B0102050302mucalindavaggo(釋脫品)
-
Mucalindavaggo
-
Mucalindasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre mucalindamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.
Tena kho pana samayena mahā akālamegho udapādi sattāhavaddalikā sītavātaduddinī. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi – 『『mā bhagavantaṃ sītaṃ, mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ ḍaṃsamakasavātātapasarīsapa [siriṃsapa (sī. syā. kaṃ. pī.)] samphasso』』ti.
Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho mucalindo nāgarājā viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sukho viveko tuṭṭhassa, sutadhammassa passato;
Abyāpajjaṃ sukhaṃ loke, pāṇabhūtesu saṃyamo.
『『Sukhā virāgatā loke, kāmānaṃ samatikkamo;
Asmimānassa yo vinayo, etaṃ ve paramaṃ sukha』』nti. paṭhamaṃ;
-
Rājasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『『ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo』』ti? Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā』』ti?
『『Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo』ti? Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto』』ti.
『『Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yañca kāmasukhaṃ loke, yañcidaṃ diviyaṃ sukhaṃ;
Taṇhakkhayasukhassete , kalaṃ nāgghanti soḷasi』』nti. dutiyaṃ;
-
Daṇḍasuttaṃ
-
木缽品
- 木缽經
- 如是我聞。一時,世尊住在優樓頻螺(在今印度比哈爾邦菩提伽耶附近),在尼連禪河岸邊的木缽樹下,初得正覺。在那時候,世尊以一跏趺坐了七天,體驗著解脫之樂。 在那時候,降下了大非時雨,連續七天陰雨連綿,寒風刺骨。這時,木缽龍王從自己的住處出來,以身體七匝環繞世尊,在上方張開大傘蓋,站立著說:"愿世尊不受寒冷,愿世尊不受炎熱,愿世尊不受虻、蚊、風、日、爬蟲之觸。" 這時,世尊在七天過後,從那禪定中出起。這時,木缽龍王見天空晴朗無雲,便鬆開環繞世尊身體的盤圈,收回自己的形態,化現成年輕男子的形象,站在世尊面前合掌禮敬世尊。 這時,世尊知曉此義,於此時說此自說: "知足者獨處安樂,聞法者見法安樂; 世間無害最安樂,對眾生剋制安樂。 離欲世間最安樂,超越諸欲最安樂; 調伏我慢之所在,此乃最上之安樂。"
- 王經
- 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,眾多比丘用過午餐,從托缽回來,聚集在集會堂,坐在一起,生起了這樣的談話:"朋友們,這兩位國王中,到底誰更富有,誰更富裕,誰更多財寶,誰統治更廣,誰車乘更多,誰軍力更強,誰神通更大,誰威力更大——是摩揭陀國的頻毗娑羅王,還是拘薩羅國的波斯匿王?"這就是那些比丘未完的談話。 這時,世尊在傍晚時分從獨處中起來,來到集會堂,來到後坐在準備好的座位上。坐下後,世尊問比丘們:"比丘們,你們現在聚在一起談論什麼?你們未完的談話是什麼?" "世尊,我們用過午餐,從托缽回來,聚集在集會堂,坐在一起,生起了這樣的談話:'朋友們,這兩位國王中,到底誰更富有,誰更富裕,誰更多財寶,誰統治更廣,誰車乘更多,誰軍力更強,誰神通更大,誰威力更大——是摩揭陀國的頻毗娑羅王,還是拘薩羅國的波斯匿王?'這就是我們未完的談話,這時世尊來到。" "比丘們,你們這些善男子因信仰而從居家生活出家為無家者,進行這樣的談話是不適當的。比丘們,當你們聚集時應做兩件事:要麼談論正法,要麼保持聖默。" 這時,世尊知曉此義,於此時說此自說: "世間欲樂與天樂,對比愛盡樂十六, 不及其中一分數。"
-
杖經 [註:原文到此結束,後面的"Daṇḍasuttaṃ"是下一經的標題]
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;
Attano sukhamesāno, pecca so na labhate sukhaṃ.
『『Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;
Attano sukhamesāno, pecca so labhate sukha』』nti. tatiyaṃ;
-
Sakkārasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā [na apacitā (syā. pī.)] apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『etarahi, bhante, bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te, bhante, aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesantī』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Gāme araññe sukhadukkhaphuṭṭho,
Nevattato no parato dahetha;
Phusanti phassā upadhiṃ paṭicca,
Nirūpadhiṃ kena phuseyyu phassā』』ti. catutthaṃ;
-
Upāsakasuttaṃ
-
如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,有許多小孩在舍衛城與祇園之間用棍棒打蛇。這時,世尊在上午時分,穿好衣服,拿著缽和衣,進入舍衛城托缽。世尊看見許多小孩在舍衛城與祇園之間用棍棒打蛇。 這時,世尊知曉此義,於此時說此自說: "眾生皆求樂,若以杖害他, 自身雖求樂,死後不得樂。 眾生皆求樂,若不以杖害, 自身若求樂,死後必得樂。"
- 供養經
- 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,世尊受到尊敬、恭敬、尊重、供養、禮敬,獲得衣服、飲食、住處、病人用藥等必需品。比丘僧團也受到尊敬、恭敬、尊重、供養、禮敬,獲得衣服、飲食、住處、病人用藥等必需品。但其他外道遊方者卻不受尊敬、不受恭敬、不受尊重、不受供養、不受禮敬,得不到衣服、飲食、住處、病人用藥等必需品。這時,那些外道遊方者無法忍受世尊受到的供養和比丘僧團的供養,在村中和林中見到比丘們就用不當粗惡的言語辱罵、呵責、激怒、騷擾他們。 這時,眾多比丘來到世尊處,來到后禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"世尊,現在世尊受到尊敬、恭敬、尊重、供養、禮敬,獲得衣服、飲食、住處、病人用藥等必需品。比丘僧團也受到尊敬、恭敬、尊重、供養、禮敬,獲得衣服、飲食、住處、病人用藥等必需品。但其他外道遊方者卻不受尊敬、不受恭敬、不受尊重、不受供養、不受禮敬,得不到衣服、飲食、住處、病人用藥等必需品。世尊,那些外道遊方者無法忍受世尊受到的供養和比丘僧團的供養,在村中和林中見到比丘們就用不當粗惡的言語辱罵、呵責、激怒、騷擾他們。" 這時,世尊知曉此義,於此時說此自說: "村中林間苦樂觸, 不應歸咎己與他; 諸觸依于執取生, 無執何處能觸及?"
-
優婆塞經 [註:原文到此結束,後面的"Upāsakasuttaṃ"是下一經的標題]
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto hoti kenacideva karaṇīyena. Atha kho so upāsako sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca – 『『cirassaṃ kho tvaṃ, upāsaka, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyā』』ti.
『『Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo, api cāhaṃ kehici kehici kiccakaraṇīyehi byāvaṭo. Evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitu』』nti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sukhaṃ vata tassa na hoti kiñci,
Saṅkhātadhammassa bahussutassa;
Sakiñcanaṃ passa vihaññamānaṃ,
Jano janasmiṃ paṭibandharūpo』』ti. pañcamaṃ;
-
Gabbhinīsuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa paribbājakassa daharamāṇavikā pajāpati hoti gabbhinī upavijaññā. Atha kho sā paribbājikā taṃ paribbājakaṃ etadavoca – 『『gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī』』ti.
Evaṃ vutte, so paribbājako taṃ paribbājikaṃ etadavoca – 『『kuto panāhaṃ, bhoti [bhotiyā (syā. pī. ka.)], telaṃ āharāmī』』ti? Dutiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca – 『『gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī』』ti. Dutiyampi kho so paribbājiko taṃ paribbājikaṃ etadavoca – 『『kuto panāhaṃ, bhoti, telaṃ āharāmī』』ti? Tatiyampi kho sā paribbājikā taṃ paribbājakaṃ etadavoca – 『『gaccha tvaṃ, brāhmaṇa, telaṃ āhara, yaṃ me vijātāya bhavissatī』』ti.
Tena kho pana samayena rañño pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati [diyyati (sī. ka.)], no nīharituṃ.
Atha kho tassa paribbājakassa etadahosi – 『『rañño kho pana pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ dīyati, no nīharituṃ. Yaṃnūnāhaṃ rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā ucchadditvāna [uggiritvāna (sī. syā. pī.), ucchaditvā (sī. syā. aṭṭha.), ucchaḍḍitvāna (ka.)] dadeyyaṃ, yaṃ imissā vijātāya bhavissatī』』ti.
Atha kho so paribbājako rañño pasenadissa kosalassa koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā neva sakkoti uddhaṃ kātuṃ, na pana adho. So dukkhāhi tibbāhi [tippāhi (syā.)] kharāhi kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sukhino vata ye akiñcanā,
Vedaguno hi janā akiñcanā;
Sakiñcanaṃ passa vihaññamānaṃ,
Jano janasmiṃ paṭibandhacitto』』 [paṭibaddhacitto (syā.), paṭibandharupo (?)] ti. chaṭṭhaṃ;
- 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,一位來自伊車能伽羅的優婆塞因某事來到舍衛城。這位優婆塞在舍衛城辦完事務后,來到世尊處,來到后禮敬世尊,坐在一旁。世尊對坐在一旁的那位優婆塞說:"優婆塞,你很久沒有來這裡了。" "世尊,我早就想來拜見世尊,但是我被各種事務纏身。因此我一直無法來拜見世尊。" 這時,世尊知曉此義,於此時說此自說: "知法多聞者,確實無苦惱; 見有所執著,人人相繫縛。"
- 孕婦經
-
如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,某遊方者有一年輕妻子懷孕臨產。這時,那遊方女對那遊方者說:"婆羅門,你去拿油來,這是我生產時要用的。" 當這麼說時,那遊方者對遊方女說:"夫人,我從哪裡拿油來呢?"第二次,那遊方女對遊方者說:"婆羅門,你去拿油來,這是我生產時要用的。"第二次,那遊方者對遊方女說:"夫人,我從哪裡拿油來呢?"第三次,那遊方女對遊方者說:"婆羅門,你去拿油來,這是我生產時要用的。" 那時,拘薩羅國波斯匿王的倉庫里允許沙門或婆羅門隨意飲用酥油或油,但不允許帶走。 這時,那遊方者想:"在拘薩羅國波斯匿王的倉庫里允許沙門或婆羅門隨意飲用酥油或油,但不允許帶走。我不如去拘薩羅國波斯匿王的倉庫里喝足油,回家后吐出來給她,這就是她生產時要用的。" 這時,那遊方者去到拘薩羅國波斯匿王的倉庫里喝足了油,回到家后既不能向上吐,也不能向下排。他被劇烈、猛烈、尖銳、苦痛的感受所折磨,在地上翻來覆去。 這時,世尊在上午時分,穿好衣服,拿著缽和衣,進入舍衛城托缽。世尊看見那遊方者被劇烈、猛烈、尖銳、苦痛的感受所折磨,在地上翻來覆去。 這時,世尊知曉此義,於此時說此自說: "無所有者實安樂, 知法者皆無所有; 見有所執受煎熬, 人與人間相繫縛。"
-
Ekaputtakasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa upāsakassa ekaputtako piyo manāpo kālaṅkato hoti.
Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te upāsake bhagavā etadavoca – 『『kiṃ nu kho tumhe, upāsakā, allavatthā allakesā idhūpasaṅkamantā divā divassā』』ti?
Evaṃ vutte, so upāsako bhagavantaṃ etadavoca – 『『mayhaṃ kho, bhante, ekaputtako piyo manāpo kālaṅkato. Tena mayaṃ allavatthā allakesā idhūpasaṅkamantā divā divassā』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Piyarūpassādagadhitāse [piyarūpassātagadhitāse (sī. pī.)],
Devakāyā puthu manussā ca;
Aghāvino parijunnā,
Maccurājassa vasaṃ gacchanti.
『『Ye ve divā ca ratto ca,
Appamattā jahanti piyarūpaṃ;
Te ve khaṇanti aghamūlaṃ,
Maccuno āmisaṃ durativatta』』nti. sattamaṃ;
-
Suppavāsāsuttaṃ
-
獨子經
- 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,某位優婆塞心愛可意的獨子去世了。 這時,眾多優婆塞衣服濕透、頭髮濕透,在白天來到世尊處,來到后禮敬世尊,坐在一旁。世尊對坐在一旁的那些優婆塞說:"優婆塞們,為什麼你們衣服濕透、頭髮濕透,在白天來此?" 當這麼說時,那位優婆塞對世尊說:"世尊,我心愛可意的獨子去世了。因此我們衣服濕透、頭髮濕透,在白天來此。" 這時,世尊知曉此義,於此時說此自說: "貪著可愛色, 天眾及人眾; 憂苦而衰老, 歸於死王權。 日夜不放逸, 舍離可愛色; 掘除憂根本, 超越死魔餌。"
-
須波婆娑經 [註:原文到此結束,後面的"Suppavāsāsuttaṃ"是下一經的標題]
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kuṇḍikāyaṃ [kuṇḍiyāyaṃ (sī. syā. pī.)] viharati kuṇḍadhānavane [kuṇḍiṭṭhānavane (syā. pī.)]. Tena kho pana samayena suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – 『『sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata taṃ nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī』』ti.
Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi – 『『ehi tvaṃ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti. Evañca vadehi – 『suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata taṃ nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī』』』ti.
『『Parama』』nti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho koliyaputto bhagavantaṃ etadavoca – 『『suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti – 『suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti – sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti; suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī』』』ti.
『『Sukhinī hotu suppavāsā koliyadhītā; arogā arogaṃ puttaṃ vijāyatū』』ti. Saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.
『『Evaṃ, bhante』』ti kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi. Addasā kho so koliyaputto suppavāsaṃ koliyadhītaraṃ sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ. Disvānassa etadahosi – 『『acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana [saha vacanā pana (pī.), saha vacanā (?)] bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatī』』ti! Attamano pamudito pītisomanassajāto ahosi.
- 如是我聞。一時,世尊住在軍荼迦的軍荼陀那林中。那時,拘利族女須波婆娑懷胎已七年。她難產七天,被劇烈、猛烈、尖銳、苦痛的感受所折磨,以三種想法來忍受:"世尊確實是正等正覺者,他宣說斷除如此苦痛的法;世尊的聲聞僧團確實是善行道者,他們為斷除如此苦痛而修行;涅槃確實是極樂,在那裡沒有如此的苦痛。" 這時,拘利族女須波婆娑對丈夫說:"尊夫,請你去世尊處,去後以我的名義頭面禮敬世尊雙足,問候少病、少惱、輕安、有力、安住:'世尊,拘利族女須波婆娑頭面禮敬世尊雙足,問候少病、少惱、輕安、有力、安住。'並且這樣說:'世尊,拘利族女須波婆娑懷胎已七年。她難產七天,被劇烈、猛烈、尖銳、苦痛的感受所折磨,以三種想法來忍受——世尊確實是正等正覺者,他宣說斷除如此苦痛的法;世尊的聲聞僧團確實是善行道者,他們為斷除如此苦痛而修行;涅槃確實是極樂,在那裡沒有如此的苦痛。'" "好的。"那拘利族子回答須波婆娑后,來到世尊處,來到后禮敬世尊,坐在一旁。坐在一旁的拘利族子對世尊說:"世尊,拘利族女須波婆娑頭面禮敬世尊雙足,問候少病、少惱、輕安、有力、安住。並且這樣說:'世尊,拘利族女須波婆娑懷胎已七年。她難產七天,被劇烈、猛烈、尖銳、苦痛的感受所折磨,以三種想法來忍受——世尊確實是正等正覺者,他宣說斷除如此苦痛的法;世尊的聲聞僧團確實是善行道者,他們為斷除如此苦痛而修行;涅槃確實是極樂,在那裡沒有如此的苦痛。'" "愿拘利族女須波婆娑安樂;愿她平安地生下健康的孩子。"隨著世尊的這句話,拘利族女須波婆娑安樂地生下了健康的孩子。 "是的,世尊。"那拘利族子歡喜隨喜世尊的話,從座位起來,禮敬世尊,右繞后回到自己家。拘利族子看見拘利族女須波婆娑安樂地生下了健康的孩子。看見后他想:"太不可思議了,太稀有了,如來具有如此大神通力、大威力,竟然隨著世尊的話,拘利族女須波婆娑就安樂地生下了健康的孩子!"他感到滿意、歡喜、充滿喜悅與快樂。
Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi – 『『ehi tvaṃ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi – 『suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandatī』ti; evañca vadehi – 『suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā』』』ti.
『『Parama』』nti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca –
『『Suppavāsā , bhante, koliyadhītā bhagavato pāde sirasā vandati; evañca vadeti – 『suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenā』』』ti.
Tena kho pana samayena aññatarena upāsakena buddhappamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti. So ca upāsako āyasmato mahāmoggallānassa [mahāmoggalānassa (ka.)] upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi – 『『ehi tvaṃ, moggallāna, yena so upāsako tenupasaṅkama ; upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi – 『suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṃ dhāresi. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṃ karissasī』ti [karissasīti saññāpehi (ka.)]. Tuyheso upaṭṭhāko』』ti.
『『Evaṃ, bhante』』ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami; upasaṅkamitvā taṃ upāsakaṃ etadavoca – 『『suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṃ dhāreti. Sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā. Sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti. Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṃ karissasī』』ti.
『『Sace me, bhante, ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca saddhāya ca, karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī』』ti. 『『Dvinnaṃ kho te ahaṃ [dvinnaṃ kho tesaṃ (pī.), dvinnaṃ kho nesaṃ (ka.)], āvuso, dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca. Saddhāya pana tvaṃyeva pāṭibhogo』』ti.
『『Sace me, bhante, ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo – bhogānañca jīvitassa ca, karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṃ karissāmī』』ti.
Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『saññatto [saññāto (syā.)], bhante, so upāsako mayā; karotu suppavāsā koliyadhītā satta bhattāni, pacchā so karissatī』』ti.
這時,拘利族女須波婆娑對丈夫說:"尊夫,請你去世尊處,去後以我的名義頭面禮敬世尊雙足:'世尊,拘利族女須波婆娑頭面禮敬世尊雙足。'並且這樣說:'世尊,拘利族女須波婆娑懷胎七年。她難產七天,現在安樂無病地生下了健康的孩子。她要以飯食供養以佛陀為首的比丘僧團七天。請世尊與比丘僧團接受拘利族女須波婆娑七天的供養。'" "好的。"那拘利族子回答須波婆娑后,來到世尊處,來到后禮敬世尊,坐在一旁。坐在一旁的拘利族子對世尊說: "世尊,拘利族女須波婆娑頭面禮敬世尊雙足;並且這樣說:'世尊,拘利族女須波婆娑懷胎七年。她難產七天,現在安樂無病地生下了健康的孩子。她要以飯食供養以佛陀為首的比丘僧團七天。請世尊與比丘僧團接受拘利族女須波婆娑七天的供養。'" 那時,某位優婆塞已邀請以佛陀為首的比丘僧團明天受供。這位優婆塞是尊者大目犍連的護持者。這時,世尊對尊者大目犍連說:"目犍連,你去那位優婆塞處,去後這樣告訴他:'朋友,拘利族女須波婆娑懷胎七年。她難產七天,現在安樂無病地生下了健康的孩子。她要以飯食供養以佛陀為首的比丘僧團七天。讓拘利族女須波婆娑先供養七天,你後面再供養。'他是你的護持者。" "是的,世尊。"尊者大目犍連回答世尊后,來到那位優婆塞處,來到后對那優婆塞說:"朋友,拘利族女須波婆娑懷胎七年。她難產七天,現在安樂無病地生下了健康的孩子。她要以飯食供養以佛陀為首的比丘僧團七天。讓拘利族女須波婆娑先供養七天,你後面再供養。" "大德,如果尊者大目犍連能為我擔保三件事——財物、生命和信心,那麼就讓拘利族女須波婆娑先供養七天,我後面再供養。""朋友,我能為你擔保兩件事——財物和生命。但信心你得自己擔保。" "大德,如果尊者大目犍連能為我擔保兩件事——財物和生命,那麼就讓拘利族女須波婆娑先供養七天,我後面再供養。" 這時,尊者大目犍連說服那位優婆塞后,來到世尊處,來到后對世尊說:"世尊,我已說服那位優婆塞了。讓拘利族女須波婆娑先供養七天,他後面再供養。"
Atha kho suppavāsā koliyadhītā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, tañca dārakaṃ bhagavantaṃ vandāpesi sabbañca bhikkhusaṅghaṃ.
Atha kho āyasmā sāriputto taṃ dārakaṃ etadavoca – 『『kacci te, dāraka, khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkha』』nti? 『『Kuto me, bhante sāriputta, khamanīyaṃ, kuto yāpanīyaṃ! Satta me vassāni lohitakumbhiyaṃ vuttānī』』ti.
Atha kho suppavāsā koliyadhītā – 『『putto me dhammasenāpatinā saddhiṃ mantetī』』ti attamanā pamuditā pītisomanassajātā ahosi. Atha kho bhagavā (suppavāsaṃ kolīyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ viditvā [disvā (sī.)]) [( ) natthi iṅgalisapotthake] suppavāsaṃ koliyadhītaraṃ etadavoca – 『『iccheyyāsi tvaṃ, suppavāse, aññampi evarūpaṃ putta』』nti? 『『Iccheyyāmahaṃ, bhagavā, aññānipi evarūpāni satta puttānī』』ti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Asātaṃ sātarūpena, piyarūpena appiyaṃ;
Dukkhaṃ sukhassa rūpena, pamattamativattatī』』ti. aṭṭhamaṃ;
-
Visākhāsuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho [paṭibandho (pī. ka.)] hoti. Taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīreti .
Atha kho visākhā migāramātā divā divassa [divādivasseva (syā.), divādivasseyeva (pī.), divā divassayeva (ka.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – 『『handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā』』ti? 『『Idha me, bhante, kocideva attho raññe pasenadimhi kosale paṭibaddho; taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretī』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ;
Sādhāraṇe vihaññanti, yogā hi duratikkamā』』ti. navamaṃ;
- Bhaddiyasuttaṃ
這時,拘利族女須波婆娑以自己的手用殊勝的硬食軟食供養滿足以佛陀為首的比丘僧團七天,並讓那孩子禮敬世尊和所有比丘僧團。 這時,尊者舍利弗對那孩子說:"小子,你還好嗎?還能維持嗎?沒有什麼痛苦嗎?""舍利弗尊者,我怎麼會好呢?怎麼能維持呢?我在血盆中度過了七年!" 這時,拘利族女須波婆娑想到:"我的兒子在和法將對話!"她感到滿意、歡喜、充滿喜悅與快樂。這時,世尊對拘利族女須波婆娑說:"須波婆娑,你想要另一個這樣的兒子嗎?""世尊,我想要另外七個這樣的兒子!" 這時,世尊知曉此義,於此時說此自說: "不樂現樂相,可憎現可愛, 痛苦現樂形,放逸者不知。" 9. 毗舍佉經 19. 如是我聞。一時,世尊住在舍衛城東園鹿母講堂。那時,鹿母毗舍佉有某事涉及拘薩羅國波斯匿王。波斯匿王沒有按她的意願處理。 這時,鹿母毗舍佉在白天來到世尊處,來到后禮敬世尊,坐在一旁。世尊對坐在一旁的鹿母毗舍佉說:"來吧,毗舍佉,你怎麼在白天來此?""世尊,我有某事涉及拘薩羅國波斯匿王。波斯匿王沒有按我的意願處理。" 這時,世尊知曉此義,於此時說此自說: "他人掌控皆是苦,自主權力皆是樂, 共有之物生煩惱,束縛難以超越去。" 10. 跋提經 [註:原文到此結束,後面的"Bhaddiyasuttaṃ"是下一經的標題]
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā anupiyāyaṃ viharati ambavane. Tena kho pana samayena āyasmā bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『『aho sukhaṃ, aho sukha』』nti!
Assosuṃ kho sambahulā bhikkhū āyasmato bhaddiyassa kāḷīgodhāya puttassa araññagatassapi rukkhamūlagatassapi suññāgāragatassapi abhikkhaṇaṃ udānaṃ udānentassa – 『『aho sukhaṃ, aho sukha』』nti! Sutvāna nesaṃ etadahosi – 『『nissaṃsayaṃ kho, āvuso, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṃ carati, yaṃsa pubbe agāriyabhūtassa [agārikabhūtassa (syā.)] rajjasukhaṃ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』』』nti!
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『āyasmā, bhante, bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』nti! Nissaṃsayaṃ kho, bhante, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṃ carati. Yaṃsa pubbe agāriyabhūtassa rajjasukhaṃ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』』』nti!
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – 『『ehi tvaṃ, bhikkhu, mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi – 『satthā taṃ, āvuso bhaddiya, āmantetī』』』ti.
『『Evaṃ, bhante』』ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷīgodhāya putto tenupasaṅkami; upasaṅkamitvā bhaddiyaṃ kāḷīgodhāya puttaṃ etadavoca – 『『satthā taṃ, āvuso bhaddiya, āmantetī』』ti. 『『Evamāvuso』』ti kho āyasmā bhaddiyo kāḷīgodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷīgodhāya puttaṃ bhagavā etadavoca –
『『Saccaṃ kira tvaṃ, bhaddiya, araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』』』nti! 『『Evaṃ, bhante』』ti.
- 如是我聞。一時,世尊住在阿努比耶的芒果林中。那時,迦利瞿曇彌之子尊者跋提,無論是在林中,在樹下,還是在空閑處,都經常發出自說:"啊,快樂!啊,快樂!" 眾多比丘聽到迦利瞿曇彌之子尊者跋提,無論是在林中,在樹下,還是在空閑處,都經常發出自說:"啊,快樂!啊,快樂!"聽到后他們想:"毫無疑問,朋友,迦利瞿曇彌之子尊者跋提不喜歡過梵行生活,他在憶念過去作為在家人時的王位之樂,所以無論是在林中,在樹下,還是在空閑處,都經常發出自說:'啊,快樂!啊,快樂!'" 這時,眾多比丘來到世尊處,來到后禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"世尊,迦利瞿曇彌之子尊者跋提,無論是在林中,在樹下,還是在空閑處,都經常發出自說:'啊,快樂!啊,快樂!'世尊,毫無疑問,迦利瞿曇彌之子尊者跋提不喜歡過梵行生活。他在憶念過去作為在家人時的王位之樂,所以無論是在林中,在樹下,還是在空閑處,都經常發出自說:'啊,快樂!啊,快樂!'" 這時,世尊對一位比丘說:"比丘,來,你以我的名義告訴比丘跋提:'朋友跋提,導師召喚你。'" "是的,世尊。"那位比丘回答世尊后,來到迦利瞿曇彌之子尊者跋提處,來到后對迦利瞿曇彌之子跋提說:"朋友跋提,導師召喚你。""是的,朋友。"迦利瞿曇彌之子尊者跋提回答那位比丘后,來到世尊處,來到后禮敬世尊,坐在一旁。世尊對坐在一旁的迦利瞿曇彌之子尊者跋提說: "跋提,是真的嗎?你無論是在林中,在樹下,還是在空閑處,都經常發出自說:'啊,快樂!啊,快樂!'?""是的,世尊。"
『『Kiṃ pana [kaṃ pana (syā pī.)] tvaṃ, bhaddiya, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi – 『aho sukhaṃ, aho sukha』』』nti! 『『Pubbe me, bhante, agāriyabhūtassa rajjaṃ kārentassa antopi antepure rakkhā susaṃvihitā ahosi, bahipi antepure rakkhā susaṃvihitā ahosi, antopi nagare rakkhā susaṃvihitā ahosi, bahipi nagare rakkhā susaṃvihitā ahosi, antopi janapade rakkhā susaṃvihitā ahosi, bahipi janapade rakkhā susaṃvihitā ahosi. So kho ahaṃ, bhante, evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrāsī vihāsiṃ. Etarahi kho panāhaṃ, bhante, araññagatopi rukkhamūlagatopi suññāgāragatopi eko [ekako (syā. pī.)] abhīto anubbiggo anussaṅkī anutrāsī appossukko pannalomo paradattavutto [paradavutto (ka. sī. syā. pī.)], migabhūtena cetasā viharāmi. Imaṃ [idaṃ (sī. ka.)] kho ahaṃ, bhante, atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi [udānemi (ka.)] – 『aho sukhaṃ, aho sukha』』』nti!
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yassantarato na santi kopā,
Itibhavābhavatañca vītivatto;
Taṃ vigatabhayaṃ sukhiṃ asokaṃ,
Devā nānubhavanti dassanāyā』』ti. dasamaṃ;
Mucalindavaggo dutiyo niṭṭhito.
"跋提,你看到什麼理由,無論是在林中,在樹下,還是在空閑處,都經常發出自說:'啊,快樂!啊,快樂!'?""世尊,從前我作為在家人執掌王權時,在內宮之內有嚴密的防衛,在內宮之外有嚴密的防衛,在城內有嚴密的防衛,在城外有嚴密的防衛,在國土之內有嚴密的防衛,在國土之外有嚴密的防衛。世尊,我雖然這樣受到保護和守衛,卻依然恐懼、驚慌、懷疑、恐怖地生活。世尊,但是現在我無論是在林中,在樹下,還是在空閑處,獨自一人都不再恐懼、不再驚慌、不再懷疑、不再恐怖,無憂無慮、毛髮柔順、隨遇而安,心如野鹿般自在。世尊,我看到這個理由,所以無論是在林中,在樹下,還是在空閑處,都經常發出自說:'啊,快樂!啊,快樂!'" 這時,世尊知曉此義,於此時說此自說: "內心無瞋怒, 超越有非有; 離懼得樂安, 天人求一見。" 第二目真鄰陀品終
Tassuddānaṃ –
Mucalindo rājā daṇḍena, sakkāro upāsakena ca;
Gabbhinī ekaputto ca, suppavāsā visākhā ca;
Kāḷīgodhāya bhaddiyoti.
我會將這段巴利文直譯成簡體中文。這是一個攝頌偈(uddāna,內容概要): 攝頌: 目支林陀王與棍杖, 在家信眾與供養事, 孕婦與獨子兩件事, 須波瓦薩與毗舍佉, 迦梨瞿曇與跋提耶。 注:這是一首對仗五言詩,每句都點出了不同的故事主題或人物。這種攝頌通常出現在經文開頭或結尾,用來概括接下來或之前的內容重點。