?" 53 "啊!在你圓滿宮殿中 豎起毛髮如藍幢 為我們愛灌頂吉祥 難道不準備這豐滿乳房?" 54 "在我們圓蓮般紅艷的唇上 眼睛蜜蜂群不在你的花上 愛神之箭只落在我們身上 牟尼啊你的悲憫在哪裡?" 55 "主人你是年輕人我們是少女 時節是春天林中可愛 微風吹拂為何遲疑 你為何像無愛慾般無垢?" 56 "這些天衣裝飾 與羞恥一起變得鬆散 在我們無愛慾者身上 你的心堅固不動真稀有" 57 如此說完動人心絃的 悅耳天音的言語后 魔女們以貪慾折磨男子的希望 上下思慮 58 以少女遊戲等方式 各化現百種身形顯示 說:"我們侍奉您的足" 努力去取悅他 59 大牟尼在法句經中 對這些破壞愛慾者唱誦偈頌 "我們不能誘惑"說完 她們空手回到父親處 60 從那裡去到名為目真鄰陀的 樹根處,目真鄰陀龍王以 身圈圍成香殿 七日住于最上禪定 61 在王樹根處 結跏趺坐七日 從那裡來到此處的斷除有結者 導師享受解脫之樂 62 導師如此住于彼岸利益七個七日間 任何飲食等事常規 及高低等事都不作 觸證一切禪道果樂而住 天帝為他施與牙枝與洗口水 如是由名為美陀難陀的修行者所作,能令一切詩人心生歡喜的《勝者傳燈》中,近因篇第十五品《世尊度過七個七日》圓滿。 1 當世尊在王樹枝蔭下(去除煩惱者) 洗凈面後坐在那裡時, 兩位為做生意從自己國土 往中國(中印度)去的商人兄弟來到那處;

2.

Buddhaṃ disvā nirupamasiriṃ saddhāya sañcoditā

Sampādetvā madhurivamadhuṃ manthaṃ madhūpiṇḍikaṃ,

Bhante tumhe anubhavatha no bhikkhaṃ paṭiggaṇhiya

Evaṃ vatvātadubhayajanā aṭṭhaṃsu baddhañjalī; ()

3.

Sabbe buddhā nahi karatalambhojesu gaṇhanti kho

Saṅkappettassi』ti bhagavatokismiṃ paṭicchāmahaṃ,

Cittācāraṃ sumariya silāpatte pamāṇupage

Pādāsuṃ sampati catumahārājā kuverādayo; ()

4.

Ekaṃ katvā samuti caturo patte adhiṭṭhāya te

Bhutvā』hāraṃ bhuvananayano bhuttānumodaṃ kari,

Buddhaṃ dhammaṃ saraṇamagamuṃ te tenuho』vāṇijā

Jātā loke sakalapaṭhamaṃ dvevāciko』 pāsakā; ()

5.

Tesaṃ dvinnaṃ suparihariyaṃ dethā』ti saṃyācataṃ

Jālaṅkā』laṅkatakaratalo rupindirā mandire,

Sīsaṃ nilopalamaṇighaṭīlīlāvilāsaṃ phusaṃ

Sevāli』ndīvaradalasiriṃ so kesamuṭṭhiṃ adā; ()

6.

Patvā tesaṃ janapadamubho pakkhippa tā dhātuyo

Jīvantasmiṃ bhagavati mahāthūpaṃ patiṭṭhāpayuṃ,

Vimhāpento vanasuragaṇaṃ yatrā』japālābhidho

Nigrodho』si tahimupagamī muṭṭhāya tamhā jino; ()

7.

Svā』yaṃ dhammo sayamadhigato dubbodhanoduddaso

Iccevaṃ so samabhivivinaṃ dhammassa gambhīrataṃ,

Appo』ssukko』bhavi bhagavato cittaṃ viditvā mahā-

Brahmā』gantvā sayamadhigataṃ desetumāyācī taṃ; ()

8.

Gaṇhitvā so bhuvanasaraṇo ajjhosanaṃ brahmuno

Deseyyaṃ kho paṭhamamasamaṃ dhammaṃ imaṃ duddasaṃ,

Kassā』hanti sumariya vasī āḷārakocuddako

Abbhaññātuṃ vata paṭibalātesaṃ cutiṃ addasaṃ ()

9.

Āvajjento munikatavidū te pañcavagge bhavā

Bhikkhu dhamme kataparicayā kutrā』dhunā vijjare,

Bārānasyaṃ itisipatane ñatvāna āsāḷhiyā

Māse pañcaddasiya masamo bārāṇasiṃ pāvisi; ()

10.

Āgacchantaṃ samuni upakaṃ ājīvakaṃ antarā-

Magge disvā gamanasamaye buddhattanaṃ attano,

Ācikkhitvā vimati matarī saññāya taṃ dūrato

Nibbinditvā katika makaruṃ vaggā samaggā vasī; ()

11.

Ñatvā tesaṃ manasi vikatiṃ odissakaṃ samphari

Mettaṃ cittaṃ narahari tato phuṭṭhāsamānā vasī,

Nāthaṃ natvā dasanakhasamodhāna』jalīhā』gataṃ

Paccuggantvā tahimahiharuṃ papphoṭhayitvā』sanaṃ; ()

12.

Mākho tumhe pariharathamaṃ eyā』vusotyā』dinā

Saññāpetvā samuni samaṇe sabbaññutaṃ attano,

Koṭīha』ṭṭhārasahi navuto brahmehi cā』laṅkari

Bārāṇasyaṃ pani』sipatane paññattabuddhāsanaṃ; ()

13.

Saṃvattetvā parahitakaro so dhammacakkaṃ jino

Koṇḍaññākhyassamaṇapamukhe koṭīnamaṭṭhārasa,

Brahmāno te paṭhamakaphale sammā patiṭṭhāpayi

Kampitthā』yaṃka vasumativadhū suttāvasāne bhusaṃ; ()

14.

Vappatthero dutiyadivase』 tye』vaṃ dinānukkamaṃ

Sotāpannā taditaravasī ātappamanvāya te,

Sabbetherā bhaṇitasamaye vitthāritassuññate

Suttattasmiṃ vigatadarathā āsuṃ pahiṇāsvā; ()

15.

Nibbinditvā nikhilavisaye nikkhanta māvāsato

Disvā satthā yasakulasutaṃ pakkosayitvāna taṃ,

Tāyaṃ ratyaṃ paṭhamakaphalaṃ ratyāvasāne dine

Pabbājesi uparimakhilaṃ maggapphalaṃ pāpayaṃ; ()

16.

Pabbājetvā yasakulasutassambhattamitte jane

Sampāpesi adhikacaturo paññāsa maggapphalaṃ,

Evaṃ khīṇāsavavasigaṇe jāte』kasaṭṭhyā bhuvi

Vassāna』nte pahiṇi muni te bhikkhu disācārikaṃ; ()

我來將這段巴利文詩歌直譯成中文: 2 見到佛陀無比莊嚴以信心驅動 準備好蜜粥和蜜團 "尊者請接受我們的供養食物" 如此說完兩人站立合掌 3 "一切佛陀確實不在手掌蓮花中接受" 世尊思惟"我應在什麼中接受?" 諸天王如庫毘羅等憶念他的心行 立即施與適量的石缽 4 將四缽合為一缽加持后 世間眼者食用並作隨喜 他們皈依佛法,因此這兩位商人 成為世間最初的二語優婆塞 5 當他們二人請求"請給我們可供養之物"時 他以光網莊嚴的手在吉祥宮殿中 觸控如藍寶石瓶遊戲般美麗的 頭髮如青蓮花瓣般莊嚴,給予一把頭髮 6 兩人到達自己的國土后安置這些舍利 當世尊還在世時建立大塔 令林中天眾驚歎的 牧羊人榕樹處,勝者從那裡起身前往 7 "此法我自證甚深難解難見" 如此他獨自思惟法的深奧 世尊心傾向少事,大梵天 知此後前來請求說法他所證得的 8 世間依怙接受梵天的勸請 "我當先說此無等難見之法 給誰呢?"具自在者憶念阿羅羅和郁陀迦 "他們有能力了知",但見到他們已死 9 這位了知所作的牟尼思惟五比丘 "這些於法已修習的比丘現在何處?" 知道在波羅奈鹿野苑后 無等者在阿沙荼月十五日入波羅奈 10 在路中見到外道優波迦 前來時,向他宣說自己的佛性 遠離他的疑惑相后 五眾和合自在者作約定 11 知道他們心意的變化后 人中獅特別散播慈心,被觸及的自在者們 以十指合掌禮敬來到的導師 迎接打掃座位后請他入座 12 "賢友們不要如此稱呼我"等 這位牟尼使諸沙門瞭解自己的一切智 與十八俱胝九千梵天莊嚴 波羅奈鹿野苑中設立的佛座 13 這位為他人利益的勝者轉法輪 以憍陳如沙門為首的十八 俱胝梵天安立於初果 經末時大地天后強烈震動 14 跋波長老在第二日等如是日日 其他自在者以精進而成為須陀洹 當廣說空性的經典 宣說時一切長老無惱成為漏盡 15 厭離一切境出離住處 導師見到耶舍善男子后召喚他 於此夜證初果,夜盡日出時 令出家后使證得一切上道果 16 使耶舍善男子的親友 五十四人出家證得道果 如是世間生起六十一位 漏盡自在眾,雨安居末牟尼派遣比丘遊行;

17.

Gacchanto so haririva mahāvīro』ruvelaṃ sayaṃ

Disvā kappāsikavanaghaṭe tiṃsappamāṇe jane,

Pabbājesi katavinayanā te bhaddavaggeyyakā

Bhikkhūmaggapphalarasamudā anvācaruṃ cārikaṃ; ()

18.

Netā jetā vijaṭitajaṭo patto』ruvelaṃ tato

Saṃdassetvā vimatiharaṇaṃ so pāṭihīraṃ varaṃ,

Pabbājetvā jaṭilapavare tebhātike』nekadhā

Chindāpetvā vinayamakā antobahiddhajaṭaṃ; ()

19.

Pabbājetvā pacurajaṭile katve』tare nijjaṭe

Saddhiṃ tehī dasasatamahākhīṇāsavehā』samo,

Nicchārento disidisi bhusaṃ chabbaṇṇaraṃsiṃka subhaṃ

Rañño vācaṃ sumariya puraṃ rājaggahaṃ pāvisi; ()

20.

Tatrā』sante vasati sugate laṭṭhibbanuyyānage

Vuttantaṃ taṃ savaṇasubhagaṃ uyyānapāloditaṃ,

Sutvā baddhañjalisarasije pādāsane pūjayī

Bhunātho bārasahi nahutehā』gamma so māgadho ()

21.

Bhetvā diṭṭhiṃ ciraparicitaṃ te kassapādī vasī

Disvā rājā bhagavati tadā dhammaṃcarante tahiṃ,

Nikkaṅkho so sumadhurataraṃ pitvāna dhammāmataṃ

Saddhiṃ ekādasahi nahutehā』dophalaṃ pāpuṇi; ()

22.

Laddhassāso darathavigamā hutvā mahopāsako

Svemebhikkhaṃ kasugatapamukho saṅghādhivāsessatu,

Āyācitvā namiya caraṇadvandāravindadvayaṃ

Paccuṭṭhāyā』gami sapariso so bimbisārābhidho; ()

23.

Pāto rājaggahanagarato koṭīnamaṭṭhārasa

Daṭṭhuṃ buddhaṃ nirupamasiriṃ laṭṭhīvane nāgarā,

Rāsibhūtā dutiyadivase ekassa bhikkhussa』pi

Sambādhattā nahipavisanokāso』si dighañjase; ()

24.

Āvajjetvākimanabhimataṃ sakko nisinnāsanaṃ

Uṇhākāraṃ janayi』ti tadā hutvā navo māṇavo,

Maggo』tiṇṇo abhavi purato gāthāhi vatthuttayaṃ

Saṃvaṇṇetto bhavatu bhagavā māchintabhatto iti; ()

25.

Dānaṃ datvā sugatapamukhassaṅghassa rājaggahaṃ

Sampattassā』vanipatipuraṃ aññatravatthuttayā,

Bhante sohaṃ kathamihavase velāya』velāyapi

Ākaṅkheyyaṃ tvadupagamituṃ iccevamārocayī; ()

26.

Sandacchāyaṃ vijanapavanaṃ yaṃ veḷudāyavhayaṃ

Uyyānaṃ me jitasuravanaṃ taṃ nātidurantike,

Sampūjento jinakaratale jālāvanaddhe hari-

Bhiṅkārenā』hariyaka salilaṃ pātesi taṃ patthivo; ()

27.

Lokālokācalataṭakaṭī viñjhāṭavīlocanā

Gaṅakgāpāṅakgā danakasikharibāhā tikuṭatthanā,

Ugghosentī jaladhivasanā puññānumodantiva

Sādhū』tyā』yaṃ vasumativadhū saṅkampi tasmiṃkhaṇe; ()

28.

Āramaṃ taṃ parama ruciraṃ satthā paṭiggaṇhiya

Dhammaṃ vatvā』gami parivuto bhikkhūhi vuṭṭhā』sanā,

Tasmiṃ kāle paramamamataṃ ye daḷhamittā ubho

Taṃ taṃ gāmaṃ nigamanagaraṃ anvesamānā』caruṃ; ()

29.

Āhiṇḍantaṃ tahimanugharaṃ piṇḍāya tesva』ssaji-

Ttheraṃ disvā samitadamitaṃ vippo』patissā』bhidho,

Laddho』kāso padamanuvajaṃka sutvādvi gāthāpadaṃ

Sotāpanno』 bhavi vijaṭayaṃ saṃyojanāhaṃ tayaṃ; ()

30.

Gāthaṃ sutvā amatamadhuraṃ taṃ sāriputto』ditaṃ

Moggallāno kaapanuditathāsaṃyojanānaṃ tayaṃ,

Pabbajjitvā tadubhaya janā netvā paribbājake

Patvārāmaṃ amataparamā satthāramārādhayuṃ; ()

31.

Sattāhene』va』dhigami mahābhute pariggaṇhiya

Moggallāno vasi taditaraṃ maggattayaṃ tapphalaṃ,

Māsassa』ddhaṃ katavīriyavā suttaṃ parasso』ditaṃ

Sutvā dhammaṃ adhigami vasī taṃ dhammasenāpatī; ()

我來將這段巴利文詩歌直譯成中文: 17 這位如獅子般的大雄自往優樓頻羅(Uruvela) 見到棉花林中約三十位 善方便者使他們出家,賢眾 比丘們以道果之味歡喜隨行遊方 18 導師勝者解開結髮到達優樓頻羅后 顯現除疑的殊勝神變 使三兄弟中最勝的結髮者出家 令他們斷除內外結髮而制定律儀 19 使眾多結髮者出家使其他人無結后 與那千位大漏盡者一起這無等者 向四方強烈放射六色美麗光芒 憶念王的話後進入王舍城(Rājagaha) 20 當善逝住在那竹園時 聽聞園丁所說美好的訊息 摩揭陀國王與十二萬人前來 以掌中蓮花禮敬足座 21 那些迦葉等自在者破除長久所習近的見 國王見世尊在那裡行法時 他飲用甚甜美的法甘露無疑 與十一萬人一起證得初果 22 得到安慰遠離憂惱成為大優婆塞 "愿善逝為首的僧眾明日接受我的供養" 如此請求禮拜雙足蓮花 名為頻毗娑羅的國王與眷屬起身而去 23 清晨從王舍城十八俱胝 市民到竹園見無比莊嚴的佛陀 第二日聚集時連一位比丘 因擁擠也無法進入長廊 24 思惟"有何不合意?"帝釋使 所坐之處發熱,於是化為年輕婆羅門 穿越道路在前以偈頌讚嘆三寶 說"愿世尊莫思食" 25 佈施給以善逝為首的僧眾后 到達國王城除三寶外 "尊者我如何能隨時 希望前來見您?"如是稟告 26 "我那陰涼幽靜的竹園 勝過天園不太遠處" 國王以金光網纏繞的 金瓶灌水供養勝者手掌 27 世界山邊際眼如毗陀山林 恒河為眼角雪山為臂三峰為乳房 著海衣的大地天后 如隨喜功德說"善哉"那剎那震動 28 導師接受那最勝可意的園林 說法后與比丘眾從座起離去 那時兩位堅固友人 尋求最上甘露遊行各村鎮城市 29 當他們中名為優波底沙的婆羅門 見到為乞食挨家行走調伏寂靜的阿說示長老時 得到機會隨行聽聞兩偈 成為預流果者解開三結 30 舍利弗聽聞那甘露甜美偈 目犍連也同樣除去三結 兩人出家后帶領遊行者們 到達精舍取悅最上甘露的導師 31 目犍連七日內通達大種 其餘道果自在者證得 精進者半月聽聞他人所說經后 這位法將證得那法

32.

Dhammassāmī karahaci ubho te sāvakānaṃ mamaṃ

Aggaṃ bhaddaṃ yugamiti ime pabyākarotto munī,

Aggaṭṭhāne purimacaritaṃ ñatvā patiṭṭhāpayī

Sampinento sakalaparisaṃ cando』va kundāṭaviṃ; ()

33.

Sutvā suddhodananarapati putto mamaṃ sampati

Buddho hutvā padahiya ciraṃ nissāya rājaggahaṃ,

Uttārento sakalajanataṃ saṃsārakantārato

Saṃvattetto vasati sivadaṃ saddhammacakkaṃiti; ()

34.

Jiṇṇovuddho pariṇatavayappatto』 hamasmyā dhunā

Jīvantoyevahi mamasutaṃ icchāmi daṭṭhuṃ bhaṇe,

Evaṃvatvā』dhikadasasataṃ ekaṃ amaccaṃ tahiṃ

Uyyojesi nayanavisayaṃka puttaṃ karohīti me; ()

35.

Gantvā』macco catuparisatiṃ dhammaṃ bhaṇantaṃjinaṃ

Disvā baddhañjali sapariso tatre』kamantaṃ ṭhito,

Sutvādhammaṃ paramamadhuraṃ patvā』ggamaggapphalaṃ

Pabbajjitvā hadayakamalaṃ kasaṅkocayī rājino; ()

36.

Aṭṭhakkhattuṃ puna saparise pāhesi rājāpare

Aṭṭhā』macce tathariva gatā』maccā napaccā』gatā,

Pabbajjitvā adhigataphalā tecā』pi raññomanaṃ

Nā』rādhesuṃ sunisitadhiyā sañchintasaṃyojanā; ()

37.

Dujjāno me maraṇasamayo jiṇṇo』smi tātā』dhunā

Tasmā puttaṃ nayanavisayaṃ kātuṃ samattho』sikiṃ,

Evaṃ vatvā kapuna saparisaṃ sokāphadāyiṃ tahiṃ

Dinnokāsaṃ pahiṇi sacivaṃ pabbajjituṃ bhubhujo; ()

38.

Patvā』rāmaṃ parivutajano saccaddaseno』ditaṃ

Sutvā』macco thiramati catussaccā』nupubbikathaṃ,

Pabbajjitvā hatabhavabhayo hutvāna khīṇāsavo

Aggaṭṭhānaṃ paṭilabhi kulappāsādikānaṃ idha; ()

39.

Bārāṇasyaṃ kesipatanato pattassa rājaggahaṃ

Sambuddhassā』dhikadinakatī pañcevamāsā』 bhavuṃ,

Hemantā』tusamayavigamā sante vasante maṇi-

Bhusākārā upavanavadhū cūtaṅkurā』 laṅkaruṃ; ()

40.

Kālaṃ ñatvā kapilanagaraṃ kālaññuno satthuno

Gantuṃ kālo』yamiti adhunā so kāludāyi vasī,

Saṃvaṇṇento gamanasamayaṃ kātuṃ alaṃ saṅgahaṃ

Ñātinantī sumadhurasaro gāthābhigāyī puthu; ()

41.

Mandaṃmandaṃ surabhipavano sito』dhunā vāyati

Pupphākiṇṇā vipinaviṭapī mattālimālākulā,

Gaṅgāvāpī vimalasalīlā samphullakañjuppalā

Sāyaṃka pāto ahani vivaṭā sabbādisā pākaṭā; ()

42.

Bhante magge navadalasikhā jālo』jjalā mañjarī-

Bhasmacchannā bhamaravisaraddhumandhakārā bhusaṃ,

Jhāpennā』pe』tarahi virahī samphullacūtāṭavi-

Dāvaggī te lavamapi manotāpāya vattanti kiṃ; ()

43.

Kāmandhānaṃ bhadayamadhunā socāpayattā bhusaṃ

Sākhacchinnā vigalitadalā magge asokaddumā,

Aññatrā』pī vanacaravadhū pādappahārā』turaṃ

Tatvante te karakisalayassobhaṃka virūḷhaṅkurā; ()

44.

Pitvā cutaddūmaphalarasaṃ sammattapuṅkokilā

Saṃkujante sarasamadhuraṃ vetāḷikā』va』ñjase,

Seṇībhutā janapadavadhū te pādapīṭhe muni

Sampūjetuṃ navasarasije hiyyo』vinante dhunā; ()

45.

Āmulaggā dalitaviṭapi pupphañjalihakā』dhunā

Āgacchantaṃ tvamahimahituṃ saṃdissare』vo』natā,

Vātoddhutā bhamaramukharā kiñjakkhapuñjā』ñjase

Ātatvante tavaparimukhe sovaṇṇasaṅkhassiriṃ; ()

46.

Bhante antokalalasalilāvāsena kālaṃ ciraṃ

Ambhojānaṃ mukulavikatī siteti』vā』kuñcitā,

Esantī』ve』tarahi saraṇaṃ te pādabhaddāsane

Uggacchante pajahiya manotāpaṃ vasantātapaṃ; ()

我來將這段巴利文詩歌直譯成中文: 32 法主牟尼預記 "這兩位是我聲聞中 最勝賢善之雙" 了知前世行后立於最上位,照亮全眾如月照甘草林 33 凈飯王聽聞:"我兒現在 成佛后長期精進依止王舍城 度脫一切眾生出輪迴曠野 轉動賜予吉祥的正法輪" 34 "我現已衰老年邁 尚在世時想見我兒"說完 派遣一百一十位 大臣去"使我兒入我眼境" 35 大臣去見四眾中說法的勝者 與眷屬合掌立於一邊 聽聞最勝甜美之法證得最上道果 出家后使國王心蓮閉合 36 國王又八次派遣 其他大臣與眷屬同去不返 他們出家證果后 以利智斷結也不滿足王意 37 "我死期難知現已衰老 因此你們能否使我兒入眼境?" 如此說完國王又派遣 獲準出家的大臣與眷屬 38 到達精舍時眾人聽聞 見諦者所說堅定智的四聖諦次第說 出家后破除有怖成為漏盡 在此獲得種姓莊嚴者的最上位 39 從波羅奈鹿野苑到王舍城 正等覺者已逾五月 寒冷季節過去春天來臨 寶飾般的園林新娘以芒果新芽裝飾 40 知時者知道去迦毗羅城的 時候到來,於是自在的迦留陀夷 讚歎行進時節以攝受 親屬甜美音聲唱誦眾多偈頌 41 "微微芳香風現今吹拂 樹枝佈滿花朵群蜂環繞 恒河池清凈水蓮花盛開 早晚晝夜一切方向清凈顯現 42 尊者!道上新葉尖放光閃耀 花簇如灰覆蓋蜂群黑暗 現今離別者的盛開芒果林 大火一剎那也引起意熱否? 43 現今使愛盲者心強烈憂愁的 無憂樹枝葉落在路上 其他林中仙女因足擊受傷的 你手芽美在路盡處生長 44 飲芒果樹果汁醉的杜鵑 如歌手在大路上甜美鳴叫 成群的國土仙女在你足座 昨今供養新鮮蓮花 45 從根到梢開放的樹枝現今 以花合掌迎接你來禮敬般低垂 風吹動蜂鳴的花蕊叢在路上 在你面前展現金螺莊嚴 46 尊者!長時住于蓮蕾中的 蓮花苞閉合如說"寒冷" 現今尋找你足賢座莊嚴處避難 捨棄意熱升起如春陽;

47.

Pātheyya』mbhoruhakuvalayā』laṅkāratuṇḍā kalaṃ

Saṅkujantī pavanapadaviṃ uḍḍīyamānā』dhunā,

Haṃsasseṇika sirasi vajato te bhuyate kiṅkiṇi-

Ghosākiṇṇaṃ kusumavikaticchannaṃ vitānaṃ yathā; ()

48.

Sampūjenti ratanakanakālaṅkārabhārañjalī

Maggo』tiṇṇā vanasuravadhū te lājavuṭṭhīhi』va,

Kiñjakkhehi caraṇayugalaṃ kamandātilandolitā

Vallī bhiṅgāvalikisalayā』laṅkārasākhāvalī; ()

49.

Sammārūḷho pavanaturagaṃ kāmākaro mañjari-

Tuṇiresū madhukarasare sandhānayanto』dhunā,

Campeyyādīkusumakalikāsannāhasambhāsuro

Naṭṭho loko bahujanamanosaṅakgāma mogāhati;()

50.

Yasmā suddhodananarapabhu ādiccavaṃsaddhajo

Jiṇṇo vuddho mamihapahiṇi tvaṃ daṭṭhukāmo pitā,

Tasmā bhante kapilanagaraṃ veneyyasattākaraṃ

Kantvā rañño hadayamakulaṃ bodhetu sokākulaṃ; ()

51.

Sādhu』dāyi savisayamahaṃ patvā narādhissaraṃ

Uttāreyyaṃ pitaramitare bandhū』pi dukkhaṇṇavā,

Evaṃvatvā radanakira ṇālaṅkārabimbādharo

Dhammassāmiparivutavasīrājaggahānikkhami; ()

52.

Patvā rañño uparibhavanaṃ sokāludāyi』ddhiyā

Bhuttā』hāro tadupagamanaṃ atvāha mārocayaṃ,

Sambuddhatthaṃ pituru』pahaṭaṃ bhikkhaṃka pakaṭiggaṇhiya

Assāsento vajati nabhasā sokākulaṃtaṃ kulaṃ; ()

53.

Taṃ bhuñjanto divasadivase so yojanaṃ yojanaṃ

Saṅkhepento paramakaruṇārāmāya sañcodito,

Netvā khīṇāsavayativare vīsaṃ sahassaṃ jino

Lakkhīvāsaṃ kapilanagaraṃ māsehidvīho』tari; ()

54.

Nānuppatte bhagavati puraṃ no ñātiseṭṭhaṃ kuhiṃ

Passissāmā』tya』jahitamanokotuhaḷā sākiyā,

Ārāmoyanaṃ vijanapavano nigrodhasakkassa taṃ-

Sāruppoti tahimabhinave senāsane māpayuṃ; ()

55.

Paccuggantvā surabhikusumākiṇṇañjaliha』ñjase

Āgacchantaṃ sumahakiya jinaṃ rājiddhiyā』laṅkate,

Ketuggāhe daharadahare katvā kumāre pure

Rājā』maccā paramaruciraṃ ārāma motārayuṃ; ()

56.

Pallaṅkeno』dayagirisire cando』va tārāvuto

Nānākhiṇāsavaparivuto paññattabuddhāsane,

Āsino』yaṃ manakumuduniṃ sakyānamunniddayaṃ

Nissoko so muni parihari sokandhakāraṃ pitu; ()

57.

Siddhattho』yaṃ paramadaharo amhehi vuddhā mayaṃ

Jāmātā』yaṃbhavati tanujo nattānujo no iti,

Mānatthaddhā daharadahare sakyā kumāre』bravuṃ

Tumhegantvā paṇamatha jinaṃ vo piṭṭhitāhomै no; ()

58.

Āvajjetvā sakalaparisaṃ ñatvā tadajjhāsayaṃ

Mānummattā vibhavamadirāmattā ime khattiyā,

Muddhābaddhañjalikisalayā yasmā navandanti maṃ

Vandāpetuṃ alamiti tato jhānaṃ samāpajjiya; ()

59.

Pattā』bhiñño nijapadarajoraṃsihi sañcumbite

Tesaṃ cūḷāmaṇigirisire sambuddhasuro lasaṃ,

Saṃdassento yamakamasamaṃ mānandhakāraṃ haraṃ

Bodhāpesi vadanakamale gaṇḍambamūle yathā; ()

60.

Disvā suddhodananaravaro taṃ pāṭihīraṃ varaṃ

Pādambhoje paṇami sirasā ānandabhāronato,

Cakkaṅkālaṅkatapadarajo samphuṭṭhamuddhāñjali

Rājaññānaṃ kamalakalikāsaṇḍassiriṃ vyākaruṃ; ()

61.

Sañjhāmeghāvaliparivuto suroriva』tthācalaṃ

Khamhā bhaddāsanamavatarī sovaṇṇavaṇṇo jino,

Subabhujiñche nayanabarihī keḷāyanaṃ pokkhara-

Vassaṃ vassi nijanakharuciṃ tesaṃ samāje sati; ()

我來將這段巴利文詩歌直譯成中文: 47 以蓮花青蓮為裝飾的喙發聲 現今鳴叫飛向風道 如同飛行的鵝群頭上 鈴聲遍滿花飾覆蓋的帳幕 48 以寶金飾重合掌的 林中天女越過道路如撒花雨 花蕊搖動你的雙足 藤蔓蜂群新芽裝飾枝條 49 現今乘風騎坐如意的 在花箭筒中連結蜂聲 旃簸等花蕾鎧甲莊嚴 失卻世間入入眾人意戰 50 因為日族旗幟凈飯王 年邁衰老派我來此欲見你 因此尊者請往迦毗羅城 所化眾生處開啟王憂愁閉合的心 51 "善哉優陀夷!到達自境后我當 度脫父親及其他親屬出苦海" 如是說已具齒光莊嚴唇的 法主與自在眾從王舍城出發 52 優陀夷以神通到達王上宮 食畢后告知他的到來 接受為佛帶來的食物 乘空安慰那憂愁之家 53 日日食用時一由旬一由旬 縮短為最勝悲愍所驅 勝者帶領兩萬漏盡修行勝者 兩月後到達吉祥住處迦毗羅城 54 "世尊未到城時我們在何處 見最勝親屬?"釋迦族人未舍意欲 "尼拘律園林(榕樹園)幽靜 適合他"於是在那裡建新住處 55 以灑滿芳香花的合掌于路上 迎接以王威莊嚴而來的勝者 前面立幼小童子持幡 王臣們進入最勝可意的園林 56 如日出山頂月被星眾圍繞 被種種漏盡者圍繞坐在設定的佛座上 他開啟釋迦族人意蓮 無憂牟尼除去父親憂暗 57 "這悉達多最年少我們年長 這女婿是幼子是孫弟" 驕慢的釋迦族人對年少王子說 "你們去禮敬勝者我們在你們后" 58 觀察全眾了知他們意向 "這些剎帝利為財富醉驅驕慢 因為不以頭系合掌禮敬我 足以使禮敬"於是入定 59 具神通以自足光塵吻觸 他們頂冠寶珠山頂的正覺日輪閃耀 顯現無等雙神變除去慢暗 如芒果樹下使面蓮開悟 60 凈飯王見那殊勝神變 以頭禮敬足蓮歡喜重擔傾倒 以輪相莊嚴足塵觸頂合掌 宣說王族蓮蕾叢莊嚴 61 如天人被暮云眾圍繞至日沒山 金色勝者從賢座下來 美麗眉毛眼孔雀以愛憐 在他們集會時降下自甲光雨;

62.

Sutvā vuttaṃ purimacaritaṃ vessantarākhyaṃ tato

Pakkantānaṃ phusiya sirasā tappādacūḷāmaṇiṃ,

Bhante bhikkhaṃ sugatapamukho saṅghodhivāsetu no

Icce』kopi paṭhamadivase nākāsi ajjhesanaṃ; ()

63.

Nānākhīṇāsavaparivuto lokānukampāparo

Lokādhiso dutiyadivase āciṇṇakappārahaṃ,

Sambuddhānaṃ kapilanagare pāto』va lakhyākare

Hīnukkaṭṭhaṃ kulamavijahaṃ piṇḍāya sampāvisi; ()

64.

Āhiṇḍattaṃ tahimanugharaṃ piṇḍāya santindriyaṃ

Satthāraṃ taṃ nirupamasiriṃ chabbaṇṇaraṃsujjalaṃ,

Pāsādaṭṭhā』nimisanayanambhojehi sampūjayuṃ

Ugghāṭetvā harimaṇimayaṃ jālāvaliṃ nāgarā; ()

65.

Ohāretvā kusumasurabhīsaṅkhārasambhāvite

Kese massuṃ rajanamalinaṃ kāsāvavatthaṃ kharaṃ,

Acchādetvā kapaṇapuriso』va』yyo gahetvā sīḷā

Pattaṃ patto kapilanagaraṃ pakiṇḍāya āhiṇḍati; ()

66.

Vuttantaṃ taṃ savaṇakaṭukaṃ sutvāna bimbādharā

Bimbādevī marakatasiḷājālantarā vithiyaṃ,

Āhiṇḍantaṃ parivutagaṇaṃ mattebhagāmiṃ jitaṃ

Olokentī nayanamaṇike assūhi sampūrayi; ()

67.

Cumbanti sātanujaratanaṃ tandassanabyāvaṭā』-

Sityā』nubyañjanavilasitaṃ byāmapakpabhālaṅakkataṃ,

Rūpaṃ rūpassiri nirupamaṃ saṅgāyi gāthaṭṭhakaṃ

Saṃvaṇṇetvā caraṇatalato yāva』ssa uṇhisato; ()

68.

Īsaṃ kālaṃ alasagamanaṃ sā kālahaṃsopakari

Oropenti abhinavakucandā』tibhārāturā,

Gantvā sīghaṃ khaḷitavacatā putto mahārāja te

Piṇḍāya』smiṃ carati nagare rājānamiccabruvi; ()

69.

Rājā senāparivutasamo tejonubhāvādinā

Taṃ sutvāṃ』se sukhumavasanaṃ katvā navaṃsāṭakaṃ,

Acchādetvā nihitamakuṭo nikkhittakhaggo bhusaṃ

Lajjāpanno tuvaṭatuvaṭaṃ gantvā tadagge ṭhito; ()

70.

Koṭṭhagārānya』pi pitukule rittāni kimmaññasi

Kasmā lajjāpayasi pitaraṃ tvaṃ bhānuvaṃsubbhavo,

Bhante tuyhaṃ pakarivutavasīsaṅghassi』to bhojanaṃ

Mā kapiṇḍāyā』cari anudinaṃ dajjeyya miccabruvi; ()

71.

Tuyhaṃ vaṃso anariyapado ādiccavaṃso siyā

Mayhaṃ vaṃso sadariyapado sambuddhavaṃso siyā,

Asmiṃvaṃse anuvicaraṇaṃ piṇḍattha manvālayaṃ

Cārittaṃ bhopurimasugatā』ciṇṇanti kavatvā jino; ()

72.

Uttiṭṭhādiṃ avadi kasugamaṃ gāthaṃ ṭhito vīthiyaṃ

Sotāpanto』vanipati bhavī sotāvadhānena so,

Gāthādhammaṃ suṇiya madhuraṃ dhammaṃcare』tyā』dikaṃ

Patto maggaṃ dutiyamavīraṃ dhammānudhammaṃ caraṃ; ()

73.

Sutvā rājā cariyamaparaṃ yo dhammapālavhayaṃ

Patto maggaṃ tatiyamakhilaṃ kāmālayaṃ cālayaṃ,

Setacchattu』llasitasayane』nuṭṭhānaseyyu』pago

Saṅkhārānaṃ visadamatiyā yo lakkhaṇaṃ sammasi; ()

74.

Viddhaṃsetvā namuviparisaṃ saṃkelasamārādikaṃ

Suro ramhāvanamiva』sinā so aggamaggāsinā,

Tuṭṭho maggapphalasukhasudhāpānena verisame

Pañcakkhandhe vijaya malbhī nibbānarajjassiriṃ; ()

75.

Āropetvā uparibhavanaṃ pattaṃ gahetvā tato

Rājā saṅghaṃ sugatapamukhaṃ khajjena bhojjena ca,

Santappetvā puna sapariso nīce nisajjāsane

Sārānīyaṃ kathayamavasi sammodanīyaṃ kathaṃ; ()

76.

Itthāgāraṃ hadayasarasimajjhe nimuggatthana-

Haṃsaṃ dinānanasarasijaṃ soke』ṇatāpeniva,

Buddhaṃ baddhañjaliharasirokumbhehi sampūjayī

Taṃ vātabbhāhataharilatālīlaṃ jagāmo』nataṃ; ()

我來將這段巴利文詩歌直譯成中文: 62 聽聞前世名為毗輸安達羅的故事後 離去者以頭觸其足冠寶 "尊者愿以善逝為首的僧眾接受我們的供養" 如是第一日無一人請求 63 被種種漏盡者圍繞悲愍世間的 世間主第二日如往例 諸正覺者在迦毗羅城清晨吉祥時 不分高下家而入城乞食 64 為乞食挨家行走的寂靜諸根的 導師無比莊嚴六色光芒閃耀 在樓上的市民以不眨眼蓮花 開啟翠玉網而供養 65 剃除花香裝飾莊嚴的 發須染上污染粗糙袈裟衣 披著如貧人般尊者持缽 入迦毗羅城行乞 66 朱脣的妙眼天女 聽聞那刺耳訊息后從翠玉網窗間向街上 觀看被眾圍繞如醉象般行走的勝者 使眼珠充滿淚水 67 親吻她的幼寶為見他而忙碌 以八十種好莊嚴一尋光明裝飾的 無比端嚴身色她唱誦八偈 從足底到頂髻讚歎 68 她如時迦羅頻伽鳥緩慢行走 新乳房重擔痛苦下垂 急速前去語音顫抖說 "大王,您的兒子在城中乞食" 69 王如被軍隊圍繞以威光等 聽聞后以細軟衣作新衣 披上無冠無劍極其 慚愧迅速前去站在他前 70 "你以為父家庫房空空嗎? 為何使父親慚愧,日族生者 尊者我當供養你與 圍繞自在眾的食物,莫日日行乞" 71 "你的族是非聖道,是日族 我的族是正道,是正覺族 在此族隨行乞食尋求 是前善逝們的行儀"勝者如是說 72 站在街上說了以"乞食"為始的偈 國王以聽聞成為預流者 聽聞甜美"應行法"等偈法 行於隨法而證得第二道 73 國王聽聞名為法護的其他行跡 證得第三道除盡一切欲處 升至白傘閃耀臥具不起臥 以清凈慧思惟諸行相 74 以最上道劍如以劍破壞 魔羅軍眾煩惱等如破天園 以道果樂甘露飲歡喜于敵平等 戰勝五蘊獲得涅槃王之莊嚴 75 升至上宮拿著缽后 王以硬食軟食供養以善逝為首的僧眾 再與眷屬坐在低座 談論隨念與歡喜之語 76 後宮如心湖中沉沒胸 天鵝,日面蓮花以憂熱 以頭如瓶合掌禮敬佛 如風吹翠柳般低垂;;

77.

Antogabbhe nayanasalalaṃ samapuñchamānā jinaṃ

Bimbādevī saparijanatāvyāpāritā vandituṃ,

Appatvā me yadiguṇadhanaṃ attha』yyaputto sayaṃ

Taṃ kamaṃ daṭṭhuṃ nanupavisatī』tve』vaṃ vadantī ṭhitā; ()

78.

Raññā saddhiṃ purisanisaho tāyindirāmandiraṃ

Antogabbhaṃ maṇigaṇapahābhinnandhakāraṃsadā,

Ādāya』ggaṃ yatipatiyugaṃ patvā』cchi bhaddāsane

Paññatte so』dayagirisire bālaṃsumālī yathā; ()

79.

Disvā pīnatthanabharanatā sā rājadhītā jinaṃ

Patvā mālā kanakaratanālaṅkārahīnā lahuṃ,

Haṃsimaññe sarasijavanaṃ pāde yathājjhāsayaṃ

Sañcumbantī paṇami sirasā ādāyagopphadvayaṃ; ()

80.

Pāsāda』ntovarakasarasi dhammillasevālake

Omujjantī nijabhujalatālīlātaraṅgākule,

Nāthassa』ṅghītalanakhasikhākantippabandhāmbhasi

Laddhassāsā ciravirahajaṃ tāpaṃ vinodesi sā; ()

81.

Sutvā nesā kanakaratanā』saṃdhāraṇaṃ dhāraṇaṃ

Kāsāvānaṃ tavahiridhanā』vissajjanaṃ sajjanaṃ,

Nā』jjhācāre anabhiramaṇaṃ uccāsane cā』sane

Rājā』voca tvamanukurute snehodayā』hodayā; ()

82.

Sutvā tassāniravadhiguṇādhārāya』nūnaṃ guṇaṃ

Āvīkatvā』gami bhavapaṭicchannāpadānaṃ jino,

Netvā gehappavisanakaraggāhā』bhisekussave

Saṃvattante dutiyadivase nandākhyarājatrajaṃ; ()

83.

Gacchanto』pī saha bhagavatā so pañcakalyāṇiyā

Sīghaṃ jālaṃ vivariya thiyā vīthiṃ vilokentiyā,

Bhaṅgāpāṅgāyatabhujalatāsaṅakkaḍḍhitabbhantaro

Pattaṃ bhante haratha vacanaṃ bhatyā na taṃ vyākari; ()

84.

Pabbājetvā visayamadirāmattāya tassā gīraṃ

Sutvā nandāpahanahadayaṃ nandaṃ narindatrajaṃ,

Icchāpetvā kakuṭacaraṇidibbaccharāliṅgane

Ñāyenā』nuttarasukhamahārajje patiṭṭhāpayī; ()

85.

Bimbādevi sukhaparibhataṃ kīḷāparaṃ rāhulaṃ

Āliṅgitvā tanujaratanaṃ sā sattame vāsare,

Ugghaṭetvā ratanakhacitaṃ jālaṃ vimānodare

Āgacchantaṃ purisatisabhaṃ nijjhāyamānā ṭhitā; ()

86.

Nānākūṭācalavalayito devindacāpākulo

Āgacchanto kanakasikharīrājāka yathā jaṅgamo,

Tatā khīṇāsavaparivuto jabbaṇṇabhānujjalo

Eso tuyhaṃ naraharika pitā iccākaha pakassāhi naṃ; ()

87.

Etassā』suṃ vividhanidhayo puññānubhāvuṭṭhitā

Nāhaṃja kapakassāma』bhigamanato paṭṭhāya tekhonidhī,

Bhūsāpetvā tanujaratanaṃ sā sattavassāyukaṃ

Yācassū』ti pahiṇi pituno ñattaṃ dhanaṃ pettikaṃ; ()

88.

Uppādetvā pitari balavaṃ pemaṃ jalevu』ppalaṃ

Puttotyā』haṃ tvamasijanako chāyā』pi teme sukhā,

Aḍhāse』vaṃ lapitavacano vuṭṭhāya bhaddāsanā

Bhuttāhāroka parivutavasi gantuṃ jinocā』rabhī; ()

89.

Dāyajjaṃ me samaṇa dadataṃ atthodhanenā』ti me

Yācaṃ yācaṃ jinamanuvajaṃ sāraṅgarājakkamaṃ,

Sīhacchāporiva bhagavato daḷhaṃ surattaṅgulī-

Mālāyālaṅkari bhujalataṃ bhogindabhogāyataṃ; ()

90.

Saṃyācannaṃ vibhava kamanugaṃka vaṭṭānugaṃ rāhulaṃ

Pabbājetvā』riyadhananidhiṃdemīti cintāparo,

Patvā』rāmaṃ ajahitasuto saddhammarājā imaṃ

Pabbājehi』tya』vadi sumukhaṃ tvaṃ dhammasenāpati; ()

91.

Chetvā nīluppaladalamuduṃ cūḷākalāpaṃ mahā-

Moggallāno kavasi abhinavaṃ kāsāvamacchādayī,

Tasso』vādaṃ akari dhutavā thero mahākassapo

Pabbājesi tanujaratanaṃ taṃ sāriputto vasi; ()

我來將這段巴利文詩歌直譯成中文: 77 宮內擦拭眼淚的 妙眼天女與眷屬被派去禮敬勝者 "若不見我的功德財的尊子 他為何不入內來見我?"如是說著站立 78 人中最勝者與國王一起入那天女宮 寶群光明破除黑暗的 內室,帶領最上修行主雙至賢座 他坐如升起光鬘的日出山頂 79 見到勝者時那豐滿胸重擔的王女 如花鬘無金寶裝飾迅速 如天鵝入蓮園隨意 親吻雙足抱持踝骨以頭禮拜 80 在宮內勝殿蓮池髮髻如水藻 沉入自臂藤蔓遊戲波浪 在導師足趾甲尖光明相續水中 得到安慰去除長久離別的熱惱 81 聽聞她不持金寶裝飾而持守 袈裟,舍離你的慚愧財后 不樂於非行,在高座不坐 國王說:"你因愛生而效仿" 82 聽聞她無量功德藏不減功德后 勝者顯示隱蔽的宿世行 引匯入家牽手灌頂慶典 舉行第二日名為難陀的王子 83 與世尊同行時他被具五美女 迅速開啟窗網觀看街道的 妻子以彎曲長目藤蔓手吸引內心 "尊者請拿缽"的話以敬愛說 84 使享受境醉的她的語 聽聞難陀心意后出家王子難陀 使欲求雞足天女擁抱后 以方便立於無上樂大王位 85 妙眼天女抱著快樂長養嬉戲的 愛子寶珀羅睺羅在第七日 開啟鑲滿寶石的宮內 窗網凝視走來的人中牛王 86 被種種峰山環繞帝釋弓群中 來如行走的金山王 被漏盡者圍繞金色光明閃耀 "這是你的父親人中獅"如是說"指給他看" 87 "他有種種因福德威力生起的寶藏 從我嫁給他起那些寶藏不是我的 她裝飾七歲的 愛子寶發送請求父親遺產的口信" 88 如蓮在水中對父親生起強烈愛 "我是兒子你是生父連你的影子於我也樂" 如是隨語言從賢座起 食畢后勝者與自在眾開始離去 89 "沙門!請給我遺產"如此 一再請求追隨如鹿王行步的勝者 如獅子幼崽以世尊深紅指 環裝飾龍王身長的手臂藤 90 思惟"我當給這請求財的輪迴隨從羅睺羅 出家作聖財藏"后 法王到達精舍未舍子說 "法將!你使這端正者出家" 91 大目犍連剪斷如青蓮葉柔軟的 發髾披上新袈裟 頭陀行者大迦葉長老對他教誡 自在者舍利弗使愛子寶出家

92.

Sikkhākāmo aparasamaye thero mahārāhulo-

Vādaṃ sutvā』dhikataraguṇaṃ sampāpuṇī rāhulo,

Sutvā kasuttaṃ puna taditaraṃ sikkhāgarūnaṃ garu-

Ṭṭhānaṃ patto tibhavamatari patvā』ggamaggapphalaṃ;Ka ()

93.

Tasmiṃ suddhodananaravaro pabbajjite nattari

Ajjhogāḷho ravikuladhajonissīmasokaṇṇave,

Dinno』kāsaṃ kamapitanayaṃ mātāpitūhā』yatiṃ

Pabbājeyyuṃ alamitivaraṃ saṃyāci vosāvakā; ()

94.

Rañño datvā varamati varaṃ bhuttāsano āsanā-

Vuṭṭhāya』ntobhavanavanato nikkhamma mandānilaṃ,

Rukkhacchāyāviraḷasarasītīraṃ vivekakkhamaṃ

Sītaṃ sitabbanamavasarī chaddantadantī』vaso; ()

95.

Tasmiṃkāle gahapatikule jāto mahāseṭṭhipi

Patto rājaggahapuravaraṃ saddho sudattābhidho,

Buddhoka hutvā yamadhivasate』tya』ssosi suddhodanī

Paccūsasmiṃ amaravivaṭadvārena tatrā』gamā; ()

96.

Appetvā』ṅakghīratanaphalake khittañjalīmañjariṃ

Bhatyācūḷārajatakalasaṃ cittappasādāvahanaṃ,

Dhammaṃ sutvā paṭhamadivase laddhādimaggapphalo

Dānaṃ datvā sugatapamukhe saṅghe sudattodhanī; ()

97.

Bhante lakkhīkamakalamalakā saṅkāsamatthāya no

Iddhaṃ phakhītaṃ sujanabhajitaṃ sāvatthisaṅkhaṃ puraṃ,

Dhammassāmi vajatu karuṇāchāyāsakahāyo lahuṃ

Laddhassāso savisayamagāevaṃ katajjhesano; ()

98.

Buddhatthaṃ so gahapati mahāmagge samagge divā-

Rattiṭṭhānappabhutisubhage paccekalakkhaṃ dhanaṃ,

Vissajjetvā pacuravibhavo daṭṭhabbasārepure

Kāropesi amarabhavanākāreka vihāre vare; ()

99.

Koṭīha』ṭṭhārasahī asamaṃ bhūmiṃ kiṇitvā samaṃ

Koṭīha』ṭṭhārasahi pacuraṃ māpetva senāsanaṃ,

Koṭīha』ṭṭhārasahi paramaṃ ārāmapūjāmahaṃ

Sajjetvā so gahapati navaṃkamakmaṃ suniṭṭhāpayi; ()

100.

Evaṃ jetavanaṃ vihārapavaraṃ kārāpayitvā mahā-

Vīrassā』gamanāya dūtapurise pesesi seṭṭhissaro,

Tesaṃ sīsaharañjalihi mahito sutvāna taṃ sāsanaṃ

Sambuddho jalitiddhimā sapariso rājaggahā nikkhami; ()

Iti medhānandābhidhānena yatinā viracite sakala kavijana hadayānandadāna nidāne jinavaṃsadīpe santikeka nidāne bhagavato pakiṇṇaka caritappavatti paridīpo soḷasamo saggo.

1.

Satthu jetavananāmamindirā-

Rāma motaraṇamaṅgalussave,

Rāmalakkhaṇabhagī (rathoddhatā)

Seṭṭhiputtapamukhā sumaṇḍitā; ()

2.

Pañcamattasatamāṇavā navā

Pañcavaṇṇadhajabhāsura』ñjalī,

Pañcakhāṇasiriyu』jjalā』bhavuṃ

Pañcamārajinarājino pure; ()

3.

Hemakumbhakucakumbhavibbhamā

Seṭhidhītupamukhā kumārikā,

Puṇṇakumbhasatanibbhara』ñjalī

Tassa satthu purato tato bhavuṃ; ()

4.

Seṭṭhipādaparicārikāsakhī

Mantharā』vajitahaṃsadhenuyo,

Pañcamattasatanāriyo』bhavuṃ

Pacchato gahitapuṇṇapātiyo; ()

5.

Setavatthasunivatthapāruto

Pañcaseṭṭhisatamattasevito,

Lokanāyaka manāthapiṇḍiko

Seṭṭhi pītierito tamanvagā; ()

6.

Nīlapītapabhūtīhi mārajī

Deharaṃsivisarehi jotayaṃ,

Añjasaṃ sahacarācaraṃ bhuvi

Jaṅgamo kanakabhūdharoriva; ()

7.

Maggadesakajanassa piṭṭhito

Bhikkhusaṅghaparivārito yahiṃ,

Jetanāmavanamotarī tahiṃ

Lokalocananipīyamānako; ()

8.

Pucchitassa paṭipajjanakkamaṃ

Tāya jetavanapujanāya so,

Dehi buddhapamukhe tapovanaṃ

Bhikkhusaṅghavisaye』ti pabruvi; ()

我來將這段巴利文詩歌直譯成中文: 92 愛學的羅睺羅長老后時 聽聞更多教誡后證得更多功德 再聽聞諸學者師尊的經后 得到尊位度三有證最上道果 93 當孫子出家時凈飯王 日族旗幟沉入無邊憂海 給與未來由父母允許后 才能出家的殊勝限制請求給諸弟子 94 給予國王最勝愿后食畢從座 起離開內宮園林吹微風 樹蔭稀疏湖岸適於獨處 清涼的寂靜林如六牙象王入住 95 那時生於居士家的大富商 名為善施有信到達王舍城勝城 聽聞"佛已出世住在那裡"這凈飯子 清晨經天開門而來到那裡 96 置雙足寶板合掌花束 以敬愛頂禮銀瓶生起心凈 第一日聞法得初道果后 善施富者對以善逝為首僧眾佈施 97 "尊者為我吉祥無垢之事 請到繁榮富裕善人所依舍衛城(Sāvatthi) 法主請以悲愍影相伴速往" 如是請求后得安慰返自境 98 這居士為佛在大道晝夜 住處等吉祥處各花費 十萬錢富有者在應見精髓城 建造如天宮般的殊勝精舍 99 以一千八百俱胝買平等無等地 以一千八百俱胝建眾多住處 以一千八百俱胝作最上園林供養大會 這居士完成新業 100 如是使建造祇園最勝精舍后 富商主派使者為大雄來 他們以頭合掌恭敬聞彼教令 正覺光耀神通具眷從王舍城出發 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊雜行品第十六品。 1 在導師入祇園名為 吉祥園慶典時 得羅摩相富商子等 端莊裝飾前導 2 五百新學童 五色幡光明合掌 五樂莊嚴光耀 在五魔勝王前 3 富商女兒等少女以 金瓶乳瓶美麗 持滿千瓶合掌 在那導師前 4 富商眷屬侍女友 緩行勝天鵝雌 五百女人在後 持滿缽而行 5 披著白衣善著衣 五百富商圍繞 世間導師給孤獨 富商以喜驅動隨行 6 以青黃等勝魔者 身光遍照大地 與眾生無生同行 如行走金山王 7 從道路指示者后 比丘僧眾圍繞 入名為祇陀林處 為世間眼所飲 8 對問如何進行 祇園供養的他說 "請將苦行林施予 以佛為首比丘僧眾境"

9.

Dammi buddhapamukhe tapovanaṃ

Bhikkhusaṅghavisaye』ti bhindiya』

Byappathaṃ thiramanāthapiṇḍiko

Seṭṭhi dhotakarapaṅakkajoka sadā; ()

10.

Jālalakkhaṇavicitrakomaḷa-

Pāṇipallavatalesu satthuto,

Dakkhiṇodakamadāsi kañcana-

Kuṇḍikāya surabhippavāsitaṃ; ()

11.

Sitamuṇhamanilātapaṃ paṭi-

Hanti ḍaṃsamakase siriṃsape,

Svā』numodanamakā jino paṭi-

Ggayha jetavanamevamādinā; ()

12.

So sudattavisuto samāpayi

Vatrabhūpamapabhūvibhūsaṇo,

Seṭṭhi jetavanapūjanāmahaṃ

Cattakoṭidhanasañcayo sadā; ()

13.

Indirāya suramandiropamā

Candanāgarusugandhabandhurā,

Tatra gandhakuṭi bhāti medinī-

Sundarisirasi sekharo yathā; ()

14.

Tāya gandhakuṭiyā』dhirohiṇī

Dhammarājacaraṇindirā』dharā,

Saggamokkhabhavanappavesani-

Sseṇipaddhatirivā』ti nomati; ()

15.

Tabbihāraparito sudhāmaṇi-

Baddhamāvaraṇacakka māhare,

Satthu kittisirikhīrasāgaru-

Tatuṅgavīcivalayassiriṃ sadā; ()

16.

Tabbihārapariveṇamosadhi-

Tārakādhavalavāḷukākulaṃ,

Vyākaroti jinakundabandhuno

Saṅgamena saradambarassiriṃ; ()

17.

Tattharattamaṇiketusaṃhatī-

Raṃsibhinnatimirambare na kiṃ,

Kovidehi ravicanda tārakā

Jotiriṅgananibhā』ti vuccare; ()

18.

Bhāti phullavanarājilakkhiyā

Rattakambalamivā』hisanthataṃ,

Caccaraṃ caraṇasampaṭicchane

Satthuno kusumareṇu nibbharaṃ; ()

19.

Bhiṅgapantimaṇitantusibbitaṃ

Mandamārutatharussitaṃ tahiṃ,

Pupphareṇupaṭalabbitāna mā-

Bhātisatthu』pari vāritātapaṃ; ()

20.

Rājarukkhakaṇikārasākhino

Phullitā parisamantato tahiṃ,

Satthu dhammasavaṇena dissare

Cīvarāni』va nivatthapārutā; ()

21.

Uggatā』likuladhūmakajjalā

Nibbikāsakalikāsikhāvalī,

Campakadadumapadīpasākhino

Ujjalanti satavaṇṭavattikā; ()

22.

Jhāyataṃ kamadhuradhammabhārati-

Nijjharehi sikharidari tahiṃ,

Sammavegaparisositā da』pi

Kiṃ navūpasamayanti sādhavo; ()

23.

Kujitālikulakokilā tahiṃ

Phullitaggasahakārasākhino,

Tibbarāgacarite』pi mūlage

Bhāvanāsu naramāpayanti kiṃ; ()

24.

Lājapañcamakapupphasanthataṃ

Tantapovanapavesanañjasaṃ,

Vītarāgacaraṇaṅkasajjitaṃ

Saggamaggamapahāsate sadā; ()

25.

Nārivāmacaraṇāturā』pi ye

Saṅgamena vigataṅgaṇaṅginaṃ

Lomahaṃsajanite』va pītiyā;

Tatra』sokatarurāji rājate, ()

26.

Kiṃsukādikusumehi bhāsuraṃ

Taṃ tapovana manālayālayaṃ,

Tesa muggatapatejasā bhusaṃ

Aggipajjalitameva dissate; ()

27.

Uddhavaṇṭagaḷitehi phullase-

Phālikākuḍumalehi sālinī,

Mālakā rajatavedikā kaviya

Vidadumehi khavitā virājate; ()

28.

Pīta cuta makaranda bindavo

Tatra kīrakaravikasārikā,

Kiṃka haranti madhuraṃ ravantipi

Mañjubhāṇīmunibhāratissiriṃ; ()

29.

Hemakūṭamakuṭehi nijjhara-

Bhārabhāsurataṭo』rapīvarā,

Bhuribhuridharabhubhujā tahiṃ

Cumbare jinasuta』ṅghipaṅkaje; ()

30.

Cārucañcupuṭatuṅgacucukā

Cakkavākakucamaṇḍalā tahiṃ,

Nīlikākacakalāpasālinī

Nīlanīrajavilolalocanā; ()

31.

Seṇibaddhakalahaṃsamekhalā-

Dāmabhārataṭapīnasoṇinī,

Bhiṅgacakkaratanaṅgadāvalī

Bhaṅgavīcikaṇahārabhāsurā; ()

32.

Kaṇṇikāgaḷitakañjakesara-

Piñjarambuvimalambarā subhā,

Gandhavāhasukhaphassadā siri-

Mandirā kumudamandahāsinī; ()

我來將這段巴利文詩歌直譯成中文: 9 "我將苦行林施予 以佛為首比丘僧眾境"打破 疑慮的給孤獨 富商常以洗凈手掌蓮花 10 從網相莊嚴柔軟的 手掌新芽處向導師 以金瓶傾注 馨香充滿的凈水 11 遮擋冷熱風陽光 蚊蟲毒蛇等 勝者如是接受后 隨喜祇園等 12 那著名善施完成 如天王莊嚴的大地裝飾 富商祇園供養大會 用四俱胝財富積聚 13 如天女天宮般 旃檀沉香芳香勝妙 其中香室光耀如 大地美女頭上花冠 14 那香室階梯持有 法王足蓮花 如通往天界解脫住處的 梯級次第極美 15 圍繞那精舍的凈珠 鑲嵌圍墻輪常持 導師名聲乳海 高浪環繞莊嚴 16 那精舍庭院藥草 星辰般白沙遍佈 宣說勝者茉莉友 集會如秋空莊嚴 17 那裡紅寶幢群 光明破暗空中豈非 智者說如日月星 光明環繞般顯耀 18 以盛開林列莊嚴 如紅毯般鋪地 廣場接受導師 足步充滿花粉 19 蜂群珠絲縫製 微風搖動其中 以花粉幕帷幔 遮蔽導師上方日光 20 那裡四周盛開的 國王樹黃花樹等 以聽聞導師法顯現 如著衣披衣 21 升起蜂群煙黑的 無歧視花蕾焰行列 瞻波伽樹燈枝 照耀如百莖燈芯 22 其中以禪修美妙法語 瀑布山澗 正精進干竭者 豈不得以寂靜 23 其中蜂群杜鵑鳴叫 枝頂盛開芒果樹 即使在強烈貪行根本 豈不令人喜樂禪修 24 鋪散炒米五種花的 入苦行林大道 離貪足跡莊嚴 常照耀天道 25 即使為女人左足所苦 因與離貪身者相會 以生起驚喜 那裡無憂樹行顯耀 26 以鈐樹等花輝耀的 那無執著住處苦行林 以彼等升起威光極 顯現如燃燒之火 27 下垂花莖盛開的 水晶花蕾稻田 圍墻銀欄如 珊瑚樹遍佈顯耀 28 黃芒果花蜜滴 那裡鸚鵡烏鴉八哥 豈奪取甜美鳴叫 美語牟尼語莊嚴 29 金峰冠以瀑布 重量輝耀岸寬大 眾多山臂在那裡 親吻勝者子足蓮 30 美麗喙端高乳的 鴨乳環那裡 具青發束美女 青蓮動搖眼 31 羣系鳴鵝腰帶 環重岸豐臀 蜂輪寶鐲行列 波浪項鍊光耀 32 蓮心落下蓮蕊 橙色凈衣美麗 香風安樂觸吉祥 宮殿微笑白蓮

33.

Kesarāliradanā sarojinī-

Kāminī vikacapaṅkajānanā,

Vītasabbadarathehi sevitā

Dibbapokkharaṇiyo najenatikiṃ; ()

34.

Muddikāpabhutivallivellita-

Jiṇṇacīvarakuṭīhi jhāyataṃ,

Piñchāsāritasikhaṇḍimaṇḍalā-

Khaṇḍataṇḍavasumaṇḍitaṃ vanaṃ; ()

35.

Satthu kasāvakasatehi bhāvanā-

Sattibhinnatimisāti katthaci,

Dissare niracakāsato tahiṃ

Gabbharo』darasamosarāni』va; ()

36.

Kālakā dhutapisaṅgavāladhī

Māḷakesu kalaviṅkasāḷikā,

Bhattasitthamanubhūya nibbhayā

Dhammarāvamanukūjare tahiṃ; ()

37.

Vitamaccubhayabhantalocanaṃ

Ālavālajalapānadohaḷaṃ,

Satthu mañjusarapāsaniccalaṃ

Dissate hariṇamaṇḍalaṃ tahiṃ; ()

38.

Hatthavellitalatāhi vāraṇā

Vānarāca maṇivijanīhi』va,

Vijayanti bhavatāpabhīruke

Rukkhamūlagatajhāyino tahiṃ; ()

39.

Meghavaṇṇavanarājirājinī

Kandamūlaphalabhojanehi sā,

Dānapāramirate』va pīṇaye

Bhikkhūsaṅghasahitaṃ tathāgataṃ; ()

40.

Dhammamaṇḍapavitānamuddhati

Lambamānamaṇibubbulodare,

Niccapajjalitavijjurājiyo

Bhanti nijjitaravindutārakā; ()

41.

Rukkhakoṭarakulāvakodare

Kujitehi sakuṇehi taṃvanaṃ,

Jeti saṅkhaghaṇavaṃsavallakī-

Rāvasārasuraraṅgabhusiriṃ; ()

42.

Indanīlamaṇitoraṇippabhā-

Bhinditabbatimiropamaṃ tahiṃ,

Candacaṇḍakaramaṇḍaladvayaṃ

Vindateva asurindavibbhamaṃ; ()

43.

Khīrasāgarataraṅgapaṇḍarā

Nekacaṅkamanamālakā tahiṃ,

Phuṭṭhacārucaraṇindirā bhusaṃ

Bhanti jhānapasutāna massame; ()

44.

Bhāvanāya pavanāni pāvanā

Desanāya rasanā vibhūsanā,

Sevakā danavakā sasāvakā

Mānayantī kavikanayaṃ sukhānayaṃ; () (Yamakabandhanaṃ;)

45.

Kīcakā tyanilakūja kīcakā

Vācakā rivagaṇassa vā cakā,

Mocakā navaphalassa mocakā

Mecakā camaṇithambha mecakā; () (Yamakabandhanaṃ;)

46.

Kūjitā』li bhajitā』parākajitā

Rājitā』lakajitā hi pūjitā,

Gāravā』kararavāyakeravā

Keravākararavā sagāravā; () (Yamakabandhanaṃ;)

47.

Ketakī kusumahantacātakī

Ambare ṇukaṇikā』valambare,

Vuñcitā utuniyāmayañjitā

Rāmabhumi paramābhirāmabhū; () (Yamakabandhanaṃ;)

48.

Tāsadā havisadāna māsadā

Yo sadātiya sadā kama taṃ sadā,

So tamo dahatamo hi tattamo

Vītamo muhatamo hī gotamo; () (Yamakabandhanaṃ;)

49.

Sālakā nanavilāsapā latā

Mālakā valisubhāsamā lakā,

Māḷakā valisubhāsamā lakā

Sāḷakā nanavilāsapā lakā; () (Yamakabandhanaṃ)

50.

Vāneva jāto vijito vaneva

Jinova』nejo kavanajānano no,

Netā vinetā vijanānu vāte

Vanī janaṃ jetavane vinento; () (Caturakkharika citta yamakaṃ;)

Iti medhānandābhidhānanayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne jetavana vihārālaṅkāra paridīpo sattarasamo saggo.

1.

Bhuvika yassa jinassa tādino

Vidurānaṃ mukharaṅgamandire,

Arahādi guṇāti sundarī)

Lasate kitti vilāsa sundarī; ()

Migadāyatapovane isi-patane gotama gotta ketuso,

Narasārathi vassa mādimaṃ

Vasi bārāṇasirājadhāniyaṃ; ()

3.

Puna veḷuvane vināyako

Nagare rājagahe giribbaje,

Dutiyaṃ tatiyaṃ catutthakaṃ

Avasi vassamanuddayāparo; ()

4.

Muni pañcamavassa mindirā-

Layavesāli puraṃ mahāvane,

Pavihāsi puraṅgapīvaraṃ

Upanissāya yatheva kesari; ()

我來將這段巴利文詩歌直譯成中文: 33 花蕊蜂齒蓮女 情人開放蓮花面 被離一切苦惱者所近侍的 天池豈不勝利 34 葡萄等藤蔓纏繞的 舊衣草廬禪修者 孔雀群展開尾羽 支分舞蹈莊嚴的林 35 導師百千聲聞以禪修 力破暗黑之處 那裡無障礙處顯現 如洞窟內部相會 36 黑色搖動褐毛髮 園中鴝鵒八哥 無畏食用殘飯 那裡隨鳴法音 37 離死怖驚駭眼 渴望樹根池水飲用 被導師美音繩系不動的 鹿群顯現那裡 38 手搖藤蔓的象 與猴如用寶扇 為離有熱惱者 扇那裡樹下禪修者 39 如黑雲林列王后 以根莖果食物 如喜樂施波羅蜜 養育與比丘僧眾同在如來 40 法殿帳幕升起 垂下寶泡腹內 常燃電光行列 勝過日月星輝耀 41 樹洞巢中 鳥鳴使那林 勝過螺鼓笛琵琶 聲音精華天舞臺莊嚴 42 青玉寶門光明 如破應破暗那裡 日月輪二者 獲得阿修羅王幻化 43 乳海波浪般潔白 種種經行廣場那裡 觸美妙足蓮極 顯耀禪修者庵室 44 為禪修而清凈林園 為說法而莊嚴舌 侍者施者與聲聞 尊重詩人道樂道(雙關語) 45 竹子如風鳴竹子 說者如群樂說者 解脫者如新果解脫者 黑色如寶柱黑色(雙關語) 46 蜂鳴依止不敗 顯耀黑蜂實得供養 恭敬無作鳴如椰 椰子無作鳴有恭敬(雙關語) 47 巨大開塔花旱極 虛空濛塵垂下 被季節法則勝服 樂地最上可樂地(雙關語) 48 給與怖畏供品所依 其常作彼常行彼常 彼暗燒暗實熱暗 離暗瞬暗實瞿曇(雙關語) 49 沙羅樹種種戲樹藤 廣場垂悅語廣場 園林垂悅語園林 沙羅林種種戲林藤(迴文詩) 50 如林生勝如林 勝者不動如何知我等 導師調伏對風知 林者在祇林調伏眾(四音節雙關詩) 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示祇園精舍莊嚴品第十七品。 1 于彼如是勝者世間 智者面舞臺宮殿中 阿羅漢等功德極美者 光耀名聲戲美者 2 在鹿野苑(現今 Sarnath)苦行林仙人 落處瞿曇族旗幟 調御士初雨安居 住波羅奈(現今 Varanasi)王都 3 複次導師在竹林 王舍城山城內 第二第三第四 雨安居住悲愍他者 4 牟尼第五雨安居於天女 住處毗舍離城大林中 如獅子依止 豐美前分而住

5.

Timirāpaharo』sadhīlatā-

Jalite sītala nijjharākule,

Munichaṭṭhamanālayo sukhaṃ

Vasi vassaṃ puthumaṅkulācale; ()

6.

Tidasālayago sudubbudhaṃ

Abhidhammaṃ kathayaṃ silāsane,

Sunisajja savītināmayī

Sugato sattamavassa manvahaṃ; ()

7.

Haricandanagandhapāvana-

Pavane bhesakalābhidhe vane,

Sanarāmara lokanāyako

Munināgo vasi vassamaṭṭhamaṃ; ()

8.

Madhurassarabhāṇi ghosita-

Visute ghosita seṭṭhikārite,

Navamaṃ vasi vassamassame

Varakosambi pure munissaro; ()

9.

Munikesari pārileyyaka-

Karinājīvitadānato bhato,

Dasamaṃ vasi pārileyyake

Vanasaṇḍe tarusaṇḍamaṇḍite; ()

10.

Varadhammasudhārasena sa-

Jjana mekādasamaṃ samaṃ jino,

Dvijagāmavare』bhipīṇayaṃ

Vasi nāḷāvidite nirālayo; ()

11.

Dharaṇīsuragāma māsadā

Punaverañja maniñjano jino,

Pucimandadumindamūlago

Asamo bārasamaṃ samaṃ vasī; ()

12.

Vikacappalacārulocano

Munirājā vajirācalācalo,

Sikharākulacāliyācale

Avasī teḷasamaṃ guṇālayo; ()

13.

Salilāsayasītale mudu-

Pavane jetavane tapovane,

Vasi cuddasamaṃ samaṃ mahā-

Samaṇo assamaṇā』pasādano; ()

14.

Kapilavhayarājadhāniyā

Avidure nararāhaseyyake,

Pavihāsi tipañcamaṃ samaṃ

Muni nigrodhatapovane subhe; ()

15.

Khara mālavakañca rakkhasaṃ

Damayaṃ bhūdhara pīvarodaraṃ,

Rucirālavirājadhāniyaṃ

Viharī soḷasamaṃ samaṃ jino; ()

16.

Puna veḷuvanaṃ tapovanaṃ

Upanissāya giribbajaṃ puraṃ,

Dasa sattama vassa māvasī

Munisīho hatamāravāraṇo; ()

17.

Bhavadukkharujāhi mocayaṃ

Janataṃ dhammakathā』gadena so,

Vasi cāliyapabbatālaye

Jinavejjācariyo dasaṭṭhamaṃ; ()

18.

Tadanantaravassa muggadhi

Vipule cāliyapakabbate』va so,

Vasi vīsatimaṃ giribbaje

Nagare veḷuvane tapovane; ()

19.

Anibaddhavihārato iti

Viharanto bhagavā tahiṃtahiṃ

Maṇijotiraso』va kāmado

Sarade vīsati vītināmayī; ()

20.

Muni jetavane tapovane

Bhavane cā』pi migāramātuyā,

Mahite vasi pañcavīsati-

Mitavassāni tibaddhavāsago; ()

21.

Anibaddhanibaddhavāsato

Vasato tassa sato tahiṃ tahiṃ,

Nanu vijjati kiccapañcakaṃ

Katakiccassa kathananuvāsaraṃ; ()

22.

Aruṇuggamane samuṭṭhito

Tadupaṭṭhākajanassa』nuggahaṃ,

Munirānanapādadhovanaṃ

Pavidhāyā』khilakicca mattano; ()

23.

Sunisajja susajjitā』sane

Sapadānācaraṇāya yāvatā,

Samayo samayaññu vindati

Naciraṃ jhānasukhaṃ rahogato; ()

24.

Paribandhiya tāyabandhanaṃ

Sunivatthantaravāsako』pari,

Arahaddhajachāditaṅgimā

Maṇivaṇṇopalapatta mubbahaṃ; ()

25.

Abhisaṅkhatapuññasattiyā

Vivaṭadvāravihāragabbhato,

Girigabbharato』va kesarī

Bahinikkhamma kadāci ekako, ()

26.

Valayikatatārakāvalī

Navacandoriva vāridodarā,

Yatisaṅghapurakkhato tato

Bahi nikkhamma kadāci so muni; ()

27.

Pakatīgatiyā』pi bhikkhituṃ

Gatiyā sappaṭihāriyā』yapi,

Yugamattadaso samācare

Nigamaggāmapurīsu katthaci; ()

28.

Carato varapāṭihāriyaṃ

Samadhiṭṭhāya kadāci bhikkhituṃ,

Vimalīkurute mahītalaṃ

Purato mandasugandhamāruto; ()

29.

Purato』pasamenti dhūliyo

Carato cārutarañjase sire,

Vilasanti vitāna vibbhamā

Navameghā phusitāni muñcare; ()

我來將這段巴利文詩歌直譯成中文: 5 在除暗藥草藤 閃耀清涼瀑布羣中 牟尼第六無執著安樂 住雨安居於摩拘羅山 6 去往三十三天 在石座說甚深阿毘達磨 善坐善度過 善逝第七年日日 7 在旃檀香清凈 名為貝沙卡拉林中 與人天眾世間導師 牟尼象住第八雨安居 8 在甜美聲名為 巨富商人瞿師多所建 第九住雨安居於庵室 在殊勝憍賞彌城牟尼主 9 牟尼獅子被波利雷耶迦 象因救命恩而奉養 第十住波利雷耶迦 樹叢莊嚴林叢 10 以殊勝法甘露味令 善人滿足第十一年勝者 在婆羅門村勝處養育 住著名那拉無執著 11 地神村常依止 複次毗蘭若不動勝者 在尼拘律樹王根下 無等第十二年住 12 開展蓮瓣美眼 牟尼王如金剛山不動 在峰群遍滿遮利山 功德依處住第十三 13 在水池清涼柔軟 風吹祇園苦行林 大沙門非沙門降伏者 住第十四年 14 在迦毗羅(現今尼泊爾藍毗尼)王都 不遠人跡稀少處 牟尼在美好 尼拘律苦行林度第十五年 15 調伏粗惡摩羅婆迦羅剎 與山腹豐滿者 在美麗阿拉維王都 勝者住第十六年 16 複次依止竹林 苦行林山城 牟尼獅降魔象者 住第十七年 17 以法語藥解脫 眾生有苦病的他 住遮利山處 勝者醫王第十八年 18 其後年在廣大 遮利山上他 住第二十年于山城 竹林苦行林城中 19 如是世尊從無固定住處 住于彼此處 如如意寶光明 度過二十年秋 20 牟尼在祇園苦行林 與彌伽羅母堂 恭敬住二十五 年為三固定住處 21 從無固定固定住處 彼正念住于彼此 已作所作者日日 宣說五種義務豈不存在 22 日出時起 對近侍眾攝受 牟尼洗面足 作一切自己義務 23 善坐善備座上 為次第行直到 時節知時者獨處 不久得禪樂 24 善系下衣上 善著內衣上 阿羅漢相覆身以 寶色蓮葉出發 25 以所積福德力 從開門精舍內 如從山窟獅子 有時獨自外出 26 如環繞星眾 新月出云腹 有時那牟尼以 修行眾前導外出 27 以自然行或 神變行乞食 目視一軛量行於 某處村鎮城中 28 有時決意行 殊勝神變乞食 清凈大地 前有微香風 29 前方止息塵埃 行於美妙道上 顯現帳幕幻化 新云降下微雨

30.

Kusumāni samīraṇā』pare

Vipinenā』hariyo』kirantipi,

Nijapādatalaṃ』va bhūtalaṃ

Samataṃ yāti pathe padappite; ()

31.

Mudukā sukhaphassadā mahī-

Vanitā tappadasaṅakgame』kadā,

Kamalānipi cumbare』kadā

Pathaviṃ bhejja tadaṅghīpaṅkaje; ()

32.

Caraṇakkamitā』ravindaja-

Makarandā』ti sugandhabandhurā,

Jinagandhagajinda māsiraṃ

Parivāsenti samokirantipi; ()

33.

Makarandapabandhavibbhamaṃ

Juti sindhūravicuṇṇabandhurā,

Abhibhūya supiñjarāyate

Carato lokamimaṃ carācaraṃ; ()

34.

Kalahaṃsa mayūrasārikā

Karavīkā』pi sakaṃsakaṃ ravaṃ,

Dvipadā』pi catuppadā』pare

Vajato tassa napūjayanti kiṃ; ()

35.

Turiyāni vibhūsaṇāni』pi

Sayamevā』bhiravanti taṅkhaṇe,

Tamudikkhiya pāṭihāriyaṃ

Sugate koka hi nasampasīdati; ()

36.

Vividhabbhutapāṭihāriya-

Katasaññāya mahājano jino,

Janayaṃ janatāya』nuddayaṃ

Idhapiṇḍatthamupāgato iti; ()

37.

Kusumādiyamākulañjalī

Sadaneha』ntaravithi motare,

Jinaraṃsi pabandha kambala-

Satasañchanna vivaṇṇaviggahā; ()

38.

Janatā nakharālidīdhiti-

Nikarākāsanadīnimujjitā,

Abhivandati vandanārahaṃ

Munino pādayugaṃ pamoditā; ()

39.

Dasavisativā mahājano

Jinapāmokkhayatī satampivā,

Abhiyācati detha noiti

Bhagavantaṃ vibhavānurūpato; ()

40.

Adhivāsanamassa jāniya

Janatā』dāya jinassa hatthato,

Tamadhiṭṭhitapatta mindirā-

Sadanaṃ dānagharaṃ pavesaye; ()

41.

Catujātikagandhabhāvite

Bhuvi paññattavarāsanopari,

Ahatāhatavatthajātite

Sunisinnaṃ sugataṃ sasāvakaṃ; ()

42.

Paṭiyattapaṇītabhojana-

Vikatīhe』va sahatthapaṅkajā,

Abhitappayate mahājano

Patimāneti ca cīvarādinā; ()

43.

Saraṇāgamane』pi pañcayu

Adhisīlesu patiṭṭhahanti ye,

Catumaggaphalesu katthavi

Tadabhiññā』nusayāsayādito; ()

44.

Bhagavā katabhattakiccavā

Anurūpāya kathāya dhammiyā,

Ravibandhu vineyya bandhunaṃ

Hadayambhojavanaṃ pabodhaye; ()

45.

Harimerugiri』va jaṅgamo

Parinaddhindasarāsanāvalī,

Visate satapuññalakkhaṇo

Muniru』ṭṭhāya vihāramāsanā; ()

46.

Varamaṇḍalamāḷake tahiṃ

Muni paññattamahārahāsane,

Khaṇamāgamayaṃ nisidati

Yaminaṃ bhojanakiccasādhanaṃ; ()

47.

Maṇivammasuvammitā viya

Karino pārutapaṃsukūlikā,

Yatayo yatirājayūthapaṃ

Parivārenti upecca taṅkhaṇe; ()

48.

Samayaṃ samayaññuno tato

Tadupaṭṭhākavaro nivedaye,

Jinagandhagajo suvāsitaṃ

Visate gandhakuṭiṃ sugandhinā; () (Purebhattakiccaṃ)

49.

Athagandhakuṭīmukhe jino

Virajo pādarajo nacatthipi,

Paridhotapadāni nikkhipaṃ

Maṇisopāṇatale khaṇaṃ ṭhito; ()

50.

Udayo』pi jinassa dullabho

Khaṇasampattisamiddhi dullabhā,

Manujesu』papatti dullabhā

Jinadhammassavaṇampi dullabhaṃ; ()

51.

Samaṇatta mape』ttha dullabhaṃ

Tividhaṃ sāsana mappamādato,

Yatayo』vadatā』nusāsati

Abhisampādayathā』ti bhikkhave; ()

52.

Abhivandiya keci bhikkhavo

Bhagavantaṃtaka paṭipattipūrakā,

Atha sampaṭipādanakkamaṃ

Paṭipucchantivipassanādisu; ()

53.

Padadāti vipassanādisu

Muni tesaṃ cariyānurūpikaṃ,

Paṭigaṇhiya satthusāsanaṃ

Maṇidāmaṃ viya makaṇḍanatthiko; ()

我來將這段巴利文詩歌直譯成中文: 30 其他風從林中 帶來花朵散播 如自足底般大地 在足踏之處成平坦 31 柔軟安樂觸大地 女子在其足接觸時 有時蓮花亦親吻 破地而出其足蓮 32 足步踐踏蓮生 花蜜極其香妙 勝者香象王香氣 久住亦散播 33 花蜜相續幻化 光明大象粉末勝妙 勝過而成金黃色 行於此有情無情世間 34 鳴鵝孔雀八哥 迦陵頻伽各自鳴聲 二足與其他四足 對行走的他豈不供養 35 樂器與裝飾 彼時自然發聲 見彼神變后 誰不對善逝生凈信 36 以種種希有神變 作標識的大眾"勝者 生起對眾生悲憫 來此為乞食"如是 37 以花等合掌遍滿 從家中入中街 勝者光明相續毯 百覆蔽形色身 38 大眾入月光群 照耀虛空河歡喜 禮敬應受禮敬的 牟尼雙足 39 或二十或大眾 或百位以勝者為首修行眾 隨各自財富 請求世尊說"請給與我們" 40 知其允許后 大眾從勝者手中取 彼加持的缽入 天女住處施捨堂 41 在四種香薰 地上設殊勝座上 以未用新布製成處 善坐善逝與聲聞 42 以準備殊勝食物 種類以手蓮 大眾供養 並以衣等恭候 43 于皈依及五 學處中建立者 或於四道果中 從彼通達隨眠意樂等 44 世尊作食事已 以相應法語 日親調伏親屬 令心蓮林覺醒 45 如行走金須彌山 環繞帝釋弓群 具百福相者 牟尼王從座起入精舍 46 在那殊勝圓形院中 牟尼于設最勝座 片刻等待坐下 修行者食事完成 47 如著寶鎧般 著糞掃衣的象 修行者彼時近前 圍繞修行王群主 48 然後最勝侍者 向知時者報時 勝者香象入 香室為香氣善熏(前食事務) 49 爾時無塵垢勝者于 香室門前亦無足塵 置已洗足於 寶階地上片刻住 50 生起亦難得勝者 時機圓滿成就難得 人中出生難得 聞勝者法亦難得 51 於此沙門性亦難得 三種教不放逸 告誡修行眾說 "諸比丘!當成就" 52 一些比丘禮敬 世尊后為圓滿行道 然後詢問 毗婆舍那等次第成就 53 牟尼對他們給予 隨順毗婆舍那等行 如欲裝飾者 取寶環般受持導師教誡

54.

Pavidhāya jinaṃ padakkhiṇaṃ

Atha te bhattisamapakpitañjalī,

Pavisanti yatī sakaṃsakaṃ

Vasatiṃ santanivātavuttino; ()

55.

Vatapabbatapādakandara-

Pabhūtīsva』ññataraṃka padhānikā,

Pavisanti surāsuroraga-

Garuḷānaṃ bhavanesucā』pare; ()

56.

Atha gandhakuṭiṃ yadicchati

Pavisitvā pavivekakāmavā,

Muni dakkhiṇapassato sato

Sayanaṃ kapakpayatī』sakaṃ divā; ()

57.

Vupasantasarirajassamo

Muniru』ṭṭhāya anekakoṭiyo,

Anubhūyaka samādhayo khaṇaṃ

Bhuvanaṃ passati buddhacakkhunā; ()

58.

Samathamhi vipassanāyavā

Dhuranikkhepakate tathāgate,

Tahimiddhibalenu』paṭṭhito

Puna vuṭṭhāpayate dayānidhi; ()

59.

Iti pañcasatampi sāvake

Atikhippaṃ kabhagavā』nusāsiya,

Padumāniva te pabodhayaṃ

Nabhāsā yāti vihāra mattano; ()

60.

Jinasindhavapādavikkamaṃ

Jinachaddantagajindakuñcanaṃ,

Jinakesarasīhagajjanaṃ

Abhipassāma suṇoma no iti; ()

61.

Vihareyya yahiṃ jino tahiṃ

Aparaṇhe kusumākulañjalī,

Sunivatthasupārutā bhusaṃ

Muditā sannipatantikho janā; ()

62.

Atha dassitapāṭihāriyo

Pavisatvā varadhammamaṇḍapaṃ,

Sūriyova yugandharo』pari

Sunisajjā』sanamatthake jino; ()

63.

Karavikavirāvahārinā

Madhuro』dārasarena sotunaṃ,

Caturā』riyasaccamīraye

Anupubbāya kathāya nissitaṃ; ()

64.

Paṭigaṇhiya dhammamādarā

Nijavohāra』nurūpagocaraṃ,

Abhiyāti padakkhiṇena sā

Parisātaṃ sirasā』bhivandiya; () (Pacchābhattakiccaṃ)

66.

Varavāraṇakumbhadāraṇo

Migarājāva kudiṭṭhabhañjano,

Atha niṭṭhitadhammagajjano

Muniru』ṭṭhāyu』pavesanā』sanā; ()

65.

Kamalaṃ』va kalevaraṃ varaṃ

Vimalaṃ vitarajomalaṃ jino,

Avasiñcitukāmavā sace

Pavisitvāna nahānakoṭṭhakaṃ; ()

67.

Tadūpaṭṭhitikena bhikkhunā

Paṭiyattenudakena viggahe,

Samitotuparissamo muhuṃ

Punarāgamma nivatthacīvaro; ()

68.

Sunisajja sina』ssame same

Pariveṇe ṭhapitāsanopari,

Anubhoti muhutta mattanā

Suvimutto』pi vimuttijaṃ sukhaṃ; ()

69.

Tadupaṭṭhitipaccupaṭṭhitā

Abhinikkhammatatotatoyatī,

Mahitañjalipupphamañjarī

Parivārentitilokanāyakaṃ; ()

70.

Paṭipattipapūraṇakkamaṃ

Paṭipucchanti vipucchanāni』pi,

Yatayo hi visuṃvisuṃ jinaṃ

Savaṇaṃ dhammakathāya yācare; ()

71.

Bhagavā karuṇāya codito

Tadadhippāya mavecca buddhiyā,

Abhisādhaya matthamuttamaṃ

Purimaṃ yāmamatikkame iti; () (Purimayāmakiccaṃ)

72.

Bhagavanta manantadassinaṃ

Sirasā tesugatesu bhikkhusu,

Abhivandiya jātikhettato

Labhamānā』vasaraṃ surāsurā; ()

73.

Upagamma tapovanaṅgaṇaṃ

Kurumānā chavivaṇṇapiñjaraṃ,

Maṇimoḷimaricisañcaya-

Paricumbīkaḷitaṃ sirimato; ()

74.

Nakhakesaramaṅgulīdalaṃ

Caraṇambhojayugaṃka pavandiya,

Caturakkharikampi pucchare

Varapañha』ntamaso』hisaṅkhataṃ; ()

75.

Sivado vadataṃanuttaro

Muni vissajjati tabbipucchanaṃ,

Atha vitakathaṅkathi tada-

Bbhanumodanti abhitthavantipi; ()

76.

Nijadhammapadīpatejasā

Janasammoha tamovidhaṃsano,

Iti majjhimayāma manvahaṃ

Katakicco muni vītināmaye; () (Majjhimayāmakiccaṃ)

77.

Abhibhutasarīrajassamo

Katakiccehi』riyāpathehica,

Atha caṅkamaṇena pacchime

Paṭhamaṃ bhāga matikkame muni; ()

我來將這段巴利文詩歌直譯成中文: 54 右繞勝者后 彼等以敬愛合掌 修行者各自入 寂靜風所住處 55 精進者入山腰 洞窟等任一處 其他者入天阿修羅龍 金翅鳥住處 56 爾時若欲入香室 或欲獨處 牟尼具念從右脅 日間準備自己臥具 57 身疲息止后 牟尼王起經歷 無量俱胝定片刻 以佛眼觀世間 58 當如來於止觀 放下重擔時 以神通力近前 悲藏再令起 59 如是世尊教誡 五百聲聞甚速 令彼等如蓮覺醒 經虛空去自精舍 60 "讓我們見聞 勝者駿馬足跡步 勝者六牙象王屈身 勝者獅子吼"如是 61 在勝者所住處 下午持花合掌 善著善披衣極 歡喜眾集會 62 爾時顯示神變后 入殊勝法殿 如日在須彌上 勝者善坐座頂 63 以迦陵頻伽勝音 美妙崇高聲為聽者 宣說四聖諦 依次第語 64 恭敬領受隨 自語言行境法 右繞后彼 眾以頭禮敬而去(后食事務) 66 如勝象額裂者 獅王破邪見者 爾時說法吼畢 牟尼王從說法座起 65 如蓮殊勝身 無垢離塵垢勝者 若欲沐浴 入浴室 67 由侍者比丘 準備水沐身 多次除去疲勞 復來著衣 68 善坐于平等庵室 庭院所設座上 雖已善解脫亦短時 享受解脫生樂 69 侍者眾現前 從彼從彼出的修行者 恭敬合掌花束 圍繞世間導師 70 詢問圓滿行道 次第及種種問題 修行者各自向勝者 請求聞法語 71 世尊被悲心催促 以智了知彼意趨 成就最上義 如是度初夜(初夜事務) 72 當那些比丘以頭 禮敬無邊見者世尊 從生處田得 機會時天與阿修羅 73 近前苦行林園 作金黃膚色 寶冠光明群 親吻莊嚴具吉祥者 74 禮敬爪牙指葉 足蓮雙后 至少問四音節 殊勝有為之問 75 牟尼說法者無上者 解答彼等問 爾時離疑惑者 隨喜並讚歎 76 以自法燈威力 破除眾生癡暗 如是每日中夜 作事牟尼度過(中夜事務) 77 勝服身疲勞 以已作事威儀 爾時以經行度 后夜第一分牟尼

78.

Paṭivāta』nuvāta vāyita-

Guṇagandhehi sugandhitaṅgimā,

Maṇidīpapabhāsamujjalaṃ

Sugato gandhakuṭiṃka upāgato; ()

79.

Sayanopari sampasārayaṃ

Paṭimārūpasarūpaviggahaṃ,

Sayanaṃ kurute』va kesarī

Dutiyasmiṃ satisampajaññavā; ()

80.

Asamiddhakilesamiddhavā

Bhagavā bhaṅgabhavaṅgasattati,

Sunisajja pabujjhito mahā-

Karuṇājhāna mupeticā』sane; ()

81.

Purimesu bhavesu pāṇino

Yadi vijjanti katādhikārino,

Raviraṃsivikāsanūpaga-

Padumānī』va pabodhanārahā; ()

82.

Karuṇāya samuṭṭhito tato

Karuṇāsītalamānaso muni,

Abhipassati buddhacakkhunā

Bhuvi te maggaphalopanissaye; ()

83.

Iti pacchimayāma manvahaṃ

Tatiyaṃ bhāga matikkame jino,

Purimoditakiccakārino

Katakiccassa acintiyāguṇā; () (Pacchimayāmakiccaṃ)

84.

Pasidanti rūpappa māṇapi buddhe

Pasidanti ghosapakpa māṇapi buddhe

Pasidanti ḷukhappa māṇapi buddhe

Pasidanti dhammappamāṇapi buddhe ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne pañjavidhabuddhakicca paridīpo aṭṭhārasamoka saggo.

1.

Niravadhibhuvanālavālagabbhe

Sucaritamūlavirūḷhakittivallī,

Navaguṇaniyamotu saṅgamena

Bhagavatamāsiyatheva (pupphitaggā); ()

2.

Suvisadamatimā savāsanehi

Sakala kilesa malehi cārakāyo,

Itipi bhagavato budhābhigīto

Bhuvivisuto arahanti kittighoso; ()

3.

Gahita nisita maggañāṇa khaggo

Varamati duccaritārayo achindi,

Itipi bhagavato hatārinoyo

Bhuvivisuto arahanti kittighoso; ()

4.

Tibhavarathasamappitaṃ avijjā-

Bhavatasiṇāmayanābhika māsavakkhaṃ,

Vicitupacitakamma sañcāyā』raṃ

Jaṭitajarāmaraṇerunemi vaṭṭiṃ ()

5.

Avidita pariyanta kālasīmaṃ

Paribhamitaṃ bhavacakkamatthi tassa,

Thiravīriyapadehi bodhimaṇḍe

Suvimalasīlamahītaleṭhito yo; ()

6.

Hanivihani are visuddhasaddhā-

Karakamalena samādhisāṇapiṭṭhe,

Sunisita masamaṃ nihanti kamma-

Kkhayakarañāṇakuṭhārimādadhāno; ()

7.

Hatabhavaratha vibbhamassa magga-

Rathamabhiruyha sivaṃpuraṃ gatassa,

Itipi bhagavato hatārakassa

Bhuvivisuto arahanti kittighoso; ()

8.

Avidita pariyanta dukkha vaṭṭaṃ

Athabhavacakkaka mituccate avijjā,

Tahimupahitanābhī mūlakattā

Bhavatijarāmaraṇaṃ tadantanemi; ()

9.

Ghaṭita tadubhayantarā arāssu

Dasa abhisaṅkharaṇādisesa dhammā,

Kasirasamudaye nirodha magge

Bhavati pajānamajānanaṃ avijjā; ()

10

Bhavati tividhabhumikā avijjā

Catuvidha saccasabhāva chādakā』yaṃ,

Abhivicinana cetanāna maddhā

Vividhanayena bhavattaye nidānaṃ; ()

11.

Sakasaka paṭisandhicittahetu

Dvaya mabhisaṅkhata kammameva kāme,

Cita kusala marūpa rūpa gāmiṃ

Tadubhayabhupaṭisandhihetu hoti; ()

12.

Kusalamakusalaṃ tidhā vibhattaṃ

Purimabhavenicitaṃ yathānurūpaṃ,

Nabhavati paṭisandhitoparaṃ kiṃ

Tibhava pavatti vipāka citta hetu; ()

13.

Samudayamaya kāmarūpapākā

Sati paṭisandhi pavattiyaṃ bhavantī,

Saka saka bhavanāma rūpahetu

Vividha nidānavasena cānurūpaṃ, ()

14.

Tathariva caturo arūpapākā

Sakasakabhumikanāmapaccayāva,

Samupacita manaṃ asaññasatte

Nabhavatikiṃka bhuvi rūpamattahetu; ()

我來將這段巴利文詩歌直譯成中文: 78 逆風順風吹動的 功德香令身芳香 寶燈光明照耀的 善逝近前香室 79 在床上伸展 如對魔形相身體 如獅子而臥 于第二分具念正知 80 未圓滿煩惱已圓滿者 世尊有分心七十 善坐醒后入 大悲禪于座上 81 前世中眾生 若有作增上行者 如日光開展近前的 蓮花般堪能覺醒 82 從悲心起后 悲心清涼意牟尼 以佛眼觀察 地上彼等道果依止 83 如是每日後夜 勝者度第三分 前說作事者 已作所作不可思議功德(后夜事務) 84 以色量而凈信佛者 以聲量而凈信佛者 以粗量而凈信佛者 以法量而凈信佛者 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示五種佛事品第十八品。 1 在無邊世界胎圈中 善行根所生名聲藤 以九德限制相會 世尊如是成(盛開末) 2 清凈慧具隨眠 一切煩惱垢無染身 如是世尊智者所贊 世間著名應供名聲響 3 持取銳利道智劍 殊勝慧斷惡行敵 如是世尊已殺敵者 世間著名應供名聲響 4 三有車所置無明 有愛作成輪轂漏軸 種種所積業輻 交織老死輪輞輪周 5 不知邊際時限 輪迴有輪屬彼 以堅精進足在菩提座 善凈戒大地住立者 6 以清凈信手 蓮于定砥石上 善銳無等持取 作業盡智斧 7 已破有車幻化乘 道車去寂靜城者 如是世尊已破輪者 世間著名應供名聲響 8 不知邊際苦輪 爾時有輪說為無明 置於彼中輪轂根本 有老死為其邊輪輞 9 繫於彼二間輻上 是餘十行等諸法 于苦集滅道 是知與不知為無明 10 無明有三地 此覆四諦自性 種種思擇作意 以種種理為三有因 11 各自結生心因 二種所作業即欲 積集善無色色趣 彼二地結生因 12 善不善分為三種 前有所積如相應 結生之後豈不成 三有轉起異熟心因 13 集所成欲色異熟 于結生轉起有 各自有名色因 以種種緣故相應 14 如是四無色異熟 只以各自地名為緣 所積意于無想有 豈不以地色為因;

15.

Tadubhaya mavipāka cittatopi

Pabhavati tīsubhavesu cā』nu rūpaṃ,

Sugati dugatiyaṃ padaṃhi kāme

Bhavati saḷāyatanassa nāma rūpaṃ; ()

16.

Bhavati padaka masaññi vajjarūpa-

Bhuvi tividhāyatanassa nāma rūpaṃ,

Havati samudayo bhave arūpe

Sukhuma manāyatanassa nāma mattaṃ; ()

17.

Iti tividhabhave bhavanti taṃ taṃ-

Bhava pabhavāyatanāti phassahetu,

Tathariva kamato bhavānu rūpaṃ

Tividhabhavesu chaphassavedanejā; ()

18.

Vividha bhavagatiṭṭhitīsu taṃ taṃ

Chaṭita jaṭā gahaṇassa hetu hoti,

Punarubhaya bhavassa daḷhagāho,

Bhavati bhavotibhavamhi hetujātyā; ()

19.

Tividha bhavu』papattijātiresā

Bhavati jarāmaraṇādi dukkha hetu,

Sakalakasirupaddavā』savānaṃ

Samudayahetutatosiyā avijjā; ()

20.

Thiragahaṇavasena yohi koci

Sucarita duccaritaṃcareyya tassa,

Sugati dugati gāmi kammamettha

Kathayati kammabhavo』ti kammavādī; ()

21.

Vicitupacita kammasattijātā

Vadatupapatti bhavo』ti pañcakhandhā,

Tadabhijanana māhajāti tesaṃ

Cuticavanaṃ paripākatājarā』ti; ()

22.

Pahavaphalapabandhato ṭhītānaṃ

Sarasagabhīrapaṭicca sambhavānaṃ,

Kayirati visadāya yāya dhamma–

Ṭhitimatināmadhiyā pariggahaṃsā; ()

23.

Idhapana caturosiyuṃsamāsā

Purimabhavo』daya moha kammameko,

Bhavatihanabhavacittanāma rūpā-

Yatana cha phassa cha vedanāti ceko; ()

24.

Api bhavati bhavo nikanti gāho

Janana jarāmaraṇaṃ anāgate』ko,

Pabhava phalavasena sambhavānaṃ

Iti catu saṅkhipanaṃ siyātiyaddhaṃ; ()

25.

Idha yathariva』tītahetupañca

Abhiratigāhabhavehi kammamohā,

Tathariva saha mohakammunāpi

Abhiratigāhabhavā idāni hetū; ()

26.

Nabhavati phalapañcakaṃ kimeta-

Rahipaṭisandhika manādipañca dhammā,

Bhavati phakhalamanāgate tatheva

Janana jarāmaraṇādi pañca dhammā; ()

27.

Bhavati bhavupapattiya』ntare』ko

Abhirati vedayitāna mantare』ko,

Tathariva citacetanāmanānaṃ

Iti bhavacakkatisandhayo bhavanti; ()

28.

Suvisadamativīsatā』 katāraṃ

Sa』tiparivaṭṭa tisandhikaṃ tiyaddhaṃ,

Tadavagamiyatāya dhātu dhamma-

Ṭṭhitimatiyā catusaṅakgahaṃ dvimūlaṃ; ()

29.

Hanivibhani jagattaye bhavanta-

Bhavaratha cakkasamappitākhilāre,

Itipi bhagavato budhāhigīto

Bhuvi visuto arahanti kittighoso; ()

30.

Bhagavati udite mahānubhāvo

Tamahimaheyya bhusaṃ sadevaloko,

Tadahimahi kadāvi neru matta-

Maṇiratanāvaliyā sahampatīpi; ()

31.

Pacurasuranarā balānurūpaṃ

Yamabhimahiṃsu anātha piṇḍikopi,

Gahapati tamupāsikāvisākhā

Saparisa kosalabimbisārabhūpā; ()

32.

Bhagavati parinibbute asoka-

Vahayadharaṇīpati dīpacakkavatti,

Dasabalamasamaṃ pariccajitvā

Abhimahi channavutippamāṇakoṭī; ()

33.

Agaṇita vibhavaṃ pariccachitvā

Iharatanāvali cetiyaṃ vidhāya,

Suranarasaraṇassa dhātudehaṃ

Narapatimānayi duṭṭhagāminī』pi; ()

34.

Dasabalamabhipūjayiṃsu pūjā-

Vidhibahumānana bhājanaṃ tadaññe,

Itijana mahanīya cīvarādī-

Catuvidhapaccaya pūjanāka visesaṃ; ()

35.

Guṇajaladhi yadagga dakkhiṇeyyo

Arahati cāhuṇa pāhuṇā rahassa,

Itipi bhagavato kavippa sattho

Bhuvi visuto arahanti kittighoso; ()

我來將這段巴利文詩歌直譯成中文: 15 彼二異熟心亦 生起於三有如相應 于善趣惡趣處欲中 成為六處的名色 16 除無想處成為色 地三種處的名色 于無色有生起 微細意處唯名 17 如是三有中彼彼 有生處為觸因 如是相應次第 三有中六觸生受 18 種種有趣住處中彼彼 六系纏結為取因 複次二有堅執 于有中成為因生 19 此三有生起生 成為老死等苦因 一切苦難漏 集因故為無明 20 以堅執力若有誰 行善行惡行者 往善趣惡趣業於此 業論者說為業有 21 種種所積業力生 說生有即五蘊 彼等生起為生 死沒衰變為老 22 由因果相續而住 自性甚深緣起 以何清凈法 住智為所攝彼 23 此中有四攝 前有生起癡業一 有滅有心名色 六處六觸六受一 24 有亦有欲取 生老死在未來一 以生起果力而有 如是四攝為三時 25 此中如過去因五 以愛取有與業癡 如是與癡業 愛取有今為因 26 豈非果五即 此結生等五法 如是未來亦成果 生老死等五法 27 有生起間一 愛受之間一 如是積集思心意 如是有輪三連結 28 清凈慧二十行 三輪轉三連結三時 爲了解彼界法 住智四攝二根 29 破壞三界有 有車輪置一切輻 如是世尊智者所贊 世間著名應供名聲響 30 世尊升起大威力 彼日極敬天世間 彼日帝釋亦以須彌量 寶珠行列敬奉 31 眾多天人隨力量 如給孤獨居士敬奉 居士女優婆夷毗舍佉 與眾拘薩羅(今北印德國境內)頻婆娑羅王 32 世尊般涅槃時阿輸迦 地主持轉輪王 舍十力無等 供養九十六俱胝 33 不計財富捨棄 於此造寶塔廟 天人歸依舍利身 國王敬奉執著難破者 34 供養十力者供養 方式如理對待器彼等 如是值得人供養衣等 四種資具供養殊勝 35 功德海故最上應供 應受供養客供密供 如是世尊詩人主 世間著名應供名聲響

36.

Idhaparamanipaccakāra giddhā

Samaṇaka bhusurakā vibhāvimānī,

Rahasi akusalaṃ silokakāmā

Na kimasilokabhayena sañcinanti; ()

37.

Nacakarahaci kiñcideva pāpaṃ

Kayirati resarahopipāpabhīrū,

Itipi bhagavato rahāpagassa

Bhuvivisuto arahanti kittighoso; ()

38.

Anupasamita rāgadosa mohā

Thiramanabhāvita kāyacitta paññā,

Ariyapaṭipadāya ye vipannā

Anariya dhammacarā narādhamāte; ()

39.

Sugahita sugatārahaddhajantā

Jinamanubandhiya santikeka varāpi,

Itipi bhagavato bhavanti dure

Bhuvivisuto arahanti kittighoso ()

40.

Tathariva suvidura bhāvamāpa

Munirapitehinihīna puggalehi,

Itipi bhagavato satampa sattho

Bhuvivisuto arahanti kittighoso;Ka ()

41.

Vihata sakalasaṃkilesa dhammā

Satata subhāvita kāya cittapaññā,

Ariyapaṭipadaṃ papūrakārī

Anariyadhammapathārakāka sudhīrā; ()

42.

Satadasasata yojanehi dūre

Yadiviharanti jinassa ārakāte,

Itipi bhagavato na tāva dūre

Bhuvi visuto arahanti kittighoso; ()

43.

Tathariva avidūra bhāvamāpa

Munirapi sappurisāna mīdisānaṃ,

Itipi bhagavato bhavantagassa

Bhuvivisuto arahanti kittighoso; ()

44.

Budha jana rahitabba pāpadhammā

Pavūramanatthakarāka rahāvadanti,

Itipi bhagavato rahā na yassa

Bhuvivisuto arahanti kitti ghoso; ()

45.

Garahiya rahitabbatā』riyehi

Paramaputhujjana puggalehi yasmā,

Itipi bhagavato naca』tthi』massa

Bhuvivisuto arahanti kittighoso; ()

46.

Apica bhagavatā natekadāci

Vigarahiyā rahitabbakā bhavanti,

Itipi bhagavato rahānayassa

Bhuvivisuto arahanti kittighoso; ()

47.

Gamana miharahoti vuccate taṃ

Tibhavaparibbhamaṇaṃ raho na yassa,

Itipi bhagavato gatassa pāraṃ

Bhuvi visuto arahanti kittighoso; ()

48.

Niratisaya』dhisīlacittapañño

Parama vimutti vimutti ñāṇalābhī,

Asandisa guṇa bhājanoka anejo

Asamasamo asamo anuttaro』ti; ()

49.

Kusalabala samiddharūpavāti

Vividhaguṇehi siyā pasaṃ siyo yo,

Itipi bhagavato pasaṃsiyassa

Bhuvivisuto arahanti kittighoso; ()

50.

Iminā imināpi kāraṇena

Bhagavā gotama gotta ketubhūto,

Arahaṃ arahanti kittirāvo

Dakatelaṃvatatāna sattaloke; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne bhagavato arahantināmapaññattiyāabhidheya paridīpo ekūnavīsatimoka saggo.

1.

Sammā sāmaṃ sabbadhammāna maddhā

Buddhattā paññānubhāvena tassa,

Sammā sambuddhoti abbhuggatāya

Āsikityā(sālinī) loka dhātu; ()

2.

Yo cā bhiññeyye pariññeyya dhamme

Bhāvetabbe sacchikātabba dhamme,

Sammāsāmaṃ bujjhi tasmāsa buddho

Sammā sambuddhoti vikhyāsi loke; ()

3.

Tatrā』bhiññeyyā catussacca meva

Dukkhaṃ saccaṃ kho pariññeyya dhammā,

Bhāvetabbā magga saccaṃ nirodha-

Saccaṃ tacchaṃ sacchikā tabba dhammā; ()

4.

Taṇhāpakkhe sambhavaṃ dhamma jātaṃ

Maggānaṃvajjhaṃka pahātabba dhammā,

Saddhiṃ jātyādīhi dukekhahi pañcu-

Pādānakkhaṇdhā siyā dukkha saccaṃ; ()

5.

Yāyaṃ taṇhā kāma taṇhādibhedā

Dukkhānaṃ sāhetu saccaṃ dvitiyaṃ,

Bandhānaṃ yatrāpya』bhāvo nirodha-

Saccaṃ yañcā gamma taṇhāya cāgo; ()

我來將這段巴利文詩歌直譯成中文: 36 於此最高敬禮貪著 沙門婆羅門慢財者 暗中為求贊不善 豈非因畏譭謗而積集 37 于暗中亦不作 任何惡畏惡者 如是世尊離暗者 世間著名應供名聲響 38 未息貪嗔癡 堅意未修身心慧 于聖道已失 非聖法行最下人者 39 善取善逝應供相者 隨隨勝者雖近亦 如是世尊成遠離 世間著名應供名聲響 40 如是牟尼亦成 極遠離下劣人 如是世尊善人主 世間著名應供名聲響 41 已破一切煩惱法 常善修身心慧 聖道圓滿行 非聖法道遠善慧 42 若住百百由旬遠 彼等離勝者 如是世尊不太遠 世間著名應供名聲響 43 如是牟尼亦成 不遠離如是善人 如是世尊已得者 世間著名應供名聲響 44 智者應離惡法 說最多無益暗 如是世尊無暗者 世間著名應供名聲響 45 因為應被聖者離棄 最上凡夫人 如是世尊此亦無 世間著名應供名聲響 46 又世尊不曾一次 成為應離棄應呵責 如是世尊無暗者 世間著名應供名聲響 47 此中說行為暗 三有輪迴無暗者 如是世尊已度彼岸 世間著名應供名聲響 48 無等增上戒心慧 最上解脫得解脫智 無比功德器不動 無等等無等無上者 49 善力圓滿形相者 以種種功德應讚歎者 如是世尊應讚歎者 世間著名應供名聲響 50 以此此因緣 世尊瞿曇族旗幟 應供應供名聲響 如上升油燈于有情世間 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊應供名施設所詮品第十九品。 1 正自一切法中 以彼慧威力覺悟性 正等覺如是升起 (註釋書)於世界界 2 于應證知應遍知法 應修應作證法 正自覺悟故彼佛 正等覺如是世間知 3 其中應證知即四諦 苦諦實為應遍知法 應修道諦滅 諦為真應作證法 4 愛分生起法類 道所斷為應斷法 與生等諸苦五 取蘊成苦諦 5 此愛慾愛等種 苦因為第二諦 縛于彼亦無為滅 諦即捨棄愛所至

6.

Sammādiṭṭhādyaṭṭhamaggaṅga dhammā

Nibbānaṃ sampāpakā magga saccaṃ,

Tesaṃ dhammānampi sambujjhinattā

Sammā sambuddhoti vikhyāsi loke; ()

7.

Cakkheva』daṃ dukkhaṃ taduppāda hetu

Taṇhā nesānaṃ abhāvo nirodho,

Maggo bodhūpāya paññāti tassa

Evaṃ paccekaṃ padaṃ coddharitvā; ()

8.

Āropetvā sacca dhammesu sacca-

Sandhātā yo saccadassī sa buddho,

Sammā sāmaṃ tikkhapaññāya bujjhi

Sammā sambuddhoti vikhyāsi loke; ()

9.

Channaṃ dvārānañca chārammaṇānaṃ,

Channaṃ cittānañca chabbeda nānaṃ,

Channaṃ saññānaṃ cha sañcetanānaṃ

Channaṃ phassā naṃ vitakkādi kānaṃ; ()

10.

Evaṃ channaṃ rūpa taṇhādikānaṃ

Taṇhākāyānaṃ samāropaṇena,

Sammā sāmaṃ bujjhi saccesu tasmā

Sammā sambuddhoti vikhyāsi loke; ()

11.

Pañcannaṃ khandhāna maṭṭhārasannaṃ

Dhātūnaṃ cakkhādinaṃ bārasannaṃ,

Sammā sāmaṃ bujjhitattā sayambhu

Sammā sambuddhoti vikhyāsi loke; ()

12.

Rūpajjhānānaṃ catunnaṃ arūpa-

Jjhānānañcānussatīnaṃ dasannaṃ,

Khatti sākāra』ppamaññāsubhānaṃ

Kammaṭṭhānānaṃ navannaṃ bhavānaṃ; ()

13.

Buddhattā saṃsāra cakke avijjā-

Dyaṅgānaṃ saccesucāropaṇena,

Sammāsāmaṃ esa nissaṅga ñāṇe

Sammā sambuddho vikhyāsi loke; ()

14.

Paccuppannānāgatātīta dhamme

Nibbānaṃ nissesa paṇṇatti dhamme,

Sāmaṃ abbhaññāsya』naññopa deso

Sammā sambuddhoti vikhyāsi loke; ()

15.

Sabbaṃñeyyaṃ tassa ñāṇanti kaṃhi

Ñāṇampevaṃ ñeyya dhammantikaṃhi,

Ñeyyantaṭṭhānomañāṇassalābhā

Sammāsambuddhoti vikhyāsi loke; ()

16.

Klesānaṃ yāvāsanāsatatītāya

Saddhiṃyoka sammohaniddāya sammā,

Sāmaṃbuddho magga ñāṇena tasmā

Sammā sambuddhoti vikhyāsi loke; ()

17.

Sattādhīso pāramīcoditatto

Pallaṅkenāsajjayo bodhimule,

Ambhojaṃka bhānuppahāka saṅgamena

Sobhaggappattaṃ pabuddhaṃ』va sāmaṃ; ()

18.

Sāmaṃ sammā』nañña sādhāraṇagga-

Maggobhāsenappabuddho samāno,

Sampatto sabbaññutāñāṇa sobhaṃ

Sammā sambuddhoti vikhyāsi tasmā; ()

19.

Evaṃ sabbesaṃ dhammānaṃ

Sammā sāmaṃ buddhattā so,

Sammā sambuddho buddhoti

Saddo loke abbhuggañji; ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikeka nidāne bhagavato kasammāsambuddhoti nāmapaññattiyā abhidheya paridīpo vīsatimo saggo.

Taṃ kho pana bhavantaṃ

Gotamaṃ evaṃ kalyāṇe kittisaddo abbhuggato

Itipi so bhagavā vijjācaraṇa sampannoti;

1.

Sampannavijjācaraṇe avijjā-

Ghaṇandhakāraṃ bhiduro pavīro,

Rāja vijjācaraṇubbhavāya

Uḷārakittissiriyā kathaṃ taṃ; ()

2.

Asaṅkhakappepi nivutthakhandhe

Peyyālapāḷiṃ viya ñāṇagatyā,

Kaṇṭhiravassu』ppatanaṃ yatheva

Saṅkippa khipakpaṃ visayāvalambaṃ; (1)

3.

Saro』tisūro sarabhaṅgaka satthu-

Khitto saravyamhi virajjhate kiṃ

Evaṃ atitesu bhavantaresu

Asajjamānaṃ avirajjhamānaṃ; ()

4.

Yathicchitaṭṭhāna matitakhandha-

Saṅkhāta māhacca pavattamānaṃ,

Pubbenivāsānugatañhi ñāṇaṃ

Anaññasādhāraṇamāsi yassa; ()

5.

Pahīṇa』vijjānusayo jino so

Vijjāyu』peto paṭhamāya tāya,

Iccassa daṇḍāhatakaṃsapāti-

Saddova sampatthari kittisaddo; ()

我來將這段巴利文詩歌直譯成中文: 6 正見等八道分法 趨向涅槃為道諦 因覺悟彼等諸法 正等覺如是世間知 7 此是苦其生起因 愛彼等無為滅 道為覺悟方便慧如是 各別提起每句 8 安立於諦法中諦 系者彼見諦者為佛 正自以利慧覺悟 正等覺如是世間知 9 六門及六所緣 六識及六別識 六想及六思 六觸及尋等 10 如是六色愛等 愛身以安立 正自覺悟于諦故 正等覺如是世間知 11 於五蘊及十八 界及眼等十二 正自覺悟故自覺 正等覺如是世間知 12 色界四禪及無色 界禪與十隨念 三十二相無量凈 業處與九有 13 因覺悟輪迴輪無明 等支及安立於諦 正自此于無著智 正等覺世間知 14 現在未來過去法 涅槃無餘施設法 自證知非他教授 正等覺如是世間知 15 一切所知即彼智 如是智即所知法 所知即智得處故 正等覺如是世間知 16 煩惱乃至習氣已度 及正斷疑惑睡眠 自覺以道智故彼 正等覺如是世間知 17 有情主波羅蜜所促 以結跏趺于菩提樹下 如蓮華與日光會合 得圓滿如自覺醒 18 自正以無他共增上 道光覺醒成為 達一切知智莊嚴 故正等覺如是知 19 如是一切諸法 因正自覺悟彼 正等覺佛聲 升起於世間 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊何故名為正等覺所詮品第二十品。 彼實具壽 瞿曇如是美好名聲升起 如是彼世尊明行具足; 1 明行具足無明 厚暗破除最勇者 由王明行生起 廣大名聲吉祥如何彼 2 無數劫住蘊 如省略聖典以智行 如迦陵頻伽飛昇 略說所緣所依 3 勇猛強健薩拉巴伽師 射箭于箭靶豈失 如是過去諸有中 不執著不偏失 4 如所欲處超過蘊 數量而轉起 隨宿住之智實 為非他共有者 5 已斷無明隨眠勝者彼 具足第一明 如是彼如擊杖銅缽 聲般遍傳名聲響

6.

Hanīnappaṇītādi pabheda vatte

Uppajjamāne ca nirujjhamāne,

Satte yathākammu』page gatīsu

Pasādacakkhā』visaye ca rūpe; ()

7.

Anañña sādhāraṇa dibbacakkhu-

Saṅkhātañāṇena pahassarena,

Dibbena cā』loka pariggahena

Yenā』hijānāti jino anejo; ()

8.

Cutupapātabbisayāya satthā

Vijjāyu』peto dutiyāya tāya,

Iccassa sampatthari hema ghaṇṭā-

Ṭaṅkāraghosoriva kittighoso; ()

9.

Dukkhañca dukkhappabhavo nirodho

Maggo ca dukkhassa nirodhako』ti,

Cattāri saccāni yathāsabhāvaṃ

Pavedi ñāṇena sayambhu yena; ()

10.

Yecā』savā āsavasambhavo yo

Tesaṃ khayo yavā』savanāsupāyo,

Taṃ sabbamaññāsi sayambhu ñāṇa-

Balena yenā』sava vippamutto; ()

11.

Khīṇa』ti jātī vusita』nti seṭṭha-

Cariyaṃ kataṃ』tī karaṇiya maddhā,

Nacā』parantye』va manantañāṇo

Ñāṇena』bhiññāya vihāsi yena; ()

12.

Sayambhu sabbāsava saṅkhayāya

Vijjāyupeto tatiyāya tāya,

Iccassa vipphāragahīrateri-

Rāvo』va sampatthari kittirāvo; ()

13.

Vijjāhiheṭṭhā gaditāhi tīhi

Samaṅakgi bhutassa tathāgatassa,

Tadubbhavaṃ kitti sarīra bimbaṃ

Sataṃmanodappaṇagaṃ vibhāti; ()

14.

Cātummahābhūtikarūpiko yaṃ

Mātāpitunnaṃ karajamhi jāto,

Yo bhattakummāsahatopi kāyo

Aniccaviddhaṃsanabheda dhammo; ()

15.

Parittakāmāvacaramhi bhuto-

Pādāya bhedamhi tadattabhāve,

Yaṃ nissitaṃ vedayitatta saññā-

Saṅkhāra viññāṇa pabhedanāmaṃ; ()

16.

Yo vippasanno maṇivaṃsa vaṇṇo

Tatrāvutaṃ suttamivakkhimā taṃ,

Ñāṇakkhinārūpa mavekkhi yena

Sacakkhumā tatrasitañca nāmaṃ; ()

17.

Sītādinā ruppaṇalakkhaṇanti

Rūpañca nāmaṃ natilakkhaṇanti,

Taduttariṃ vedakakārako vā

Attāttabhāvī paramatthato na; ()

18.

Aññoññasambandhavasena yantī

Nāpaṅgulandhā puthageva yanti,

Tathā』ññamañño』panidhāya nāma-

Rūpāni vattanti』ha novisunti; ()

19.

Vavatthayantassi』ti nāmarūpaṃ

Nissattanijjivasabhāva massa,

Yā diṭṭhi duddiṭṭhivisodhanena

Samuṭṭhitā diṭṭhi visuddhisaṅkhā; ()

20.

Avijju』pādānanikantikamma-

Hetubbhavaṃ rūpamarūpamādo,

Pakavattiyaṃ hetucatūhi rūpaṃ

Vatthādihetuppabhava』nti nāmaṃ; ()

21.

Sabbattha sabbesu sadā samo na

Nā』hetukaṃ tena naniccahetu,

Evaṃ taduppādaka paccayānaṃ

Pariggahaṃ yāya dhiyā akāsi; ()

22.

Ahaṃ nu kho』siṃ nanukho ahosiṃ

Iccā』dya』tītādipabheda bhutā,

Kaṅkhā』ssa kaṅkhātaraṇabbisuddhi-

Saṅkhātapaññāya vigañchi yāya; ()

23.

Khandhā atītādi pabhedavanto

Parikkhayaṭṭhena anicca dhammā,

Bhayāvahaṭṭhena dukhā anattā

Asārakaṭṭheni』ti sammasanto; ()

24.

Tāḷisadhā lakkhaṇapāṭavatthaṃ

Khandhāna mesaṃ navadhā』tha nātho,

Tikkhindriyo so bhaya sattakānaṃ

Vasena sammadditanāmarūpo; ()

25.

Paññāsadhā bandhudayabbayānaṃ

Pariggahaṃ yāyadhiyā akāsi,

Yadā』ssa tāruññavipassanāya

Upakkilesā dasa pātubhūtā; ()

26.

Ñāṇakkhiṇā yena tilakkhaṇaṃ so

Addakkhi dhammesu tadā』pi tesu,

Jahāsu』pakelasapaduṭṭhamaggaṃ

Vipassanā sodhitamaggagāmi; ()

27.

Vavatthapetvāna pathāpathe』vaṃ

Vipassanāvīthi manokkamitvā,

Yā magga』maggikkha visuddhi nāma

Samubbhavā tīraṇatikkha buddhi; ()

我來將這段巴利文詩歌直譯成中文: 6 於劣勝等差別轉起 生起及滅沒 有情隨業趣趣中 凈眼境界色 7 非他共有天眼 稱智以光明 及以天光攝受 不動勝者由此證知 8 死生境界師 具足第二明 如是彼如金鈴 敲擊聲遍傳名聲響 9 苦與苦生起滅 及滅苦之道 四諦如自性 以智自覺宣說 10 諸漏及漏生起 彼等盡及滅漏方便 彼一切以自覺智 力知由此漏解脫 11 "生已盡"最勝 行已住"于所作中 "已作"及無邊智于 後有以智證知而住 12 自覺為一切漏盡 具足第三明 如是彼如擴充套件深遠 聲般遍傳名聲響 13 具足前說三明 如來彼 由此生名聲身影 照現善人意鏡中 14 此四大所造色 父母所生身 由飯糰所養身 無常破壞滅法 15 生於少欲界 直至破壞彼自體 依彼受想 行識差別名 16 彼如凈摩尼寶色 如線貫穿其中 以慧眼見無色 具眼見依彼名 17 以寒等惱壞相為 色及名為三相 更上無受作者或 我自體勝義無 18 以互相關係而行 非如瞎子跛子各別行 如是互相依止名 色於此轉非各別 19 如是確定名色 無有情無命自性 彼見以凈除惡見 升起稱為見清凈 20 無明取愛業 因生色無色最初 轉起中以四因色 依等因生起為名 21 一切處一切時非等 非無因故非常因 如是彼生起諸緣 以何慧作攝受 22 "我是否有是否曾有" 如是等過去等差別 疑以度疑清凈稱 慧由何而除 23 蘊有過去等差別 以壞盡義為無常法 以可畏義苦無我 以無實義如是思惟 24 為四十相巧義 此等蘊九種然後護主 彼利根以七怖畏 力鎮伏名色 25 以五十種生滅 攝受以何慧作 當彼青年毗婆舍那 十種隨煩惱顯現 26 以慧眼彼於三相 見諸法爾時于彼等 斷隨煩惱染污道 觀清凈道行者 27 如是確定道非道 步入觀道 彼道非道見清凈名 生起銳利決定慧

28.

Anantaraṃ tīraṇuṇapāraṃ

Patto pariññāya parikkhayāya,

Nipphattiyā yo navañāṇupetaṃ

Visuddhi mākaṅkhi visuddhikāmo;

29.

Pabandhato ce』riyato ghanena

Channesu dhammesva』nupaṭṭhahanne,

Tilakkhaṇe yenu』dayabbayena

Punāpi so sammasi nāmarūpaṃ;

30.

Uppādabhaṅgaṭṭhitito yadā』ssa

Vivaṭṭayitvāna vipassato yaṃ,

Saṅkhārabhaṅge』va pavatta maṭṭha-

Vidhānisaṃsaṃbhavi bhaṅgañāṇaṃ; ()

31.

Vipassato bhaṅgamahiṇhamassa

Hutvā bhayaṃ vāḷamigādayo』va,

Upaṭṭhitā』tītabhavādibheda-

Bhavattayaṃ yaṃ bhayañāṇamāsi; ()

32.

Atha』ssa khandhāyatanādhi dhammā

Ukkhittakhaggā madhakādayo』va,

Upaddavādīnavato vibhutā

Patvā yadādīnavañāṇa māsuṃ; ()

33.

Suvaṇṇahaṃsādi』va pañjaresu

Bhavesu diṭṭhādinavesu tīsu,

Nibbinditatto bhuvanekanetto

Yaṃ nibbidāñāṇa malattha tibbaṃ; ()

34.

Pāsādito pāsagate』va sattā

Vimuttikāmassa bhavehi tīhi,

Nissesasaṅkhāra vimokkha kāmaṃ

Babhuva yaṃ muñcitukāma ñāṇaṃ; ()

35.

Aniccadukkhā』subhato ca khandhe

Anattato bhāvayato abhiṇhaṃ,

Tassā』si saṅkhāravimokkhūpāya-

Sampādakaṃ yaṃ paṭisaṅkhañāṇaṃ; ()

36.

Attena vā attaniyena suñño

Dvidhātya』yaṃ saṅkhata dhammapuñjo,

Evaṃ catuddhā bahudhā chadhā』pi

Vipassato buddhimato abhiṇhaṃ; ()

37.

Yā kho sikhāppattavipassanākhyā

Vuṭṭhānagāmīnica sānulomā,

Sāmuddakākīriva kūpayaṭṭhiṃ

Tilakkhaṇalambanikā babhūva; ()

38.

Nahārudaddūlla mivaggipattaṃ

Saṅkhāradhammaṃ paṭiliyamānaṃ,

Vissaṭṭhadāraṃ』va upekkhakassa

Saṅkhārupekkhā』si mahesinoyā; ()

39.

Āgrotrabhuñāṇa masesakhandhe

Tilakkhaṇa』ropaṇa ninnapoṇaṃ,

Vipassanāñāṇa manekabhedaṃ

Yade』ttha saṅkhepanayena vuttaṃ; ()

40.

Vijjāya so māraji tāya tāya

Vipassanāñāṇagatāyu』peto,

Iccassa saṃvaḍḍhita kittivalli

Lokālavālamhi vikāsa māpa; ()

41.

Muñjā isikaṃ asikosiyā』siṃ

Yathā karaṇḍā phaṇi muddhareyya,

Sabbaṅga paccaṅakgika mindriyaggaṃ;

Manomayaṃ rūpimito sarīrā; ()

42.

Aññaṃ sarīraṃ abhinimmiṇitvā

Mahiddhimā iddhimatānu rūpaṃ,

Cetovasipakpattavasippadhāno

Yvākāsi veneyyajanānamatthaṃ; ()

43.

Mahiddhiko tāyamanomayiddhi-

Saṅkhāta vijjāya samanvito so,

Iccassa abbhuggatakittirāvo

Nissesalokaṃ badhirīkarittha; ()

44.

Ekopihutvā bahudhāca hoti

Yo hotice』ko bahudhāpi hutvā,

Kare tirobhāva mathāvibhāvaṃ

Mahiddhiko iddhimataṃ cariṭṭho; ()

45.

Yathā nirālambanabhotalamhi

Yo iddhimā viṇṇavasi vasindo,

Vaje tiropabbata gehabhitti-

Pākāra macchidda masajjamāno; ()

46.

Karoti ummujjanimujjaniddhiṃ

Yo vāripiṭṭheriva bhumipiṭṭhe,

Abhejjamāno salile salīlaṃ

Padappito yāti yathā pathavyā; ()

47.

Pakkhī』va yo saṅkamate nabhamhi

Pallaṅka mābhujja mahānubhāvaṃ,

Mahiddhimantaṃ ravicandabimbaṃ

Sapāṇiphuṭṭho parimajjate yo; ()

48.

Ābrahmalokāpi kalebarena

Vasaṃ pavatteti mahiddhimā yo,

Suvaṇṇakāroviya yaṃyadeva

Icchānurupābharaṇabbisesaṃ; ()

49.

Yathicchitaṃ paccanubhoti jātu

Nānāvidhaṃ iddhividhaṃ jino yo,

So tāya vijjāyapi saṅgato』ti

Abbhuggato tassa yasopabandho; ()

我來將這段巴利文詩歌直譯成中文: 28 隨後達到決定究竟 為遍知為究竟 成就者具九智 欲清凈求清凈 29 相續及行相密 六法未現起時 於三相以生滅 彼復思惟名色 30 從生破住時當彼 轉離觀察時 唯于諸行壞現起八 種功德生起壞智 31 觀察壞極時彼 如兇猛獸等生怖畏 現起過去有等差別 三有彼成怖畏智 32 爾時彼蘊處等法 如舉劍蜂等 現起災患過患 達到過患智 33 如金鵝等於籠中 于見過患三有中 世間唯眼生厭離 獲得猛利厭離智 34 如眾生從殿堂入籠 欲解脫於三有 一切行欲解脫 生起欲解智 35 以無常苦不凈蘊 無我常時修習 彼有行解脫方便 成就複審察智 36 無我或我所空 此有為法聚二種 如是四種多種六種 具慧者常時觀察 37 彼稱達頂觀 及順起道 如海夫望船桅 緣三相而有 38 如筋腱入火中 行法返卷 如舍離妻對舍者 大仙有行舍 39 此處所說種姓智於一切蘊 安立三相趣向傾向 種種差別觀智 以略說方式說 40 彼以此此明勝魔羅 具足觀智行 如是彼增長名聲藤 開展於世界圈 41 如從劍鞘拔出 劍如從竹草抽莖 一切根勝上支分 從此身化意生身 42 化作另一身 大神通具神通隨順 得心自在自在增上 為所化眾生義利 43 大神通彼具足 稱意生神通明 如是升起名聲響 令一切世間聾 44 一而成多亦成 彼成一亦成多時 作隱沒顯現 大神通神通者最勝 45 如於無所依虛空中 彼神通者具自在主 越過山宅墻 壁障礙無著 46 作沉浮神通 如於水面如於地面 不破壞於水輕安 足行如於地上 47 如鳥行於虛空中 結跏趺具大威力 大神通者日月輪 以手撫摸擦拭 48 乃至梵天界以身 大神通者轉自在 如金匠隨所欲 種種莊嚴殊勝 49 隨所欲時體驗 種種神通差別勝者彼 彼具足此明而 名聲相續升起

50.

Sotappasādabbisayaṃ yatheva

Addhānamaggaṃ paṭipannaposo,

Visuṃvisuṃ kāhaḷasaṅkhabheri-

Vīṇādisaddaṃ vividhaṃ suṇeyya; ()

51.

Dūrantike mānusake ca dibbe

Ubhopisadde sukhume uḷāre,

Visuddhanimmānusaketa yena

So dibbasotena suṇāti nātho; ()

52.

Samaṅgibhūtoti sadibbasota-

Saṅkhātavijjāya jitāri tāya,

Abbhuggato tassa kavībhigīta-

Silokasaddo』va silokasaddo; ()

53.

Sarāgacittampi virāgacittaṃ

Sadosacittampi adosacittaṃ,

Samohacittampi vimoha cittaṃ

Saṃkhittavikkhittagatampi cittaṃ; ()

54.

Mahaggatampī amahaggatampī

Sottaraṃ citta manuttarampi,

Samāhitampī asamāhitampi

Vimuttacuttampya』vimuttacittaṃ; ()

55.

Sakaṃ mukhaṅkaṃviya dappaṇamhi

Acchodake maṇḍanajātiko yo,

Paricca ceto parapuggalānaṃ

Yenā』bhijanāti vimuttaceto; ()

56.

So tāya cetopariyābhidhāna-

Vijjāyu』petoti dayānidhāno,

Tilokagabbhe』ka vitānasobhā

Tatāna tassu』bbhavasetakitti; ()

57.

Vijjāttayena』ṭṭhavidhāhi』māhi-

Vijjāhu』peta』ssa tathāgatassa,

Veneyya kundākaracandikābhaṃ

Vibhāti yāvajja yasosarīraṃ; ()

58.

Sumaṇḍito saṃvutapātimokkha-

Saṅkhātasīlābharaṇena yena,

Irīyate yo karuṇa nidhāno

Tapodhano sīlavataṃ padhāno ()

59.

Veḷupakpadānadivasena cāṭu-

Kammyena duteyyapahenakena,

So pāribhaṭyenapi muggasūpya-

Samena saccālikabhāsaṇena; ()

60.

Agocaraṭṭhāna mupāsanena

Vikopaye kimpana pātimokkhaṃ,

Hitvā anācāramagocaraṃ taṃ

Care sadācārasugocaraṃ so; ()

61.

Anuppamāṇesupi sabbadassi

Sāvajjadhammesu bhayānupassi,

Laddhaggamaggapaphalasiddhasīla-

Sikkhāya sikkhāgaru sikkhate so; ()

62.

Khemaṃ disaṃ sañcaratī』ti pāti-

Mokkhādhisikkhācaraṇena tena,

Abbhuggato taccaraṇanu bandho

Ādiccabandhussa yasopabandho; ()

63.

Kantampirūpāyatanādi chakkaṃ

Cakkhādinā so visayīkaritvā,

Nimitta』nubyañjanagāhi nātho

Nahoti yeni』ndriyasaṃvarena; ()

64.

Cakkhādichadvāra masaṃvaritvā

Rāgādidhammā viharanta menaṃ,

Atvāssa veyyuṃ satisaṃvarena

Tassaṃvaratthaṃ paṭipajji yena; ()

65.

Khemaṃdisaṃ so caraṇena tena

Jitindriyo indriyasaṃvarena,

Abbhuggato saṃcaratīti tassa

Tilokanāthassa siloka saddo; ()

66.

Ye lābhasakkārasilokakāmā

Pāpicchake』cchāpakatāsamānā,

Kevi』dhaloke catupaccayānaṃ

Paṭikkhipitvā paṭisevanena; ()

67.

Sāmantajappāya catubbidhassa

Iriyāpathassā』ṭhapanādināca,

Kuhāyanenā』lapanādināca

Saccaṃ hiyā』nuppiya bhāsanena; ()

68.

Attā』vacaṭṭhānu』paropaṇena

Muggassa sūpyenava pāribhaṭyā,

Nemitta kattādivasena micchā-

Jīvena dujjīvika mācarantī; ()

69.

Yatheva te no bhagavā kadāci

Kohaññavutyā』lapanādināca,

Nemitta nippesikatāya kiñci

Lāhena lābhaṃka nijigiṃsa nena; ()

70.

Nimittasatthā』dipakāsanena

Ājīvasīlaṃ avikopayitvā,

Namaṇḍanatthaṃ na vibhusaṇatthaṃ

Davāya vā neva madāya neva; ()

71.

Anuppabandhaṭṭhitiyā imassa

Kāyassa cā』bādha nisedhanatthaṃ,

Pavattiyā paggahanāya seṭṭha-

Cariyassa porāṇa khudāpanetuṃ; ()

72.

Nūppādanatthañca navaṃ jighacchaṃ

Yātrāya kāyassa』navajjatāya,

Sukhaṃ vihārāya ca bhojanamhi

Mattaññuko bhuñjati piṇḍapātaṃ; ()

我來將這段巴利文詩歌直譯成中文: 50 如耳凈根境界 行走長路之人 各別聞螺貝鼓 琵琶等種種聲 51 遠近人天 兩種聲微細廣大 清凈非人彼以 天耳聞護主 52 具足稱天耳 明勝敵由彼 升起彼詩人所贊 偈頌聲如偈頌聲 53 有貪心及離貪心 有嗔心及無嗔心 有癡心及離癡心 收攝散亂行心 54 廣大及非廣大 有上心及無上心 等持及不等持 解脫心及未解脫心 55 如自面于鏡中 清水愛裝飾者彼 遍知他眾生心 由彼證知解脫心 56 彼具足稱他心 智明慈悲藏 三界胎獨帳莊嚴 彼升起白凈名聲 57 以三明八種 明具足如來 所化月光明 直至今名聲身光耀 58 善莊嚴以防護別解脫 稱戒莊嚴由彼 行持彼慈悲藏 苦行財戒德增上 59 竹林佈施日以諂 事以使者差遣 以承事乃至以綠豆 湯以真妄語 60 以親近非行處 豈能惱害別解脫 舍離非行非行處 彼行善行善行處 61 于無量中一切見 于有罪法見怖畏 得增上道果成就戒 學中敬學而學彼 62 行於安穩方以別 解脫增上學行彼 升起彼行相續 日親名聲相續 63 可愛色處等六 以眼等彼成境 相隨好執取護主 不以根律儀成 64 不防護眼等六門 貪等法住此者 不害彼以念律儀 為彼律儀而修行 65 安穩方彼以此行 勝根以根律儀 升起彼遊行彼 三界主偈頌聲 66 彼等貪利養恭敬名聞 惡欲隨欲相等 某些此世間四資具 拒絕受用 67 以旁側語四種 威儀安立等及 以詭詐閑談等及 實以隨順語 68 以自輕蔑他抬舉 如以綠豆湯承事 以作相等以邪 命行惡活命 69 如彼等世尊不曾 以詭詐語閑談等及 以相暗示以何 利求利 70 以相武器等顯示 不惱害活命戒 非為裝飾非為莊嚴 非為遊戲非為憍慢 71 為相續住立此 身及防止病 為轉起攝受最勝 行為除古饑 72 為不生起新飢渴 為身無過 為安樂住于食中 知量食托缽;

73.

Tilokanātho caraṇena tena

Mattaññubhāvena hi bhojanamhi,

Khemaṃ disaṃ sañcaratīti loke

Abbhuggato tassa siloka saddo; ()

74.

Divā nisajjāya ca caṅka mena

Tathā rajanyā』varaṇīya dhammā,

Suddhantaro dvīhi』riyāpathehi

Sapacchimevā paṭhamamhi yāme; ()

75.

Vuṭṭhānasañño satisampajañño

Sa』majjhimasmiṃ muni dakkhiṇena,

Passena kappeti ca sīha seyyaṃ

Pāde padaṃ thokaka matibbidhāya; ()

76.

Aṅgīraso jāgariyānuyoga-

Dhammena sammācaraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Abbhuggato abbhutakitti ghoso; ()

77.

Sambodhiyā saddahanā samiddha-

Visuddhasaddhācaraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Abbhuggato abbhutakitti ghoso; ()

78.

Guthaṃyathā pāpa jigucchanena

Ariyena lajjācaraṇena tena,

Khemaṃdisaṃ sañcaratīti loke

Abbhuggato tassasilokasaddo; ()

79.

Pāpāsamuttāsanalakkhaṇena

Ottappasaṅkhācaraṇena tena,

Khemaṃ disaṃ sañcaratīti loke

Abbhuggato tassa siloka saddo; ()

80.

Anañña sādhāraṇa bāhu sacca-

Dhammena dhīmā』caraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Samubbhavo』dāta yasosadhīso; ()

81.

Thāmena daḷhena parakkamena

Vīriyena vīro caraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Samubbhavo』 dāta yasosadhī so; ()

82.

Cirakriyānussaraṇe』tisūra-

Tarāya satyā』caraṇena satthā,

Khemaṃdisaṃ sañcaratīti tassa

Yasopabandho visaribabhuva; ()

83.

Anaññasāmaññagabhīrañāṇo

Ariyena paññācaraṇena tena,

Khemaṃdisaṃ sañcaratīti tassa

Yasopabandho visarībabhuva; ()

84.

Yo diṭṭha dhammamhi sukhāvahassa

Vinissaṭassā』caraṇehi yassa,

Catukkajhānassa nikāmalābhī

Akicchalābhī bhagavā』si buddho; ()

85.

Nikāmalābhehi catūhi rūpa-

Jjhānehi nātho caraṇehi tehi,

Khemaṃdisaṃ sañcaratīti loke

Abbhuggato tassa yaso pabandho; ()

86.

Tīha』ṭṭhahi vijjāhi

Tipañcacaraṇehi』mehi sampantassa,

Vijjācaraṇa visuddhaṃ

Yasosarīraṃ virājate yāvajja ()

Iti medhānandābhidhānenayatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne bhagavato vijjācaraṇa sampannoti nāmapaññattiyāabhidheya paridīpo ekavīsatimo saggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā sugatoti.

Sobhanagamanattā sugatoti.

1.

Gamana māhu gatanti susobhanaṃ

Ariyamaggagatena sivaṃdisaṃ,

(Dutavilambita)tā』pagato gato

Itipi so sugato sugato siyā; ()

2.

Gamana mācariyā ya manuttara-

Vibhavadaṃ pavadanti』ha sobhanaṃ,

Tadariyena gatena gato yato

Itipi so sugato sugato siyā; ()

3.

Muni timaṇḍalachādanatapparo

Suparimaṇḍala mantaravāsakaṃ,

Kanakakattariyā sunivāsaye

Navadalaṃ kamalaṃ』va vikantayaṃ; ()

4.

Kanakadāmavarena parikkhipaṃ

Paduma hattha mivo』pari bandhati,

Samuni thāvaravijjulatāsiri-

Musitacārikalebarabandhanaṃ; ()

5.

Sirighaṇo ghanakañcanacetiye

Ratanakambalavattha mivā』hataṃ,

Taruṇabhānupabhāruṇacīvaraṃ

Sirisarīravare paṭisevati; ()

6.

Samuni jālavinaddhamanohara-

Karatalehi sunīlamaṇippabhaṃ,

Upalapatta malaṅkurute yathā

Bhamaramamburuhehi sarovaro; ()

我來將這段巴利文直譯成中文: 73 三界主以此行 即于食中知量 行於安穩方於世間 升起彼偈頌聲 74 以日中坐及經行 如是夜間應防護法 內清凈以二威儀 及後分于初夜 75 具起想具念正知 中夜牟尼以右 脅臥作獅子臥 足上足稍交疊 76 光明者以修習覺醒 法以正行彼 行於安穩方彼 升起希有名聲響 77 以正等覺信圓滿 清凈信行彼 行於安穩方彼 升起希有名聲響 78 如糞以厭惡罪 以聖慚行彼 行於安穩方於世間 升起彼偈頌聲 79 以怖畏罪相 以稱畏行彼 行於安穩方於世間 升起彼偈頌聲 80 以非他共多聞 法以智者行彼 行於安穩方彼 生起清凈名聲主 81 以力以堅以精進 以勇行勇者彼 行於安穩方彼 生起清凈名聲主 82 于長時所作憶念極勇 猛以念行師 行於安穩方彼 名聲相續遍佈 83 無等沙門甚深智 以聖慧行彼 行於安穩方彼 名聲相續遍佈 84 于現法樂能帶來 已出離行者彼 四禪如意獲得者 易得者世尊佛 85 以如意獲得四色 禪護主以彼等行 行於安穩方於世間 升起彼名聲相續 86 以此三八明 三五行具足者 明行清凈 名聲身光耀至今 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊明行具足名施設所詮品第二十一品。 彼實具壽瞿曇如是美好名聲升起如是彼世尊善逝。 以善妙行故稱善逝。 1 說行為去為善妙 以聖道去向寂地 (雙重徐緩格)離去已去 如是彼善逝為善逝 2 諸師說此行為無上 富帶來此善妙 由以聖去已去 如是彼善逝為善逝 3 牟尼熱衷三輪遮蔽 極圓滿中內衣 以金剪裁如 剪新葉蓮花 4 以最勝金帶圍繞 如結蓮花手于上 與牟尼固定電光吉祥 迷惑行身繫縛 5 吉祥密實金塔 如寶毯衣未打 幼日光明赤色衣 于最勝吉祥身受用 6 牟尼以網纏迷人 手掌以青寶光 如蓮葉莊嚴 蜂與水生蓮池

7.

Vajati sobhana mindasarāsana-

Jaṭitajaṅgamameruriva』ñjase,

Samaṇamaṇḍanamaṇḍitaviggaho

Itipi so sugato sugato siyā; ()

8.

Suragajo』riva nandanakānanā

Maṇiguhāya harī』va yugandharā,

Navaravinduri』vā』maravāpito

Samadahaṃsavaro』va』hinikkhamaṃ; ()

9.

Vanaguhāditapovanato subhaṃ

Vajati nikkhamiyā』samarūpimā,

Nirupamassiriyā bhusa mullasaṃ

Itipi so sugato sugato siyā; ()

10.

Visaravipphuritā』mitaraṃsinā

Suparisekasuvaṇṇaraseni』va,

Vajati piñjarito vasudhambaraṃ

Itipi so sugato sugato siyā; ()

11.

Karivaro』va karīhi purakkhato

Sakalapāpamalā』pagato sayaṃ,

Vajati vitamalehi nisevito

Itipi so sugato sugato siyā; ()

12.

Asamabuddhavilāsalavena yo

Abhibhavaṃ sanarāmaravibbhamaṃ,

Paṭipathaṃ paṭipajjati sobhanaṃ

Itipi so sugato sugato siyā; ()

13.

Purimapacchimadakkhiṇavāmato

Pabhavadehapabhāhi pahāsayaṃ,

Ratana』sītimitaṃ vajate bhuvi

Itipi so sugato sugato siyā; ()

14.

Nigamagāmapurisu ca cārikaṃ

Carati yo karuṇāparicāriko,

Amitasattamanoratha māvahaṃ

Itipi so sugato sugato siyā; ()

15.

Kumudapaṅkaja campakamālati-

Kusumavuṭṭhisuphassitaviggaho,

Vajati cārutaraṃ jalitiddhimā

Itipi so sugato sugato siyā; ()

16.

Tagarakuṅkumalohita candana-

Surabhicuṇṇavikiṇṇamahāpathe,

Vajati gandhagajo viya sobhanaṃ

Itipi so sugato sugato siyā; ()

17.

Turiyarāva satānugatatthuti-

Padasatehi abhitthutasagguṇo,

Vajati haṃsavilāsitagāmiyo

Itipi so sugato sugato siyā; ()

18.

Suranarādivilocanabhājana-

Pivitarūpavilāsasudhāraso,

Vajati sīhavijambhitavikkamo

Itipi so sugato sugato siyā; ()

19.

Caraṇatāmarasassiribhārataṃ

Anadhivāsini』vā』vanikāminī,

Vajati tamhi pavedhati kampati

Itipi so sugato sugato siyā; ()

20.

Sukhumakunthakipakilalikamakkhikā-

Makasakīṭapaṭaṅga manuddayo,

Vajati yo aviheṭhaya mañjase

Itipi so sugato sugato siyā; ()

21.

Ṭhapitacakkavaraṅkitadakkhiṇa-

Caraṇa paṅkaja piñjaritañjaso,

Vajati yo paṭhamaṃ yadi nikkhipaṃ

Itipi so sugato sugato siyā; ()

22.

Anupalitta malehi samaṃ phusaṃ

Kamalakomalapādatalehi yo,

Vajati dhūtamalaṃ vasudhātalaṃ

Itipi so sugato sugato siyā; ()

23.

Bhavati bheritalaṃ』va pakasārita-

Caraṇatāmarasehi suduggamaṃ,

Avanatunnataṭhāna mapāvanī

Itipi so sugato sugato siyā; ()

24.

Pathavitu』bbhavapaṅkajamuddhani

Ṭhapitakomalapādatalambujo,

Vajati reṇupisaṅgasubhaṅgimā

Itipi so sugato sugato siyā; ()

25.

Vajati antamaso』palasakkharā

Sakalikākaṭhelā』pi sakaṇṭakā,

Apavajanti pathā dipaduttame

Itipi so sugato sugato siyā; ()

26.

Nijapadaṃ atidura manuddharaṃ

Atisamīpa manikkhipa mañjase,

Vajati gopphakajānu maghaṭṭayaṃ

Itipi so sugato sugato siyā; ()

27.

Atilahuṃ sanikaṃ samitindriyo

Na carate carate jutiyu』jjalaṃ;

Bhuvi same visame asamo samaṃ

Itipi so sugato sugato siyā; ()

28.

Anavalokiya uddhamadhodisaṃ

Anudisañca catuddisa mañjase,

Vajati yo yugamatta mapekkhako

Itipi so sugato sugato siyā; ()

29.

Timadabandhurasindhurakesarī-

Gativilāsaviḍambanavikkamo,

Vajati pādatalaṅka madassayaṃ

Itipi so sugato sugato siyā; ()

我來將這段巴利文詩歌直譯成中文: 7 行善妙如因陀羅弓 纏繞行動須彌于道中 沙門莊嚴莊嚴身 如是彼善逝為善逝 8 如天象從歡喜園 如獅從寶窟雙持山 如新月從天池 如有醉勝鵝出去 9 從林窟等苦行林美妙 出去行天形者 以無比吉祥極光耀 如是彼善逝為善逝 10 以遍佈閃耀無量光 如以善灑金汁 行金色于地天空 如是彼善逝為善逝 11 如象王為象眾擁護 一切罪垢自離去 行為離垢者所親近 如是彼善逝為善逝 12 以無等佛優美分彼 勝伏人天魅惑 行於善對向道 如是彼善逝為善逝 13 從前後右左 以身光照耀發出 行於地八十拉它那 如是彼善逝為善逝 14 於市村城中游行 行彼慈悲隨從者 帶來無量有情意願 如是彼善逝為善逝 15 以睡蓮蓮花瞻波茉莉 花雨觸及身 行極美麗具光明神通 如是彼善逝為善逝 16 塔迦羅薑黃赤旃檀 香粉撒于大道 行如香象善妙 如是彼善逝為善逝 17 以樂聲百隨行贊 百句讚歎善德 行如鵝優美行者 如是彼善逝為善逝 18 天人等眼器 飲形美甘露味 行如獅子舒展勇猛 如是彼善逝為善逝 19 足蓮花吉祥重擔 如不能忍愛地者 行於彼顫動震動 如是彼善逝為善逝 20 細小蟲螞蟻蜜蜂 蚊蟲昆蟲蛾不害 行彼于道中不傷害 如是彼善逝為善逝 21 安置輪相印右 足蓮花金色道中 行彼若先下 如是彼善逝為善逝 22 不染污垢平觸 以蓮柔軟足底彼 行抖落垢地面 如是彼善逝為善逝 23 如鼓面以展開 足蓮花難行 低高處地 如是彼善逝為善逝 24 地生蓮花頭上 安置柔軟足蓮 行塵粉美姿 如是彼善逝為善逝 25 行乃至石礫 碎石沙礫有刺 離開道二足最勝 如是彼善逝為善逝 26 不提舉自足太遠 不放下太近道中 行不觸踝膝 如是彼善逝為善逝 27 不太快不太慢根寂靜 不行行光明輝耀 于平地不平地無等平 如是彼善逝為善逝 28 不觀看上下方 旁方及四方道中 行彼觀一軛距 如是彼善逝為善逝 29 三醉美妙象獅子 行威美模擬勇猛 行不顯足底印 如是彼善逝為善逝

30.

Nirupamajjutiyā purisāsabho

Vasabharājaparājitavikkamo,

Vajati sañjanayaṃ janasammadaṃ

Itipi so sugato sugato siyā; ()

31.

Sūriyaraṃsi sameti pavāyati

Kusumagandhasugandhasamīraṇe,

Vajati tabbimalañjasamajjhago

Itipi so sugato sugato siyā; ()

32.

Jaladharā purato jalabindavo

Naramarū kusumāti kirantipi,

Tadupasattarajamhi pathe vaje

Itipi so sugato sugato siyā; ()

33.

Ruciracāmarachattadharāmarā-

Suranarehi』pi gacchati sakkato,

Garukato mahito patimānito

Itipi so sugato sugato siyā; ()

34.

Yadi migindagajindaturaṅgama-

Migavihaṅgamanādasupūjito,

Vajati pupphavitānadharo sire

Itipi so sugato sugato siyā; ()

35.

Nayanatoraṇacārutara』ñjase

Parilasanti gate jinakuñjare,

Sakasakā』bharaṇāni』pi pāṇinaṃ

Itipi so sugato sugato siyā; ()

36.

Bhavati acchariyabbhutamaṅgala-

Chaṇamahussavakeḷinirantaraṃ,

Tibhuvanaṃ sugate sugate pathe

Itipi so sugato sugato siyā; ()

37.

Siva masaṅkhatadhātu manuttaraṃ

Paramasundaraṭhāna manāsavaṃ,

Vigatajātijarāmaraṇaṃ gato

Itipi so sugato sugato siyā; ()

38.

Murajadundubhichidda mivo』pari

Nabhasi yāvabhavagga masaṃvuṭaṃ,

Vivaṭa kameti yadubbhavapaṅkaja-

Pamitiyā jinasaṅkha mapādise; ()

39.

Yadapi maṇḍanabhumi subodhiyā

Acalaṭhāna manaññavalañjiyaṃ,

Lalitapiñjakalāpanibho yahiṃ

Vijayabodhi idāni』pi rājate; ()

40.

Paṭhama mubbhava mantapabhaṅguraṃ

Vasumatīyuvatihadayopamaṃ,

Tada』pi kasundaraṭhāna mupāgato

Itipi so sugato sugato siyā; ()

41.

Yadapi bodhipadanti pavuccati

Ariyañāṇamihagga manuttaraṃ,

Yada』pi ñāṇa manāvaraṇaṃ tathā

Nikhilañeyyapathā』nativattanaṃ; ()

42.

Purimajātisu pūritapārami-

Balavapaccayasantiparāyaṇo,

Tada』pi sundaraṭhāna mupāgato

Itipi so sugato sugato siyā; ()

43.

Ariyamaggacatukkapahīṇakaṃ

Napunare』ti kilesagataṃ sataṃ,

Apunarāgamanaṃ sugato yato

Itipi so sugato sugato siyā; ()

44.

Sumati suṭhugato paṇidhānato

Ppabhuti yāva jayāsanupāsanaṃ,

Tidasapāramiyo paripūrayaṃ

Itipi so sugato sugato siyā; ()

45.

Tadubhayantabhavābhavadiṭṭhiyo

Anupagamma gato hitamāvahaṃ,

Paṭipadāya hi suṭṭhutarāya yo

Itipi so sugato sugato siyā; ()

46.

Rucirabhāratibhattutibhocatu-

Parisamajjhagato viyakesari,

Gadati vītabhayo giramāsabhiṃ

Itipi so sugato sugato siyā; ()

47.

Surabhinā mukhatāmarase vacī-

Sucaritappabhavena subhāsitaṃ,

Gadati dhammasabhaṃ parivāsayaṃ

Itipi so sugato sugato siyā; ()

48.

Ratikaraṃ karavīkavirāvato

Paṭutaraṃ sutaraṃ sarasaṃ giraṃ,

Gadati sotarasaṃ parisattare

Itipi so sugato sugato siyā; ()

49.

Gadati sabbavacīduritehi yo

Pavirato abhisandhiya bhindiya,

Avitathena tathañca kathaṃkathā

Itipi so sugato sugato siyā; ()

50.

Thirakathaṃ nakadāvi visaṃvado

Gadati paccayikaṃ acalācalaṃ,

Parisago catusaccadaso sadā

Itipi so sugato sugato siyā; ()

51.

Sahitabhinnajanesudayāparo

Anupadāniyameva』bhisandhiyaṃ,

Gadatiyovacanaṃpaṭigaṇhiyaṃ

Itipi so sugato sugato siyā; ()

我來將這段巴利文直譯成中文: 30 無比光明人牛王 牛王敗勇猛 行生起人眾歡喜 如是彼善逝為善逝 31 日光聚合吹來 花香善香風中 行於彼清凈道中 如是彼善逝為善逝 32 云前水滴 人天散花 于近彼塵道中行 如是彼善逝為善逝 33 持美拂塵傘天 人天中行受尊敬 受重視受崇敬受尊重 如是彼善逝為善逝 34 若獸王象王馬 獸鳥音聲善供養 行頭頂持花蓋 如是彼善逝為善逝 35 眼門更美麗道中 勝者象行時閃耀 眾生各自莊嚴具 如是彼善逝為善逝 36 有希有稀奇吉祥 節慶遊戲不間斷 三界善逝善逝道 如是彼善逝為善逝 37 寂無為界無上 最勝美處無漏 離生老死已去 如是彼善逝為善逝 38 如鼓鐘空上 虛空乃至有頂未遮 開顯猶如生蓮 等量勝者貝未示 39 彼亦覺地莊嚴 不動處他不行 如美麗金色聚彼處 勝菩提今亦光耀 40 最初生起不壞 如地女心 爾時去美處 如是彼善逝為善逝 41 彼亦稱為菩提足 此最上無上聖智 彼亦如是無障智 不超越一切所知道 42 前生中圓滿波羅蜜 強力緣寂趣向 爾時去美處 如是彼善逝為善逝 43 聖道四斷 不再趣煩惱百 不再來善逝由彼 如是彼善逝為善逝 44 善慧善去從發願 直至就座勝座 圓滿三十波羅蜜 如是彼善逝為善逝 45 彼兩邊有無見 不趣去帶來利益 以極善行道彼 如是彼善逝為善逝 46 美語主贊四 眾中如獅子 無畏說牛王語 如是彼善逝為善逝 47 以香口蓮花語 善行生起善說 說法使住 如是彼善逝為善逝 48 生喜迦羅頻伽鳴 更清晰更美妙聲 說聞味于眾中 如是彼善逝為善逝 49 說離一切語惡彼 斷絕欺妄 以無虛妄如是除疑 如是彼善逝為善逝 50 堅語不曾虛誑 說可信不動如山 眾中常見四諦 如是彼善逝為善逝 51 于和合分裂眾極慈 思惟無所取 說當受持語 如是彼善逝為善逝

52.

Piyakaraṃ sukumārataraṃ giraṃ

Sutisukhaṃ sugamaṃ hadayaṅgamaṃ,

Gadati nela manelagalaṃ yato

Itipi so sugato sugato siyā; ()

53.

Vihitavāṇivilāsinisaṅgamo

Sumati sāmayikaṃ samayaṃ vidū,

Gadati bhuta pavatti manaññathā

Itipi so sugato sugato siyā; ()

54.

Gadati ñeyyapadatthavido sadā

Janahitattha manatthapanūdanaṃ,

Gadita matthagataṃ ubhayatthadaṃ

Itipi so sugato sugato siyā; ()

55.

Sakalasaṅkhatadhammavimuttiyā

Gadati damma masaṅkhadhātuyā,

Ariyamaggaphalehi』pi nissitaṃ

Itipi so sugato sugato siyā; ()

56.

Vinayavādi vineyyajane yato

Vinayanattha manattanayatvitaṃ,

Vinayanissitakaṃ gadate kathaṃ

Itipi so sugato sugato siyā; ()

57.

Hadayakosanidhānavatiṃ sadā

Sadupamaṃ pariyantavatiṃ kathaṃ,

Gadati mañjugado vadanaṃ varo

Itipi so sugato sugato siyā; ()

58.

Muni rasaṅkuvitānanapaṅkajo

Purimameva giraṃ parisantare,

Gadati aṭṭhavidhaṅgikaka māsabhiṃ

Itipi so sugato sugato siyā; ()

59.

Avitathaṃ vitathampi niratthaka-

Mapi kathaṃ suṇataṃ piya mappiyaṃ,

Nahivadanti kadāci tathāgatā

Itipi so sugato sugato siyā; ()

60.

Avitthaṃ suṇataṃ pakiya mappiyaṃ

Abhivadantī sadatthasitaṃ kathaṃ,

Ya』dahivoharaṇe samayaññuno

Itipi so sugato sugato siyā; ()

61.

Tāya tāya』bhisāvayaṃ janataṃ sakāya niruttiyā

Ehisāgatavādi gotamagottaketu tathāgato,

Mūlamāgadhibhāsayā gadate sabhaṃ kaparitosayaṃ

Tena so bhuvanattaye sugato siyāti suvissuto; ()

62.

Lokaṃ lokappabhavaṃ

Lokanirodhañca lokamokkhūpāyaṃ,

Catubhī abhisamayehi

Nātho sammā gato tato so sugato; ()

Iti medhānandābhidhānena yatināna viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikeka nidāne bhagavato sutagoti paññattiyā abhidheya paridīpo. Bāvīsatimo saggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato. Itipiso bhagavā lokavidūti.

1.

Tassa sa (dodhaka) lakkhaṇacāru-

Cakkavara』ṅkitapādatalassa,

Lokavidū』tipi yāva bhavaggā

Ekasilokaravo udapādi; ()

2.

Lakkhaṇamūlanirodhanirodho-

Pāyavasena paki lokakamasesaṃ,

Yo paṭivijjhi tilokahito kagho

Lokavidūti pavuccati tasmā; ()

3.

Lokamidheva kalebaramatte

Lokanidānanirodhamavedi,

Lokanirodhakaraṃka paṭipattiṃ

Lokavidūti pavuccati tasmā; ()

4.

Lokamahambudhipāragu satta-

Saṅkhatabhājanalokapabhedaṃ,

So bhagavā』navasesamavedi

Lokavidūti pavuccati tasmā; ()

5.

So hi bhavābhavadaṭṭhisabhāva-

Ñāṇanulomikakhantipabhedaṃ,

Āsayadhamma mabujjhi pajānaṃ

Lokavidūti pavuccati tasmā; ()

6.

Pātubhavaṃ sati kāraṇalābhe

Sattavidhānusayampi janānaṃ,

So paṭivijjhi vicaṭṭitaloko

Lokavidūti pavuccati tasmā; ()

7.

Rajjanadussanamuyhanasaddhā-

Buddhivitakkavimissavasena,

So caritaṃ paṭivijjhi pajānaṃ

Lokavidūti pavuccati tasmā, ()

8.

Hīnapaṇīta』dhimuttivasena

Dubbidhameva』dhimutti mavedi,

Lokaniruttivido janatāya

Lokavidūti pavuccati tasmā; ()

9.

Apparajakkha manussadapāpaṃ

Ussadapāpa muḷārarajakkhaṃ,

Dubbidhalokamabujjhi yatoso

Lokavidūti pavuccati tasmā; ()

我來將這段巴利文直譯成中文: 52 生愛極柔和語 聞樂易解入心 說清凈無過失由彼 如是彼善逝為善逝 53 作語美女相會 善慧時宜知時者 說如實生起不異 如是彼善逝為善逝 54 說知所知義常 人利益義除無義 所說義趣兩益與 如是彼善逝為善逝 55 為一切有為法解脫 說調伏無為界 以聖道果亦依止 如是彼善逝為善逝 56 說律者于所化眾由彼 為調伏義不自稱 依調伏說語 如是彼善逝為善逝 57 心藏寶藏具常 有譬喻有邊際語 說美語說語勝者 如是彼善逝為善逝 58 牟尼無鉤帳面蓮 先前語于眾中 說八支牛王語 如是彼善逝為善逝 59 真實虛妄無義 語聞可意不可意 如來不曾說 如是彼善逝為善逝 60 真實聞斷除可意不可意 說依義語 彼今言說知時者 如是彼善逝為善逝 61 以彼彼善浸潤眾生以自語 善來說瞿曇姓標幟如來 以根本摩揭陀語說眾滿足 由彼三有界善逝為善名聞 62 世間世間生起 世間滅及世間解脫方便 以四種現觀 護主正去故彼善逝 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊善逝名施設所詮品第二十二品。 彼實具壽瞿曇如是美好名聲升起。如是彼世尊世間解者。 1 彼具(度陀迦)相美 輪相印足底者 世間解者直至有頂 一偈頌聲生起 2 以相根滅滅 方便力一切世間 彼通達三界利益者 故稱為世間解 3 此世間即身聚中 證知世間因滅 及世間滅作行道 故稱為世間解 4 世間大海彼岸到達有情 有為器世間差別 彼世尊無餘證知 故稱為世間解 5 彼實有無見自性 智順忍差別 了知隨眠法 故稱為世間解 6 得因緣時現起 眾生七種隨眠 彼通達遠離世間 故稱為世間解 7 貪嗔癡信 慧尋混合力 彼了知通達行 故稱為世間解 8 劣勝勝解力 證知二種勝解 知世間言說眾生 故稱為世間解 9 少塵多惡 多惡多塵 知二種世間由彼故 故稱為世間解

10.

Indriyapubbaparopariyatti-

Ñāṇapabho tikhiṇindriyalokaṃ,

So paṭivijjhika mudindriyalokaṃ

Lokavidūti pavuccati tasmā; ()

11.

Vaṭṭavivaṭṭapatiṭṭha masādhu-

Sādhusabhāvagataṃ bhagavā so,

Dvāktike』taraloka mavedi

Lokavidūti pavuccati tasmā; ()

12.

Sādhupasatthasadattaniyāmaṃ

Ñāpayituṃ sukarāsukarampi,

Sattanikāyamavedi yato so

Lokavidūti pavuccati tasmā; ()

13.

Kammakilesavipākavibandha-

Muttyavimuttigate paṭivijjhi,

Bhabbajaneya mabhabbajane so

Lokavidūti pavuccati tasmā; ()

14.

Nipphalatāya navuttamananta-

Sattapamāṇa manāvaraṇena,

Ñāṇabalena sayaṃ viditaṃhi

Lokavidūti pavuccati tasmā; ()

15.

Vuttanayeni』ha so muni satta-

Lokamanekavidhaṃ paṭivijjhi

Sattanikāyasarojavane』ṇo

Lokavidūti pavuccati tasmā; ()

16.

Paccayasaṇṭhitikaṃ paṭivijjhi

Saṅkhatalokamasaṅkhatadassi,

Ekavidhampyavaropitaloko

Lokavidūti pavuccati tasmā; ()

17.

Ruppaṇalakkhaṇato』khilarūpaṃ

Nāmasalakkhaṇato catunāmaṃ,

Dubbidhaloka mavedi munindo

Lokavidūti pavuccati tasmā; ()

18.

Lokahito sukhadukkhamupekkhā-

Vedayitattikato suvibhattaṃ,

So bhagavā kapaṭivijjhi tilokaṃ

Lokavidūti pavuccati tasmā; ()

19.

Pañcavidhaṃka muni bandhavasenā-

Hāravasena catubbidhalokaṃ,

Lokapadīpanibho paṭivijjhi

Lokavidūti pavuccati tasmā; ()

20.

Advayavādi saḷāyatanākhya-

Chabbidhalokamavedi jino so,

Sattavidhampi manaṭṭhitilokaṃ

Lokavidūti pavuccati tasmā; ()

21.

Lābhapabhutika maṭṭhavidhampi

Lokasabhāvamavedi yato so,

Sakyamunī navasantanivāse

Lokavidūti pavuccati tasmā; ()

22.

So dasabārasadhā』yatanānaṃ

Bhedavasena tilokapadīpo,

Lokamavedi tilakkhaṇavedī

Lokavidūti pavuccati tasmā; ()

23.

Dhātuvasena yato suvibhattaṃ

Loka matha』ṭṭhadasapparimāṇaṃ,

Saṅkhatalokabhido paṭivijjhi

Lokavidūti pavuccati tasmā; ()

24.

So maṇikañcanarūpiyamuttā-

Saṅkhapavālasilākaṭhalādiṃ,

Lokamavedi atindriyabaddhaṃ

Lokavidūti pavuccati tasmā; ()

25.

Rukkhalatāphalapallavapatta-

Pupphapakarāgapabhedavasena,

So sukhumantaralokamavedi

Lokavidūti pavuccati tasmā; ()

26.

Yattakamevu』tujaṭṭhakalāpa-

Rapagataṃ ihabhājanaloke,

Vijjati tampaṭivijjhi asesaṃ

Lokavidūti pavuccati tasmā; ()

27.

So bhagavā himavatta pamāṇaṃ

Aṭṭhamahānirayādi pamāṇaṃ,

Nāgasupaṇṇavimāna pamāṇaṃ

Brahmasurāsuraloka pamāṇaṃ; ()

28.

Paṃsujalānilabhumi pamāṇaṃ

Dīpasavantisamudda pamāṇaṃ,

Merumahidharakūṭa pamāṇaṃ

Kappatarūravicanda pamāṇaṃ; ()

29.

Paccayasaṅkhatadhammasamuhaṃ

Bhājanalokagataṃ sakalampi,

Uddhamadhotiriyaṃpaṭivijjhi

Lokavidūti pavuccatitasmā; ()

30.

Lokālokakaro tilokatilakoso sattalokaṃ imaṃ

Bujjhitthā』nusayāsayādividhinā saṅkhāralokaṃ tathā,

Āhārādipamāṇatādividhinā okāsalokaṃ yato

Tasmā lokavidūti vuccati jino saṅkhāraloka』ntago; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāne bhagavatolokavidūti nāmapaññattiyā abhidheyaparidīpo tevīsatimosaggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā anuttaro purisadammasārathīti.

我來將這段巴利文直譯成中文: 10 以根前後順序 智光利根世間 彼通達鈍根世間 故稱為世間解 11 輪迴解脫住立善 不善自性趣彼世尊 知二種其他世間 故稱為世間解 12 善稱讚真實決定 為令知易作難作 彼知七類眾生故 故稱為世間解 13 業煩惱果報系縛 解脫未解脫通達 應度眾非應度眾彼 故稱為世間解 14 無果未說無量 眾生量以無障 智力自己已知 故稱為世間解 15 如所說方法此牟尼 通達七種多種世間 七類眾生蓮林鹿 故稱為世間解 16 通達緣安立 有為世間見無為 一種亦安立世間 故稱為世間解 17 以變壞相一切色 以名相四名 二種世間牟尼王證知 故稱為世間解 18 世間利樂苦舍 三受善分別 彼世尊通達三界 故稱為世間解 19 五種牟尼以繫縛 以攝取四種世間 如世間燈通達 故稱為世間解 20 不二說稱六處 六種世間勝者彼知 七種意住世間 故稱為世間解 21 利養等八種 世間自性彼知故 釋迦牟尼九有情居 故稱為世間解 22 彼十二處 差別力三界燈 知世間知三相 故稱為世間解 23 以界善分別 世間復十八量 有為世間差別通達 故稱為世間解 24 彼摩尼金銀珠 螺珊瑚石碎石等 知世間超根系縛 故稱為世間解 25 樹藤果新芽葉 花寶色差別力 彼知細微中世間 故稱為世間解 26 凡是時節生八聚 色趣此器世間 存在彼通達無餘 故稱為世間解 27 彼世尊雪山量 八大地獄等量 龍金翅鳥宮殿量 梵天阿修羅世界量 28 塵水風地量 洲河海量 須彌大山峰量 劫樹月太陽量 29 緣有為法聚 器世間一切 上下橫通達 故稱為世間解 30 世間光明作者三界莊嚴彼七世間此 以隨眠性行等方式覺知行世間如是 以食等量等方式空間世間由彼 故稱勝者為世間解行世間邊者 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊世間解名施設所詮品第二十三品。 彼實具壽瞿曇如是美好名聲升起如是彼世尊無上調御丈夫。

1.

Abhāvato paramatarassa kassaci

Janassa sagguṇavisarehi attanā,

Samāsanibbacananayena so muni

Anuttaro sasi (rucirā)』nanambujo; ()

2.

Tathāhi so narahari sīlasampadā-

Guṇeni』maṃ abhibhavate sadevakaṃ,

Samādhinā varamatiyā vimuttiyā

Vimuttidassanaguṇasampadāyapi; ()

3.

Yato navijjati adhisīlasampadā-

Samādhidhipabhutiguṇehi tassamo,

Kutonu vijjati』ha taduttarītaro

Siyā tatopya』ya masamo mahāmuti; ()

4.

Nirūpamo asamamunīhi somuni

Yato samo asamasamo siyā tato,

Tathāgatassi』ha dutiyassa kassaci

Abhāvato adutiyako tathāgato; ()

5.

Yato navijjati paṭimāpi tassamā

Samo tadā』samatanusampadāyapi,

Sahāyako nahi paṭividdhabodhiyā

Tato yamappaṭima』sahāyako muni; ()

6.

Kalebarenapi abhirūpahārinā

Guṇehi tappaṭisamapuggalo nahi,

Nacatthi pāvacanavibhāgakapakpane

Sayaṃ vinā bhuvi paṭibhāgapuggalo; ()

7.

Anaññagocaravarabodhisiddhiyā

Sa』haṃ sayambhuti paṭipuggalonahi,

Paṭiññamappayitu malaṃ sayaṃ vinā,

Anuttaro』tipi naradammasārathi; ()

8.

Sudantapuggaladamitabbapuggale

Dameti sārayati adantapuggale,

Yato jino vinayanupāyakovido

Anuttaro』tipi naradammasārathi; ()

9.

Yathā haye mudukaguṇekhana sārathi

Tathāgato sugatikathāya dhammiyā,

Dameti sārayati tathā tathāgate

Anuttaro』tipi naradammasārathi; ()

10.

Yathā haye pharusaguṇena sārathi

Apāyatajjanavidhinā tathāgato,

Dameti sārayati tathā tathāgate

Anuttaro』tipi naradammasārathi; ()

11.

Adammiye mudupharusena sārathi

Yathā』bhimārayati tathā tathāgato,

Jahātya』novadiya nacānusāsiya

Anuttaro』tipi naradammasārathi; ()

12.

Karī』bhidhāvati damakena sārito

Puratthimādisu disameva kevalaṃ,

Anuttarena hi naradammasārathi-

Jinena sāritapurisānatādisā; ()

13.

Nisajja katthaci sayanāsanamhi te

Disāsu aṭṭhasu atisaṅakgacārino,

Vidhāvare turitamanuttaraṃ disaṃ

Anuttaro』tipi naradammasārathi; ()

14.

Patiṭṭhite muni』radhisīlasikkhayā

Vasī』nusāsiya adhicittasikkhayā,

Yathārahaṃ damayati bhabbapuggale

Anuttaro』tipi naradammasārathi; ()

15.

Samāhite muni radhicittasikkhayā

Vipassanāya』pi samaṇe』nusāsiya,

Yathārahaṃ damayati bodhanārahe

Anuttaro』tipi naradammasārathi; ()

16.

Tathuparūpari paṭivedhapattiyā

Yathākkamaṃ anariyasekkhapuggale,

Dameti so vinayati lokanāyako

Anuttaro』tipi naradammasārathi ()

17.

Vineyyabandhavamanakundacandimā

Vinesi kosalamagadhādhipādayo,

Anekakhattiyapurise vināyako

Anuttaro』tipi naradammasārathi; ()

18.

Kudiṭṭhikuñjarahari kūṭadantabhu

Surādibhūsurapurise vibhāvino

Jināsabho vinayi yato』nusāsiya

Anuttaro』tipi naradammasārathi; ()

19.

Upālināmikapamukhe durāsade

Vināyako gahapatipaṇḍite puthu

Vinesi so upanayanakkhame yato

Anuttaro』tipi naradammasārathi; ()

20.

Asaccadiṭṭhikamapi saccakavhayaṃ

Anaññavenayikanigaṇṭhanāyakaṃ

Vinesi tappabhutidigambare jino

Anuttaro』tipi naradammasārathi; ()

21.

Jināsabho sabhiyasubhaddasaññino

Tappassino timisabhido sadhammiyā

Kathāyi』tobahi samaṇepi sikkhayi

Anuttaro』tipi naradammasārathi; ()

我來將這段巴利文直譯成中文: 1 因無更勝任何 人以功德流自己 以總說理路彼牟尼 無上月(美麗)面蓮 2 如是彼人獅以戒圓滿 功德此勝過天界 以定最勝慧解脫 以解脫見功德圓滿 3 因無有增上戒圓滿 定慧等功德與彼等 何處有此更勝者 由彼此無等大牟尼 4 無比無等牟尼彼牟尼 因平等無等等由彼 如來此第二任何 無有故無二如來 5 因無有形似彼等 平等爾時無等身圓滿 無伴已通達菩提 由彼無比無伴牟尼 6 以身亦端正可愛 功德無與彼等補特伽羅 無有于聖教分別善巧 離自地上相似補特伽羅 7 以無他境最勝菩提成就 說自覺故無對等補特伽羅 立誓亦不足離自己 故無上調御丈夫 8 善調補特伽羅應調補特伽羅 調伏引導未調補特伽羅 因勝者善巧調伏方便 故無上調御丈夫 9 如馬以柔功德調馬者 如來以善趣法語 調伏引導如是如來 故無上調御丈夫 10 如馬以粗功德調馬者 以惡趣怖畏方法如來 調伏引導如是如來 故無上調御丈夫 11 不可調以柔粗調馬者 如令死如是如來 舍離不教不教誡 故無上調御丈夫 12 象為調御者引導奔馳 僅于東等方 以無上調御丈夫 勝者所引導諸人非如是 13 或坐于臥坐彼等 於八方極勇猛行 馳向無上方 故無上調御丈夫 14 牟尼令住增上戒學 自在教誡增上心學 如其所應調應度補特伽羅 故無上調御丈夫 15 牟尼令定增上心學 以觀亦教誡沙門 如其所應調覺悟應度 故無上調御丈夫 16 如是上上證得通達 次第凡夫有學補特伽羅 彼調伏調伏世間導師 故無上調御丈夫 17 所化親屬意蓮月 調伏拘薩羅摩揭陀等主 多種剎帝利人導師 故無上調御丈夫 18 邪見象獅假牙地 天等天人明瞭 勝者牛調伏教誡故 故無上調御丈夫 19 優波離等首難近 導師諸多居士賢者 彼調伏能引導故 故無上調御丈夫 20 不真實見稱薩遮迦 無他調伏尼乾陀主 勝者調伏彼等裸形外道 故無上調御丈夫 21 勝者牛薩毗耶善賢名 苦行者破除黑暗以正法 語此外沙門亦教導 故無上調御丈夫

22.

Damesi somuni uruvelakassapa-

Gayādikassapajaṭilādike yato,

Jaṭādhare vijaṭitajālinījaṭo

Anuttaro』tipi naradammasārathi; ()

23.

Pahāṇasaṃvaravinayuttaro muni

Anekakhattiyasamaṇepi sāsane,

Vinesi sārathiriva uttaruttariṃ

Anuttaro』tipi naradammasārathi; ()

24.

Manussasoṇitapisitāsanehi so

Vinesi pīvarajaṭharaṃ nisācaraṃ,

Sughoramānavaka manekarakkhase

Anuttaro』tipi naradammasārathi, ()

25.

Vināyako suvinayi rāhunāmikaṃ

Mahattabhāvika masurādhipaṃ yato,

Surādhipappabhutisure tathā』sure

Anuttaro』tipi naradammasārathi; ()

26.

Pajāpatiṃ nikhilapajānukampako

Bakābhidhānikampi tucchaladdhikaṃ,

Vinesi so naditaranīrajāsane

Anuttaro』tipi naradammasārathi; ()

27.

Kasaṅkusehi』pi avineyyake yato

Tiracchajātikapurise narāsabho,

Vinesi so tisaraṇasilasaṃvare

Anuttaro』tipi naradammasārathi; ()

28.

Kapolasecanamadakaṇṇacāmaraṃ

Hutāsanāsanirivabhiṃsanaṃ yato,

Damesi māraji dhanapālakuñjaraṃ

Anuttaro』tipi naradammasārathi; ()

29.

Vinesi somuni himavantavāsinaṃ

Patāpapajjala mapalālabhoginaṃ,

Kharaṃ bhayaṅkara maravālabhoginaṃ

Anuttaro』tipi naradammasārathi; ()

30.

Nando』panandu』ragapatiṃ mahodara-

Cūlodaroragapamukhe ca nibbise,

Dhumassikhā』nalasikhabhogīno akā

Tenā』pyanuttaranaradammasārathi; ()

31.

Damanupāyakovido hi bodhaneyyabandhave

Ariyamaggavīthibhāsuraṃ varaṃ sivamapakuraṃ,

Paṭipadārathena sārayi yatheva sārathi

Purisadammasārathiti vuccate anuttaro; ()

Itimedhānandābhidhānena yatinā varacite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe santikenidāne bhagavato anuttaro purisadammasārathīti nāma paññattiyā abhidheya paridīpo catubbīsatimosaggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇekitti saddo abbhuggato itipi sobhagavā satthā devamanussānaṃti.

1.

Kantāraṃ kharatakkaraṃ nirudakaṃ kattāramotārimaṃ

Kantāraṃ migarājakuñjaramahā (saddulavikkīḷitaṃ),

Kantāraṃ avatārabhurijanataṃ yo satthavāho sudhi

Tāretvā nayate dayāparavaso khemantabhumiṃ yathā; ()

2.

Iccevaṃkaruṇānidhānahadayo saṃsāradukkhāture

Satte jātijarāvikāramaraṇassokādikantārato,

Tāretvā dasasaṃkilesagahanā pāpesi khemaṃpuraṃ

Tasmā satthupasatthakittivisaro satthā』ti sampattharī; ()

3.

Atthā』natthavicāraṇā』ticaturo lokuttaratthena』pi

Yasmā sāsati lokiyena ubhayena』tthenalokaṃ imaṃ,

Sabrahmaṃ sanarāmaraṃ sasamaṇaṃ sabrāhmaṇaṃ yohi so

Satthā』tveva pasatthakittinikaro satthāramabbhuggato; ()

4.

Bhītiṃ jātijarārujādikasiraṃ nissāya jātaṃhi yo

Satthā satthadharorivā』rivisaraṃ nikkhittasattho sadā,

Sattānaṃ tasasate vihiṃsati dhiyā siddhatthasāro tato

So satthā』ti yasosarīrasurabhī lokattayaṃ vyāpayī; ()

5.

Lokatthābhirato anatthavirato jātyādikantārato

Uttāretica satthavāhasadiso yo atthadhammenavā,

Satte sāsati hiṃsatī』ti janatāsantānajātaṃ bhayaṃ

Vuttā』nvatthavasena sohibhagavā satthāti vaṇṇīyate; ()

Taṃkho panabhavantaṃ gotamaṃ evaṃkalyāṇe kittisaddo abbhuggato itipiso bhagavā buddhoti.

我來將這段巴利文直譯成中文: 22 調伏彼牟尼優樓頻螺迦葉 伽耶等迦葉結髮等故 持結髮解開網結髮 故無上調御丈夫 23 斷除防護調伏最上牟尼 多種剎帝利沙門于教中 調伏如調御者更上更上 故無上調御丈夫 24 以人血肉食彼 調伏肥腹夜行者 極可怖青年眾多羅剎 故無上調御丈夫 25 導師善調伏名羅睺 大身阿修羅主故 天主等天如是阿修羅 故無上調御丈夫 26 生主一切眾生悲愍者 名為婆伽亦空見者 調伏彼渡河青蓮座 故無上調御丈夫 27 以鞭鉤亦不可調故 畜生趣補特伽羅人牛 調伏彼以三皈戒律儀 故無上調御丈夫 28 頰流汗醉耳拂 如火電可怖故 調伏勝魔財護象 故無上調御丈夫 29 調伏彼牟尼雪山住者 威光熾燃無稻草蛇 兇惡可怖惡蛇 故無上調御丈夫 30 難陀優波難陀龍王大腹 小腹龍為首及無毒 煙炎火炎蛇作 由彼亦無上調御丈夫 31 善巧調伏方便實覺悟親屬 聖道道光耀最勝寂滅作垢 以行道車引導如調御者 調御丈夫故稱為無上 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊無上調御丈夫名施設所詮品第二十四品。 彼實具壽瞿曇如是美好名聲升起如是彼世尊天人師。 1 難度兇惡盜賊無水難度渡 難度獅子象大(虎遊戲) 難度無渡眾生彼商主智者 渡引導慈悲自在如安穩地 2 如是悲藏心於輪迴苦惱 眾生生老變死憂等難度 渡十煩惱叢林到達安穩城 故師稱讚名聲流傳稱師 3 義非義思擇極靈巧以出世義亦 因教誡世間以二義此世間 與梵天人天沙門婆羅門彼 師如是稱讚名聲聚升起師 4 怖畏生老病等頭因生彼 師如持劍者于敵眾放下劍常 眾生怖百傷害以智成就義精要由彼 彼師名聲身香遍三界 5 樂世間義離非義從生等難度 救度如商主導師彼以義法 于眾生教誡傷害故人相續生怖畏 說隨義力彼實世尊稱讚為師 彼實具壽瞿曇如是美好名聲升起如是彼世尊佛。

6.

Yo saṅkhāravikāralakkhaṇaparosaṅkhārapaññattisu

Ñeyyatthesva』nanussutesu purimaṃ cattāri saccāni』pi,

Bujjhitvā』cariyopadesarahito tattheva sabbaññutaṃ

Patto ñāṇabalesu pāpuṇi vasībhāvaṃ sayamabhuka sayaṃ; ()

7.

Bodhetā』ti pajāya nibbacanato saccāni so bujjhitā

Saccānīti』pi saccavādi bhagavāka nissesañeyyassapi,

Matyā bujjhanasattiyā mahatiyā yasmā samaṅakgī tato

Buddho nāmasiyāti kittivisaro tambuddhamabbhuggato; ()

8.

Yesaṃja bodhanavasattiyā sumatiyā cā』naññaneyyo sayaṃ

Buddhattā ca yathāvikāsapadumaṃ so bujjhanaṭṭhenapi,

Nānābuddhaguṇassa vissavanato buddhoti suddhodanī

Abbhuggañchi tibuddhakhettabhavane taṃkittigītassaro; ()

9.

Rāgassādhigataggamaggamatiyā dosassa mohassapi

Chinnattā ca samulaghātamakhilakelasārivaggassapi,

So khīṇāsavatāya copadhipariccāgena buddhotyayaṃ

Uccāriyati cārikittiracanā viññūhi yāvajjapi; ()

10.

Dhammassāmi yathā pabuddhapuriso okkantaniddakkhayā

Nājjho』tiṇṇakilesamiddhavidhamā bodhāpito kenaci,

Buddhambhojatibhānano hī bhagavā sāmaṃ pabuddho yato

Buddhonāmasiyāti tabbhavayasoghoso vibhusāyate; ()

11.

Gatyatthāvagamatthadhātusamatāsabbhāvato vā gato

Yenekāyanamaggamuggamatimā eko, hīsambujjhīso,

Sambodhiṃ jayabodhimūlamupago sattuttaro』nuttaraṃ

Buddhotī』dha jagattaye nijayaso yāvajja vijjumbhate; ()

12.

Khīṇattā paramāya maggamatiyā dubbuddhiyā buddhiyā

Laddhattāpi kaanuttaruttaraguṇālaṅakkārasāmaggiyā,

So sambodhiparāyaṇo sirighaṇo buddhoti suddhodanī

Lokambhodhimalaṅkari nijayasokallolamālāhi』maṃ; ()

13.

Sambuddho』ti』mināpadena munino saccāvabodhāvahaṃ

Ñāṇaṃ tappaṭivedhañāṇa managhaṃ nā』ññehisādhāraṇaṃ,

Buddho』tī』dha padena satthu karuṇāpubbaṅakgamaṃ desanā-

Ñāṇaṃ ñeyyapadatthabodhanakaraṃ ñāṇañca dassiyate; ()

14.

Taṃ sabbaññutañāṇathomanavasā sammādisambuddhi』ti-

Saddassā』riyamaggakittanavasā buddhotisaddassaca,

Yogo』pe』tthakato』tya』bhāsi vibudho so dhamma pālābhidho

Buddhānussativaṇṇanāvivaraṇe viññātasatthāgamo; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāne satthādevamanussānaṃ buddhoti nāmapaññattīnaṃ abhidheya paridīpo pañcavīsatimo saggo.

Taṃkho pana bhavantaṃ gotamaṃ evaṃ kalyāṇe kittisaddo abbhuggato itipi sobhagavā bhagavāti.

1.

Kavibhāratipaddhatichandasi ta-

Gguṇathomana (toṭaka) vutya』bhavi,

Bhagavā』ti vibhattapadatthavatī

Madhurā suṇataṃ surataṃ madhurā; ()

2.

Adhisīlasamādhimatippabhuti-

Guṇarāsivisiṭṭhatarassa tato,

Bhagavā』ti sadevamanussapajā-

Pavarassa sagāravanāma』midaṃ; ()

3.

Bhagavāvacanena pavuccati yo

Saniruttinayo vacanatthavaro,

Sa』hi gāravaseṭṭhavisiṭṭhataro

Bhagavāti nimittakanāmamidaṃ; ()

4.

Paripācitasañcitapāramitā-

Mitabhāgya manuttariyu』ttariyaṃ,

Yadi vijjati』massa anaññasamaṃ

Bhagavā』ti pavuccati so bhagavā; ()

5.

Yadi mārabalaṃ pabalaṃ sakalaṃ

Kadalī dviradoriva tālavanaṃ,

Asanī』va kilesamabhañji tato

Bhagavā』ti pavuccati so bhagavā; ()

我來將這段巴利文直譯成中文: 6 彼於行變相超行施設 所知義未聞前四聖諦亦 覺悟離師教導彼處一切智 得智力中獲得自在自覺自己 7 覺悟者由詞源於眾生覺悟彼諸諦 諸諦故諦語世尊于無餘所知亦 以慧覺悟力大具足由彼 佛名應是名聲流傳彼佛升起 8 彼等覺悟力善慧及無他所知自己 覺悟故如開敷蓮花彼以覺悟義亦 種種佛功德宣揚故佛凈飯子 升起於三佛田住處彼名聲歌聲 9 以得最上道慧于貪于嗔癡亦 斷故及與根滅一切煩惱敵群亦 彼以漏盡及舍依佛此 稱頌及作名聲智者至今亦 10 法主如覺醒人由入眠滅 不為未度煩惱睡眠破壞令覺由任何 佛蓮花日實世尊自覺故 佛名應是彼有名聲聲莊嚴 11 由趣義證知義界平等自性或已去 由彼一乘道增上慧獨一實彼覺悟 完全覺悟勝覺樹根去勝有情無上 佛如是於三界自名聲至今顯現 12 由滅以最上道慧惡慧由得慧 亦得無上上功德莊嚴具足 彼正覺趣向吉祥密集佛凈飯子 以自名聲波浪鬘莊嚴此世間蓮 13 正覺由此句牟尼諸諦證悟帶來 智彼通達智無垢不與他共 佛如是此句顯示師悲為先宣說 智及令知所知義處智 14 彼一切智智讚歎力由正等正覺 聲及由聖道稱讚力佛聲 結合此處由彼說智者彼名為法護 于佛隨念註釋解釋知師教 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示天人師佛名施設所詮品第二十五品。 彼實具壽瞿曇如是美好名聲升起如是彼世尊世尊。 1 詩人語路韻律 彼功德贊(睹咤迦)語有 世尊分別義具 甜美聞者喜甜美 2 增上戒定慧等 功德聚殊勝由彼 世尊與天人眾生 最勝具恭敬此名 3 以世尊語說彼 具詞源理趣語義最勝 彼實恭敬最上殊勝 世尊此因緣名 4 成熟積集波羅蜜 無量福無上殊勝 若有彼無他等 世尊故稱彼世尊 5 若魔軍力強全部 如芭蕉雙臂棕櫚林 如雷電破煩惱由彼 世尊故稱彼世尊

6.

Yadi bhaggamakā』khilalobhamapā-

Khiladosamapā』khilamohamapi,

Viparītamanokaṇañca tato

Bhagavā』ti pavuccati so bhagavā; ()

7.

Yadi kodhu』panāha musuyanama-

Cchariyaṃ ahirikkanirottapanaṃ,

Api makkhapalāsa mabhañji bhavā-

Bhavadiṭṭhi manajjava』maddavataṃ; ()

8.

Kharaphārusatā karaṇuttariyaṃ

Yadi māna』bhimāna』pamādamadaṃ,

Saṭhaphārusatā karaṇuttariyaṃ

Saṭhamāyamabhañji』ti mohajaṭaṃ

Bhagavā』ti pavuccati so bhagavā; ()

9.

Tividhā』kusalaṃ tividhabbisamaṃ

Tivitakkatimūlatisaññamapi,

Timalaṃ tipapañca mabhañji tato

Bhagavā』ti pavuccati so bhagavā; ()

10.

Caturogha catubbidhayoga catu-

Bbidhagantha catubbidhagāha mapi,

Caturāsavadhamma mabhañjitato

Bhagavā』ti pavuccati so bhagavā; ()

11.

Vinibaddha manokhīla nīvaraṇā-

Nya』bhīnandanamaccariyāni tato,

Yadi pañcavidhāni』pi bhaggamakā

Bhagavā』ti pavuccati so bhagavā; ()

12.

Chavivādapadāni』pi sattavidhā-

Nusayehi kusitakavatthu』mato,

Ya mabhañji』tarāti』pi aṭṭhavidhaṃ

Bhagavā』ti pavuccati so bhagavā; ()

13.

Navadhā』layamula mabhañji tathā

Dasadhā』kusalaṃ dasakammapathaṃ,

Sakalāni kudiṭṭhigatāni tato

Bhagavā』ti pavuccati so bhagavā; ()

14.

Pariḷāhadaraṃ vividha』ddhasataṃ

Bhavakanettivicāra mahañji tato,

Satamattasahassakilesagataṃ

Bhagavā』ti pavuccati so bhagavā; ()

15.

Aṇimā laghimā mahimā vasitā-

Pabhuti』ssariya』ṭṭhabhagehi yato,

Subhagehi samaṅakgībbhūva tato

Bhagavā』ti pavuccati so bhagavā; ()

16.

Aṇuno nanuno』 nanunokaraṇaṃ

Karaṇaṃ lahuno』lahuno aṇimā,

Laghimā mahimā mahimākaraṇaṃ

Karaṇaṃ vasitā vasitāya tahiṃ; ()

17.

Saya micchitaṭhāna mupāgamanaṃ

Lahu vicchitakāriyasādhanatā,

Abhipatti pakamya masesavasī-

Karaṇe』sikatā paramissaratā; ()

18.

Nabhasā padasā gamanādivasā

Vajato pariniṭṭhitakāriyatā,

Nijakāma』vasāyikatātiyahiṃ-

Paramissariyākhyabhagā』ṭṭhavidhā; ()

19.

Catumagga catupphalasantipadā-

Riyadhammasamuhabhagehi yuto,

Vinalīkatapāpamalehi tato

Bhagavā』ti pavuccati so bhagavā; ()

20.

Caraṇadiguṇa』tisayādhigatā-

Samakittisarīrabhageta yuto,

Bhuvanattayavipphuritena tato

Bhagavāti pavuccati so bhagavā; ()

21.

Janalocananīharaṇāya nirū-

Pama rūpasarīragatāya tato,

Nikhilāvayavassiriyā sabito

Bhagavā』ti pavuccati so bhagavā; ()

22.

Abhipatthita micchita mattahitaṃ

Parasattahitampi samijjhati yaṃ,

Iti tādisakāmabhagena yuto

Bhagavā』ti pavuccati so bhagavā; ()

23.

Yadanuttariyena ca pāramitā-

Vīriyena payattabhagena yuto,

Garubhāvapadappabhavena tato

Bhagavā』ti pavuccati so bhagavā;

24.

Paramissariyāyamadhammayaso-

Sirikāmapayattabhāgā chayime,

Yadi yassa jinassa bhavanti tato

Bhagavā』ti pavuccati so bhagavā; ()

25.

Subhagena anaññasamena nirū-

Pamarūpavilāsabhagena yuto,

Satapuññasamujjalitena tato

Bhagavāti pavuccati so bhagavā; ()

26.

Nijadhammasarīravibhūti yathā

Nijarūpasariravibhūti tathā,

Iha vuccati bhaggasubhāgyamiti

Api tehi samaṅgi jino bhagavā; ()

27.

Kusalādipadehi vibhattamakā』-

Yatanādivasena ca bandhavasā,

Vata dhammasamuhasabhāva mato

Bhagavā』ti pavuccati so bhagavā; ()

我來將這段巴利文直譯成中文: 6 若破一切貪無 一切嗔無一切癡亦 顛倒心垢及由彼 世尊故稱彼世尊 7 若忿恨嫉妒 慳吝無慚無愧 亦憍慢諂欺破有 有見不直不柔軟 8 粗暴造作超越 若慢過慢放逸醉 偽詐粗暴造作超越 偽詐詭詐破癡網 世尊故稱彼世尊 9 三種不善三種不平 三尋三根三想亦 三垢三戲論破由彼 世尊故稱彼世尊 10 四暴流四種軛四 種結四種執取亦 四漏法破由彼 世尊故稱彼世尊 11 繫縛心荒蔽蓋 歡喜慳吝由彼 若五種亦破作 世尊故稱彼世尊 12 六種諍論句亦七種 隨眠以懈怠事由彼 彼破其他亦八種 世尊故稱彼世尊 13 九種住處根破如是 十種不善十業道 一切邪見趣由彼 世尊故稱彼世尊 14 熱惱怖畏種種半百 有愛轉思惟破由彼 百千煩惱趣 世尊故稱彼世尊 15 微小輕大自在 等神通八分由彼 福分具足由彼 世尊故稱彼世尊 16 微非微非微作 作輕非輕微小 輕大大作 作自在於自在彼處 17 自所欲處前往 速所欲事成就 獲得勝解一切自在 作劍性最勝自在 18 以虛空足行等力 行完成事 自欲決定性此處 最勝自在稱分八種 19 四道四果寂滅道 聖法集分具足 除去惡垢由彼 世尊故稱彼世尊 20 行等功德殊勝得 等名聲身份具足 三界光照由彼 世尊故稱彼世尊 21 為除人眼霜無 比色身具從彼 一切支分吉祥普遍 世尊故稱彼世尊 22 所愿所欲自利 他有情利亦成就彼 如是具如是欲分 世尊故稱彼世尊 23 以無上及波羅蜜 精進努力分具足 由尊重處生故由彼 世尊故稱彼世尊 24 最勝自在法名聲 吉祥欲努力分六這些 若彼勝者有由彼 世尊故稱彼世尊 25 以無他等福無 比美妙分具足 百福普照由彼 世尊故稱彼世尊 26 自法身威力如 自色身威力如是 此說破善運 亦具彼等勝者世尊 27 以善等句分別作 處等力及繫縛力 實法蘊自性由彼 世尊故稱彼世尊

28.

Catudhā catudhā catudhā catudhā

Catusaccadaso』riyasaccampi,

Vibhajī vibhajī vibhajī vibhajī

Bhagavā』ti pavuccati so bhagavā; (Yamakabandhanaṃ)

29.

Yadi dibbavihāra masevi bhaji

Surajeṭṭhavihāra manaññasamaṃ,

Ariyañcavihāra manaññasamaṃ,

Ariyañca vihāra masevi tato

Bhagavā』ti pavuccati so bhagavā; ()

30.

Yadi kāyavivekasukhaṃ abhajī

Bhaji cittavivekasamādhisukhaṃ,

Upadhīhi vivekaka masevi tato

Bhagavā』ti pavuccati so bhagavā; ()

31.

Bhaji vaṭṭagatañca vivaṭṭagataṃ

Saya muttarimānusadhamma mapi,

Tividhañahi vimokkha masevi tato

Bhagavā』ti pavuccati so bhagavā; ()

32.

Punarāgamanāvaraṇena bhave

Bhavanettisamañña midaṃ gamanaṃ,

Yadi vantamakā』riyamaggamukho

Bhagavā』ti pavuccati so bhagavā; ()

33.

Bhagavā』ti visiṭṭha』bhidhānamimaṃ

Na』ca mātupituppabhutihi kataṃ,

Sahabodhipadādhigamena gatā

Tathasammuti tassajinassa』bhavi; ()

Athamahāniddesāgatanayo vuccate.

34.

Lokuttarāya matiyā

Rāgaṃ bhaggaṃ akāsi dosaṃ mohaṃ,

Yasmā kaṇṭakamānaṃ

Kilesamāraṃ tatopi buddho bagavā; ()

35.

Yasmā vibhajjavādi

Bhaji vibhaji pavibhajī sadhammakkhandhaṃ,

Lokuttarañca katavā

Bhavānamattaṃ tatopi buddho bhagavā; ()

36.

Yasmā bhāvitakāyo

Bhāvitasilo sadā subhāvitacitto,

Bhāvitapañño sabbhi

Subhāvanīyo tatopi buddho bhagavā; ()

37.

Bhagavā kavanapatthāni

Paṭisallānabbihārasāruppāni,

Janavātāpagatāni

Vanāni senāsanāni yo pantāni; ()

38.

Bhudharakandaraleṇaṃ

Guruhamūlaṃ pakalāla mabbhokāsaṃ,

Sivathikaṃ bhaji yasmā

Tiṇasatthāraṃ tatopi buddho bhagavā; ()

39.

Catubbidhānaṃ saddhā-

Deyyānaṃ cīvarādisambhārānaṃ,

Subharo yasmā bhāgī

Paramappiccho tatopi buddho bhagavā; ()

40.

Attharasassa subhāgī

Dhammarasassa ca yato vimuttirasassa,

Adhisīlassa』dhicitta-

Ssa』dhipaññāyaca tatopi buddho bhagavā; ()

41.

Rūpārūpāvacara-

Jjhānāna catunna mapakpamaññānampi,

Viddhaṃsitīvaraṇo

Yasmā bhāgī tatopi buddho bhagavā; ()

42.

Aṭṭhannañcaṭṭhannaṃ

Vimokkhadhammāna mābhibhāyatanānaṃ,

Anupubbavihārānaṃ bhāginavannaṃ tatopi buddho bhagavā; ()

43.

Dasakasiṇasamāpatti

Dasasaññābhāvanāna mapi bhāgīvā,

Asubhasamāpatyā』nā-

Pānassatiyā tatopi buddho bhagavā; ()

44.

Sammappadhāna pabhuti-

Satipaṭṭhāni』ddhipādadhammānampi,

Catudhā suvibhattānaṃ

Bhāgī yasmā tatopi buddho bhagavā; ()

45.

Pañcannampi balānaṃ

Yasmā pañcanna mindriyānaṃ bhāgī,

Tasmā dasabaladhārī

Jitindriso yo tatopi buddho bhagavā; ()

46.

Yasmā bojjhaṅgānaṃ

Ariyassa』ṭṭhaṅgikassa maggassāpi,

Tathāgatabalānaṃ yo

Bhāgi dasannaṃ tatopi buddho bhagavā; ()

47.

Catuvesārajjānaṃ

Yadi catupaṭisambhidāna maddhabhāgī,

Chabuddhadhammānampi

Chaḷabhiññānaṃ tatopibuddhobhagavā; ()

48.

Bhagavā』tye』taṃ nāmaṃ

Nakataṃ mātāpitūhi bhātubhaginīhi,

Sakamittāmaccehi

Na ñātisālohitehivā paññattaṃ; ()

49.

Samaṇehi bhusurehi

Na devatāhi ca nana yena kenaci racitaṃ,

Uṭṭhaṭakibbisamūle

Subodhimūle subuddhasambodhīnaṃ; ()

我來將這段巴利文直譯成中文: 28 四四四四 四諦見聖諦亦 分別分別分別分別 世尊故稱彼世尊(雙重結構) 29 若修習天住親近 天主住無他等 聖住亦無他等 聖住亦修習由彼 世尊故稱彼世尊 30 若親近身遠離樂 親近心遠離定樂 離諸依亦修習由彼 世尊故稱彼世尊 31 親近輪迴趣及解脫趣 自上人法亦 三種解脫亦修習由彼 世尊故稱彼世尊 32 以無再來障礙於有 有愛此等行 若吐作以聖道為首 世尊故稱彼世尊 33 世尊此殊勝名稱 非由父母等作 與菩提位證得已去 如是共許彼勝者有 複次說大義釋所來道理。 34 以出世間慧 破貪作嗔癡 因刺慢 煩惱魔從彼故覺者世尊 35 因分別說者 親近分別遍分別正法蘊 及作出世間 諸有量從彼故覺者世尊 36 因已修身 已修戒常善修心 已修慧善人 應修習從彼故覺者世尊 37 世尊深林邊邑 獨坐住處適當 離人暴 林居住處彼邊遠 38 山巖洞窟 大樹根無草開曠處 冢墓親近因為 草敷具從彼故覺者世尊 39 四種信 施衣等資具 善養因為分 最少欲從彼故覺者世尊 40 十八分 法味及由彼解脫味 增上戒增上心 增上慧及從彼故覺者世尊 41 色無色界 禪四無量亦 破除障礙 因為分從彼故覺者世尊 42 八八 解脫法勝處 次第住分九從彼故覺者世尊 43 十遍定 十想修習亦分或 不凈定入 出息念從彼故覺者世尊 44 正勤等 念處神足法亦 四種善分別 分因為從彼故覺者世尊 45 五力亦 因為五根分 故具十力 勝根彼從彼故覺者世尊 46 因為覺支 聖八支道亦 如來力彼 分十從彼故覺者世尊 47 四無畏 若四無礙解亦半分 六佛法亦 六神通從彼故覺者世尊 48 世尊此名 非由父母兄弟姊妹作 非親友大臣 非親族血親施設 49 沙門婆羅門 非天非任何人造作 拔除煩惱根 善覺樹根善覺正覺

50.

Paṭilābhahetu tesaṃ

Bhagavantānaṃ anāvaraṇañāṇassa,

Pavimokkhantikametaṃ

Yadidaṃ bhagavāti sacchikāpaññatti; ()

Athaṭīkāgatanayovuccate.

51.

Niratisayāsīlādi-

Sagguṇabhāgā anaññasāmaññā ye

Yassu』palabbhanti tato

Bhagavā』tya』bhidhīyate sabuddho bhagavā; ()

52.

Tathāhi sīlaṃ samādhi

Paññā vimutti vimuttidassanañāṇaṃ,

Hiri ottappaṃ saddhaṃ

Vīriyaṃ sati sampajañña mete dhammā; ()

53.

Sīlavisuddhi ca diṭṭhi-

Visuddhi kusalāni tīṇi tammūlāni,

Tayo vitakkā sammā

Tisso dhātvānavajjasaññā tisso; ()

54.

Catusatipaṭṭhāni』ddhi-

Ppādā sammappadhānadhammā caturo,

Paṭisambhidā catasso

Caturo maggā phalānikho cattāri; ()

55.

Cattāro, riyavaṃsā

Yoniparicchedakāni catuñāṇāni,

Catuvesārajjāni

Padhāniyaṅgāni pañca parimāṇāni; ()

56.

Pañcaṅgiko』pi sammā

Samādhi pañcindriyāni pañcabalāni,

Nissāraṇīyadhātu

Pañcavimuttiparipācaniyā dhammā; ()

57.

Pañca vimuttāyatana-

Ñāṇāni chagāravā chabahulavihārā,

Chā』nussatiṭhānāni

Nissāraṇiyā chadhātu chalabhiññāyo; ()

58.

Chabbidha』nuttariyāni

Jabbidhanibbedhabhāgiyā saññāyo,

Chaasādhāraṇañānā-

Nya』riyadhanānya』parihāniyā dhammā; ()

59.

Sappurisāriyadhammā

Bojjhaṅgā satta sattasaññā satta,

Khīṇāsavabalakathanā

Sattavivadhā dakkhiṇarahānañca kathā; ()

60.

Aṭṭhannaṃ paññānaṃ

Paṭilābha nidānadesanā sammattā;

Lokasabhāva』ccagamā

Aṭṭha』kkhaṇadesanā ca aṭṭhavimokkhā; ()

61.

Vatthunyā』ramhāni

Mahāpurisatakkanā』bhibhāyatanutti,

Aṭṭhavidhā navu』pāyā

Manasikaraṇamūlakā padhānyaṅgāni; ()

62.

Nava sattāvāsakathā

Āghātapaṭivinayā ca nava nānattā,

Navā』nupubbavihārā

Navasaññā dasavidhā kusalakammapathā; ()

63.

Dasa kasiṇāyatanāni

Dasa sammattāni nāthakaraṇadhammā,

Balāni cā』riyavāsā

Mettāye』kādasānisaṃsā dhammā; ()

64.

Bārasadhammā cakkā-

Kārā terasadhutaṅgadhammā ce』pi,

Cuddasamattā buddhi

Pañcadasavimuttipācanīyā dhammā; ()

65.

Ānāpānassatiyo

Soḷasa soḷasavidhā』 parantapatīyā,

Aṭṭharasa buddhaguṇā

Ekūṇavīsati paccavekkhaṇabuddhi; ()

66.

Catucattāḷisavidhā

Paññāvatthū』dayabbayeñāṇāni,

Paññāsa kusaladhammā

Sattādhikasattatippabhāvatthūni; ()

67.

Catuvīsati koṭilakkha-

Ppamita samāpattiyañcaravajirañāṇaṃ,

Samantapaṭṭhānapacca-

Vekkhaṇañāṇāni desanāñāṇāti; ()

68.

Sattāna manattānaṃ

Vibhagañāṇānicā』sayānusayānaṃ,

Vuttavibhāgā santī

Guṇabhāgā bhagavato tato bhagavā so; ()

69.

Manussattabhāvādike aṭṭhadhamme

Samodhānayitvā』hisambodhiyā ye,

Samiddhā』dhikārehi sattuttamehi

Mahābodhisattehi sampādanīyā; ()

70.

Adhiṭṭhānadhammādayo pañcu』ḷāra-

Pariccāgadhammā catussaṅgahā ca,

Cariyattayaṃ pāramīdhammarāsi

Bhavattyā』bhisambodhisambhārabhūtā; ()

71.

Pabhutyā』bhinīhārato yāvabodhi

Asaṅkheyyakappāni cattāri』massa,

Salakkhāni te bodhisambhāradhammā

Bhavā vuddhipakkhe bhatā sambhatā』ti; ()

72.

Bhajīyanti yā puññavantehi loke

Payogaṃ samāgamma sampattiyo tā,

Bhagānāma vaṭṭabbivaṭṭānugā』ti

Pavuccanti tesaṃ ubhinnaṃ bhagānaṃ; ()

我來將這段巴利文直譯成中文: 50 獲得因彼等 世尊無障礙智 解脫究竟此 即此世尊證知施設 複次說復注所來道理。 51 無上戒等 自功德分無他共同彼等 于彼獲得從彼 世尊如是稱正覺世尊 52 如是戒定 慧解脫解脫見智 慚愧信 精進念正知這些法 53 戒清凈及見 清凈善三彼根 三尋正 三界無過想三 54 四念處神 足正勤法四 無礙解四 四道果實四 55 四聖種 生遍知四智 四無畏 精進支五量 56 五支亦正 定五根五力 出離界 五解脫成熟法 57 五解脫處 智六恭敬六多住 六隨念處 出離六界六神通 58 六種無上 六種通達分想 六不共智 聖財不退法 59 善人聖法 覺支七七想七 漏盡力說 七種應供施說及 60 八慧 獲得因緣說正性 世間自性超越 八非時說及八解脫 61 事所緣 大人思勝處 八種九方便 作意根本精進支 62 九有情住說 忿恨調伏及九差別 九次第住 九想十種善業道 63 十遍處 十正性依處法 力及聖住 慈十一功德法 64 十二法轉 輪十三頭陀法亦 十四慧 十五解脫成熟法 65 入出息念 十六十六邊際勝分 十八佛功德 十九觀察慧 66 四十四種 慧事生滅智 五十善法 七百零七緣事 67 二十四俱胝相 量等至及金剛智 遍趣緣觀 察智及說法智 68 諸有情自我 分別智及隨眠意樂 如說分別有 功德分世尊從彼世尊彼 69 人身等八法彙集 為正覺彼等 成就勝行以七最上 大菩薩應成就 70 決意法等五廣大 舍法四攝及 三行波羅蜜法蘊 成為正覺資糧 71 從發願乃至覺悟 無數劫四彼 具相彼等覺資糧法 有增長分運持積集故 72 由具福者世間親近 會遇所得成就彼等 分名輪迴解脫隨順 稱彼二分故

73.

Pure bodhito bodhisatto samāno

Bhusaṃ bodhisambhāradhamme vinanto,

Patiṭṭhāsi yasmiṃ bhage te vanīti

Manussesu devesu ukkaṃsabhute; ()

74.

Tathā』naññasāmaññasāhiññajhāna-

Ssamāpattibhedaggamaggapphalādī,

Bhage bodhimūle vivaṭṭānuge』pi

Sayaṃ buddhabhuto samāno vanī』ti; ()

75.

Catubbisa ye koṭilakkhappamāṇa-

Samāpattibhāgā kamahābhāgadheyyo,

Paresaṃ nahitāya?Ttano diṭṭhadhamma-

Sukhatthāya te niccakappaṃ vanīti; ()

76.

Abhiññeyyadhammesu ye bhāvitabba-

Pahātabbabhāgā pariññeyyabhāgā,

Siyuṃ sacchikātabbabhāgā vanī』ti

Jino bhāvanāgocarāsevano te; ()

77.

Asādhāraṇe sesasādhāraṇa ye

Ime dhammabhāgā』dhisīlādibhedā,

Phalaṃ yāvatā bodhaneyyesu satthā

Vanī patthayī suppatiṭṭhānukhoti; ()

78.

Aveccappasantā imassa』tthi deva-

Manussā bahū bhattiyuttā tathāhi,

Asādhāraṇā』nopamānattañāṇa-

Ppabhāvādito sabbasattuttamo so; ()

79.

Anatthāpahārādipubbaṅgamāya

Hitatthā』bhinipphādane tapparāya,

Payogābhisampattiyā bodhaneyya-

Pajāyo』pakārāvahāyā』mitāya; ()

80.

Viyāmappabhā ketumālākulāya

Bhusaṃ lakkhaṇā』sityanubyañjanehi,

Vicittāya rūpindirāmandirāya

Samiddhattabhāvā』bhisampattiyāpi; ()

81.

Yathābhuccasīlādidhammubbhavena

Uḷārena lokattayabyāpināpi,

Samannāgatattā kavisuddhena kitti-

Ssarīrena khīrodadhīpaṇḍarena; ()

82.

Ṭhitattā visiṭṭhāsu ukkaṃsakoṭiṃ

Paviṭṭhāsu santuṭṭhitā』ppicchatāsu,

Catunnaṃ visārajjadhammāna maddhā

Dasannaṃ balānañca sabbhāvatopi; ()

83.

Samantāpasādāvahattā』pirūpa-

Ppamāṇadike jīvaloke surānaṃ,

Narāna』ñjalīvandanāmānapūjā-

Vidhānārahattāpi sambhattiṭhānaṃ; ()

84.

Aveccappasādenu』petā』nusiṭṭhi-

Paṭiggāhakā yejanā kenacāpi,

Manussena devena vā brahmunā vā

Asaṃhāriyā bhatti tesaṃ kadāci; ()

85.

Pariccajja te sāvakā jivitampi

Jinaṃ dhammapūjāya pūjenti daḷhaṃ;

Tathāhi』ssa paññattasikkhāpadāni

Navītikkamante samuddo』va velaṃ; ()

86.

Pavuccanti bhāgāti dhammassabhāva-

Vibhāgā hi te khandhadhātvādinā』pi,

Atītādirūpādibhedehi tepi

Anekappabhedā vibhattā bhavantī; ()

87.

Papañcattayaṃ sabbasaṃyojanāni

Jino ganthayogā』savo』gho』padhīca,

Samucchijja maggena nibbānadhātvā-

Mataṃ so pibanto vamī te ca bhāge; ()

88.

Chacakkhādivatthuni jā』rammaṇāni

Chacittāni chabbedanā phassachakkaṃ,

Chasaññā chataṇhā chasañcetanā cha-

Bbitakke vicāre cha bhāge vamīti; ()

89.

Yamā』nanda cattañca vantaṃ vimuttaṃ

Pahīṇaṃ vinissaṭṭha maṅgīrasassa,

Na taṃ jātu paccessatītyā』bha satthā

Yathāvuttabhāge vamītvevameva; ()

90.

Jino kaṇhasukkeca vajjānavajje

Nihīnappaṇite adhamme ca dhamme,

Asādhāraṇena』 ggamaggā』nanena

Apaccāgamaṃ pāpayī uggirīti; ()

91.

Paresañca saṃsāranirākaramhā

Samullumpanatthāya kullūpamaṃ so,

Yathājjhāsayaṃ desayitvāna dhammaṃ

Pamāpesi tehā』pi bhāge』ti sabbe; ()

92.

Pure pūrayaṃ pāramīdhammajātaṃ

Mahābodhisatto samāno bhagābyaṃ,

Siriṃ issarattaṃ yasohatthasāraṃ

Vamī chaḍḍhanīyaṃ yathākheḷapiṇḍaṃ; ()

93.

Tathāhi』ssa laddhaṃ pure somanassa-

Vhayo temiyo』yogharo hatthipālo,

Kumārosamāno』bhinikkhamma gehā

Siriṃ devarajjassiriṃ uggiri so, ()

我來將這段巴利文直譯成中文: 73 前于覺前為菩薩時 極覺資糧法盡遍 住立於彼分彼等親近 於人天中最上有 74 如是無他共勝禪 等至差別最上道果等 分覺樹根解脫隨順亦 自成佛時親近故 75 二十四俱胝量 等至分彼大分福德 為他利自現法 樂義彼常時親近故 76 于應證知法彼應修 應斷分應遍知分 應是應證分親近故 勝者修習境界親近彼等 77 不共余共彼等 此法分增上戒等差別 果盡所化中師 親近愿善住故 78 證凈此有天 人眾多具敬信如是 不共無比我智 威力等一切有情最上彼 79 無義損害等為先 利益成就於彼專注 加行圓滿於所化 眾生帶來利益無量 80 尋光幢鬘纏繞 極以八十種隨好 莊嚴美相宮殿 圓滿自體成就亦 81 如實戒等法生起 廣大遍三界亦 具足由極清凈名聲 身如牛乳海白 82 住立殊勝最上頂 入滿足少欲中 四種無畏法中 十力及有性故 83 遍生凈信帶來故於色 量等生世間天 人合掌禮敬尊重供 養作儀堪為敬信處 84 具足證凈隨教導 領受彼等人由任何 人或天或梵 不可奪敬信彼等任時 85 舍離彼等聲聞命亦 勝者以法供養供養堅固 如是彼所制學處 不超越如海于岸 86 稱為分故法自性 分別實彼蘊界等亦 過去等色等差別彼等亦 多種差別分別有 87 三戲論一切結 勝者繫縛軛漏暴流依 斷除以道涅槃界 死彼飲吐彼等分 88 六眼等事所緣 六心六受觸六 六想六愛六思六 尋伺六分吐故 89 彼阿難已舍已吐已解脫 已斷已離身味者 不彼必定將返故說師 如所說分吐如是如是 90 勝者于黑白及過無過 下劣勝妙非法及法 以不共最上道智 令無返至吐故 91 為他等輪迴拔出 為救度故如筏喻彼 隨意樂說法 令量亦以彼等分故一切 92 前圓滿波羅蜜法生 為大菩薩時分 吉祥自在地位手精要 吐應舍如痰團 93 如是彼獲得前善生 名帝米養育者象護 童子時從家出離 吉祥天王吉祥吐彼

94.

Anekāsu jātīsu sampannabhogo

Bhāge laddhabhoge』vamevu』ggiritvā,

Sakaṃ hatthagaṃ pacchime attabhāve

Anomassiriṃ cakkavattissirimpi; ()

95.

Catuddīpikaṃ devarajjā』dhipacca-

Samānādhipaccaṃ yathābhucca muccaṃ,

Yasañcā』pi tatnissayaṃ pañcakāme

Alaggo tiṇaggāya』pā maññamāno; ()

96.

Pahāyā』 bhigantvābhisambodhirajje

Patiṭṭhāya saddhammarājā babhuva,

Asāre tusāre』va saṃsārasāre

Suvuttappakāre bhage so vamīti; ()

97.

Pavattanti nakkhattarūpehi bhehi

Samaṃ cakkavāḷāvakāsesu yātā,

Tikuṭaddi kuṭaddi canda』kka neru-

Vimānādisobhā bhagā nāma honti; ()

98.

Jino tassamaṅgī janokāsaloke

Have chandarāgappahāṇena yena,

Mahābodhimaṇḍe nisinnosamāno

Vibhūtāvibhūte bhāge te vamīti; ()

99.

Sobhāgavā』ti bhatavā』ti bhagevanī』ti

Bhāgevanī』ti abhipatthayi bhattavā』ti,

Bhāgevamī』ti tibhavesu bhagevamī』ti

Anvatthato hi bhagavā bhagavā samañño; ()

100.

Icceva』massa arahādiguṇappabandha-

Pubbācalu』bbhavayasovisarosadhīso,

Pajjañca sajjanamanokumudāni』ve』daṃ

Cittāni bodhayati kiṃ purisādhamānaṃ; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānanda dānanidāne jinavaṃsadīpe santikenidāne bhagavā』tināmapaññattiyā abhidheyaparidīpo chabbīsatimo saggo.

1.

Ettha』ttahisampattiparahitapaṭipattito

Nissīmāpi dvidhā buddhaguṇā saṅgahitā kathaṃ; ()

2.

Tāsva』ttahitasampattisaddhammacakkavattino;

Pahāṇasampadāñāṇasampadābhedato dvidhā; ()

3.

Rūpakāyā』nubhāvāsuṃ tatthe』va』ntogadhā dvidhā,

Paratthapaṭipattī』pi payogāsayabhedato; ()

4.

Payogo lābhasakkārasilokanirapekkhino,

Dukkhū』pasamaṇatthāya nīyyāniko』padesanā; ()

5.

Āsayo devadattādipaccāmittajanesupi,

Hitajjhāsayatā niccaṃ mettākantāya bhattuno; ()

6.

Indriyā』paripakkānaṃbodhaneyyāna manvahaṃ,

Paññindriyādisampākasamayā』vagamādito; ()

7.

Deyyadhammapaṭiggāhappabhutīhā』 nukampiya,

Parahitapaṭipatyā』si paresaṃ hitasādhanaṃ; ()

8.

Tesaṃ guṇaviseyānaṃ vibhāvanavasenapi,

Pāḷiyaṃ arahantyādipadānaṃ gahaṇaṃ kathaṃ; ()

9.

Tatthā』rahanti iminā padena paridīpitā,

Pahāṇasampadānāma attano hitasampadā, ()

10.

Padehi sammāsambuddho lokavidūti attano,

Ñāṇasampattisaṅkhātā nahitasampatti dīpitā; ()

11.

Vijjācaraṇasampanno』ti』minā dassitā』ttano,

Vijjācaraṇappabhuti sabbā』pi hitasampadā; ()

12.

Sugato』ti』minā vuttā paṭṭhāyapaṇidhānato,

Attanohitasampatti paratthapaṭipattica; ()

13.

Satthā devamanussānaṃ purisadammasārathī,

Paratthapaṭipatye』va padañcayehi dīpitā; ()

14.

Padañcayena buddhoti bhagavāti vibhāvitā,

Yāva』ttahitasampatti parahitapaṭipatti ca; ()

15.

Tidhā buddhaguṇā hetuphakhalasatto』pakārato,

Saṃkhittā arahaṃ sammāsambuddho』ti padehica; ()

16.

Vijjācaraṇasampanno lokavidū』ti』mehi ca,

Catūhi phakhalasampattisaṅkhātā kittitā guṇā; ()

17.

Purisadammasārathi satthā dvīhipadehi tu,

Sattopakārasampattivasena gaditā guṇā; ()

18.

Phalasamapattisattopakārasamapattibhedato,

Ubho buddhaguṇā buddho』ti』minā paridīpitā; ()

19.

Sugato bhagavā dvīhi padehā』diccabandhuno,

Vibhāvitā hetu phalasatto』pakārasampadā; ()

我來將這段巴利文直譯成中文: 94 多生中具圓滿財富 分獲得分如是如是吐 自手得最後身時 阿諾摩(無上)吉祥轉輪王吉祥亦 95 四洲天王主權 等主權如實最上 榮譽及彼依五欲 不著如草尖不顧 96 舍離趣向正覺王國 住立正法王成為 于無實如實輪迴實 善說行相分彼吐故 97 轉動以星宿形種種 與輪圍空間中行 三峰等峰等月日須彌 宮殿等莊嚴名為分 98 勝者彼具足欲界世間 實由欲貪斷故以彼 于大菩提座坐時 顯現未顯現分彼等吐故 99 彼具吉祥故持故於分親近故 于分親近故愿求具敬信故 于分吐故三有中於分吐故 隨義故實世尊世尊共稱 100 如是彼阿羅漢等功德相續 前不動生起名聲流散慧主 詩及善人意蓮花如此 心令覺悟何況最下人 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊名施設所詮品第二十六品。 1 此中以自利成就利他行故 無邊亦二種佛功德攝受如何 2 彼等中自利成就正法轉輪王 斷成就智成就差別故二種 3 色身威力彼處攝入二種 利他行亦加行意樂差別故 4 加行利養恭敬名聲無期待 為苦息滅故出離教導 5 意樂於提婆達多等敵人亦 利益意樂常以慈為邊世尊 6 根未成熟所化每日 慧根等成熟時了知等故 7 應施法領受等悲愍 以利他行為他利成就 8 彼等功德境顯現力亦 聖典中阿羅漢等句取如何 9 彼中阿羅漢由此句顯示 斷成就名為自利成就 10 以正等覺世間解句自 智成就稱為自利成就顯示 11 明行具足由此顯示自 明行等一切亦利成就 12 善逝由此說從發願始 自利成就及利他行 13 天人師調御丈夫 利他行句實由顯示 14 句及由佛世尊顯示 乃至自利成就利他行及 15 三種佛功德因 果有情利益故 攝略以阿羅漢正等覺句及 16 明行具足世間解由此等 四種稱為果成就功德 17 調御丈夫師以二句 以有情利益成就力說功德 18 果成就有情利益成就差別故 二佛功德由佛此顯示 19 善逝世尊以二句日親 顯示因果有情利益成就

20.

Thīrasārataro』dāruttuṅga sagguṇamerunā,

Girirājā』pi nīcattaṃ jagāma jinarājino; ()

21.

Tassā』nupubbagambhīrasampuṇṇaguṇasāgare,

Sāgaro』yaṃ paricchinno bindumattaṃ』va khāyati; ()

22.

Thāvarā』calapatthiṇṇapatiṭṭhāguṇabhumiyā,

Nopeti paṃsupathavī kalabhāgampi satthuno; ()

23.

Cakkavāḷasahassāni sambādhikaḷitāni』va,

Guṇalesānubhāvena dissanteravibandhuno; ()

24.

Anantāpariyantena guṇākāyena satthuno,

Ākāso』mananto』pi antabhuto』va gamyate; ()

Evaṃ buddhaguṇānantāpariyantā acintiyā,

Avāciyā』nopameyyā ahoacchariyabbhutā; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santikenidāte navannamarahādiguṇānaṃ saṅkhepanayaparidīpo

Sattavīsatimosaggo.

1.

Dhutanijjharacāmarānilena

Sisire kūṭabhujehi gijjhakūṭe,

Haribhudharahāridehadhāri

Viharanto karuṇākaro kadāci; ()

2.

Vasamāna masesabhikkhusaṅghaṃ

Iha rājaggahanāmarājadhānyā,

Varamaṇḍalamāla mānayassu

Munirānandayanindamiccavoca; ()

3.

Yati sampati sannipātayitvā

Yatisaṅghaṃ yatirājamabruvī so,

Rucirañjalipūjitaṅghikañjo

Samayaṃ maññatha yassadāni bhante; ()

4.

Atha kho sugato tato』higantvā

Navasañjhāghanaraṃsivippakiṇṇo,

Varamaṇḍalamāḷa motarittha

Ravi mandāramivodayā』calamhā; ()

5.

Tahi māsanamatthake nisinno

Migarājāriva kañcanācalagge,

Parisāsu visārado abhāsi

Munirājā』parihāniyeca dhamme; ()

6.

Abhinkhamiya』mbalaṭṭhikāyaṃ

Viharanto bhagavā tato puramhā,

Navapallavamaṇḍitambasākhī

Riva』nubyañjanacārurūpakāso; ()

7.

Itisīlapabhāvito samādhi

Saphalo cittapabhāvitā ca paññā,

Saphalā』ti pavattadhammacakko

Atha nālandamupāgamī sasaṅgho; ()

8.

Tahi mambavane yathābhirantaṃ

Viharantaṃ tamupecca theranāgo,

Makahītañjalimañjarika sirena

Caraṇacanda mavandi sāriputto; ()

9.

Sunisajja asajjamānañāṇaṃ

Bhagavantaṃ pacuraṃ abhitthavanto,

Nadi sihanibho abhītavācaṃ

Bhagavā ca』bbhanumodi bhāsitaṃ taṃ; ()

10.

Kathayaṃ adhisīlacattapaññā-

Paṭisaññuttakathaṃ tahiṃ vasitvā,

Yatisaṅghapurakkhato tato so

Agamā pāṭaligāmamuggadhīmā; ()

11.

Muni pāṭaligāmupāsakānaṃ

Anukampāya sumāpite nivāse,

Nivasaṃ savaṇañjalīhi peyyaṃ

Vadhuraṃ dhammasudhārasaṃ adāsi; ()

12.

Acirāpagatesu』pāsakesu

Bhagavā pāṭaligāmikesu tesu,

Janasuññaniketanaṃ anañño

Pavisitvāna akāsi sīhaseyyaṃ; ()

13.

Magadhādhipatissa bhupatissa

Nagaraṃ tatra sunidhavassakārā,

Sacivā tidasehi mantayitvā

Viya tasmiṃsamaye sumāpayanti; ()

14.

Abhipassiya dibbacakkhunā taṃ

Bhagavā』nanda mavoca hessate』daṃ,

Ariyā』yatanaṃ vaṇippatho』ti

Nagaraṃ pāṭaliputtanāma maggaṃ; ()

15.

Mithubhedavasena aggitovā

Dakato pāṭaliputtasaññino kho,

Nagarassa kadāci antarāyā

Muni vedehamuniṃ tayo』tya』voca; ()

16.

Tadahe』vupasaṅkamiṃsu yena

Bhagavā tena sunīdhavassakārā,

Jinapādakirīṭaphuṭṭhasīsā

Abhisitte』va khaṇaṃ lasiṃsu』 ho te; ()

17.

Thirasāraguṇena dhammarañño

Dhanudaṇḍeva ṭhitā nataṅakgayaṭṭhi,

Tadubho savivā nimantayiṃsu

Sugataṃ ajjatanāya bhojanena; ()

我來將這段巴利文直譯成中文: 20 堅實離欲高超善功德須彌山 山王亦成低下於勝者王 21 彼次第深圓滿功德海中 此海受限如水滴顯現 22 堅固不動廣闊住立功德地 土地不及塵許分于師 23 千輪圍似受限染污 由功德微塵威力顯現日親 24 無邊無際功德身師 虛空雖無邊似有邊得知 如是佛功德無邊無際不可思 不可說無可比啊希有稀有 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示九阿羅漢等功德略說道理品第二十七品。 1 被湍流飄動拂塵風 寒時峰肩上鷲峰山 黃金山瓔珞身持者 住立悲愍者某時 2 住此王眾住處王都 一切比丘眾 最勝圓滿鬘請尊重 牟尼告阿難如此說 3 修行者今集合 修行眾修行王彼說 美麗合掌供養足蓮 時請隨宜尊者 4 複次善逝從彼前往 新暮云光散射 最勝圓滿殿下降 如日從曼陀羅升山 5 彼處在座頂上坐 如獸王在金山頂 于眾中無畏說 牟尼王不退法 6 近入芒果女林中 住立世尊從彼城 新芽莊嚴芒果枝 如隨好美容貌 7 如是戒所生定 有果心所生及慧 有果說轉法輪 復至那蘭陀具眾 8 彼處芒果林如意樂 住立彼近長老龍 以大合掌花串頭 禮拜足月舍利弗 9 善坐無著智 世尊廣大讚嘆 如獅子吼無畏語 世尊亦隨喜彼語 10 說增上戒定慧 相應語彼處住已 修行眾為先從彼彼 去巴連弗城(現在印度巴特那)增上慧 11 牟尼巴連弗優婆塞 悲愍善造住所 住以耳合掌所飲 悅耳法甘露味給予 12 不久優婆塞等去 世尊巴連弗彼等 人空住所無他 入已作獅子臥 13 摩揭陀主王 城彼雨城大臣等 似與天人商議 如是時善建造 14 以天眼見彼 世尊告阿難將有此 聖處商道 城名巴連弗最勝 15 由二種分別火或 水巴連弗想實 城有時障礙 牟尼告毗提訶牟尼三 16 彼日正去彼處 世尊彼善雨城大臣等 勝者足冠觸頭 如灌頂剎那光輝啊彼等 17 堅實功德法王 如弓杖立屈身柱 彼二如大臣邀請 善逝今日食

18.

Adhivāsana massa te vidatvā

Paṭiyattehi paṇītabhojanehi,

Bhagavanta matappayuṃ sasaṅgaṃ

Kamalāvāsanivāsagaṃ sahatthā; ()

19.

Bhagavā』tha sunīdhavassakāre

Paribhutto apanītapattapāṇī,

Anumodi nipīya dhammapānaṃ

Pacuraṃ pītiphuṭantarā』bhavuṃ te; ()

20.

Anuyantajanehi dhammarañño

Vajato bhikkhupūrakkhatassa tamhā,

Puthuloratalena yaṃ visālaṃ

Nagaradvāra manantaribabhuva; ()

21.

Iti gotamabuddhapādaphuṭṭhaṃ

Tadidaṃ dvāra mahosī gotamākhyaṃ,

Tahi motari yattha kākakapeyyā

Muni gaṅgākhyasavanti tuṅgavīci; ()

22.

Bahaḷā』nilabhaṅgavīcimālā-

Lulitāyā』ti gabhīraninnagāya,

Ya manaṅgapabhaṅguro tarittha

Tayidaṃ gotamatitthanāma māsi; ()

23.

Sugato paratīrago』ghatiṇṇo

Janataṃ passiya sāvakehi saddhiṃ,

Taraṇattha mulumpakullanāvā

Pariyesanta mudānagātha māha; ()

24.

Narasārathi yena bhumikantā-

Makuṭākārakuṭīhi nāvakāso,

Upasaṅkami tena koṭigāmo

Uditambhoru hu』pāhanappitaṅghī; ()

25.

Ahamasmi pabuddhasaccadhammo

Punaruppatti nacatthi me』ti vatvā;

Tahi movadi vāsago tisikkhā-

Paṭisaṃyuttakathāya bhikkhusaṅghaṃ; ()

26.

Muni nātikanāmagāmayāto

Kathitānandayatindapuṭṭhapañho,

Paridīpayi dhammadappaṇākhyaṃ

Pariyāyaṃ gatipaccavekkhaṇāya; ()

27.

Arahādiguṇakaroka mahesi

Viharaṃ tatrapi giñjakānivāse,

Piṭakattayasaṅgahaṃ vasinaṃ

Adhisīlādikathaṃ kathesi bhīyyo; ()

28.

Sugato pagato sabhikkhusaṅgho

Atha vesālipuriṃ purīnamaggaṃ,

Tahi mambavane vasaṃ vasinaṃ

Satipaññāparamaṃ abhāsi dhammaṃ; ()

29.

Jinagandhagajo mama』mbapāli-

Gaṇikā ambavane』ni』dāni sutvā,

Abhiruyha payāsi bhaddayānaṃ

Kucabhārātisamiddhabhattibhārā; ()

30.

Gaṇikā』tha katañjalinisinnā

Ghanapīnatthanabhārarumbhīteva,

Karavikavirāvamañjughoso

Madhuraṃ dhamma mabhāsi tāya satthā; ()

31.

Katabhattanimantanā pasādaṃ

Rasanādāmasarehi vāharanti,

Pavidhāya padakkhiṇaṃ munindaṃ

Agamā haṃsavadhuva mandiraṃ sā; ()

32.

Ahatāhatanīlapītaratta-

Sitamañjiṭṭhavirāgasāṭakehi,

Sunivatthasupārutā』bhirūḷhā

Suraputtāriva bhaddabhaddayānaṃ; ()

33.

Atha licchavirājarājaputtā

Upasaṅkamma paṇamma dhammarañño,

Nakharaṃsipabandhasindhutīre

Samayuṃ maggaparissamaṃ nisinnā; ()

34.

Vilasiṃsu kiriṭabhiṅgamālā-

Viraḷā licchavikañjakosarāsi,

Ravibandhavadhammabhākarena

Phuṭitā』dhaṭṭhitasilagandhasāli; ()

35.

Saphalīkatadullabhantabhāvā

Viphalībhutanimantānā janā te,

Virajaṅghirajopisaṅgamoḷī

Pura mārūḷharathā tato payāsuṃ; ()

36.

Janalocanatoraṇākarāḷaṃ

Avatiṇṇo vimalañjasaṃ sasaṅgho,

Gaṇikāya gharaṃ mahesi pāto

Caraṇakkantathalambujo jagāma; ()

37.

Katabhojanasaṅgabhāvasāne

Gaṇikā pañjalikā nisajja dhammaṃ,

Sunisamma sasāvakassa』dāsi

Sugatassa』mbavanaṃ samiddhasaddhā; ()

38.

Muni rambavanaṃ paṭiggahetvā

Viharitvātahimeta deva dhammaṃ,

Kathayaṃ adhisīlacittapaññā-

Paramaṃ beḷuvagāmakaṃ jagāma; ()

39.

Ahamettha vasāmi bhikkhave』ko

Samaṇhe』ttasahāyakehi tumhe,

Upagacchatha vassa massamesu

Muni vesālisamanatatotya』bhāsi; ()

我來將這段巴利文直譯成中文: 18 知彼許可彼等 以備妙食 供養世尊具眾 如蓮華住處住者親手 19 世尊複次善雨城大臣 食已移去手持缽 隨喜飲法飲 廣大喜遍滿內彼等成 20 隨行人眾法王 行比丘為前從彼 廣大平地廣闊 城門中間成 21 如是喬達摩佛足觸 彼此門成名喬達摩 彼處渡處可飲于烏鴉 牟尼恒河名流高波 22 密風碎波鬘 搖動甚深河 彼少分破壞渡 彼此名喬達摩渡處成 23 善逝到彼岸度暴流 見眾生與聲聞俱 為渡筏船 尋求說自說偈 24 調御丈夫由地愛 冠作小屋無處 近至拘胝村 升起光足穿履 25 我是覺悟真法 無再生起我說 彼處說住者三學 相應語于比丘眾 26 牟尼至那提迦(村)名 說阿難修行主所問 顯示名法鏡 方便於趣觀察 27 阿羅漢等功德作者大仙 住彼處亦磚房住處 三藏攝修行者 增上戒等語說更多 28 善逝前往具比丘眾 複次毗舍離城城最勝 彼處芒果林住修行者 說念慧最上法 29 勝者香像我芒果女 伎女芒果林今聞 乘上吉祥乘 胸重極圓滿敬信重 30 伎女複次作合掌坐 密實豐胸重撞擊 如迦陵頻伽鳥美聲 甜美法說彼師 31 作食邀請凈信 以裙帶寶珠持 右繞牟尼王 去如鵝婦入宮彼 32 新舊青黃赤 白赤褐色衣 善著善披乘 如天子吉祥吉祥乘 33 複次離車王王子 近禮法王 指光系列辛頭河岸 除去道疲勞坐 34 光輝冠蜂鬘 稀疏離車花蕊聚 日親法日 照已住立戒香稻 35 有果作難得最後有 無果邀請人彼等 凈足塵褐色髻 城乘車從彼前往 36 人眼門莊嚴 入凈道具眾 伎女家大仙晨 足月踏地蓮行去 37 作食眾有性終 伎女合掌坐法 善聞具聲聞給予 善逝芒果林具足信 38 牟尼受芒果林 住彼處此法 說增上戒心慧 最上毗蘭若村去 39 我此處住比丘一人 沙門伴侶你們 前往雨安居 牟尼毗舍離周遍如此說

40.

Jitamārabalasasa beḷuvasmiṃ

Atha vassupagatassa ghorarogo,

Udapādi ca māraṇantikā』suṃ

Kaṭukā kāyikavedanā』tibāḷhā; ()

41.

Adhivāsanakhantipārago so

Sukhadukkhesu tulāsamo tadāni,

Bhagavā avihaññamānarūpo

Adhivāsesi sato ca sampajāno; ()

42.

Anapekkhiya tāva bhikkhusaṅghaṃ

Idhu』paṭṭhākanivedanaṃ akatvā,

Analanti mamā』nupādisesa-

Parinibbānapadaṃ sace labheyyaṃ; ()

43.

Vīriyena paṭippaṇāmayitvā

Balavā』bādha malabbhayāpanīyaṃ,

Paṭisaṅkharaṇārahaṃ visesaṃ

Samadhiṭṭhāya sajīvitindriyassa; ()

44.

Bhagavā』tha samādhi mappayitvā

Paṭipassambhiya dukkhavedanaṃ so,

Pavihāsi mahāvipassanāya

Nahi vikkhamhita vedanā punāsuṃ; ()

45.

Ravibandhu vihārato』higantvā

Bahichāyāeraṇaṅgaṇappadese,

Sunisajji susajajitā sanamhi

Pariyuṭṭhāya lahuṃ gilānabhāvā; ()

46.

Jitajātijarārujo nisīdi

Yahimānandatapodhano』 pagamma,

Tahi mañjaliko mayā sudiṭṭhaṃ

Khamanīyaṃ tava sāta miccavoca; ()

47.

Tava bāḷhagilānatāya bhante

Mama patthaṅghano viya』ttabhāvo,

Sakalāpi disā』nupaṭṭhahanti

Napi dhammā paṭibhanti manti vatvā; ()

48.

Apicā』si mame』sa sāvakānaṃ

Hadayassā』salavo nakiñcivatvā,

Bhagavā napanā』nupādisesa-

Parinibbāna padaṃ bhaje』ti bhante; ()

49.

Yamanantarabāhiraṃ karitvā

Nanu cā』nandapakāsito hi dhammo,

Gurumuṭṭhi tathāgatesu natthi

Vada kiṃ patthayate mame』sa saṅgho; ()

50.

Adhunā』ha masīti vassikosmi

Parijiṇṇosmi tathāgatassa kāyo,

Sakaṭaṃviya jajjaraṃ jarāya

Bhiduro vattati vekhamissakena; ()

51.

Sanimittakavedanānirodhā

Upasampajja vimuttijaṃ samādhiṃ,

Vihareyya yadā tadāttabhāvo

Vayadhammopi atīvaphāsuhoti; ()

52.

Adhunāga miva』ttadhammadīpā

Bhavathā』naññaparāyaṇāttha tumhe,

Bhagavāvadi te』va sattamā』ti

Samaṇā bhāvitakāya cittapaññā; ()

53.

Punarāgami tattha vutthavasso

Bhagavā jetavanaṃ mahāvihāraṃ,

Upagamma tadāni dhammasenā-

Pati satthāra mavandi sāriputto; ()

54.

Vividhiddhivikubbaṇaṃ vidhāya

Yatināgo muninā katāvakāso,

Tava pacchimadassananti vatvā

Nivuto pañcasatehi satthukappo; ()

55.

Abhinamma padakkhiṇaṃ karitvā

Bhagavantaṃ samupecca mātugehaṃ,

Janito』varake nipajjaka mañce

Parinibbāyi tadā』si bhūmicālo; ()

56.

Atha kolitanāmatheranāgo

Parinibbāyi tathā katāvakāso,

Puna dhātusarīra mappayitvā

Munikārāpayi cetiyāni tesaṃ; ()

57.

Janalocanapīyamānarūpo

Muni vesālipuraṃ kamena patvā,

Sunivatthasupāruto kulesu

Cari piṇḍāya karī』va sericārī; ()

58.

Bhagavā paribhuttapātarāso

Bhavatā』nandadivāvihārakāmo,

Atha gaṇha nisīdananti vatvā

Gami cāpālasamaññacetiyaṃhi; ()

59.

Atha kho bhagavā nisidi yena

Tadupaṭṭhākavaro』pagamma tena,

Katapañjaliko nisidi vatvā

Ramaṇīyaṃti udenacetiyampi; ()

60.

Sugatassa panī』ddhipādadhammā

Caturo bhikkhu subhāvitā suciṇṇā,

Bahulīkaḷitā』ti cāha bhīyyo

Muni tiṭṭheyya sace khameyya kappaṃ; ()

61.

Karuṇāparibhāvitāsayena

Jitamārena tivāra mattamevaṃ,

Ujukaṃ muninā karīyamāne

Vipulobhāsanimittajappanamhi; ()

我來將這段巴利文直譯成中文: 40 降魔力于毗蘭若 複次入雨安居可怕病 生起且死邊成 苦身受極重 41 忍耐克服彼 樂苦中如秤平等彼時 世尊無傷害相 忍耐正念及正知 42 不期待暫比丘眾 此處侍者不告知 不足我無餘 般涅槃位若獲得 43 以精進對抗 強病難得除去 應修復殊勝 決意于命根 44 世尊複次入定 鎮伏苦受彼 住大毗婆舍那 實不受動苦受再成 45 日親從住處前往 外陰涼空地處 善坐善鋪座上 從病狀迅速起 46 勝生老病坐 彼處阿難苦行富近至 彼處合掌我善見 適意你安樂如此說 47 你重病故尊者 我動搖似自體 一切方不現 法亦不顯現我說已 48 但有我此聲聞 心要無何說 世尊未無餘 般涅槃位親近尊者 49 作無內外 豈非阿難顯示法 師拳如來中無 說何期待我此眾 50 現我八十歲 老朽如來身 如車朽壞因老 破壞行以維繫 51 以有相受滅 具足解脫生定 住時彼時自體 雖壞法亦極安樂成 52 現如自法燈 成無他依你們 世尊說彼等七 沙門修身心慧 53 再來彼處住雨安居 世尊祇園大寺 近至彼時法軍 主師禮敬舍利弗 54 作種種神變神通 修行龍由牟尼作機會 你最後見說已 圍五百如師 55 禮拜右繞作已 世尊近至母家 生小房臥床上 般涅槃彼時有地震 56 複次拘離多名長老龍 般涅槃如是作機會 復以舍利量 牟尼令造塔彼等 57 人眼愛喜容貌 牟尼毗舍離城次第到 善著善披于諸家 行乞食如象自在行 58 世尊食畢早餐 由你阿難晝住欲 復執坐具說已 去遮婆羅名塔 59 複次世尊坐彼處 彼侍者最勝近至彼 作合掌坐說 可意優陀那塔亦 60 善逝又神足法 四比丘善修善行 多修習說更多 牟尼住若適合劫 61 由悲所修意樂 降魔三次如是 正直由牟尼作 于廣光明相發語中

62.

Pariyuṭṭhitamānaso riva』ñño

Kharamārena pamuṭṭhamānaso so,

Na ca taṃ paṭivijjhi neva yāci

Bhagavā tiṭṭhatu yāvatā』yukappaṃ; ()

63.

Vaja kaṅkhasi yassadānikālaṃ

Pahitā』nandatapodhano』tivatvā,

Vasavattivasikato muhuttaṃ

Avidūramhi nisīdi rukkhamūle; ()

64.

Upagañchiya bodhaneyya bandhu

Bhagavā yena pamatta bandhu tena,

Bhujagoriva bhuttanaṅgalena

Abhimānena anonataṅgayaṭṭhi; ()

65.

Ajapālasamaññino kadāci

Uruvelāya vaṭaddumassa mūle,

Katakicca? Tayā katā paṭiññā

Likhitā vattati cittapotthake me; ()

66.

Samaṇā tava sāsanā』va tiṇṇā

Adhunā dhammadharā』nudhammacārī,

Paṭipattiratā bahussutā ca

Suviyattā suvisāradā vinītā; ()

67.

Paṭisiddhaparappavādivādā

Sahadhammena sapāṭihāriyaṃ te,

Kathayanti kathāpayanti dhammaṃ

Parinibbātu tato bhavantya voca, ()

68.

Pariniṭṭhitasabbabuddhakicco

Munirevaṃ samudirite tivāraṃ,

Analanti nirālayo bhavesu

Tadū』(pacchandasikaṃ) nisedhanāya; ()

69.

Appossukko samāno viharatu kalimā ho timāsaccayena

Saccālokappakāso durita tamahido pañcatāḷisavassaṃ;

Sammā khīṇassineho tibhuvanabhavane dhammarājappadīpo

Nibbāyissatya』bhāsi tadahani vijahañcā』yu saṅkhāravegaṃ ()

70.

Cāpāle cetiye』vaṃ vijahati satiyā sampajaññenavāyu-

Saṅkāre bhūmicālo bhavi paṭupaṭahārāva gambhiraghoso,

Gajchiṃsu vijjurājibhujasatapahaṭā sukkhajimūtabheri

Loko sokandhakāre paripati janito bhiṃsano lomahaṃso; ()

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne bhagavato āyusaṅkhārossajjana pavatti paridīpo aṭṭhavīsatimo saggo.

1.

Yenā』nando vasati bhagavā tena gantvā nisinno

Pādambhoje sumahiya suhebaddhamuddhāñjalihi,

Bhante sukkhāsati ca elitā hiṃsano lomahaṃso

Jāto kasmā vasumativadhū sampavedhītya』pucchi; ()

2.

Heṭṭhā』kāse balavapavane vāyamāne kadāci

Vātaṭṭhā yā salilapathavī taṭṭhitā paṃsubhumi,

Saṅkampante yatharivatari lola kallolamāli-

Majjhotiṇṇā pathavicalanaṭṭhāna mānanda ce』taṃ; ()

3.

Appekacce samaṇa samaṇabrāhmaṇā appamāṇā

Āposaññā sukhumapathavi bhāvitā santi yesaṃ,

Pattābhiññā paricitavasī te samāpattilābhī

Kampentīmaṃ tadapi bhavate bhūmicālassa ṭhānaṃ; ()

4.

Gabbhokkanto bhacati ca yadā sampajāno satova

Gabbhasmā nikkhamati carime attabhāve tadāpi,

Sambodhiṃ vā purisanisaho bujjhate kampate』yā

Ete dhammā samaṇa mahato bhumicālassa hetu; ()

5.

Buddho hutvā bhuvananayano dhammacakkaṃ pajānaṃ

Saṃvattetī vijahati yadā cā』yusaṅkhāravegaṃ,

Kampatye』sāpathavi phusate khandhanibbānadhātuṃ

Ānande』te mahatipathavikampanatthāya hetu; ()

6.

Tabyāsenabbigatahadayā』nandamānandatheraṃ

Assāsetvā uparupari so desanaṃ vaḍḍhayitvā,

Ānandā』haṃ karahacivasiṃ yassa nerañjarāya

Najjā tire jitajalamucassā』japālassa mūle; ()

7.

Tatrā』gantvā phusatu bhagavā khandha nibbānadhātuṃ

Issāmāyāmalinahadayo pāpimā iccavoca,

Laddhokāso punarapi kamamaṃ evamevā』bhiyāci

Ajjā』sīnaṃ paramarucire pya』tra cāpālacetye; ()

我來將這段巴利文直譯成中文: 62 如他心遍起 被惡魔令忘失心彼 不能證知不請求 世尊住至壽劫 63 去猶豫你今時 遣阿難苦行富說已 被自在天支配須臾 不遠處坐樹下 64 近至應覺親 世尊由放逸親彼處 如蛇食角由 慢不屈身柱 65 牧羊者名某時 優樓毗羅榕樹下 已作事由你作許諾 書寫行於心書我 66 沙門由你教已度 現持法隨法行 樂修習多聞及 善明瞭善無畏調御 67 遮止他論者論 以法具神變彼等 說令說法 般涅槃從彼有說 68 已完成一切佛事 牟尼如是說三次 不足無執著于有 彼隨順制止故 69 少欲住惡者啊三月過後 真理光明顯示惡暗除者四十五年 正盡愛三界住處法王燈 將滅說彼日捨棄壽行力 70 遮婆羅塔如是舍以念正知風 行地震成有響鼓聲深重 去電光線百臂打幹云鼓 世間墮入憂暗所生可怕身毛豎 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊舍壽行流傳品第二十八品。 1 由彼阿難住世尊去彼處坐 于足蓮善敬以頭系合掌 尊者乾燥念及搖動可怕身毛豎 生何故大地婦振動如此問 2 下虛空強風吹動某時 風住水地住塵土地 振動如大力來動搖波鬘 中入地動處阿難此 3 一些沙門沙門婆羅門無量 水想微細地修習有彼等 得神通習近自在彼等得等至 震動此亦有地震處 4 入胎出亦當正知正念 從胎出最後自體彼時亦 正覺或人牛王覺震動此 此等法沙門大地震因 5 成佛世間眼法輪眾生 轉捨棄當風壽行力 震動此地觸蘊涅槃界 阿難此等大地震因故 6 彼壞失離心阿難於阿難長老 安慰上上彼增長說 阿難我某時住彼尼連禪 河岸降雨雲牧羊者下 7 彼處來觸世尊蘊涅槃界 嫉妒幻垢心惡者如此說 得機會再次漸此如是請求 今坐最勝可意亦此遮婆羅塔

8.

Apposasukekā tvamiha kalimā hohi māsehi tīhi

Khandhānaṃ nibbuti bhagavato hessatī』ccetamatthaṃ,

Ārocentena hi kasatimatā samapajaññena bhikkhu

Ossaṭṭho me jitanamucinā cā』yusaṅkhāradhammo; ()

9.

Evaṃ vutte caraṇakamalacanda mānandathero

Natvā bhante bahujanahitatthāya tiṭṭhā』yukappaṃ,

Vatatikkhattuṃ paramakaruṇācodito yācidāni

Nā』yaṃ kālo bhavati sugataṃ yāvanāyi』cca』voca; ()

10.

Sambodhiṃ tvaṃ yadi bhagavato saddahanto』si kasmā

Nippīḷesī dasabala manullaṅghanīyā』bhilāpaṃ,

Tasmiṃ tasmiṃ sati bhagavatā ka yamāne nimitte

Tumheve』taṃ viya kalimatā dukkatañcā』paraddhaṃ; ()

11.

Yāceyyāsi yadi dasabalaṃ ce paṭikkhippa vācā

Satthā』datte tava tatiyakaṃ vippayogo piyehi,

Naṇvā』kkhāto samaṇa paṭigacceva me saṅkhataṃ yaṃ

Jātaṃ bhūtaṃ avipariṇataṃ taṃ kuto』 pe』ttha labbhā; ()

12.

Ekaṃsenā』vitathavacasā saccasandhena cāyu-

Saṅkhāro』 hīyati bhagavatā vyākatā』nanda bhikkhu,

Yāsā vācā yathariva chiyāmuttakhāṇo tathā taṃ

Paccāgacche napunavacanaṃ jīvitārakkhahetu; ()

13.

Evaṃ vatvā sapadi sugato gandhanāgindagāmī

Yenāraññaṃ vipulamalakāsāravesāliyaṃ so,

Kūṭāgāraṃ tadavasariyā』nandatherena saddhiṃ

Iccābhāsī samaṇaparisaṃ sannipātehi sīghaṃ; ()

14.

Evaṃ bhante lapitavacano sokasallena viddho

Sohā』yasmā vasigaṇa mupaṭṭhānasāḷāya māsuṃ,

Rāsikatvā mahitacaraṇo』pāhano tassa kālaṃ

Ārocesi gamiya bhagavā pīṭhikāyaṃ nisajja; ()

15.

Āmantetvā samaṇaparisaṃ bodhipakakkhe bhavā me

Yete dhammā sayamadhigatā desitā sādhukaṃ vo,

Uggaṇhitvā yathariva siyā sāsanañcaddhanīyaṃ

Bhāvetabbā suparihariyā sevitabbā』ti vatvā; ()

16.

Nibbāyissatya』vaca bhagavā accayenā』cirena

Temāsānaṃ bhuvanabhavanu』jjotapajjotarūpo;

Tumhe sampādayatha samaṇā appamādena sabbe

Saṅkhārā yaṃ samudayamayā lakkhaṇabbhāhatā』ti; ()

17.

Pubbaṇhe so karakisalayā』dhāna』viṭṭhānapatto

Patto satthā pacuracaraṇo cīvaracchannaganto,

Gattobhāsāruṇitaparikhāvīthipākāracakkaṃ

Cakkaṅkeha』ṅkitapadatalassālivesālināmaṃ; () (Yamakabandhanaṃ)

18.

Āhiṇḍitvā tahi manugharaṃ piṇḍa manvesamāno

Pacchābhattaṃ bhuvananayano locanindīvarehi,

Taṃ vesāliṃ dviradagatimā』nanda nāgāpalokaṃ

Oloketvā ida mavaca me pacchimaṃ dassana』nti; ()

19.

Tambhāṭhānā nayanasubhagaṃ sevito sāvakehi

Bhaṇḍaggāmāṭavi mavasaṭo diṭṭhivādībhasīho,

Nicchāretvā sarasamadhuraṃ dhammagambhīraghosaṃ

Taṇhākhīṇā mamapunabhavo bhikkhave natthya』bhāsi; ()

20.

Tisso sikkhā pariharatha vo sādhukaṃ bhikkhave』ti

Evaṃ vatvā matibhagavatibhattubhūto sayambhu,

Tamhāgāmā punarupagamī hatthigāma』mbagāmaṃ

Jambuggāmaṃ vamitagamano hatthivikkantigantā; ()

21.

Patvā bhogāyatana manaso bhoganāmaṃ subhikkhaṃ

Nibbhogo so nagaramaparaṃ bhāratibhatturūpo,

Cittābhogaṃ kurutha samaṇā sādhukaṃtaṃ suṇātha

Desissāmī』tya』vadi caturo vo uḷārāpadese; ()

22.

Eso dhammo bhavati vinayo sāsanaṃ satthu cedaṃ

Abbhaññātaṃ vata bhagavato sammukhā me sutanti,

Sakkhīkatvā yadi vadati maṃ bhikkhave koci bhikkhu

Nādatabbaṃ tadadhivacanaṃ nappaṭikkositabbaṃ; ()

我來將這段巴利文直譯成中文: 8 少欲一你此惡者啊三月中 蘊涅槃世尊將有此義 宣告實由惡魔正知正念比丘 已舍我由降魔者及壽行法 9 如是說足蓮月阿難長老 禮敬尊者為多眾生利益住壽劫 啊三次最勝悲催促請求今 非此時成善逝請求如此說 10 正覺你若世尊信仰何故 壓迫十力不可違越言說 彼彼中當世尊作相時 你們此似惡者惡作及過失 11 請求若十力若拒絕語 師不取你第三別離所愛 豈不說沙門預先我有為彼 生已有不變異彼何處此得 12 一向不虛語諦結合及壽 行舍世尊記說阿難比丘 彼語如截斷樁如是彼 不返再說為命護故 13 如是說即刻善逝香象王行 由彼林廣大力跡毗舍離彼 重閣彼機會與阿難長老俱 如是說沙門眾集合迅速 14 如是尊者說語被憂箭所刺 彼具壽自在眾侍者堂是 聚集尊敬行履彼時 告知而去世尊座上坐 15 召集沙門眾菩提翼我 彼等法自證說善你們 受持如是將有教久住 應修善護應親近說已 16 將滅說世尊不久過後 三月世間住光明燈形 你們成就沙門不放逸一切 諸行實生起相所打故 17 晨時彼手芽持立處得 得師眾多行衣覆行 身光明赤彼濠路墻輪 輪相標足底名毗舍離 18 遊行彼處隨家食尋求 食後世間眼以眼青蓮 彼毗舍離象步阿難象回顧 回望此說我最後見故 19 彼處眼可意隨從聲聞等 般荼村林住見論師獅 發出聲甜美法深重聲 愛盡我無再有比丘說 20 三學護持你們善比丘等 如是說以慧世尊性自覺 彼村再往象村芒果村 閻浮村吐去步象威步行 21 到富處意富名豐食 無財彼城另語主形 作意向沙門善彼聽 我將說四殊勝教示你們 22 此法成律師教此 證知實世尊面前我聞 作證若說我比丘某比丘 不應取彼義說不應拒絕

23.

Pakkhittānaṃ mama tipiṭake tappadabyañjanānaṃ

Yaṃyaṃṭhānaṃ avatarati saṃdissate niddhamettha,

Gantabbaṃ vo sugahitamidaṃ bhāsitaṃ bhikkhunoti

Chaḍḍetabbaṃ kavacanamitaraṃ duggahītanti no ce;()

24.

Āvāse yo viharati mahābhikkhusaṅgo amutra

Therā bhikkhū tipiṭakadharā theravaṃsaddhajā ye,

Yvābhiññāto paṭibalataro bhikkhu vā sammukhā me

Tesaṃ tesaṃ idamavagataṃ suggahītatti vutte; ()

25.

Otāretvā tadapi vinaye satthu suttābhidhamme

Saṃsandantaṃ yadipana paṭiggaṇhitabbaṃkata na noce,

Cattāro me itivibhajite nippadesāpadese

Dhāreyyātha』bruvi muni ranādhānagāhī sadā vo; ()

26.

Patvā pāvāpuravara matho』ropitakkhandhabhāro

Ambāraññe viharati mamaṃ dhammarājāti sutvā,

Tibbacchando javanamatino dassanassādanamhi

Cundo gantvā caraṇakamalaṃ vandi kammāraputto; ()

27.

Sammādhammassavaṇapasuto ekamantaṃ nisinno

Sotāpanno paṭhamadivase dassanenevasatthu,

Buddhaṃ paññābhagavatipatiṃ svatanāyā』bhiyācaṃ

Cando pubbācalamiva gharaṃ pāvisi cundanāmo; ()

28.

Sampādetvāgahapati bahuṃ tāyaratyā』vasāne

Khajjaṃ bhojjaṃ sumadhutaraṃ sūkaraṃ maddavampi,

Pakkhittojaṃ pacuravibhavo ñāpayī dhammarañño

Kālo bhante』tarahi bhagavā niṭṭhitaṃ bhojananti; ()

29.

Sālakkhandhāyatabhujayugo muggavaṇṇaṃ gahetvā

Pattaṃ pattatthavikapihitaṃ pakkanigrodhavaṇṇaṃ,

Acchādetvā parivutavasi cīvaraṃ paṃsukūlaṃ

Pāsādabbhantara mabhiruhī tassa sovaṇṇavaṇṇo; ()

30.

Bālādiccori』va dasabalo tāva pubbācalagge

Paññattasmiṃ ratanakhavite bhaddapīṭhe nisajja,

Āmantetvā jitadhanapatiṃ cundamādiccabandhu

Satthāraṃ tvaṃ parivisiminā maddavenātya』bhāsi; ()

31.

Santappetvā sugatapamukhaṃ bhikkhusaṅghaṃ sahatthā

Maṃsaṃ sobbhe nikhaṇiya tato satthubhuttāvasesaṃ,

Bhatyā dhammassavaṇnirataṃ bodhayitvāpayāsi

Pūro paṅkeruhamiva jino cundakammāraputtaṃ; ()

32.

Bāḷhābādho balavakaṭukā vedanā tassa bhattaṃ

Bhuttāvissā』bhavi bhagavato rattapakkhandikā』si,

Vikkhambhetvā tamapi satimā sampajāno』vidūre

Maggotiṇṇo muni rupagamīrukkhamūlaṃ kilanto; ()

33.

Paññāpetvā catuguṇamupaṭṭhākathero adāsi

Yaṃ saṅghāṭiṃ narahari tahiṃ vissamatto nisajja,

Gantvā』nandā』hara sarabhasaṃ tvaṃ pipāsāturassa

Pānīyyaṃ me nikhiladarathā nibbutassetya』bhāsī; ()

34.

Yasmā bhatte sakaṭasatasañcārasambhinnamaggā

Gorūpānaṃ vigaḷitaṭī siṅgasaṅghaṭṭaṇena,

Cakkacchinnā kalalakalusībhutasantattavāri

Nālaṃ pātuṃ salilamadhunā kunnadi sandate』dha; ()

35.

Accāsanne kakudhaviṭapīmūlasaṃsaṭṭhakulā

Vātakkhittā』malajalakaṇā sātasitodapuṇṇā,

Sakkā bhante savati kakudhāsindhu gattāni sīkiṃ

Kātuṃ pātuṃ dharaṇiramaṇi baddhahārābhirāmā; ()

36.

Evaṃ vutte puna bhagavatā codito pattahattho

Patvā』nando kalalavisamaṃ kunnadītitthamāsuṃ,

Netvā sitodaka malulitaṃ nimmalaṃ sandamānaṃ

Ñato bhante pivatu bhagavā』tyā』ha buddhānubhāvo; ()

37.

Tasmiṃkāle samitatasiṇaṃ rukkhamūle nisinnaṃ

Naṃ disvāna』ṅkusanisitadhī pukkuso kamallaputto,

Pabyākāsika paṭutarasamāpattiyākittanena

Āḷārassā』dhikavupasame attano』bhippasādaṃ; ()

我來將這段巴利文直譯成中文: 23 投入我三藏彼句文 任何處流出見凈此 應去你們善持此所說比丘 應舍任何語誤持否 24 住處彼住大比丘眾彼處 長老比丘三藏持上座傳燈彼等 若神通知更有力比丘或面前我 彼等彼等此了知善持說時 25 考察彼亦于律師經論 相應若應受持作否 四我如是分別無餘教示 應持說牟尼不取執常你們 26 到波婆城最勝復卸重擔 芒果林住我法王如是聞 強欲迅速意于見味中 純陀去足蓮禮敬鐵匠子 27 正法聞專注一面坐 預流初日見師時 佛慧世尊主明日請求 月如前山入家名純陀 28 成就居士多彼夜終 硬食軟食極甜豬軟亦 投入味多財告知法王 時尊者現在世尊完成食故 29 沙羅樹幹伸臂雙取綠豆色 缽缽袋覆熟榕色 遮蔽隨從住糞掃衣 登上宮殿內彼金色 30 如幼日十力暫前山頂 鋪設寶床上吉祥座坐已 召集降財主純陀日親 師你侍奉以此軟說 31 親手滿足善逝為首比丘眾 肉坑埋從彼師食余 敬信樂聞法覺已去 滿如蓮華勝者純陀鐵匠子 32 重病強烈苦受彼食 食已成世尊赤痢 鎮伏彼亦正念正知不遠 道入牟尼近去樹下疲倦 33 鋪設四重侍者長老給予 彼僧伽梨人獅彼處歇息少許坐 去阿難取迅速你渴惱 飲水我一切疲息滅說 34 由於食百車行損道 牛等破岸因角相擊 輪切成泥濁熱水 不足飲水今昆河流此 35 極近拘陀樹根混濁 風吹凈水點甘冷水滿 可能尊者流拘陀辛度身體冷 作飲地寶系瓔珞可喜 36 如是說再世尊催促持缽手 到阿難泥難昆河岸是 引凈冷水未混清凈流 知尊者飲世尊如是說佛威力 37 彼時息渴坐樹下 彼見鉤利慧弗區沙末羅子 宣說更銳利等至讚歎 阿羅羅更勝寂靜自凈信

38.

Gajjantisvā』sanisu parito niccharantīsu jātu

Vijjummālāsu ca galagalāyantiyā vuṭṭhiyāhaṃ,

Saññibhuto nanu khaphasamāpattiyā santavitto

Nā』ssosiṃ bho sutikaṭuravaṃ nāddasaṃ rūpavāha; ()

39.

Vuttaṃ sutvā』matarasahīraṃ uddharitvāna dhīmā

Saddhābījaṃ panihita kamathā』ḷārakālāmakhette,

Yebhuyyenā』samacupasame siṅgīvaṇṇe pasanno

Datvā buddhaṃ saraṇa magamā sāṭakaṃ siṅgīvaṇṇaṃ; ()

40.

Tattaṅgārodaramiva tamaṅgīrasaṅgopanītaṃ

Vatthaṃ vītaccika mabhinavaṃ siṅgivaṇṇaṃ rarāja,

Pacchā paccuttariya kakudhāsindhu majjhogahetvā

Ambāraññaṃ tahi mavatarī sakyasiho sasaṅgho; ()

41.

Saṅghāṭiṃ patthariya sahasā cundatherena mañce

Paññattasmiṃ sapadi samadhiṭṭhāya vuṭṭhānasaññaṃ,

Accadhāyā』dhikakilamatho so sato sampajañño

Pāde pādaṃ bhavabhayabhido sīhaseyyaṃ akāsi; ()

42.

Āmantetvā niravadhidayo thera mānandanāmaṃ

Dve me laddhā samasamaphalā piṇḍapātā visiṭṭhā,

Sandeho yo karabhavi siyā cundakammāraputta-

Sse』vaṃ vatvā pariharatu tañcāha me accayena; ()

43.

Tamhā khīṇāsavaparivuto bhuripañño hirañña-

Vatyā najjā vijanapavanaṃ pārime tirabhāge,

Phullaṃ sālabbana mavasarī kosiṇārāna maggaṃ

Mallānaṃ so suravanasiriṃ rājadhānyā』vidūre; ()

44.

Ānandenā』 nadhivaravaco coditeno』 pacāre

Paññantasmiṃ tathaṇayamakassālarukkhantarāḷe

Mañce paññāsatiparimukho uttarādhānasīse

Katvā pādoparipada manuṭṭhānaseyyaṃakāso ()

45.

Sitacchāyā vigaḷitarajodhūsarā sabbaphāli-

Phullā bhantī jaṭitaviṭapakkhandhamūlā』 ññamaññaṃ,

Saṅkiṇṇālī sapadi yamakassālasālā visālā

Dissante』vaṃ vakulatilakā』sokacampeyyasākhī; ()

46.

Naccaṃ gītaṃ vividhaturiyaṃ vattate』dāni dibbaṃ

Dibbaṃ cuṇṇaṃ malayajamayaṃ dibbamandāravāni,

Passā』nandabbikacayamakassālapupphānya』kāle

Samūjāye』vahi bhagavato antalikkhā patanti; ()

47.

Ete brahmāmaranaraphaṇī cāmaracchattahatthā

Mālāmālāguḷaparimalaṇḍupadīpaddhajehi,

Channaṃ tāḷāvacarabhajitaṃ maṅgalāgārabhutaṃ

Jātikkhettaṃ nanu bhagavato kevalaṃ pūjanāya; ()

48.

Ānande』vaṃ satipi bhagavā tāvatā sakkatovā

Sammā tesaṃ nacagarukato namānito pūjitovā,

Yo kho dhammaṃ carati samaṇo』 pāsako vā』nudhammaṃ

Bhatyā so maṃ paramavidhānā kamānaye pūjayeti; ()

49.

Amhe tasmātiha paṭipadaṃ suṭṭhu dhammānudhammaṃ

Sampādemā』tya』vaca muni vo sikkhitabbañhi evaṃ,

Dhammāssāmiṃ sapadi purato vījamāno samāno

Hatthicchāpo yathariva ṭhīto theranāgo』pavāno; ()

50.

Mallānaṃ kho nagaravarato yāvatā sāladāyaṃ

Rāsibhūtā』surasuravarabrahmarājūhi yasmā,

Daṭṭhuṃ buddhaṃ dasabaladharaṃ khittavālaggakoṭi-

Mattaṭṭhāne dasadasahi vā natthya』phuṭṭhappadeso; ()

51.

Kandantīnaṃ pakiriya sake kesapāse ca bāhā

Paggaṇahitvā sirasi pathavisaññinīdevatānaṃ,

Jhāyantīnaṃ bhuviparipatantīna mujjhāyinīnaṃ

Dento』kāsaṃ apanayi parañceḷhakeno』pavānaṃ; ()

52.

Saṅkhārānaṃ khayavaya manāgāmino vītarāgā

Devabrahmā sumariya yathevi』ndakhīlācalaṭṭhā,

Nāmhe bhante』tarahī viya vo accayenātya』vocuṃ

Passissāmā』yati miga manobhāvanīyepi bhikkhū; ()

我來將這段巴利文直譯成中文: 38 雷鳴閃電四周發出某時 電光鬘及轟響雨我 有想實入滅定息喜 不聞啊極苦聲不見色載 39 聞說甘露味取出智者 信種置復阿羅羅迦羅摩田 大部分無等寂滅金色凈信 給予佛歸依去衣金色 40 如熱炭腹彼身光帶來 衣無熾新金色光輝 后披上拘陀辛度中入 芒果林彼處下釋獅具眾 41 僧伽梨鋪迅速純陀長老床 鋪設即刻決意起想 極疲倦過度疲勞彼正念正知 足上足破有怖作獅子臥 42 召集無邊心長老名阿難 二我得等等果食殊勝 疑惑彼作應有純陀鐵匠子 如是說護彼及說我死後 43 彼處漏盡隨從廣慧黃金 水河空林彼岸分 開花沙羅林下行拘尸那羅道 末羅彼天林吉祥王都不遠 44 阿難無上語催促近行 鋪設彼時雙沙羅樹中間 床正念向北枕頭 作足上足不起臥作 45 白影散塵灰一切裂 開顯纏枝幹根互相 散花迅速雙沙羅樹大 見如是婆古羅帝拉無憂旃簸枝 46 舞歌種種樂器行現在天 天粉檀香所成天曼陀羅華 見阿難開雙沙羅花非時 供養實此世尊空中落下 47 此梵天魔天人龍拂蒲扇手 花鬘圓香燈幡 覆樂器所奏成吉祥屋 生處實世尊唯供養 48 阿難如是雖有世尊如此恭敬或 正彼等不及重不恭敬不供養 彼實法行沙門優婆塞或隨法 敬信彼我最勝規則恭敬供養故 49. 我們故此行道善法隨法 成就如是說牟尼你們應學實如是 法主即刻前扇風時 如象子如是立長老龍優婆那 50 末羅等城最勝乃至沙羅園 聚集阿修羅天勝梵天王由於 見佛持十力投擲發端 量處十十中無不觸處 51 哭泣散自己發及臂 舉頭于地想天女等 禪思于地倒落煩惱 給機會除去他衣優婆那 52 諸行滅壞無來離貪 天梵天憶如因陀羅柱山住 我們尊者現在如你死後如是說 將見未來可親近亦比丘

53.

Jātaṭṭhānappabhutika midhānandaṭhānaṃ catukkaṃ

Puññakkhettaṃ bhuvi bhagavato sabbhisaṃvejaniyaṃ,

Addhā saddhāvisadahadayā sādhavo cārikāyaṃ

Āhiṇḍantā pavurakusalaṃ tatrapatvā viṇanti; ()

9 54.

Puṭṭhassevaṃ kathamapi mayaṃ mātugāmesu bhante

Vattissāmā』tyamitamatimā』 nandatherassa』bhāsi,

Tannijjhānaṃ tadabhilapanaṃ mākarothāti tumhe

Evaṃsante satiparimukhā hotha chadvārarakkhā; ()

55.

Puṭṭhassevaṃ maya mutusamuṭṭhānarūpāvasiṭṭhe

Vatteyyāmhe tavanirupame rūpakāye kathannu,

Mākho tumhe bhavatha munino dehapūjāvidhāne

Sakhyāpārā upari ghaṭathā』hā』savānaṃ khayeti; ()

56.

Saṃvijjante bhagavati idhānanda bhīyyopasannā

Rūpībrahmāmarapabhutayo khattiyabrāhmaṇā ye,

Sakkaccaṃ te yathariva janā cakkavattissarīre

Sabyāpārā naraharisariropahāre siyunti; ()

57.

Cattāro me bahujanahitā buddhapaccekabuddhā

Yasmā maggapphalasukhamudā sāvakā cakkavattī,

Rājā pūjāvidhisumahiyā honti thūpārahe』va

Tasmā thūpo mamapi bhavatā』nandasiṅghāṭakamhi; ()

58.

Evaṃ vutte sariya tamurotomaribhūtasoko

Therānando pavisiya nirālambadhammo vihāraṃ,

Ālambitvā vilapiya bahuṃ aggalatthambhasīse

Satthā sekhe kaḷitakaruṇāpāṅgabhaṅgo parodi; ()

59.

Āmantetvā tamanadhivaro puñchamakānassudhāraṃ

Theraṃ mākhovilapi ala mānanda māsoci hevaṃ,

Saṅkhārānaṃ kathamiha labhe niccataṃ nibbikāraṃ

Akkhātaṃ me nanu piyajanabbippayogo siyāti; ()

60.

Mettāpubbena hi cirataraṃ kāyakammena vācā-

Kammenā』yaṃ guṇamaṇimanokammunā bhikkhave maṃ;

Sakkaccaṃ sannicitakusalopaccupaṭṭhāsi tasmā

Ātāpī so tvamasi nipapako hesi khīṇāsavoti; ()

61.

Chāyāmaññe cira manucaraṃ seyyathā』nandabhikkhū-

Paṭṭhāko me bhavati sutavā nāgatātitakānaṃ,

Sambuddhānaṃ bhagavata mupaṭṭhāyakā ce』tadaggā

Iccā』he』tapparamasamaṇāyeva hessantya』hesuṃ; ()

62.

Saṃvaṇṇesi niravadhiguṇo ukkhipanto』va meruṃ

Saṅkhobhento viya jalanidhiṃ pattharanto』va bhumiṃ,

Vitthārento viya ravipathaṃ saṅghamajjhe ṭhitassa

Ānandassu』ttaritaraguṇaṃ abbhutaccherabhūtaṃ; ()

63.

Hitvā sākhānagara manalaṃjaṅgalaṃ issarānaṃ

Vāsaṭṭhānaṃ taditarapuraṃ sabbasampattisāraṃ,

Patvā rājaggahapabhutikaṃ nātha nibbāyatūti

Evaṃ vutte muni ravaca māhevamānandavoca; ()

64.

Pubbe dibbopamasukha vidhā』nanda』haṃ cakkavatti-

Rājā hutvā cira manubhaviṃ dhammiko dhammarājā,

Mallānaṃ kho tadahani kusāvatya』yaṃ rājadhāni

Āsi lakkhivasati ralakārājadhānī』va phītā; ()

65.

Gāmakkhette jitaripuraṇo kosiṇārāna masmiṃ

Sālāraññe jinakarivaro mārakaṇṭhiravena,

Yāme ajjāhani rajaniyā pacchime haññate』ti

Vāseṭṭhānaṃ pahiṇi yatimārocanatthaṃ tamatthaṃ; ()

66.

Santhāgāre mahatiparisā kiñcikammaṃ paṭicca

Rāsibhūtā yativaravacocoditā mucchitāsi,

Uyyānaṃ te pavisiya tadā mallaputtā ca mallā

Vyāpajjiṃsū kasiranikarāvārapāre nimuggā; ()

67.

Yaṃnūnāhaṃ narapatikulaṃ ekamekaṃ gahetvā

Vandāpeyyaṃ caraṇakamaladvanda maṅgīrasassa,

Iccānando yati sapariso puttadārehisaddhiṃ

Itthannāmo paṇamati jinaṃ mallarājāti vatvā; ()

我來將這段巴利文直譯成中文: 53 從生處起此阿難處四處 福田于地世尊諸善感動 實信凈心善人遊歷中 遊行多善彼處到獲得 54 問如是如何我們女人中尊者 將行無量慧阿難長老說 彼觀察彼言說勿作你們 如是時正念向守六門 55 問如是我等如何對余母所生色 我們行你無比色身如何 勿你們成牟尼身供養規則 有務上精進說漏盡故 56 存在世尊此阿難更多凈信 色梵天魔等剎帝利婆羅門彼等 恭敬彼如是人轉輪王身 有務人獅身護持應是 57 四我多眾生利佛辟支佛 由於道果樂喜聲聞轉輪王 王以供養規則大敬應塔故 故塔我亦有阿難十字路 58 如是說憶彼胸門成憂 長老阿難入無依法住處 依靠悲嘆多門柱頂 師有學被悲眼破哭泣 59 召集彼無上擦淚水流 長老勿悲嘆足阿難勿憂如是 諸行如何此得常無變異 說我豈非愛人別離應有 60 以慈為先久遠身業語 業此功德寶意業比丘我 恭敬積集善近行故 精進彼你無放逸將成漏盡故 61 影想久隨行如是阿難比丘 侍者我成多聞未來過去 正覺世尊侍者最勝 如是說此最勝沙門將是曾是 62 讚歎無邊功德舉如須彌 震動如大海擴充套件如地 開展如日道眾中住 阿難最勝功德希有稀奇成 63 舍枝城不足荒野諸王 住處彼他城一切圓滿精華 到王舍城等救主涅槃故 如是說牟尼日說如是阿難說 64 前如天樂安樂規則阿難我轉輪 王成久享受法王如法 末羅等彼日拘尸那羅此王都 是吉祥住處轉輪王都如繁榮 65 村田勝敵充滿拘尸那羅此 沙羅林勝者象被魔獅 夜今日夜後分被害故 遣修行者告知彼義 66 集會處大眾因小事 聚集修行勝語催促昏迷成 園林彼等入彼時末羅子及末羅 惱害如難度彼岸沉沒 67 我豈應人主家一一取 令禮雙足蓮身光者 如是阿難修行者具眾子妻俱 如是名禮敬勝者末羅王說已

68.

Mallānañcāhariya paṭhameyeva yāme rajanyā

Vandāpesi sakalaparisaṃ tenupāyena buddhaṃ,

Sutvā vidvā bhagavata manuṭṭhānaseyyappavattiṃ

Sāḷāraññaṃ avasari paribbājako yo subhaddo; ()

69.

Okāsaṃ me dadatha samaṇaṃ gotamaṃ pucchanāya

Kaṅkhādhammaṃ pajahitu midhānandapatto hamasmi,

Vutte satthā kilamati alaṃhāvuso mā vihaññi

Vatvā』nando bhagavati dayācodito vārayī taṃ; ()

70.

Laddhokāso dasabaladayājālabaddho subhaddo

Aññāpekho pavisiya tahiṃ tabbihesānapekkho,

Pañhaṃ pucchi tadupanayane kovido』bhāsidhammaṃ

Vitthārento ariyavinaye puggale suppatiṭṭhe; ()

71.

Pabbajjitvā bhagavati sayaṃ bhikkhubhāvābhisitto

Saṅkhārānaṃ khayavaya matho bhāvayitvā subhaddo,

Viddhaṃsetvā sakalakalusaṃ satthupaccakkhabhuto

Unnādetvā parisamarahaṃ pacchimosāvakosi; ()

72.

Paññatto yo bhavati vinayo desito yoca dhammo

So vo satthā paramasaraṇo』tyā』ha me accayena,

There bhikkhū taditaravasī gāravaṃ voharantu

Bhante vatvā pariharatha vo sādarāsappatissā; ()

73.

Paccakkho no bhavi dasabalo pucchituṃ sammukhā taṃ

Nāsakkhimhā mayamidamitī māhuvatthānutāpā,

Mutte tuṇhībhavi vasigaṇokiñci buddhecadhamme

Saṅghe magge vimati yadivo bhikkhave pucchathāti; ()

74.

Yasmā khandhe pajahati jino bhikkhave bhandadāni

Āmantemī niyatabhadurā sabbasaṅkhāradhammā,

Sampādethā』tya』mitamatimā appamādena tumhe

Pabyākāsi bhagavata mayaṃ pacchimāhotivācā; ()

75.

Rūpārūpāvacarakiriyajjhānasaññānirodha-

Saṅkhātā yā navavidhasamāpattiyo tā』nulomaṃ,

Nissīmamhonidhinibhaguṇo mārasaṅgāmasūro

Buddho nārāyanabaladharo so samāpajji tāva; ()

76.

Taṃ taṃ jhānaṃ muni paṭisamāpajjamāno nirodhā

Sammā paccuṭṭhahiya paṭhamajjhānavosāna māpa,

Taṃ taṃ jhānaṃ punaranusamāpajjamāno catuttha-

Rūpajjhānu』ṭṭhahiya vigatāsesasaṅkhāradhammo; ()

77.

Snehaparikkhayajāto

Pajjoto viya tilokamaṇipajjoto,

Buddhonirupadhisesa-

Parinibbutiyā sayambhu parinibbāyi; ()

78.

Sampati devamanussa-

Pajāya saddhiṃ parodamānāya bhusaṃ,

Sokeni』va saṅkampi

Sahassarāvena』yaṃ mahāpathavī; ()

79.

Vipphuritavijjurāji-

Daṇḍāhatameghadundubhīphalitā』suṃ,

Kadalivanaṃ viya nāgo

Nippīḷesi asesalokaṃ soko; ()

我來將這段巴利文直譯成中文: 68 末羅等帶來初夜分夜晚 令禮全眾以彼方便佛 聞智者世尊不起臥轉起 沙羅林下行遍行者彼須跋陀 69 機會我給予沙門喬答摩問 疑法斷此阿難到我是 說師疲倦足友勿擾 說阿難世尊悲催促遮止彼 70 得機會十力悲網縛須跋陀 求知進入彼處不求擾害 問問題彼引導善巧說法 開展聖律中補特伽羅善住 71 出家世尊自比丘性灌頂 諸行滅壞復修習須跋陀 破壞一切垢師現前成 令歡喜眾阿羅漢最後聲聞成 72 制定彼成律所說及法 彼你們師最勝皈依說我死後 上座比丘彼他自在恭敬稱呼 尊者說護持你們恭敬有敬重 73 現前我們成十力問面前彼 不能我們此勿說後悔 默然成自在眾某佛及法 僧道疑惑若你們比丘問故 74 由於蘊舍勝者比丘朋友今 召集決定脆弱一切行法 成就如是無量慧不放逸你們 記說世尊我們最後是語 75 色無色界作定想滅 所稱九種等至彼等順次 無邊寶藏功德魔戰勇士 佛那羅延力持彼入定暫 76 彼彼定牟尼入從滅 正起初定終至 彼彼定再入第四 色定起離餘一切行法 77 愛盡生 如燈三界寶燈 佛無餘 般涅槃自覺般涅槃 78 當時天人 眾生俱大悲泣 憂似震動 千聲此大地 79 閃電光線 杖打云鼓破成 如芭蕉林象 壓迫無餘世間憂

80.

Jātikkhettaṃ khettaṃ

Viya sambādhaṃ chaṇehi tesaṃtesaṃ,

Vijanokāsā』 kāsā

Loke maṅgalanimittajātaṃ jātaṃ; () (Yamakabandhanaṃ)

Itimedhānandābhidhānena yatinā viracite sakalakavijana hadayānandadānanidāne jinavaṃsadīpe santike nidāne tathāgata parinibbānappavatti paridīpo ekūnatiṃsatimo saggo.

Parinibbute bhagavati sahaparinibbānā brahmāsahampati imaṃ gāthaṃ abhāsi.

Sabbevanikkhipissanti bhūtā loke samussayaṃ

Yathā etādiso satthā loke appavipuggalo,

Tathāgato balappatto sambuddho parinibbutoti;

Parinibbute bhagavati sahaparinibbānāsakko devānamindo imaṃ gāthaṃ abhāsi.

Aniccā vatasaṅkārā uppāda vayadhammino,

Uppajjitvā nirujjhanti tesaṃvūpasamo sukhoti;

Parinibbute bhagavati sahaparinibbānā āyasmā anuruddho imā gāthāyo abhāsi.

Nāhuassāsapassāso ṭhita cittassa tādito

Anejāsanti mārabbha sokālamakarī muni,

Asallīnena cittena vedanaṃ ajjhavāsayi

Pajjotasseva nibbānaṃ vimokkho cetaso ahūhi;

Parinibbute bhagavati sahaparinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi.

Tadāsiyaṃ hiṃsanakaṃ tadāsilomahaṃsanaṃ,

Sabbākāravarūpete sambuddhe parinibbuteti;

1.

Lokattayekanayanomunikhippameva

Paggayhamuddhanibhuje parinibbutoti,

Kandiṃsu tāva vilapiṃsu vivaṭṭayiṃsu

Āvaṭṭayiṃsu papatiṃsu mavītarāgī; ()

2.

Assāsayaṃ vasigaṇaṃ samalaṃ sasokaṃ

Ratyāvasesa matha dhammakathāya thero,

Taṃ vītināmayi niruddhatamo』nuruddho

Ānandatherasuhado hadayaṅgamāya; ()

3.

Mallāna magganagaraṃ kusiṇāra middhaṃ

Ārocanāya parinibbutabhāva massa,

Ānandathera maniruddhayaso sarīro

Pāhesi attadutiyaṃ anuruddhathero; ()

4.

Mallā tadatthapasutā samayena tena

Yatrā』bhisannipatitā patimattayanti,

Theropana』ttadutiyo tamupecca santhā-

Gāraṃ tamattha mabhivedayi sokadīno; ()

5.

Therassa tassa suniyamakma samallaputtā

Mallā samallasuṇisā bhuvika mallachāyā,

Kandiṃsu tāva papatiṃsu pariddaviṃsu

Dhammillavellitabhujā』hatasokasallā; ()

6.

Nānāvidhāni turiyāni sugandhamālaṃ

Ādāya pañcasatadussayugāni mallā,

Yenā』si tassasugatassu』tujaṃ sarīraṃ

Taṃ sāḷadāya mupavattana mosariṃsu; ()

7.

Te gandhadhūpakusumehi ca naccagīta-

Vajjehi chattamaṇivijanicāmarehi,

Celabbitāna navamaṇḍalamāḷakādiṃ

Katvāna chāhamakariṃsu sarīrapūjaṃ; ()

8.

Pamokkhamallapurisā』ṭṭhanahātasīsā

Gandhodakena sunivatthasupārutattā,

Muttāmaṇīhi khacitāya tathāgatassa

Gattaṃ suvaṇṇasivikāya niropitaṃ taṃ; ()

9.

Cāletu mappamapi sattamavāsaramhi

Pucchiṃsu thera manuruddha masayha kinti,

So dibbacakkhumatiyā』mitadevatānaṃ

Pabyākari parivitakka mavecca thero; ()

10.

Nissesamānusikadibbamahāmahehi

Taṃviggahaṃ bhagavato』bhimahīyamānaṃ,

Ukkhippa tāsamanuvattakamakallabhūpā

Gantvāna uttaradisāya purassu』dīciṃ; ()

11.

Majjhenamajjha kamahinībharu muttarena

Dvārena tassanagarassa pavesayitvā,

Sutvāna bandhulapajāpatimallikā taṃ

Dvāre ṭhitā』thanavakovidhānabbayāya; ()

12.

Dhotāya gandhasalilena mahālatābya-

Bhusāya sattaratanehi samujjalāya,

Aṅgīrasassa satapuññavīlāsacittaṃ

Chādesi gatta matulaṃ kaḷitāvakāsā; ()

我來將這段巴利文直譯成中文: 80 生處田如田 狹眾節彼等彼等 空處空 世間吉祥相生生 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示如來般涅槃轉起品第二十九品。 般涅槃世尊時俱般涅槃梵天娑婆主說此偈: 一切眾生世間將捨身體 如是如此師世間無與等者 如來得力正覺般涅槃 般涅槃世尊時俱般涅槃帝釋天主說此偈: 無常實諸行生滅法性 生已滅彼等止息樂故 般涅槃世尊時俱般涅槃具壽阿那律說此偈: 無入出息住心如是 無動寂靜得牟尼作無憂 不萎心忍受受 如燈涅槃心解脫成 般涅槃世尊時俱般涅槃具壽阿難說此偈: 彼時是可怕彼時令毛豎 一切相最勝正覺般涅槃故 1. 三界一眼牟尼迅速 舉頭臂般涅槃故 哭泣暫悲嘆翻滾 打轉倒下無離貪 2 安慰自在眾垢憂 夜余復以法語長老 彼度過滅暗阿那律 阿難長老好心意入 3 末羅中上城拘尸那羅富 告知般涅槃性彼 阿難長老不滅名身 遣自二阿那律長老 4. 末羅彼義專注彼時 何處集會商議 長老但自二到彼集會 堂彼義告知憂苦 5 長老彼聞制具末羅子 末羅具末羅兒媳地生末羅影 哭泣暫倒下悲嘆 髮辮纏臂被憂箭 6 種種樂器香花鬘 取五百衣對末羅 由彼是彼善逝時生身 彼沙羅林烏帕瓦坦那入 7 彼以香菸花及舞歌 樂器傘寶扇拂塵 衣遮新圓院等 作七日作身供養 8 首末羅人八洗頭 香水善著善披覆 珍珠寶鑲嵌如來 身金輦安置彼 9 不能動少許第七日 問長老阿那律不能如何 彼天眼勝無量天 記說遍尋近長老 10 盡人天大供養 彼身世尊大敬 舉彼隨順不能王等 去北方城北 11 中間中地負擔北 門彼城入已 聞親子妻子摩利迦彼 門立新規則債 12 洗以香水大蔓藤 莊嚴七寶具光輝 身光者百福遊戲心 覆身無比作機會;

13.

Mallāna magganagarassa puratthimāyaṃ

Saṃvijjate makuṭabandhanacetiyaṃ yaṃ,

Dehaṃ tilokasaraṇassa puratthimena

Dvārena nikkhamiya tatra samappayiṃsu; ()

14.

Sā yāvasandhisamalā nagarī tadāni

Mandāravehi pihitā』bhavi channumattaṃ,

Pucchiṃsu satthu paṭipajjana mattabhāve

Ānandathera matha bhumibhujā kathanti; ()

15.

Dehe yatheva paṭipajjati cakkavatti-

Rañño tatheva paṭipajjatha buddhadehe,

Iccāha so bhagavato』tujarūpakāyaṃ

Te veṭhayuṃ ahatakāsikasāṭakehi; ()

16.

Kappāsapaṭṭavihatehipi veṭhayiṃsu

Katvāna pañcasatadussayugehi evaṃ,

Pakkhippa telaparipuṇṇasuvaṇṇadoṇyā

Aññā』yasāya paṭikujjiya doṇiyā te; ()

17.

Gattaṃ jinassa citakaṃ katacittakammaṃ

Mālālatāvilasitaṃ satahatthamuccaṃ,

Vīsādhikaṃ agarucandanadāruka puṇṇaṃ

Āropayiṃsu siriyā jitavejayantaṃ; ()

18.

Pāvāya mallanagaraṃ kusiṇāranāmaṃ

Gantā mahāpabhutikassapatheranāgo,

Bhikkhūhi pañcasatikehi pathokkamitvā

Rukkhassa mūla mupagamma khaṇaṃ nisīdi; ()

19.

Addhānamagga mathakho paṭipajji tamhā

Mandāravaṃ kusuma maññataro gahetvā,

Ājīvako ta mahipassiya kassapākhyo

Jānāsi gotama manantajinantyapucchi; ()

20.

Āmāvuso bhagavato parinibbutassa

Hontya』jja santadivasāti tatomayedaṃ,

Mandāravaṃ kusuma māharitanti vutte

Kandiṃsu keci vilapiṃsu avītarāgā; ()

21.

Tāya』cchi bhikkhuparisāya subhaddabuḍḍha-

Pabbajjito sapadi satthari baddhavero,

Yo dubbaco yati mahāsamaṇena tena

Muttā mayaṃhi yadupaddutakāyavācā; ()

22.

Icchāma yaṃja maya midānikaroma taṃyaṃ

Necchāma』dāni nakaroma mayaṃ tatomā,

Sovittha mācavilapittha』 lamāvusoti

Vatvā pahāra madadī jinadhammacakke; ()

23.

Mallā narindamakuṭaṅakkitapādapīṭhā』-

Limpetu massa caturo cita mappasayha,

Pucchiṃsu thera manuruddha mi』tabruvi so

Patte』dha pajjalati kassapatherasīhe; ()

24.

Dhammāgadena hatasokahadehi yena

Bhikkhūhi satthucitako vasikassapavho,

Teno』pasaṅkami subhaddakathaṃ sasīse

Sukkhāsanī』vu』rasi satti』va maññamāno; ()

25.

Katvā padakkhiṇa madhiṭṭhahi so catuttha-

Jjhānuṭṭhito bhagavato citakaṃ tivāraṃ,

Baddhañjalī sirasi theravarassa bhetvā

Taṃ supakpatiṭṭhitapadāni patiṭṭhahiṃsu; ()

26.

Therāsahassa karatāmarasehi satthu

Pādaṃsumāli vihitāhinipaccakāro,

Omujji gandhavitakāparasāgaramhi

Lokoca tappabhava sokaghanandhakāre; ()

27.

Therenacāhinamite citako samantā

Sampajjalittha sayamevu』tujattabhāve,

Daḍḍhe jinassa masivā napichārikāsi

Sārīrikaṭṭhīvisaro』bhayathāvasiṭṭho; ()

28.

Satteva nābhivakiriṃsu lalāṭagīvā

Dhātvakkhakaṭṭhi munino catudantadhātū,

Siddhatthakhaṇḍakatataṇḍulamuggamattā

Sesā pabhāyapi tidhā pakiriṃsu dhātu; ()

29.

Nibbāpayiṃsu citakānala mantalikkhā

Nikkhamma cāmaramanohara nīradhārā,

Sāḷaddumehi salilāni tathā samantā

Mallā sugandhaparivāsitavārināpi; ()

30.

Olambamānamaṇidāmasuvaṇṇadāmaṃ

Cittabbitānamathabandhiyamallabhūpā

Katvā sugandhaparibhaṇḍa muḷārasanthā-

Gāre susanthariya kojavakambalāni; ()

我來將這段巴利文直譯成中文: 13 末羅上城東方 存在冠束塔廟彼 身三界皈依東 門出彼處奉獻 14 彼直至接合垢城彼時 曼陀羅覆成遮量 問師處理量性 阿難長老復地主如何 15 身如處理轉輪 王如是處理佛身 如是說彼世尊時生色身 彼等包以未用迦屍衣 16 棉布絲布亦包 作五百衣對如是 投入油滿金槽 另鐵以覆槽彼等 17 勝者身火葬臺作繪畫 花蔓莊嚴百手高 二十餘沉香檀木滿 登上以吉勝毗阇延多 18. 波婆末羅城拘尸那羅名 去大主迦葉長老龍 比丘五百從道行 樹根近片刻坐 19 長途道復行彼處 曼陀羅花另一取 邪命見彼名迦葉 知瞿曇無邊勝者問 20 是友世尊般涅槃 今寂靜日故從彼我此 曼陀羅花取說時 哭泣某些悲嘆未離貪 21 彼比丘眾中須跋陀老 出家即刻師結怨 彼難語修行大沙門彼 解脫我們因擾惱身語 22 慾望彼今我們作彼彼 不欲今不作我們從彼勿 彼存勿悲嘆足友 說打擊勝者法輪 23 末羅人王冠標足座 點燃彼四火臺不能 問長老阿那律如是說彼 待此燃迦葉長老獅 24 法藥所殺憂心彼等 比丘等師火葬臺自在迦葉名 彼近須跋陀語如頭頂 干稻如胸劍如想 25 作右繞決意彼第四 定起世尊火葬臺三次 合掌頭上長老勝破 彼善住足住立 26. 千長老天手以師 足光鬘作蛇禮敬 沉沒香思惟他海中 世間及彼生憂云暗 27 長老及蛇禮火葬臺四方 自燃時生身 燒勝者非灰亦非炭 舍利骨聚兩餘 28 七不散臍額頸 骨鎖骨牟尼四齒舍利 芥片米豆量 餘光亦三散舍利 29. 熄滅火葬臺火從空 出拂塵意奪水流 沙羅樹等水如是四方 末羅香薰水亦 30 垂寶鬘金鬘 繪幕復系末羅王 作香莊嚴廣集會 堂善鋪粗毛毯

31.

Taṭṭhānato kamakuṭabandhananāmasāḷaṃ

Yāvañjasaṃ rajatakañcanatoraṇehi,

Lājādinā kadalipuṇṇaghaṭehi dīpa-

Dhūpaddhajehi parito patimaṇḍayitvā; ()

32.

Taṃ satthudhātuparipuṇṇa suvaṇṇadoṇiṃ

Mallāna maggapura māhariyu』ssavehi,

Setātapattalasite sarabhāsanamhi

Muttāmaṇīhi khacite tahi mappayitvā; ()

33.

Kumbhena kumbha mupahacca gaḷaṃ gaḷena

Cakkena cakka mupahacca bhujaṃ bhujena,

Rakkhaṃ vidhāya caturaṅginiyā samantā

Senāya hemakavacehi gavacchikaṃva; ()

34.

Katvevameva dhanurāvaraṇañca satti-

Hatthehi pañjara manantajinassadhātū,

Sammānayiṃsu sumahiṃsu susādhukīḷaṃ

Kīḷiṃsu sattadivasaṃ sahanāgarehi; ()

35.

Sutvāna bhupati tamattha majātasattu

Satthāhi khattiyakulappabhavo ahampi,

Sārīrabhāga marahāma mayampi tasmā

Pāhesi dūta matha mallanarādhipānaṃ; ()

36.

Vesālikā pacuralicchavibhubhujā ca

Sakyādhipā kapilavatthupurādhivāsī,

Bhūpā』llakappavijite bulayāca rāma-

Gāmamhi koliyamahīpatayo tatheva; ()

37.

Yo veṭhadīpanagare dharaṇīsuro so

Pāveyyakā ca mahipā pahiṇiṃsu tesaṃ;

Paccekadūtapurise caturaṅginīhi

Senāhi tepi nivutā』bhimukhībhaviṃsu; ()

38.

Āgamma yena bhagavā sayameva gāma-

Kkhetto』pavattanavane parinibbuto no,

Dassāma no』ti jinadhātulavampi mallā

Pāhesu munnatimanā paṭisāsanāni; ()

39.

Sā rājadhāni nijarājapurakkhatāhi

Saṅgāmasūracaturaṅginivāhinīhi,

Yuddhāya baddhakalahāhi khaṇaṃjagāma

Velātivattapalayambudhinibbisesaṃ; ()

40.

Yo doṇabhusurasudhī bhavi jambudīpe

Rājūhi pūjitapado sunisammakārī,

So doṇagajjanamakā kaparisaṃ vinento

Dvebhāṇavāramita māhavakeḷisajjaṃ; ()

41.

Sutvā』nusāsana mathācariyassa tassa

Sabbe samagganiratā vasudhādhināthā,

Atthāya no vibhajathā』ti samena tumhe

Dhātūna maṭṭhapaṭiviṃsaka mabruviṃsu; ()

42.

Khīṇāsavo hi sarabhū citakena gīvā-

Dhātuṃ samāhariya lokahitāya yattha,

Laṅkāya bhāti mahiyaṅgaṇathūparājā

Tasmiṃ samappayi subhe maṇithūpagabbhe; ()

43.

Khemavhayo citakato vasi vāmadāṭhā-

Dhātuṃ samaggahiya』 dāsi kaliṅgarañño,

Doṇodvijo bhariya dhātuvibhāgasajjo

Veṭhantare nidahi dakkhiṇadantadhātuṃ; ()

44.

Dāṭhaṃ jaṭārajatacetiyagaṃ dvijassa

Taṃ dakkhiṇakkhaka mapāhari devarājā,

Doṇo suvaṇṇamayadoṇimavāpuritvā

Tesaṃ vibhajja samabhāgamadāsidhātu; ()

45.

Te bhubhujā sakasakevisaye vidhāya

Sampūjayiṃsu jinadhātunidhānathūpe

Aṅgāra māhariya moriyakhattiyā』tha

Doṇopi hemamayakumbha makaṃsu thupe; ()

46.

Disvāna tassapamahāvasi tatthatattha

Dhātvantarāya matha gaṇhiya rāmagāme,

Aññatra doṇa mitadhātu majātasattu-

Rañño thiraṃ nidahituṃ padadāsi dhātu; ()

47.

Aṭṭha』ṭha vaḍḍhitakaraṇḍakathūpagabbhe

Pakkhippabhumipati dhātumahānidhānaṃ,

So theranāgasaraṇo pavidhāsi vāḷa-

Saṅghāṭayanta miha yojayi devarājā; ()

48.

Rājā asokavidito sirijambudīpe

Tamhā samāhariya satthu sarīradhātu,

Kārāpayī caturasitisahassathūpe

Dhīmā mahindavasi dīpamimaṃ tadā』pa; ()

49.

Devānamādipiyatissanarādhipena

Thūpe vidhāya jinadhātacihapattamattā,

Vitthāritā paṇihitā jayabodhisākhā-

Vāmetarakkhakasilāmayapattadhātu; ()

我來將這段巴利文直譯成中文: 31 彼處冠束名沙羅 直到銀金門 以飄落等芭蕉滿瓶燈 香菸幡四周莊嚴 32 彼師舍利滿金槽 末羅上城帶慶典 白傘光白獅座 珍珠寶鑲嵌彼處奉獻 33 甕以甕擊頸以頸 輪以輪擊臂以臂 守護作四兵四方 軍金鎧如格子 34 如是作弓防護及劍 手等籠無邊勝者舍利 恭敬大敬善妙遊戲 遊戲七日與城民 35 聞彼義生王阿阇世 剎帝利族光明我亦 舍利分應得我們亦故 遣使者復末羅諸王 36 吠舍離多離車諸王及 釋迦王迦毗羅衛城住 王阿拉迦帕地勝及羅摩 村中拘利耶大地主如是 37 彼毗陀城地主彼 波婆等地主遣彼等 各別使者四兵 軍彼等亦圍面向成 38 來由於世尊自身村 田烏帕瓦塔那園涅槃我們 將給我們勝者舍利分末羅 遣傲慢對使者 39 彼王都自王領導 戰勇四兵隊 戰係爭剎那去 如超越界限海無餘 40 彼度那婆羅門智在閻浮提 王等所敬足善觀察作 彼度那說眾引導 二誦量戰遊戲備 41 聞教誨復導師彼 一切和合樂地主等 利益我們分如是你們 舍利八分說 42 漏盡實勝火葬臺頸 舍利取世間利益於 蘭卡光大院塔王 彼處奉獻善寶塔室 43 名寂火葬臺自在左牙 舍利取給迦陵伽王 度那婆羅門持舍利分備 毗檀多藏右牙舍利 44 牙結銀塔去婆羅門 彼右鎖骨取天王 度那金槽充滿 彼等分同分給舍利 45 彼諸王自各境界作 供養勝者舍利藏塔 炭取摩利耶剎帝利復 度那亦金甕作塔 46 見彼大自在彼處彼處 舍利中復取羅摩村 他處度那量舍利阿阇世 王堅藏於足舍利 47 八八增盒塔室 投入地主舍利大藏 彼長老龍皈依守護龍 相聯此係天王 48 王阿育知勝閻浮提 彼取師身舍利 使作八萬四千塔 智摩哂陀自在此洲得 49 天愛帝須王主 塔作勝者舍利跡手量 擴大置菩提分支 左其他護石製缽舍利

50.

Nattā pana』ssa abhayo jalituggatejo

Yo duṭṭhagāmini raṇambudhipāragāmī,

Rājā』nurādhanagare nagarādhirāje

Katvāna laṅkamakalaṅkamakāsirajjaṃ; ()

51.

Laṅkaṅganāya kucamaṇḍalanibbisesaṃ

Sovaṇṇamāli matulaṃ ratanujjalantaṃ,

So thuparāja makari thira mappayitvā

Dhātuppabandha mabhinimmitabuddharūpaṃ; ()

52.

Sārīrikehi』tarathupavarehi laṅkā-

Bhumitthi moḷimaṇi kañcanamālināma

Saggāpavaggasukhado vara thūparājā

So yāva dhātuparinibbutiyā vibhātu; ()

53.

Iddhānubhāva madhikicca jinassa dhātu-

Kāyo』pahārarahito garukāraṭhānaṃ,

Patvā tahiṃtahi mathantaradhānakāle

Yo saṅkamissati』ha kañcanamālithupaṃ; ()

54.

So nāgadīpamupagamma tatovidhātu-

Lokā ca nāgabhavanā tidasālayamhā,

Nikkhamma nimmita nirūpamabuddharūpo

Rāsi bhavissati sumaṇḍita bodhimaṇḍe; ()

55.

Buddhānubhāvapabhavā』bhinavaggijālā-

Mālāhi pajjalitadhātumayattabhāve,

Tāvānu』mattamapi dissati nāvasesaṃ

Katvāna dhātuparinibbuti hessateva; ()

56.

Buddhāpadāna marahādiguṇavadātaṃ

Bhatyā punappuna mimaṃ sarataṃ sataṃ bho,

Cittaṃ kilesapariyuṭṭhita mujjubhūtaṃ

Addhā sudhantakanakaṃva visuddhimeti; ()

57.

Cittojutāyapi vitakkavicāradhammā

Vattanti satthuguṇasañcayagocarā』tha,

Saṃjāyate pavurapīti ca kāyacitta-

Passaddhi niddarathatāya sukhaṃ samādhi; ()

58.

Gambhīratāya tadadhīnaguṇaṇṇavassa

Niddhutanīvaraṇato pavivekabhūtaṃ,

Chāyetha jhānamupacāra mathā』dhigacche

Tappādakaṃ ariyamga phakhalañca yogī; ()

59.

Tassā』ticārucaritassaraṇānuyutto

Hotevava satthari sagāravasapakpatisso,

Saddhindriyādi pariṇāmagato』dhigacche

Pītippamodabahulo kusalo』bhisandaṃ; ()

60.

Satthussa cetiyagharaṃva tadattabhāvo

Pūjāraho ca bhayabheravadukkhasayho,

Lajji ca bhīru labhate sahavāsasaññaṃ

Saggāpavaggavibhavassa bhaveyya bhāgī; ()

61.

Laṅkāya lakkhapatigāmavaramhi khettā-

Rāmādhipena guṇabhusaṇabhusitena,

Vikhyātanimmalayasovisarena valli-

Gāmubbhavena parisāvacarakkhamena; ()

62.

Therenu』pāyacaturena bhadattasaṅghā-

Nandābhidhena garunā garubhāvagena,

Sissoraso』panayanena nijaṃva nettaṃ

Rakkhaṃ vidhāya mabhivuddhiya mappito yo; ()

63.

Yo jīvitampi nirapekkhiya tambapaṇṇī-

Dīpaṃ tivāra mavatiṇṇa mimaṃ vasīhi,

Muttāmaṇīhi khacitena namahagghasiddhagī-

Caṅgoṭakena mahituṃ jinadantadhātuṃ; ()

64.

Sikkhāgaruṃ vajiranāma vihārasāmiṃ

Rājādhirājagurulañchadharaṃ yatindaṃ,

Katvānu』pajjhamupasampādamāpa dhamma-

Majjhetu motariya rammamarammaraṭṭhaṃ; ()

65.

Saṃvaḍḍhitaṃ pitupadādhigatena meṇḍuna

Raññā pasīdiya kusaggadhiyā sakāya,

Sissaṃ asesapariyattidharassa ñeyya-

Dhammābhivaṃsaviditassa』pi saṅgharañño; ()

66.

Saṃjayuttabhāṇakakumārabhivaṃsanāmaṃ

Rājādhirājagarulañchadharaṃ sudhīraṃ,

Therāsabhaṃ supaṭipattigaruṃ garuṃ yo

Nissāya dhammavinaye paṭutaṃ jagāma; ()

67.

Lakkhīsare moraṭunāmapure suramme

Jātena issarajanāyananamhi jātyā,

Vassaṭṭhatiṃsaparimāṇavayoguṇena

Pāsāṇadūrapuragocaragāmikena; ()

我來將這段巴利文直譯成中文: 50 孫復彼阿跋光輝威力 彼惡村勝戰海渡者 王阿努拉陀城城主王 作蘭卡無垢作王國 51 蘭卡女乳圓無餘 金鬘無比寶光輝 彼作塔王堅奉獻 舍利相續所化佛像 52 以舍利他塔勝蘭卡 地女冠寶金鬘名 天解脫樂施勝塔王 彼乃至舍利涅槃光耀 53 神通威力勝勝者舍利 身無傷害重作處 到彼處復隱沒時 彼將來此金鬘塔 54 彼龍洲近從彼諸舍利 世間及龍界天處 出所化無比佛像 聚將成善莊嚴菩提座 55 佛威力生新火網 鬘燃舍利所成身 如是量亦見無餘 作舍利涅槃將成實 56 佛事蹟阿羅漢等功德凈 敬信再再此憶念善啊 心煩惱遍起直成 實如善鍊金得清凈 57 心光亦尋伺法 行師功德積集境復 生廣大喜及身心 輕安無疲勞樂定 58 深故彼依功德海 除蓋由遠離成 現定近行復證得 彼生聖道果及瑜伽 59 彼極妙行憶念隨行 有實于師具恭敬敬重 信根等成熟證得 喜歡喜多善福流 60 師塔廟如彼身 應供及畏可怖苦堪忍 有慚及畏得共住想 天解脫資具應成分 61 蘭卡十萬村勝田 地主功德莊嚴飾 有名清凈名流離 村生眾行護 62 長老方便四具賢僧 阿難名師重性得 如子乳如自眼 護作增長奉獻彼 63 彼捨生命無顧銅鬘 洲三次渡此自在 珍珠寶鑲嵌無價成就歌 籠敬勝者牙舍利 64 學師名金剛寺主 王主王師印持修行主 作和尚得具足戒法 中渡可愛阿拉干國 65 養育父處獲得彌陀 王信解利慧自 弟子無餘教持勝 法光知亦僧王 66 結集唱者童子光名 王主王師印持善持 長老牛善行重師彼 依止法律得巧 67 吉祥池摩拉圖名城可愛 生自在人引導生 三十八歲功德 巴沙那遠城行村;

68.

Tenā』bhayādikaruṇāratanābhidhānā-

Rāmādhipena gaṇvācakābhāvagena,

Saṃsuddhabuddhaguṇādīpanatapparena

Saṃsārasāgarasamuttaraṇāsayena; ()

69.

Pītippamodajananaṃ samaṇena medhā-

Nandābhidhena kavinā kavikuñjarānaṃ,

Ādiccabandhujinarājaguṇappabandha-

Suddhāpadānaparidīpakathāsarīraṃ; ()

70.

Saddānusāsani』tihāsanighaṇṭuchando-

Laṅkārasāra mabhidhammakathāgabhīraṃ,

Saggāpavaggasukhadaṃ samatiṃsasaggaṃ

Vyākhyāsameta manurūpa padappayogaṃ; ()

我來將這段巴利文直譯成中文: 68 彼阿跋等悲寶名 地主眾說師性得 清凈佛功德顯明專注 輪迴海度脫意樂 69 喜悅生起沙門智 喜名詩人詩象 太陽親勝者王功德相續 凈事蹟顯明故事身 70 聲訓歷史字典韻律 修辭精要阿毗達摩論甚深 天解脫樂施三十品 有解釋相應詞義運用

71.

Dvisahassabandhasamākulaṃ jinavaṃsadīpmanākulaṃ

Racitaṃ samāpa samāpanaṃ paramaṃpabandhasiromaṇiṃ,

Subhamāghamāsikavāsare nirupaddavena tathāgate

Parinibbute dvisahassasaṭṭhicatussatodayahāyate; ()

Iti medhānandābhidhānena yatinā viracite sakalakavijana hadayānandadāna nidāne jinavaṃsadīpe santikenidāne bhagavato dhātuparinibbānappavattiparidīpo tiṃsatimosaggo.

Sātireko santikenidānabhāgo tatiyo.

我來將這段巴利文直譯成中文: 71 二千結合錯綜勝者傳燈不錯亂 造作完成圓滿最上編著頂珠 善摩伽月日無障礙如是來 般涅槃二千六十四百生衰 如是由名為智喜的修行者所造能與一切詩人心喜的因緣在勝者傳燈中寂滅因緣品里顯示世尊舍利般涅槃轉起品第三十品。 超過寂滅因緣分第三。