B0102051203dīpaṅkarabuddhavaṃso(燈明佛系譜)

  1. Dīpaṅkarabuddhavaṃso

1.

Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

2.

Saraṇāgamane kañci, nivesesi tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

3.

Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

4.

Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

5.

Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

6.

Mahāhanusabhakkhandho , dīpaṅkarassa nāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

7.

Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmuni.

8.

Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

9.

Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

10.

Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

11.

Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.

12.

Yamhi kāle mahāvīro, sudassanasiluccaye;

Navakoṭisahassehi, pavāresi mahāmuni.

13.

Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.

14.

Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;

Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.

15.

Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.

16.

Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Apattamānasā sekhā, garahitā bhavanti te.

17.

Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Khīṇāsavehi vimalehi, upasobhati sabbadā.

18.

Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

19.

Dasavassasahassāni , agāraṃ ajjha so vasi [ajjhāvasī jino (syā. ka.)];

Haṃsā koñcā mayūrā ca, tayo pāsādamuttamā.

20.

Tīṇisatasahassāni, nāriyo samalaṅkatā;

Padumā nāma sā nārī, usabhakkhandho atrajo.

21.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhāne padahī jino.

22.

Padhānacāraṃ caritvāna, abujjhi mānasaṃ muni;

Brahmunā yācito santo, dīpaṅkaro mahāmuni.

23.

Vatti cakkaṃ mahāvīro, nandārāme sirīghare [sirīdhare (sī.)];

Nisinno sirīsamūlamhi, akā titthiyamaddanaṃ.

24.

Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato [sobhito (ka.)] nāmupaṭṭhāko, dīpaṅkarassa satthuno.

25.

Nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

26.

Tapussabhallikā [tapassubhallikā (sī.)] nāma, ahesuṃ aggupaṭṭhakā;

Sirimā koṇā upaṭṭhikā, dīpaṅkarassa satthuno.

27.

Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

28.

Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

我來為您翻譯這段關於燃燈佛傳記的巴利文。 3. 燃燈佛傳 1. 彼時他們供養了導世者及其僧團; 前往皈依彼燃燈導師。 2. 如來使某些人皈依; 使某些人持五戒,另有人持十戒。 3. 給予某些人最高的四種沙門果; 給予某些人無與倫比的四無礙解。 4. 人中牡牛給予某些人殊勝的八定; 給予某些人三明,授予六神通。 5. 大牟尼以此方便教導眾人; 由此世間導師的教法廣為流傳。 6. 名為燃燈的大牛肩者; 度化眾多人民,解脫惡趣。 7. 見到應度化的眾生,縱使在十萬由旬之遠; 大牟尼瞬間前往,度化他們。 8. 佛陀第一次說法,度化了一億人; 導師第二次說法,度化了九千萬人。 9. 當佛在天界說法時; 九十億人獲得第三次證悟。 10. 燃燈導師有三次集會; 第一次集會有一千億人。 11. 後來勝者獨居那羅陀山時; 一百億離垢漏盡者集會。 12. 當大雄在善見山上時; 大牟尼與九千億人共度雨安居。 13. 二十萬人證悟法義; 一次兩次的證悟則無數難計。 14. 彼時世尊燃燈佛的教法; 廣傳眾人,興盛繁榮,極為清凈。 15. 四十萬具大神通的; 六神通者常隨世間解者燃燈佛。 16. 當時若有人捨棄人身; 未證果的有學者會受到呵責。 17. 如是阿羅漢的教法如花盛開; 常為漏盡無垢者所莊嚴。 18. 城名樂有(Rammavatī),剎帝利名善天; 燃燈導師的生母名善慧。 19. 他在家中住了一萬年; 有鵝、白鶴、孔雀三座殊勝宮殿。 20. 三十萬裝飾華美的女人; 其妻名蓮華,兒子名牛肩。 21. 見到四種瑞相,乘象離開; 勝者精進修行整整十個月。 22. 牟尼修行后證悟; 應梵天請求,燃燈大牟尼。 23. 大雄在喜樂園吉祥殿; 坐在吉祥樹下,降伏外道。 24. 善吉祥和帝須是兩大上首弟子; 燃燈導師的侍者名善來。 25. 喜悅和善喜悅是兩大上首女弟子; 彼世尊的菩提樹名為長鬍椒。 26. 陀菩娑跋梨迦是主要男居士信徒; 燃燈導師的女居士信徒是吉祥女和矩那。 27. 燃燈大牟尼身高八十肘; 如燈樹般莊嚴,如開花的娑羅樹王。 28. 彼大仙壽命十萬歲; 在世期間度化眾多眾生。 29. 照耀正法,度化眾多人民后; 如火聚般光明,與弟子一起入滅。

30.

Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ [samantarahitaṃ (sī. syā. ka.)], nanu rittā sabbasaṅkhārā [sabbasaṅkhārāti (sabbattha)].

30. 那神通與名聲,以及足下輪寶; 一切皆已消失,諸行豈非空寂。 (此頌為該傳記最後一偈,總結燃燈佛涅槃后一切有為法的無常本質。譯文儘量保持了原文對仗形式。)

31.

Dīpaṅkaro jino satthā, nandārāmamhi nibbuto;

Tatthevassa jinathūpo, chattiṃsubbedhayojanoti.

Dīpaṅkarassa bhagavato vaṃso paṭhamo.

31. 導師燃燈勝者,于喜樂園涅槃; 其勝者塔即建,高達三十六由旬。 燃燈世尊傳記第一終 (註:一由旬約合現在的12-15公里)