B0102050205bālavaggo(愚者品)

  1. Bālavaggo

60.

Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānataṃ.

61.

Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ [ekacariyaṃ (ka.)] daḷhaṃ kayirā, natthi bāle sahāyatā.

62.

Puttā matthi dhanammatthi [puttamatthi dhanamatthi (ka.)], iti bālo vihaññati;

Attā hi [attāpi (?)] attano natthi, kuto puttā kuto dhanaṃ.

63.

Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so;

Bālo ca paṇḍitamānī, sa ve 『『bālo』』ti vuccati.

64.

Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.

65.

Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.

66.

Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.

67.

Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevati.

68.

Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;

Yassa patīto sumano, vipākaṃ paṭisevati.

69.

Madhuvā [madhuṃ vā (dī. ni. ṭīkā 1)] maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, bālo [atha bālo (sī. syā.) atha (?)] dukkhaṃ nigacchati.

70.

Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ;

Na so saṅkhātadhammānaṃ [saṅkhatadhammānaṃ (sī. pī. ka.)], kalaṃ agghati soḷasiṃ.

71.

Na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃva muccati;

Ḍahantaṃ bālamanveti, bhasmacchannova [bhasmāchannova (sī. pī. ka.)] pāvako.

72.

Yāvadeva anatthāya, ñattaṃ [ñātaṃ (?)] bālassa jāyati;

Hanti bālassa sukkaṃsaṃ, muddhamassa vipātayaṃ.

73.

Asantaṃ bhāvanamiccheyya [asantaṃ bhāvamiccheyya (syā.), asantabhāvanamiccheyya (ka.)], purekkhārañca bhikkhusu;

Āvāsesu ca issariyaṃ, pūjā parakulesu ca.

74.

Mameva kata maññantu, gihīpabbajitā ubho;

Mamevātivasā assu, kiccākiccesu kismici;

Iti bālassa saṅkappo, icchā māno ca vaḍḍhati.

我來為您翻譯這段巴利語法句經文。這是第5章"愚人品"的內容: 5. 愚人品 60. 對清醒者而言夜晚漫長,對疲憊者而言路途漫長; 對不明正法的愚人而言,輪迴之路更是漫長。 61. 若行走時找不到比自己更好或相等的夥伴; 就應堅定獨行,與愚者無益為伴。 62. "我有子女,我有財富",愚人為此煩惱; 連自我都非己有,何況子女,何況財富? 63. 愚人若知自己愚昧,因此還稱得上智者; 愚人自以為智者,那才真正是愚人。 64. 即便愚人終身追隨智者, 也不能領悟真理,如湯勺嘗不出湯味。 65. 智者即便短暫親近智者, 也能迅速領悟真理,如舌頭立知湯味。 66. 愚昧無知者行事,如同與自己為敵; 造作惡業,必得苦果。 67. 做了令人後悔的事,就不是善業; 淚流滿面痛哭著,承受其果報。 68. 做了不會後悔的事,才是善業; 歡喜快樂地,承受其果報。 69. 愚人以為如蜜甘甜,直到惡業未成熟; 待到惡業成熟時,愚人才遭遇痛苦。 70. 愚人縱使月月以茅草尖取食, 也不及已悟正法者十六分之一。 71. 已造的惡業,不似鮮奶即刻凝結; 它追隨愚人如火燒身,如灰覆蓋的火焰。 72. 愚人所得知識,只會帶來禍害; 摧毀其福德,擊碎其頭顱。 73. 他渴求不該得的名聲,在僧眾中求居首位; 在精舍中求權威,在俗家中求供養。 74. "愿在家出家二眾,都以為是我所為; 一切大小事務,都歸我管轄"; 愚人如此妄想,貪慾我慢與日俱增。

75.

Aññā hi lābhūpanisā, aññā nibbānagāminī;

Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;

Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.

Bālavaggo pañcamo niṭṭhito.

75. 獲取世利一條路,趣向涅槃又一途; 如是了知此真理,佛陀弟子比丘眾; 不應貪求諸供養,應當培養遠離心。 第五愚人品終