B0102040512(2)andhakavindavaggo(盲者品)

(12) 2. Andhakavindavaggo

  1. Kulūpakasuttaṃ

  2. 『『Pañcahi , bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Asanthavavissāsī [asanthutavissāsī (sī.), asandhavavissāsī (ka.)] ca hoti, anissaravikappī ca, vissaṭṭhupasevī [viyatthupasevī (sī.), byatthupasevī (syā. kaṃ.), vyattūpasevī (pī.)] ca, upakaṇṇakajappī ca, atiyācanako ca. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Pañcahi, bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Na asanthavavissāsī ca hoti, na anissaravikappī ca, na vissaṭṭhupasevī ca, na upakaṇṇakajappī ca, na atiyācanako ca. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Paṭhamaṃ.

  1. Pacchāsamaṇasuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo. Katamehi pañcahi? Atidūre vā gacchati accāsanne vā , na pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ na nivāreti, bhaṇamānassa antarantarā kathaṃ opāteti, duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.

『『Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo. Katamehi pañcahi? Nātidūre gacchati na accāsanne, pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ nivāreti , bhaṇamānassa na antarantarā kathaṃ opāteti, paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabbo』』ti. Dutiyaṃ.

  1. Sammāsamādhisuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ.

『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi? Idha , bhikkhave, bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharitu』』nti. Tatiyaṃ.

  1. Andhakavindasuttaṃ

我來為您翻譯這段巴利語經文,保持完整性並按照您的要求處理: (12) 2. 暗伽賓陀品 1. 親近俗家經 111. "諸比丘,具足五法的親近俗家比丘,在俗家中不受喜愛、不受歡迎、不受尊重、不受敬仰。是哪五法?與不熟悉者過分親密、對主人發號施令、與被棄絕者交往、在他人耳邊竊竊私語、過分乞求。諸比丘,具足這五法的親近俗家比丘,在俗家中不受喜愛、不受歡迎、不受尊重、不受敬仰。 諸比丘,具足五法的親近俗家比丘,在俗家中受喜愛、受歡迎、受尊重、受敬仰。是哪五法?不與不熟悉者過分親密、不對主人發號施令、不與被棄絕者交往、不在他人耳邊竊竊私語、不過分乞求。諸比丘,具足這五法的親近俗家比丘,在俗家中受喜愛、受歡迎、受尊重、受敬仰。"第一。 2. 隨從沙門經 112. "諸比丘,具足五法的隨從沙門不應被接受。是哪五法?走得太遠或太近、不接受缽中應得之物、不阻止說到犯戒邊緣的話、在他人說話時打斷談話、愚鈍無知難以理解。諸比丘,具足這五法的隨從沙門不應被接受。 諸比丘,具足五法的隨從沙門應被接受。是哪五法?不走得太遠也不太近、接受缽中應得之物、阻止說到犯戒邊緣的話、不在他人說話時打斷談話、有智慧非愚鈍易於理解。諸比丘,具足這五法的隨從沙門應被接受。"第二。 3. 正定經 113. "諸比丘,具足五法的比丘不能成就正定而住。是哪五法?在此,諸比丘,比丘不能忍受色、不能忍受聲、不能忍受香、不能忍受味、不能忍受觸。諸比丘,具足這五法的比丘不能成就正定而住。 諸比丘,具足五法的比丘能夠成就正定而住。是哪五法?在此,諸比丘,比丘能忍受色、能忍受聲、能忍受香、能忍受味、能忍受觸。諸比丘,具足這五法的比丘能夠成就正定而住。"第三。 4. 暗伽賓陀經

  1. Ekaṃ samayaṃ bhagavā magadhesu viharati andhakavinde. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

『『Ye te, ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, ānanda, bhikkhū pañcasu dhammesu samādapetabbā [samādāpetabbā (?)] nivesetabbā patiṭṭhāpetabbā . Katamesu pañcasu? 『Etha tumhe, āvuso, sīlavā hotha, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesū』ti – iti pātimokkhasaṃvare samādapetabbā nivesetabbā patiṭṭhāpetabbā.

『『『Etha tumhe, āvuso, indriyesu guttadvārā viharatha ārakkhasatino nipakkasatino [nipakasatino (sī. syā.), nepakkasatino (?)], sārakkhitamānasā satārakkhena cetasā samannāgatā』ti – iti indriyasaṃvare samādapetabbā nivesetabbā patiṭṭhāpetabbā.

『『『Etha tumhe, āvuso, appabhassā hotha, bhasse pariyantakārino』ti – iti bhassapariyante samādapetabbā nivesetabbā patiṭṭhāpetabbā.

『『『Etha tumhe, āvuso, āraññikā hotha, araññavanapatthāni pantāni senāsanāni paṭisevathā』ti – iti kāyavūpakāse samādapetabbā nivesetabbā patiṭṭhāpetabbā.

『『『Etha tumhe, āvuso, sammādiṭṭhikā hotha sammādassanena samannāgatā』ti – iti sammādassane samādapetabbā nivesetabbā patiṭṭhāpetabbā. Ye te, ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo, ānanda, bhikkhū imesu pañcasu dhammesu samādapetabbā nivesetabbā patiṭṭhāpetabbā』』ti . Catutthaṃ.

  1. Maccharinīsuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Āvāsamaccharinī hoti, kulamaccharinī hoti, lābhamaccharinī hoti, vaṇṇamaccharinī hoti, dhammamaccharinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharinī hoti, na kulamaccharinī hoti, na lābhamaccharinī hoti, na vaṇṇamaccharinī hoti, na dhammamaccharinī hoti . Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge』』ti. Pañcamaṃ.

  1. Vaṇṇanāsuttaṃ

  2. 『『Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge』』ti. Chaṭṭhaṃ.

  1. Issukinīsuttaṃ

  2. 一時,世尊住在摩揭陀國(今比哈爾邦)的暗伽賓陀。當時,尊者阿難走近世尊所在之處,走近后禮敬世尊,坐在一旁。世尊對坐在一旁的尊者阿難說道: "阿難,那些新出家不久、剛來到此法律的比丘們,你們應當讓這些比丘在五法中確立、安住、建立。是哪五法?'賢友們,來吧,你們要持戒,要守護波羅提木叉律儀而住,要具足威儀行處,對微細罪過也要見其怖畏,受持學處而學習'——如此使他們在波羅提木叉律儀中確立、安住、建立。 '賢友們,來吧,你們要護諸根門而住,具足警覺正念,具足警覺智慧,心意防護,以具足護念之心'——如此使他們在根律儀中確立、安住、建立。 '賢友們,來吧,你們要少說話,要有限度地說話'——如此使他們在限制言語中確立、安住、建立。 '賢友們,來吧,你們要住林野,要親近偏僻的林野住處'——如此使他們在遠離塵囂中確立、安住、建立。 '賢友們,來吧,你們要具足正見,要具足正確的見解'——如此使他們在正見中確立、安住、建立。阿難,那些新出家不久、剛來到此法律的比丘們,你們應當讓這些比丘在這五法中確立、安住、建立。"第四。

  3. 慳吝尼經
  4. "諸比丘,具足五法的比丘尼如實被置於地獄中。是哪五法?對住處慳吝、對施主家慳吝、對利養慳吝、對稱讚慳吝、對法慳吝。諸比丘,具足這五法的比丘尼如實被置於地獄中。 諸比丘,具足五法的比丘尼如實被置於天界中。是哪五法?不對住處慳吝、不對施主家慳吝、不對利養慳吝、不對稱讚慳吝、不對法慳吝。諸比丘,具足這五法的比丘尼如實被置於天界中。"第五。
  5. 稱說經
  6. "諸比丘,具足五法的比丘尼如實被置於地獄中。是哪五法?不審察、不深究而稱讚不應稱讚者,不審察、不深究而誹謗應稱讚者,不審察、不深究而對不應生信之處顯示信心,不審察、不深究而對應生信之處顯示不信,浪費信施。諸比丘,具足這五法的比丘尼如實被置於地獄中。 諸比丘,具足五法的比丘尼如實被置於天界中。是哪五法?經審察、深究而誹謗不應稱讚者,經審察、深究而稱讚應稱讚者,經審察、深究而對不應生信之處顯示不信,經審察、深究而對應生信之處顯示信心,不浪費信施。諸比丘,具足這五法的比丘尼如實被置於天界中。"第六。
  7. 嫉妒尼經

  8. 『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṃ [saddhādeyyañca (syā.)] vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati , anissukinī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge』』ti. Sattamaṃ.

  1. Micchādiṭṭhikasuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchādiṭṭhikā ca hoti, micchāsaṅkappā ca, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

『『Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge . Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammādiṭṭhikā ca, hoti, sammāsaṅkappā ca, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge』』ti. Aṭṭhamaṃ.

  1. Micchāvācāsuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvācā ca hoti, micchākammantā ca, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvācā ca hoti, sammākammantā ca, saddhādeyyaṃ na vinipāteti. Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge』』ti. Navamaṃ.

  1. Micchāvāyāmasuttaṃ

  2. "諸比丘,具足五法的比丘尼如實被置於地獄中。是哪五法?不審察、不深究而稱讚不應稱讚者,不審察、不深究而誹謗應稱讚者,且有嫉妒心,且有慳吝心,浪費信施。諸比丘,具足這五法的比丘尼如實被置於地獄中。 諸比丘,具足五法的比丘尼如實被置於天界中。是哪五法?經審察、深究而誹謗不應稱讚者,經審察、深究而稱讚應稱讚者,且無嫉妒心,且無慳吝心,不浪費信施。諸比丘,具足這五法的比丘尼如實被置於天界中。"第七。

  3. 邪見經
  4. "諸比丘,具足五法的比丘尼如實被置於地獄中。是哪五法?不審察、不深究而稱讚不應稱讚者,不審察、不深究而誹謗應稱讚者,且具邪見,且具邪思維,浪費信施。諸比丘,具足這五法的比丘尼如實被置於地獄中。 諸比丘,具足五法的比丘尼如實被置於天界中。是哪五法?經審察、深究而誹謗不應稱讚者,經審察、深究而稱讚應稱讚者,且具正見,且具正思維,不浪費信施。諸比丘,具足這五法的比丘尼如實被置於天界中。"第八。
  5. 邪語經
  6. "諸比丘,具足五法的比丘尼如實被置於地獄中。是哪五法?不審察、不深究而稱讚不應稱讚者,不審察、不深究而誹謗應稱讚者,且具邪語,且具邪業,浪費信施。諸比丘,具足這五法的比丘尼如實被置於地獄中。 諸比丘,具足五法的比丘尼如實被置於天界中。是哪五法?經審察、深究而誹謗不應稱讚者,經審察、深究而稱讚應稱讚者,且具正語,且具正業,不浪費信施。諸比丘,具足這五法的比丘尼如實被置於天界中。"第九。
  7. 邪精進經

  8. 『『Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca [micchāsati ca (syā.)], saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

『『Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge』』ti. Dasamaṃ.

Andhakavindavaggo dutiyo.

Tassuddānaṃ –

Kulūpako pacchāsamaṇo, samādhiandhakavindaṃ;

Maccharī vaṇṇanā issā, diṭṭhivācāya vāyamāti.

  1. "諸比丘,具足五法的比丘尼如實被置於地獄中。是哪五法?不審察、不深究而稱讚不應稱讚者,不審察、不深究而誹謗應稱讚者,且具邪精進,且具邪念,浪費信施。諸比丘,具足這五法的比丘尼如實被置於地獄中。 諸比丘,具足五法的比丘尼如實被置於天界中。是哪五法?經審察、深究而誹謗不應稱讚者,經審察、深究而稱讚應稱讚者,且具正精進,且具正念,不浪費信施。諸比丘,具足這五法的比丘尼如實被置於天界中。"第十。 暗伽賓陀品第二。 其攝頌: 親近俗家與隨從, 正定暗伽賓陀處; 慳吝稱說與嫉妒, 邪見邪語及精進。