B0102040602sāraṇīyavaggo(可敬品)

  1. Sāraṇīyavaggo

  2. Paṭhamasāraṇīyasuttaṃ

  3. 『『Chayime , bhikkhave, dhammā sāraṇīyā [sārāṇīyā (sī. syā. kaṃ. pī.)]. Katame cha? Idha, bhikkhave, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, ayampi dhammo sāraṇīyo.

『『Puna caparaṃ, bhikkhave, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, ayampi dhammo sāraṇīyo.

『『Puna caparaṃ, bhikkhave, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, ayampi dhammo sāraṇīyo.

『『Puna caparaṃ, bhikkhave, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo.

『『Puna caparaṃ, bhikkhave, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo.

『『Puna caparaṃ, bhikkhave, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo. Ime kho, bhikkhave, cha dhammā sāraṇīyā』』ti. Paṭhamaṃ.

  1. Dutiyasāraṇīyasuttaṃ

  2. 『『Chayime , bhikkhave, dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Katame cha? Idha, bhikkhave, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti…pe… mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Ime kho, bhikkhave, cha dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattantī』』ti. Dutiyaṃ.

  1. Nissāraṇīyasuttaṃ

  2. 『『Chayimā, bhikkhave, nissāraṇīyā dhātuyo. Katamā cha? Idha, bhikkhave, bhikkhu evaṃ vadeyya – 『mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī』ti. So 『mā heva』ntissa vacanīyo – 『māyasmā, evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa byāpādo cittaṃ pariyādāya ṭhassati [ṭhassatīti (sabbattha) dī. ni.

  3. 念和品

  4. 第一念和經 "諸比丘,這六種是念和法。哪六種呢?在此,比丘們,比丘對同梵行者,無論是在公開場合還是私下裡,以慈心表現身業,這也是念和法。 "再者,比丘們,比丘對同梵行者,無論是在公開場合還是私下裡,以慈心表現語業,這也是念和法。 "再者,比丘們,比丘對同梵行者,無論是在公開場合還是私下裡,以慈心表現意業,這也是念和法。 "再者,比丘們,比丘對於那些如法獲得的利養,乃至僅是缽中所得,都與持戒的同梵行者共同分享而不私藏,這也是念和法。 "再者,比丘們,比丘對於那些無缺、無破、無污、無雜、自在、智者所贊、無執著、導向定的戒行,與同梵行者共同實踐這樣的戒行,無論是在公開場合還是私下裡,這也是念和法。 "再者,比丘們,比丘對於那聖者的出離見,能正確導向行者滅苦,與同梵行者共同持有這樣的見解,無論是在公開場合還是私下裡,這也是念和法。諸比丘,這就是六種念和法。"第一。
  5. 第二念和經

"比丘們,這六法能令人憶念、可愛、受敬重,能導向攝受、無諍、和合、團結。是哪六法?

  1. 在此,比丘對同修梵行者,無論在公開場合還是私下裡,都以慈心表現于身業。這是一個能令人憶念、可愛、受敬重,導向攝受、無諍、和合、團結的法。

  2. 再者,比丘以慈心表現于語業...以慈心表現于意業,對同修梵行者,無論在公開場合還是私下裡。這也是能令人憶念、可愛、受敬重,導向攝受、無諍、和合、團結的法。

  3. 再者,比丘對如法獲得的利養,乃至缽中所得,都與持戒的同修梵行者共同分享。這也是一個能令人憶念、可愛、受敬重,導向攝受、無諍、和合、團結的法。

  4. 再者,比丘與同修梵行者共同持守不破、不穿、無雜、無染、自在、智者讚歎、不執取、導向定的戒律,無論在公開場合還是私下裡。這也是能令人憶念、可愛、受敬重,導向攝受、無諍、和合、團結的法。

  5. 再者,比丘與同修梵行者共同持有能正確導向苦滅的聖見,無論在公開場合還是私下裡。這也是能令人憶念、可愛、受敬重,導向攝受、無諍、和合、團結的法。

比丘們,這就是六法,能令人憶念、可愛、受敬重,導向攝受、無諍、和合、團結。"

接著經文開始講述"六出離界",其中提到:如果有比丘說:"我已修習、多修慈心解脫,已使之成為車乘、基礎,已確立、修習、善修,然而嗔恨仍佔據我心。"對此應該告訴他:"不要這麼說,不要誹謗世尊,誹謗世尊是不好的,世尊不會這麼說。這是不可能的,沒有這種情況:當慈心解脫已被修習、多修,已成為車乘、基礎,已確立、修習、善修時,嗔恨還能佔據其心..."

這段經文強調了團結和諧的重要性,以及修行的真實效果。

3.326 passitabbaṃ], netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, byāpādassa yadidaṃ mettācetovimuttī』』』ti [mettācetovimutti (sabbattha)].

『『Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 『karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī』ti. So 『mā heva』ntissa vacanīyo – 『māyasmā, evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso , anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa vihesā cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, vihesāya yadidaṃ karuṇācetovimuttī』』』ti.

『『Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 『muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī』ti. So 『mā heva』ntissa vacanīyo – 『māyasmā, evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya . Aṭṭhānametaṃ, āvuso, anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa arati cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, aratiyā yadidaṃ muditācetovimuttī』』』ti.

『『Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 『upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī』ti. So 『mā heva』ntissa vacanīyo – 『māyasmā, evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ; atha ca panassa rāgo cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, rāgassa yadidaṃ upekkhācetovimuttī』』』ti.

『『Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 『animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā; atha ca pana me nimittānusāri viññāṇaṃ hotī』ti. So 『mā heva』ntissa vacanīyo – 『māyasmā, evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa nimittānusāri viññāṇaṃ bhavissati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, sabbanimittānaṃ yadidaṃ animittācetovimuttī』』』ti.

『『Idha pana bhikkhave, bhikkhu evaṃ vadeyya – 『asmīti kho me vigataṃ [vigate (syā.)], ayamahamasmīti ca [ayaṃ cakāro dī. ni. 3.326 natthi] na samanupassāmi; atha ca pana me vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī』ti. So 『mā heva』ntissa vacanīyo – 『māyasmā, evaṃ avaca; mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso yaṃ asmīti vigate ayamahamasmīti ca na samanupassato; atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇañhetaṃ, āvuso, vicikicchākathaṃkathāsallassa yadidaṃ asmīti mānasamugghāto』ti. Imā kho, bhikkhave, cha nissāraṇīyā dhātuyo』』ti. Tatiyaṃ.

  1. Bhaddakasuttaṃ

  2. Tatra kho āyasmā sāriputto bhikkhū āmantesi – 『『āvuso, bhikkhavo』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

『『Tathā tathā, āvuso, bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālakiriyā [kālaṃkiriyā (ka.) a. ni.

"諸比丘,如果有比丘這樣說:'我已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成慈心解脫,然而瞋恨仍佔據我的心。'應當對他說:'且慢,賢友,不要這麼說;不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說。這是不可能的,賢友,這是不會發生的,即已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成慈心解脫后,瞋恨還能佔據其心,這種情況是不存在的。因為,賢友,慈心解脫正是出離瞋恨之道。' "諸比丘,如果有比丘這樣說:'我已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成悲心解脫,然而惱害仍佔據我的心。'應當對他說:'且慢,賢友,不要這麼說;不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說。這是不可能的,賢友,這是不會發生的,即已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成悲心解脫后,惱害還能佔據其心,這種情況是不存在的。因為,賢友,悲心解脫正是出離惱害之道。' "諸比丘,如果有比丘這樣說:'我已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成喜心解脫,然而不樂仍佔據我的心。'應當對他說:'且慢,賢友,不要這麼說;不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說。這是不可能的,賢友,這是不會發生的,即已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成喜心解脫后,不樂還能佔據其心,這種情況是不存在的。因為,賢友,喜心解脫正是出離不樂之道。' "諸比丘,如果有比丘這樣說:'我已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成舍心解脫,然而貪慾仍佔據我的心。'應當對他說:'且慢,賢友,不要這麼說;不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說。這是不可能的,賢友,這是不會發生的,即已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成舍心解脫后,貪慾還能佔據其心,這種情況是不存在的。因為,賢友,舍心解脫正是出離貪慾之道。' "諸比丘,如果有比丘這樣說:'我已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成無相心解脫,然而我的意識仍隨相而行。'應當對他說:'且慢,賢友,不要這麼說;不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說。這是不可能的,賢友,這是不會發生的,即已修習、多修、作為車乘、作為基礎、確立、熟練、善巧完成無相心解脫后,其意識還會隨相而行,這種情況是不存在的。因為,賢友,無相心解脫正是出離一切相之道。' "諸比丘,如果有比丘這樣說:'我已離'我是'的觀念,不再認為'這是我',然而疑惑的箭仍佔據我的心。'應當對他說:'且慢,賢友,不要這麼說;不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說。這是不可能的,賢友,這是不會發生的,即已離'我是'的觀念且不再認為'這是我'后,疑惑的箭還能佔據其心,這種情況是不存在的。因為,賢友,根除'我是'的慢正是出離疑惑之箭的道路。'諸比丘,這就是六種出離界。"第三。 4. 善終經 14. 在那裡,尊者舍利弗對比丘們說道:"賢友們,諸比丘。"那些比丘回答說:"賢友。"尊者舍利弗如是說: "賢友們,比丘以某種方式安住,以某種方式過活,會使他無法善終,無法善逝。 [需要繼續翻譯後續內容嗎?]

3.110]. Kathañcāvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālakiriyā?

『『Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṃ anuyutto, niddārāmo hoti niddārato niddārāmataṃ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto. Evaṃ kho, āvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālakiriyā. Ayaṃ vuccatāvuso – 『bhikkhu sakkāyābhirato nappajahāsi [na pahāsi (sī. syā. kaṃ. pī.)] sakkāyaṃ sammā dukkhassa antakiriyāya』』』.

『『Tathā tathāvuso, bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā. Kathañcāvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā?

『『Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto, na bhassārāmo hoti na bhassarato na bhassārāmataṃ anuyutto, na niddārāmo hoti na niddārato niddārāmataṃ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikarato na saṅgaṇikārāmataṃ anuyutto, na saṃsaggārāmo hoti na saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto. Evaṃ kho, āvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā. Ayaṃ vuccatāvuso – 『bhikkhu nibbānābhirato pajahāsi sakkāyaṃ sammā dukkhassa antakiriyāyā』』』ti.

『『Yo papañcamanuyutto, papañcābhirato mago;

Virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

『『Yo ca papañcaṃ hitvāna, nippapañcapade rato;

Ārādhayī so nibbānaṃ, yogakkhemaṃ anuttara』』nti. catutthaṃ;

  1. Anutappiyasuttaṃ

  2. Tatra kho āyasmā sāriputto bhikkhū āmantesi – 『『tathā tathāvuso, bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti. Kathañcāvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti?

『『Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto, bhassārāmo hoti…pe… niddārāmo hoti… saṅgaṇikārāmo hoti… saṃsaggārāmo hoti… papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto. Evaṃ kho, āvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti . Ayaṃ vuccatāvuso – 『bhikkhu sakkāyābhirato nappajahāsi sakkāyaṃ sammā dukkhassa antakiriyāya』』』.

『『Tathā tathāvuso, bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti. Kathañcāvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti?

『『Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto, na bhassārāmo hoti…pe… na niddārāmo hoti… na saṅgaṇikārāmo hoti… na saṃsaggārāmo hoti… na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto. Evaṃ kho, āvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti. Ayaṃ vuccatāvuso – 『bhikkhu nibbānābhirato pajahāsi sakkāyaṃ sammā dukkhassa antakiriyāyā』』』ti.

『『Yo papañcamanuyutto, papañcābhirato mago;

Virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

『『Yo ca papañcaṃ hitvāna, nippapañcapade rato;

Ārādhayī so nibbānaṃ, yogakkhemaṃ anuttara』』nti. pañcamaṃ;

  1. Nakulapitusuttaṃ

"賢友們,比丘如何以某種方式安住而無法善終,無法善逝呢? "賢友們,在此,比丘喜好工作,樂於工作,專注于喜好工作;喜好談論,樂於談論,專注于喜好談論;喜好睡眠,樂於睡眠,專注于喜好睡眠;喜好群居,樂於群居,專注于喜好群居;喜好交際,樂於交際,專注于喜好交際;喜好戲論,樂於戲論,專注于喜好戲論。賢友們,這樣的比丘以這種方式安住就無法善終,無法善逝。這就是所說的:'比丘樂著有身,不能正確地捨棄有身以終結苦。' "賢友們,比丘如何以某種方式安住而能善終,能善逝呢? "賢友們,在此,比丘不喜好工作,不樂於工作,不專注于喜好工作;不喜好談論,不樂於談論,不專注于喜好談論;不喜好睡眠,不樂於睡眠,不專注于喜好睡眠;不喜好群居,不樂於群居,不專注于喜好群居;不喜好交際,不樂於交際,不專注于喜好交際;不喜好戲論,不樂於戲論,不專注于喜好戲論。賢友們,這樣的比丘以這種方式安住就能善終,能善逝。這就是所說的:'比丘樂著涅槃,能正確地捨棄有身以終結苦。' 隨戲論者迷失道, 著於戲論沉迷中; 失卻涅槃最上樂, 無上安穩遠離他。 若能捨離諸戲論, 安住無戲論境地; 必證涅槃最上樂, 無上安穩近在前。"第四。 5. 後悔經 15. 在那裡,尊者舍利弗對比丘們說道:"賢友們,比丘以某種方式安住,以某種方式過活,會在臨終時感到後悔。賢友們,比丘如何以某種方式安住而在臨終時感到後悔呢? 我來翻譯這段經文:

在那裡,尊者舍利弗對諸比丘說:"朋友們,比丘應該如此安住,以使他在臨終時不會後悔。朋友們,比丘如何安住才能使臨終時不會後悔呢?

這裡,朋友們,當比丘: - 喜好忙碌,樂於忙碌,專注于忙碌 - 喜好閑談... - 喜好睡眠... - 喜好群眾... - 喜好交際... - 喜好戲論,樂於戲論,專注於戲論 這樣的比丘,因其如此安住,臨終時必有後悔。朋友們,這樣的比丘被稱為'樂著于有身,不能正確地斷盡苦。'

然而,朋友們,比丘如何安住才能使臨終時不會後悔呢?

這裡,朋友們,當比丘: - 不喜好忙碌,不樂於忙碌,不專注于忙碌 - 不喜好閑談... - 不喜好睡眠... - 不喜好群眾... - 不喜好交際... - 不喜好戲論,不樂於戲論,不專注於戲論 這樣的比丘,因其如此安住,臨終時不會後悔。朋友們,這樣的比丘被稱為'樂著于涅槃,能正確地斷盡苦。'

接著用偈頌說: '專注戲論者,樂於戲論者, 錯失涅槃道,無上安穩處。 舍離諸戲論,樂住無戲處, 必證涅槃道,無上安穩處。'"

這段經文強調了修行人應該避免的六種耽著,並指出真正的修行應該朝向涅槃而不是世俗的活動。

  1. Ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. pī.), saṃsumāragire (katthaci)] bhesakaḷāvane migadāye. Tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho nakulamātā gahapatānī nakulapitaraṃ gahapatiṃ etadavoca –

『『Mā kho tvaṃ, gahapati, sāpekkho [sāpekho (pī. ka.)] kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā. Siyā kho pana te, gahapati, evamassa – 『na nakulamātā gahapatānī mamaccayena sakkhissati [na sakkhissati (sī. syā. kaṃ.), sakkoti (pī. ka.)] dārake posetuṃ, gharāvāsaṃ sandharitu』nti [sandharitunti (ka.), saṇṭharituṃ (syā.)]. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Kusalāhaṃ, gahapati, kappāsaṃ kantituṃ veṇiṃ olikhituṃ. Sakkomahaṃ, gahapati, tavaccayena dārake posetuṃ, gharāvāsaṃ sandharituṃ. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.

『『Siyā kho pana te, gahapati, evamassa – 『nakulamātā gahapatānī mamaccayena aññaṃ gharaṃ [bhattāraṃ (syā. kaṃ.), vīraṃ (sī.)] gamissatī』ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Tvañceva kho, gahapati, jānāsi ahañca, yaṃ no [yadā te (sī.), yathā (syā.), yathā no (pī.)] soḷasavassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇaṃ [samādinnaṃ (sī.)]. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.

『『Siyā kho pana te, gahapati, evamassa – 『nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato na dassanakāmā bhikkhusaṅghassā』ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Ahañhi, gahapati, tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.

『『Siyā kho pana te, gahapati, evamassa – 『na nakulamātā gahapatānī mamaccayena sīlesu [nakulamātā… na sīlesu (sī. pī.)] paripūrakārinī』ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi . Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.

『『Siyā kho pana te, gahapati, evamassa – 『na nakulamātā gahapatānī lābhinī [nakulamātā gahapatānī na lābhinī (pī.)] ajjhattaṃ cetosamathassā』ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā, gahapati, sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā.

  1. 那庫羅父經
  2. 一時,世尊住在跋祇國蘇蘇馬羅山的貝薩咖羅林鹿野苑中。那時,居士那庫羅父病重,痛苦難忍。那庫羅母居士對那庫羅父居士說道: "居士,你不要帶著執著而死。居士,帶著執著而死是痛苦的;世尊也呵責帶著執著而死。或許你會這樣想:'那庫羅母居士在我死後將無法養活孩子們,無法維持家業。'居士,你不應該這樣想。居士,我精通紡棉和梳理,我能在你死後養活孩子們,維持家業。因此,居士,你不要帶著執著而死。居士,帶著執著而死是痛苦的;世尊也呵責帶著執著而死。 "或許你會這樣想:'那庫羅母居士在我死後會改嫁他人。'居士,你不應該這樣想。你和我都知道,我們已經共同過著在家梵行生活十六年了。因此,居士,你不要帶著執著而死。居士,帶著執著而死是痛苦的;世尊也呵責帶著執著而死。 "或許你會這樣想:'那庫羅母居士在我死後將不想見世尊,不想見比丘僧團。'居士,你不應該這樣想。居士,我在你死後會比現在更想見世尊,更想見比丘僧團。因此,居士,你不要帶著執著而死。居士,帶著執著而死是痛苦的;世尊也呵責帶著執著而死。 "或許你會這樣想:'那庫羅母居士在我死後將不會圓滿實踐戒律。'居士,你不應該這樣想。居士,在世尊的女居家弟子中,凡是身著白衣而圓滿實踐戒律者,我就是其中之一。如果有人對此有疑惑或猶豫,世尊現在就住在跋祇國蘇蘇馬羅山的貝薩咖羅林鹿野苑中,他可以去請教世尊。因此,居士,你不要帶著執著而死。居士,帶著執著而死是痛苦的;世尊也呵責帶著執著而死。 "或許你會這樣想:'那庫羅母居士沒有獲得內心的寂止。'居士,你不應該這樣想。居士,在世尊的女居家弟子中,凡是身著白衣而獲得內心寂止者,我就是其中之一。如果有人對此有疑惑或猶豫,世尊現在就住在跋祇國蘇蘇馬羅山的貝薩咖羅林鹿野苑中,他可以去請教世尊。因此,居士,你不要帶著執著而死。居士,帶著執著而死是痛苦的;世尊也呵責帶著執著而死。"

『『Siyā kho pana te, gahapati, evamassa – 『na nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatī』ti. Na kho panetaṃ, gahapati, evaṃ daṭṭhabbaṃ. Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā – ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye – taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ, gahapati, mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā; garahitā ca bhagavatā sāpekkhassa kālakiriyā』』ti.

Atha kho nakulapituno gahapatissa nakulamātarā [nakulamātāya (sī. syā.), nakulamātuyā (ka.)] gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassambhi. Vuṭṭhahi [vuṭṭhāti (ka.)] ca nakulapitā gahapati tamhā ābādhā; tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi. Atha kho nakulapitā gahapati gilānā vuṭṭhito [『『gilānabhāvato vuṭṭhāya ṭhito, bhāvappadhāno hi ayaṃ niddeso』』ti ṭīkāsaṃvaṇṇanā] aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ bhagavā etadavoca –

『『Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā. Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā sīlesu paripūrakāriniyo, nakulamātā gahapatānī tāsaṃ aññatarā. Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, nakulamātā gahapatānī tāsaṃ aññatarā. Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharanti, nakulamātā gahapatānī tāsaṃ aññatarā. Lābhā te, gahapati, suladdhaṃ te, gahapati! Yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā』』ti. Chaṭṭhaṃ.

  1. Soppasuttaṃ

"或許你會這樣想:'那庫羅母居士在這法與律中沒有達到深入、確立、安穩,沒有度過疑惑,沒有除去猶豫,沒有獲得無畏,不是不依他人而住于導師教法中。'居士,你不應該這樣想。居士,在世尊的女居家弟子中,凡是身著白衣而在這法與律中已達到深入、確立、安穩,已度過疑惑,已除去猶豫,已獲得無畏,不依他人而住于導師教法中者,我就是其中之一。如果有人對此有疑惑或猶豫,世尊現在就住在跋祇國蘇蘇馬羅山的貝薩咖羅林鹿野苑中,他可以去請教世尊。因此,居士,你不要帶著執著而死。居士,帶著執著而死是痛苦的;世尊也呵責帶著執著而死。" 當那庫羅母居士以這樣的教誡來教導那庫羅父居士時,他的病立即就平息了。那庫羅父居士從那病中康復了;他的病就這樣被治癒了。此後,那庫羅父居士剛從病中康復不久,扶著枴杖去見世尊。到達后,向世尊禮敬,然後坐在一旁。世尊對坐在一旁的那庫羅父居士說: "居士,這是你的利得,這是你的善得!那庫羅母居士對你有慈悲心,為你謀福利,能夠教導你,能夠勸導你。居士,在我的女居家弟子中,凡是身著白衣而圓滿實踐戒律者,那庫羅母居士是其中之一。居士,在我的女居家弟子中,凡是身著白衣而獲得內心寂止者,那庫羅母居士是其中之一。居士,在我的女居家弟子中,凡是身著白衣而在這法與律中已達到深入、確立、安穩,已度過疑惑,已除去猶豫,已獲得無畏,不依他人而住于導師教法中者,那庫羅母居士是其中之一。居士,這是你的利得,這是你的善得!那庫羅母居士對你有慈悲心,為你謀福利,能夠教導你,能夠勸導你。"第六。 7. 睡眠經

  1. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho mahāmoggallāno…pe… āyasmāpi kho mahākassapo… āyasmāpi kho mahākaccāyano… āyasmāpi kho mahākoṭṭhiko [mahākoṭṭhito (sī. pī.)] … āyasmāpi kho mahācundo… āyasmāpi kho mahākappino… āyasmāpi kho anuruddho… āyasmāpi kho revato… āyasmāpi kho ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmetvā uṭṭhāyāsanā vihāraṃ pāvisi. Tepi kho āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsu. Ye pana tattha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ te yāva sūriyuggamanā kākacchamānā supiṃsu. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena te bhikkhū yāva sūriyuggamanā kākacchamāne supante. Disvā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

『『Kahaṃ nu kho, bhikkhave, sāriputto? Kahaṃ mahāmoggallāno? Kahaṃ mahākassapo? Kahaṃ mahākaccāyano? Kahaṃ mahākoṭṭhiko? Kahaṃ mahācundo? Kahaṃ mahākappino? Kahaṃ anuruddho? Kahaṃ revato? Kahaṃ ānando? Kahaṃ nu kho te, bhikkhave, therā sāvakā gatā』』ti? 『『Tepi kho, bhante, āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsū』』ti. 『『Kena no [kena no (ka.), ke nu (katthaci)] tumhe, bhikkhave, therā bhikkhū nāgatāti [bhikkhū navā (sī. syā. kaṃ. pī.), bhikkhū gatāti (?)] yāva sūriyuggamanā kākacchamānā supatha? Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『rājā khattiyo muddhābhisitto [muddhābhisitto (ka.)] yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ rajjaṃ kārento janapadassa vā piyo manāpo』』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『rājā khattiyo muddhābhisitto yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ rajjaṃ kārento janapadassa vā piyo manāpo』』』ti.

『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『raṭṭhiko…pe… pettaṇiko… senāpatiko… gāmagāmaṇiko [gāmagāmiko (sī. pī.)] … pūgagāmaṇiko yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pūgagāmaṇikattaṃ kārento pūgassa vā piyo manāpo』』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『pūgagāmaṇiko yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pūgagāmaṇikattaṃ vā kārento pūgassa vā piyo manāpo』』』ti.

『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhiyānaṃ [bodhapakkhiyānaṃ (sī.), bodhapakkhikānaṃ (pī.)] dhammānaṃ bhāvanānuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanto』』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanto』』』ti.

  1. 一時,世尊住在舍衛城(今印度北方邦斯拉瓦斯提)祇樹給孤獨園。那時,世尊在傍晚時分從獨處中出來,來到集會堂。來到后,坐在準備好的座位上。尊者舍利弗也在傍晚時分從獨處中出來,來到集會堂。來到后,禮敬世尊,然後坐在一旁。尊者大目犍連也...尊者大迦葉也...尊者大迦旃延也...尊者大拘絺羅也...尊者大周陀也...尊者大劫賓那也...尊者阿那律也...尊者離婆多也...尊者阿難也在傍晚時分從獨處中出來,來到集會堂。來到后,禮敬世尊,然後坐在一旁。 世尊坐了大部分夜晚后,從座位起來進入精舍。那些尊者們在世尊離開不久后也從座位起來,各自回到住處。但那些新出家不久、剛來到這法與律中的新比丘們卻一直睡到日出,打著呼嚕。世尊以清凈超人的天眼見到那些比丘們一直睡到日出,打著呼嚕。見到后,來到集會堂。來到后,坐在準備好的座位上。坐下後,世尊對比丘們說: "比丘們,舍利弗在哪裡?大目犍連在哪裡?大迦葉在哪裡?大迦旃延在哪裡?大拘絺羅在哪裡?大周陀在哪裡?大劫賓那在哪裡?阿那律在哪裡?離婆多在哪裡?阿難在哪裡?比丘們,那些長老弟子們去哪裡了?""大德,那些尊者們在世尊離開不久后就從座位起來,各自回到住處了。" "比丘們,為什麼你們這些新比丘不像那些長老比丘一樣,而是一直睡到日出,打著呼嚕呢?比丘們,你們怎麼想?你們是否見過或聽過:'已灌頂的剎帝利王沉溺於臥樂、側臥樂、昏睡樂,卻能終生治理國家,為人民所愛戴、喜歡'?""不,大德。""很好,比丘們!我也未曾見過或聽過:'已灌頂的剎帝利王沉溺於臥樂、側臥樂、昏睡樂,卻能終生治理國家,為人民所愛戴、喜歡'。 "比丘們,你們怎麼想?你們是否見過或聽過:'地方官...掌管遺產者...將軍...村長...團體首領沉溺於臥樂、側臥樂、昏睡樂,卻能終生執行團體首領的職責,為團體所愛戴、喜歡'?""不,大德。""很好,比丘們!我也未曾見過或聽過:'團體首領沉溺於臥樂、側臥樂、昏睡樂,卻能終生執行團體首領的職責,為團體所愛戴、喜歡'。 "比丘們,你們怎麼想?你們是否見過或聽過:'沙門或婆羅門沉溺於臥樂、側臥樂、昏睡樂,諸根門不守護,飲食不知節量,不修警寤,不觀察善法,在前夜后夜不專注于修習覺支法,卻能在現法中以自己的證智實現、成就、安住于漏盡、無漏的心解脫、慧解脫'?""不,大德。""很好,比丘們!我也未曾見過或聽過:'沙門或婆羅門沉溺於臥樂、側臥樂、昏睡樂,諸根門不守護,飲食不知節量,不修警寤,不觀察善法,在前夜后夜不專注于修習覺支法,卻能在現法中以自己的證智實現、成就、安住于漏盡、無漏的心解脫、慧解脫'。"

『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṃ anuyuttā, vipassakā kusalānaṃ dhammānaṃ , pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ, bhāvanānuyogamanuyuttā viharissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Sattamaṃ.

  1. Macchabandhasuttaṃ

  2. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Addasā kho bhagavā addhānamaggappaṭipanno aññatarasmiṃ padese macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānaṃ. Disvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『passatha no tumhe, bhikkhave, amuṃ macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamāna』』nti? 『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto』』』ti? 『『No hetaṃ, bhante』』 . 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto』ti. Taṃ kissa hetu? Te hi so, bhikkhave, macche vajjhe vadhāyupanīte [vadhāyānīte (syā. kaṃ.), vadhāya nīte (ka.)] pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto』』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto』ti. Taṃ kissa hetu? Te hi so, bhikkhave, gāvo vajjhe vadhāyupanīte pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati』』.

『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『orabbhiko…pe… sūkariko [sokariko (syā.)] …pe… sākuṇiko…pe… māgaviko mage [mige (syā. kaṃ.)] vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto』』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『māgaviko mage vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto』ti. Taṃ kissa hetu? Te hi so, bhikkhave, mage vajjhe vadhāyupanīte pāpakena manasānupekkhati, tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati. Te hi (nāma) [( ) bahūsu natthi] so, bhikkhave, tiracchānagate pāṇe vajjhe vadhāyupanīte pāpakena manasānupekkhamāno [manasānupekkhati, tasmā so (syā. ka.)] neva hatthiyāyī bhavissati [hoti (syā. ka.)] na assayāyī na rathayāyī na yānayāyī na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasissati [ajjhāvasati (syā. ka.)]. Ko pana vādo yaṃ manussabhūtaṃ vajjhaṃ vadhāyupanītaṃ pāpakena manasānupekkhati! Tañhi tassa [taṃ hissa (pī. ka.)], bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Aṭṭhamaṃ.

  1. Paṭhamamaraṇassatisuttaṃ

  2. Ekaṃ samayaṃ bhagavā nātike [nādike (sī. syā. kaṃ. pī.) a. ni.

"因此,比丘們,你們應當如此學習:'我們將守護諸根門,知食節量,修習警寤,觀察善法,在前夜后夜專注于修習覺支法。'比丘們,你們應當如此學習。"第七。 8. 漁民經 18. 一時,世尊與大比丘僧團一起在拘薩羅國(今印度北方邦)遊行。世尊在路上看見某處有個漁民殺死魚后在賣。看見后,從路上走開,在某棵樹下坐在準備好的座位上。坐下後,世尊對比丘們說:"比丘們,你們看見那個殺死魚后在賣的漁民嗎?""是的,大德。" "比丘們,你們怎麼想?你們是否見過或聽過:'漁民殺死魚后在賣,以這種工作,以這種生計,能夠騎象、騎馬、乘車、乘轎,享受財富,或住在大財富堆中'?""不,大德。""很好,比丘們!我也未曾見過或聽過:'漁民殺死魚后在賣,以這種工作,以這種生計,能夠騎象、騎馬、乘車、乘轎,享受財富,或住在大財富堆中。'這是為什麼?比丘們,因為他以邪惡心觀察那些待殺的魚,所以他既不能騎象,不能騎馬,不能乘車,不能乘轎,不能享受財富,也不能住在大財富堆中。 "比丘們,你們怎麼想?你們是否見過或聽過:'屠牛者殺死牛後在賣,以這種工作,以這種生計,能夠騎象、騎馬、乘車、乘轎,享受財富,或住在大財富堆中'?""不,大德。""很好,比丘們!我也未曾見過或聽過:'屠牛者殺死牛後在賣,以這種工作,以這種生計,能夠騎象、騎馬、乘車、乘轎,享受財富,或住在大財富堆中。'這是為什麼?比丘們,因為他以邪惡心觀察那些待殺的牛,所以他既不能騎象,不能騎馬,不能乘車,不能乘轎,不能享受財富,也不能住在大財富堆中。 "比丘們,你們怎麼想?你們是否見過或聽過:'屠羊者...屠豬者...捕鳥者...獵人殺死野獸后在賣,以這種工作,以這種生計,能夠騎象、騎馬、乘車、乘轎,享受財富,或住在大財富堆中'?""不,大德。""很好,比丘們!我也未曾見過或聽過:'獵人殺死野獸后在賣,以這種工作,以這種生計,能夠騎象、騎馬、乘車、乘轎,享受財富,或住在大財富堆中。'這是為什麼?比丘們,因為他以邪惡心觀察那些待殺的野獸,所以他既不能騎象,不能騎馬,不能乘車,不能乘轎,不能享受財富,也不能住在大財富堆中。比丘們,他以邪惡心觀察那些待殺的畜生,尚且不能騎象,不能騎馬,不能乘車,不能乘轎,不能享受財富,也不能住在大財富堆中,更何況是以邪惡心觀察待殺的人類!比丘們,這會給他帶來長期的不利和痛苦。身壞命終后,他會投生到惡趣、惡道、墮處、地獄。"第八。 9. 第一死隨唸經 19. 一時,世尊住在那提迦

8.73] viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti . 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – 『『maraṇassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe, bhikkhave, maraṇassati』』nti?

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『ahaṃ kho, bhante, bhāvemi maraṇassati』』nti. 『『Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati』』nti? 『『Idha mayhaṃ, bhante , evaṃ hoti – 『aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati』』nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – 『『ahampi kho, bhante, bhāvemi maraṇassati』』nti. 『『Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati』』nti? 『『Idha mayhaṃ, bhante, evaṃ hoti – 『aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati』』nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – 『『ahampi kho, bhante, bhāvemi maraṇassati』』nti. 『『Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati』』nti ? 『『Idha mayhaṃ, bhante, evaṃ hoti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati』』nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – 『『ahampi kho, bhante, bhāvemi maraṇassati』』nti. 『『Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati』』nti? 『『Idha mayhaṃ, bhante, evaṃ hoti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā [saṅkharitvā (ka.)] ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati』』nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – 『『ahampi kho, bhante, bhāvemi maraṇassati』』nti. 『『Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati』』nti? 『『Idha mayhaṃ, bhante, evaṃ hoti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā [saṃharitvā (ka.)] ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati』』nti.

Aññataropi kho bhikkhu bhagavantaṃ etadavoca – 『『ahampi kho, bhante, bhāvemi maraṇassati』』nti. 『『Yathā kathaṃ pana tvaṃ, bhikkhu, bhāvesi maraṇassati』』nti? 『『Idha mayhaṃ, bhante , evaṃ hoti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』ti. Evaṃ kho ahaṃ, bhante, bhāvemi maraṇassati』』nti.

Evaṃ vutte bhagavā te bhikkhū etadavoca – 『『yo cāyaṃ [yvāyaṃ (pī. ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 『aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』』』ti.

『『Yo cāyaṃ [yopāyaṃ (ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 『aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』』』ti.

『『Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』』』ti.

『『Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ , bahu vata me kataṃ assā』ti. Ime vuccanti, bhikkhave, bhikkhū pamattā viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya.

『『Yo ca khvāyaṃ [yopāyaṃ (ka.)], bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』』』ti.

磚房中。在那裡,世尊對比丘們說:"比丘們。""大德。"那些比丘回答世尊。世尊如是說:"比丘們,修習、多修死隨念會帶來大果報、大利益,以不死為歸趣,以不死為究竟。比丘們,你們有修習死隨念嗎?" 說這話時,一位比丘對世尊說:"大德,我修習死隨念。""比丘,你是如何修習死隨唸的呢?""大德,我是這樣想:'啊,愿我能活一晝夜,憶念世尊的教導,我就能做很多事。'大德,我就是這樣修習死隨唸的。" 另一位比丘也對世尊說:"大德,我也修習死隨念。""比丘,你是如何修習死隨唸的呢?""大德,我是這樣想:'啊,愿我能活一天,憶念世尊的教導,我就能做很多事。'大德,我就是這樣修習死隨唸的。" 另一位比丘也對世尊說:"大德,我也修習死隨念。""比丘,你是如何修習死隨唸的呢?""大德,我是這樣想:'啊,愿我能活到吃完一餐的時間,憶念世尊的教導,我就能做很多事。'大德,我就是這樣修習死隨唸的。" 另一位比丘也對世尊說:"大德,我也修習死隨念。""比丘,你是如何修習死隨唸的呢?""大德,我是這樣想:'啊,愿我能活到嚼完四五口食物的時間,憶念世尊的教導,我就能做很多事。'大德,我就是這樣修習死隨唸的。" 另一位比丘也對世尊說:"大德,我也修習死隨念。""比丘,你是如何修習死隨唸的呢?""大德,我是這樣想:'啊,愿我能活到嚼完一口食物的時間,憶念世尊的教導,我就能做很多事。'大德,我就是這樣修習死隨唸的。" 另一位比丘也對世尊說:"大德,我也修習死隨念。""比丘,你是如何修習死隨唸的呢?""大德,我是這樣想:'啊,愿我能活到吸氣后呼氣或呼氣后吸氣的時間,憶念世尊的教導,我就能做很多事。'大德,我就是這樣修習死隨唸的。" 說這話時,世尊對那些比丘說:"比丘們,這位比丘這樣修習死隨念:'啊,愿我能活一晝夜,憶念世尊的教導,我就能做很多事。' "比丘們,這位比丘這樣修習死隨念:'啊,愿我能活一天,憶念世尊的教導,我就能做很多事。' "比丘們,這位比丘這樣修習死隨念:'啊,愿我能活到吃完一餐的時間,憶念世尊的教導,我就能做很多事。' "比丘們,這位比丘這樣修習死隨念:'啊,愿我能活到嚼完四五口食物的時間,憶念世尊的教導,我就能做很多事。'比丘們,這些比丘被稱為放逸而住,慢慢地修習死隨念以滅盡諸漏。 "比丘們,這位比丘這樣修習死隨念:'啊,愿我能活到嚼完一口食物的時間,憶念世尊的教導,我就能做很多事。'

『『Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti – 『aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā』ti. Ime vuccanti, bhikkhave, bhikkhū appamattā viharanti tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya.

『『Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – 『appamattā viharissāma, tikkhaṃ maraṇassatiṃ bhāvessāma āsavānaṃ khayāyā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Navamaṃ.

  1. Dutiyamaraṇassatisuttaṃ

  2. Ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi – 『『maraṇassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Kathaṃ bhāvitā ca, bhikkhave, maraṇassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā?

『『Idha, bhikkhave, bhikkhu divase nikkhante rattiyā patihitāya [paṭigatāya (ka.) a. ni.

"比丘們,這位比丘這樣修習死隨念:'啊,愿我能活到吸氣后呼氣或呼氣后吸氣的時間,憶念世尊的教導,我就能做很多事。'比丘們,這些比丘被稱為不放逸而住,敏銳地修習死隨念以滅盡諸漏。 "因此,比丘們,你們應當如此學習:'我們將不放逸而住,敏銳地修習死隨念以滅盡諸漏。'比丘們,你們應當如此學習。"第九。 10. 第二死隨唸經 20. 一時,世尊住在那提迦磚房中。在那裡,世尊對比丘們說:"比丘們,修習、多修死隨念會帶來大果報、大利益,以不死為歸趣,以不死為究竟。比丘們,如何修習,如何多修死隨念才會帶來大果報、大利益,以不死為歸趣,以不死為究竟? "比丘們,在此,比丘當日過去、夜晚來臨時,

8.74] iti paṭisañcikkhati – 『bahukā kho me paccayā maraṇassa – ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya; tena me assa kālakiriyā , so mamassa antarāyo. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya , semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ; tena me assa kālakiriyā, so mamassa antarāyo』ti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – 『atthi nu kho me pāpakā akusalā dhammā appahīnā, ye me assu rattiṃ kālaṃ karontassa antarāyāyā』』』ti.

『『Sace, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – 『atthi me pāpakā akusalā dhammā appahīnā, ye me assu rattiṃ kālaṃ karontassa antarāyāyā』ti, tena, bhikkhave, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya; evamevaṃ kho, bhikkhave, tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

『『Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – 『natthi me pāpakā akusalā dhammā appahīnā, ye me assu rattiṃ kālaṃ karontassa antarāyāyā』ti, tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

『『Idha pana, bhikkhave, bhikkhu rattiyā nikkhantāya divase patihite iti paṭisañcikkhati – 『bahukā kho me paccayā maraṇassa – ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya; tena me assa kālakiriyā so mamassa antarāyo. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ; tena me assa kālakiriyā so mamassa antarāyo』ti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – 『atthi nu kho me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṃ karontassa antarāyāyā』』』ti.

『『Sace , bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – 『atthi me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṃ karontassa antarāyāyā』ti, tena, bhikkhave, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya; evamevaṃ kho, bhikkhave, tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

『『Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti – 『natthi me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṃ karontassa antarāyāyā』ti, tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Evaṃ bhāvitā kho, bhikkhave, maraṇassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā』』ti. Dasamaṃ.

Sāraṇīyavaggo dutiyo.

他這樣思維:'我死亡的因緣甚多:蛇可能咬我,蝎子可能咬我,蜈蚣可能咬我;那樣我就會死,那會成為我的障礙。我可能絆倒跌落,我吃的食物可能消化不良,膽汁可能失調,痰液可能失調,刀割般的風可能失調;那樣我就會死,那會成為我的障礙。'比丘們,那比丘應當這樣思維:'我是否還有未斷除的惡不善法,若我今夜死去時會成為障礙?' "比丘們,如果比丘在觀察時知道:'我還有未斷除的惡不善法,若我今夜死去時會成為障礙',那麼,比丘們,那比丘應當為斷除那些惡不善法而生起強烈的意願、精進、努力、奮鬥、不退縮、念和正知。比丘們,就像一個衣服著火或頭著火的人,會爲了熄滅那衣服或頭上的火而生起強烈的意願、精進、努力、奮鬥、不退縮、念和正知。同樣地,比丘們,那比丘應當為斷除那些惡不善法而生起強烈的意願、精進、努力、奮鬥、不退縮、念和正知。 "然而,比丘們,如果比丘在觀察時知道:'我沒有未斷除的惡不善法,若我今夜死去時會成為障礙',那麼,比丘們,那比丘應當以此喜悅歡喜而住,日夜學習善法。 "再者,比丘們,比丘在夜過去、日來臨時,他這樣思維:'我死亡的因緣甚多:蛇可能咬我,蝎子可能咬我,蜈蚣可能咬我;那樣我就會死,那會成為我的障礙。我可能絆倒跌落,我吃的食物可能消化不良,膽汁可能失調,痰液可能失調,刀割般的風可能失調;那樣我就會死,那會成為我的障礙。'比丘們,那比丘應當這樣思維:'我是否還有未斷除的惡不善法,若我今日死去時會成為障礙?' "比丘們,如果比丘在觀察時知道:'我還有未斷除的惡不善法,若我今日死去時會成為障礙',那麼,比丘們,那比丘應當為斷除那些惡不善法而生起強烈的意願、精進、努力、奮鬥、不退縮、念和正知。比丘們,就像一個衣服著火或頭著火的人,會爲了熄滅那衣服或頭上的火而生起強烈的意願、精進、努力、奮鬥、不退縮、念和正知。同樣地,比丘們,那比丘應當為斷除那些惡不善法而生起強烈的意願、精進、努力、奮鬥、不退縮、念和正知。 "然而,比丘們,如果比丘在觀察時知道:'我沒有未斷除的惡不善法,若我今日死去時會成為障礙',那麼,比丘們,那比丘應當以此喜悅歡喜而住,日夜學習善法。比丘們,如此修習,如此多修死隨念會帶來大果報、大利益,以不死為歸趣,以不死為究竟。"第十。 可念品第二終。

Tassuddānaṃ –

Dve sāraṇī nisāraṇīyaṃ, bhaddakaṃ anutappiyaṃ;

Nakulaṃ soppamacchā ca, dve honti maraṇassatīti.

其摘要: 兩個可念,一個不可念, 賢善與追悔; 那庫羅、睡眠與漁民, 以及兩個死隨念。