B01010502samuṭṭhānasīsasaṅkhepo(產生原因的概要)c3.5s
Samuṭṭhānasīsasaṅkhepo
Samuṭṭhānassuddānaṃ
257.
Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;
Nibbānañceva paññatti, anattā iti nicchayā.
Buddhacande anuppanne, buddhādicce anuggate;
Tesaṃ sabhāgadhammānaṃ, nāmamattaṃ na nāyati.
Dukkaraṃ vividhaṃ katvā, pūrayitvāna pāramī;
Uppajjanti mahāvīrā, cakkhubhūtā sabrahmake.
Te desayanti saddhammaṃ, dukkhahāniṃ sukhāvahaṃ;
Aṅgīraso sakyamuni, sabbabhūtānukampako.
Sabbasattuttamo sīho, piṭake tīṇi desayi;
Suttantamabhidhammañca, vinayañca mahāguṇaṃ.
Evaṃ nīyati saddhammo, vinayo yadi tiṭṭhati;
Ubhato ca vibhaṅgāni, khandhakā yā ca mātikā.
Mālā suttaguṇeneva, parivārena ganthitā;
Tasseva parivārassa, samuṭṭhānaṃ niyato kataṃ.
Sambhedaṃ nidānaṃ caññaṃ, sutte dissanti upari;
Tasmā sikkhe parivāraṃ, dhammakāmo supesaloti.
Terasasamuṭṭhānaṃ
Vibhaṅge dvīsu paññattaṃ, uddisanti uposathe;
Pavakkhāmi samuṭṭhānaṃ, yathāñāyaṃ suṇātha me.
Pārājikaṃ yaṃ paṭhamaṃ, dutiyañca tato paraṃ;
Sañcarittānubhāsanañca, atirekañca cīvaraṃ.
Lomāni padasodhammo, bhūtaṃ saṃvidhānena ca;
Theyyadesanacorī ca, ananuññātāya terasa.
Terasete samuṭṭhāna nayā, viññūhi cintitā.
Ekekasmiṃ samuṭṭhāne, sadisā idha dissare.
- Paṭhamapārājikasamuṭṭhānaṃ
258.
Methunaṃ sukkasaṃsaggo, aniyatā paṭhamikā;
Pubbūpaparipācitā, raho bhikkhuniyā saha.
Sabhojane raho dve ca, aṅguli udake hasaṃ;
Pahāre uggire ceva, tepaññāsā ca sekhiyā.
Adhakkhagāmāvassutā, talamaṭṭhañca suddhikā;
Vassaṃvuṭṭhā ca ovādaṃ, nānubandhe pavattiniṃ.
Chasattati ime sikkhā, kāyamānasikā katā;
Sabbe ekasamuṭṭhānā, paṭhamaṃ pārājikaṃ yathā.
Paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
- Dutiyapārājikasamuṭṭhānaṃ
259.
Adinnaṃ viggahuttari, duṭṭhullā attakāminaṃ;
Amūlā aññabhāgiyā, aniyatā dutiyikā.
Acchinde pariṇāmane, musā omasapesuṇā;
Duṭṭhullā pathavīkhaṇe, bhūtaṃ aññāya ujjhāpe.
Nikkaḍḍhanaṃ siñcanañca, āmisahetu bhuttāvī;
Ehi anādari bhiṃsā, apanidhe ca jīvitaṃ.
Jānaṃ sappāṇakaṃ kammaṃ, ūnasaṃvāsanāsanā;
Sahadhammikavilekhā, moho amūlakena ca.
Kukkuccaṃ dhammikaṃ cīvaraṃ, datvā [kukkuccaṃ dhammikaṃ cīvaraṃ (sī.), kukkuccaṃ dhammikaṃ datvā (syā.)] pariṇāmeyya puggale;
Kiṃ te akālaṃ acchinde, duggahī nirayena ca.
Gaṇaṃ vibhaṅgaṃ dubbalaṃ, kathināphāsupassayaṃ;
Akkosacaṇḍī maccharī, gabbhinī ca pāyantiyā.
Dvevassaṃ sikkhā saṅghena, tayo ceva gihīgatā;
Kumāribhūtā tisso ca, ūnadvādasasammatā.
Alaṃ tāva sokāvāsaṃ, chandā anuvassā ca dve;
Sikkhāpadā sattatime, samuṭṭhānā tikā katā.
Kāyacittena na vācā, vācācittaṃ na kāyikaṃ;
Tīhi dvārehi jāyanti, pārājikaṃ dutiyaṃ yathā.
Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
- Sañcarittasamuṭṭhānaṃ
260.
Sañcarī kuṭi vihāro, dhovanañca paṭiggaho;
Viññattuttari abhihaṭṭhuṃ, ubhinnaṃ dūtakena ca.
Kosiyā suddhadvebhāgā, chabbassāni nisīdanaṃ;
Riñcanti rūpikā ceva, ubho nānappakārakā.
Ūnabandhanavassikā, suttaṃ vikappanena ca;
Dvāradānasibbāni [dvāradānasibbinī (sī. syā.)] ca, pūvapaccayajoti ca.
Ratanaṃ sūci mañco ca, tūlaṃ nisīdanakaṇḍu ca;
Vassikā ca sugatena, viññatti aññaṃ cetāpanā.
Dve saṅghikā mahājanikā, dve puggalalahukā garu;
Dve vighāsā sāṭikā ca, samaṇacīvarena ca.
Samapaññāsime dhammā, chahi ṭhānehi jāyare;
Kāyato na vācācittā, vācato na kāyamanā.
Kāyavācā na ca cittā [na cittato (sī. syā.)], kāyacittā na vācikā [na vācato (sī. syā.)];
Vācācittā na kāyena, tīhi dvārehi [tīhi ṭhānehi (syā.)] jāyare.
Chasamuṭṭhānikā ete, sañcarittena sādisā.
Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.
- Samanubhāsanāsamuṭṭhānaṃ
這是起源概要 起源總結 一切行無常,苦無我有為; 涅槃及假名,決定為無我。 佛月未升起,佛日未西沉; 彼等同類法,名字尚未知。 行種種難行,圓滿諸波羅蜜; 大雄者出世,為梵天眼目。 他們說正法,除苦帶來樂; 鴦耆羅釋迦,悲憫一切眾。 獅子眾生尊,宣說三藏經; 經藏與論藏,及大德律藏。 如是正法傳,若律藏住世; 兩部分別及,犍度與目錄。 經線串珠成,圍繞成花環; 彼等圍繞品,起源已確立。 區分與因緣,經中可見上; 是故學圍繞,法愛善巧者。 十三起源 兩分別中制,布薩時誦出; 我將說起源,如理請聽我。 第一波羅夷,其次第二條; 媒介與勸誡,及多餘衣物。 毛髮與洗足,活物與預謀; 盜竊告知賊,未許可十三。 此十三起源,智者所思慮。 每一種起源,於此見相似。 第一波羅夷起源 淫慾與遺精,第一不定法; 前後熟思及,獨處比丘尼。 同食獨處二,手指水中笑; 打擊與吐出,五十三眾學。 膝下淫心觸,撫摸與凈潔; 雨安居教誡,不隨從教師。 此七十六戒,身心所造作; 皆同一起源,如第一重罪。 第一波羅夷起源結束。 第二波羅夷起源 不與取諍勝,粗語為己利; 無根異分部,第二不定法。 奪取回轉用,妄語罵誹謗; 粗語掘地活,知而誣他人。 驅出與澆水,為食緣食后; 來此不恭怖,藏匿及性命。 知有生物地,減少共住滅; 同法書寫疑,無根誣他人。 悔合法衣物,施已迴轉人; 何事非時奪,惡取地獄報。 僧團分別弱,迦絺那安居; 罵怒吝嗇孕,哺乳比丘尼。 二年學僧團,三種還俗人; 童女三種及,未滿十二歲。 已足憂惱住,慾望隨年二; 此七十學處,三門所生起。 身心非語言,語心非身業; 三門所生起,如第二重罪。 第二波羅夷起源結束。 媒介起源 媒介小屋寺,洗浴與接受; 乞求過量取,二人託付使。 蠶絲純二分,六年坐具褥; 捨棄金銀及,二種雜寶物。 不足系雨衣,線及分別衣; 門施縫製及,烘烤因緣火。 寶物針床褥,棉坐具疥瘡; 雨衣善逝量,乞求他人購。 二僧團大眾,二輕重個人; 二殘食裙衣,及沙門衣物。 此五十法門,六處所生起; 身非語及心,語非身及意。 身語非心意,身心非語言; 語心非身業,三門所生起。 此等六起源,與媒介相同。 媒介起源結束。 勸誡起源
261.
Bhedānuvattadubbaca , dūsaduṭṭhulladiṭṭhi ca;
Chandaṃ ujjagghikā dve ca, dve ca saddā na byāhare.
Chamā nīcāsane ṭhānaṃ, pacchato uppathena ca;
Vajjānuvattigahaṇā, osāre paccācikkhanā.
Kismiṃ saṃsaṭṭhā dve vadhi, visibbe dukkhitāya ca;
Puna saṃsaṭṭhā na vūpasame, ārāmañca pavāraṇā.
Anvaddhaṃ [anvaddhamāsaṃ (sī. syā.)] saha jīviniṃ, dve cīvaraṃ anubandhanā;
Sattatiṃsa ime dhammā, kāyavācāya cittato.
Sabbe ekasamuṭṭhānā, samanubhāsanā yathā.
Samanubhāsanāsamuṭṭhānaṃ niṭṭhitaṃ.
- Kathinasamuṭṭhānaṃ
262.
Ubbhataṃ kathinaṃ tīṇi, paṭhamaṃ pattabhesajjaṃ;
Accekaṃ cāpi sāsaṅkaṃ, pakkamantena vā duve.
Upassayaṃ paramparā, anatirittaṃ nimantanā;
Vikappaṃ rañño vikāle, vosāsāraññakena ca.
Ussayāsannicayañca, pure pacchā vikāle ca;
Pañcāhikā saṅkamanī, dvepi āvasathena ca.
Pasākhe āsane ceva, tiṃsa ekūnakā ime;
Kāyavācā na ca cittā [na cittato (syā.)], tīhi dvārehi jāyare.
Dvisamuṭṭhānikā sabbe, kathinena sahāsamā.
Kathinasamuṭṭhānaṃ niṭṭhitaṃ.
- Eḷakalomasamuṭṭhānaṃ
263.
Eḷakalomā dve seyyā, āhacca piṇḍabhojanaṃ;
Gaṇavikālasannidhi, dantaponena celakā.
Uyyuttaṃ senaṃ [uyyuttaṃ vase (syā.)] uyyodhi, surā orena nhāyanā;
Dubbaṇṇe dve desanikā, lasuṇupatiṭṭhe naccanā.
Nhānamattharaṇaṃ seyyā, antoraṭṭhe tathā bahi;
Antovassaṃ cittāgāraṃ, āsandi suttakantanā.
Veyyāvaccaṃ sahatthā ca, abhikkhukāvāsena ca;
Chattaṃ yānañca saṅghāṇiṃ, alaṅkāraṃ gandhavāsitaṃ.
Bhikkhunī sikkhamānā ca, sāmaṇerī gihiniyā;
Asaṃkaccikā āpatti, cattārīsā catuttari.
Kāyena na vācācittena, kāyacittena na vācato;
Dvisamuṭṭhānikā sabbe, samā eḷakalomikāti.
Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.
- Padasodhammasamuṭṭhānaṃ
264.
Padaññatra asammatā, tathā atthaṅgatena ca;
Tiracchānavijjā dve vuttā, anokāso [anokāse (sī. syā.)] ca pucchanā.
Satta sikkhāpadā ete, vācā na kāyacittato [kāyacittakā (ka.)];
Vācācittena jāyanti, na tu kāyena jāyare.
Dvisamuṭṭhānikā sabbe, padasodhammasadisā.
Padasodhammasamuṭṭhānaṃ niṭṭhitaṃ.
- Addhānasamuṭṭhānaṃ
265.
Addhānanāvaṃ paṇītaṃ, mātugāmena saṃhare;
Dhaññaṃ nimantitā ceva, aṭṭha ca pāṭidesanī.
Sikkhā pannarasa ete, kāyā na vācā na manā;
Kāyavācāhi jāyanti, na te cittena jāyare.
Kāyacittena jāyanti, na te jāyanti vācato;
Kāyavācāhi cittena, samuṭṭhānā catubbidhā.
Paññattā buddhañāṇena, addhānena sahā samā [samānayā (syā.)].
Addhānasamuṭṭhānaṃ niṭṭhitaṃ.
- Theyyasatthasamuṭṭhānaṃ
266.
Theyyasatthaṃ upassuti, sūpaviññāpanena ca;
Rattichannañca okāsaṃ, ete byūhena sattamā.
Kāyacittena jāyanti, na te jāyanti vācato;
Tīhi dvārehi jāyanti, dvisamuṭṭhānikā ime.
Theyyasatthasamuṭṭhānā, desitādiccabandhunā.
Theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.
- Dhammadesanāsamuṭṭhānaṃ
267.
Chattapāṇissa saddhammaṃ, na desenti tathāgatā;
Evameva [tatheva (sī. syā.)] daṇḍapāṇissa, satthaāvudhapāṇinaṃ.
Pādukupāhanā yānaṃ, seyyapallatthikāya ca;
Veṭhitoguṇṭhito ceva, ekādasamanūnakā.
Vācācittena jāyanti, na te jāyanti kāyato;
Sabbe ekasamuṭṭhānā, samakā dhammadesane.
Dhammadesanāsamuṭṭhānaṃ niṭṭhitaṃ.
- Bhūtārocanasamuṭṭhānaṃ
268.
Bhūtaṃ kāyena jāyati, na vācā na ca cittato;
Vācato ca samuṭṭhāti, na kāyā na ca cittato.
Kāyavācāya jāyati, na tu jāyati cittato;
Bhūtārocanakā nāma, tīhi ṭhānehi jāyati.
Bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ.
- Corivuṭṭhāpanasamuṭṭhānaṃ
269.
Corī vācāya cittena, na taṃ jāyati kāyato;
Jāyati tīhi dvārehi, corivuṭṭhāpanaṃ idaṃ;
Akataṃ dvisamuṭṭhānaṃ, dhammarājena bhāsitaṃ [ṭhapitaṃ (syā.)].
Corivuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ.
- Ananuññātasamuṭṭhānaṃ
破壞隨從惡語,污染粗語見解; 欲笑兩種兩種,聲音不應說話。 地上低座站立,後面不正道上; 隨順過失執取,驅逐拒絕接受。 何處交往兩打,拆縫及病苦者; 再度交往不平,園林及自恣。 半月與同活命,兩衣服隨從者; 此三十七法門,身語意所生起。 皆同一起源者,如同勸誡起源。 勸誡起源結束。 迦絺那起源 迦絺那已出三,第一缽與藥物; 急施及可疑,或離去二種。 住處及次第,不足及邀請; 分別王非時,教導阿蘭若。 增長積聚及,前後非時中; 五日及移動,兩種住處中。 樹枝與座位,三十減一者; 身語非心意,三門所生起。 二種起源者,皆與迦絺那同。 迦絺那起源結束。 羊毛起源 羊毛兩種臥具,觸碰團食飲食; 眾非時儲存,牙木及浴衣。 軍隊出征戰,酒水下浴洗; 丑色兩種說,蔥蒜站舞蹈。 浴墊與臥具,國內及國外; 雨季繪畫堂,長椅紡織線。 服務親手作,無比丘住處; 傘車及裙衣,裝飾香水熏。 比丘尼式叉摩那,沙彌尼居士女; 未覆肩罪過,四十又四種。 身非語及心,身心非語言; 二種起源者,皆同羊毛起。 羊毛起源結束。 逐句法起源 句外未許可,如是日落後; 畜生明兩說,非處所及問。 此七種學處,語非身及心; 語心所生起,非由身所生。 二種起源者,皆同逐句法。 逐句法起源結束。 旅行起源 旅行船勝食,與女人同行; 穀物受邀請,八種悔過法。 十五種學處,身非語及意; 身語所生起,非由心所生。 身心所生起,非由語所生; 身語及心意,四種起源法。 佛智所制定,與旅行相同。 旅行起源結束。 盜賊商隊起源 盜賊商隊竊聽,及乞湯汁飲食; 夜覆及空間,此七種軍陣。 身心所生起,非由語所生; 三門所生起,二種起源法。 盜賊商隊起源,日親族所說。 盜賊商隊起源結束。 說法起源 手持傘之人,如來不說法; 同樣手持杖,刀劍武器者。 鞋履與車乘,臥具倚靠者; 頭巾包裹者,十一不減少。 語心所生起,非由身所生; 皆同一起源,與說法相同。 說法起源結束。 實語宣說起源 實語由身生,非語非心生; 由語而生起,非身非心生。 身語所生起,非由心所生; 名實語宣說,三處所生起。 實語宣說起源結束。 盜賊受具起源 盜賊由語心,非由身所生; 三門所生起,此盜賊受具; 未作二起源,法王所宣說。 盜賊受具起源結束。 未許可起源
270.
Ananuññātaṃ vācāya, na kāyā na ca cittato;
Jāyati kāyavācāya, na taṃ jāyati cittato.
Jāyati vācācittena, na taṃ jāyati kāyato;
Jāyati tīhi dvārehi, akataṃ catuṭhānikaṃ.
Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.
Samuṭṭhānañhi saṅkhepaṃ, dasa tīṇi sudesitaṃ;
Asammohakaraṃ ṭhānaṃ, nettidhammānulomikaṃ;
Dhārayanto imaṃ viññū, samuṭṭhāne na muyhatīti.
未許可由語生,非身非心生; 由身語而生,非由心所生。 由語心而生,非由身所生; 三門所生起,未作四處生。 未許可起源結束。 起源概要中,十三種善說; 無癡之處所,契經法隨順; 智者持此法,于起源不惑。
Samuṭṭhānasīsasaṅkhepo niṭṭhito.
起源綱要概略結束。