B0102051015chattavaggo(傘品)

  1. Chattavaggo

  2. Atichattiyattheraapadānaṃ

1.

『『Parinibbute bhagavati, atthadassīnaruttame;

Chattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ.

2.

『『Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)];

Pupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.

3.

『『Sattarase kappasate, devarajjamakārayiṃ;

Manussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.

4.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā atichattiyo [adhichattiyo (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Atichattiyattherassāpadānaṃ paṭhamaṃ.

  1. Thambhāropakattheraapadānaṃ

5.

『『Nibbute lokanāthamhi, dhammadassīnarāsabhe;

Āropesiṃ dhajatthambhaṃ, buddhaseṭṭhassa cetiye.

6.

『『Nisseṇiṃ māpayitvāna, thūpaseṭṭhaṃ samāruhiṃ;

Jātipupphaṃ gahetvāna, thūpamhi abhiropayiṃ.

7.

『『Aho buddho aho dhammo, aho no satthu sampadā;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.

8.

『『Catunnavutito kappe, thūpasīkhasanāmakā;

Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

9.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti.

Thambhāropakattherassāpadānaṃ dutiyaṃ.

  1. Vedikārakattheraapadānaṃ

10.

『『Nibbute lokanāthamhi, piyadassīnaruttame;

Pasannacitto sumano, muttāvedimakāsahaṃ.

11.

『『Maṇīhi parivāretvā, akāsiṃ vedimuttamaṃ;

Vedikāya mahaṃ katvā, tattha kālaṅkato ahaṃ.

12.

『『Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Maṇī dhārenti ākāse, puññakammassidaṃ phalaṃ.

13.

『『Soḷasito kappasate, maṇippabhāsanāmakā;

Chattiṃsāsiṃsu [bāttiṃsāsiṃsu (sī. syā.)] rājāno, cakkavattī mahabbalā.

14.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṃ tatiyaṃ.

  1. Saparivāriyattheraapadānaṃ

15.

『『Padumuttaro nāma jino, lokajeṭṭho narāsabho;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

16.

『『Nibbute ca mahāvīre, thūpo vitthāriko ahu;

Dūratova [ahorattaṃ (sī.), thūpadattaṃ (syā.)] upaṭṭhenti, dhātugehavaruttame.

17.

『『Pasannacitto sumano, akaṃ candanavedikaṃ;

Dissati thūpakhandho ca [dīyati dhūmakkhandho ca (sī.), dīyati dhūpagandho ca (syā.)], thūpānucchaviko tadā.

18.

『『Bhave nibbattamānamhi, devatte atha mānuse;

Omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.

19.

『『Pañcadasakappasate , ito aṭṭha janā ahuṃ;

Sabbe samattanāmā te, cakkavattī mahabbalā.

20.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti.

Saparivāriyattherassāpadānaṃ catutthaṃ.

  1. Umāpupphiyattheraapadānaṃ

21.

『『Nibbute lokamahite [lokanāthamhi (sī.)], āhutīnaṃ paṭiggahe;

Siddhatthamhi bhagavati, mahāthūpamaho ahu.

22.

『『Mahe pavattamānamhi, siddhatthassa mahesino;

Umāpupphaṃ [ummāpupphaṃ (sabbattha)] gahetvāna, thūpamhi abhiropayiṃ.

  1. 傘品
  2. 多重傘長老的史詩 1. "當世尊-至上明見者般涅槃后, 我在佛塔上豎立了多重華蓋。 2. "我時常前來,禮敬世間導師, 製作花蓋,安置於傘蓋之上。 3. "在一千七百劫前,我曾為天王, 我不再轉生為人,這是供養佛塔的果報。 4. "我已證得四無礙解、八解脫, 六神通已現證,已行佛陀教法。" 這就是尊者多重傘長老所說的這些偈頌。 多重傘長老的史詩第一
  3. 立柱長老的史詩 5. "當世間依怙-法見牛王般涅槃后, 我在至上佛陀塔廟豎立旗桿。 6. "我搭建階梯,攀登最高佛塔, 摘取自然開放的花朵,供奉于塔上。 7. "啊!佛陀!啊!正法!啊!導師的圓滿! 我不知惡趣,這是供養佛塔的果報。 8. "在九十四劫前,有十六位名為'塔頂'的 轉輪聖王,他們都具大威力。 9. "四無礙解......已行佛陀教法。" 這就是尊者立柱長老所說的這些偈頌。 立柱長老的史詩第二 (後續部分將繼續翻譯...)

23.

『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ [pupphapūjāyidaṃ (syā.), buddhapūjāyidaṃ (ka.)] phalaṃ.

24.

『『Ito ca navame kappe, somadevasanāmakā;

Pañcāsītisu rājāno, cakkavattī mahabbalā.

25.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṃ pañcamaṃ.

  1. Anulepadāyakattheraapadānaṃ

26.

『『Anomadassīmunino , bodhivedimakāsahaṃ;

Sudhāya piṇḍaṃ datvāna, pāṇikammaṃ akāsahaṃ.

27.

『『Disvā taṃ sukataṃ kammaṃ, anomadassī naruttamo;

Bhikkhusaṅghe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

28.

『『『Iminā sudhakammena, cetanāpaṇidhīhi ca;

Sampattiṃ anubhotvāna, dukkhassantaṃ karissati』.

29.

『『Pasannamukhavaṇṇomhi , ekaggo susamāhito;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

30.

『『Ito kappasate āsiṃ, paripuṇṇe anūnake [paripuṇṇo anūnako (syā.)];

Rājā sabbaghano nāma, cakkavattī mahabbalo.

31.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gāthāyo abhāsitthāti.

Anulepadāyakattherassāpadānaṃ chaṭṭhaṃ.

  1. Maggadāyakattheraapadānaṃ

32.

『『Uttaritvāna nadikaṃ, vanaṃ gacchati cakkhumā;

Tamaddasāsiṃ sambuddhaṃ, siddhatthaṃ varalakkhaṇaṃ.

33.

『『Kudāla [kuddāla (sī. syā.)] piṭakamādāya, samaṃ katvāna taṃ pathaṃ;

Satthāraṃ abhivādetvā, sakaṃ cittaṃ pasādayiṃ.

34.

『『Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, maggadānassidaṃ phalaṃ.

35.

『『Sattapaññāsakappamhi, eko āsiṃ janādhipo;

Nāmena suppabuddhoti, nāyako so narissaro.

36.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā maggadāyako thero imā gāthāyo abhāsitthāti.

Maggadāyakattherassāpadānaṃ sattamaṃ.

  1. Phalakadāyakattheraapadānaṃ

37.

『『Yānakāro pure āsiṃ, dārukamme susikkhito;

Candanaṃ phalakaṃ katvā, adāsiṃ lokabandhuno.

38.

『『Pabhāsati idaṃ byamhaṃ, suvaṇṇassa sunimmitaṃ;

Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ.

39.

『『Pāsādā sivikā ceva, nibbattanti yadicchakaṃ;

Akkhubbhaṃ [akkhobhaṃ (sī.)] ratanaṃ mayhaṃ, phalakassa idaṃ phalaṃ.

40.

『『Ekanavutito kappe, phalakaṃ yamahaṃ dadiṃ;

Duggatiṃ nābhijānāmi, phalakassa idaṃ phalaṃ.

41.

『『Sattapaññāsakappamhi, caturo nimmitāvhayā;

Sattaratanasampannā, cakkavattī mahabbalā.

42.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.

Phalakadāyakattherassāpadānaṃ aṭṭhamaṃ.

  1. Vaṭaṃsakiyattheraapadānaṃ

43.

『『Sumedho nāma nāmena, sayambhū aparājito;

Vivekamanubrūhanto, ajjhogahi mahāvanaṃ.

44.

『『Saḷalaṃ pupphitaṃ disvā, ganthitvāna [bandhitvāna (sī.)] vaṭaṃsakaṃ;

Buddhassa abhiropesiṃ, sammukhā lokanāyakaṃ.

45.

『『Tiṃsakappasahassamhi , yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

46.

『『Ūnavīse kappasate, soḷasāsuṃ sunimmitā;

Sattaratanasampannā, cakkavattī mahabbalā.

23. "九十四劫以前,我供養了這些花, 我不知惡趣,這是供養佛塔的果報。 24. "從今往前第九劫,有八十五位名為'月天'的 轉輪聖王,他們都具大威力。 25. "四無礙解......已行佛陀教法。" 這就是尊者烏瑪花長老所說的這些偈頌。 烏瑪花長老的史詩第五 6. 涂香施者長老的史詩 26. "我為阿諾馬達西牟尼建造菩提臺, 奉獻涂香,並親手塗抹。 27. "見此善行,至上阿諾馬達西 導師立於比丘眾中,說此偈頌。 28. '以此涂香善業,及其意願發心, 享受種種福報后,將得以滅盡諸苦。' 29. "我面容喜悅,一心專注, 于正等正覺教法中,持此最後身。 30. "一百劫前,有位名為'具足'的 轉輪聖王,具大威力。 31. "四無礙解......已行佛陀教法。" 這就是尊者涂香施者長老所說的這些偈頌。 涂香施者長老的史詩第六 7. 施路長老的史詩 32. "具眼者渡過小河,前往森林, 我見到具殊勝相好的悉達多佛。 33. "我取鋤與籃,將道路修平, 禮敬導師后,使自心歡喜。 34. "九十四劫前,我所作善業, 我不知惡趣,這是佈施道路的果報。 35. "五十七劫前,我曾為一位君主, 名為善覺的人王領袖。 36. "四無礙解......已行佛陀教法。" 這就是尊者施路長老所說的這些偈頌。 施路長老的史詩第七 8. 施板長老的史詩 37. "我昔為制車匠,精通木工技藝, 製作檀香木板,供養世間親友。 38. "此宮殿放光明,似黃金所造, 象車馬車天界車,應運而生。 39. "樓閣與轎輦,隨意而現起, 我得不動搖之寶,這是施板的果報。 40. "九十一劫前,我所施木板, 我不知惡趣,這是施板的果報。 41. "五十七劫前,有四位名為'化生'的 具七寶轉輪聖王,威力強大。 42. "四無礙解......已行佛陀教法。" 這就是尊者施板長老所說的這些偈頌。 施板長老的史詩第八 9. 頭飾長老的史詩 43. "名為善慧的自覺無敵者, 為尋求獨處,進入大森林。 44. "見沙羅樹開花,我編製頭飾, 親手供養世間導師佛陀。 45. "三萬劫前,我供養此花, 我不知惡趣,這是供養佛陀的果報。 46. "一萬九千劫前,有十六位名為'善化'的 具七寶轉輪聖王,威力強大。"

47.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā vaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.

Vaṭaṃsakiyattherassāpadānaṃ navamaṃ.

  1. Pallaṅkadāyakattheraapadānaṃ

48.

『『Sumedhassa bhagavato, lokajeṭṭhassa tādino;

Pallaṅko hi mayā dinno, sauttarasapacchado.

49.

『『Sattaratanasampanno , pallaṅko āsi so tadā;

Mama saṅkappamaññāya, nibbattati sadā mama.

50.

『『Tiṃsakappasahassamhi, pallaṅkamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pallaṅkassa idaṃ phalaṃ.

51.

『『Vīsakappasahassamhi, suvaṇṇābhā tayo janā;

Sattaratanasampannā, cakkavattī mahabbalā.

47. "四無礙解......已行佛陀教法。" 這就是尊者頭飾長老所說的這些偈頌。 頭飾長老的史詩第九 10. 施床座長老的史詩 48. "我曾供養世間至上如是者- 世尊善慧一座墊褥寶床。 49. "那時此床具足七寶莊嚴, 了知我的心願,常隨我化現。 50. "三萬劫前,我佈施此床座, 我不知惡趣,這是施床座的果報。 51. "二萬劫前,有三位名為'金光'的 具七寶轉輪聖王,威力強大。"

52.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gāthāyo abhāsitthāti.

Pallaṅkadāyakattherassāpadānaṃ dasamaṃ.

Chattavaggo pannarasamo.

Tassuddānaṃ –

Chattaṃ thambho ca vedi ca, parivārumapupphiyo;

Anulepo ca maggo ca, phalako ca vaṭaṃsako;

Pallaṅkadāyī ca gāthāyo, chappaññāsa pakittitāti.

52. "四無礙解......已行佛陀教法。" 這就是尊者施床座長老所說的這些偈頌。 施床座長老的史詩第十 第十五傘品完 其攝頌: 傘與柱及臺欄,環繞與烏瑪花, 涂香與路及板,頭飾並施床座, 總偈頌五十六,如是已宣說。