B020205Khuddakanikāya(aṭṭhakathā)(《小部》註釋)三

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Buddhavaṃsa-aṭṭhakathā

Ganthārambhakathā

Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ;

Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ.

Paññāya seṭṭho jinasāvakānaṃ, yaṃ dhammasenāpati dhammarājaṃ;

Apucchi satthāramapārapāraguṃ, niraṅgaṇaṃ ñātigaṇassa majjhe.

Subuddhavaṃsenidha buddhavaṃso, visuddhavaṃsena vināyakena;

Hatāvakāsena pakāsito yo, samādhivāsena tathāgatena.

Yāvajjakālā avināsayantā, pāḷikkamañceva ca pāḷiyatthaṃ;

Kathānusandhiṃ sugatassa puttā, yathāsutaṃyeva samāhariṃsu.

Tasseva sambuddhavaranvayassa, sadā janānaṃ savanāmatassa;

Pasādapaññājananassa yasmā, saṃvaṇṇanānukkamato pavattā.

Sakkaccasaddhammaratena buddhasīhena sīlādiguṇoditena;

Āyācitohaṃ sucirampi kālaṃ, tasmāssa saṃvaṇṇanamārabhissaṃ.

Sadā janānaṃ kalināsanassa, ciraṭṭhitatthaṃ jinasāsanassa;

Mamāpi puññodayavuddhiyatthaṃ, pasādanatthañca mahājanassa.

Mahāvihārāgatapāḷimaggasannissitā saṅkaradosahīnā;

Samāsatoyaṃ pana buddhavaṃsasaṃvaṇṇanā hessati sārabhūtā.

Sotabbarūpaṃ pana buddhavaṃsakathāya aññaṃ idha natthi yasmā;

Pasādanaṃ buddhaguṇe ratānaṃ, pavāhanaṃ pāpamahāmalassa.

Tasmā hi sakkaccasamādhiyuttā, vihāya vikkhepamanaññacittā;

Saṃvaṇṇanaṃ vaṇṇayato suvaṇṇaṃ, nidhāya kaṇṇaṃ madhuraṃ suṇātha.

Sabbampi hitvā pana kiccamaññaṃ, sakkacca maccenidha niccakālaṃ;

Sotuṃ kathetumpi budhena yuttā, kathā panāyaṃ atidullabhāti.

Tattha 『『buddhavaṃsasaṃvaṇṇanā hessati sārabhūtā』』ti vuttattā buddhavaṃso tāva vavatthapetabbo. Tatridaṃ vavatthānaṃ – ito heṭṭhā kappasatasahassādhikesu catūsu asaṅkhyeyyesu uppannānaṃ pañcavīsatiyā buddhānaṃ uppannakappādiparicchedavasena paveṇivitthārakathā 『『buddhavaṃso nāmā』』ti veditabbo.

Svāyaṃ kappaparicchedo nāmaparicchedo gottaparicchedo jātiparicchedo nagaraparicchedo pituparicchedo mātuparicchedo bodhirukkhaparicchedo dhammacakkappavattanaparicchedo abhisamayaparicchedo sāvakasannipātaparicchedo aggasāvakaparicchedo upaṭṭhākaparicchedo aggasāvikāparicchedo parivārabhikkhuparicchedo raṃsiparicchedo sarīrappamāṇaparicchedo bodhisattādhikāraparicchedo byākaraṇaparicchedo bodhisattapadhānaparicchedo āyuparicchedo parinibbānaparicchedoti imehi pāḷiyā āgatehi bāvīsatiyā paricchedehi paricchinno vavatthito.

Pāḷianāruḷho pana sambahulavāropettha ānetabbo. So agāravāsaparicchedo pāsādattayaparicchedo nāṭakitthiparicchedo aggamahesiparicchedo puttaparicchedo yānaparicchedo abhinikkhamanaparicchedo padhānaparicchedo upaṭṭhākaparicchedo vihāraparicchedoti dasadhā vavatthito hoti.

Taṃ sambahulavārampi, yathāṭṭhāne mayaṃ pana;

Dassetvāva gamissāma, tattha tattha samāsato.

So evaṃ vavatthito pana –

Kenāyaṃ desito kattha, kassatthāya ca desito;

Kimatthāya kadā kassa, vacanaṃ kena cābhato.

Sabbametaṃ vidhiṃ vatvā, pubbameva samāsato;

Pacchāhaṃ buddhavaṃsassa, karissāmatthavaṇṇananti.

Tattha kenāyaṃ desitoti ayaṃ buddhavaṃso kena desito? Sabbadhammesu appaṭihatañāṇacārena dasabalena catuvesārajjavisāradena dhammarājena dhammassāminā tathāgatena sabbaññunā sammāsambuddhena desito.

Kattha desitoti? Kapilavatthumahānagare nigrodhārāmamahāvihāre paramarucirasandassane devamanussanayananipātabhūte ratanacaṅkame caṅkamantena desito.

Kassatthāyaca desitoti? Dvāsītiyā ñātisahassānaṃ anekakoṭīnañca devamanussānaṃ atthāya desito.

Kimatthāya desitoti? Caturoghanittharaṇatthāya desito.

Kadā desitoti bhagavā hi paṭhamabodhiyaṃ vīsativassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasi. Kathaṃ? Paṭhamaṃ vassaṃ isipatane dhammacakkaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) pavattetvā aṭṭhārasa brahmakoṭiyo amatapānaṃ pāyetvā bārāṇasiṃ upanissāya isipatane migadāye vasi. Dutiyaṃ vassaṃ rājagahaṃ upanissāya veḷuvane mahāvihāre. Tatiyacatutthānipi tattheva. Pañcamaṃ vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ. Chaṭṭhaṃ makulapabbate. Sattamaṃ tāvatiṃsabhavane. Aṭṭhamaṃ bhaggesu saṃsumāragiriṃ upanissāya bhesakaḷāvane. Navamaṃ kosambiyaṃ. Dasamaṃ pālileyyakavanasaṇḍe. Ekādasamaṃ nāḷāyaṃ brāhmaṇagāme. Dvādasamaṃ verañjāyaṃ. Terasamaṃ cāliyapabbate. Cuddasamaṃ jetavanamahāvihāre. Pañcadasamaṃ kapilavatthumahānagare. Soḷasamaṃ āḷavakaṃ dametvā caturāsītipāṇasahassāni amatapānaṃ pāyetvā āḷaviyaṃ. Sattarasamaṃ rājagaheyeva. Aṭṭhārasamaṃ cāliyapabbateyeva. Tathā ekūnavīsatimaṃ vīsatimaṃ pana vassaṃ rājagaheyeva vasi. Tena vuttaṃ – 『『bhagavā hi paṭhamabodhiyaṃ vīsativassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasī』』ti. Tato paṭṭhāya pana sāvatthiṃyeva upanissāya jetavanamahāvihāre ca pubbārāme ca dhuvaparibhogavasena vasi.

Yadā pana satthā buddho hutvā bārāṇasiyaṃ isipatane migadāye paṭhamaṃ vassaṃ vasitvā vuṭṭhavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile dametvā bhikkhusahassehi kataparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse tattheva vasi, tadā bārāṇasito nikkhantassa panassa pañca māsā jātā. Sakalo hemanto atikkanto. Udāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā. So pana phaggunīpuṇṇamāsiyaṃ cintesi – 『『atikkanto hemanto, vasantakālo anuppatto, samayo tathāgatassa kapilapuraṃ gantu』』nti. So evaṃ cintetvā kulanagaragamanatthāya saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. Atha satthā cassa vacanaṃ sutvā ñātisaṅgahaṃ kātukāmo hutvā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatiyā khīṇāsavasahassehi parivuto rājagahato nikkhamitvā divase divase yojanaṃ gacchanto rājagahato saṭṭhiyojanaṃ kapilavatthupuraṃ dvīhi māsehi sampāpuṇitvā tattha ñātīnaṃ vandāpanatthaṃ yamakapāṭihāriyaṃ akāsi. Tadāyaṃ buddhavaṃso desito.

Kassa vacananti? Sāvakapaccekabuddhānaṃ asādhāraṇaṃ sammāsambuddhasseva vacanaṃ.

Kenābhatoti? Ācariyaparamparāya ābhato. Ayañhi sāriputtatthero bhaddajī tisso kosiyaputto siggavo moggaliputto sudatto dhammiko dāsako soṇako revatoti evamādīhi yāva tatiyasaṅgītikālā ābhato, tato uddhampi tesaṃyeva sissānusissehīti evaṃ tāva ācariyaparamparāya yāvajjakālā ābhatoti veditabbo.

Ettāvatā –

『『Kenāyaṃ desito kattha, kassatthāya ca desito;

Kimatthāya kadā kassa, vacanaṃ kena cābhato』』ti. –

Ayaṃ gāthā vuttatthā hoti.

Nidānakathā

Bāhiranidānaṃ

Evaṃ ābhatassa panassa idāni atthavaṇṇanā hoti, sā panāyaṃ atthavaṇṇanā yasmā dūrenidānaṃ avidūrenidānaṃ santikenidānanti, imāni tīṇi nidānāni dassetvāva vaṇṇitā suvaṇṇitā nāma hoti. Ye ca naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā suviññātāva hoti, tasmā tāni nidānāni dassetvāva vaṇṇayissāma.

Tattha ādito paṭṭhāya tāva tesaṃ nidānānaṃ paricchedo veditabbo. Tatrāyaṃ saṅkhepato atthadīpanā – dīpaṅkaradasabalassa pādamūle katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitabhavane nibbatti, tāva pavattā kathā dūrenidānaṃ nāma. Tusitabhavanato cavitvā yāva bodhimaṇḍe sabbaññutaññāṇappatti, tāva pavattā kathā avidūrenidānaṃ nāma. 『『Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』』ti ca, 『『rājagahe viharati veḷuvane kalandakanivāpe』』ti ca, 『『vesāliyaṃ viharati mahāvane kūṭāgārasālāya』』nti ca evaṃ mahābodhimaṇḍe sabbaññutaññāṇappattito yāva parinibbānamañcā etasmiṃ antare bhagavā yattha yattha vihāsi, taṃ taṃ santikenidānaṃ nāmāti veditabbaṃ. Ettāvatā saṅkhepeneva tiṇṇaṃ dūrāvidūrasantikenidānānaṃ vasena bāhiranidānavaṇṇanā samattā hotīti.

Abbhantaranidānaṃ

  1. Ratanacaṅkamanakaṇḍavaṇṇanā

Idāni pana –

1.

『『Brahmā ca lokādhipatī sahampatī, katañjalī anadhivaraṃ ayācatha;

Santīdha sattāpparajakkhajātikā, desehi dhammaṃ anukampimaṃ paja』』nti. –

Ādinayappavattassa abbhantaranidānassa atthavaṇṇanā hoti.

Ettha 『『ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe』』tiādisuttantesu viya – 『『ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ buddhavaṃsaṃ apucchī』』ti evamādinā nayena nidānaṃ avatvā kasmā 『『brahmā ca lokādhipatī sahampatī, katañjalī anadhivaraṃ ayācathā』』tiādinā nayena nidānaṃ vuttanti? Vuccate – bhagavato sabbadhammadesanākāraṇabhūtāya brahmuno dhammadesanāyācanāya sandassanatthaṃ vuttanti.

『『Kadāyaṃ dhammadesanatthaṃ, ajjhiṭṭho brahmunā jino;

Kadā kattha ca kenāyaṃ, gāthā hi samudīritā』』ti.

Vuccate – buddhabhūtassa pana bhagavato aṭṭhame sattāhe satthā dhammadesanatthāya brahmunā ajjhiṭṭho āyācito. Tatrāyaṃ anupubbikathā – mahāpuriso kira katābhinīhāro mahābhinikkhamanadivase vivaṭapākaṭabībhacchasayanāsanaceṭikā nāṭakitthiyo disvā atīva saṃviggahadayo paṭekadesāvacchannaṃ channaṃ āmantetvā – 『『arinaravaramanthakaṃ kaṇḍakaṃ nāma turaṅgavaramāharā』』ti kaṇḍakaṃ āharāpetvā channasahāyo varaturaṅgamāruyha nagaradvāre adhivatthāya devatāya nagaradvāre vivaṭe nagarato nikkhamitvā tīṇi rajjāni tena rattāvasesena atikkamitvā anomasatto anomāya nāma nadiyā tīre ṭhatvā channamevamāha – 『『channa, tvaṃ mama imāni aññehi asādhāraṇāni ābharaṇāni kaṇḍakañca varaturaṅgamādāya kapilapuraṃ gacchāhī』』ti channaṃ vissajjetvā asitoraganīluppalasadisenāsinā sakesamakuṭaṃ chinditvā ākāse ukkhipitvā devadattiyaṃ pattacīvaraṃ gahetvā sayameva pabbajitvā anupubbena cārikaṃ caramāno anilabalasamuddhutataraṅgabhaṅgaṃ asaṅgaṃ gaṅgaṃ nadiṃ uttaritvā maṇigaṇaraṃsijālavijjotitarājagahaṃ rājagahaṃ nāma nagaraṃ pavisitvā tattha issariyamadamattaṃ janaṃ parihāsento viya ca uddhatavesassa janassa lajjamuppādayamāno viya ca vayakantīhi nāgarajanahadayāni attani bandhanto viya ca dvatiṃsavaramahāpurisalakkhaṇavirājitāya rūpasiriyā sabbajananayanāni vilumpamāno viya ca rūpīpādasañcaro puññasañcayo viya ca pabbato viya ca gamanena nissaṅgo santindriyo santamānaso yugamattaṃ pekkhamāno rājagahaṃ piṇḍāya caritvā yāpanamattaṃ bhattaṃ gahetvā nagarato nikkhamitvā paṇḍavapabbatapasse chāyūdakasampanne sucibhūmibhāge paramaramaṇīye pavivitte okāse nisīditvā paṭisaṅkhānabalena missakabhattaṃ paribhuñjitvā paṇḍavagirānusārena bimbisārena magadhamahārājena mahāpurisassa santikaṃ gantvā nāmagottaṃ pucchitvā tena pamuditahadayena 『『mama rajjabhāgaṃ gaṇhāhī』』ti rajjena nimantiyamāno – 『『alaṃ, mahārāja, na mayhaṃ rajjenattho ahaṃ rajjaṃ pahāya lokahitatthāya padhānamanuyuñjitvā loke vivaṭacchado buddho bhavissāmīti nikkhanto』』ti vatvā tena ca 『『buddho hutvā sabbapaṭhamaṃ mama vijitaṃ osareyyāthā』』ti vutto 『sādhū』ti tassa paṭiññaṃ datvā āḷārañca udakañca upasaṅkamitvā tesaṃ dhammadesanāya sāraṃ avindanto tato pakkamitvā uruvelāyaṃ chabbassāni dukkarakārikaṃ karontopi amataṃ adhigantuṃ asakkonto oḷārikāhārapaṭisevanena sarīraṃ santappesi.

Tadā pana uruvelāyaṃ senānigame senānigamakuṭumbikassa dhītā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanamakāsi – 『『sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī』』ti. Tassā sā patthanā samijjhi. Sā vesākhapuṇṇamadivase 『『ajja balikammaṃ karissāmī』』ti pātova pāyāsaṃ anāyāsaṃ paramamadhuraṃ sampaṭipādesi. Bodhisattopi tadaheva katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova gantvā tasmiṃ nigrodharukkhamūle nisīdi. Atha kho puṇṇā nāma dāsī tassā dhātī rukkhamūlasodhanatthāya gatā bodhisattaṃ pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ sañjhāppabhānurañjitavarakanakagirisikharasadisasarīrasobhaṃ timiranikaranidhānakaraṃ kamalavanavikasanakaraṃ ghanavivaramupagataṃ divasakaramiva taruvaramupagataṃ munidivasakaramaddasa. Sarīrato cassa nikkhantāhi pabhāhi sakalañca taṃ rukkhaṃ suvaṇṇavaṇṇaṃ disvā tassā etadahosi – 『『ajja amhākaṃ devatā rukkhato oruyha sahattheneva baliṃ paṭiggahetukāmā hutvā nisinnā』』ti. Sā vegena gantvā sujātāya etamatthaṃ ārocesi.

Tato sujātā sañjātasaddhā hutvā sabbālaṅkārena alaṅkaritvā satasahassagghanikaṃ suvaṇṇapātiṃ paramamadhurassa madhupāyāsassa pūretvā aparāya suvaṇṇapātiyā pidahitvā sīsenādāya nigrodharukkhābhimukhī agamāsi. Sā gacchantī dūratova taṃ bodhisattaṃ rukkhadevatamiva sakalaṃ taṃ rukkhaṃ sarīrappabhāya suvaṇṇavaṇṇaṃ katvā puññasañcayamiva rūpavantaṃ nisinnaṃ disvā pītisomanassajātā sujātā 『『rukkhadevatā』』ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato taṃ suvaṇṇapātiṃ otāretvā mahāsattassa hatthe ṭhapetvā pañcapatiṭṭhitena vanditvā – 『『yathā mama manoratho nipphanno, evaṃ tumhākampi nipphajjatū』』ti vatvā pakkāmi.

Atha kho bodhisattopi suvaṇṇapātiṃ gahetvā nerañjarāya nadiyā tīraṃ gantvā suppatiṭṭhitassa nāma titthassa tīre suvaṇṇapātiṃ ṭhapetvā nhatvā paccuttaritvā ekūnapaññāsapiṇḍe karonto taṃ pāyāsaṃ paribhuñjitvā – 『『sacāhaṃ ajja buddho bhavissāmi, ayaṃ suvaṇṇapāti paṭisotaṃ gacchatū』』ti khipi. Sā pāti paṭisotaṃ gantvā kāḷassa nāma nāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālakāni ukkhipitvā tesaṃ heṭṭhā aṭṭhāsi.

Mahāsatto tattheva vanasaṇḍe divāvihāraṃ vītināmetvā sāyanhasamaye sotthiyena nāma tiṇahārakena mahāpurisassa ākāraṃ ñatvā dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bodhimaṇḍamāruyha dakkhiṇadisābhāge aṭṭhāsi. So pana padeso paduminipatte udakabindu viya akampittha. Mahāpuriso – 『『ayaṃ padeso mama guṇaṃ dhāretuṃ asamattho』』ti pacchimadisābhāgamagamāsi. Sopi tatheva kampittha. Puna uttaradisābhāgamagamāsi. Sopi tatheva kampittha. Puna puratthimadisābhāgamagamāsi. Tattha pallaṅkappamāṇaṭṭhānaṃ niccalaṃ ahosi. Mahāpuriso – 『『idaṃ ṭhānaṃ kilesaviddhaṃsanaṭṭhāna』』nti sanniṭṭhānaṃ katvā tāni tiṇāni agge gahetvā cālesi. Tāni tūlikaggena paricchinnāni viya ahesuṃ. Bodhisatto – 『『bodhiṃ apatvāva imaṃ pallaṅkaṃ na bhindissāmī』』ti caturaṅgavīriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho nisīdi.

Taṅkhaṇaññeva sabbalokābhihāro māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ himagirisikharasadisaṃ girimekhalaṃ nāma arivaravāraṇaṃ varavāraṇaṃ abhiruyha navayojanikena dhanuasipharasusarasattisabalenātibahalena mārabalena samparivuto samantā pabbato viya ajjhottharanto mahāsapattaṃ viya mahāsattaṃ samupāgami. Mahāpuriso sūriye dharanteyeva atitumūlaṃ mārabalaṃ vidhamitvā vikasitajayasumanakusumasadisassa cīvarassa upari patamānehi rattapavālaṅkurasadisaruciradassanehi bodhirukkhaṅkurehi pītiyā viya pūjiyamāno eva paṭhamayāme pubbenivāsānussatiñāṇaṃ labhitvā majjhimayāme dibbacakkhuñāṇaṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ sammasanto aruṇodaye buddho hutvā –

『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-154) –

Imaṃ udānaṃ udānetvā sattāhaṃ vimuttisukhapaṭisevanena vītināmetvā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā tāsaṃ kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā – 『『imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha』』nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.

Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antare puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ nāma māpesuṃ, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami; tatthāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento ajapālanigrodhe sattāhaṃ vītināmesi.

Evaṃ aparaṃ sattāhaṃ mucalinde nisīdi. Tassa nisinnamattasseva bhagavato sakalacakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi. Tasmiṃ pana uppanne mucalindo nāgarājā cintesi – 『『ayaṃ mahāmegho satthari mayhaṃ bhavanaṃ paviṭṭhamatte uppanno vāsāgāramassa laddhuṃ vaṭṭatī』』ti. So sattaratanamayaṃ devavimānasadisaṃ dibbavimānaṃ nimminituṃ samatthopi evaṃ kate – 『『na mayhaṃ mahapphalaṃ bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī』』ti atimahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari mahantaṃ phaṇaṃ katvā aṭṭhāsi. Atha bhagavā parikkhepassa antova mahati okāse sabbaratanamaye paccagghapallaṅke upari viniggalantavividhasurabhikusumadāmavitāne vividhasurabhigandhavāsite gandhakuṭiyaṃ viharanto viya vihāsi. Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi. Tatthāpi vimuttisukhapaṭisaṃvediyeva. Ettāvatā sattasattāhāni paripuṇṇāni ahesuṃ. Etthantare bhagavā jhānasukhena phalasukhena ca vītināmesi.

Athassa sattasattāhātikkame – 『『mukhaṃ dhovissāmī』』ti cittaṃ uppajji. Sakko devānamindo agadaharītakaṃ āharitvā adāsi. Athassa sakko nāgalatādantakaṭṭhañca mukhadhovanaudakañca adāsi. Tato bhagavā dantakaṭṭhaṃ khāditvā anotattadahodakena mukhaṃ dhovitvā rājāyatanamūle nisīdi. Tasmiṃ samaye catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ vāṇijānaṃ manthañca madhupiṇḍikañca paṭiggahetvā paribhuñjitvā paccāgantvā ajapālanigrodharukkhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatassa dhammassa gambhīrabhāvaṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – 『『adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo』』ti (ma. ni. 2.281; saṃ. ni. 1.172; mahāva. 7) paresaṃ dhammaṃ adesetukāmatākārappatto parivitakko udapādi.

Atha brahmā sahampati dasabalassa cetasā cetoparivitakkamaññāya – 『『nassati vata, bho, loko, vinassati vata, bho, loko』』ti (saṃ. ni. 1.172; ma. ni. 1.282; mahāva. 8) vācaṃ nicchārento dasasahassacakkavāḷabrahmagaṇaparivuto sakkasuyāmasantusitaparanimmitavasavattīhi anugato āgantvā bhagavato purato pāturahosi. So attano patiṭṭhānatthāya pathaviṃ nimminitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā jalajāmalāvikalakamalamakulasadisaṃ dasanakhasamodhānasamujjalamañjaliṃ sirasmiṃ katvā – 『『desetu, bhante , bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro』』ti (saṃ. ni. 1.172; mahāva. 8) –

『『Pāturahosi magadhesu pubbe, dhammo asuddho samalehi cintito;

Apāpuretaṃ amatassa dvāraṃ, suṇantu dhammaṃ vimalenānubuddhaṃ.

『『Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko, avekkhassu jātijarābhibhūtaṃ.

『『Uṭṭhehi vīra vijitasaṅgāma, satthavāha anaṇa vicara loke;

Desassu bhagavā dhammaṃ, aññātāro bhavissantī』』ti. (ma. ni. 1.282; saṃ. ni. 1.172; mahāva. 8) –

『『Nanu tumhehi 『buddho bodheyyaṃ tiṇṇo tāreyyaṃ mutto moceyya』』』nti –

『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka』』nti. (bu. vaṃ. 2.55) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññubhāvaṃ pattoti ca, 『『tumhehi dhamme adesiyamāne ko hi nāma añño dhammaṃ desessati, kimaññaṃ lokassa saraṇaṃ tāṇaṃ leṇaṃ parāyana』』nti ca evamādīhi anekehi nayehi bhagavantaṃ dhammadesanatthaṃ ayāci. Tena vuttaṃ – 『『buddhabhūtassa pana bhagavato aṭṭhame sattāhe satthā dhammadesanatthāya brahmunā āyācito』』ti.

Idāni 『『kadā kattha ca kenāyaṃ, gāthā hi samudīritā』』ti imesaṃ pañhānaṃ vissajjanāya okāso anuppatto. Tattha kadā vuttāti? Paṭhamamahāsaṅgītikāle vuttā. Paṭhamamahāsaṅgīti nāmesā saṅgītikkhandhe (cūḷava. 437) vuttanayeneva veditabbā. Kattha kena vuttāti? Bhagavati kira parinibbute rājagahanagare vebhārapabbatapasse sattapaṇṇiguhādvāre vijitasabbasattunā ajātasattunā magadhamahārājena dhammasaṅgāyanatthaṃ kārite paripuṇṇacandamaṇḍalasaṅkāse daṭṭhabbasāramaṇḍe maṇḍape dhammāsanagatenāyasmatā ānandattherena 『『brahmā ca lokādhipatī』』ti ayaṃ gāthā vuttāti veditabbā. Ayamettha gāthāsambandho.

Ettāvatā –

『『Kadāyaṃ dhammadesanatthaṃ, ajjhiṭṭho brahmunā jino;

Kadā kattha ca kenāyaṃ, gāthā hi samudīritā』』ti. –

Ayampi gāthā vuttatthā hoti. Evaṃ iminā sambandhena vuttāya panassā anuttānapadavaṇṇanaṃ karissāma.

Tattha brahmāti brūhito tehi tehi guṇavisesehīti brahmā. Ayaṃ pana brahma-saddo mahābrahmabrāhmaṇatathāgatamātāpituseṭṭhādīsu dissati. Tathā hi 『『dvisahasso brahmā』』tiādīsu (ma. ni. 3.166) mahābrahmāti adhippeto.

『『Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me』』ti. (su. ni. 1139) –

Ettha brāhmaṇo. 『『Brahmāti kho, bhikkhave, tathāgatassetaṃ adhivacana』』nti ettha tathāgato. 『『Brahmāti mātāpitaro pubbācariyāti vuccare』』ti (a. ni. 3.31; 4.63; itivu. 106; jā. 2.20.181) ettha mātāpitaro. 『『Brahmacakkaṃ pavattetī』』ti (ma. ni. 1.148; saṃ. ni. 2.21; a. ni. 4.8; 5.11; paṭi. ma. 2.44) ettha seṭṭho adhippeto. Idha pana paṭhamajjhānaṃ paṇītaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ nibbatto kappāyuko mahābrahmā adhippeto (ma. ni. aṭṭha. 1.3). Ca-saddo sampiṇḍanattho, brahmā ca aññe ca dasasu cakkavāḷasahassesu brahmāno cāti attho, padapūraṇamatto vā. Lokādhipatīti ettha lokoti saṅkhāraloko sattaloko okāsalokoti tayo lokā. Tesu idha sattaloko adhippeto. Tassa issaro adhipatīti lokādhipati, lokekadesassāpi adhipati lokādhipatīti vuccati devādhipati narādhipati viya.

Sahampatīti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā aparihīnajjhāno jīvitapariyosāne paṭhamajjhānabhūmiyaṃ kappāyukamahābrahmā hutvā nibbatto, tatra pana naṃ 『『sahampati brahmā』』ti sañjānanti. 『『Sahakapatī』』ti vattabbe anussarāgamaṃ katvā ruḷhīvasena 『『sahampatī』』ti vadanti. Katañjalīti katañjaliko, añjalipuṭaṃ sirasi katvāti attho. Anadhivaranti accantavaro adhivaro nāssa atthīti anadhivaro, na tato adhiko varo atthīti vā anadhivaro, anuttaroti attho, taṃ anadhivaraṃ. Ayācathāti ayācittha ajjhesi.

Idāni yassatthāya so bhagavantaṃ ayāci, tamatthaṃ dassetuṃ 『『santīdha sattā』』tiādi vuttaṃ. Tattha santīti saṃvijjanti upalabbhanti, buddhacakkhussa āpāthaṃ āgacchantā atthīti attho. Idhāti ayaṃ desāpadese nipāto . Svāyaṃ katthaci sāsanaṃ upādāya vuccati. Yathāha – 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī』』ti (ma. ni. 1.139; dī. ni. 2.214; a. ni. 4.241). Katthaci okāsaṃ, yathāha –

『『Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti. (dī. ni. 2.369) –

Katthaci padapūraṇamattameva hoti. Yathāha – 『『idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito』』ti (ma. ni. 1.30). Katthaci lokaṃ upādāya, yathāha – 『『idha tathāgato loke uppajjati bahujanahitāya bahujanasukhāyā』』ti (a. ni. 1.170). Idhāpi lokameva upādāya vuttoti veditabbo. Tasmā imasmiṃ sattaloketi attho. Sattāti rūpādīsu khandhesu chandarāgena sattā visattā āsattā laggā lagitāti sattā, sattāti pāṇino vuccanti. Ruḷhīsaddena pana vītarāgesupi ayaṃ vohāro vattatiyeva.

Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvā ca teti apparajakkhajātikā, appaṃ rāgādirajameva vā yesaṃ te apparajakkhā, te apparajakkhasabhāvā apparajakkhajātikāti evamettha attho daṭṭhabbo. Tesaṃ apparajakkhajātikānaṃ. 『『Sattāna』』nti vibhattivipariṇāmaṃ katvā – 『『desehi dhamma』』nti iminā sambandhaṃ katvā attho daṭṭhabbo. Desehīti āyācanavacanametaṃ, desehi kathehi upadisāti attho. Dhammanti ettha ayaṃ dhamma-saddo pariyattisamādhipaññāpakatisabhāvasuññatāpuññaāpattiñeyyacatusaccadhammādīsu dissati. Tathā hi – 『『idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ…pe… vedalla』』ntiādīsu (ma. ni. 1.239; a. ni. 4.102) pariyattiyaṃ dissati. 『『Evaṃdhammā te bhagavanto ahesu』』ntiādīsu samādhimhi.

『『Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī』』ti. –

Ādīsu (jā. 1.2.147) paññāya. 『『Jātidhammā jarādhammā, atho maraṇadhammino』』tiādīsu (a. ni. 3.39) pakatiyaṃ. 『『Kusalā dhammā, akusalā dhammā, abyākatā dhammā』』tiādīsu (dha. sa. tikamātikā) sabhāve. 『『Tasmiṃ kho pana samaye dhammā honti khandhā hontī』』tiādīsu (dha. sa. 121) suññatāyaṃ. 『『Dhammo suciṇṇo sukhamāvahātī』』tiādīsu (su. ni. 184; theragā. 303; jā. 1.10.102; 1.15.385) puññe. 『『Dve aniyatā dhammā』』tiādīsu āpattiyaṃ. 『『Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』tiādīsu (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85) ñeyye. 『『Diṭṭhadhammo pattadhammo viditadhammo』』tiādīsu (dī. ni. 1.299; mahāva. 27, 57) catusaccadhamme. Idhāpi catusaccadhamme daṭṭhabbo (ma. ni. aṭṭha. 1.suttanikkhepavaṇṇanā; dha. sa. aṭṭha. cittuppādakaṇḍa 1). Anukampāti anukampaṃ anuddayaṃ karohi. Imanti pajaṃ niddisanto āha. Pajanti pajātattā pajā, taṃ pajaṃ, sattanikāyaṃ saṃsāradukkhato mocehīti adhippāyo. Keci pana –

『『Bhagavāti lokādhipatī naruttamo,

Katañjalī brahmagaṇehi yācito』』ti. –

Paṭhanti. Ettāvatā sabbaso ayaṃ gāthā vuttatthā hoti.

Atha bhagavato taṃ brahmuno sahampatissa āyācanavacanaṃ sutvā aparimitasamayasamuditakaruṇābalassa dasabalassa parahitakaraṇanipuṇamaticārassa sabbasattesu okāsakaraṇamattena mahākaruṇā udapādi. Taṃ pana bhagavato karuṇuppattiṃ dassentehi saṅgītikāle saṅgītikārakehi –

2.

『『Sampannavijjācaraṇassa tādino, jutindharassantimadehadhārino;

Tathāgatassappaṭipuggalassa, uppajji kāruññatā sabbasatte』』ti. –

Ayaṃ gāthā ṭhapitā.

Tattha sampannavijjācaraṇassāti sampannaṃ nāma tividhaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –

『『Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na naṃ vāretumussahe』』ti. (jā. 1.14.1) –

Idaṃ paripuṇṇasampannaṃ nāma. 『『Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato』』ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. 『『Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ anīlakaṃ, evamassāda』』nti (pārā. 18) idaṃ madhurasampannaṃ nāma. Idha paripuṇṇasampannampi samaṅgisampannampi yujjati (ma. ni. aṭṭha. 1.64). Vijjāti paṭipakkhadhamme vijjhanaṭṭhena viditakaraṇaṭṭhena vinditabbaṭṭhena ca vijjā. Tā pana tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte (ma. ni. 1.50 ādayo) āgatanayeneva veditabbā, aṭṭha ambaṭṭhasutte (dī. ni. 1.278 ādayo). Tatra hi vipassanāñāṇena manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāsampannatā cattāri rūpāvacarajjhānānīti ime pannarasa dhammā veditabbā. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā 『『caraṇa』』nti vuttā. Yathāha – 『『idha, mahānāma, ariyasāvako sīlavā hotī』』ti (ma. ni. 2.24) sabbaṃ majjhimapaṇṇāsake vuttanayeneva veditabbaṃ. Vijjā ca caraṇañca vijjācaraṇāni, sampannāni paripuṇṇāni vijjācaraṇāni yassa soyaṃ sampannavijjācaraṇo, vijjācaraṇehi sampanno samaṅgībhūto, samannāgatoti vā sampannavijjācaraṇo. Ubhayathāpi attho yujjateva, tassa sampannavijjācaraṇassa (pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā).

Tādinoti 『『iṭṭhepi tādī aniṭṭhepi tādī』』tiādinā nayena mahāniddese (mahāni. 38, 192) āgatatādilakkhaṇena tādino, iṭṭhāniṭṭhādīsu avikārassa tādisassāti attho. Jutindharassāti jutimato, yugandhare saradasamaye samuditadivasakarātirekatarasassirikasarīrajutivisaradharassāti attho. 『『Paññāpajjotadharassā』』ti vā vattuṃ vaṭṭati. Vuttañhetaṃ –

『『Cattāro loke pajjotā, pañcamettha na vijjati;

Divā tapati ādicco, rattimābhāti candimā.

『『Atha aggi divārattiṃ, tattha tattha pabhāsati;

Sambuddho tapataṃ seṭṭho, esā ābhā anuttarā』』ti. (saṃ. ni. 1.26, 85);

Tasmā ubhayathāpi sarīrapaññājutivisaradharassāti attho. Antimadehadhārinoti sabbapacchimasarīradhārino, apunabbhavassāti attho.

Tathāgatassāti ettha aṭṭhahi kāraṇehi bhagavā 『『tathāgato』』ti vuccati. Katamehi aṭṭhahi? Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā yena abhinīhārena dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettupekkhāpāramiṃ pūretvā imā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo pūretvā aṅgapariccāgaṃ jīvitapariccāgaṃ dhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā yathā vipassiādayo sammāsambuddhā āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Yathāha –

『『Yatheva lokamhi vipassiādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā』』ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā vipassiādayo samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, tathā amhākampi bhagavā gatoti tathāgato. Yathāha –

『『Muhuttajātova gavampatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī sattapadāni gotamo, setañca chattaṃ anudhārayuṃ marū.

『『Gantvāna so sattapadāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayī, sīho yathā pabbatamuddhaniṭṭhito』』ti.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Sabbesaṃ rūpārūpadhammānaṃ salakkhaṇaṃ sāmaññalakkhaṇañca tathaṃ avitathaṃ ñāṇagatiyā āgato avirajjhitvā patto anubuddhoti tathāgato.

『『Sabbesaṃ pana dhammānaṃ, sakasāmaññalakkhaṇaṃ;

Tathamevāgato yasmā, tasmā satthā tathāgato』』ti.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? 『Idaṃ dukkha』nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā 『『tathāgato』』ti vuccati. Abhisambuddhattho hi ettha gatasaddo.

『『Tathanāmāni saccāni, abhisambujjhi nāyako;

Tasmā tathānaṃ saccānaṃ, sambuddhattā tathāgato』』.

Kathaṃ tathadassitāya tathāgato? Bhagavā hi aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhusotaghāṇajivhākāyamanodvāresu āpāthaṃ āgacchantaṃ rūpasaddagandharasaphoṭṭhabbadhammārammaṇaṃ tathāgato sabbākārato jānāti passatīti, evaṃ tathadassitāya tathāgato. Atha vā yaṃ loke tathaṃ, taṃ lokassa tatheva dasseti. Tatopi bhagavā tathāgato. Ettha tathadassiatthe 『『tathāgato』』ti padasambhavo veditabbo.

『『Tathākārena yo dhamme, jānāti anupassati;

Tathadassīti sambuddho, tasmā vutto tathāgato』』.

Kathaṃ tathavāditāya tathāgato? Yañca abhisambodhiyā parinibbānassa ca antare pañcacattālīsavassaparimāṇakāle suttādinavaṅgasaṅgahitaṃ bhāsitaṃ lapitaṃ tathāgatena, sabbaṃ taṃ ekatulāya tulitaṃ viya tathameva avitathameva hoti. Tenevāha –

『『Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā 『tathāgato』ti vuccatī』』ti.

Ettha pana gadaattho hi gatasaddo. Evaṃ tathavāditāya tathāgato. Āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti tathāgato. Da-kārassa ta-kāraṃ katvā vutto.

『『Tathāvādī jino yasmā, tathadhammappakāsako;

Tathāmāgadanañcassa, tasmā buddho tathāgato』』.

Kathaṃ tathākāritāya tathāgato? Bhagavā hi yaṃ yaṃ vācaṃ abhāsi, taṃ taṃ eva kāyena karoti, vācāya kāyo anulometi, kāyassapi vācā. Tenevāha –

『『Yathā vādī, bhikkhave, tathāgato tathā kārī, yathā kārī tathā vādī…pe… tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23; cūḷani. posālamāṇavapucchāniddesa 83).

Yathā ca vācā gatā, kāyopi tathā gato, yathā kāyo gato, vācāpi tathā gatā. Evaṃ tathākāritāya tathāgato.

『『Yathā vācā gatā tassa, tathā kāyo gato yato;

Tathāvāditāya sambuddho, satthā tasmā tathāgato』』.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro. Tenevāha –

『『Sadevake, bhikkhave, loke…pe… tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 1.23; posālamāṇavapucchāniddesa 83).

Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati, iti sabbalokābhibhavanato aviparīto desanāvilāso ceva puññussayo ca agado assāti da-kārassa ta-kāraṃ katvā 『『tathāgato』』ti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

『『Tatho aviparīto ca, agado yassa satthuno;

Vasavattīti so tena, hoti satthā tathāgato』』.

Appaṭipuggalassāti paṭipuggalavirahitassa, añño koci 『『ahaṃ buddho』』ti evaṃ paṭiññaṃ dātuṃ samattho nāmassa puggalo, natthīti appaṭipuggalo, tassa appaṭipuggalassa. Uppajjīti uppanno udapādi. Kāruññatāti karuṇāya bhāvo kāruññatā. Sabbasatteti niravasesasattapariyādānavacanaṃ, sakale sattanikāyeti attho. Ettāvatā ayampi gāthā vuttatthā hoti.

Atha bhagavā brahmunā dhammadesanatthāya āyācito sattesu kāruññataṃ uppādetvā dhammaṃ desetukāmo mahābrahmānaṃ gāthāya ajjhabhāsi –

『『Apārutā tesaṃ amatassa dvārā, ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme』』ti. (ma. ni. 1.283; dī. ni. 2.71; saṃ. ni. 1.172; mahāva. 9);

Atha kho brahmā sahampati 『『katāvakāso khomhi bhagavatā dhammadesanāyā』』ti ñatvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi katvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā brahmagaṇaparivuto pakkāmi. Atha satthā tassa brahmuno paṭiññaṃ datvā – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti (ma. ni. 1.283; mahāva. 10) cintento – 『『āḷāro paṇḍito so imaṃ dhammaṃ khippaṃ ājānissatī』』ti cittaṃ uppādetvā puna olokento tassa sattāhaṃ kālaṅkatabhāvaṃ ñatvā udakassa ca abhidosakālaṅkatabhāvaṃ ñatvā puna – 『『kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī』』ti pañcavaggiye āvajjento 『『bārāṇasiyaṃ isipatane migadāye』』ti ñatvā āsāḷhiyaṃ pabhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanikaṃ maggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvamāvikatvā taṃdivasameva sāyanhasamaye isipatanamagamāsi. Tattha pañcavaggiyānaṃ attano buddhabhāvaṃ pakāsetvā paññattavarabuddhāsanagato pañcavaggiye bhikkhū āmantetvā dhammacakkappavattanasuttantaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) desesi.

Tesu aññāsikoṇḍaññatthero desanānusārena ñāṇaṃ pesetvā suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ sotāpattiphale patiṭṭhāpesi. Eteneva upāyena sabbe te sotāpattiphale patiṭṭhāpetvā puna pañcamiyaṃ pakkhassa pañcapi te there sannipātetvā anattalakkhaṇasuttantaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) desesi, desanāpariyosāne pañcapi therā arahatte patiṭṭhahiṃsu.

Atha satthā tattheva yasassa kulaputtassa upanissayaṃ disvā gehaṃ pahāya nikkhantaṃ disvā – 『『ehi yasā』』ti (mahāva. 26) pakkositvā tasmiññeva rattibhāge sotāpattiphale patiṭṭhāpetvā punadivase arahatte ca patiṭṭhāpetvā aparepi tassa sahāyake catupaṇṇāsajane ehibhikkhupabbajjāya pabbājetvā arahatte patiṭṭhāpesi. Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vuṭṭhavasso pavāretvā bhikkhū āmantetvā etadavoca –

『『Paratthaṃ cattano atthaṃ, karontā pathaviṃ imaṃ;

Byāharantā manussānaṃ, dhammaṃ caratha bhikkhavo.

『『Viharatha vivittesu, pabbatesu vanesu ca;

Pakāsayantā saddhammaṃ, lokassa satataṃ mama.

『『Karontā dhammadūteyyaṃ, vikhyāpayatha bhikkhavo;

Santi atthāya sattānaṃ, subbatā vacanaṃ mama.

『『Sabbaṃ pidahatha dvāraṃ, apāyānamanāsavā;

Saggamokkhassa maggassa, dvāraṃ vivarathāsamā.

『『Desanāpaṭipattīhi, karuṇādiguṇālayā;

Buddhiṃ saddhañca lokassa, abhivaḍḍhetha sabbaso.

『『Gihīnamupakarontānaṃ, niccamāmisadānato;

Karotha dhammadānena, tesaṃ paccūpakārakaṃ.

『『Samussayatha saddhammaṃ, desayantā isiddhajaṃ;

Katakattabbakammantā, paratthaṃ paṭipajjathā』』ti.

Evañca pana vatvā bhagavā te bhikkhū disāsu vissajjetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa bhaddavaggiyakumāre vinesi. Tesu yo sabbapacchimako, so sotāpanno, sabbaseṭṭho anāgāmī, ekopi arahā vā puthujjano vā nāhosi. Tepi sabbe ehibhikkhupabbajjāya pabbājetvā disāsu pesetvā sayaṃ uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile dametvā ehibhikkhubhāvena pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (saṃ. ni. 4.28; mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena bhagavā parivuto 『『bimbisārassa rañño paṭiññaṃ mocessāmī』』ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ nāma agamāsi. Tato uyyānapālako rañño ārocesi. Rājā – 『『satthā āgato』』ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto dasabalaṃ ghanavivaragatamiva divasakaraṃ vanavivaragataṃ munivaradivasakaraṃ upasaṅkamitvā cakkālaṅkatatalesu jalajāmalāvikalakamalakomalesu dasabalassa pādesu makuṭamaṇijutivisaravijjotinā sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi – 『『kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe』』ti? Atha kho bhagavā tesaṃ cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi –

『『Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta』』nti. (mahāva. 55);

Thero bhagavato adhippāyaṃ viditvā –

『『Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malantī upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji』』nti. (mahāva. 55) –

Imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ tathāgatassa pādesu sirasā nipatitvā – 『『satthā me, bhante, bhagavā, sāvakohamasmī』』ti vatvā ekatāladvitāla…pe… sattatālappamāṇaṃ vehāsaṃ sattakkhattuṃ abbhuggantvā pāṭihāriyaṃ katvā ākāsato oruyha bhagavantaṃ vanditvā ekamantaṃ nisīdi.

Atha kho mahājano tassa taṃ pāṭihāriyaṃ disvā – 『『aho mahānubhāvā buddhā nāma, evaṃ thāmagatadiṭṭhiko attānaṃ 『arahā aha』nti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito』』ti dasabalassa guṇakathaṃ kathesi. Taṃ sutvā satthā – 『『nāhamidāniyeva imaṃ uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā』』ti āha. Atha kho so mahājano uṭṭhāyāsanā bhagavantaṃ vanditvā sirasi añjaliṃ paggahetvā evamāha – 『『bhante, idāni amhehi esa damito diṭṭho, kathaṃ panesa atīte bhagavatā damito』』ti. Tato satthā tena mahājanena yācito bhavantarena paṭicchannaṃ mahānāradakassapajātakaṃ (jā. 2.22.1153) kathetvā cattāri ariyasaccāni pakāsesi. Tato satthu dhammakathaṃ sutvā rājā bimbisāro ekādasanahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekanahutaṃ upāsakattaṃ paṭivedesi. Rājā saraṇaṃ gantvā svātanāya bhagavantaṃ saddhiṃ bhikkhusaṅghena nimantetvā bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvā vanditvā pakkāmi.

Punadivase bhagavā bhikkhusahassaparivuto marugaṇaparivuto viya dasasatanayano devarājā, brahmagaṇaparivuto viya mahābrahmā rājagahaṃ pāvisi. Rājā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhojanapariyosāne bhagavantaṃ etadavoca – 『『ahaṃ, bhante, tīṇi ratanāni vinā vasituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ pavivekakāmānaṃ nātidūraṃ naccāsannaṃ gamanāgamanasampannaṃ nijjanasambādhaṃ pavivekasukhaṃ chāyūdakasampannaṃ sītalasilātalasamalaṅkataṃ paramaramaṇīyabhūmibhāgaṃ surabhikusumataruvaranirantaraṃ ramaṇīyapāsādahammiyavimānavihāraḍḍhuyogamaṇḍapādipaṭimaṇḍitaṃ. Idaṃ me, bhante, bhagavā paṭiggaṇhātu navatapanaṅgārasaṅkāsena suvaṇṇabhiṅgārena surabhikusumavāsitaṃ maṇivaṇṇaudakaṃ gahetvā veḷuvanārāmaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe 『『buddhasāsanassa mūlāni otiṇṇānī』』ti pītivasaṃ gatā naccantī viya ayaṃ mahāpathavī kampi. Jambudīpe pana ṭhapetvā veḷuvanamahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Atha satthā veḷuvanārāmaṃ paṭiggahetvā rañño vihāradānānumodanamakāsi –

『『Āvāsadānassa panānisaṃsaṃ, ko nāma vattuṃ, puriso samattho;

Aññatra buddhā pana lokanāthā, yutto mukhānaṃ nahutena cāpi.

『『Āyuñca vaṇṇañca sukhaṃ balañca, varaṃ pasatthaṃ paṭibhānameva;

Dadāti nāmāti pavuccate so, yo deti saṅghassa naro vihāraṃ.

『『Dātā nivāsassa nivāraṇassa, sītādino jīvitupaddavassa;

Pāleti āyuṃ pana tassa yasmā, āyuppado hoti tamāhu santo.

『『Accuṇhasīte vasato nivāse, balañca vaṇṇo paṭibhā na hoti;

Tasmā hi so deti vihāradātā, balañca vaṇṇaṃ paṭibhānameva.

『『Dukkhassa sītuṇhasarīsapā ca, vātātapādippabhavassa loke;

Nivāraṇā nekavidhassa niccaṃ, sukhappado hoti vihāradātā.

『『Sītuṇhavātātapaḍaṃsavuṭṭhi , sarīsapāvāḷamigādidukkhaṃ;

Yasmā nivāreti vihāradātā, tasmā sukhaṃ vindati so parattha.

『『Pasannacitto bhavabhogahetuṃ, manobhirāmaṃ mudito vihāraṃ;

Yo deti sīlādiguṇoditānaṃ, sabbaṃ dado nāma pavuccate so.

『『Pahāya maccheramalaṃ salobhaṃ, guṇālayānaṃ nilayaṃ dadāti;

Khittova so tattha parehi sagge, yathābhataṃ jāyati vītasoko.

『『Vare cārurūpe vihāre uḷāre, naro kāraye vāsaye tattha bhikkhū;

Dadeyyannapānañca vatthañca nesaṃ, pasannena cittena sakkacca niccaṃ.

『『Tasmā mahārāja bhavesu bhoge, manorame paccanubhuyya bhiyyo;

Vihāradānassa phalena santaṃ, sukhaṃ asokaṃ adhigaccha pacchā』』ti.

Iccevaṃ munirājā nararājassa bimbisārassa vihāradānānumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto paramadassanīyāya attano sarīrappabhāya suvaṇṇarasasekapiñcharāni viya nagaravanavimānādīni kurumāno anopamāya buddhalīḷāya anantāya buddhasiriyā veḷuvanamahāvihārameva pāvisīti.

『『Akīḷane veḷuvane vihāre, tathāgato tattha manobhirāme;

Nānāvihārena vihāsi dhīro, veneyyakānaṃ samudikkhamāno』』.

Athevaṃ bhagavati tasmiṃ viharante suddhodanamahārājā 『『putto me chabbassāni dukkarakārikaṃ katvā paramābhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ patvā veḷuvanamahāvihāre viharatī』』ti sutvā aññataraṃ mahāmaccaṃ āmantesi – 『『ehi, bhaṇe, purisasahassaparivāro rājagahaṃ gantvā mama vacanena 『pitā vo suddhodanamahārājā taṃ daṭṭhukāmo』ti vatvā puttaṃ me gaṇhitvā ehī』』ti. So 『『sādhu, devā』』ti rañño paṭissuṇitvā purisasahassaparivāro saṭṭhiyojanamaggaṃ gantvā dhammadesanavelāya vihāraṃ pāvisi. So 『『tiṭṭhatu tāva raññā pahitasāsana』』nti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā – 『『etha, bhikkhavo』』ti hatthaṃ pasāresi. Te sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ākappasampannā hutvā bhagavantaṃ parivāresuṃ. Rājā 『『neva gato āgacchati, na ca sāsanaṃ suyyatī』』ti cintetvā teneva nīhārena navakkhattuṃ amacce pesesi. Tesu navasu purisasahassesu ekopi rañño nārocesi, na sāsanaṃ vā pahiṇi. Sabbe arahattaṃ patvāva pabbajiṃsu.

Atha rājā cintesi – 『『ko nu kho mama vacanaṃ karissatī』』ti sabbarājabalaṃ olokento udāyiṃ addasa. So kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivaseyeva jāto sahapaṃsukīḷito sahāyo. Atha naṃ rājā āmantesi – 『『tāta udāyi, ahaṃ mama puttaṃ daṭṭhukāmo navapurisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattampi ārocetā natthi, dujjāno kho pana me jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhumicchāmi. Sakkhissasi me puttaṃ dassetu』』nti? So 『『sakkhissāmi, deva, sace pabbajituṃ labhissāmī』』ti āha. 『『Tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehī』』ti. So 『『sādhu, devā』』ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanaṃ sutvā saddhiṃ purisasahassena arahattaṃ patvā ehibhikkhubhāve patiṭṭhāya phaggunīpuṇṇamāsiyaṃ cintesi – 『『atikkanto hemanto, vasantasamayo anuppatto, supupphitā vanasaṇḍā, paṭipajjanakkhamo maggo, kālo dasabalassa ñātisaṅgahaṃ kātu』』nti cintetvā bhagavantaṃ upasaṅkamitvā saṭṭhimattāhi gāthāhi bhagavato kulanagaraṃ gamanatthāya gamanavaṇṇaṃ vaṇṇesi –

『『Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Dumā vicittā suvirājamānā, rattaṅkureheva ca pallavehi;

Ratanujjalamaṇḍapasannibhāsā, samayo mahāvīra aṅgīrasānaṃ.

『『Supupphitaggā kusumehi bhūsitā, manuññabhūtā sucisādhugandhā;

Rukkhā virocanti ubhosu passesu, samayo mahāvīra aṅgīrasānaṃ.

『『Phalehinekehi samiddhibhūtā, vicittarukkhā ubhatovakāse;

Khuddaṃ pipāsampi vinodayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Vicittamālā sucipallavehi, susajjitā morakalāpasannibhā;

Rukkhā virocanti ubhosu passesu, samayo mahāvīra aṅgīrasānaṃ.

『『Virocamānā phalapallavehi, susajjitā vāsanivāsabhūtā;

Tosenti addhānakilantasatte, samayo mahāvīra aṅgīrasānaṃ.

『『Suphullitaggā vanagumbanissitā, latā anekā suvirājamānā;

Tosenti satte maṇimaṇḍapāva, samayo mahāvīra aṅgīrasānaṃ.

『『Latā anekā dumanissitāva, piyehi saddhiṃ sahitā vadhūva;

Palobhayantī hi sugandhagandhā, samayo mahāvīra aṅgīrasānaṃ.

『『Vicittanīlādimanuññavaṇṇā , dijā samantā abhikūjamānā;

Tosenti mañjussaratā ratīhi, samayo mahāvīra aṅgīrasānaṃ.

『『Migā ca nānā suvirājamānā, uttuṅgakaṇṇā ca manuññanettā;

Disā samantā mabhidhāvayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Manuññabhūtā ca mahī samantā, virājamānā haritāva saddalā;

Supupphirukkhā moḷinivalaṅkatā, samayo mahāvīra aṅgīrasānaṃ.

『『Susajjitā muttamayāva vālukā, susaṇṭhitā cārusuphassadātā;

Virocayanteva disā samantā, samayo mahāvīra aṅgīrasānaṃ.

『『Samaṃ suphassaṃ sucibhūmibhāgaṃ, manuññapupphodayagandhavāsitaṃ;

Virājamānaṃ sucimañca sobhaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Susajjitaṃ nandanakānanaṃva, vicittanānādumasaṇḍamaṇḍitaṃ;

Sugandhabhūtaṃ pavanaṃ surammaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Sarā vicittā vividhā manoramā, susajjitā paṅkajapuṇḍarīkā;

Pasannasītodakacārupuṇṇā, samayo mahāvīra aṅgīrasānaṃ.

『『Suphullanānāvidhapaṅkajehi , virājamānā sucigandhagandhā;

Pamodayanteva narāmarānaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Suphullapaṅkeruhasannisinnā, dijā samantā mabhinādayantā;

Modanti bhariyāhi samaṅgino te, samayo mahāvīra aṅgīrasānaṃ.

『『Suphullapupphehi rajaṃ gahetvā, alī vidhāvanti vikūjamānā;

Madhumhi gandho vidisaṃ pavāyati, samayo mahāvīra aṅgīrasānaṃ.

『『Abhinnanādā madavāraṇā ca, girīhi dhāvanti ca vāridhārā;

Savanti najjo suvirājitāva samayo mahāvīra aṅgīrasānaṃ.

『『Girī samantāva padissamānā, mayūragīvā iva nīlavaṇṇā;

Disā rajindāva virocayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Mayūrasaṅghā girimuddhanasmiṃ, naccanti nārīhi samaṅgibhūtā;

Kūjanti nānāmadhurassarehi, samayo mahāvīra aṅgīrasānaṃ.

『『Suvādikā nekadijā manuññā, vicittapattehi virājamānā;

Girimhi ṭhatvā abhinādayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Suphullapupphākaramābhikiṇṇā , sugandhanānādalalaṅkatā ca;

Girī virocanti disā samantā, samayo mahāvīra aṅgīrasānaṃ.

『『Jalāsayā nekasugandhagandhā, surindauyyānajalāsayāva;

Savanti najjo suvirājamānā, samayo mahāvīra aṅgīrasānaṃ.

『『Vicittatitthehi alaṅkatā ca, manuññanānāmigapakkhipāsā;

Najjo virocanti susandamānā, samayo mahāvīra aṅgīrasānaṃ.

『『Ubhosu passesu jalāsayesu, supupphitā cārusugandharukkhā;

Vibhūsitaggā surasundarī ca, samayo mahāvīra aṅgīrasānaṃ.

『『Sugandhanānādumajālakiṇṇaṃ , vanaṃ vicittaṃ suranandanaṃva;

Manobhirāmaṃ satataṃ gatīnaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Sampannanānāsuciannapānā, sabyañjanā sādurasena yuttā;

Pathesu gāme sulabhā manuññā, samayo mahāvīra aṅgīrasānaṃ.

『『Virājitā āsi mahī samantā, vicittavaṇṇā kusumāsanassa;

Rattindagopehi alaṅkatāva samayo mahāvīra aṅgīrasānaṃ.

『『Visuddhasaddhādiguṇehi yuttā, sambuddharājaṃ abhipatthayantā;

Bahūhi tattheva janā samantā, samayo mahāvīra aṅgīrasānaṃ.

『『Vicitraārāmasupokkharañño, vicitranānāpadumehi channā;

Bhisehi khīraṃva rasaṃ pavāyati, samayo mahāvīra aṅgīrasānaṃ.

『『Vicitranīlacchadanenalaṅkatā, manuññarukkhā ubhatovakāse;

Samuggatā sattasamūhabhūtā, samayo mahāvīra aṅgīrasānaṃ.

『『Vicitranīlabbhamivāyataṃ vanaṃ, surindaloke iva nandanaṃ vanaṃ;

Sabbotukaṃ sādhusugandhapupphaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Subhañjasaṃ yojanayojanesu, subhikkhagāmā sulabhā manuññā;

Janābhikiṇṇā sulabhannapānā, samayo mahāvīra aṅgīrasānaṃ.

『『Pahūtachāyūdakarammabhūtā, nivāsinaṃ sabbasukhappadātā;

Visālasālā ca sabhā ca bahū, samayo mahāvīra aṅgīrasānaṃ.

『『Vicittanānādumasaṇḍamaṇḍitā, manuññauyyānasupokkharañño;

Sumāpitā sādhusugandhagandhā, samayo mahāvīra aṅgīrasānaṃ.

『『Vāto mudūsītalasādhurūpo, nabhā ca abbhā vigatā samantā;

Disā ca sabbāva virocayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Pathe rajonuggamanatthameva, rattiṃ pavassanti ca mandavuṭṭhī;

Nabhe ca sūro mudukova tāpo, samayo mahāvīra aṅgīrasānaṃ.

『『Madappabāhā madahatthisaṅghā, kareṇusaṅghehi sukīḷayanti;

Disā vidhāvanti ca gajjayantā, samayo mahāvīra aṅgīrasānaṃ.

『『Vanaṃ sunīlaṃ abhidassanīyaṃ, nīlabbhakūṭaṃ iva rammabhūtaṃ;

Vilokitānaṃ ativimhanīyaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Visuddhamabbhaṃ gaganaṃ surammaṃ, maṇimayehi samalaṅkatāva;

Disā ca sabbā atirocayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Gandhabbavijjādharakinnarā ca, sugītiyantā madhurassarena;

Caranti tasmiṃ pavane suramme, samayo mahāvīra aṅgīrasānaṃ.

『『Kilesasaṅghassa bhitāsakehi, tapassisaṅghehi nisevitaṃ vanaṃ;

Vihāraārāmasamiddhibhūtaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Samiddhinānāphalino vanantā, anākulā niccamanobhirammā;

Samādhipītiṃ abhivaḍḍhayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Nisevitaṃ nekadijehi niccaṃ, gāmena gāmaṃ satataṃ vasantā;

Pure pure gāmavarā ca santi, samayo mahāvīra aṅgīrasānaṃ.

『『Vatthannapānaṃ sayanāsanañca, gandhañca mālañca vilepanañca;

Tahiṃ samiddhā janatā bahū ca, samayo mahāvīra aṅgīrasānaṃ.

『『Puññiddhiyā sabbayasaggapattā, janā ca tasmiṃ sukhitā samiddhā;

Pahūtabhogā vividhā vasanti, samayo mahāvīra aṅgīrasānaṃ.

『『Nabhe ca abbhā suvisuddhavaṇṇā, disā ca cando suvirājitova;

Rattiñca vāto mudusītalo ca, samayo mahāvīra aṅgīrasānaṃ.

『『Canduggame sabbajanā pahaṭṭhā, sakaṅgaṇe citrakathā vadantā;

Piyehi saddhiṃ abhimodayanti, samayo mahāvīra aṅgīrasānaṃ.

『『Candassa raṃsīhi nabhaṃ viroci, mahī ca saṃsuddhamanuññavaṇṇā;

Disā ca sabbā parisuddharūpā, samayo mahāvīra aṅgīrasānaṃ.

『『Dūre ca disvā varacandaraṃsiṃ, pupphiṃsu pupphāni mahītalasmiṃ;

Samantato gandhaguṇatthikānaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Candassa raṃsīhi vilimpitāva, mahī samantā kusumenalaṅkatā;

Viroci sabbaṅgasumālinīva, samayo mahāvīra aṅgīrasānaṃ.

『『Kucanti hatthīpi madena mattā, vicittapiñchā ca dijā samantā;

Karonti nādaṃ pavane suramme, samayo mahāvīra aṅgīrasānaṃ.

『『Pathañca sabbaṃ paṭipajjanakkhamaṃ, iddhañca raṭṭhaṃ sadhanaṃ sabhogaṃ;

Sabbatthutaṃ sabbasukhappadānaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Vanañca sabbaṃ suvicittarūpaṃ, sumāpitaṃ nandanakānanaṃva;

Yatīna pītiṃ satataṃ janeti, samayo mahāvīra aṅgīrasānaṃ.

『『Alaṅkataṃ devapuraṃva rammaṃ, kapīlavatthuṃ iti nāmadheyyaṃ;

Kulanagaraṃ idha sassirikaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Manuññaaṭṭālavicittarūpaṃ, suphullapaṅkeruhasaṇḍamaṇḍitaṃ;

Vicittaparikhāhi puraṃ surammaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Vicittapākārañca toraṇañca, subhaṅgaṇaṃ devanivāsabhūtaṃ;

Manuññavīthi suralokasannibhaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Alaṅkatā sākiyarājaputtā, virājamānā varabhūsanehi;

Surindaloke iva devaputtā, samayo mahāvīra aṅgīrasānaṃ.

『『Suddhodano munivaraṃ abhidassanāya, amaccaputte dasadhā apesayi;

Balena saddhiṃ mahatā muninda, samayo mahāvīra aṅgīrasānaṃ.

『『Nevāgataṃ passati neva vācaṃ, sokābhibhūtaṃ naravīraseṭṭhaṃ;

Tosetumicchāmi narādhipattaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Taṃdassanenabbhutapītirāsi, udikkhamānaṃ dvipadānamindaṃ;

Tosehi taṃ muninda guṇaseṭṭhaṃ, samayo mahāvīra aṅgīrasānaṃ.

『『Āsāya kassate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

『『Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī』』ti.

Atha naṃ satthā – 『『kiṃ nu kho, udāyi, gamanavaṇṇaṃ vaṇṇesī』』ti āha. 『『Bhante, tumhākaṃ pitā suddhodanamahārājā daṭṭhukāmo, karotha ñātakānaṃ saṅgaha』』nti āha. 『『Sādhu, udāyi, karissāmi ñātisaṅgahaṃ, tena hi bhikkhusaṅghassa ārocehi , gamiyavattaṃ pūressantī』』ti āha. 『『Sādhu, bhante』』ti thero bhikkhusaṅghassa ārocesi.

Satthā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatiyā khīṇāsavabhikkhusahassehi parivuto rājagahā nikkhamitvā divase divase yojanaṃ yojanaṃ gacchanto dvīhi māsehi kapilavatthupuraṃ sampāpuṇi. Sākiyāpi anuppatteyeva bhagavati – 『『amhākaṃ ñātiseṭṭhaṃ passissāmā』』ti bhagavato vasanaṭṭhānaṃ vīmaṃsamānā 『『nigrodhasakkassārāmo ramaṇīyo』』ti sallakkhetvā sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārehi samalaṅkatagattā gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ purakkhatvā nigrodhārāmameva agamaṃsu.

Tatra bhagavā vīsatiyā khīṇāsavasahassehi parivuto paññattavarabuddhāsane nisīdi. Sākiyā pana mānajātikā mānatthaddhā, 『『siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho bhātā, putto, bhāgineyyo, nattā』』ti cintetvā daharadahare rājakumāre āhaṃsu – 『『tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito piṭṭhito nisīdissāmā』』ti. Tesvevaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā – 『『ime ñātakā attano moghajiṇṇabhāvena na maṃ vandanti, na panete jānanti 『buddho nāma kīdiso, buddhabalaṃ nāma kīdisa』nti vā, 『buddho nāma ediso, buddhabalaṃ nāma edisa』nti vā, handāhaṃ attano buddhabalaṃ iddhibalañca dassento pāṭihāriyañca kareyyaṃ, ākāse dasasahassacakkavāḷavitthataṃ sabbaratanamayaṃ caṅkamaṃ māpetvā tattha caṅkamanto mahājanassa ajjhāsayaṃ oloketvā dhammañca deseyya』』nti cintesi. Tena vuttaṃ saṅgītikārakehi bhagavato parivitakkadassanatthaṃ –

3.

『『Na hete jānanti sadevamānusā, buddho ayaṃ kīdisako naruttamo;

Iddhibalaṃ paññābalañca kīdisaṃ, buddhabalaṃ lokahitassa kīdisaṃ.

4.

『『Na hete jānanti sadevamānusā, buddho ayaṃ edisako naruttamo;

Iddhibalaṃ paññābalañca edisaṃ, buddhabalaṃ lokahitassa edisaṃ.

5.

『『Handāhaṃ dassayissāmi, buddhabalamanuttaraṃ;

Caṅkamaṃ māpayissāmi, nabhe ratanamaṇḍita』』nti.

Tattha na hete jānantīti na hi ete jānanti. Na-kāro paṭisedhattho. Hi-kāro kāraṇatthe nipāto. Yasmā panete mama ñātiādayo devamanussā mayā buddhabale ca iddhibale ca anāvikate na jānanti 『『ediso buddho, edisaṃ iddhibala』』nti, tasmā ahaṃ mama buddhabalañca iddhibalañca dasseyyanti attho. Sadevamānusāti ettha devāti upapattidevā adhippetā. Saha devehīti sadevā. Ke te? Mānusā, sadevā eva mānusā sadevamānusā. Atha vā devoti sammutidevo, suddhodano rājā adhippeto. Saha devena raññā suddhodanenāti sadevā. Mānusāti ñātimānusā, sadevā sasuddhodanā mānusā sadevamānusā sarājāno vā ete mama ñātimānusā mama balaṃ na vijānantīti attho. Sesadevāpi saṅgahaṃ gacchantiyeva. Sabbepi devā devanaṭṭhena 『『devā』』ti vuccanti. Devanaṃ nāma dhātuattho kīḷādi. Atha vā devā ca mānusā ca devamānusā, saha devamānusehi sadevamānusā. Ke te? Lokāti vacanaseso daṭṭhabbo. Buddhoti catusaccadhamme buddho anubuddhoti buddho. Yathāha –

『『Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā』』ti. (ma. ni. 2.399; su. ni. 563);

Idha pana kattukārake buddhasaddasiddhi daṭṭhabbā. Adhigatavisesehi devamanussehi 『『sammāsambuddho vata so bhagavā』』ti evaṃ buddhattā ñātattā buddho. Idha kammakārake buddhasaddasiddhi daṭṭhabbā. Buddhamassa atthīti vā buddho, buddhavantoti attho. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Kīdisakoti kīdiso kiṃsarikkhako kiṃsadiso kiṃvaṇṇo kiṃsaṇṭhāno dīgho vā rasso vāti attho.

Naruttamoti narānaṃ naresu vā uttamo pavaro seṭṭhoti naruttamo. Iddhibalanti ettha ijjhanaṃ iddhi nipphattiatthena paṭilābhaṭṭhena ca iddhi. Atha vā ijjhanti tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Sā pana dasavidhā hoti. Yathāha –

『『Iddhiyoti dasa iddhiyo. Katamā dasa? Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhī』』ti (paṭi. ma. 3.10).

Tāsaṃ idaṃ nānattaṃ – pakatiyā eko bahukaṃ āvajjeti, sataṃ vā sahassaṃ vā āvajjitvā ñāṇena adhiṭṭhāti 『『bahuko homī』』ti (paṭi. ma. 3.10) evaṃ vibhajitvā dassitā iddhi adhiṭṭhānavasena nipphannattā adhiṭṭhānā iddhi nāma. Tassāyamattho – abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya sace sataṃ icchati 『『sataṃ homi, sataṃ homī』』ti kāmāvacaraparikammacittehi parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā tato vuṭṭhāya puna āvajjitvā adhiṭṭhāti, adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi eseva nayo.

Tattha pādakajjhānacittaṃ nimittārammaṇaṃ parikammacittāni satārammaṇāni vā sahassādīsu aññatarārammaṇāni vā, tāni ca kho vaṇṇavasena, no paṇṇattivasena. Adhiṭṭhānacittampi satārammaṇameva, taṃ pana appanācittaṃ viya gotrabhuanantarameva uppajjati rūpāvacaracatutthajhānikaṃ . So pana pakativaṇṇaṃ vijahitvā kumāravaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā dasseti. Supaṇṇavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ vā dassetīti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma.

『『Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriya』』nti (paṭi. ma. 3.14) iminā nayena āgatā iddhi sarīrasseva abbhantare aññassa manomayassa sarīrassa nipphattivasena pavattattā manomayiddhi nāma.

Ñāṇuppattito pubbe vā pacchā vā taṅkhaṇe vā tena attabhāvena paṭilabhitabbaarahattañāṇānubhāvena nibbatto viseso ñāṇavipphāro iddhi nāma. Āyasmato bākulassa ca āyasmato saṃkiccassa ca ñāṇavipphārā iddhi, tesaṃ vatthu cettha kathetabbaṃ (a. ni. aṭṭha. 1.1.226).

Samādhito pubbe vā pacchā vā taṅkhaṇe vā samathānubhāvena nibbatto viseso samādhivipphārā iddhi nāma. Āyasmato sāriputtassa samādhivipphārā iddhi (udā. 34), āyasmato sañjīvassa samādhivipphārā iddhi (ma. ni. 1.507), āyasmato khāṇukoṇḍaññassa samādhivipphārā iddhi (dha. pa. aṭṭha. 1.khāṇukoṇḍaññattheravatthu), uttarāya upāsikāya samādhivipphārā iddhi (dha. pa. aṭṭha. 2.uttarāupāsikāvatthu; a. ni. aṭṭha. 1.1.262), sāmāvatiyā upāsikāya samādhivipphārā iddhīti (dha. pa. aṭṭha. 1.sāmāvatīvatthu; a. ni. aṭṭha. 1.1.260-261) tesaṃ vatthūnettha kathetabbāni, ganthavitthāradosaparihāratthaṃ pana mayā na vitthāritāni.

Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati 『『paṭikkūle appaṭikkūlasaññī vihareyya』』nti appaṭikkūlasaññī tattha viharati, sace ākaṅkhati 『『appaṭikkūle paṭikkūlasaññī vihareyya』』nti paṭikkūlasaññī tattha viharati…pe… upekkhako tattha viharati sato sampajānoti (paṭi. ma. 3.17). Ayañhi cetovasippattānaṃ ariyānaṃyeva sambhavato ariyā iddhi nāma.

Katamā kammavipākajā iddhi? Sabbesaṃ pakkhīnaṃ sabbesaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ ekaccānañca vinipātikānaṃ vehāsagamanādikā kammavipākajā iddhi nāma. Katamā puññavato iddhi? Rājā cakkavattī vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya. Jaṭilakassa gahapatissa asītihattho suvaṇṇapabbato nibbatti. Ayaṃ puññavato iddhi nāma. Ghosakassa gahapatino (dha. pa. aṭṭha. 1.kumbhaghosakaseṭṭhivatthu) sattasu ṭhānesu māraṇatthāya upakkame katepi arogabhāvo puññavato iddhi. Meṇḍakaseṭṭhissa (dha. pa. aṭṭha. 2.meṇḍakaseṭṭhivatthu) aṭṭhakarīsamatte padese sattaratanamayānaṃ meṇḍakānaṃ pātubhāvo puññavato iddhi.

Katamā vijjāmayā iddhi? Vijjādharā vijjaṃ parijappitvā vehāsaṃ gacchanti, ākāse antalikkhe hatthimpi dassenti…pe… vividhampi senābyūhaṃ dassentīti (paṭi. ma. 3.18). Ādinayappavattā vijjāmayā iddhi nāma. Taṃ taṃ kammaṃ katvā nibbatto viseso 『sammāpayogapaccayā ijjhanaṭṭhena iddhī』ti ayaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi nāma. Imissā dasavidhāya iddhiyā balaṃ iddhibalaṃ nāma, idaṃ mayhaṃ iddhibalaṃ na jānantīti attho (visuddhi. 2.375 ādayo).

Paññābalanti sabbalokiyalokuttaraguṇavisesadāyakaṃ arahattamaggapaññābalaṃ adhippetaṃ, tampi ete na jānanti. Keci 『『channaṃ asādhāraṇañāṇānametaṃ adhivacanaṃ paññābala』』nti vadanti. Buddhabalanti ettha buddhabalaṃ nāma buddhānubhāvo, dasabalañāṇāni vā. Tattha dasabalañāṇāni nāma ṭhānāṭṭhānañāṇaṃ, atītānāgatapaccuppannakammavipākajānanañāṇaṃ, sabbatthagāminipaṭipadāñāṇaṃ, anekadhātunānādhātulokajānanañāṇaṃ, nānādhimuttikañāṇaṃ, āsayānusayañāṇaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānesu yathābhūtañāṇaṃ, pubbenivāsānussatiñāṇaṃ, cutūpapātañāṇaṃ, āsavakkhayañāṇanti imāni dasa. Imesaṃ dasannaṃ ñāṇānaṃ adhivacanaṃ buddhabalanti. Edisanti īdisaṃ, ayameva vā pāṭho.

Handāti vavassaggatthe nipāto. Ahanti attānaṃ niddisati. Kiṃ vuttaṃ hoti? Yasmā panete mama ñātakā buddhabalaṃ vā buddhaguṇe vā na jānanti, kevalaṃ attano moghajiṇṇabhāvaṃ nissāya mānavasena sabbalokajeṭṭhaseṭṭhaṃ maṃ na vandanti. Tasmā tesaṃ mānaketu atthi, taṃ bhañjitvā vandanatthaṃ buddhabalaṃ dasseyyanti vuttaṃ hoti. Dassayissāmīti dasseyyaṃ. 『『Dassessāmī』』ti ca pāṭho, soyevattho. Buddhabalanti buddhānubhāvaṃ, buddhañāṇavisesaṃ vā. Anuttaranti niruttaraṃ. Caṅkamanti caṅkamitabbaṭṭhānaṃ vuccati. Māpayissāmīti māpeyyaṃ. 『『Caṅkamanaṃ māpessāmī』』ti ca pāṭho, soyevattho. Nabheti ākāse. Sabbaratanamaṇḍitanti sabbehi ratijananaṭṭhena ratanehi muttā-maṇi-veḷuriya-saṅkha-silā-pavāḷa-rajata-suvaṇṇa-masāragalla-lohitaṅkehi dasahi dasahi maṇḍito alaṅkato sabbaratanamaṇḍito, taṃ sabbaratanamaṇḍitaṃ. 『『Nabhe ratanamaṇḍita』』nti paṭhanti keci.

Athevaṃ bhagavatā cintitamatte dasasahassacakkavāḷavāsino bhummādayo devā pamuditahadayā sādhukāramadaṃsu. Tamatthaṃ pakāsentehi saṅgītikārakehi –

6.

『『Bhummā mahārājikā tāvatiṃsā, yāmā ca devā tusitā ca nimmitā;

Paranimmitā yepi ca brahmakāyikā, ānanditā vipulamakaṃsu ghosa』』nti. –

Ādigāthāyo ṭhapitāti veditabbā.

Tattha bhummāti bhummaṭṭhā, pāsāṇapabbatavanarukkhādīsu ṭhitā. Mahārājikāti mahārājapakkhikā. Bhummaṭṭhānaṃ devatānaṃ saddaṃ sutvā ākāsaṭṭhakadevatā, tato abbhavalāhakā devatā, tato uṇhavalāhakā devatā, tato sītavalāhakā devatā, tato vassavalāhakā devatā, tato vātavalāhakā devatā, tato cattāro mahārājāno, tato tāvatiṃsā, tato yāmā, tato tusitā, tato nimmānaratī, tato paranimmitavasavattī, tato brahmakāyikā, tato brahmapurohitā, tato mahābrahmāno, tato parittābhā, tato appamāṇābhā, tato ābhassarā, tato parittasubhā, tato appamāṇasubhā, tato subhakiṇhā, tato vehapphalā, tato avihā, tato atappā, tato sudassā, tato sudassī, tato akaniṭṭhā devatā saddaṃ sutvā mahantaṃ saddaṃ akaṃsu. Asaññino ca arūpāvacarasatte ca ṭhapetvā sotāyatanapavattiṭṭhāne sabbe devamanussanāgādayo pītivasaṃ gatahadayā ukkuṭṭhisaddamakaṃsūti attho. Ānanditāti pamuditahadayā, sañjātapītisomanassā hutvāti attho. Vipulanti puthulaṃ.

Atha satthā cintitasamanantarameva odātakasiṇasamāpattiṃ samāpajjitvā – 『『dasasu cakkavāḷasahassesu āloko hotū』』ti adhiṭṭhāsi. Tena adhiṭṭhānacittena saheva āloko ahosi pathavito paṭṭhāya yāva akaniṭṭhabhavanā. Tena vuttaṃ –

7.

『『Obhāsitā ca pathavī sadevakā, puthū ca lokantarikā asaṃvutā;

Tamo ca tibbo vihato tadā ahu, disvāna accherakaṃ pāṭihīra』』nti.

Tattha obhāsitāti pakāsitā. Pathavīti etthāyaṃ pathavī catubbidhā – kakkhaḷapathavī, sasambhārapathavī, nimittapathavī, sammutipathavīti. Tāsu 『『katamā cāvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata』』ntiādīsu (vibha. 173) vuttā ayaṃ kakkhaḷapathavī nāma. 『『Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā』』tiādīsu (pāci. 85) vuttā sasambhārapathavī, ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā; sāpi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī nāma. 『『Pathavīkasiṇameko sañjānātī』』tiādīsu (dī. ni. 3.360) nimittapathavī 『『ārammaṇapathavī』』tipi vuccati. Pathavīkasiṇajhānalābhī devaloke nibbatto āgamanavasena 『『pathavīdevo』』ti nāmaṃ labhati. Vuttañhetaṃ – 『『āpo ca devā pathavī』』tiādīsu (dī. ni. 2.340) ayaṃ sammutipathavī, paññattipathavī nāmāti veditabbā. Idha pana sasambhārapathavī adhippetā (ma. ni. aṭṭha. 1.2 pathavīvāravaṇṇanā).

Sadevakāti sadevalokā. 『『Sadevatā』』tipi pāṭho atthi ce sundarataraṃ, sadevako manussaloko obhāsitoti attho. Puthūti bahū. Lokantarikāti asurakāyanarakānametaṃ adhivacanaṃ, tā pana tiṇṇaṃ cakkavāḷānaṃ antarā ekā lokantarikā hoti, tiṇṇaṃ sakaṭacakkānaṃ aññamaññaṃ āhacca ṭhitānaṃ majjhe okāso viya ekeko lokantarikanirayo, parimāṇato aṭṭhayojanasahasso hoti. Asaṃvutāti heṭṭhā appatiṭṭhā. Tamo cāti andhakāro. Tibboti bahalo ghano. Candimasūriyālokābhāvato niccandhakārova hoti. Vihatoti viddhasto. Tadāti yadā pana bhagavā sattesu kāruññataṃ paṭicca pāṭihāriyakaraṇatthaṃ ālokaṃ phari, tadā so tamo tibbo lokantarikāsu ṭhito, vihato viddhasto ahosīti attho.

Accherakanti accharāpaharaṇayoggaṃ, vimhayavasena aṅgulīhi paharaṇayogganti attho. Pāṭihīranti paṭipakkhaharaṇato pāṭihīraṃ. Paṭiharati sattānaṃ diṭṭhimānopagatāni cittānīti vā pāṭihīraṃ, appasannānaṃ sattānaṃ pasādaṃ paṭiāharatīti vā pāṭihīraṃ. 『『Pāṭihera』』ntipi pāṭho, soyevattho. Ettha ālokavidhānavisesassetaṃ adhivacanaṃ. Disvāna accherakaṃpāṭihīranti ettha devā ca manussā ca lokantarikāsu nibbattasattāpi ca taṃ bhagavato pāṭihāriyaṃ disvā paramappītisomanassaṃ agamaṃsūti idaṃ vacanaṃ āharitvā attho daṭṭhabbo, itarathā na pubbena vā paraṃ, na parena vā pubbaṃ yujjati.

Idāni na kevalaṃ manussalokesuyeva āloko atthi, sabbattha tividhepi saṅkhārasattokāsasaṅkhāte loke ālokoyevāti dassanatthaṃ –

8.

『『Sadevagandhabbamanussarakkhase,

Ābhā uḷārā vipulā ajāyatha;

Imasmiṃ loke parasmiñcobhayasmiṃ,

Adho ca uddhaṃ tiriyañca vitthata』』nti. – ayaṃ gāthā vuttā;

Tattha devāti sammutidevā upapattidevā visuddhidevāti sabbepi devā idha saṅgahitā. Devā ca gandhabbā ca manussā ca rakkhasā ca devagandhabbamanussarakkhasā. Saha devagandhabbamanussarakkhasehīti sadevagandhabbamanussarakkhaso. Ko pana so? Loko, tasmiṃ sadevagandhabbamanussarakkhase loke. Ābhāti āloko. Uḷārāti etthāyaṃ uḷāra-saddo madhuraseṭṭhavipulādīsu dissati. Tathā hesa 『『uḷārāni khādanīyabhojanīyāni khādanti bhuñjantī』』tiādīsu (ma. ni. 1.366) madhure dissati. 『『Uḷārāya kho pana bhavaṃ vacchāyano pasaṃsāya samaṇaṃ gotamaṃ pasaṃsatī』』tiādīsu (ma. ni. 1.288) seṭṭhe. 『『Atikkamma devānaṃ devānubhāvaṃ appamāṇo uḷāro obhāso』』tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule. Svāyaṃ idha seṭṭhe daṭṭhabbo (dī. ni. aṭṭha. 3.142; vi. va. aṭṭha. 1). Vipulāti appamāṇā. Ajāyathāti uppajji udapādi pavattittha. Imasmiṃ loke parasmiñcāti imasmiṃ manussaloke ca parasmiṃ devaloke cāti attho. Ubhayasminti tadubhayasmiṃ, ajjhattabahiddhādīsu viya daṭṭhabbaṃ. Adho cāti avīciādīsu nirayesu. Uddhanti bhavaggatopi uddhaṃ ajaṭākāsepi. Tiriyañcāti tiriyatopi dasasu cakkavāḷasahassesu. Vitthatanti visaṭaṃ. Andhakāraṃ vidhamitvā vuttappakāraṃ lokañca padesañca ajjhottharitvā ābhā pavattitthāti attho. Atha vā tiriyañca vitthatanti tiriyato vitthataṃ mahantaṃ, appamāṇaṃ padesaṃ ābhā pharitvā aṭṭhāsīti attho.

Atha bhagavā dasasahassacakkavāḷesu ālokapharaṇaṃ katvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya āvajjitvā adhiṭṭhānacittena ākāsamabbhuggantvā tesaṃ ñātīnaṃ sīsesu pādapaṃsuṃ okiramāno viya mahatiyā devamanussaparisāya majjhe yamakapāṭihāriyaṃ dasseti. Taṃ pana pāḷito evaṃ veditabbaṃ (paṭi. ma. 1.116) –

『『Katamaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ? Idha tathāgato yamakapāṭihīraṃ karoti asādhāraṇaṃ sāvakehi uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati…pe… puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati. Pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati…pe… dakkhiṇaakkhito aggikkhandho pavattati, vāmaakkhito udakadhārā pavattati. Vāmaakkhito aggikkhandho pavattati, dakkhiṇaakkhito udakadhārā pavattati…pe… dakkhiṇakaṇṇasotato aggikkhandho pavattati, vāmakaṇṇasotato udakadhārā pavattati. Vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati…pe… dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati. Vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati…pe… dakkhiṇaaṃsakūṭato aggikkhandho pavattati, vāmaaṃsakūṭato udakadhārā pavattati. Vāmaaṃsakūṭato aggikkhandho pavattati, dakkhiṇaaṃsakūṭato udakadhārā pavattati…pe… dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati. Vāmahatthato aggikkhandho pavattati, dakkhiṇahatthato udakadhārā pavattati…pe… dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati. Vāmapassato aggikkhandho pavattati, dakkhiṇapassato udakadhārā pavattati…pe… dakkhiṇapādato aggikkhandho pavattati, vāmapādato udakadhārā pavattati. Vāmapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati…pe… aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati. Aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati…pe… ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati – channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ pabhassarānaṃ.

『『Bhagavā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā nisīdati, nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Bhagavā seyyaṃ kappeti, nimmito caṅkamati vā tiṭṭhati vā nisīdati vā. Nimmito caṅkamati, bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Nimmito tiṭṭhati, bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Nimmito nisīdati, bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā, idaṃ tathāgatassa yamakapāṭihīre ñāṇanti veditabbaṃ』』.

Tassa pana bhagavato tejokasiṇasamāpattivasena uparimakāyato aggikkhandho pavattati. Āpokasiṇasamāpattivasena heṭṭhimakāyato udakadhārā pavattatīti puna udakadhārāya pavattaṭṭhānato aggikkhandho pavattati, aggikkhandhassa pavattaṭṭhānato udakadhārā pavattatīti dassetuṃ, 『『heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī』』ti vuttanti veditabbā. Eseva nayo sesapadesupi. Aggikkhandho panettha udakadhārāya asammissova ahosi. Tathā udakadhārā aggikkhandhena. Rasmīsu pana dutiyā dutiyā rasmi purimāya purimāya yamakā viya ekakkhaṇe pavattati. Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi, buddhānaṃ pana bhavaṅgaparivāsassa lahukatāya pañcahākārehi ciṇṇavasitāya etā rasmiyo ekakkhaṇe viya pavattanti, tassā pana rasmiyā āvajjanaparikammādhiṭṭhānāni visuṃyeva. Nīlarasmiatthāya hi bhagavā nīlakasiṇaṃ samāpajjati. Pītarasmiādīnaṃ atthāya pītakasiṇādīni samāpajjati.

Evaṃ bhagavato yamakapāṭihīre kayiramāne sakalassāpi dasasahassacakkavāḷassa alaṅkārakaraṇakālo viya ahosi. Tena vuttaṃ –

9.

『『Sattuttamo anadhivaro vināyako, satthā ahū devamanussapūjito;

Mahānubhāvo satapuññalakkhaṇo, dassesi accherakaṃ pāṭihīra』』nti.

Tattha sattuttamoti attano sīlādīhi guṇehi sabbesu sattesu uttamo pavaro seṭṭhoti sattuttamo, sattānaṃ vā uttamo sattuttamo. Sattanti hi ñāṇassa nāmaṃ, tena dasabalacatuvesārajjachaasādhāraṇañāṇasaṅkhātena sattena seṭṭho uttamoti sattuttamo, samānādhikaraṇavasena satto uttamoti vā sattuttamo. Yadi evaṃ 『『uttamasatto』』ti vattabbaṃ uttama-saddassa pubbanipātapāṭhato. Na panesa bhedo aniyamato bahulavacanato ca naruttamapurisuttamanaravarādi-saddā viya daṭṭhabbo. Atha vā sattaṃ uttamaṃ yassa so sattuttamo, idhāpi ca uttama-saddassa pubbanipāto bhavati. Uttamasattoti visesanassa pubbanipātapāṭhato 『『cittagū paddhagū』』ti ettha viyāti nāyaṃ doso. Ubhayavisesanato vā āhitaggiādipāṭho viya daṭṭhabbo. Vināyakoti bahūhi vinayanūpāyehi satte vineti dametīti vināyako. Satthāti diṭṭhadhammikasamparāyikatthehi yathārahaṃ satte anusāsatīti satthā. Ahūti ahosi. Devamanussapūjitoti dibbehi pañcakāmaguṇehi dibbanti kīḷantīti devā. Manassa ussannattā manussā, devā ca manussā ca devamanussā, devamanussehi pūjito devamanussapūjito. Pupphādipūjāya ca paccayapūjāya ca pūjito, apacitoti attho. Kasmā pana devamanussānameva gahaṇaṃ kataṃ, nanu bhagavā tiracchānagatehipi āravāḷakāḷāpalāladhanapālapālileyyakanāgādīhi sātāgirāḷavakahemavatasūcilomakharalomayakkhādīhi vinipātagatehipi pūjitoyevāti? Saccamevetaṃ, ukkaṭṭhaparicchedavasena sabbapuggalaparicchedavasena cetaṃ vuttanti veditabbaṃ. Mahānubhāvoti mahatā buddhānubhāvena samannāgato. Satapuññalakkhaṇoti anantesu cakkavāḷesu sabbe sattā ekekaṃ puññakammaṃ satakkhattuṃ kareyyuṃ ettakehi janehi katakammaṃ bodhisatto sayameva ekako sataguṇaṃ katvā nibbatto. Tasmā 『『satapuññalakkhaṇo』』ti vuccati. Keci pana 『『satena satena puññakammena nibbattaekekalakkhaṇo』』ti vadanti. 『『Evaṃ sante yo koci buddho bhaveyyā』』ti taṃ aṭṭhakathāsu paṭikkhittaṃ. Dassesīti sabbesaṃ devamanussānaṃ ativimhayakaraṃ yamakapāṭihāriyaṃ dassesi.

Atha satthā ākāse pāṭihāriyaṃ katvā mahājanassa cittācāraṃ oloketvā tassa ajjhāsayānukūlaṃ dhammakathaṃ caṅkamanto kathetukāmo ākāse dasasahassacakkavāḷavitthataṃ sabbaratanamayaṃ ratanacaṅkamaṃ māpesi. Tena vuttaṃ –

10.

『『So yācito devavarena cakkhumā, atthaṃ samekkhitvā tadā naruttamo;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmita』』nti.

Tattha soti so satthā. Yācitoti paṭhamameva aṭṭhame sattāhe dhammadesanāya yācitoti attho. Devavarenāti sahampatibrahmunā. Cakkhumāti ettha cakkhatīti cakkhu, samavisamaṃ vibhāvayatīti attho. Taṃ pana cakkhu duvidhaṃ – ñāṇacakkhu, maṃsacakkhūti. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu, paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ 『『buddhacakkhunā lokaṃ volokento』』ti (dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.172; mahāva. 9) āgataṃ. Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ 『『virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (dī. ni. 1.355; saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ , yaṃ 『『tathūpamaṃ dhammamayaṃ, sumedha, pāsādamāruyha samantacakkhū』』ti (dī. ni. 2.70; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) āgataṃ. Dibbacakkhu nāma ālokavaḍḍhanena uppannābhiññācittena sampayuttañāṇaṃ, yaṃ 『『dibbena cakkhunā visuddhenā』』ti (ma. ni. 1.148, 284, 385, 432; 2.341; 3.82, 261; mahāva. 10) āgataṃ. Paññācakkhu nāma 『『cakkhuṃ udapādi, ñāṇaṃ udapādī』』ti (saṃ. ni. 5.1082; mahāva. 15; kathā. 405; paṭi. ma. 2.30) ettha pubbenivāsādiñāṇaṃ paññācakkhūti āgataṃ.

Maṃsacakkhu nāma 『『cakkhuñca paṭicca rūpe cā』』ti (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43; 4.60; kathā. 465, 467) ettha pasādamaṃsacakkhu vuttaṃ (dī. ni. aṭṭha. 1.213). Taṃ pana duvidhaṃ – sasambhāracakkhu pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipattakehi parivārito maṃsapiṇḍo yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana sambhavamānāni catusamuṭṭhānāni chattiṃsa jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā cattāro cāti sasambhārā honti, idaṃ sasambhāracakkhu nāma. Yaṃ pana setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhamaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Sabbāni panetāni ekavidhāni aniccato saṅkhatato, duvidhāni sāsavānāsavato lokiyalokuttarato, tividhāni bhūmito upādiṇṇattikato, catubbidhāni ekantaparittaappamāṇāniyatārammaṇato, pañcavidhāni rūpanibbānārūpasabbārammaṇānārammaṇavasena, chabbidhāni honti buddhacakkhādivasena. Iccevametāni vuttappakārāni cakkhūni assa bhagavato santīti bhagavā cakkhumāti vuccati. Atthaṃ samekkhitvāti caṅkamaṃ māpetvā, dhammadesanānimittaṃ devamanussānaṃ hitatthaṃ upaparikkhitvā upadhāretvāti adhippāyo. Māpayīti māpesi. Lokanāyakoti saggamokkhābhimukhaṃ lokaṃ nayatīti lokanāyako. Suniṭṭhitanti suṭṭhu niṭṭhitaṃ, pariyositanti attho. Sabbaratananimmitanti dasavidharatanamayaṃ.

Idāni bhagavato tividhapāṭihāriyasampattidassanatthaṃ –

11.

『『Iddhī ca ādesanānusāsanī, tipāṭihīre bhagavā vasī ahu;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmita』』nti. – vuttaṃ;

Tattha iddhīti iddhividhaṃ iddhipāṭihāriyaṃ nāma. Taṃ pana ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotītiādinayappavattaṃ (dī. ni. 1.239; ma. ni. 1.147; paṭi. ma. 3.10). Ādesanāti parassa cittācāraṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ, taṃ sāvakānañca buddhānañca satatadhammadesanā. Anusāsanīti anusāsanipāṭihāriyaṃ, tassa tassa ajjhāsayānukūlamovādoti attho. Iti etāni tīṇi pāṭihāriyāni. Tattha iddhipāṭihāriyena anusāsanipāṭihāriyaṃ mahāmoggallānassa āciṇṇaṃ, ādesanāpāṭihāriyena anusāsanipāṭihāriyaṃ dhammasenāpatissa, anusāsanipāṭihāriyaṃ pana buddhānaṃ satatadhammadesanā. Tipāṭihīreti etesu tīsu pāṭihāriyesūti attho. Bhagavāti idaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ. Vuttañhetaṃ porāṇehi –

『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garugāravayutto so, bhagavā tena vuccatī』』ti. (visuddhi. 1.142; ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 50);

Vasīti etasmiṃ tividhepi pāṭihāriye vasippatto, ciṇṇavasīti attho. Vasiyo nāma pañca vasiyo – āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇasaṅkhātā. Tatra yaṃ yaṃ jhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati āvajjanāya dandhāyitattaṃ natthīti sīghaṃ āvajjetuṃ samatthatā āvajjanavasī nāma. Tathā yaṃ yaṃ jhānaṃ yathicchakaṃ…pe… samāpajjati samāpajjanāya dandhāyitattaṃ natthīti sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Dīghaṃ kālaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva lahuṃ vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. Paccavekkhaṇavasī pana paccavekkhaṇajavanāneva honti tāni āvajjanānantarāneva hutvā uppajjantīti āvajjanavasiyā eva vuttāni. Iti imāsu pañcasu vasīsu ciṇṇavasitā vasī nāma hoti. Tena vuttaṃ – 『『tipāṭihīre bhagavā vasī ahū』』ti.

Idāni tassa ratanacaṅkamassa nimmitavidhānassa dassanatthaṃ –

12.

『『Dasasahassīlokadhātuyā, sinerupabbatuttame;

Thambheva dassesi paṭipāṭiyā, caṅkame ratanāmaye』』ti. – ādigāthāyo vuttā;

Tattha dasasahassīlokadhātuyāti dasasu cakkavāḷasahassesu. Sinerupabbatuttameti mahāmerusaṅkhāte seṭṭhapabbate. Thambhevāti thambhe viya dasacakkavāḷasahassesu ye sinerupabbatā, te paṭipāṭiyā ṭhite suvaṇṇathambhe viya katvā tesaṃ upari caṅkamaṃ māpetvā dassesīti attho. Ratanāmayeti ratanamaye.

13.Dasasahassī atikkammāti ratanacaṅkamaṃ pana bhagavā māpento tassa ekaṃ koṭiṃ sabbapariyantaṃ pācīnacakkavāḷamukhavaṭṭiṃ ekaṃ koṭiṃ pacchimacakkavāḷamukhavaṭṭiṃ atikkamitvā ṭhitaṃ katvā māpesi. Tena vuttaṃ –

『『Dasasahassī atikkamma, caṅkamaṃ māpayī jino;

Sabbasoṇṇamayā passe, caṅkame ratanāmaye』』ti.

Tattha jinoti kilesārijayanato jino. Sabbasoṇṇamayā passeti tassa pana evaṃ nimmitassa caṅkamassa ubhayapassesu suvaṇṇamayā paramaramaṇīyā mariyādabhūmi ahosi, majjhe maṇimayāti adhippāyo.

14.Tulāsaṅghāṭāti tulāyugaḷā, tā nānāratanamayāti veditabbā. Anuvaggāti anurūpā. Sovaṇṇaphalakatthatāti sovaṇṇamayehi phalakehi atthatā, tulāsaṅghātānaṃ upari suvaṇṇamayo padaracchadoti attho. Vedikā sabbasovaṇṇāti vedikā pana sabbāpi suvaṇṇamayā, yā panesā caṅkamanaparikkhepavedikā, sā ekāva aññehi ratanehi asammissāti attho. Dubhato passesu nimmitāti ubhosu passesu nimmitā. Da-kāro padasandhikaro.

15.Maṇimuttāvālukākiṇṇāti maṇimuttāmayavālukākiṇṇā. Atha vā maṇayo ca muttā ca vālukā ca maṇimuttāvālukā. Tāhi maṇimuttāvālukāhi ākiṇṇā santhatāti maṇimuttāvālukākiṇṇā. Nimmitoti iminākārena nimmito kato. Ratanāmayoti sabbaratanamayo, caṅkamoti attho. Obhāseti disā sabbāti sabbāpi dasa disā obhāseti pakāseti. Sataraṃsīvāti sahassaraṃsiādicco viya. Uggatoti udito. Yathā pana abbhuggato sahassaraṃsi sabbāpi dasa disā obhāseti, evameva esopi sabbaratanamayo caṅkamo obhāsetīti attho.

Idāni pana niṭṭhite caṅkame tattha bhagavato pavattidassanatthaṃ –

16.

『『Tasmiṃ caṅkamane dhīro, dvattiṃsavaralakkhaṇo;

Virocamāno sambuddho, caṅkame caṅkamī jino.

17.

『『Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Caṅkamane okiranti, sabbe devā samāgatā.

18.

『『Passanti taṃ devasaṅghā, dasasahassī pamoditā;

Namassamānā nipatanti, tuṭṭhahaṭṭhā pamoditā』』ti. – gāthāyo vuttā;

Tattha dhīroti dhitiyutto. Dvattiṃsavaralakkhaṇoti suppatiṭṭhitapādatalādīhi dvattiṃsamahāpurisalakkhaṇehi samannāgatoti attho. Dibbanti devaloke bhavaṃ jātaṃ dibbaṃ. Pārichattakanti devānaṃ tāvatiṃsānaṃ koviḷārarukkhassa nissandena samantā yojanasataparimāṇo paramadassanīyo pāricchattakarukkho nibbatti. Yasmiṃ pupphite sakalaṃ devanagaraṃ ekasurabhigandhavāsitaṃ hoti, tassa kusumareṇuokiṇṇāni navakanakavimānāni piñjarāni hutvā khāyanti. Imassa pana pāricchattakarukkhassa pupphañca pāricchattakanti vuttaṃ. Caṅkame okirantīti tasmiṃ ratanacaṅkame avakiranti, tena vuttappakārena pupphena tasmiṃ caṅkame caṅkamamānaṃ bhagavantaṃ pūjentīti attho. Sabbe devāti kāmāvacaradevādayo devā. Tenāha 『『passanti taṃ devasaṅghā』』ti. Taṃ bhagavantaṃ ratanacaṅkamane caṅkamantaṃ sakesu ālayesupi passantīti attho. Dasasahassīti bhummatthe paccattavacanaṃ, dasasahassiyaṃ devasaṅghā taṃ passantīti attho. Pamoditāti pamuditā. Nipatantīti sannipatanti. Tuṭṭhahaṭṭhāti pītivasena tuṭṭhahaṭṭhā. Pamoditāti idāni vattabbehi tāvatiṃsādidevehi saddhinti sambandho daṭṭhabbo, itarathā punaruttidosato na muccati. Atha vā pamoditā taṃ bhagavantaṃ passanti, tuṭṭhahaṭṭhā pamoditā tahiṃ tahiṃ sannipatantīti attho.

Idāni ye passiṃsu ye sannipatiṃsu, te sarūpato dassetuṃ –

19.

『『Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino;

Udaggacittā sumanā, passanti lokanāyakaṃ.

20.

『『Sadevagandhabbamanussarakkhasā , nāgā supaṇṇā atha vāpi kinnarā;

Passanti taṃ lokahitānukampakaṃ, nabheva accuggatacandamaṇḍalaṃ.

21.

『『Ābhassarā subhakiṇhā, vehapphalā akaniṭṭhā ca devatā;

Susuddhasukkavatthavasanā, tiṭṭhanti pañjalīkatā.

22.

『『Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ;

Bhamenti celāni ca ambare tadā, aho jino lokahitānukampako』』ti. –

Imā gāthāyo vuttā.

Tattha udaggacittāti pītisomanassavasena udaggacittā. Sumanāti udaggacittattā eva sumanā. Lokahitānukampakanti lokahitañca lokānukampakañca. Lokahitena vā anukampakaṃ lokahitānukampakaṃ. Nabheva accuggatacandamaṇḍalanti ettha ākāse abhinavoditaṃ paripuṇṇaṃ sabbopaddavavinimuttaṃ saradasamaye candamaṇḍalaṃ viya buddhasiriyā virocamānaṃ nayanānandakaraṃ passantīti attho.

Ābhassarāti ukkaṭṭhaparicchedavasena vuttaṃ. Parittābhaappamāṇābhaābhassarāparittamajjhimapaṇītabhedena dutiyajjhānenābhinibbattā sabbeva gahitāti veditabbā. Subhakiṇhāti idaṃ ukkaṭṭhaparicchedavaseneva vuttaṃ, tasmā parittasubhaappamāṇasubhasubhakiṇhāparittādibhedena tatiyajjhānena nibbattā sabbeva gahitāti veditabbā. Vehapphalāti vipulā phalāti vehapphalā. Te catutthajjhānanibbattā asaññasattehi ekatalavāsino. Heṭṭhā pana paṭhamajjhānanibbattā brahmakāyikādayo dassitā. Tasmā idha na dassitā. Cakkhusotānamabhāvato asaññasattā ca arūpino ca idha na uddiṭṭhā. Akaniṭṭhā ca devatāti idhāpi ukkaṭṭhaparicchedavaseneva vuttaṃ. Tasmā avihātappasudassāsudassiakaniṭṭhasaṅkhātā pañcapi suddhāvāsā gahitāti veditabbā. Susuddhasukkavatthavasanāti suṭṭhu suddhāni susuddhāni sukkāni odātāni. Susuddhāni sukkāni vatthāni nivatthāni ceva pārutāni ca yehi te susuddhasukkavatthavasanā, paridahitaparisuddhapaṇḍaravatthāti attho. 『『Susuddhasukkavasanā』』tipi pāṭho. Pañjalīkatāti katapañjalikā kamalamakulasadisaṃ añjaliṃ sirasi katvā tiṭṭhanti.

Muñcantīti okiranti. Pupphaṃ panāti kusumaṃ pana. 『『Pupphāni vā』』tipi pāṭho, vacanavipariyāso daṭṭhabbo, attho panassa soyeva. Pañcavaṇṇikanti pañcavaṇṇaṃ – nīlapītalohitodātamañjiṭṭhakavaṇṇavasena pañcavaṇṇaṃ. Candanacuṇṇamissitanti candanacuṇṇena missitaṃ. Bhamenti celānīti bhamayanti vatthāni. Aho jino lokahitānukampakoti 『『aho jino lokahito aho ca lokahitānukampako aho kāruṇiko』』ti evamādīni thutivacanāni uggirantā. Muñcanti pupphaṃ bhamayanti celānīti sambandho.

Idāni tehi payuttāni thutivacanāni dassetuṃ imā gāthāyo vuttā –

23.

『『Tuvaṃ satthā ca ketū ca, dhajo yūpo ca pāṇinaṃ;

Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo.

24.

『『Dasasahassīlokadhātuyā, devatāyo mahiddhikā;

Parivāretvā namassanti, tuṭṭhahaṭṭhā pamoditā.

25.

『『Devatā devakaññā ca, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

26.

『『Passanti taṃ devasaṅghā, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

27.

『『Aho acchariyaṃ loke, abbhutaṃ lomahaṃsanaṃ;

Na medisaṃ bhūtapubbaṃ, accheraṃ lomahaṃsanaṃ.

28.

『『Sakasakamhi bhavane, nisīditvāna devatā;

Hasanti tā mahāhasitaṃ, disvānaccherakaṃ nabhe.

29.

『『Ākāsaṭṭhā ca bhūmaṭṭhā, tiṇapanthanivāsino;

Katañjalī namassanti, tuṭṭhahaṭṭhā pamoditā.

30.

『『Yepi dīghāyukā nāgā, puññavanto mahiddhiko;

Pamoditā namassanti, pūjayanti naruttamaṃ.

31.

『『Saṅgītiyo pavattenti, ambare anilañjase;

Cammanaddhāni vādenti, disvānaccherakaṃ nabhe.

32.

『『Saṅkhā ca paṇavā ceva, athopi ḍiṇḍimā bahū;

Antalikkhasmiṃ vajjanti, disvānaccherakaṃ nabhe.

33.

『『Abbhuto vata no ajja, uppajji lomahaṃsano;

Dhuvamatthasiddhiṃ labhāma, khaṇo no paṭipādito.

34.

『『Buddhoti tesaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayantā, tiṭṭhanti pañjalīkatā.

35.

『『Hiṅkārā sādhukārā ca, ukkuṭṭhi sampahaṃsanaṃ;

Pajā ca vividhā gagane, vattanti pañjalīkatā.

36.

『『Gāyanti seḷenti ca vādayanti ca, bhujāni pothenti ca naccayanti ca;

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ.

37.

『『Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇaṃ;

Dhajavajirapaṭākā, vaḍḍhamānaṅkusācita』』nti.

Tattha idhalokaparalokahitatthaṃ sāsatīti satthā. Ketūti ketuno apacitikātabbaṭṭhena ketu viyāti ketu. Dhajoti indadhajo samussayaṭṭhena dassanīyaṭṭhena ca tuvaṃ dhajo viyāti dhajoti. Atha vā yathā hi loke yassa kassaci dhajaṃ disvāva – 『『ayaṃ dhajo itthannāmassā』』ti dhajavā dhajīti paññāyati, evameva bhagavā paññānibbānādhigamāya bhagavantaṃ disvāva nibbānādhigamo paññāyati. Tena vuttaṃ – 『『dhajo yūpo cā』』ti. Kūṭadantasutte vuttānaṃ dānādiāsavakkhayañāṇapariyosānānaṃ sabbayāgānaṃ yajanatthāya samussito yūpo tuvanti attho. Parāyanoti paṭisaraṇaṃ. Patiṭṭhāti yathā mahāpathavī sabbapāṇīnaṃ ādhārabhāvena patiṭṭhā nissayabhūtā, evaṃ tuvampi patiṭṭhābhūtā. Dīpo cāti padīpo. Yathā caturaṅge tamasi vattamānānaṃ sattānaṃ āropito padīpo rūpasandassano hoti. Evaṃ avijjandhakāre vattamānānaṃ sattānaṃ paramatthasandassano padīpo tuvanti attho. Atha vā mahāsamudde bhinnanāvānaṃ sattānaṃ samuddadīpo yathā patiṭṭhā hoti, evaṃ tuvampi saṃsārasāgare alabbhaneyyapatiṭṭhe osīdantānaṃ pāṇīnaṃ dīpo viyāti dīpoti attho.

Dvipaduttamoti dvipadānaṃ uttamo dvipaduttamo, ettha pana niddhāraṇalakkhaṇassa abhāvato chaṭṭhīsamāsassa paṭisedho natthi, niddhāraṇalakkhaṇāya chaṭṭhiyā samāso paṭisiddho. Sammāsambuddho pana apadānaṃ dvipadānaṃ catuppadānaṃ bahuppadānaṃ rūpīnaṃ arūpīnaṃ saññīnaṃ asaññīnaṃ nevasaññīnāsaññīnaṃ uttamova. Kasmā panidha 『『dvipaduttamo』』ti vuttoti ce? Seṭṭhataravasena. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesupi nuppajjati. Ayaṃ dvipadesuyeva uppajjati. Kataradvipadesūti? Manussesu ceva devesu ca. Manussesu uppajjamāno tisahassimahāsahassilokadhātu vase kattuṃ samattho buddho hutvā nibbattati. Devesu uppajjamāno dasasahassilokadhātu vasavattī mahābrahmā hutvā nibbattati. So tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasena 『『dvipaduttamo』』ti vutto.

Dasasahassilokadhātuyāti dasasahassisaṅkhātāya lokadhātuyā. Mahiddhikāti mahatiyā iddhiyā yuttā, mahānubhāvāti attho. Parivāretvāti bhagavantaṃ samantato parikkhipitvā. Pasannāti sañjātasaddhā. Narāsabhanti narapuṅgavaṃ. Aho acchariyanti ettha andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ, accharāyogganti vā acchariyaṃ, 『『aho, idaṃ vimhaya』』nti accharaṃ paharituṃ yuttanti attho. Abbhutanti abhūtapubbaṃ abhūtanti abbhutaṃ. Ubhayampetaṃ vimhayāvahassādhivacanaṃ. Lomahaṃsananti lomānaṃ uddhaggabhāvakaraṇaṃ. Na medisaṃ bhūtapubbanti na mayā īdisaṃ bhūtapubbaṃ, abbhutaṃ diṭṭhanti attho. Diṭṭhanti vacanaṃ āharitvā gahetabbaṃ. Accheranti acchariyaṃ.

Sakasakamhi bhavaneti attano attano bhavane. Nisīditvānāti upavissa. Devatāti idaṃ pana vacanaṃ devānampi devadhītānampi sādhāraṇavacananti veditabbaṃ. Hasantitāti tā devatā mahāhasitaṃ hasanti, pītivasaṃ gatahadayatāya mihitamattaṃ akatvā aṭṭahāsaṃ hasantīti attho. Nabheti ākāse.

Ākāsaṭṭhāti ākāse vimānādīsu ṭhitā, eseva nayo bhūmaṭṭhesupi. Tiṇapanthanivāsinoti tiṇaggesu ceva panthesu ca nivāsino. Puññavantoti mahāpuññā. Mahiddhikāti mahānubhāvā. Saṅgītiyo pavattentīti devanāṭakasaṅgītiyo pavattenti, tathāgataṃ pūjanatthāya payujjantīti attho. Ambareti ākāse. Anilañjaseti anilapathe, ambarassa anekatthattā 『『anilañjase』』ti vuttaṃ, purimasseva vevacanaṃ. Cammanaddhānīti cammavinaddhāni. Ayameva vā pāṭho, devadundubhiyoti attho. Vādentīti vādayanti devatā.

Saṅkhāti dhamanasaṅkhā. Paṇavāti tanumajjhaturiyavisesā. Ḍiṇḍimāti tiṇavākhuddakabheriyo vuccanti. Vajjantīti vādayanti. Abbhuto vata noti acchariyo vata nu. Uppajjīti uppanno. Lomahaṃsanoti lomahaṃsanakaro. Dhuvanti yasmā pana abbhuto ayaṃ satthā loke uppanno, tasmā dhuvaṃ avassaṃ atthasiddhiṃ labhāmāti adhippāyo. Labhāmāti labhissāma. Khaṇoti aṭṭhakkhaṇavirahito navamo khaṇoti attho. Noti amhākaṃ. Paṭipāditoti paṭiladdho.

Buddhoti tesaṃ sutvānāti buddhoti idaṃ vacanaṃ sutvā tesaṃ devānaṃ pañcavaṇṇā pīti udapādīti attho. Tāvadeti tasmiṃ kāle. Hiṅkārāti hiṅkārasaddā, hiṃhinti yakkhādayo pahaṭṭhakāle karonti. Sādhukārāti sādhukārasaddā ca pavattanti. Ukkuṭṭhīti ukkuṭṭhisaddo ca unnādasaddo cāti attho. Pajāti devādayo adhippetā. Keci 『『paṭākā vividhā gagane vattantī』』ti paṭhanti. Gāyantīti buddhaguṇapaṭisaṃyuttaṃ gītaṃ gāyanti.

Seḷentīti mukhena seḷitasaddaṃ karonti. Vādayantīti mahatī vipañcikāmakaramukhādayo vīṇā ca turiyāni ca tathāgatassa pūjanatthāya vādenti payojenti. Bhujāni pothentīti bhuje apphoṭenti. Liṅgavipariyāso daṭṭhabbo. Naccanti cāti aññe ca naccāpenti sayañca naccanti.

Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇanti ettha yena pakārena yathā. Mahāvīriyena yogato mahāvīro. Pādesu cakkalakkhaṇanti tava ubhosu pādatalesu sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ cakkalakkhaṇaṃ sobhatīti attho. Cakka-saddo panāyaṃ sampattirathaṅgairiyāpathadānaratanadhammakhuracakkalakkhaṇādīsu dissati. 『『Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussāna』』ntiādīsu (a. ni. 4.31) sampattiyaṃ dissati. 『『Cakkaṃva vahato pada』』ntiādīsu (dha. pa. 1) rathaṅge. 『『Catucakkaṃ navadvāra』』ntiādīsu (saṃ. ni. 1.29) iriyāpathe. 『『Dadaṃ bhuñja ca mā ca pamādo, cakkaṃ vattaya sabbapāṇina』』nti (jā. 1.7.149) ettha dāne. 『『Dibbaṃ cakkaratanaṃ pātubhūta』』nti (dī. ni. 2.243; 3.85; ma. ni. 3.256) ettha ratanacakke. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562; bu. vaṃ. 28.17) ettha pana dhammacakke. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti (jā. 1.1.104; 1.5.103) ettha khuracakke, paharaṇacakketi attho. 『『Pādatalesu cakkāni jātānī』』ti (dī. ni. 2.35; 3.200, 204; ma. ni. 2.386) ettha lakkhaṇe. Idhāpi lakkhaṇacakke daṭṭhabbo (ma. ni. aṭṭha. 1.148; a. ni. aṭṭha. 1.1.187; 2.4.8; paṭi. ma. aṭṭha. 2.2.44). Dhajavajirapaṭākā, vaḍḍhamānaṅkusācitanti dhajena ca vajirena ca paṭākāya ca vaḍḍhamānena ca aṅkusena ca ācitaṃ alaṅkataṃ parivāritaṃ pādesu cakkalakkhaṇanti attho. Cakkalakkhaṇe pana gahite sesalakkhaṇāni gahitāneva honti. Tathā asīti anubyañjanāni byāmappabhā ca. Tasmā tehi dvattiṃsamahāpurisalakkhaṇāsītianubyañjanabyāmappabhāhi samalaṅkato bhagavato kāyo sabbaphāliphullo viya pāricchattako vikasitapadumaṃ viya kamalavanaṃ vividharatanavicittaṃ viya navakanakatoraṇaṃ tārāmarīcivirājitamiva gaganatalaṃ ito cito ca vidhāvamānā vipphandamānā chabbaṇṇabuddharasmiyo muñcamāno ativiya sobhati.

Idāni bhagavato rūpakāyadhammakāyasampattidassanatthaṃ –

38.

『『Rūpe sīle samādhimhi, paññāya ca asādiso;

Vimuttiyā asamasamo, dhammacakkappavattane』』ti. – ayaṃ gāthā vuttā;

Tattha rūpeti ayaṃ rūpa-saddo khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu dissati. Yathāha – 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』nti (ma. ni. 1.361; 3.86, 89; vibha. 2; mahāva. 22) ettha rūpakkhandhe dissati. 『『Rūpūpapattiyā maggaṃ bhāvetī』』ti (dha. sa. 160-161; vibha. 624) ettha rūpabhave. 『『Ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī』』ti (dī. ni. 3.338; ma. ni. 2.249; a. ni. 1.435-442; dha. sa. 204-205) ettha kasiṇanimitte. 『『Sarūpā, bhikkhave, uppajjanti pāpakā akusalā dhammā no arūpā』』ti (a. ni. 2.83) ettha paccaye. 『『Ākāso parivārito rūpantveva saṅkhaṃ gacchatī』』ti (ma. ni. 1.306) ettha sarīre. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 4.60; kathā. 465) ettha vaṇṇe. 『『Rūpappamāṇo rūpappasanno』』ti (a. ni. 4.65) ettha saṇṭhāne. Idhāpi saṇṭhāne daṭṭhabbo (a. ni. aṭṭha. 1.1.1 rūpādivaggavaṇṇanā). Sīleti catubbidhe sīle. Samādhimhīti tividhepi samādhimhi. Paññāyāti lokiyalokuttarāya paññāya. Asādisoti asadiso anupamo. Vimuttiyāti phalavimuttiyā . Asamasamoti asamā atītā buddhā tehi asamehi buddhehi sīlādīhi samoti asamasamo. Ettāvatā bhagavato rūpakāyasampatti dassitā.

Idāni bhagavato kāyabalādiṃ dassetuṃ –

39.

『『Dasanāgabalaṃ kāye, tuyhaṃ pākatikaṃ balaṃ;

Iddhibalena asamo, dhammacakkappavattane』』ti. – vuttaṃ;

Tattha dasanāgabalanti dasachaddantanāgabalaṃ. Duvidhañhi tathāgatassa balaṃ – kāyabalaṃ, ñāṇabalañcāti. Tattha kāyabalaṃ hatthikulānusārena veditabbaṃ. Kathaṃ?

『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti.(ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; dī. ni. aṭṭha. 2.198; vibha. aṭṭha. 760; udā. aṭṭha. 75; cūḷani. aṭṭha. 81; paṭi. ma. aṭṭha. 2.2.44) –

Imāni dasa hatthikulāni veditabbāni. Kāḷāvakoti pakatihatthikulaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassāti eteneva upāyena yāva chaddantabalaṃ netabbanti. Yaṃ dasannaṃ chaddantānaṃ balaṃ, taṃ ekassa tathāgatassa balaṃ, nārāyanabalaṃ vajirabalanti idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthikoṭisahassānaṃ balaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa pakatikāyabalaṃ, ñāṇabalaṃ pana appameyyaṃ dasabalañāṇaṃ catuvesārajjañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ cuddasa buddhañāṇānīti evamādikaṃ ñāṇabalaṃ. Idha pana kāyabalaṃ adhippetaṃ. Kāye, tuyhaṃ pākatikaṃ balanti tañca pana tava kāye pākatikabalanti attho. Tasmā 『『dasanāgabala』』nti dasachaddantanāgabalanti attho.

Idāni ñāṇabalaṃ dassento 『『iddhibalena asamo, dhammacakkappavattane』』ti āha. Tattha iddhibalena asamoti vikubbanādhiṭṭhānādinā iddhibalena asamo asadiso anupamo. Dhammacakkappavattaneti desanāñāṇepi asamoti attho.

Idāni 『『yo evamādiguṇasamannāgato satthā, so sabbalokekanāyako, taṃ satthāraṃ namassathā』』ti tathāgatassa paṇāmane niyogadassanatthaṃ –

40.

『『Evaṃ sabbaguṇūpetaṃ, sabbaṅgasamupāgataṃ;

Mahāmuniṃ kāruṇikaṃ, lokanāthaṃ namassathā』』ti. – vuttaṃ;

Tattha evanti vuttappakāranidassane nipāto. Sabbaguṇūpetanti ettha sabboti ayaṃ niravasesavācī. Guṇoti ayaṃ guṇa-saddo anekesu atthesu dissati. Tathā hesa – 『『anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi』』nti (dī. ni. aṭṭha. 1.546; mahāva. 348) ettha paṭalatthe dissati. 『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī』』ti (saṃ. ni. 1.4) ettha rāsatthe. 『『Sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) ettha ānisaṃsatthe. 『『Antaṃ antaguṇaṃ』』 (dī. ni. 2.377; ma. ni. 1.110, 302; 2.114; 3.154, 349; khu. pā. 3.dvattiṃsākāra) 『『kayirā mālāguṇe bahū』』ti (dha. pa. 53) ettha bandhanatthe. 『『Aṭṭhaguṇasamupetaṃ, abhiññābalamāhari』』nti (bu. vaṃ. 2.29) ettha sampattiatthe. Idhāpi sampattiatthe daṭṭhabbo (dī. ni. aṭṭha. 1.546; ma. ni. aṭṭha. 1.166; cūḷani. aṭṭha. 136). Tasmā sabbehi lokiyalokuttarehi guṇehi sabbasampattīhi upetaṃ samannāgatanti attho. Sabbaṅgasamupāgatanti sabbehi buddhaguṇehi guṇaṅgehi vā samupāgataṃ samannāgataṃ. Mahāmuninti aññehi paccekabuddhādīhi munīhi adhikabhāvato mahanto munīti vuccati mahāmuni. Kāruṇikanti karuṇāguṇayogato kāruṇikaṃ. Lokanāthanti sabbalokekanāthaṃ, sabbalokehi 『『ayaṃ no dukkhopatāpassa āhantā sametā』』ti evamāsīsīyatīti attho.

Idāni dasabalassa sabbanipaccākārassa arahabhāvadassanatthaṃ –

41.

『『Abhivādanaṃ thomanañca, vandanañca pasaṃsanaṃ;

Namassanañca pūjañca, sabbaṃ arahasī tuvaṃ.

42.

『『Ye keci loke vandaneyyā, vandanaṃ arahanti ye;

Sabbaseṭṭho mahāvīra, sadiso te na vijjatī』』ti. – vuttaṃ;

Tattha abhivādananti aññehi attano abhivādanakārāpanaṃ. Thomananti parammukhato thuti. Vandananti paṇāmanaṃ. Pasaṃsananti sammukhato pasaṃsanaṃ. Namassananti añjalikaraṇaṃ, manasā namassanaṃ vā. Pūjananti mālāgandhavilepanādīhi pūjanañca. Sabbanti sabbampi taṃ vuttappakāraṃ sakkāravisesaṃ tuvaṃ arahasi yuttoti attho. Ye keci loke vandaneyyāti ye keci loke vanditabbā vandanīyā vandanaṃ arahanti. Yeti ye pana loke vandanaṃ arahanti. Idaṃ pana purimapadasseva vevacanaṃ. Sabbaseṭṭhoti sabbesaṃ tesaṃ seṭṭho uttamo, tvaṃ mahāvīra sadiso te loke koci na vijjatīti attho.

Atha bhagavati yamakapāṭihāriyaṃ dassetvā ratanacaṅkamaṃ māpetvā tatra caṅkamamāne āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate pañcahi parivārabhikkhusatehi. Atha thero bhagavantaṃ olokento addasa kapilapure ākāse ratanacaṅkame caṅkamamānaṃ. Tena vuttaṃ –

43.

『『Sāriputto mahāpañño, samādhijjhānakovido;

Gijjhakūṭe ṭhitoyeva, passati lokanāyaka』』nti. – ādi;

Tattha sāriputtoti rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāpaññoti mahatiyā soḷasavidhāya paññāya samannāgatoti mahāpañño. Samādhijjhānakovidoti ettha samādhīti cittaṃ samaṃ ādahati ārammaṇe ṭhapetīti samādhi. So tividho hoti savitakkasavicāro avitakkavicāramatto avitakkaavicāro samādhīti. Jhānanti paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānanti imehi paṭhamajjhānādīhi mettājhānādīnipi saṅgahitāneva honti, jhānampi duvidhaṃ hoti lakkhaṇūpanijjhānaṃ ārammaṇūpanijjhānanti. Tattha aniccādilakkhaṇaṃ upanijjhāyatīti vipassanāñāṇaṃ 『『lakkhaṇūpanijjhāna』』nti vuccati. Paṭhamajjhānādikaṃ pana ārammaṇūpanijjhānato paccanīkajhāpanato vā jhānanti vuccati. Samādhīsu ca jhānesu ca kovidoti samādhijjhānakovido, samādhijjhānakusaloti attho. Gijjhakūṭeti evaṃnāmake pabbate ṭhitoyeva passatīti passi.

44.Suphullaṃsālarājaṃ vāti samavaṭṭakkhandhaṃ samuggatavipulakomalaphalapallavaṅkurasamalaṅkatasākhaṃ sabbaphāliphullaṃ sālarājaṃ viya sīlamūlaṃ samādhikkhandhaṃ paññāsākhaṃ abhiññāpupphaṃ vimuttiphalaṃ dasabalasālarājaṃ olokesīti evaṃ olokapadena sambandho. Candaṃva gagane yathāti abbhāhimadhūmarajorāhupasaggavinimuttaṃ tāragaṇaparivutaṃ saradasamaye paripuṇṇaṃ viya rajanikaraṃ sabbakilesatimiravidhamanakaraṃ veneyyajanakumudavanavikasanakaraṃ munivararajanikaraṃ oloketīti attho. Yathāti nipātamattaṃ. Majjhanhikeva sūriyanti majjhanhikasamaye siriyā paṭutarakiraṇamālinaṃ aṃsumālinamiva virocamānaṃ. Narāsabhanti naravasabhaṃ.

45.Jalantanti daddaḷhamānaṃ, saradasamayaṃ paripuṇṇacandasassirikacāruvadanasobhaṃ lakkhaṇānubyañjanasamalaṅkatavarasarīraṃ paramāya buddhasiriyā virocamānanti attho. Dīparukkhaṃ vāti āropitadīpaṃ dīparukkhamiva. Taruṇasūriyaṃva uggatanti abhinavoditādiccamiva, sommabhāvena jalantanti attho. Sūriyassa taruṇabhāvo pana udayaṃ paṭicca vuccati. Na hi candassa viya hānivuddhiyo atthi. Byāmappabhānurañjitanti byāmappabhāya anurañjitaṃ. Dhīraṃ passati lokanāyakanti sabbalokekadhīraṃ passati nāyakanti attho.

Athāyasmā dhammasenāpati atisītalasaliladharanikaraparicumbitakūṭe nānāvidhasurabhitarukusumavāsitakūṭe paramaruciracittakūṭe gijjhakūṭe pabbate ṭhatvāva dasahi cakkavāḷasahassehi āgatehi devabrahmagaṇehi parivutaṃ bhagavantaṃ anuttarāya buddhasiriyā anopamāya buddhalīḷāya sabbaratanamaye caṅkame caṅkamamānaṃ disvā – 『『handāhaṃ bhagavantaṃ upasaṅkamitvā buddhaguṇaparidīpanaṃ buddhavaṃsadesanaṃ yāceyya』』nti cintetvā attanā saddhiṃ vasamānāni pañca bhikkhusatāni sannipātesi. Tena vuttaṃ –

46.

『『Pañcannaṃ bhikkhusatānaṃ, katakiccāna tādinaṃ;

Khīṇāsavānaṃ vimalānaṃ, khaṇena sannipātayī』』ti.

Tattha pañcannaṃ bhikkhusatānanti pañca bhikkhusatāni, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Katakiccānanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena pariniṭṭhitasoḷasakiccānanti attho. Khīṇāsavānanti parikkhīṇacaturāsavānaṃ. Vimalānanti vigatamalānaṃ , khīṇāsavattā vā vimalānaṃ paramaparisuddhacittasantānānanti attho. Khaṇenāti khaṇeyeva. Sannipātayīti sannipātesi.

Idāni tesaṃ bhikkhūnaṃ sannipāte gamane ca kāraṇaṃ dassanatthaṃ –

47.

『『Lokappasādanaṃ nāma, pāṭihīraṃ nidassayi;

Amhepi tattha gantvāna, vandissāma mayaṃ jinaṃ.

48.

『『Etha sabbe gamissāma, tucchissāma mayaṃ jinaṃ;

Kaṅkhaṃ vinodayissāma, passitvā lokanāyaka』』nti. – imā gāthāyo vuttā;

Tattha lokappasādanaṃ nāmāti lokassa pasādakaraṇato lokappasādanaṃ pāṭihīraṃ vuccati. 『『Ullokappasādanaṃ nāmātipi pāṭho, tassa lokavivaraṇapāṭihāriyanti attho. Taṃ pana uddhaṃ akaniṭṭhabhavanato heṭṭhā yāva avīci etthantare ekālokaṃ katvā etthantare sabbesampi sattānaṃ aññamaññaṃ dassanakaraṇādhiṭṭhānanti vuccati. Nidassayīti dassesi. Amhepīti mayampi. Tatthāti yattha bhagavā, tattha gantvānāti attho. Vandissāmāti mayaṃ bhagavato pāde sirasā vandissāma. Ettha pana amhepi, mayanti imesaṃ dvinnaṃ saddānaṃ purimassa gamanakiriyāya sambandho daṭṭhabbo, pacchimassa vandanakiriyāya. Itarathā hi punaruttidosato na muccati.

Ethāti āgacchatha. Kaṅkhaṃvinodayissāmāti etthāha – khīṇāsavānaṃ pana kaṅkhā nāma kācipi natthi, kasmā thero evamāhāti? Saccamevetaṃ, paṭhamamaggeneva samucchedaṃ gatā. Yathāha –

『『Katame dhammā dassanena pahātabbāti? Cattāro diṭṭhigatasampayuttacittuppādā vicikicchāsahagato cittuppādo apāyagamanīyo lobho doso moho māno tadekaṭṭhā ca kilesā』』ti (dha. sa. 1405 thokaṃ visadisaṃ).

Na panesā vicikicchāsaṅkhātā kaṅkhāti, kintu paññattiajānanaṃ nāma. Thero pana bhagavantaṃ buddhavaṃsaṃ pucchitukāmo, so pana buddhānaṃyeva visayo, na paccekabuddhabuddhasāvakānaṃ, tasmā thero avisayattā evamāhāti veditabbaṃ. Vinodayissāmāti vinodessāma.

Atha kho te bhikkhū therassa vacanaṃ sutvā attano attano pattacīvaramādāya suvammitā viya mahānāgā pabhinnakilesā chinnabandhanā appicchā santuṭṭhā pavivittā asaṃsaṭṭhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā taramānā sannipattiṃsu. Tena vuttaṃ –

49.

『『Sādhūti te paṭissutvā, nipakā saṃvutindriyā;

Pattacīvaramādāya, taramānā upāgamu』』nti.

Tattha sādhūti ayaṃ sādhu-saddo āyācanasampaṭicchanasampahaṃsanasundarādīsu dissati. Tathā hesa – 『『sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.95; 5.382; a. ni. 4.257) āyācane dissati. 『『Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā』』tiādīsu (ma. ni. 3.86) sampaṭicchane. 『『Sādhu sādhu, sāriputtā』』tiādīsu (dī. ni. 3.349) sampahaṃsane.

『『Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha』』nti. –

Ādīsu (jā. 2.18.101) sundare. Idha sampaṭicchane. Tasmā sādhu suṭṭhūti therassa vacanaṃ sampaṭicchitvāti attho (dī. ni. aṭṭha. 1.189; ma. ni. aṭṭha. 1.1 suttanikkhepavaṇṇanā; saṃ. ni. aṭṭha. 1.115 aggikabhāradvājasuttavaṇṇanā). Nipakāti paṇḍitā paññavantā. Saṃvutindriyāti indriyesu guttadvārā, indriyasaṃvarasamannāgatāti attho. Taramānāti turitā. Upāgamunti theraṃ upasaṅkamiṃsu.

50-1. Idāni dhammasenāpatissa pavattiṃ dassentehi saṅgītikārakehi 『『khīṇāsavehi vimalehī』』tiādigāthāyo vuttā tattha dantehīti kāyena ca cittena ca dantehi. Uttame dameti arahatte, nimittatthe bhummaṃ daṭṭhabbaṃ. Tehi bhikkhūhīti pañcahi bhikkhusatehi. Mahāgaṇīti sīlādīhi ca saṅkhyāvasena ca mahanto gaṇo assa atthīti mahāgaṇī, nānāpadavasena vā sīlādīhi guṇehi mahanto gaṇoti mahāgaṇo, mahāgaṇo assa atthīti mahāgaṇī. Laḷanto devova gaganeti iddhivilāsena vilāsento devo viya gaganatale bhagavantaṃ upasaṅkamīti attho.

  1. Idāni 『『te itthambhūtā upasaṅkamiṃsū』』ti upasaṅkamavidhānadassanatthaṃ 『『ukkāsitañca khipita』』ntiādi āraddhaṃ. Tattha ukkāsitañcāti ukkāsitasaddañca. Khipitanti khipitasaddañca. Ajjhupekkhiyāti upekkhitvā, taṃ ubhayaṃ akatvāti adhippāyo. Subbatāti suvimaladhutaguṇā. Sappatissāti sahapatissayā, nīcavuttinoti attho.

53.Sayambhunti sayameva aññāpadesaṃ vinā pāramiyo pūretvā adhigatabuddhabhāvanti attho. Accuggatanti abhinavoditaṃ. Candaṃ vāti candaṃ viya, nabhe jalantaṃ bhagavantaṃ gagane candaṃ viya passantīti evaṃ padasambandho daṭṭhabbo. Idhāpi yathā-saddo nipātamattova.

54.Vijjuṃ vāti vijjughanaṃ viya. Yadi ciraṭṭhitikā acirappabhā assa tādisanti attho. Gagane yathāti ākāse yathā, idhāpi yathā-saddo nipātamattova. Ito parampi īdisesu ṭhānesu yathā-saddo nipātamattoti daṭṭhabbo.

55.Rahadamiva vippasannanti atigambhīravitthataṃ mahārahadaṃ viya anāvilaṃ vippasannaṃ salilaṃ. Suphullaṃ padumaṃ yathāti suvikasitapadumavanaṃ rahadamivāti attho daṭṭhabbo. 『『Suphullaṃ kamalaṃ yathā』』tipi pāṭho, tassa kamanīyabhāvena suphullaṃ kamalavanamivāti attho.

  1. Atha te bhikkhū dhammasenāpatippamukhā añjaliṃ sirasi katvā dasabalassa cakkālaṅkatatalesu pādesu nipatiṃsūti attho. Tena vuttaṃ – 『『añjaliṃ paggahetvāna, tuṭṭhahaṭṭhā pamoditā』』tiādi. Tattha nipatantīti nipatiṃsu, vandiṃsūti attho. Cakkalakkhaṇeti cakkaṃ lakkhaṇaṃ yasmiṃ pāde so pādo cakkalakkhaṇo, tasmiṃ cakkalakkhaṇe. Jātivasena 『『pāde』』ti vuttaṃ, satthuno cakkālaṅkatatalesu pādesu nipatiṃsūti attho.

  2. Idāni tesaṃ kesañci therānaṃ nāmaṃ dassentehi 『『sāriputto mahāpañño, koraṇḍasamasādiso』』tiādi gāthāyo vuttā. Tattha koraṇḍasamasādisoti koraṇḍakusumasadisavaṇṇo, yadi evaṃ 『『koraṇḍasamo』』ti vā, 『『koraṇḍasadiso』』ti vā vattabbaṃ, kiṃ dvikkhattuṃ 『『samasādiso』』ti vuttanti ce? Nāyaṃ doso, tādiso koraṇḍasamattā koraṇḍasadisabhāveneva koraṇḍasamasādiso. Na panādhikavacanavasenāti adhippāyo. Samādhijjhānakusaloti ettha ayaṃ kusala-saddo tāva arogyānavajjachekasukhavipākādīsu dissati. Ayañhi 『『kacci nu bhoto kusalaṃ, kacci bhoto anāmaya』』ntiādīsu (jā. 1.15.146; 2.20.129) ārogye dissati. 『『Katamo pana, bhante, kāyasamācāro kusalo ? Yo kho, mahārāja, kāyasamācāro anavajjo』』ti (ma. ni. 2.361) evamādīsu anavajje. 『『Kusalo tvaṃ rathassa aṅgapaccaṅgāna』』ntiādīsu (ma. ni. 2.87) cheke. 『『Kusalassa kammassa katattā upacitattā』』tiādīsu (dha. sa. 431 ādayo) sukhavipāke. Idha pana cheke daṭṭhabbo. Vandateti vandittha.

58.Gajjitāti gajjantīti gajjitā. Kālamegho vāti nīlasaliladharo viya gajjitā iddhivisayeti adhippāyo. Nīluppalasamasādisoti nīlakuvalayasadisavaṇṇo. Heṭṭhā vuttanayenevetthāpi attho veditabbo. Moggallānoti evaṃ gottavasena laddhanāmo kolito.

59.Mahākassapopi cāti uruvelakassapanadīkassapagayākassapakumārakassape khuddānukhuddake there upādāya ayaṃ mahā, tasmā 『『mahākassapo』』ti vutto. Pi cāti sambhāvanasampiṇḍanattho. Uttattakanakasannibhoti santattasuvaṇṇasadisachavivaṇṇo. Dhutaguṇeti ettha kilesadhunanato dhammo dhuto nāma, dhutaguṇo nāma dhutadhammo. Katamo pana dhutadhammo nāma? Appicchatā, santuṭṭhitā, sallekhatā, pavivekatā, idamaṭṭhikatāti ime dhutaṅgacetanāya parivārabhūtā pañca dhammā 『『appicchaṃyeva nissāyā』』tiādivacanato dhutadhammā nāma. Atha vā kilese dhunanato ñāṇaṃ dhutaṃ nāma, tasmiṃ dhutaguṇe. Agganikkhittoti aggo seṭṭho koṭibhūtoti ṭhapito. 『『Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti (a. ni. 1.188, 191) ṭhānantare ṭhapitoti attho. Ayaṃ pana agga-saddo ādikoṭikoṭṭhāsaseṭṭhādīsu dissati. Tathā hesa – 『『ajjatagge, samma dovārika , āvarāmi dāraṃ nigaṇṭhānaṃ nigaṇṭhīna』』ntiādīsu (ma. ni. 2.70) ādimhi dissati. 『『Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya』』 (kathā. 441), 『『ucchaggaṃ veḷagga』』ntiādīsu koṭiyaṃ. 『『Ambilaggaṃ vā madhuraggaṃ vā』』 (saṃ. ni. 5.374) 『『anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu』』ntiādīsu (cūḷava. 318) koṭṭhāse. 『『Yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』tiādīsu (a. ni. 4.34) seṭṭhe. Svāyamidha seṭṭhe daṭṭhabbo. Koṭiyampi vattati. Thero attano ṭhāne seṭṭho ceva koṭibhūto ca. Tena vuttaṃ – 『『agganikkhitto』』ti, aggo seṭṭho koṭibhūtoti attho (dī. ni. aṭṭha. 1.250 saraṇagamanakathā; pārā. aṭṭha. 1.15). Thomitoti pasaṃsito devamanussādīhi. Satthu vaṇṇitoti satthārā vaṇṇito thuto, 『『kassapo, bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho』』ti evamādīhi anekehi suttanayehi (saṃ. ni. 2.146) vaṇṇito pasattho, sopi bhagavantaṃ vandatīti attho.

60.Dibbacakkhūnanti dibbaṃ cakkhu yesaṃ atthi te dibbacakkhū, tesaṃ dibbacakkhūnaṃ bhikkhūnaṃ aggo seṭṭhoti attho. Yathāha – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho』』ti (a. ni. 1.188, 192). Anuruddhatthero bhagavato cūḷapituno amitodanassa nāma sakkassa putto mahānāmassa kaniṭṭhabhātā mahāpuñño paramasukhumālo, so attasattamo nikkhamitvā agārasmā anagāriyaṃ pabbajito, tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatova. Avidūre vāti bhagavato santikeyeva.

61.Āpattianāpattiyāti āpattiyañca anāpattiyañca kovido. Satekicchāyāti sappaṭikammāyapi appaṭikammāyapi cāti attho. Tattha sappaṭikammā sā chabbidhā hoti, appaṭikammā sā pārājikāpatti. 『『Āpattianāpattiyā, satekicchāya kovido』』tipi pāṭho, soyeva attho. Vinayeti vinayapiṭake. Agganikkhittoti 『『etadaggaṃ, bhikkhave , mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ, upālī』』ti (a. ni. 1.219, 228) etadaggaṭṭhāne ṭhapitoti attho. Upālīti upālitthero. Satthu vaṇṇitoti satthārā vaṇṇito pasattho. Thero kira tathāgatasseva santike vinayapiṭakaṃ uggaṇhitvā bhārukacchakavatthuṃ (pārā. 78), ajjukavatthuṃ (pārā. 158), kumārakassapavatthunti (ma. ni. 1.249) imāni tīṇi vatthūni sabbaññutaññāṇena saddhiṃ saṃsanditvā kathesi. Tasmā thero vinayadharānaṃ aggoti evamādinā nayena satthārā vaṇṇitoti vutto.

62.Sukhumanipuṇatthapaṭividdhoti paṭividdhasukhumanipuṇattho, paṭividdhaduddasanipuṇatthoti attho. Kathikānaṃ pavaroti dhammakathikānaṃ seṭṭho. 『『Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto』』ti (a. ni. 1.188, 196) etadaggapāḷiyaṃ āropito. Tena vuttaṃ 『『kathikānaṃ pavaro』』ti. Gaṇīti sasaṅgho. Therassa kira santike pabbajitā kulaputtā pañcasatā ahesuṃ. Sabbepi te dasabalassa jātabhūmikā jātaraṭṭhavāsino sabbeva khīṇāsavā sabbeva dasakathāvatthulābhino. Tena vuttaṃ 『『gaṇī』』ti. Isīti esati gavesati kusale dhammeti isi. Mantāṇiyā puttoti mantāṇiyā nāma brāhmaṇiyā putto. Puṇṇoti tassa nāmaṃ. Vissutoti attano appicchatādīhi guṇehi vissuto.

Aññāsikoṇḍaññatthero pana satthari abhisambodhiṃ patvā pavattitavaradhammacakke anupubbena āgantvā rājagahaṃ upanissāya viharante kapilavatthuṃ āgantvā attano bhāgineyyaṃ puṇṇaṃ nāma māṇavaṃ pabbājetvā bhagavantaṃ vanditvā āpucchitvā nivāsatthāya sayaṃ chaddantadahaṃ gato. Puṇṇo pana bhagavantaṃ dassanāya therena saddhiṃ āgantvā – 『『mayhaṃ pabbajitakiccaṃ matthakaṃ pāpetvāva dasabalassa santikaṃ gamissāmī』』ti kapilapureyeva ohīno, so yonisomanasikāraṃ karonto nacirasseva arahattaṃ patvā bhagavantaṃ upasaṅkami. Ettha pana anuruddhatthero ca upālitthero ca ime dve therā bhagavato kapilavatthupuraṃ pavisitvā ñātisamāgamadivase pabbajitā viya dassitā, taṃ pana khandhakapāḷiyā aṭṭhakathāya ca na sameti. Vīmaṃsitvā gahetabbaṃ.

Atha satthā sāriputtattherādīnaṃ pañcannaṃ bhikkhusatānaṃ cittācāramaññāya attano guṇe kathetumārabhi. Tena vuttaṃ –

63.

『『Etesaṃ cittamaññāya, opammakusalo muni;

Kaṅkhacchedo mahāvīro, kathesi attano guṇa』』nti.

Tattha opammakusaloti upamāya kusalo. Kaṅkhacchedoti sabbasattānaṃ saṃsayacchedako.

Idāni te attano guṇe kathesi, te dassetuṃ –

64.

『『Cattāro te asaṅkhyeyyā, koṭi yesaṃ na nāyati;

Sattakāyo ca ākāso, cakkavāḷā canantakā;

Buddhañāṇaṃ appameyyaṃ, na sakkā ete vijānitu』』nti. – vuttaṃ;

Tattha cattāroti gaṇanaparicchedo. Eteti idāni vattabbe atthe nidasseti. Asaṅkhyeyyāti saṅkhyātumasakkuṇeyyattā asaṅkhyeyyā, gaṇanapathaṃ vītivattāti attho. Koṭītiādi vā anto vā mariyādā. Yesanti yesaṃ catunnaṃ asaṅkhyeyyānaṃ. Na nāyatīti na paññāyati. Idāni te vuttappakāre cattāro asaṅkhyeyye dassetuṃ 『『sattakāyo』』tiādi vuttaṃ. Sattakāyoti sattasamūho, sattakāyo ananto aparimāṇo appameyyo. Tathā ākāso ākāsassāpi anto natthi. Tathā cakkavāḷāni anantāni eva. Buddhañāṇaṃ sabbaññutaññāṇaṃ appameyyaṃ. Na sakkā ete vijānitunti yasmā panete anantā, tasmā na sakkā vijānituṃ.

  1. Idāni satthā attano iddhivikubbane sañjātacchariyabbhutānaṃ devamanussādīnaṃ kinnāmetaṃ acchariyaṃ, itopi visiṭṭhataraṃ acchariyaṃ abbhutaṃ atthi, mama taṃ suṇāthāti dhammadesanaṃ vaḍḍhento –

『『Kimetaṃ acchariyaṃ loke, yaṃ me iddhivikubbanaṃ;

Aññe bahū acchariyā, abbhutā lomahaṃsanā』』ti. – ādimāha;

Tattha kinti paṭikkhepavacanaṃ.Etanti idaṃ iddhivikubbanaṃ sandhāyāha. Yanti ayaṃ yaṃ-saddo 『『yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhī』』tiādīsu (su. ni. 1058; mahāni. 110; cūḷani. mettagūmāṇavapucchā 77) upayogavacane dissati . 『『Aṭṭhānametaṃ, bhikkhave, anavakāso; yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā』』ti (a. ni. 1.277; vibha. 809; mi. pa. 5.1.1) ettha kāraṇavacane. 『『Yaṃ vipassī bhagavā kappe udapādī』』ti (dī. ni. 2.4) ettha bhumme. 『『Yaṃ kho me, bhante, devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ bhagavato』』tiādīsu (dī. ni. 2.293) paccattavacane. Idhāpi paccattavacane daṭṭhabbo (dī. ni. aṭṭha. 2.4). Aññe bahū mama acchariyā abbhutavisesā santīti dīpeti.

Idāni te acchariye dassento –

66.

『『Yadāhaṃ tusite kāye, santusito nāmahaṃ tadā;

Dasasahassī samāgamma, yācanti pañjalī mama』』nti. – ādimāha;

Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Tusite kāyeti tusitasaṅkhāte devanikāye. Yadā panāhaṃ samattiṃsapāramiyo pūretvā pañcamahāpariccāge pariccajitvā ñātatthacariyalokatthacariyabuddhatthacariyānaṃ koṭiṃ patvā sattasatakamahādānāni datvā sattakkhattuṃ pathaviṃ kampetvā vessantarattabhāvato cavitvā dutiye cittavāre tusitabhavane nibbatto tadāpi santusito nāma devarājā ahosiṃ. Dasasahassī samāgammāti dasasahassacakkavāḷesu devatā sannipatitvāti attho. Yācanti pañjalī mamanti maṃ upasaṅkamitvā, 『『mārisa, tayā dasa pāramiyo pūrentena na sakkasampattiṃ na māra na brahma na cakkavattisampattiṃ patthentena pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānena pūritā, so tava kālo, mārisa, buddhattāya samayo , mārisa, buddhattāyā』』ti (jā. aṭṭha. 1.nidānakathā, avidūrenidānakathā) yācanti mamanti. Tena vuttaṃ –

67.

『『Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti.

Tattha kālo teti kālo tava, ayameva vā pāṭho. Uppajjāti paṭisandhiṃ gaṇha, 『『okkamā』』tipi pāṭho. Sadevakanti sadevakaṃ lokanti attho. Tārayantoti ettha pāramiyo pūrentopi tārayati nāma, pāramiyo matthakaṃ pāpentopi tārayati nāma, vessantarattabhāvato cavitvā tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikāni sattapaṇṇāsavassakoṭiyo tattha tiṭṭhantopi tārayati nāma, devatāhi yācito pañcavidhaṃ mahāvilokitaṃ viloketvā mahāmāyādeviyā kucchismiṃ paṭisandhiṃ gaṇhantopi dasamāse gabbhavāsaṃ vasantopi tārayati nāma, ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi tārayati nāma. Rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ āruyha nikkhamantopi tīṇi rajjāni atikkamitvā anomāya nāma nadiyā tīre pabbajantopi tārayati nāma, chabbassāni padhānaṃ karontopi visākhapuṇṇamāyaṃ mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi tārayati nāma, sotāpattiphalakkhaṇepi, sakadāgāmimaggakkhaṇepi, sakadāgāmiphalakkhaṇepi, anāgāmimaggakkhaṇepi, anāgāmiphalakkhaṇepi, arahattamaggakkhaṇepi, arahattaphalakkhaṇepi tārayati nāma, yadā aṭṭhārasadevatākoṭisahassehi pañcavaggiyānaṃ amatapānaṃ adāsi, tato paṭṭhāya tārayi nāmāti vuccati. Tena vuttaṃ –

『『Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti.

Atha mahāsatto devatāhi yāciyamānopi devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcavidhaṃ mahāvilokanaṃ nāma vilokesi. Tattha 『『kālo nu kho, na kālo』』ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ āyukālo kālo nāma na hoti. Kasmā? Jātijarāmaraṇādīnaṃ apākaṭattā, buddhānañca dhammadesanā nāma tilakkhaṇamuttā nāma natthi, tesaṃ aniccaṃ dukkhamanattāti kathentānaṃ 『『kinnāmete kathentī』』ti na saddahanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti . Tasmā so akālo. Vassasatato ūno āyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, tasmā sopi akālo. Vassasatasahassato paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Idāni vassasatāyukā manussāti atha bodhisatto 『『nibbattitabbakālo』』ti addasa.

Tato dīpaṃ olokento 『『jambudīpeyeva buddhā nibbattantī』』ti dīpaṃ passi. Tato jambudīpo nāma mahā dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī』』ti desaṃ vilokento majjhimadesaṃ passi. Tato kulaṃ vilokento 『『buddhā nāma lokasammate kule nibbattanti, idāni khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma me rājā pitā bhavissatī』』ti kulaṃ addasa. Tato mātaraṃ vilokento 『『buddhamātā nāma lolā surādhuttā na hoti, akhaṇḍapañcasīlāti ayañca mahāmāyā nāma devī edisā, ayaṃ me mātā bhavissatīti kittakaṃ assā āyū』』ti āvajjento dasannaṃ māsānaṃ upari sattadivasāni passi. Iti imaṃ pañcavidhavilokanaṃ viloketvā – 『『kālo me, mārisa, buddhabhāvāyā』』ti devatānaṃ paṭiññaṃ datvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā sakyarājakule māyādeviyā kucchiyaṃ paṭisandhiṃ aggahesi (jā. aṭṭha. 1.nidānakathā, avidūrenidānakathā; apa. aṭṭha. 1.nidānakathā, avidūrenidānakathā). Tena vuttaṃ –

68.

『『Tusitā kāyā cavitvāna, yadā okkami kucchiyaṃ;

Dasasahassīlokadhātu, kampittha dharaṇī tadā』』ti. – ādi;

Tattha okkamīti okkamiṃ pāvisiṃ. Kucchiyanti mātukucchimhi. Dasasahassīlokadhātu, kampitthāti sato sampajāno pana bodhisatto mātukucchiṃ okkamanto ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisa mahāvipākacittena āsāḷhipuṇṇamāyaṃ uttarāsāḷhanakkhatteneva paṭisandhiṃ aggahesi. Tadā dasasahassīlokadhātu sakalāpi kampi saṅkampi sampakampīti attho. Dharaṇīti dhāreti sabbe thāvarajaṅgameti dharaṇī, pathavī.

69.Sampajānova nikkhaminti ettha yadā panāhaṃ sato sampajānova mātukucchito dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamiṃ. Sādhukāraṃ pavattentīti sādhukāraṃ pavattayanti, sādhukāraṃ dentīti attho. Pakampitthāti kampittha, okkamanepi mātukucchito nikkhamanepi dasasahassī pakampitthāti attho.

  1. Atha bhagavā gabbhokkantiādīsu attanā samasamaṃ adisvā gabbhokkantiādīsu attano acchariyadassanatthaṃ 『『okkanti me samo natthī』』ti imaṃ gāthamāha. Tattha okkantīti gabbhokkantiyaṃ, bhummatthe paccattavacanaṃ, paṭisandhiggahaṇeti attho. Meti mayā. Samoti sadiso natthi. Jātitoti ettha jāyati etāya mātuyāti mātā 『『jātī』』ti vuccati, tato jātito mātuyāti attho. Abhinikkhameti mātukucchito abhinikkhamane pasave satīti attho. Sambodhiyanti ettha pasatthā sundarā bodhi sambodhi. Ayaṃ pana bodhi-saddo rukkhamagganibbānasabbaññutaññāṇādīsu dissati – 『『bodhirukkhamūle paṭhamābhisambuddho』』ti (mahāva. 1; udā. 1) ca, 『『antarā ca gayaṃ antarā ca bodhi』』nti (ma. ni. 1.285; 2.341; mahāva. 11) ca āgataṭṭhāne hi rukkho bodhīti vuccati. 『『Bodhi vuccati catūsu maggesu ñāṇa』』nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne maggo. 『『Patvāna bodhiṃ amataṃ asaṅkhata』』nti āgataṭṭhāne nibbānaṃ. 『『Pappoti bodhiṃ varabhūrimedhaso』』ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutaññāṇaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ (ma. ni. aṭṭha. 1.13; pārā. aṭṭha. 1.11; udā. aṭṭha. 20; cariyā. aṭṭha. nidānakathā). Apare 『『sabbaññutaññāṇa』』ntipi vadanti, tassaṃ sambodhiyaṃ ahaṃ seṭṭhoti attho.

Kasmā pana bhagavā sambodhiṃ paṭicca attānaṃ pasaṃsatīti? Sabbaguṇadāyakattā. Bhagavato hi sambodhi sabbaguṇadāyikā sabbepi niravasese buddhaguṇe dadāti, na pana aññesaṃ. Aññesaṃ pana kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ, paccekabuddhānaṃ paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti. Tasmā bhagavā sabbaguṇadāyakattā 『『sambodhiyaṃ ahaṃ seṭṭho』』ti attānaṃ pasaṃsati. Api ca bhūmiṃ cāletvā sambodhiṃ pāpuṇi, tasmā 『『sambodhiyaṃ ahaṃ seṭṭho』』ti vadati. Dhammacakkappavattaneti ettha dhammacakkaṃ pana duvidhaṃ hoti – paṭivedhañāṇañca desanāñāṇañcāti. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Paṭivedhañāṇaṃ lokuttaraṃ kusalaṃ upekkhāsahagataṃ avitakkaavicāraṃ, desanāñāṇaṃ lokiyaṃ abyākataṃ , ubhayampi panetaṃ aññehi asādhāraṇaṃ. Idha pana desanāñāṇaṃ adhippetaṃ (paṭi. ma. aṭṭha. 2.2.44).

  1. Idāni bhagavato gabbhokkamaneva pathavikampanādikaṃ pavattiṃ sutvā 『『aho acchariyaṃ loke』』ti devatāhi ayaṃ gāthā vuttā. Tattha buddhānaṃ guṇamahantatāti aho buddhānaṃ guṇamahantabhāvo, aho buddhānaṃ mahānubhāvoti attho dasasahassīlokadhātu, chappakāraṃ pakampathāti dasasu cakkavāḷasahassesu mahāpathavī chappakāraṃ pakampittha calittha. Kathaṃ? Puratthimato unnamati pacchimato onamati, pacchimato unnamati puratthimato onamati, uttarato unnamati dakkhiṇato onamati, dakkhiṇato unnamati uttarato onamati, majjhimato unnamati pariyantato onamati, pariyantato unnamati majjhimato onamatīti evaṃ chappakāraṃ anilabalacalitajalataraṅgabhaṅgasaṅghaṭṭitā viya nāvā catunahutādhikadviyojanasatasahassabahalā pathavisandhārakajalapariyantā acetanāpi samānā sacetanā viya ayaṃ mahāpathavī pītiyā naccantī viya akampitthāti attho. Obhāsoca mahā āsīti atikkammeva devānaṃ devānubhāvaṃ uḷāro obhāso ahosīti attho. Accheraṃ lomahaṃsananti accherañca lomahaṃsanañca ahosīti attho.

  2. Idāni pathavikampanālokapātubhāvādīsu acchariyesu vattamānesu bhagavato pavattidassanatthaṃ 『『bhagavā tamhi samaye』』tiādigāthāyo vuttā. Tattha lokajeṭṭhoti lokaseṭṭho. Sadevakanti sadevakassa lokassa, sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Dassayantoti pāṭihāriyaṃ dassento.

73.Caṅkamantovāti dasalokadhātusahassāni ajjhottharitvā ṭhite tasmiṃ ratanamaye caṅkame caṅkamamānova kathesi. Lokanāyakoti atha satthā manosilātale sīhanādaṃ nadanto sīho viya gajjanto pāvussakamegho viya ca ākāsagaṅgaṃ otārento viya ca aṭṭhaṅgasamannāgatena (dī. ni. 2.285, 301) savanīyena kamanīyena brahmassarena nānānayavicittaṃ catusaccapaṭisaṃyuttaṃ tilakkhaṇāhataṃ madhuradhammakathaṃ kathesīti attho.

Antarā na nivatteti, catuhatthe caṅkame yathāti ettha satthārā pana nimmitassa tassa caṅkamassa ekā koṭi pācīnacakkavāḷamukhavaṭṭiyaṃ ekā pacchimacakkavāḷamukhavaṭṭiyaṃ evaṃ ṭhite tasmiṃ ratanacaṅkame caṅkamamāno satthā ubho koṭiyo patvāva nivattati, antarā ubho koṭiyo apatvā na nivattati. Yathā catuhatthappamāṇe caṅkame caṅkamamāno ubho koṭiyo sīghameva patvā nivattati, evaṃ antarā na nivattatīti attho. Kiṃ pana bhagavā dasasahassayojanappamāṇāyāmaṃ caṅkamaṃ rassamakāsi , tāvamahantaṃ vā attabhāvaṃ nimminīti? Na panevamakāsi. Acinteyyo buddhānaṃ buddhānubhāvo. Akaniṭṭhabhavanato paṭṭhāya yāva avīci, tāva ekaṅgaṇā ahosi. Tiriyato ca dasacakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Devā manusse passanti, manussāpi deve passanti. Yathā sabbe devamanussā pakatiyā caṅkamamānaṃ passanti, evaṃ bhagavantaṃ caṅkamamānaṃ passiṃsūti. Bhagavā pana caṅkamantova dhammaṃ deseti antarāsamāpattiñca samāpajjati.

Atha āyasmā sāriputto aparimitasamayasamupacitakusalabalajanitadvattiṃsavaralakkhaṇopasobhitaṃ asītānubyañjanavirājitaṃ varasarīraṃ saradasamaye paripuṇṇaṃ viya rajanikaraṃ sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pāricchattakaṃ aṭṭhārasaratanubbedhaṃ byāmappabhāparikkhepasassirikaṃ varakanakagirimiva jaṅgamaṃ anopamāya buddhalīḷāya anopamena buddhasirivilāsena caṅkamantaṃ dasasahassidevagaṇaparivutaṃ bhagavantaṃ addasa. Disvāna ayaṃ pana sakalāpi dasasahassī lokadhātu sannipatitā, mahatiyā panettha dhammadesanāya bhavitabbaṃ, buddhavaṃsadesanā pana bahūpakārā bhagavati pasādāvahā, yaṃnūnāhaṃ dasabalassa abhinīhārato paṭṭhāya buddhavaṃsaṃ paripuccheyya』』nti cintetvā ekaṃsaṃ cīvaraṃ katvā bhagavantaṃ upasaṅkamitvā dasanakhasamujjalaṃ jalajāmalāvikala-kamala-makulasadisaṃ añjaliṃ sirasi katvā bhagavantaṃ 『『kīdiso te mahāvīrā』』tiādikaṃ paripucchi. Tena vuttaṃ –

74.

『『Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ.

75.

『『Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā dhīra, patthitā bodhimuttamā』』ti. –

Ādi. Kā nāmāyaṃ anusandhīti? Pucchānusandhi nāma. Tisso hi anusandhiyo – pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha 『『evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『kiṃ nu kho, bhante, orimaṃ tīraṃ kiṃ pārimaṃ tīra』』nti (saṃ. ni. 4.241) evaṃ pucchantānaṃ bhagavatā vissajjitasuttavasena pucchānusandhi veditabbā.

『『Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi 『iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī』ti. Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi – ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya 『iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī』ti…pe… taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti (ma. ni. 3.90) evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā vuttavasena ajjhāsayānusandhi veditabbā.

Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭikkhepavasena vā yesu suttesu uparidesanā āgacchati, tesaṃ vasena yathānusandhi veditabbā. Tena vuttaṃ 『『pucchānusandhī』』ti.

Tattha paññāya pāramippattoti sāvakapāramiñāṇassa matthakaṃ patto. Pucchatīti apucchi. Tattha pucchā nāma adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti pañcavidhā hoti. Tatthāyaṃ therassa katamā pucchāti ce? Yasmā panāyaṃ buddhavaṃso kappasatasahassādhikaasaṅkhyeyyopacitapuññasambhārānaṃ paccekabuddhānaṃ kappasatasahassādhikaasaṅkhyeyyopacitapuññasambhārānaṃ dvinnaṃ aggasāvakānañca kappasatasahassopacitapuññasambhārānaṃ sesamahāsāvakānaṃ vā avisayo, sabbaññubuddhānaṃyeva visayo, tasmā therassa adiṭṭhajotanā pucchāti veditabbā.

Kīdisoti pucchanākāro, kiṃpakāroti attho. Teti tava. Abhinīhāroti abhinīhāro nāma buddhabhāvatthaṃ mānasaṃ bandhitvā 『『buddhabyākaraṇaṃ aladdhā na uṭṭhahissāmī』』ti vīriyamadhiṭṭhāya nipajjanaṃ. Tena vuttaṃ –

『『Kīdiso te mahāvīra, abhinīhāro naruttamā』』ti.

Kamhi kāleti tasmiṃ kāle. Patthitāti icchitā abhikaṅkhitā, 『『buddho bodheyyaṃ mutto moceyya』』ntiādinā nayena buddhabhāvāya paṇidhānaṃ kadā katanti apucchi. Bodhīti sammāsambodhi, arahattamaggañāṇassa ca sabbaññutaññāṇassa cetaṃ adhivacanaṃ. Uttamāti sāvakabodhipaccekabodhīhi seṭṭhattā uttamāti vuttā. Ubhinnamantarā ma-kāro padasandhikaro.

Idāni buddhabhāvakārake dhamme pucchanto –

76.

『『Dānaṃ sīlañca nekkhammaṃ, paññāvīriyañca kīdisaṃ;

Khantisaccamadhiṭṭhānaṃ, mettupekkhā ca kīdisā.

77.

『『Dasa pāramī tayā dhīra, kīdisī lokanāyaka;

Kathaṃ upapāramī puṇṇā, paramatthapāramī katha』』nti. – āha;

Tattha dānapāramiyaṃ tāva bāhirabhaṇḍapariccāgo pāramī nāma, aṅgapariccāgo upapāramī nāma, jīvitapariccāgo paramatthapāramī nāmāti. Esa nayo sesapāramīsupi. Evaṃ dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo honti. Tattha bodhisattassa dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake –

『『Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī』』ti. (cariyā. 1.143 tassuddānaṃ) –

Evaṃ paraṃ jīvitapariccāgaṃ karontassa dānapāramī paramatthapāramī nāma jātā.

Tathā sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekanteneva panassa saṅkhapālajātake –

『『Sūlehi vinivijjhante, koṭṭayantepi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī』』ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramī paramatthapāramī nāma jātā.

Tathā mahārajjaṃ pahāya nekkhammapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake –

『『Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti lagganaṃ, esā me nekkhammapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramī paramatthapāramī nāma jātā.

Tathā mahosadhapaṇḍitakālādīsu paññāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhattakapaṇḍitakāle –

『『Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Antobhastagataṃ sappaṃ dassentassa paññāpāramī paramatthapāramī nāma jātā.

Tathā vīriyapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –

『『Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ mahāsamuddaṃ tarantassa vīriyapāramī paramatthapāramī nāma jātā.

Tathā khantivādijātake –

『『Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramī paramatthapāramī nāma jātā.

Tathā mahāsutasomajātake –

『『Saccavācaṃnurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ jīvitaṃ cajitvā saccaṃ anurakkhantassa saccapāramī paramatthapāramī nāma jātā.

Tathā mūgapakkhajātake –

『『Mātā pitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vataṃ adhiṭṭhahi』』nti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā 3.65) –

Evaṃ jīvitampi pariccajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī paramatthapāramī nāma jātā.

Tathā suvaṇṇasāmajātake –

『『Na maṃ koci uttasati, napi bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramī paramatthapāramī nāma jātā.

Tato lomahaṃsajātake –

『『Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā upagantvā, rūpaṃ dassentinappaka』』nti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā. 3.119) –

Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramī paramatthapāramī nāma jātā. Ayamettha saṅkhepo, vitthāro pana cariyāpiṭakato gahetabbo.

Idāni therena puṭṭhassa bhagavato byākaraṇaṃ dassentehi saṅgītikārakehi –

78.

『『Tassa puṭṭho viyākāsi, karavīkamadhuragiro;

Nibbāpayanto hadayaṃ, hāsayanto sadevakaṃ.

79.

『『Atītabuddhānaṃ jinānaṃ desitaṃ, nikīlitaṃ buddhaparamparāgataṃ;

Pubbenivāsānugatāya buddhiyā, pakāsayī lokahitaṃ sadevake』』ti. – vuttaṃ;

Tattha tassa puṭṭho viyākāsīti tena dhammasenāpatinā puṭṭho hutvā tassa byākāsi, attano abhinīhārato paṭṭhāya abhisambodhipariyosānaṃ sabbaṃ buddhavaṃsaṃ kathesīti attho. Karavīkamadhuragiroti karavīkasakuṇassa viya madhurā girā yassa so karavīkamadhuragiro, karavīkamadhuramañjussaroti attho. Tatridaṃ karavīkānaṃ madhurassaratā – karavīkasakuṇā kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitaṃ phalarasaṃ pivitvā pakkhena tāḷaṃ datvā vikūjamāne catuppadā madamattā viya laḷituṃ ārabhanti, gocarapasutāpi catuppadagaṇā mukhagatānipi tiṇāni chaḍḍetvā taṃ nādaṃ suṇanti, vāḷamigā khuddakamige anubandhamānā ukkhittaṃ pādaṃ anikkhipitvā cittakatā viya tiṭṭhanti, anubandhamigāpi maraṇabhayaṃ hitvā tiṭṭhanti, ākāse pakkhandantā pakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ acālentā taṃ saddaṃ suṇamānā tiṭṭhanti. Evaṃ madhurassarā karavīkā (dī. ni. aṭṭha. 2.38; ma. ni. aṭṭha. 2.386). Nibbāpayanto hadayanti kilesaggisantattasabbajanamānasaṃ dhammakathāmatadhārāya sītibhāvaṃ janayantoti attho. Hāsayantoti tosayanto. Sadevakanti sadevakaṃ lokaṃ.

Atītabuddhānanti atītānaṃ buddhānaṃ. Amhākaṃ bhagavato abhinīhārassa purato pana taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā ekasmiṃ kappe nibbattiṃsu. Tesaṃ aparabhāge koṇḍaññādayo tevīsati buddhāti sabbe dīpaṅkarādayo catuvīsati buddhā idha 『『atītabuddhā』』ti adhippetā, tesaṃ atītabuddhānaṃ. Jinānanti tasseva vevacanaṃ. Desitanti kathitaṃ. Catuvīsatiyā buddhānaṃ catusaccapaṭisaṃyuttaṃ dhammakathaṃ. Nikīlitanti tesaṃ caritaṃ kappajātigottāyubodhisāvakasannipātaupaṭṭhākamātāpituputtabhariyāparicchedādikaṃ nikīlitaṃ nāma. Buddhaparamparāgatanti dīpaṅkaradasabalato paṭṭhāya yāva kassapaparamparato āgataṃ desitaṃ nikīlitaṃ vāti attho. Pubbenivāsānugatāya buddhiyāti ekampi jātiṃ dvepi jātiyoti (ma. ni. 1.148, 384, 421; 2.233; 3.82; pārā. 12) evaṃ vibhattaṃ pubbe nivuṭṭhakkhandhasantānasaṅkhātaṃ pubbenivāsaṃ anugatā upagatā tāya pubbenivāsānugatāya buddhiyā, pubbenivāsānussatiñāṇenāti attho. Pakāsayīti byākāsi. Lokahitanti sabbalokahitaṃ buddhavaṃsaṃ. Sadevaketi sadevake loketi attho.

  1. Atha bhagavā karuṇāsītalena hadayena sadevakaṃ lokaṃ savane niyojento 『『pītipāmojjajanana』』ntiādimāha. Tattha pītipāmojjajanananti pītipāmojjakaraṃ pītiyā pubbabhāgaṃ pāmojjaṃ, pañcavaṇṇāya pītiyā janananti attho. Sokasallavinodananti sokasaṅkhātānaṃ sallānaṃ vinodanaṃ viddhaṃsanaṃ. Sabbasampattipaṭilābhanti sabbāpi devamanussasampattiādayo sampattiyo paṭilabhanti etenāti sabbasampattipaṭilābho, taṃ sabbasampattipaṭilābhaṃ buddhavaṃsadesananti attho. Cittīkatvāti citte katvā, buddhānussatiṃ purakkhatvāti attho. Suṇāthāti nisāmetha nibodhatha. Meti mama.

81.Madanimmadananti jātimadādīnaṃ sabbamadānaṃ nimmadanakaraṃ. Sokanudanti soko nāma ñātibyasanādīhi phuṭṭhassa cittasantāpo. Kiñcāpi atthato domanassameva hoti, evaṃ santepi antonijjhānalakkhaṇo, cetaso parinijjhāyanaraso, anusocanapaccupaṭṭhāno, taṃ sokaṃ nudatīti sokanudo, taṃ sokanudaṃ. Saṃsāraparimocananti saṃsārabandhanato parimocanakaraṃ. 『『Saṃsārasamatikkama』』ntipi pāṭho, tassa saṃsārasamatikkamakaranti attho.

Sabbadukkhakkhayanti ettha dukkha-saddo dukkhavedanā-dukkhavatthu-dukkhārammaṇa-dukkhapaccaya-dukkhaṭṭhānādīsu dissati. Ayañhi 『『dukkhassa ca pahānā』』tiādīsu (dī. ni. 1.232; ma. ni. 1.383, 430; pārā. 11) dukkhavedanāyaṃ dissati. 『『Jātipi dukkhā jarāpi dukkhā』』tiādīsu (dī. ni. 2.387; saṃ. ni. 5.1081) dukkhavatthusmiṃ. 『『Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. 『『Dukkho pāpassa uccayo』』tiādīsu (dha. pa. 117) dukkhapaccaye. 『『Yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇitaṃ yāva dukkhā nirayā』』tiādīsu (ma. ni. 3.250) dukkhaṭṭhāne. Idha panāyaṃ dukkhavatthusmiṃ dukkhapaccayepi ca daṭṭhabbo. Tasmā jātiādisabbadukkhakkhayakaranti attho (dha. sa. aṭṭha. 2 ādayo). Magganti ettha kusalatthikehi maggīyati, kilese vā mārento gacchatīti maggoti buddhavaṃsadesanā vuccati, taṃ nibbānassa maggabhūtaṃ buddhavaṃsadesanaṃ. Sakkaccanti sakkaccaṃ cittīkatvā, ohitasotā hutvāti attho. Paṭipajjathāti adhitiṭṭhatha, suṇāthāti attho. Atha vā pītipāmojjajananaṃ sokasallavinodanaṃ sabbasampattipaṭilābhahetubhūtaṃ imaṃ buddhavaṃsadesanaṃ sutvā idāni madanimmadanādiguṇavisesāvahaṃ sabbadukkhakkhayaṃ buddhabhāvamaggaṃ paṭipajjathāti sabbesaṃ devamanussānaṃ buddhattaṃ paṇidhāya ussāhaṃ janeti. Sesamettha uttānamevāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Ratanacaṅkamanakaṇḍavaṇṇanā niṭṭhitā.

Niṭṭhitā ca sabbākārena abbhantaranidānassatthavaṇṇanā.

  1. Sumedhapatthanākathāvaṇṇanā

Idāni –

1-2.

『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manorama』』nti. –

Ādinayappavattāya buddhavaṃsavaṇṇanāya okāso anuppatto. Sā panesā buddhavaṃsavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepavicāraṇā tāva veditabbā. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayena kathesi. Seyyathidaṃ – ākaṅkheyyasuttaṃ (ma. ni. 1.64 ādayo) vatthasuttanti (ma. ni. 1.70 ādayo) evamādīni, tesaṃ attajjhāsayo nikkhepo.

Yāni vā pana 『『paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya』』nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ bujjhanakabhāvañca oloketvā parajjhāsayavasena kathitāni. Seyyathidaṃ – rāhulovādasuttaṃdhammacakkappavattanasuttanti (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) evamādīni, tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ upasaṅkamitvā te te devamanussā pañhaṃ pucchanti. Evaṃ puṭṭhena pana bhagavatā yāni kathitāni devatāsaṃyutta (saṃ. ni. 1.1 ādayo) bojjhaṅgasaṃyuttādīni (saṃ. ni. 5.182 ādayo) tesaṃ pucchāvasiko nikkhepo.

Yāni vā pana uppannaṃ kāraṇaṃ paṭicca desitāni dhammadāyāda- (ma. ni. 1.29 ādayo) puttamaṃsūpamādīni (saṃ. ni. 2.63), tesaṃ aṭṭhuppattiko nikkhepo. Evametesu catūsu suttanikkhepesu imassa buddhavaṃsassa pucchāvasiko nikkhepo. Pucchāvasena hi bhagavatā ayaṃ nikkhitto. Kassa pucchāvasena? Āyasmato sāriputtattherassa. Vuttañhetaṃ asmiṃ nidānasmiṃ eva –

『『Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ;

Kīdiso te mahāvīra, abhinīhāro naruttamā』』ti. (bu. vaṃ. 1.74-75) –

Ādi. Tenesā buddhavaṃsadesanā pucchāvasikāti veditabbā.

Tattha kappe ca satasahasseti ettha kappa-saddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappanalesasamantabhāvaāyukappamahākappādīsu dissati. Tathā hi 『『okappanīyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā』』tiādīsu (ma. ni. 1.387) abhisaddahane dissati. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu (cūḷava. 250) vohāre. 『『Yena sudaṃ niccakappaṃ viharāmī』』tiādīsu (ma. ni. 1.387) kāle. 『『Iccāyasmā kappo』』ti (su. ni. 1098; cūḷani. kappamāṇavapucchā 117; kappamāṇavapucchāniddesa 61) ca, 『『nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassā』』ti ca evamādīsu (su. ni. 346) paññattiyaṃ. 『『Alaṅkato kappitakesamassū』』ti evamādīsu (jā. 2.22.1368) chedane. 『『Kappati dvaṅgulakappo』』tiādīsu (cūḷava. 446) vikappe. 『『Atthi kappo nipajjitu』』ntiādīsu (a. ni. 8.80) lese. 『『Kevalakappaṃ jetavanaṃ obhāsetvā』』tiādīsu samantabhāve. 『『Tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappa』』nti (dī. ni. 2.178; udā. 51) ettha āyukappe. 『『Kīva dīgho nu kho, bhante, kappo』』ti (saṃ. ni. 2.128-129) ettha mahākappe. Ādisaddena 『『satthukappena vata kira, bho, mayaṃ sāvakena saddhiṃ mantayamānā na jānimhā』』ti (ma. ni. 1.260) ettha paṭibhāge. 『『Kappo naṭṭho hoti. Kappakatokāso jiṇṇo hotī』』ti (pāci. 371) ettha vinayakappe. Idha pana mahākappe daṭṭhabbo. Tasmā kappe ca satasahasseti mahākappānaṃ satasahassānanti attho (dī. ni. aṭṭha. 1.29; 3.275; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 2.3.128; khu. pā. aṭṭha. 5.maṅgalasutta, evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.maṅgalasuttavaṇṇanā; cariyā. aṭṭha. nidānakathā.1; cūḷani. aṭṭha. khaggavisāṇasuttaniddesavaṇṇanā). Caturo ca asaṅkhiyeti 『『catunnaṃ asaṅkhyeyyānaṃ matthake』』ti vacanaseso daṭṭhabbo. Kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthaketi attho. Amaraṃ nāma nagaranti 『『amara』』nti ca 『『amaravatī』』ti ca laddhanāmaṃ nagaraṃ ahosi. Keci panettha aññenāpi pakārena vaṇṇayanti, kiṃ tehi, nāmamattaṃ panetaṃ tassa nagarassa. Dassaneyyanti suvibhattavicitra-caccaradvāra-catukkasiṅghāṭika-pākāra-parikkhepapāsāda- hammiya-bhavana-samalaṅkatattā dassanīyaṃ. Manoramanti samasuciparamaramaṇīyabhūmibhāgattā chāyūdakasampannattā sulabhāhārattā sabbopakaraṇayuttattā ca samiddhattā devamanussādīnaṃ mano ramayatīti manoramaṃ.

Dasahi saddehi avivittanti hatthisaddena assasaddena rathasaddena bherisaddena saṅkhasaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammatāḷasaddena 『『bhuñjatha pivatha khādathā』』ti dasamena saddenāti; imehi dasahi saddehi avivittaṃ ahosi, sabbakālaṃ anupamussavasamajjanāṭakā kīḷantīti attho. Annapānasamāyutanti annena catubbidhenāhārena ca pānena ca suṭṭhu āyutaṃ annapānasamāyutaṃ, iminā subhikkhatā dassitā, bahuannapānasamāyutanti attho.

Idāni te dasa sadde vatthuto dassanatthaṃ –

『『Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghosita』』nti. – vuttaṃ;

Tattha hatthisaddanti hatthīnaṃ koñcanādasaddena, karaṇatthe upayogavacanaṃ daṭṭhabbaṃ. Esa nayo sesapadesupi. Bherisaṅkharathāni cāti bherisaddena ca saṅkhasaddena ca rathasaddena cāti attho. Liṅgavipariyāsena vuttaṃ, 『khādatha pivathā』ti evamādinayappavattena annapānapaṭisaṃyuttena ghositaṃ abhināditanti attho. Etthāha – tesaṃ pana saddānaṃ ekadesova dassito, na sakaloti? Na ekadeso sakalo dasavidho dassitova. Kathaṃ? Bherisaddena mudiṅgasaddo saṅgahito, saṅkhasaddena vīṇāgītasammatāḷasaddā saṅgahitāti daseva dassitā.

Evaṃ ekena pariyāyena nagarasampattiṃ vaṇṇetvā puna tameva dassetuṃ –

3.

『『Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ, sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakammina』』nti. – vuttaṃ;

Tattha sabbaṅgasampannanti pākāragopuraṭṭālakādisabbanagarāvayavasampannaṃ, paripuṇṇasabbavittūpakaraṇadhanadhaññatiṇakaṭṭhodakanti vā attho. Sabbakammamupāgatanti sabbakammantena upagataṃ, samupagatasabbakammantanti attho. Sattaratanasampannanti paripuṇṇamuttādisattaratanaṃ, cakkavattinivāsabhūmito vā hatthiratanādīhi sattaratanehi sampannaṃ. Nānājanasamākulanti nānāvidhadesabhāsehi janehi samākulaṃ. Samiddhanti manussopabhogasabbopakaraṇehi samiddhaṃ phītaṃ. Devanagaraṃ vāti devanagaraṃ viya ālakamandā viya amaravatī samiddhanti vuttaṃ hoti. Āvāsaṃ puññakamminanti āvasanti ettha puññakammino janāti āvāso. 『『Āvāso』』ti vattabbe 『『āvāsa』』nti liṅgabhedaṃ katvā vuttanti veditabbaṃ. Paññāyati tenāti puññaṃ, kularūpamahābhogissariyavasena paññāyatīti attho. Punātīti vā puññaṃ. Sabbakusalamalarajāpavāhakattā puññaṃ kammaṃ yesaṃ atthi te puññakammino, tesaṃ puññakamminaṃ āvāsabhūtanti attho.

Tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, so tiṇṇaṃ vedānaṃ pāragū ahosi sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo anavayo lokāyatamahāpurisalakkhaṇesu. Tassa pana daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādivividharatanabharite gabbhe vivaritvā – 『『etthakaṃ te, kumāra, mātu santakaṃ, etthakaṃ pitu santakaṃ, etthakaṃ ayyakapayyakāna』』nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā – 『『etaṃ paṭipajjāhī』』ti niyyātesi. So 『『sādhū』』ti sampaṭicchitvā puññāni karonto agāraṃ ajjhāvasi. Tena vuttaṃ –

4.

『『Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

5.

『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato』』ti.

Tattha nagare amaravatiyāti amaravatīsaṅkhāte nagare. Sumedho nāmāti ettha 『『medhā』』ti paññā vuccati. Sā tassa sundarā pasatthāti sumedhoti paññāyittha. Brāhmaṇoti brahmaṃ aṇati sikkhatīti brāhmaṇo, mante sajjhāyatīti attho . Akkharacintakā pana 『『brahmuno apaccaṃ brāhmaṇo』』ti vadanti. Ariyā pana bāhitapāpattā brāhmaṇāti. Anekakoṭisannicayoti koṭīnaṃ sannicayo koṭisannicayo, aneko koṭisannicayo yassa soyaṃ anekakoṭisannicayo, anekakoṭi dhanasannicayoti attho. Pahūtadhanadhaññavāti bahuladhanadhaññavā. Purimaṃ bhūmigatagabbhagatadhanadhaññavasena vuttaṃ, idaṃ niccaparibhogūpagatadhanadhaññavasena vuttanti veditabbaṃ.

Ajjhāyakoti na jhāyatīti ajjhāyako, jhānabhāvanārahitoti attho. Vuttañhetaṃ – 『『na dānime jhāyantīti. Na dānime jhāyantīti kho, vāseṭṭha, 『ajjhāyakā ajjhāyakā』 tveva tatiyaṃ akkharaṃ upanibbatta』』nti (dī. ni. 3.132) evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni mantaṃ jhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsavacanaṃ katvā voharanti. Mante dhāretīti mantadharo. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ tiṇṇaṃ vedānaṃ. Ayaṃ pana veda-saddo ñāṇasomanassaganthesu dissati. Tathā hesa – 『『yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asatta』』ntiādīsu (su. ni. 1065) ñāṇe dissati. 『『Ye vedajātā vicaranti loke』』tiādīsu (a. ni. 4.57) somanasse. 『『Tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhāna』』ntiādīsu (dī. ni. 1.256) ganthe. Idhāpi ganthe (ma. ni. aṭṭha. 1.75). Pāragūti tiṇṇaṃ vedānaṃ oṭṭhapahatakaraṇamattena pāraṃ gatoti pāragū. Lakkhaṇeti itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇādike lakkhaṇe. Itihāseti itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutte purāṇasaṅkhāte ganthavisese. Sadhammeti brāhmaṇānaṃ sake dhamme, sake ācariyake vā. Pāramiṃ gatoti pāraṃ gato, disāpāmokkho ācariyo ahosīti attho.

Athekadivasaṃ so dasaguṇagaṇārādhitapaṇḍito sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno cintesi – 『『punabbhave paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrabhedanaṃ, ahañca jātidhammo, jarādhammo, byādhidhammo, maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ amaraṇaṃ sukhaṃ sivaṃ nibbānaṃ pariyesituṃ vaṭṭati, avassaṃ bhavacārakato muccitvā nibbānagāminā ekena maggena bhavitabba』』nti. Tena vuttaṃ –

6.

『『Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

7.

『『Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;

Ajaraṃ amaraṃ khemaṃ, pariyesissāmi nibbutiṃ.

8.

『『Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

9.

『『Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā』』ti.

Ettha pana gāthāsambandhañca anuttānapadānamatthañca vatvāva gamissāma. Tattha rahogatoti rahasi gato, rahasi ṭhāne nisinno. Evaṃ cintesahanti evaṃ cintesiṃ ahaṃ. Evanti iminā cintanākāraṃ dasseti. Tadāti tasmiṃ sumedhapaṇḍitakāle. 『『Evaṃ cintesaha』』nti bhagavā iminā attanā saddhiṃ sumedhapaṇḍitaṃ ekattaṃ karoti. Tasmā tadā so sumedho ahamevāti pakāsento 『『evaṃ cintesahaṃ tadā』』ti bhagavā uttamapurisavasenāha. Jātidhammoti jātisabhāvo. Esa nayo sesapadesupi. Nibbutinti nibbānaṃ.

Yaṃnūnāti parivitakkanatthe nipāto, yadi panāhanti attho. Pūtikāyanti pūtibhūtaṃ kāyaṃ. Nānākuṇapapūritanti mutta-karīsa-pubbalohita-pitta-semha-kheḷasiṅghāṇikādianekakuṇapapūritaṃ. Anapekkhoti anālayo. Atthīti avassaṃ upalabbhati. Hehitīti bhavissati, parivitakkanavacanamidaṃ. Na so sakkā na hetuyeti tena maggena na sakkā na bhavituṃ. So pana maggo hetuyeti hetubhāvāya na na hoti, hetuyevāti attho. Bhavato parimuttiyāti bhavabandhanavimuttiyāti attho.

Idāni attanā parivitakkitamatthaṃ sampādayituṃ 『『yathāpī』』ti ādimāha. Yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ , yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītalampi atthi, evaṃ rāgādiaggīnaṃ vūpasamena nibbānena bhavitabbaṃ. Yathā ca pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjadhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevāti. Tena vuttaṃ –

10.

『『Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopicchitabbako.

11.

『『Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.

12.

『『Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbaka』』nti.

Tattha yathāpīti opammatthe nipāto. Sukhanti kāyikacetasikasukhaṃ, suṭṭhu dukkhaṃ khaṇatīti sukhaṃ. Bhaveti janane. Vibhavoti ajananaṃ, janane vijjamāne ajananadhammopi icchitabbo. Tividhaggi vijjanteti tividhe rāgādike aggimhi vijjamāneti attho. Nibbānanti tassa tividhassa rāgādiaggissa nibbāpanaṃ upasamanaṃ nibbānañca icchitabbaṃ. Pāpeti akusale lāmake. Kalyāṇamapīti kusalamapi. Evamevāti evamevaṃ. Jāti vijjanteti jātiyā vijjamānāyāti attho. Liṅgabhedañca vibhattilopañca katvā vuttaṃ. Ajātipīti jātikhepanaṃ ajātinibbānampi icchitabbaṃ.

Athāhaṃ parampi cintesiṃ – 『『yathā nāma gūtharāsimhi nimuggena purisena dūratova kamalakuvalayapuṇḍarīkasaṇḍamaṇḍitaṃ vimalasalilaṃ taḷākaṃ disvā – 『katarena nu kho maggena tattha gantabba』nti taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so tassa taḷākassa doso, tassa purisasseva doso. Evameva kilesamaladhovane amatamahātaḷāke vijjamāne yaṃ tassa agavesanaṃ, na so amatasaṅkhātassa nibbānamahātaḷākassa doso, purisasseva doso. Yathā pana corehi saṃparivārito puriso palāyanamagge vijjamānepi sace so na palāyati, na so tassa maggassa doso, tassa purisasseva doso. Evameva kilesacorehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānamahānagaragāmimhi sive mahāmagge tassa maggassa agavesanaṃ nāma na maggassa doso, purisasseva doso. Yathā byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā taṃ byādhiṃ na tikicchāpeti, na so vejjassa doso, tassa purisasseva doso. Evameva pana yo kilesabyādhiparipīḷito kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesabyādhivināyakassa ācariyassa doso』』ti. Tena vuttaṃ –

13.

『『Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

14.

『『Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

15.

『『Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

16.

『『Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

17.

『『Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

18.

『『Evaṃ kilesabyādhīhi, dukkhito patipīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake』』ti.

Tattha gūthagatoti gūthakūpagato, gūthena gato makkhito vā. Kilesamaladhovanti kilesamalasodhane, bhummatthe paccattavacanaṃ. Amatantaḷeti amatasaṅkhātassa taḷākassa, sāmiatthe bhummavacanaṃ daṭṭhabbaṃ, anussaraṃ pakkhipitvā vuttaṃ. Arīhīti paccatthikehi. Pariruddhoti samantato niruddho. Gamanampatheti gamanapathe. Chandāvināsatthaṃ anussarāgamanaṃ katvā vuttaṃ. Na palāyatīti yadi na palāyeyya. So purisoti so corehi pariruddho puriso. Añjasassāti maggassa. Maggassa hi –

『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅkamo』』ti. (cūḷani. pārāyanatthutigāthāniddesa 101) –

Bahūni nāmāni. Svāyamidha añjasanāmena vutto. Siveti sabbupaddavābhāvato sive. Sivamañjaseti sivassa añjasassāti attho. Tikicchaketi vejje. Na tikicchāpetīti na tikicchāpeyya. Na doso so tikicchaketi tikicchakassa doso natthi, byādhitasseva dosoti attho. Dukkhitoti sañjātakāyikacetasikadukkho. Ācariyanti mokkhamaggācariyaṃ. Vināyaketi ācariyassa.

Evaṃ panāhaṃ cintetvā uttarimpi evaṃ cintesiṃ – 『『yathāpi maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhī gaccheyya, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānamahānagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya dasante vā veṭhetvā ādāya gacchanti, atha kho jigucchamānā oloketumpi anicchantā anapekkhā chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amataṃ nibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ udakagāhiniṃ chaḍḍetvā anapekkhāva gacchanti, evamahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānamahānagaraṃ pavisissāmi . Yathā ca koci puriso muttāmaṇiveḷuriyādīni nānāvidhāni ratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratanavināsabhayena te core chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evamayampi pūtikāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanāni me nassissanti, tasmā mayā imaṃ mahācorasadisaṃ karajakāyaṃ chaḍḍetvā nibbānamahānagaraṃ pavisituṃ vaṭṭatī』』ti. Tena vuttaṃ –

19.

『『Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

20.

『『Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

21.

『『Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

22.

『『Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

23.

『『Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

24.

『『Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

25.

『『Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

26.

『『Evameva imaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanābhayā』』ti.

Tattha yathāpi kuṇapaṃ purisoti yathāpi daharo yuvā maṇḍanakajātiko puriso ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyitvā harāyitvā jigucchitvā taṃ kuṇapaṃ mocetvā gaccheyya. Sukhīti sukhito. Serīti yathicchakavihārī. Nānākuṇapasañcayanti anekavidhakuṇaparāsibhūtaṃ 『『nānākuṇapapūrita』』ntipi pāṭho.

Uccāraṭṭhānamhīti uccārenti vaccaṃ karonti etthāti uccāro, uccāro ca so ṭhānaṃ ceti uccāraṭṭhānaṃ. Atha vā ussāsiyyatīti ussāso, vaccassetaṃ nāmaṃ, tassa ṭhānaṃ ussāsaṭṭhānaṃ, tasmiṃ ussāsaṭṭhānamhi, ukkāraṭṭhāneti attho. Vaccaṃ katvā yathā kuṭinti vaccaṃ katvā kuṭiṃ naranāriyo viyāti attho.

Jajjaranti jiṇṇaṃ. Palugganti palujjantiṃ, vikirantinti attho. Udagāhininti udakagāhiniṃ . Sāmīti nāvāsāmikā. Navacchiddanti cakkhusotādīhi navahi vaṇamukhehi chiddāvacchiddehi yuttattā navacchiddaṃ. Dhuvassavanti dhuvanissandaṃ, niccaṃ paggharaṇāsucinti attho.

Bhaṇḍamādiyāti yaṃkiñci ratanādikaṃ bhaṇḍaṃ ādiya. Bhaṇḍacchedabhayaṃdisvāti bhaṇḍassa acchindanena bhayaṃ disvāti attho. Evamevāti so bhaṇḍamādāya gacchanto puriso viya. Ayaṃ kāyoti ayaṃ pana kucchitānaṃ paramajegucchānaṃ āyoti kāyo. Āyoti upattiṭṭhānaṃ. Āyanti tatoti āyo, kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo. Mahācorasamo viyāti cakkhuādīhi rūpādīsu piyarūpesu sārajjanādivasena pāṇātipātādinnādānādicoro hutvā sabbakusalaṃ vilumpatīti mahācorasamo. Tasmā yathā so ratanabhaṇḍamādāya corehi saddhiṃ gacchanto puriso te core pahāya gacchati, evamevāhampi imaṃ mahācorasamaṃ kāyaṃ pahāya attano sotthibhāvakaraṃ maggaṃ gavesituṃ gamissāmīti atthasambandho veditabbo. Kusalacchedanābhayāti kusaladhammavilopanabhayenāti attho.

Athevaṃ sumedhapaṇḍito nānāvidhāhi upamāhi nekkhammakāraṇaṃ cintetvā punapi cintesi – 『『imaṃ mahādhanarāsiṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī』』ti gantvā rañño ārocesi – 『『ahaṃ, mahārāja, jātijarādīhi upaddutahadayo agārasmā anagāriyaṃ pabbajissāmi, mayhaṃ anekakoṭisatasahassaṃ dhanaṃ atthi, taṃ devo paṭipajjatū』』ti. Rājā āha – 『『na mayhaṃ te dhanena attho, tvaṃyeva yathicchakaṃ karohī』』ti.

So ca 『『sādhu devā』』ti nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaravaranagarasadisato amaranagarato nikkhamitvā ekakova nānāmigagaṇavante himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālaṃ katvā pañcadosavivajjitaṃ caṅkamaṃ māpetvā aṭṭhaguṇasamupetaṃ abhiññābalaṃ samāharituṃ navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇamupāgataṃ vākacīraṃ nivāsetvā pabbaji. Evaṃ pana so pabbajito aṭṭhadosasamākiṇṇaṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbadhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavasena padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Tena vuttaṃ –

27.

『『Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

28.

『『Himavantassāvidūre, dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

29.

『『Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ.

Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.

30.

『『Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

31.

『『Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

32.

『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

33.

『『Tatthappadhānaṃ padahiṃ, nissajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇi』』nti.

Tattha evāhanti evaṃ ahaṃ, heṭṭhā vuttappakārena cintetvāti attho. Nāthānāthānanti sanāthānamanāthānañca aḍḍhānañceva daliddānañca 『『atthikā gaṇhantū』』ti saha koṭṭhāgārehi datvāti attho. Himavantassāvidūreti himavantapabbatarājassa avidūre samīpe. Dhammiko nāma pabbatoti evaṃnāmako pabbato. Kasmā panāyaṃ dhammikoti? Yebhuyyena pana bodhisattā isipabbajjaṃ pabbajitvā taṃ pabbataṃ upanissāya abhiññāyo nibbattetvā samaṇadhammaṃ akaṃsu. Tasmā samaṇadhammassa nissayabhūtattā 『『dhammiko』』tveva pākaṭo ahosi. Assamo sukato mayhantiādinā sumedhapaṇḍitena assamapaṇṇasālā caṅkamā sahatthā māpitā viya vuttā, na ca pana sahatthā māpitā, kintu sakkena devena pesite vissakammunā devaputtena nimmitā. Bhagavā pana tadā attano puññānubhāvena nibbattaṃ taṃ sampadaṃ sandhāya – 『『sāriputta, tasmiṃ pabbate –

『Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita』』』nti. – ādimāha;

Tattha paṇṇasālāti paṇṇachadanasālā. Tatthāti tasmiṃ assamapade. Pañcadosavivajjitanti pañcahi caṅkamadosehi vivajjitaṃ. Katame pañca caṅkamadosā nāma? Thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti imehi pañcahi dosehi vivajjitaṃ. Ukkaṭṭhaparicchedena dīghato saṭṭhiratano vitthārato diyaḍḍharatano caṅkamo vutto. Atha vā pañcadosavivajjitanti pañcahi nīvaraṇadosehi vivajjitaṃ parihīnaṃ abhiññābalamāharinti iminā uttarapadena sambandho daṭṭhabbo (dha. sa. aṭṭha. nidānakathā, sumedhakathā). Aṭṭhaguṇasamupetanti 『『evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte』』ti evaṃ vuttehi aṭṭhaguṇehi (dī. ni. 1.244-245; ma. ni. 1.384-386, 431-433; pārā. 12-14) samannāgataṃ abhiññābalaṃ āhariṃ ānesinti attho.

Keci pana 『『aṭṭhahi samaṇasukhehi upetaṃ, aṭṭhimāni samaṇasukhāni nāma dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanadhaññādīsu gaṇhantesu rājapurisesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilopane nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti imehi aṭṭhahi samaṇasukhehi (apa. aṭṭha. 1.dūrenidāna, sumedhakathā; dha. sa. aṭṭha. nidānakathā) upetaṃ samupetaṃ assamaṃ māpesi』』nti assamena sambandhaṃ katvā vadanti, taṃ pāḷiyā na sameti.

Sāṭakanti vatthaṃ. Tatthāti tasmiṃ assame. Navadosamupāgatanti, sāriputta, tattha vasanto attano nivatthapārutaṃ mahagghasāṭakaṃ pajahiṃ pariccajiṃ. Sāṭakaṃ pajahanto ca tattha nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā pakāsitā. Katame nava? Sāṭakassa mahagghabhāvo, parapaṭibaddhabhāvo, paribhogena lahukaṃ kilissanabhāvo, kiliṭṭho ca dhovitabbo puna rajitabbo ca hoti paribhogena jīraṇabhāvo, jiṇṇassa puna tunnakaraṇaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti puna pariyesanāya durabhisambhavabhāvo, tāpasapabbajjāya ananucchavikabhāvo, paccatthikānaṃ sādhāraṇabhāvo, yathā naṃ na paccatthikā gaṇhanti, evaṃ gopetabbo hoti paridahato vibhūsanaṭṭhānabhāvo, gahetvā carantassa mahicchabhāvoti etehi navahi dosehi (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) upagataṃ sāṭakaṃ pahāya vākacīraṃ nivāsesinti dīpeti. Vākacīranti muñjatiṇaṃ hīrāhīraṃ katvā ganthetvā kataṃ vākamayacīraṃ nivāsanapārupanatthāya ādiyinti attho. Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi upetaṃ. Ettha guṇa-saddo ānisaṃsaṭṭho 『『sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』tiādīsu (ma. ni. 3.379) viya. Ma-kāro padasandhikaro. Vākacīrasmiṃ dvādasānisaṃsā appagghatā, aparāyattatā, sahatthā kātuṃ sakkuṇeyyatā, paribhogena jiṇṇepi sibbitabbābhāvo, corabhayābhāvo pariyesantassa sukhena karaṇabhāvo, tāpasapabbajjāya sāruppabhāvo, sevamānassa vibhūsanaṭṭhānābhāvo, cīvarappaccaye appicchabhāvo , paribhogasukhabhāvo, vākuppattiyā sulabhabhāvo, vākacīre naṭṭhepi anapekkhabhāvoti imehi dvādasahi guṇehi sampannaṃ (apa. aṭṭha. 1.dūrenidāna, sumedhakathā; dha. sa. aṭṭha. nidānakathā).

Atha sumedhapaṇḍito tattha paṇṇasālāyaṃ viharanto paccūsasamaye paccuṭṭhāya attano nikkhamanakāraṇaṃ paccavekkhamāno evaṃ kira cintesi – 『『ahaṃ pana navakanakakaṭakanūpurādisaṅghaṭṭanasaddasammissita-madhurahasitakathitagehajanaramaṇīyaṃ uḷāravibhavasobhitaṃ suravarabhavanākāramagāraṃ kheḷapiṇḍaṃ viya pahāya vivekārāmatāya sabbajanapāpapavāhanaṃ tapovanaṃ paviṭṭhosmi, idha pana me paṇṇasālāya vāso dutiyo gharāvāso viya hoti, handāhaṃ rukkhamūle vaseyya』』nti. Tena vuttaṃ –

31.

『『Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka』』nti.

Tattha aṭṭhadosasamākiṇṇanti aṭṭhahi dosehi samākiṇṇaṃ saṃyuttaṃ. Katamehi aṭṭhahi? Mahāsambhārehi nipphādanīyatā, tiṇapaṇṇamattikādīhi niccaṃ paṭijagganīyatā, senāsanaṃ nāma mahallakassa pāpuṇātīti avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti vuṭṭhāpanīyabhāvo, sītuṇhassa paṭighātena kāyassa sukhumālakaraṇabhāvo, gharaṃ paviṭṭhena yaṃ kiñci pāpaṃ sakkā kātunti garahapaṭicchādanakaraṇabhāvo, 『『mayhamida』』nti sapariggahabhāvo, gehassa atthibhāvo sadutiyakavāso, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvoti iti ime aṭṭha ādīnave (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) disvā mahāsatto paṇṇasālaṃ pajahiṃ.

Guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ, rukkhamūlaṃ upagatosmīti attho. Katamehi dasahi? Appasamārambhatā, upagamanamattamevettha hotīti sulabhānavajjatā, abhiṇhaṃ tarupaṇṇavikāradassanena aniccasaññāsamuṭṭhāpanatā, senāsanamaccherābhāvo, tattha hi pāpaṃ karonto lajjatīti pāpakaraṇārahābhāvo, pariggahakaraṇābhāvo, devatāhi saha vāso, channapaṭikkhepo, paribhogasukhatā, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvoti iti ime dasa guṇe (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) disvā rukkhamūlaṃ upagatosmīti vadati. Āha ca –

『『Vaṇṇito buddhaseṭṭhena, nissayoti ca bhāsito;

Nivāso pavivittassa, rukkhamūlasamo kuto.

『『Āvāsamaccherahare, devatāparipālite;

Pavivitte vasanto hi, rukkhamūlamhi subbato.

『『Abhirattāni nīlāni, paṇḍūni patitāni ca;

Passanto tarupaṇṇāni, niccasaññaṃ panūdati.

『『Tasmā hi buddhadāyajjaṃ, bhāvanābhiratālayaṃ;

Vivittaṃ nātimaññeyya, rukkhamūlaṃ vicakkhaṇo』』ti. (visuddhi. 1.32);

Atha sumedhapaṇḍito paṇṇasālāya diṭṭhadoso hutvā rukkhamūlasenāsane laddhānisaṃso viharanto uttaripi cintesi – 『『āhāratthāya me gāmagamanaṃ āhārapariyesanadukkhaṃ, nāhaṃ kenaci pārijuññena nikkhamitvā āhāratthāya pabbajito, āhārapariyesanamūlassa ca dukkhassa pamāṇaṃ natthi, yaṃnūnāhaṃ pavattaphalena yāpeyya』』nti. Imaṃ pana atthavisesaṃ dīpento –

32-33. 『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato.

Anekaguṇasampannaṃ, pavattaphalamādiyi』』nti. – ādimāha;

Tattha vāpitanti vapitvā nipphannaṃ. Ropitanti ropitvā nipphannaṃ, vapanaropanavasena duvidhāva sassanipphatti, taṃ duvidhampi attano appicchatāya pahāya pavattaphalena yāpesiṃ. Pavattaphalanti sayameva patitaphalaṃ. Ādiyinti paribhuñjiṃ.

『『Pavattaphalasantuṭṭho, aparāyattajīviko;

Pahīnāhāraloluppo, hoti cātuddiso muni.

『『Jahāti rasataṇhañca, ājīvo tassa sujjhati;

Tasmā hi nātimaññeyya, pavattaphalabhojana』』nti. (visuddhi. 1.26 thokaṃ visadisaṃ) –

Evaṃ pavattamāno sumedhapaṇḍito nacirasseva antosattāhe aṭṭha samāpattiyo pañca abhiññāyo ca pāpuṇi. Imamatthaṃ pakāsentena 『『tatthappadhānaṃpadahi』』ntiādi vuttaṃ. Tattha tatthāti tasmiṃ assame. Padhānanti vīriyaṃ, vīriyañhi padahitabbato padhānabhāvakaraṇato vā 『『padhāna』』nti vuccati. Padahinti vīriyamārabhiṃ. Nissajjaṭṭhānacaṅkameti nisajjāya ca ṭhānena ca caṅkamena ca.

Sumedhapaṇḍito pana seyyaṃ paṭikkhipitvā nisajjaṭṭhānacaṅkameheva rattindivaṃ vītināmetvā sattāhabbhantareyeva abhiññābalaṃ pāpuṇi. Evaṃ pana abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente tadā sabbajanasaṅgahakaro mārabalabhayaṃkaro ñāṇadīpaṅkaro dīpaṅkaro nāma satthā loke udapādi.

Saṅkhepeneva tassāyamānupubbikathā – ayaṃ kira dīpaṅkaro nāma mahāsatto samattiṃsa pāramiyo pūretvā vessantarattabhāvasadise attabhāve ṭhito pathavikampanādīni mahādānāni datvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi sannipatitvā –

『『Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti. (bu. vaṃ. 1.67) –

Vutte tato so devatānaṃ vacanaṃ sutvā ca pañca mahāvilokanāni viloketvā tato cuto rammavatīnagare attano yasavibhūtiyā vijitavāsudevassa naradevassa sudevassa nāma rañño kule sumedhāya deviyā kucchismiṃ āsāḷhipuṇṇamiyā uttarāsāḷhanakkhattena paṭisandhiṃ gahetvā mahatā parivārena parihariyamāno mahādeviyā kucchimhi maṇikūṭagato viya kenaci asucinā amakkhito dasa māse vasitvā saliladharavivaragato saradakālacando viya tassā udarato nikkhami.

Dvattiṃsa pubbanimittāni

Tassa pana dīpaṅkarakumārassa paṭisandhikkhaṇepi vijātakkhaṇepi dvattiṃsa pubbanimittāni pāṭihāriyāni pāturahesuṃ. Sabbasabbaññubodhisattesu mātukucchiṃ okkamantesu nikkhamantesu sambujjhantesu dhammacakkaṃ pavattantesūti imesu catūsu ṭhānesu dvattiṃsa pāṭihāriyāni pavattanteva. Tasmā mayā pākaṭattā dīpaṅkarakumārassa jātiyaṃ dassitāni –

『『Dīpaṅkare cārukare kumāre, sivaṃkare santikareva jāte;

Pakampi saṅkampi tadā samantā, sahassasaṅkhyā dasalokadhātu.

『『Cakkavāḷasahassesu, dasasahasseva devatā;

Ekasmiṃ cakkavāḷasmiṃ, tadā sannipatiṃsu tā.

『『Bodhisattaṃ mahāsattaṃ, jātamattantu devatā;

Paṭhamaṃ paṭiggaṇhiṃsu, pacchā taṃ manujā pana.

『『Avāditā kenaci cammanaddhā, supokkharā dundubhiyo ca vīṇā;

Aghaṭṭitānābharaṇāni tasmiṃ, khaṇe samantā madhuraṃ raviṃsu.

『『Chijjiṃsu sabbattha ca bandhanāni, sayaṃ vigacchiṃsu ca sabbarogā;

Rūpāni passiṃsu ca jātiandhā, saddaṃ samantā badhirā suṇiṃsu.

『『Anussatiṃ jātijaḷā manussā, labhiṃsu yānaṃ padasāva paṅgulā;

Videsayātā sayameva nāvā, sapaṭṭanaṃ sīghamupāgamiṃsu.

『『Ākāsaṭṭhaṃ bhūmigatañca sabbaṃ, sayaṃ samantā ratanaṃ viroci;

Nibbāyi ghore niraye hutāso, nadīsu toyampi ca nappavatti.

『『Lokantare dukkhanirantarepi, pabhā uḷārā vipulā ahosi;

Tathā tadā santataraṅgamālo, mahāsamuddo madhurodakoyaṃ.

『『Na vāyi vāto pharuso kharo vā, samphullapupphā taravo ahesuṃ;

Viroci cando adhikaṃ satāro, na cāpi uṇho sūriyo ahosi.

『『Khagā nabhamhāpi ca rukkhato ca, haṭṭhāva heṭṭhā pathaviṃ bhajiṃsu;

Mahācatuddīpagato ca megho, pavassi toyaṃ madhuraṃ samantā.

『『Ṭhatvāva dibbe bhavane sakasmiṃ, pasannacittā pana devatāyo;

Nacciṃsu gāyiṃsu ca vādayiṃsu, seḷiṃsu tā keḷimakaṃsu ceva.

『『Sayaṃ kira dvāramahākavāṭā, khaṇeva tasmiṃ vivaṭā ahesuṃ;

Mahājane neva khudā pipāsā, pīḷesi lokaṃ kira kañci kañci.

『『Ye niccaverā pana pāṇisaṅghā, te mettacittaṃ paramaṃ labhiṃsu;

Kākā ulūkehi cariṃsu saddhiṃ, koṇā varāhehi akaṃsu keḷiṃ.

『『Ghorāpi sappānamukhāpi sappā, kīḷiṃsu kāmaṃ nakulehi saddhiṃ;

Gaṇhiṃsu majjārasiresu yūkā, vissatthacittā gharamūsikāpi.

『『Buddhantarenāpi aladdhatoye, pisācaloke vigatā pipāsā;

Khujjā ahesuṃ samacārukāyā, mūgā ca vācaṃ madhuraṃ lapiṃsu.

『『Pasannacittā pana pāṇisaṅghā, tadaññamaññaṃ piyamālapiṃsu;

Assā ca hesiṃsu pahaṭṭhacittā, gajjiṃsu mattā varavāraṇāpi.

『『Surabhicandanacuṇṇasamākulā , kusumakuṅkumadhūpasugandhinī;

Vividhacārumahaddhajamālinī, dasasahassi ahosi samantato』』ti.

Tatra hissa dasasahassilokadhātukampo sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahāreneva sannipatitvā dhammapaṭiggahaṇassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, cammanaddhadundubhīnaṃ sayameva vajjanaṃ mahantiyā dhammabheriyā anusāvanassa pubbanimittaṃ, vīṇābharaṇānaṃ sayameva vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ, bandhanānaṃ sayameva chedo asmimānasamucchedassa pubbanimittaṃ, mahājanassa sabbarogavigamo catusaccaphalapaṭilābhassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, badhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ.

Jātijaḷānaṃ anussatuppādo catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, paṅgulānaṃ padasā gamanaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ, videsagatānaṃ nāvānaṃ sapaṭṭanāgamanaṃ catupaṭisambhidādhigamassa, ratanānaṃ sayameva virocanaṃ dhammobhāsapaṭilābhassa, niraye agginibbāyanaṃ ekādasagginibbāyanassa, nadīsu toyassa nappavattanaṃ catuvesārajjapaṭilābhassa, lokantare āloko avijjandhakāraṃ vidhametvā ñāṇalokadassanassa, mahāsamuddassa madhurodakatā nibbānarasena ekarasabhāvassa, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhedanassa, tarūnaṃ pupphitabhāvo vimuttipupphehi pupphitabhāvassa pubbanimittaṃ.

Candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa nātiuṇhavimalabhāvo kāyikacetasikasukhuppattiyā, khagānaṃ nagādīhi pathavigamanaṃ ovādaṃ sutvā mahājanassa pāṇehi saraṇagamanassa, mahato catuddīpagatameghassa pavassanaṃ mahato dhammavassassa, devatānaṃ sakasakabhavanesveva ṭhatvā naccādīhi kīḷanaṃ buddhabhāvaṃ patvā udānudānassa, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa, khudāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa, verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa, dasasahassilokadhātuyā ekadhajamālitā ariyadhajamālitāya pubbanimittaṃ, sesavisesā pana sesabuddhaguṇapaṭilābhassa pubbanimittānīti veditabbā.

Atha dīpaṅkarakumāro mahatiyā sampattiyā paricāriyamāno anukkamena bhaddaṃ yobbanaṃ patvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasirimanubhavanto uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā sañjātasaṃvego nivattitvā sudassananagarasadisavibhavasobhaṃ rammavatī nāma nagaraṃ pāvisi. Nagaraṃ pavisitvā puna catutthavāre hatthācariyaṃ pakkosāpetvā etadavoca – 『『ahaṃ, tāta, uyyānadassanatthāya nikkhamissāmi hatthiyānāni kappāpehī』』ti. So 『『sādhu, devā』』ti paṭisuṇitvā caturāsītihatthisahassāni kappāpesi. Atha vissakammo nāma devaputto bodhisattaṃ nānāvirāgavasananivāsanaṃ āmukkamuttāhārakeyūraṃ ruciranavakanakakaṭakamakuṭakuṇḍaladharaṃ paramasurabhikusumamālasamalaṅkatasiroruhaṃ samalaṅkari kira. Atha dīpaṅkarakumāro devakumāro viya caturāsītiyā hatthisahassehi parivuto hatthikkhandhavaragato mahatā balakāyena parivuto ratijananaṃ uyyānaṃ pavisitvā hatthikkhandhato oruyha taṃ uyyānamanusañcaritvā paramaruciradassane sakahadayasītale silātale nisīditvā pabbajjāya cittaṃ uppādesi . Taṅkhaṇaññeva suddhāvāsakhīṇāsavo mahābrahmā aṭṭha samaṇaparikkhāre ādāya mahāpurisassa cakkhupathe pāturahosi.

Mahāpuriso taṃ disvā – 『『kimida』』nti pucchitvā, 『『samaṇaparikkhāro』』ti sutvā alaṅkārabhaṇḍaṃ omuñcitvā pasādhanabhaṇḍāgārikassa hatthe datvā maṅgalakhaggamādāya saddhiṃ makuṭena kese chinditvā antalikkhe ākāse ukkhipi. Atha sakko devarājā suvaṇṇacaṅkoṭakena taṃ kesamakuṭaṃ ādāya sinerumuddhani tiyojanappamāṇaṃ indanīlamaṇimayaṃ makuṭacetiyaṃ nāma akāsi. Atha mahāpuriso devadattiyaṃ arahattadhajaṃ kāsāvaṃ paridahitvā sāṭakayugaṃ ākāse khipi. Taṃ brahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ cetiyamakāsi. Dīpaṅkarakumāraṃ pana pabbajantaṃ ekā purisakoṭi anupabbaji. Tāya pana parisāya parivuto bodhisatto dasa māse padhānacariyaṃ acari. Atha visākhapuṇṇamāya aññataraṃ nagaraṃ piṇḍāya pāvisi.

Tasmiṃ kira nagare taṃdivasaṃ devatānaṃ balikaraṇatthāya nirudakapāyāsaṃ paciṃsu. Tassa pana mahāsattassa saparisassa piṇḍāya paviṭṭhassa manussā adaṃsu. Taṃ kira sabbesaṃ koṭisaṅkhyāyānaṃ bhikkhūnaṃ pariyattaṃ ahosi. Mahāpurisassa pana patte devatā dibbojaṃ pakkhipiṃsu. Taṃ paribhuñjitvā tattheva sālavane divāvihāraṃ vītināmetvā sāyanhasamaye paṭisallānā vuṭṭhāya gaṇaṃ vissajjetvā sunandena nāmājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā pipphalibodhirukkhamūlaṃ gantvā tiṇasantharaṃ santharitvā navutihatthaṃ bodhikkhandhaṃ piṭṭhito katvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhahitvā bodhirukkhamūle nisīdi.

Tato mārabalaṃ vidhamitvā rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme anulomapaṭilomavasena paccayākāraṃ sammasitvā ānāpānacatutthajjhānaṃ samāpajjitvā tato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā aruṇodaye ariyamaggena sakalabuddhaguṇe paṭivijjhitvā buddhasīhanādaṃ naditvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno dhammadesanaṃ paṭiññāya sunandārāme dhammacakkaṃ pavattetvā koṭisatānaṃ devamanussānaṃ dhammāmataṃ pāyetvā catuddīpikamahāmegho viya dhammavassaṃ vassento mahājanassa bandhanamokkhaṃ karonto janapadacārikaṃ vicari.

Tadā kira sumedhapaṇḍito samāpattisukhena vītināmento neva pathavikampanamaddasa na tāni nimittāni. Tena vuttaṃ –

34.

『『Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

35.

『『Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito』』ti.

Tattha evanti idāni vattabbaṃ nidasseti. Meti mama. Siddhippattassāti pañcābhiññāsiddhippattassa. Vasībhūtassāti bhūtavasissa, ciṇṇavasībhāvamupagatassāti attho. Sāsaneti vivekamānasānaṃ sāsane, anādaralakkhaṇe sāmivacanaṃ daṭṭhabbaṃ. Jinoti kilesārijayanena jino.

Uppajjanteti paṭisandhiggahaṇe. Jāyanteti mātukucchito nikkhamane. Bujjhanteti anuttaraṃ sammāsambodhiṃ abhisambujjhante. Dhammadesaneti dhammacakkappavattane. Caturonimitteti cattāri nimittāni. Dīpaṅkarassa dasabalassa paṭisandhi-jāti-bodhi-dhammacakkappavattanesu catūsu ṭhānesu dasasahassilokadhātukampanādīni nimittānīti attho. Etthāha – tāni pana bahūni nimittāni, kasmā 『『caturo nimitte』』ti vuttaṃ, ayuttaṃ nanūti? Nāyuttaṃ, yadipi etāni bahūni nimittāni, catūsu ṭhānesu pana pavattattā 『『caturo nimitte』』ti vuttaṃ. Nāddasanti nāddasiṃ. Idāni tesaṃ catunnaṃ nimittānaṃ adassane kāraṇaṃ niddisanto 『『jhānaratisamappito』』ti āha. Jhānaratīti samāpattisukhassetaṃ adhivacanaṃ. Jhānaratiyā samappitattā samaṅgībhūtattā tāni nimittāni nāddasanti attho.

Atha tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno paramarammaṃ rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino 『『dīpaṅkaro kira dasabalo anuttaraṃ sammāsambodhiṃ patvā pavattitavaradhammacakko anupubbena cārikaṃ caramāno rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī』』ti sutvā sappiādīni bhesajjāni gahetvā bhuttapātarāsā suddhuttarāsaṅgā pupphadhūpagandhahatthā yena buddho tenupasaṅkamiṃsu, upasaṅkamitvā satthāraṃ vanditvā pupphādīhi pūjetvā ekamantaṃ nisīditvā atimadhuraṃ dhammakathaṃ sutvā svātanāya bhagavantaṃ nimantetvā uṭṭhāyāsanā dasabalaṃ padakkhiṇaṃ katvā pakkamiṃsu.

Te punadivase asadisamahādānaṃ sajjetvā maṇḍapaṃ kāretvā vimalakomalehi nīluppalehi chādetvā catujjātigandhena paribhaṇḍaṃ kāretvā lājapañcamāni surabhikusumāni vikiritvā maṇḍapassa catūsu koṇesu sītalamadhuravāripuṇṇā cāṭiyo ṭhapetvā kadalipaṇṇehi pidahitvā maṇḍapopari jayasumanakusumasadisaṃ paramaruciradassanaṃ celavitānaṃ bandhitvā suvaṇṇamaṇirajatatārakāhi racayitvā tattha gandhadāmapupphadāmapattadāmaratanadāmāni olambetvā dhūpehi duddinaṃ katvā sakalañca taṃ rammaṃ rammanagaraṃ sammaṭṭhaṃ saphalakadaliyo ca pupphasamalaṅkate puṇṇaghaṭe ca ṭhapāpetvā nānāvirāgā dhajapaṭākāyo ca samussāpetvā mahāvīthiyā ubhosu passesu sāṇipākārehi parikkhipitvā dīpaṅkaradasabalassa āgamanamaggaṃ alaṅkarontā udakaparibhinnaṭṭhānesu paṃsuṃ pakkhipitvā cikkhallakampi pathaviṃ asamaṃ samaṃ katvā muttāsadisāhi vālukāhi ākiranti, lājapañcamehi ca pupphehi ākiranti, saphalakadalikamuke ca patiṭṭhāpenti.

Atha tasmiṃ kāle sumedhatāpaso attano assamapadato uggantvā rammanagaravāsīnaṃ tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhapahaṭṭhe maggaṃ sodhente ca alaṅkaronte ca disvā – 『『kiṃ nu kho kāraṇa』』nti cintetvā sabbesaṃ passantānaññeva ākāsato oruyha ekamante ṭhatvā te manusse pucchi – 『『ambho! Kassatthāya tumhe imaṃ maggaṃ sodhethā』』ti? Tena vuttaṃ –

36.

『『Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

37.

『『Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

38.

『『Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

39.

『『Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyana』』nti.

Tattha paccantadesavisayeti majjhimadesasseva ekapasse paccantadesasaññite janapade. Tassa āgamanaṃ magganti tena āgantabbaṃ magganti attho. Ahaṃ tena samayenāti ahaṃ tasmiṃ samaye, bhummatthe cetaṃ karaṇavacanaṃ daṭṭhabbaṃ. Sakassamāti attano assamapadato nikkhamitvā. Dhunantoti odhunanto. 『『Tena samayena』』 ca, 『『tadā』』 cāti imesaṃ dvinnaṃ padānaṃ ekatthattā purimassa nikkhamanakiriyāya pacchimassa ca gamanakiriyāya saddhiṃ sambandho veditabbo, itarathā punaruttidosā na muccati. Tadāti tasmiṃ samaye.

Vedajātanti sañjātasomanassaṃ. Tuṭṭhahaṭṭhaṃ pamoditanti imāni tīṇi padāni aññamaññavevacanāni aññamaññassa atthadīpanāni. Atha vā sukhena tuṭṭhaṃ, pītiyā haṭṭhaṃ, pāmojjena pamuditaṃ. Orohitvānāti otaritvā. Manusse pucchīti mānuse pucchi. Ayameva vā pāṭho. Tāvadeti tadā, taṅkhaṇeyevāti attho. Idāni pucchitamatthaṃ dassentena 『『tuṭṭhahaṭṭho pamudito』』tiādi vuttaṃ. Tattha ayaṃ mahājano tuṭṭhahaṭṭho pamoditahadayo hutvā maggaṃ sodheti, kiṃ kāraṇā sodheti, kassatthāya vā sodhetīti? Evaṃ 『『sodheti』』 saddaṃ āharitvā attho daṭṭhabbo, itarathā na yujjati. Sodhīyatīti suddhabhāvo karīyati. Maggo añjasaṃ vaṭumāyananti maggassevetāni vevacanāni.

Evaṃ tena sumedhatāpasena puṭṭhā te manussā āhaṃsu – 『『bhante sumedha, kiṃ na jānātha dīpaṅkaro nāma buddho anuttaraṃ sammāsambodhiṃ patvā pavattitavaradhammacakko janapadacārikaṃ caramāno anukkamena amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati, mayaṃ taṃ bhagavantaṃ nimantayitvā tasseva buddhassa bhagavato āgamanamaggaṃ sodhemā』』ti. Tato taṃ sutvā sumedhapaṇḍito cintesi – 『『buddhoti kho panesa ghosopi dullabho, pageva buddhuppādo, tena hi mayāpi imehi manussehi saddhiṃ dasabalassa āgamanamaggaṃ sodhetuṃ vaṭṭatī』』ti. So te manusse āha – 『『sace, bho, tumhe imaṃ maggaṃ buddhassa sodhetha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ buddhassa maggaṃ sodhessāmī』』ti. Tato te 『『sādhū』』ti sampaṭicchitvā – 『『ayaṃ sumedhapaṇḍito mahiddhiko mahānubhāvo』』ti jānamānā dubbisodhanaṃ udakasambhinnaṃ ativiya visamaṃ ekaṃ okāsaṃ sallakkhetvā – 『『imaṃ okāsaṃ tumhe sodhetha alaṅkarotha cā』』ti adaṃsu. Tato sumedhapaṇḍito buddhārammaṇaṃ pītiṃ uppādetvā cintesi – 『『ahaṃ pana imaṃ okāsaṃ iddhiyā paramadassanīyaṃ kātuṃ pahomi, evaṃ kate pana maṃ na paritosessati. Ajja pana mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī』』ti paṃsuṃ āharitvā taṃ padesaṃ pūreti.

Tassa pana tasmiṃ padese asodhite vippakateyeva rammanagaravāsino manussā bhagavato kālamārocesuṃ – 『『niṭṭhitaṃ, bhante, bhatta』』nti. Evaṃ tehi kāle ārocite dasabalo jayasumanakusumasadisavaṇṇaṃ dupaṭṭacīvaraṃ timaṇḍalaṃ paṭicchādetvā nivāsetvā tassupari suvaṇṇapāmaṅgena jayasumanakusumakalāpaṃ parikkhipanto viya vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā kanakagirisikharamatthake lākhārasaṃ parisiñcanto viya suvaṇṇacetiyaṃ pavāḷajālena parikkhipanto viya ca suvaṇṇagghikaṃ rattakambalena paṭimuñcanto viya ca saradasamayarajanikaraṃ rattavalāhakena paṭicchādento viya ca lākhārasena tintakiṃsukakusumasadisavaṇṇaṃ rattavarapaṃsukūlacīvaraṃ pārupitvā gandhakuṭidvārato kañcanaguhato sīho viya nikkhamitvā gandhakuṭipamukhe aṭṭhāsi. Atha sabbe bhikkhū attano attano pattacīvaramādāya bhagavantaṃ parivārayiṃsu. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ –

『『Appicchā pana santuṭṭhā, vattāro vacanakkhamā;

Pavivittā asaṃsaṭṭhā, vinītā pāpagarahino.

『『Sabbepi sīlasampannā, samādhijjhānakovidā;

Paññāvimuttisampannā, tipañcacaraṇāyutā.

『『Khīṇāsavā vasippattā, iddhimanto yasassino;

Santindriyā damappattā, suddhā khīṇapunabbhavā』』ti.

Iti bhagavā sayaṃ vītarāgo vītarāgehi vītadoso vītadosehi vītamoho vītamohehi parivuto ativiya virocittha. Atha satthā mahānubhāvānaṃ khīṇāsavānaṃ chaḷabhiññānaṃ catūhi satasahassehi parivuto marugaṇaparivuto dasasatanayano viya brahmagaṇaparivuto hāritamahābrahmā viya ca aparimitasamayasamupacitakusalabalajanitāya anopamāya buddhalīḷāya tārāgaṇaparivuto saradasamayarajanikaro viya ca gaganatalaṃ taṃ maggaṃ alaṅkatapaṭiyattaṃ paṭipajji.

『『Suvaṇṇavaṇṇāya pabhāya dhīro, suvaṇṇavaṇṇe kira maggarukkhe;

Suvaṇṇavaṇṇe kusume karonto, suvaṇṇavaṇṇo paṭipajji maggaṃ』』.

Sumedhatāpasopi tena alaṅkatapaṭiyattena maggena āgacchantassa dīpaṅkarassa bhagavato dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya parikkhepaṃ sassirikaṃ indanīlamaṇisadisaṃ ākāse nānappakārā vijjulatā viya chabbaṇṇabuddharasmiyo vissajjentaṃ rūpasobhaggappattaṃ attabhāvaṃ akkhīni ummīletvā oloketvā – 『『ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭatī』』ti, 『『mā bhagavā kalale akkami, maṇimayaphalakasetuṃ akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ akkamanto gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā』』ti kese mocetvā ajinajaṭāvākacīrāni kāḷavaṇṇe kalale pattharitvā tattheva kalalapiṭṭhe nipajji. Tena vuttaṃ –

40.

『『Te me puṭṭhā viyākaṃsu, buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ.

41.

『『Buddhoti vacanaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

42.

『『Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

Idha bījāni ropissaṃ, khaṇo ve mā upaccagā.

43.

『『Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.

44.

『『Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

45.

『『Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

46.

『『Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

47.

『『Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

48.

『『Devā dibbehi turiyehi, manussā mānusehi ca;

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

49.

『『Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

50.

『『Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

51.

『『Campakaṃ saralaṃ nīpaṃ, nāgapunnāgaketalaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

52.

『『Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

53.

『『Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī』』ti.

Tattha viyākaṃsūti byākariṃsu. 『『Dīpaṅkaro nāma jino, tassa sodhīyati patho』』tipi pāṭho. Somanassaṃ pavedayinti somanassamanubhavinti attho. Tattha ṭhatvāti yasmiṃ padese ākāsato otari, tattheva ṭhatvā. Saṃviggamānasoti pītivimhitamānaso. Idhāti imasmiṃ dīpaṅkare puññakkhette. Bījānīti kusalabījāni. Ropissanti ropissāmi. Khaṇoti aṭṭhakkhaṇavirahito navamo khaṇasannipāto. Atidullabho so mayā paṭiladdho. Veti nipātamattaṃ. Mā upaccagāti so mā accagamā, mā atikkamīti attho. Dadāthāti detha. Teti ye me puṭṭhā manussā, teti attho. Sodhemahaṃ tadāti sodhemi ahaṃ tadā. Aniṭṭhiteti apariyosite vippakate. Khīṇāsavehīti ettha cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavoti (cūḷani. jatukaṇṇimāṇavapucchāniddesa 69) ime cattāro āsavā yesaṃ khīṇā pahīnā samucchinnā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, te khīṇāsavā, tehi khīṇāsavehi. Khīṇāsavattāyeva vimalehi.

Devā manusse passantīti ettha devānaṃ manussadassane vattabbaṃ natthi, pakatidassanavasena pana yathā manussā idha ṭhatvā passanti, evaṃ devāpi manusse passantīti attho. Devatāti deve. Ubhopīti ubho devamanussā. Pañjalikāti katapañjalikā, ubhopi hatthe sirasi patiṭṭhāpetvāti attho. Anuyanti tathāgatanti tathāgatassa pacchato yanti, anuyoge sati sāmiatthe upayogavacanaṃ hotīti lakkhaṇaṃ. Tena vuttaṃ 『『anuyanti tathāgata』』nti. Vajjayantāti vādentā.

Mandāravanti mandāravapupphaṃ. Disodisanti disato disato. Okirantīti avakiranti. Ākāsanabhagatāti ākāsasaṅkhāte nabhasi gatā. Atha vā ākāsaṃ gatā saggagatāva. 『『Nabho』』ti hi saggo vuccati. Marūti amarā. Saralanti saralatarukusumaṃ. Nīpanti kadambapupphaṃ. Nāgapunnāgaketakanti nāgapunnāgaketakapupphāni ca. Bhūmitalagatāti bhūmigatā.

Kesemuñcitvāhanti ahaṃ kese baddhā kalāpakuṭilajaṭā muñcitvā, vippakiritvāti attho. Tatthāti mayhaṃ dinne okāse. Cammakanti cammakkhaṇḍaṃ. Kalaleti cikkhallakaddame. Avakujjoti adhomukho hutvā. Nipajjahanti nipajjiṃ ahaṃ. Mā nanti ettha māti paṭisedhatthe nipāto. Nanti padapūraṇatthe nipāto, buddho kalale mā akkamitthāti attho. Hitāya me bhavissatīti taṃ kalale anakkamanaṃ dīgharattaṃ mama hitatthāya bhavissatīti. 『『Sukhāya me bhavissatī』』tipi pāṭho.

Tato sumedhapaṇḍito kalalapiṭṭhe nipanno evaṃ cintesi – 『『sacāhaṃ iccheyyaṃ sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ, aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ me patirūpa』』nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –

54.

『『Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

Icchamāno ahaṃ ajja, kilese jhāpaye mama.

55.

『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

56.

『『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

57.

『『Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

58.

『『Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevaka』』nti.

Tattha pathaviyaṃ nipannassāti puthaviyā nipannassa. Ayameva vā pāṭho. Cetasoti cetaso parivitakko ahosīti attho. 『『Evaṃ me āsi cetanā』』tipi pāṭho. Icchamānoti ākaṅkhamāno. Kileseti kilissanti upatāpentīti kilesā, rāgādayo dasa. Jhāpayeti jhāpeyyaṃ, mama kilese jhāpaye ahanti attho.

Kinti paṭikkhepavacanaṃ. Aññātavesenāti apākaṭavesena, aviññātena paṭicchannena. Idha pana bhikkhū viya āsavakkhayaṃ katvā kiṃ, buddhakare dhamme pūretvā paṭisandhijātibodhidhammacakkappavattanesu mahāpathavikampanaṃ katvā buddho bodhetā, tiṇṇo tāretā, mutto mocetā bhaveyyanti adhippāyo. Sadevaketi sadevake loke.

Thāmadassināti attano thāmabalaṃ passamānena. Santāressanti santāressāmi. Sadevakanti sadevakaṃ sattanikāyaṃ, sadevakaṃ lokaṃ vā. Adhikārenāti adhivisiṭṭhena kārena, buddhassa mama jīvitaṃ pariccajitvā kalalapiṭṭhe sayanenādhikārenāti attho.

Saṃsārasotanti kammakilesavasena yonigativiññāṇaṭṭhitinavasattāvāsesu ito cito ca saṃsaraṇaṃ saṃsāro. Yathāha –

『『Khandhānañca paṭipāṭi, dhātuāyatanānañca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī』』ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhāpadaniddesa; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; cūḷani. aṭṭha. 6; paṭi. ma. aṭṭha. 2.1.117);

Saṃsāro ca so sotaṃ ceti saṃsārasotaṃ, taṃ saṃsārasotaṃ. Atha vā saṃsārassa sotaṃ saṃsārasotaṃ, saṃsārakāraṇaṃ taṇhāsotaṃ chinditvāti attho. Tayo bhaveti kāmarūpārūpabhave. Tibhavanibbattakakammakilesā tayo bhavāti adhippetā. Dhammanāvanti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. So hi caturoghuttaraṇaṭṭhena 『『dhammanāvā』』ti vuccati. Samāruyhāti āruyha. Santāressanti santāressāmi. Yasmā pana buddhattaṃ patthentassa –

59.

『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhati』』.

Tattha manussattanti manussattabhāveyeva ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgajātiādīsu ṭhitānaṃ. Kasmāti ce? Ahetukabhāvato.

Liṅgasampattīti manussattabhāve vattamānassāpi purisaliṅge ṭhitasseva patthanā samijjhati, na itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā samijjhati . Kasmāti ce? Lakkhaṇapāripūriyā abhāvato. Vuttañhetaṃ – 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho』』ti (ma. ni. 3.130; a. ni. 1.279; vibha. 809) vitthāro. Tasmā itthiliṅge ṭhitassa manussajātikassāpi patthanā na samijjhati.

Hetūti purisassāpi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa.

Satthāradassananti sace jīvamānakabuddhasseva santike pattheti patthanā samijjhati. Parinibbute bhagavati cetiyassa santike vā bodhirukkhamūle vā paṭimāya vā paccekabuddhabuddhasāvakānaṃ vā santike patthanā na samijjhati. Kasmā? Bhabbābhabbake ñatvā kammavipākaparicchedakañāṇena paricchinditvā byākātuṃ asamatthattā. Tasmā buddhassa santikeyeva patthanā samijjhati.

Pabbajjāti buddhassa bhagavato santike patthentassāpi kammakiriyavādīsu tāpasesu vā bhikkhūsu vā pabbajitasseva patthanā samijjhati, no gihiliṅge ṭhitassa. Kasmā? Pabbajitāyeva hi bodhisattā sambodhiṃ adhigacchanti, na gahaṭṭhā. Tasmā ādimhi paṇidhānakālepi pabbajiteneva bhavitabbaṃ.

Guṇasampattīti pabbajitassāpi aṭṭhasamāpattilābhino pañcābhiññasseva samijjhati, na pana imāya guṇasampattiyā virahitassa. Kasmā? Nigguṇassa tadabhāvato.

Adhikāroti guṇasampannenāpi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tassa iminā adhikārena sampannasseva samijjhati, na itarassa.

Chandatāti abhinīhārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando vāyāmo ca ussāho ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa. Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa, 『『yo pana sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo panimaṃ attano dukkaraṃ na maññati 『ahaṃ imaṃ uttaritvā pāraṃ gamissāmī』』』ti evaṃ mahatā chandena ussāhena samannāgato hoti, tassa patthanā samijjhati, na itarassa (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā; apa. aṭṭha. 1.dūrenidāna, sumedhakathā; cariyā. aṭṭha. pakiṇṇakakathā).

Sumedhapaṇḍito pana ime aṭṭha dhamme samodhānetvāva buddhabhāvāya abhinīhāraṃ katvā nipajji. Dīpaṅkaropi bhagavā āgantvā sumedhapaṇḍitassa sīsabhāge ṭhatvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā – 『『ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, ijjhissati nu kho etassa patthanā, udāhu no』』ti anāgataṃsañāṇaṃ pesetvā upadhārento – 『『ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā gotamo nāma buddho bhavissatī』』ti ñatvā ṭhitakova parisamajjhe byākāsi – 『『passatha no, tumhe bhikkhave, imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna』』nti. 『『Evaṃ, bhante』』ti. Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa tāpasassa patthanā, ayañhi ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho loke bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, mahāmāyā nāma devī mātā, suddhodano nāma rājā pitā, upatisso ca kolito ca dve aggasāvakā, ānando nāma upaṭṭhāko, khemā ca uppalavaṇṇā ca dve aggasāvikā bhavissanti . Ayaṃ paripakkañāṇo hutvā mahābhinikkhamanaṃ nikkhamitvā mahāpadhānaṃ padahitvā nigrodhamūle sujātāya nāma kumāriyā dinnaṃ pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti. Tena vuttaṃ –

60.

『『Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

61.

『『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyyito kappe, buddho loke bhavissati.

62.

『『Ahū kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

63.

『『Ajapālarukkhamūlasmiṃ, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

64.

『『Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

65.

『『Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assattharukkhamūlamhi, bujjhissati mahāyaso.

66.

『『Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

67.

『『Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

68.

『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā.

69.

『『Bodhi tassa bhagavato, assatthoti pavuccati;

Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Uttarā nandamātā ca, aggā hessantupaṭṭhikā』』ti.

Tattha lokavidūti sabbathā viditalokattā pana lokavidū. Bhagavā hi sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathāpi lokaṃ avedi aññāsi paṭivijjhi. Tasmā lokavidūti vuccati. Yathāha –

『『Tasmā have lokavidū sumedho, lokantagū vūsitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā, nāsīsatī lokamimaṃ parañcā』』ti. (saṃ. ni. 1.107; a. ni. 4.46);

Api ca tayo lokā – saṅkhāraloko, sattaloko, okāsalokoti. Tattha saṅkhāraloko nāma paṭiccasamuppannā pathaviādayo dhammā. Sattaloko nāma saññino asaññino nevasaññināsaññino ca sattā. Okāsaloko nāma sattānaṃ nivāsaṭṭhānaṃ. Ime pana tayopi lokā bhagavatā yathāsabhāvato viditā, tasmā lokavidūti vuccati. Āhutīnaṃ paṭiggahoti dānānaṃ paṭiggahetuṃ arahattā dakkhiṇeyyattā āhutīnaṃ paṭiggaho. Ussīsake maṃ ṭhatvānāti mama sīsasamīpe ṭhatvā. Idaṃ idāni vattabbaṃ vacanaṃ abravīti attho. Jaṭilanti jaṭā assa santīti jaṭilo, taṃ jaṭilaṃ. Uggatāpananti uggatāpasaṃ. Ahūti ahani, athāti attho. Ayameva vā pāṭho. Kapilavhayāti kapilaavhayā abhidhānā. Rammāti ramaṇīyato. Padhānanti vīriyaṃ. Ehitīti essati gamissati. Sesagāthāsu uttānamevāti.

Tato sumedhapaṇḍito – 『『mayhaṃ kira patthanā samijjhissatī』』ti sañjātasomanasso ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā – 『『sumedhatāpaso kira buddhabījaṅkuro』』ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi – 『『yathā nāma puriso nadiṃ taranto ujukena titthena tarituṃ asakkonto heṭṭhātitthena uttarati, evameva mayaṃ dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā』』ti patthanaṃ akaṃsu. Dīpaṅkaradasabalo bodhisattaṃ mahāsattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catusatasahassā khīṇāsavā bodhisattaṃ pupphehi ca gandhehi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkamiṃsu.

Atha sabbalokamatidīpaṅkaro dīpaṅkaro bhagavā catūhi khīṇāsavasatasahassehi parivuto rammanagaravāsīhi pūjiyamāno devatāhi abhivandiyamāno sañjhāppabhānurañjitavarakanakagirisikharo viya jaṅgamamāno anekesu pāṭihāriyesu vattamānesu tena alaṅkatapaṭiyattena maggena gantvā nānāsurabhikusumagandhavāsitaṃ cuṇṇasammodagandhaṃ samussitadhajapaṭākaṃ gandhānubaddhahadayehi bhamaragaṇehi gumbagumbāyamānaṃ dhūpandhakāraṃ amarapurasadisasobhaṃ abhirammaṃ rammanagaraṃ pavisitvā paññatte mahārahe buddhāsane yugandharamatthake saradasamayarucirakararajanikaro timiranikaranidhanakaro kamalavanavikasanakaro divasakaro viya dasabaladivasakaro nisīdi. Bhikkhusaṅghopi paṭipāṭiyā attano attano pattāsane nisīdi. Rammanagaravāsino pana upāsakā saddhādiguṇasampannā nānāvidhakhajjādīhi samalaṅkataṃ vaṇṇagandharasasampannaṃ asadisaṃ sukhanidānaṃ dānaṃ buddhappamukhassa bhikkhusaṅghassa adaṃsu.

Atha kho bodhisatto dasabalassa byākaraṇaṃ sutvā buddhabhāvaṃ karatalagatamiva maññamāno pamuditahadayo sabbesu paṭikkantesu sayanā vuṭṭhāya – 『『pāramiyo vicinissāmī』』ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne mahāsatte sakaladasasahassacakkavāḷadevatā sādhukāraṃ datvā – 『『ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā – 『pāramiyo vicinissāmī』ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni nissaṃsayena tvaṃ buddho bhavissasi, mayametaṃ jānāma – 『yassetāni nimittāni paññāyanti, so ekanteneva buddho bhavissati』 tasmā tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā』』ti bodhisattaṃ nānappakārāhi thutīhi abhitthaviṃsu. Tena vuttaṃ –

70.

『『Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

71.

『『Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

72.

『『Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

73.

『『Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

74.

『『Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

75.

『『Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

76.

『『Ye tatthāsuṃ jinaputtā, padakkhiṇamakaṃsu maṃ;

Devā manussā asurā ca, abhivādetvāna pakkamuṃ.

77.

『『Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Sayanā vuṭṭhahitvāna, pallaṅkaṃ ābhujiṃ tadā.

78.

『『Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

79.

『『Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

Vasībhūto ahaṃ jhāne, abhiññāsu pāramiṃ gato.

80.

『『Sahassiyamhi lokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ.

81.

『『Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.

82.

『『Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

83.

『『Sītaṃ byapagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

84.

『『Dasasahassī lokadhātu, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

85.

『『Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

86.

『『Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.

87.

『『Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

88.

『『Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

89.

『『Mānussakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

90.

『『Vicittapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

91.

『『Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

92.

『『Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

93.

『『Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

94.

『『Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

95.

『『Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.

96.

『『Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

97.

『『Na honti aratī sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

98.

『『Rogā tadupasammanti, jighacchā ca vinassasi;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

99.

『『Rogā tadā tanu hoti, doso moho vinassasi;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

100.

『『Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

101.

『『Rajonuddhaṃsatī uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

102.

『『Aniṭṭhagandho pakkamati, dibbagandho pavāyati;

Sopajja vāyatī gandho, dhuvaṃ buddho bhavissasi.

103.

『『Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

104.

『『Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

105.

『『Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

106.

『『Cutī ca upapattī ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

107.

『『Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī』』ti.

Tattha idaṃ sutvāna vacananti idaṃ dīpaṅkarassa bhagavato bodhisattassa byākaraṇavacanaṃ sutvā. Asamassāti samassa sadisassa abhāvato asamassa. Yathāha –

『『Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo』』ti. (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11);

Mahesinoti mahante sīlasamādhipaññākkhandhe esi gavesīti mahesī, tassa mahesino. Naramarūti narā ca amarā ca, ukkaṭṭhaniddeso panāyaṃ sabbepi dasasahassilokadhātuyā nāgasupaṇṇayakkhādayopi āmoditāva. Buddhabījaṃ kira ayanti ayaṃ kira buddhaṅkuro uppannoti āmoditāti attho.

Ukkuṭṭhisaddāti unnādasaddā vattanti. Apphoṭentīti hatthehi bāhā abhihananti. Dasasahassīti dasasahassilokadhātuyo. Sadevakāti saha devehi sadevakā dasasahassī namassantīti attho. Yadimassāti yadi imassa, ayameva vā pāṭho. Virajjhissāmāti yadi na sampāpuṇissāma. Anāgatamhi addhāneti anāgate kāle. Hessāmāti bhavissāma. Sammukhāti sammukhībhūtā. Imanti imassa, sāmiatthe upayogavacanaṃ.

Nadiṃtarantāti nadītaraṇakā, 『『naditarantā』』tipi pāṭho. Paṭititthanti paṭimukhatitthaṃ. Virajjhiyāti virajjhitvā. Yadi muñcāmāti yadi imaṃ bhagavantaṃ muñcitvā akatakiccā gamissāmāti attho. Mama kammaṃ pakittetvāti mama bhāvitamatthaṃ byākaritvā. Dakkhiṇaṃpādamuddharīti dakkhiṇaṃ pādaṃ ukkhipi, 『『katapadakkhiṇo』』tipi pāṭho.

Jinaputtāti dīpaṅkarassa satthuno sāvakā. Devā manussā asurā ca, abhivādetvāna pakkamunti devādayo sabbepi ime maṃ tikkhattuṃ padakkhiṇaṃ katvā pupphādīhi pūjetvā suppatiṭṭhitapañcaṅgā vanditvā nivattitvā punappunaṃ oloketvā madhuratthabyañjanāhi nānappakārāhi thutīhi vaṇṇentā pakkamiṃsu. 『『Narā nāgā ca gandhabbā, abhivādetvāna pakkamu』』ntipi pāṭho.

Dassanaṃ me atikkanteti mama dassanavisayaṃ bhagavati atikkante. 『『Jahite dassanūpacāre』』tipi pāṭho. Sasaṅgheti saddhiṃ saṅghena sasaṅgho, tasmiṃ sasaṅghe. Sayanā vuṭṭhahitvānāti nipannaṭṭhānato kalalato uṭṭhahitvā. Pallaṅkaṃ ābhujinti katapallaṅko hutvā puppharāsimhi nisīdinti attho. 『『Haṭṭho haṭṭhena cittena, āsanā vuṭṭhahiṃ tadā』』tipi pāṭho, so uttānatthova.

Pītiyā ca abhissannoti pītiparipphuṭo. Vasībhūtoti vasībhāvappatto. Jhāneti rūpāvacarārūpāvacarajhānesu. Sahassiyamhīti dasasahassiyaṃ. Lokamhīti lokadhātuyā. Me samāti mayā sadisā. Avisesena 『『me samā natthī』』ti vatvā idāni tameva niyamento 『『asamo iddhidhammesū』』ti āha. Tattha iddhidhammesūti pañcasu iddhidhammesūti attho. Alabhinti paṭilabhiṃ. Īdisaṃ sukhanti īdisaṃ somanassaṃ.

Atha sumedhatāpaso dasabalassa byākaraṇaṃ sutvā buddhabhāvaṃ karatalagatakālamiva maññamāno pamuditahadayo dasasu lokadhātusahassesu suddhāvāsamahābrahmāno atītabuddhadassāvino niyatabodhisattānaṃ byākaraṇe uppajjamānapāṭihāriyadassanena tathāgatavacanassa avitathataṃ pakāsento maṃ paritosayantā imā gāthāyo āhaṃsūti dassento bhagavā 『『pallaṅkābhujane mayha』』ntiādimāha.

Tattha pallaṅkābhujane mayhanti mama pallaṅkābhujane. Ayameva vā pāṭho. Dasasahassādhivāsinoti dasasahassivāsino mahābrahmāno. Yā pubbeti yāni pubbe, vibhattilopaṃ katvā vuttanti veditabbaṃ. Pallaṅkavaramābhujeti varapallaṅkābhujane. Nimittāni padissantīti nimittāni padissiṃsūti attho. Atītavacane vattabbe vattamānavacanaṃ vuttaṃ. Kiñcāpi vuttaṃ, atītavasena attho gahetabbo. Tāni ajja padissareti pubbepi niyatabodhisattānaṃ pallaṅkābhujane yāni nimittāni uppajjiṃsu, tāni nimittāni ajja padissare. Tasmā tvaṃ dhuvameva buddho bhavissasīti attho. Na pana tāniyeva nimittāni uppajjiṃsu, taṃsadisattā 『『tāni ajja padissare』』ti vuttanti veditabbaṃ.

Sītanti sītattaṃ. Byapagatanti gataṃ vigataṃ. Tānīti sītavigamanauṇhupasamanānīti attho. Nissaddāti asaddā anigghosā. Nirākulāti anākulā, ayameva vā pāṭho. Na sandantīti na vahanti nappavattanti. Savantiyoti nadiyo. Tānīti avāyanaasandanāni. Thalajāti pathavitalapabbatarukkhesu jātāni. Dakajāti odakāni pupphāni. Pupphantīti pubbe bodhisattānaṃ pupphiṃsu, atītatthe vattamānavacanaṃ heṭṭhā vuttanayeneva veditabbaṃ. Tepajja pupphitānīti tāni pupphāni ajja pupphitānīti attho.

Phalabhārāti phaladharā. Tepajjāti tepi ajja, pulliṅgavasena 『『tepī』』ti vuttaṃ, 『『latā vā rukkhā vā』』ti vuttattā. Phalitāti sañjātaphalā. Ākāsaṭṭhā ca bhūmaṭṭhā cāti ākāsagatā ca bhūmigatā ca ratanānīti muttādīni ratanāni. Jotantīti obhāsanti. Mānussakāti manussānaṃ santakā mānussakā. Dibbāti devānaṃ santakā dibbā. Turiyāti ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti pañca turiyāni. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalaturiyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma sabbato pariyonaddhaṃ mahativallakiādikaṃ. Susiraṃ nāma vaṃsādikaṃ. Ghanaṃ nāma sammatāḷādikaṃ. Vajjantīti heṭṭhā vuttanayena vajjiṃsu, atītatthe vattamānavacanaṃ veditabbaṃ. Esa nayo upari īdisesu vacanesupi. Abhiravantīti tatra tatra kusalehi sumuñcitā suppatāḷitā suvāditā viya abhiravanti, abhinadantīti attho.

Vicittapupphāti vicitrāni nānāgandhavaṇṇāni pupphāni. Abhivassantīti abhivassiṃsu, nipatiṃsūti attho. Tepīti tānipi vicitrapupphāni abhivassantāni padissanti, devabrahmagaṇehi okiriyamānānīti adhippāyo. Ābhujatīti osakkati. Tepajjubhoti tepi ajja ubho mahāsamuddadasasahassiyo. Abhiravantīti abhinadanti. Nirayeti nirayesu. Dasasahassāti anekadasasahassā. Nibbantīti sammanti, santiṃ upentīti attho. Tārakāti nakkhattāni . Tepi ajja padissantīti tepi sūriyassa vimalabhāvā tārakā ajja divā dissanti.

Anovaṭṭhenāti anovaṭṭhe, bhummatthe karaṇavacanaṃ. Atha vā anovaṭṭheti anabhivaṭṭhepi. Nāti nipātamattaṃ 『『sutvā na dūtavacana』』ntiādīsu viya. Tampajjubbhijjateti tampi udakaṃ ajja ubbhijjati, ubbhijjitvā uṭṭhahatīti attho. Mahiyāti pathaviyā, nissakkavacanaṃ. Tārāgaṇāti gahanakkhattādayo sabbe tāragaṇā. Nakkhattāti nakkhattatārakā ca. Gaganamaṇḍaleti sakalagaganamaṇḍalaṃ virocantīti attho. Bilāsayāti bilāsayā ahinakulakumbhīlagodhādayo. Darīsayāti jharāsayā. Ayameva vā pāṭho. Nikkhamantīti nikkhamiṃsu. Sakāsayāti attano attano āsayato. 『『Tadāsayā』』tipi pāṭho. Tassa tadā tasmiṃ kāle, āsayato, bilatoti attho. Chuddhāti suchuddhā suvuddhāritā, nikkhantāti attho.

Aratīti ukkaṇṭhā. Santuṭṭhāti paramena santuṭṭhena santuṭṭhā. Vinassatīti vigacchati. Rāgoti kāmarāgo. Tadā tanu hotīti oramattako hoti, iminā pariyuṭṭhānābhāvaṃ dīpeti. Vihatāti vinaṭṭhā. Tadāti pubbe, bodhisattānaṃ pallaṅkābhujaneti attho. Na bhavatīti na hoti. Ajjapetanti ajja tava pallaṅkābhujanepi etaṃ bhayaṃ na hotevāti attho. Tena liṅgena jānāmāti tena kāraṇena sabbeva mayaṃ jānāma, yaṃ tvaṃ buddho bhavissasīti attho.

Anuddhaṃsatīti na uggacchati. Aniṭṭhagandhoti duggandho. Pakkamatīti pakkami vigacchi. Pavāyatīti pavāyi. Sopajjāti sopi dibbagandho ajja. Padissantīti padissiṃsu. Tepajjāti tepi sabbe devā ajja. Yāvatāti paricchedanatthe nipāto, yattakāti attho. Kuṭṭāti pākārā. Na hontāvaraṇāti āvaraṇakarā na ahesuṃ. Tadāti pubbe. Ākāsabhūtāti te kuṭṭakavāṭapabbatā āvaraṇaṃ tirokaraṇaṃ kātuṃ asakkontā, ajaṭākāsabhūtāti attho. Cutīti maraṇaṃ. Upapattīti paṭisandhiggahaṇaṃ. Khaṇeti pubbe bodhisattānaṃ pallaṅkābhujanakkhaṇe. Na vijjatīti nāhosi. Tānipajjāti tānipi ajja cavanabhavanānīti attho. Mā nivattīti mā paṭikkami. Abhikkamāti parakkama. Sesamettha uttānamevāti.

Tato sumedhapaṇḍito dīpaṅkarassa dasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi – 『『buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittassa leḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ, aruṇe uggate sūriyassa abbhuggamanaṃ, āsayā nikkhantassa sīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ dhuvaṃ avassambhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmīti. Tena vuttaṃ –

108.

『『Buddhassa vacanaṃ sutvā, dasasahassīnacūbhayaṃ;

Tuṭṭhahaṭṭho pamudito, evaṃ cintesahaṃ tadā.

109.

『『Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

110.

『『Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

111.

『『Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

112.

『『Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

113.

『『Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

114.

『『Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmaha』』nti.

Tattha buddhassa vacanaṃ sutvā, dasasahassī na cūbhayanti dīpaṅkarasammāsambuddhassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā. Ubhayanti ubhayesaṃ, sāmiatthe paccattavacanaṃ, ubhayavacanaṃ vā. Evaṃ cintesahanti evaṃ cintesiṃ ahaṃ.

Advejjhavacanāti dvedhā appavattavacanā, ekaṃsavacanāti attho. 『『Acchiddavacanā』』tipi pāṭho, tassa niddosavacanāti attho. Amoghavacanāti avitathavacanā. Vitathanti vitathavacanaṃ natthīti attho. Dhuvaṃ buddho bhavāmahanti ahaṃ ekaṃseneva buddho bhavissāmīti niyatavasena avassambhāvivasena ca vattamānavacanaṃ katanti veditabbaṃ.

Sūriyuggamananti sūriyassa udayanaṃ, ayameva vā pāṭho. Dhuvasassatanti ekaṃsabhāvī ceva sassatañca. Nikkhantasayanassāti sayanato nikkhantassa. Āpannasattānanti garugabbhānaṃ, gabbhinīnanti attho. Bhāramoropananti bhāraoropanaṃ, gabbhassa oropananti attho. Ma-kāro padasandhikaro. Sesametthāpi uttānamevāti.

『『Svāhaṃ addhā buddho bhavissāmī』』ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ – 『『kahaṃ nu kho buddhakārakā dhammā』』ti, uddhaṃ adho disāsu vidisāsūti anukkamena sakalaṃ dhammadhātuṃ vicinanto pubbe porāṇakehi bodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva na paccāharati, evameva dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sabbattha yācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhimūle nisīditvā buddho bhavissasī』』ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

115.

『『Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.

116.

『『Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

117.

『『Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

118.

『『Yathāpi kumbho sampuṇṇo, yassa kassaci adho kato;

Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.

119.

『『Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adho kato』』ti.

Tattha handāti vavassaggatthe nipāto. Buddhakare dhammeti buddhattakare dhamme. Buddhattakarā nāma dhammā dānapāramitādayo dasa dhammā. Vicināmīti vicinissāmi, vīmaṃsissāmi upaparikkhissāmīti attho. Ito citoti ito ito, ayameva vā pāṭho. Tattha tattha vicināmīti attho. Uddhanti devaloke. Adhoti manussaloke. Dasa disāti dasasu disāsu; kattha nu kho te buddhakārakadhammā uddhaṃ adho tiriyaṃ disāsu vidisāsūti adhippāyo. Yāvatā dhammadhātuyāti ettha yāvatāti paricchedavacanaṃ. Dhammadhātuyāti sabhāvadhammassa, pavattanīti vacanaseso daṭṭhabbo. Kiṃ vuttaṃ hoti? Yāvatikā sabhāvadhammānaṃ kāmarūpārūpadhammānaṃ pavatti, tāvatikaṃ vicinissāmīti vuttaṃ hoti.

Vicinantoti vīmaṃsanto upaparikkhanto. Pubbakehīti porāṇehi bodhisattehi. Anuciṇṇanti ajjhāciṇṇaṃ āsevitaṃ. Samādiyāti samādiyanaṃ karohi, ajja paṭṭhāya ayaṃ paṭhamaṃ dānapāramī pūretabbā mayāti evaṃ samādiyāti attho. Dānapāramitaṃ gacchāti dānapāramiṃ gaccha, pūrayāti attho. Yadibodhiṃ pattumicchasīti bodhimūlamupagantvā anuttaraṃ sammāsambodhiṃ pattuṃ icchasi ce. Yassa kassacīti udakassa vā khīrassa vā yassa kassaci sampuṇṇo. Sampuṇṇasaddayoge sati sāmivacanaṃ icchanti saddavidū. Karaṇatthe vā sāmivacanaṃ, yena kenacīti attho. Adho katoti heṭṭhāmukhīkato. Na tattha parirakkhatīti tasmiṃ vamane na parirakkhati, nissesaṃ udakaṃ vamatevāti attho. Hīnamukkaṭṭhamajjhimeti hīnamajjhimapaṇīte. Ma-kāro padasandhikaro. Kumbho viya adho katoti heṭṭhāmukhīkato viya kumbho. Yācake upagate disvā – 『『tvaṃ, sumedha, attano anavasesetvā sabbadhanapariccāgena dānapāramiṃ, aṅgapariccāgena upapāramiṃ, jīvitapariccāgena paramatthapāramiñca pūrehī』』ti evaṃ attanāva attānaṃ ovadi.

Athassa 『『na ettakeheva buddhakārakehi dhammehi bhavitabba』』nti uttarimpi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramiṃ pūreyyāsi. Yathā camarī migo nāma jīvitampi anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhanto buddho bhavissasī』』ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

120.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

121.

『『Vicinanto tadā dakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

122.

『『Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

123.

『『Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

124.

『『Tatheva tvaṃ catūsu bhūmīsu, sīlāni paripūraya;

Parirakkha sabbadā sīlaṃ, camarī viya vāladhi』』nti.

Tattha na heteti na hi eteyeva. Bodhipācanāti maggaparipācanā sabbaññutaññāṇaparipācanā vā. Dutiyaṃsīlapāraminti sīlaṃ nāma sabbesaṃ kusaladhammānaṃ patiṭṭhā, sīle patiṭṭhito kusaladhammehi na parihāyati, sabbepi lokiyalokuttaraguṇe paṭilabhati. Tasmā sīlapāramī pūretabbāti dutiyaṃ sīlapāramiṃ addakkhinti attho.

Āsevitanisevitanti bhāvitañceva bahulīkatañca. Camarīti camarī migo. Kismiñcīti yattha katthaci rukkhalatākaṇṭakādīsu aññatarasmiṃ. Paṭilaggitanti paṭivilaggitaṃ. Tatthāti yattha vilaggitaṃ, tattheva ṭhatvā maraṇaṃ upagacchati. Na vikopetīti na chindati. Vāladhinti vālaṃ chinditvā na gacchati, tattheva maraṇaṃ upetīti attho.

Catūsubhūmīsu sīlānīti catūsu ṭhānesu vibhattasīlāni, pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitavasenāti attho. Bhūmivasena pana dvīsuyeva bhūmīsu pariyāpannaṃ tampi catusīlamevāti. Paripūrayāti khaṇḍachiddasabalādiabhāvena paripūraya. Sabbadāti sabbakālaṃ. Camarī viyāti camarī migo viya. Sesametthāpi uttānatthamevāti.

Athassa 『『na ettakeheva buddhakārakehi dhammehi bhavitabba』』nti uttarimpi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathāpi suciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhito avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā passa, sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hoti, evaṃ buddho bhavissasī』』ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

125.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

126.

『『Vicinanto tadā dakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

127.

『『Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

128.

『『Yathā andughare puriso, ciravuṭṭho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttiṃyeva gavesati.

129.

『『Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hoti, bhavato parimuttiyā』』ti.

Tattha andughareti bandhanāgāre. Ciravuṭṭhoti cirakālaṃ vuṭṭho. Dukhaṭṭitoti dukkhapīḷito. Natattha rāgaṃ janetīti tattha andughare rāgaṃ sinehaṃ na janeti na uppādeti. 『『Imaṃ andugharaṃ muñcitvā nāhaṃ aññattha gamissāmī』』ti evaṃ tattha rāgaṃ na janeti, kintu muttiṃyeva mokkhameva gavesatīti adhippāyo. Nekkhammābhimukhoti nikkhamanābhimukho hoti. Bhavatoti sabbabhavehi. Parimuttiyāti parimocanatthāya. Nekkhammābhimukho hutvā, sambodhiṃ pāpuṇissasī』』tipi pāṭho. Sesamettha uttānatthamevāti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathāpi piṇḍacāriko bhikkhu hīnādibhedesu kulesu kiñci kulaṃ avivajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanamattaṃ labhati, evameva tvampi sabbe paṇḍite upasaṅkamitvā pucchanto buddho bhavissasī』』ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

130.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

131.

『『Vicinanto tadā dakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

132.

『『Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

133.

『『Yathā hi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

134.

『『Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;

Paññāya pāramiṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tattha bhikkhantoti piṇḍāya caranto. Hīnamukkaṭṭhamajjhimeti hīnamukkaṭṭhamajjhimāni kulānīti attho. Liṅgavipariyāso kato. Na vivajjentoti na pariharanto, gharapaṭipāṭiṃ muñcitvā caranto vivajjeti nāma, evamakatvāti attho. Yāpananti yāpanamattaṃ pāṇadhāraṇaṃ āhāraṃ labhatīti attho. Paripucchanti – 『『kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajja』』ntiādinā (dī. ni. 3.84, 216) nayena tattha tattha abhiññāte paṇḍite jane upasaṅkamitvā paripucchantoti attho. Budhaṃ jananti paṇḍitaṃ janaṃ. 『『Budhe jane』』tipi pāṭho. Paññāya pāraminti paññāya pāraṃ. 『『Paññāpāramitaṃ gantvā』』tipi pāṭho. Sesametthāpi uttānamevāti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi. Yathāpi sīho migarājā sabbairiyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbairiyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī』』ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

135.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

136.

『『Vicinanto tadā dakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

137.

『『Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

138.

『『Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

139.

『『Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tattha alīnavīriyoti anolīnavīriyo. Sabbabhaveti jātajātabhave, sabbesu bhavesūti attho. Āraddhavīriyo hutvā, sambodhiṃ pāpuṇissasītipi pāṭho. Sesametthāpi uttānamevāti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato chaṭṭhamaṃ khantipāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramiṃ paripūreyyāsi, sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi pakkhipanti asucimpi, na ca tena pathavī sinehaṃ vā paṭighaṃ vā karoti, khamati sahati adhivāsetiyeva, evameva tvampi sabbesaṃ sammānanāvamānanesu khamo samāno buddho bhavissasī』』ti chaṭṭhamaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

140.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

141.

『『Vicinanto tadā dakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

142.

『『Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

143.

『『Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

144.

『『Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tattha tatthāti tassaṃ khantipāramiyaṃ. Advejjhamānasoti ekaṃsamānaso. Sucimpīti candanakuṅkumagandhamālādisucimpi. Asucimpīti ahikukkuramanussakuṇapagūthamuttakheḷasiṅghāṇikādiasucimpi. Sahatīti khamati, adhivāseti. Nikkhepanti nikkhittaṃ. Paṭighanti kodhaṃ. Tayāti tāya vuttiyā, tāya nikkhittatāya vā. 『『Paṭighaṃ daya』』ntipi pāṭho, tassa tena nikkhepena paṭighānurodhaṃ na karotīti attho. Sammānāvamānakkhamoti sabbesaṃ sammānanāvamānanasaho tvampi bhavāti attho. 『『Tatheva tvampi sabbabhave, sammānanavimānakkhamo』』tipi paṭhanti. 『『Khantiyā pāramiṃ gantvā』』tipi pāṭho, tassā khantiyā pāramipūraṇavasena gantvāti attho. Sesametthāpi uttānamevāti. Ito paraṃ ettakampi avatvā yattha yattha viseso atthi, taṃ tameva vatvā pāṭhantaraṃ dassetvā gamissāmāti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi, asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā bhāsi. Yathāpi osadhītārakā nāma sabbautūsu attano gamanavīthiṃ vijahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma avadantoyeva buddho bhavissasī』』ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

145.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

146.

『『Vicinanto tadā dakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

147.

『『Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

148.

『『Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

149.

『『Tatheva tvampi saccesu, mā vokkama hi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tattha tatthāti saccapāramiyaṃ. Advejjhavacanoti avitathavacano. Osadhī nāmāti osadhītārakā, osadhagahaṇe osadhītārakaṃ uditaṃ disvā osadhaṃ gaṇhanti. Tasmā 『『osadhītārakā』』ti vuccati. Tulābhūtāti pamāṇabhūtā. Sadevaketi sadevakassa lokassa. Samayeti vassasamaye. Utuvasseti hemantagimhesu. 『『Samaye utuvaṭṭe』』tipi pāṭho. Tassa samayeti gimhe. Utuvaṭṭeti hemante ca vassāne cāti attho. Navokkamati vīthitoti taṃ taṃ utumhi attano gamanavīthito na vokkamati na vigacchati, cha māse pacchimaṃ disaṃ gacchati, cha māse pubbaṃ disaṃ gacchatīti. Atha vā osadhī nāmāti siṅgiverapipphalimaricādikaṃ osadhaṃ. Na vokkamatīti yaṃ yaṃ phaladānasamatthaṃ osadhaṃ, taṃ taṃ phaladānaṃ okkamma attano phalaṃ adatvā na nivattati. Vīthitoti gamanavīthito, pittaharo pittaṃ harateva, vātaharo vātaṃ harateva, semhaharo semhaṃ haratevāti attho. Sesametthāpi uttānamevāti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi, yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi, yathā pabbato nāma sabbadisāsu vāte paharantepi na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī』』ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsīti. Tena vuttaṃ –

150.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

151.

『『Vicinanto tadā dakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

152.

『『Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

153.

『『Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

154.

『『Tattheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tattha seloti silāmayo. Acaloti niccalo suppatiṭṭhitoti acalattāva suṭṭhu patiṭṭhito. 『『Yathāpi pabbato acalo, nikhāto suppatiṭṭhito』』tipi pāṭho. Bhusavātehīti balavavātehi. Sakaṭṭhānevāti attano ṭhāneyeva, yathāṭhitaṭṭhāneyevāti attho. Sesametthāpi uttānamevāti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya mettāpāramiṃ pūreyyāsi, hitesupi ahitesupi ekacittova bhaveyyāsi. Yathāpi udakaṃ nāma pāpajanassapi kalyāṇajanassapi sītabhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbasattesu mettacittena ekacittova hutvā buddho bhavissasī』』ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsīti. Tena vuttaṃ –

155.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

156.

『『Vicinanto tadā dakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

157.

『『Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hoti, yadi bodhiṃ pattumicchasi.

158.

『『Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

159.

『『Tatheva tvaṃ hitāhite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tattha asamo hohīti mettābhāvanāya asadiso hohi. Tattha 『『tvaṃ samasamo hohī』』tipi pāṭho, so uttānatthova. Samanti tulyaṃ. Pharatīti phusati. Pavāhetīti visodheti. Rajoti āgantukarajaṃ. Malanti sarīre uṭṭhitaṃ sedamalādiṃ. 『『Rajamala』』ntipi pāṭho, soyevattho. Hitāhiteti hite ca ahite ca, mitte ca amitte cāti attho. Mettāya bhāvayāti mettaṃ bhāvaya vaḍḍhehi. Sesametthāpi uttānamevāti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttarimpi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramiṃ paripūreyyāsi, sukhepi dukkhepi majjhattova bhaveyyāsi. Yathāpi pathavī nāma sucimpi asucimpi ca pakkhipamāne majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī』』ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

160.

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

161.

『『Vicinanto tadā dakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

162.

『『Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

163.

『『Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

164.

『『Tatheva tvaṃ sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tattha tulābhūtoti majjhattabhāve ṭhito yathā tulāya daṇḍo samaṃ tulito samaṃ tiṭṭhati, na namati na unnamati, evameva tvampi sukhadukkhesu tulāsadiso hutvā sambodhiṃ pāpuṇissasi. Kopānunayavajjitāti paṭighānurodhavajjitā. 『『Dayākopavivajjitā』』tipi pāṭho, soyevattho. Sesaṃ khantipāramiyaṃ vuttanayeneva veditabbaṃ.

Tato sumedhapaṇḍito ime dasa pāramidhamme vicinitvā tato paraṃ cintesi – 『『imasmiṃ loke bodhisattehi paripūretabbā bodhipācanā buddhattakarā dhammā ettakāyeva, na ito bhiyyo, imā pana pāramiyo uddhaṃ ākāsepi natthi, na heṭṭhā pathaviyampi, na puratthimādīsu disāsupi atthi, mayhaṃyeva pana hadayamaṃsantareyeva patiṭṭhitā』』ti. Evaṃ tāsaṃ attano hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasi, pariyante gahetvā ādimhi pāpesi, ādimhi gahetvā pariyante ṭhapesi, majjhe gahetvā ubhato osāpesi, ubhato koṭīsu gahetvā majjhe osāpesi. Bāhirabhaṇḍapariccāgo pāramiyo nāma, aṅgapariccāgo upapāramiyo nāma, jīvitapariccāgo paramatthapāramiyo nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo yamakatelaṃ vinivaṭṭento viya sammasi. Tassa dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā vipulā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya uppīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi. Kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –

165.

『『Ettakāyeva te loke, ye dhammā bodhipācanā;

Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.

166.

『『Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

167.

『『Calatī ravatī pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī』』ti.

Tattha ettakāyevāti niddiṭṭhānaṃ dasannaṃ pāramitānaṃ anūnādhikabhāvassa dassanatthaṃ vuttaṃ. Tatuddhanti tato dasapāramīhi uddhaṃ natthi. Aññatrāti aññaṃ, lakkhaṇaṃ saddasatthato gahetabbaṃ. Tato dasapāramito añño buddhakārakadhammo natthīti attho. Tatthāti tāsu dasasu pāramīsu. Patiṭṭhahāti patiṭṭha, paripūrento tiṭṭhāti attho.

Ime dhammeti pāramidhamme. Sammasatoti upaparikkhantassa, anādaratthe sāmivacanaṃ daṭṭhabbaṃ. Sabhāvasarasalakkhaṇeti sabhāvasaṅkhātena sarasalakkhaṇena sammasantassāti attho. Dhammatejenāti pāramipavicayañāṇatejena. Vasudhāti vasūti ratanaṃ vuccati, taṃ dhāreti dhīyati vā etthāti vasudhā . Kā sā? Medanī. Pakampathāti pakampittha. Sumedhapaṇḍite pana pāramiyo vicinante tassa ñāṇatejena dasasahassī pakampitthāti attho.

Calatīti chappakārā kampi. Ravatīti nadati vikūjati. Ucchuyantaṃva pīḷitanti nippīḷitaṃ ucchuyantaṃ viya. 『『Guḷayantaṃva pīḷita』』ntipi pāṭho, soyevattho. Telayanteti telapīḷanayante. Yathā cakkanti cakkikānaṃ mahācakkayantaṃ viya. Evanti yathā telapīḷanacakkayantaṃ paribbhamati kampati, evaṃ ayaṃ medanī kampatīti attho. Sesamettha uttānamevāti.

Evaṃ mahāpathaviyā kampamānāya rammanagaravāsino manussā bhagavantaṃ parivisayamānā saṇṭhātuṃ asakkontā yugandharavātabbhāhatā mahāsālā viya mucchitā papatiṃsu. Ghaṭādīni kulālabhaṇḍāni pavaṭṭentāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā – 『『kiṃ nu kho bhagavā 『nāgāvaṭṭo ayaṃ, bhūtayakkhadevatāsu aññatarāvaṭṭo vā』ti na hi mayaṃ etaṃ jānāma. Api ca kho sabbopi ayaṃ mahājano bhayena upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa』』nti pucchiṃsu.

Atha satthā tesaṃ kathaṃ sutvā – 『『tumhe mā bhāyittha, mā kho cintayittha, natthi vo itonidānaṃ bhayaṃ, yo so mayā ajja sumedhapaṇḍito 『anāgate gotamo nāma buddho bhavissatī』ti byākato, so idāni pāramiyo sammasati, tassa sammasantassa dhammatejena sakaladasasahassī lokadhātu ekappahārena kampati ceva viravati cā』』ti āha. Tena vuttaṃ –

168.

『『Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā seti bhūmiyaṃ.

169.

『『Ghaṭānekasahassāni, kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

170.

『『Ubbiggā tasitā bhītā, bhantā byathitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

171.

『『Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma.

172.

『『Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;

Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.

173.

『『Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;

Eso sammasatī dhammaṃ, pubbakaṃ jinasevitaṃ.

174.

『『Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake』』ti.

Tattha yāvatāti yāvatikā. Āsīti ahosi. 『『Yā tadā parisā āsī』』tipi pāṭho, tassa yā tattha parisā ṭhitā āsīti attho. Pavedhamānāti kampamānā. Sāti sā parisā. Tatthāti tasmiṃ parivesanaṭṭhāne. Setīti sayittha.

Ghaṭāti ghaṭānaṃ, sāmiatthe paccattavacanaṃ, ghaṭānaṃ nekasahassānīti attho. Sañcuṇṇamathitāti cuṇṇā ceva mathitā ca, mathitasañcuṇṇāti attho. Aññamaññaṃ paghaṭṭitāti aññamaññaṃ pahaṭā. Ubbiggāti utrāsahadayā. Tasitāti sañjātatāsā. Bhītāti bhayabhītā. Bhantāti phandanamānasā, vibbhantacittāti attho. Sabbāni panetāni aññamaññavevacanāni. Samāgammāti samāgantvā. Ayameva vā pāṭho.

Upaddutoti upahato. Taṃ vinodehīti taṃ upaddutabhayaṃ vinodehi, vināsayāti attho. Cakkhumāti pañcahi cakkhūhi cakkhuma. Tesaṃ tadāti te jane tadā, upayogatthe sāmivacanaṃ. Saññāpesīti ñāpesi bodhesi. Visatthāti vissatthacittā. Mā bhāthāti mā bhāyatha. Yamahanti yaṃ ahaṃ sumedhapaṇḍitaṃ. Dhammanti pāramidhammaṃ. Pubbakanti porāṇaṃ. Jinasevitanti jinehi bodhisattakāle sevitanti attho. Buddhabhūminti pāramidhammaṃ. Tenāti tena sammasanakāraṇena. Kampitāti calitā. Sadevaketi sadevake loke.

Tato mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanādīni ādāya rammanagarato nikkhamitvā bodhisattaṃ upasaṅkamitvā mālāgandhādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Atha kho bodhisatto dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –

175.

『『Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi maṃ abhivandisuṃ.

176.

『『Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā』』ti.

Tattha mano nibbāyīti mahājanassa pathavikampane ubbiggahadayassa tattha kāraṇaṃ sutvā mano nibbāyi, santiṃ agamāsīti attho. 『『Jano nibbāyī』』tipi pāṭho, so uttānoyeva. Samādiyitvāti sammā ādiyitvā, samādāyāti attho. Buddhaguṇanti pāramiyo. Sesaṃ uttānameva.

Atha kho bodhisattaṃ dayitasabbasattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhādīhi pūjetvā – 『『ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahati patthanā patthitā, sā te anantarāyena samijjhatu, mā te tattha bhayaṃ vā chambhitattaṃ vā ahosi. Sarīre te appamattakopi rogo mā uppajjatu, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagā rukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi taṃ samayaṃ anatikkamitvā khippaṃ sambodhiṃ phusassū』』tiādīni thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā bodhisattaṃ abhivādetvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthuto – 『『ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī』』ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya ākāsamabbhuggantvā isigaṇavantaṃ himavantaṃ agamāsi. Tena vuttaṃ –

177.

『『Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

178.

『『Vedayanti ca te sotthiṃ, devā mānusakā ubho;

Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

179.

『『Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.

180.

『『Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇehi pupphasu.

181.

『『Yathā ye keci sambuddhā, pūrayuṃ dasapāramī;

Tatheva tvaṃ mahāvīra, pūraya dasapāramī.

182.

『『Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

183.

『『Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

184.

『『Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

185.

『『Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muccitvā, viroca siriyā tuvaṃ.

186.

『『Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike.

187.

『『Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadā』』ti.

Tattha dibbanti mandāravapāricchattakasantānakusesayādikaṃ dibbakusumaṃ devā mānusakā ca mānusapupphaṃ gahetvāti attho. Samokirantīti mamopari samokiriṃsūti attho. Vuṭṭhahantassāti vuṭṭhahato. Vedayantīti nivedayiṃsu saññāpesuṃ. Sotthinti sotthibhāvaṃ. Idāni vedayitākāradassanatthaṃ 『『mahantaṃ patthitaṃ tuyha』』ntiādi vuttaṃ. Tayā pana, sumedhapaṇḍita, mahantaṃ ṭhānaṃ patthitaṃ, taṃ yathāpatthitaṃ labhassūti attho.

Sabbītiyoti entīti ītiyo, sabbā ītiyo sabbītiyo, upaddavā. Vivajjantūti mā hontu. Soko rogo vinassatūti socanasaṅkhāto soko rujanasaṅkhāto rogo ca vinassatu. Teti tava. Mā bhavantvantarāyāti mā bhavantu antarāyā. Phusāti adhigaccha pāpuṇāhi. Bodhinti arahattamaggañāṇaṃ sabbaññutaññāṇampi vaṭṭati. Uttamanti seṭṭhaṃ sabbabuddhaguṇadāyakattā arahattamaggañāṇaṃ 『『uttama』』nti vuttaṃ.

Samayeti tassa tassa rukkhassa pupphanasamaye sampatteti attho. Pupphinoti pupphanakā. Buddhañāṇehīti aṭṭhārasahi buddhañāṇehi. Pupphasūti pupphassu. Pūrayunti pūrayiṃsu. Pūrayāti paripūraya. Bujjhareti bujjhiṃsu. Jinabodhiyanti jinānaṃ buddhānaṃ bodhiyā, sabbaññubodhimūleti attho. Puṇṇamāyeti puṇṇamāsiyaṃ. Puṇṇamanoti paripuṇṇamanoratho.

Rāhumuttoti rāhunā sobbhānunā mutto. Tāpenāti patāpena, ālokena. Lokā muccitvāti lokadhammehi alitto hutvāti attho. Virocāti virāja. Siriyāti buddhasiriyā. Osarantīti mahāsamuddaṃ pavisanti. Osarantūti upagacchantu. Tavantiketi tava santikaṃ. Tehīti devehi. Thutappasatthoti thuto ceva pasattho ca, thutehi vā dīpaṅkarādīhi pasatthoti thutappasattho. Dasa dhammeti dasa pāramidhamme. Pavananti mahāvanaṃ, dhammikapabbate mahāvanaṃ pāvisīti attho. Sesagāthā suuttānā evāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Sumedhapatthanākathāvaṇṇanā niṭṭhitā.

  1. Dīpaṅkarabuddhavaṃsavaṇṇanā

Rammanagaravāsinopi te upāsakā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā puna bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ mālāgandhādīhi pūjetvā vanditvā dānānumodanaṃ sotukāmā upanisīdiṃsu. Atha satthā tesaṃ paramamadhuraṃ hadayaṅgamaṃ dānānumodanamakāsi –

『『Dānaṃ nāma sukhādīnaṃ, nidānaṃ paramaṃ mataṃ;

Nibbānaṃ pana sopānaṃ, patiṭṭhāti pavuccati.

『『Dānaṃ tāṇaṃ manussānaṃ, dānaṃ bandhu parāyanaṃ;

Dānaṃ dukkhādhipannānaṃ, sattānaṃ paramā gati.

『『Dukkhanittharaṇaṭṭhena , dānaṃ nāvāti dīpitaṃ;

Bhayarakkhaṇato dānaṃ, nagaranti ca vaṇṇitaṃ.

『『Dānaṃ durāsadaṭṭhena, vuttamāsivisoti ca;

Dānaṃ lobhamalādīhi, padumaṃ anupalittato.

『『Natthi dānasamo loke, purisassa avassayo;

Paṭipajjatha tasmā taṃ, kiriyājjhāsayena ca.

『『Saggalokanidānāni, dānāni matimā idha;

Ko hi nāma naro loke, na dadeyya hite rato.

『『Sutvā devesu sampattiṃ, ko naro dānasambhavaṃ;

Na dajjā sukhappadaṃ dānaṃ, dānaṃ cittappamodanaṃ.

『『Dānena paṭipannena, accharāparivārito;

Ramate suciraṃ kālaṃ, nandane suranandane.

『『Pītimuḷāraṃ vindati dātā, gāravamasmiṃ gacchati loke;

Kittimanantaṃ yāti ca dātā, vissasanīyo hoti ca dātā.

『『Datvā dānaṃ yāti naro so, bhogasamiddhiṃ dīghañcāyu;

Sussaratampi ca vindati rūpaṃ, sagge saddhiṃ kīḷati devehi;

Vimānesu ṭhatvā nānā, mattamayūrābhirutesu.

『『Corārirājodakapāvakānaṃ, dhanaṃ asādhāraṇameva dānaṃ;

Dadāti taṃ sāvakañāṇabhūmiṃ, paccekabhūmiṃ pana buddhabhūmi』』nti. –

Evamādinā nayena dānānumodanaṃ katvā dānānisaṃsaṃ pakāsetvā tadanantaraṃ sīlakathaṃ kathesi. Sīlaṃ nāmetaṃ idhalokaparalokasampattīnaṃ mūlaṃ.

『『Sīlaṃ sukhānaṃ paramaṃ nidānaṃ, sīlena sīlī tidivaṃ payāti;

Sīlañhi saṃsāramupāgatassa, tāṇañca leṇañca parāyanañca.

『『Avassayo sīlasamo janānaṃ, kuto panañño idha vā parattha;

Sīlaṃ guṇānaṃ paramā patiṭṭhā, yathā dharā thāvarajaṅgamānaṃ.

『『Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Ariyavuttisamācāro, yena vuccati sīlavā』』. (jā. 1.3.118);

Sīlālaṅkārasamo alaṅkāro natthi, sīlagandhasamo gandho natthi, sīlasamaṃ kilesamalavisodhanaṃ natthi, sīlasamaṃ pariḷāhūpasamaṃ natthi, sīlasamaṃ kittijananaṃ natthi, sīlasamaṃ saggārohaṇasopānaṃ natthi, nibbānanagarappavesane ca sīlasamaṃ dvāraṃ natthi. Yathāha –

『『Sobhantevaṃ na rājāno, muttāmaṇivibhūsitā;

Yathā sobhanti yatino, sīlabhūsanabhūsitā.

『『Sīlagandhasamo gandho, kuto nāma bhavissati;

Yo samaṃ anuvāte ca, paṭivāte ca vāyati. (visuddhi. 1.9);

『『Na pupphagandho paṭivātameti, na candanaṃ taggaramallikā vā;

Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.

『『Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro. (dha. pa. 54-55; mi. pa. 5.4.1);

『『Na gaṅgā yamunā cāpi, sarabhū vā sarasvatī;

Ninnagā vāciravatī, mahī vāpi mahānadī.

『『Sakkuṇanti visodhetuṃ, taṃ malaṃ idha pāṇinaṃ;

Visodhayati sattānaṃ, yaṃ ve sīlajalaṃ malaṃ.

『『Na taṃ sajaladā vātā, na cāpi haricandanaṃ;

Neva hārā na maṇayo, na candakiraṇaṅkurā.

『『Samayantīdha sattānaṃ, pariḷāhaṃ surakkhitaṃ;

Yaṃ sameti idaṃ ariyaṃ, sīlaṃ accantasītalaṃ.

『『Attānuvādādibhayaṃ, viddhaṃsayati sabbadā;

Janeti kittihāsañca, sīlaṃ sīlavato sadā.

『『Saggārohaṇasopānaṃ, aññaṃ sīlasamaṃ kuto;

Dvāraṃ vā pana nibbāna, nagarassa pavesane.

『『Guṇānaṃ mūlabhūtassa, dosānaṃ balaghātino;

Iti sīlassa jānātha, ānisaṃsamanuttara』』nti. (visuddhi. 1.9);

Evaṃ bhagavā sīlānisaṃsaṃ dassetvā – 『『idaṃ pana sīlaṃ nissāya ayaṃ saggo labhatī』』ti dassanatthaṃ tadanantaraṃ saggakathaṃ kathesi. Ayaṃ saggo nāma iṭṭho kanto manāpo ekantasukho niccamettha kīḷā niccaṃ sampattiyo labhanti. Cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti. Tāvatiṃsā tisso vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādisaggaguṇapaṭisaṃyuttakathaṃ kathesi. Evaṃ saggakathāya palobhetvā puna – 『『ayampi saggo anicco adhuvo na tattha chandarāgo kātabbo』』ti kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsañca pakāsetvā amatapariyosānaṃ dhammakathaṃ kathesi. Evaṃ tassa mahājanassa dhammaṃ desetvā ekacce saraṇesu ca ekacce pañcasīlesu ca ekacce sotāpattiphale ca ekacce sakadāgāmiphale ekacce anāgāmiphale ekacce catūsupi phalesu ekacce tīsu vijjāsu ekacce chasu abhiññāsu ekacce aṭṭhasu samāpattīsu patiṭṭhāpetvā uṭṭhāyāsanā rammanagarato nikkhamitvā sudassanamahāvihārameva pāvisi. Tena vuttaṃ –

1.

『『Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

2.

『『Saraṇāgamane kañci, niveseti tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

3.

『『Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

4.

『『Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

5.

『『Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

6.

『『Mahāhanusabhakkhandho , dīpaṅkarasanāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

7.

『『Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmunī』』ti.

Tattha teti rammanagaravāsino upāsakā. Saraṇanti ettha saraṇaṃ saraṇagamanaṃ saraṇassa gantā ca veditabbā. Sarati hiṃsati vināsetīti saraṇaṃ, kiṃ taṃ? Ratanattayaṃ. Taṃ pana saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikkilesaṃ hanati hiṃsati vināsetīti saraṇanti vuccatīti. Vuttañhetaṃ –

『『Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

『『Ye keci dhammaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

『『Ye keci saṅghaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī』』ti. (dī. ni. 2.332; saṃ. ni. 1.37);

Saraṇagamanaṃ nāma ratanattayaparāyanākārappavatto cittuppādo. Saraṇassa gantā nāma taṃsamaṅgīpuggalo. Evaṃ tāva saraṇaṃ saraṇagamanaṃ saraṇassa gantā cāti idaṃ tayaṃ veditabbaṃ.

Tassāti taṃ dīpaṅkaraṃ, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. 『『Upagacchuṃ saraṇaṃ tatthā』』tipi pāṭho. Satthunoti satthāraṃ. Saraṇāgamane kañcīti kañci puggalaṃ saraṇagamane nivesetīti attho. Kiñcāpi paccuppannavasena vuttaṃ, atītakālavasena pana attho gahetabbo. Esa nayo sesesupi. 『『Kassaci saraṇāgamane』』tipi pāṭho, tassapi soyevattho. Kañci pañcasu sīlesūti kañci puggalaṃ pañcasu viratisīlesu nivesesīti attho. 『『Kassaci pañcasu sīlesū』』tipi pāṭho, soyevattho. Sīle dasavidhe paranti aparaṃ puggalaṃ dasavidhe sīle nivesesīti attho. 『『Kassaci kusale dasā』』tipi pāṭho, tassa kañci puggalaṃ dasa kusaladhamme samādapesīti attho. Kassaci deti sāmaññanti ettha paramatthato sāmaññanti maggo vuccati. Yathāha –

『『Katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, sāmañña』』nti (saṃ. ni. 5.36).

Caturo phalamuttameti cattāri uttamāni phalānīti attho. Ma-kāro padasandhikaro. Liṅgavipariyāsena vuttaṃ. Yathopanissayaṃ cattāro magge cattāri ca sāmaññaphalāni kassaci adāsīti attho. Kassaci asame dhammeti kassaci asadise cattāro paṭisambhidādhamme adāsi.

Kassaci varasamāpattiyoti kassaci pana nīvaraṇavigamena padhānabhūtā aṭṭha samāpattiyo adāsi. Tisso kassaci vijjāyoti kassaci puggalassa upanissayavasena dibbacakkhuñāṇapubbenivāsānussatiñāṇaāsavakkhayañāṇānaṃ vasena tisso vijjāyo. Chaḷabhiññā pavecchatīti cha abhiññāyo kassaci adāsi.

Tena yogenāti tena nayena tenānukkamena ca. Janakāyanti janasamūhaṃ. Ovadatīti ovadi. Kālavipariyāsena vuttanti veditabbaṃ. Ito uparipi īdisesu vacanesu atītakālavaseneva attho gahetabbo . Tena vitthārikaṃ āsīti tena dīpaṅkarassa bhagavato ovādena anusāsaniyā vitthārikaṃ vitthataṃ visālībhūtaṃ sāsanaṃ ahosi.

Mahāhanūti mahāpurisānaṃ kira dvepi hanūni paripuṇṇāni dvādasiyā pakkhassa candasadisākārāni hontīti mahantāni hanūni yassa so mahāhanu, sīhahanūti vuttaṃ hoti. Usabhakkhandhoti usabhasseva khandho yassa bhavati, so usabhakkhandho. Suvaṭṭitasuvaṇṇāliṅgasadisarucirakkhandho samavaṭṭacārukkhandhoti attho. Dīpaṅkarasanāmakoti dīpaṅkarasanāmo . Bahū jane tārayatīti bahū buddhaveneyye jane tāresi. Parimocetīti parimocesi. Duggatinti duggatito. Nissakkatthe upayogavacanaṃ.

Idāni tāraṇaparimocanakaraṇākāradassanatthaṃ 『『bodhaneyyaṃ jana』』nti gāthā vuttā. Tattha bodhaneyyaṃ jananti bodhaneyyaṃ pajaṃ, ayameva vā pāṭho. Disvāti buddhacakkhunā vā samantacakkhunā vā disvā. Satasahassepi yojaneti anekasatasahassepi yojane ṭhitaṃ. Idaṃ pana dasasahassiyaṃyeva sandhāya vuttanti daṭṭhabbaṃ.

Dīpaṅkaro kira satthā buddhattaṃ patvā bodhimūle sattasattāhaṃ vītināmetvā aṭṭhame sattāhe mahābrahmuno dhammajjhesanaṃ paṭiññāya sunandārāme dhammacakkaṃ pavattetvā koṭisataṃ devamanussānaṃ dhammāmataṃ pāyesi. Ayaṃ paṭhamo abhisamayo ahosi.

Atha satthā attano puttassa samavaṭṭakkhandhassa usabhakkhandhassa nāma ñāṇaparipākaṃ ñatvā taṃ atrajaṃ pamukhaṃ katvā rāhulovādasadisaṃ dhammaṃ desetvā devamanussānaṃ navutikoṭiyo dhammāmataṃ pāyesi. Ayaṃ dutiyo abhisamayo ahosi.

Puna bhagavā amaravatīnagaradvāre mahāsirīsarukkhamūle yamakapāṭihāriyaṃ katvā mahājanassa bandhanāmokkhaṃ katvā devagaṇaparivuto divasakarātirekajutivisarabhavane tāvatiṃsabhavane pāricchattakamūle paramasītale paṇḍukambalasilātale nisīditvā sabbadevagaṇapītisañjananiṃ attano jananiṃ sumedhādeviṃ pamukhaṃ katvā sabbalokaviditavisuddhidevo devadevo dīpaṅkaro bhagavā sabbasattahitakaraṃ paramātirekagambhīrasukhumaṃ buddhivisadakaraṃ sattappakaraṇaṃ abhidhammapiṭakaṃ desetvā navutidevakoṭisahassānaṃ dhammāmataṃ pāyesi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

8.

『『Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

9.

『『Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Dīpaṅkarassa pana bhagavato tayo sāvakasannipātā ahesuṃ. Tattha sunandārāme koṭisatasahassānaṃ paṭhamo sannipāto ahosi. Tena vuttaṃ –

10.

『『Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo』』ti.

Athāparena samayena dasabalo catūhi bhikkhusatasahassehi parivuto gāmanigamanagarapaṭipāṭiyā mahājanānuggahaṃ karonto cārikaṃ caramāno anukkamena ekasmiṃ padese mahājanakatasakkāraṃ sabbalokavissutaṃ amanussapariggahitaṃ atibhayānakaṃ olambāmbudharaparicumbitakūṭaṃ vividhasurabhitarukusumavāsitakūṭaṃ nānāmigagaṇavicaritakūṭaṃ nāradakūṭaṃ nāma paramaramaṇīyaṃ pabbataṃ sampāpuṇi. So kira pabbato nāradena nāma yakkhena pariggahito ahosi. Tattha pana tassa yakkhassa anusaṃvaccharaṃ mahājano manussabaliṃ upasaṃharati.

Atha dīpaṅkaro kira bhagavā tassa mahājanassa upanissayasampattiṃ disvā tato bhikkhusaṅghaṃ cātuddisaṃ pesetvā adutiyo asahāyo mahākaruṇābalavasaṅgatahadayo tañca yakkhaṃ vinetuṃ taṃ nāradapabbataṃ abhiruhi. Atha so manussabhakkho sakahitanirapekkho paravadhadakkho yakkho makkhaṃ asahamāno kodhaparetamānaso dasabalaṃ bhiṃsāpetvā palāpetukāmo taṃ pabbataṃ cālesi. So kira pabbato tena cāliyamāno bhagavato ānubhāvena tasseva matthake patamāno viya ahosi.

Tato so bhīto – 『『handa naṃ agginā jhāpessāmī』』ti mahantaṃ atibhīmadassanaṃ aggikkhandhaṃ nibbattesi. So aggikkhandho paṭivāte khitto viya attanova dukkhaṃ janesi, na pana bhagavato cīvare aṃsumattampi daḍḍhuṃ samattho ahosi. Yakkho pana 『『samaṇo daḍḍho, na daḍḍho』』ti olokento dasabalaṃ saradasamayavimalakaranikaraṃ sabbajanaratikaraṃ rajanikaramiva sītalajalatalagatakamalakaṇṇikāya nisinnaṃ viya bhagavantaṃ disvā cintesi – 『『aho ayaṃ samaṇo mahānubhāvo, yaṃ yaṃ imassāhaṃ anatthaṃ karomi, so so mamūpariyeva patati, imaṃ pana samaṇaṃ muñcitvā aññaṃ me paṭisaraṇaṃ parāyanaṃ natthi, pathaviyaṃ upakkhalitā pathaviṃyeva nissāya uṭṭhahanti, handāhaṃ imaṃyeva samaṇaṃ saraṇaṃ gamissāmī』』ti.

Athevaṃ pana so cintetvā bhagavato cakkālaṅkatatalesu pādesu sirasā nipatitvā – 『『accayo maṃ, bhante, accagamā』』ti vatvā bhagavantaṃ saraṇamagamāsi. Athassa bhagavā anupubbikathaṃ kathesi. So desanāpariyosāne dasahi yakkhasahassehi saddhiṃ sotāpattiphale patiṭṭhahi. Tasmiṃ kira divase sakalajambudīpatalavāsino manussā tassa balikammatthaṃ ekekagāmato ekekaṃ purisaṃ āhariṃsu. Aññañca bahutilataṇḍulakulatthamuggamāsādiṃ sappinavanītatelamadhuphāṇitādiñca āhariṃsu. Atha so yakkho taṃ divasaṃ ābhatataṇḍulādikaṃ sabbaṃ tesaṃyeva datvā te balikammatthāya ānītamanusse dasabalassa niyyātesi.

Atha satthā te manusse ehibhikkhupabbajjāya pabbājetvā antosattāheyeva sabbe arahatte patiṭṭhāpetvā māghapuṇṇamāya koṭisatabhikkhumajjhagato caturaṅgasamannāgate sannipāte pātimokkhamuddisi. Caturaṅgāni nāma sabbeva ehibhikkhū honti, sabbe chaḷabhiññā honti, sabbe anāmantitāva āgatā, pannarasūposathadivaso cāti imāni cattāri aṅgāni nāma. Ayaṃ dutiyo sannipāto ahosi. Tena vuttaṃ –

11.

『『Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo』』ti.

Tattha pavivekagateti gaṇaṃ pahāya gate. Samiṃsūti sannipatiṃsu.

Yadā pana dīpaṅkaro lokanāyako sudassananāmake pabbate vassāvāsamupagañchi, tadā kira jambudīpavāsino manussā anusaṃvaccharaṃ giraggasamajjaṃ karonti. Tasmiṃ kira samajje sannipatitā manussā dasabalaṃ disvā dhammakathaṃ sutvā tatra pasīditvā pabbajiṃsu. Mahāpavāraṇadivase satthā tesaṃ ajjhāsayānukūlaṃ vipassanākathaṃ kathesi. Taṃ sutvā te sabbe saṅkhāre sammasitvā vipassanānupubbena maggānupubbena ca arahattaṃ pāpuṇiṃsu. Atha satthā navutikoṭisahassehi saddhiṃ pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

12.

『『Yamhi kāle mahāvīro, sudassanasiluccaye;

Navutikoṭisahassehi, pavāresi mahāmuni.

『『Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhamhi caraṇo, pañcābhiññāsu pāragū』』ti. (dha. sa. aṭṭha. nidānakathā);

Ayaṃ gāthā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya nidānavaṇṇanāya dīpaṅkarabuddhavaṃse likhitā. Imasmiṃ pana buddhavaṃse natthi. Natthibhāvoyeva panassā yuttataro. Kasmāti ce? Heṭṭhā sumedhakathāsu kathitattāti.

Dīpaṅkare kira bhagavati dhammaṃ desente dasasahassānañca vīsatisahassānañca dhammābhisamayo ahosiyeva. Ekassa pana dvinnaṃ tiṇṇaṃ catunnanti ca ādivasena abhisamayānaṃ anto natthi. Tasmā dīpaṅkarassa bhagavato sāsanaṃ vitthārikaṃ bāhujaññaṃ ahosi. Tena vuttaṃ –

13.

『『Dasavīsasahassānaṃ , dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā』』ti.

Tattha dasavīsasahassānanti dasasahassānaṃ vīsatisahassānañca. Dhammābhisamayoti catusaccadhammappaṭivedho. Ekadvinnanti ekassa ceva dvinnañca , tiṇṇaṃ catunnaṃ…pe… dasannantiādinā nayena asaṅkhyeyyāti attho. Evaṃ asaṅkhyeyyābhisamayattā ca vitthārikaṃ mahantappattaṃ bahūhi paṇḍitehi devamanussehi niyyānikanti jaññaṃ jānitabbaṃ adhisīlasikkhādīhi iddhañca samādhiādīhi phītañca ahosi. Tena vuttaṃ –

14.

『『Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;

Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhita』』nti.

Tattha suvisodhitanti suṭṭhu bhagavatā sodhitaṃ visuddhaṃ kataṃ. Dīpaṅkaraṃ kira satthāraṃ sabbakālaṃ chaḷabhiññānaṃ mahiddhikānaṃ bhikkhūnaṃ cattāri satasahassāni parivārenti. Tena ca samayena ye sekkhā kālakiriyaṃ karonti, te garahitā bhavanti, sabbe khīṇāsavā hutvāva parinibbāyantīti adhippāyo. Tasmā hi tassa bhagavato sāsanaṃ supupphitaṃ susamiddhaṃ khīṇāsavehi bhikkhūhi ativiya sobhittha. Tena vuttaṃ –

15.

『『Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.

16.

『『Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Appattamānasā sekhā, garahitā bhavanti te.

17.

『『Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Khīṇāsavehi vimalehi, upasobhati sabbadā』』ti.

Tattha cattāri satasahassānīti gaṇanāya dassitā evaṃ dassitagaṇanā ime bhikkhūti dassanatthaṃ 『『chaḷabhiññā mahiddhikā』』ti vuttanti evamattho gahetabbo. Atha vā chaḷabhiññā mahiddhikāti chaḷabhiññānaṃ mahiddhikānanti sāmiatthe paccattavacanaṃ daṭṭhabbaṃ. Parivārenti sabbadāti niccakālaṃ dasabalaṃ parivārenti, bhagavantaṃ muñcitvā katthaci na gacchantīti adhippāyo. Tena samayenāti tasmiṃ samaye. Ayaṃ pana samaya-saddo samavāyādīsu navasu atthesu dissati. Yathāha –

『『Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissatī』』ti. (dī. ni. aṭṭha. 1.1; ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 1.1.1; dha. sa. aṭṭha. 1 kāmāvacarakusalapadabhājanīya; khu. pā. aṭṭha. maṃgalasuttavaṇṇanā, evamiccādipāṭhavaṇṇanā; paṭi. ma. aṭṭha. 2.1.184);

Idha so kāle daṭṭhabbo; tasmiṃ kāleti attho. Mānusaṃ bhavanti manussabhāvaṃ. Appattamānasāti appattaṃ anadhigataṃ mānasaṃ yehi te appattamānasā. Mānasanti rāgassa ca cittassa ca arahattassa ca adhivacanaṃ. 『『Antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (saṃ. ni. 1.151; mahāva. 33) hi ettha pana rāgo 『『mānaso』』ti vutto. 『『Cittaṃ mano mānasaṃ hadayaṃ paṇḍara』』nti (dha. sa. 6; vibha. 184; mahāni. 1; cūḷani. pārāyanānugītigāthāniddesa 114) ettha cittaṃ. 『『Appattamānaso sekho, kālaṃ kayirā janesutā』』ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ (dha. sa. aṭṭha. 5 kāmāvacarakusalaniddesavārakathā; mahāni. aṭṭha. 1). Tasmā appattaarahattaphalāti attho. Sekhāti kenaṭṭhena sekhā? Sekhadhammapaṭilābhaṭṭhena sekhā. Vuttañhetaṃ – 『『kittāvatā nu kho, bhante, sekho hotīti? Idha, bhikkhave, bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti…pe… sekhena sammāsamādhinā samannāgato hoti. Ettāvatā kho, bhikkhave, bhikkhu sekho hotī』』ti (saṃ. ni. 5.13). Api ca sikkhantīti sekhā. Vuttañhetaṃ – 『『sikkhati, sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati adhicittampi adhipaññampi sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī』』ti (a. ni. 3.86).

Supupphitanti suṭṭhu vikasitaṃ. Pāvacananti pasatthaṃ vacanaṃ, vuddhippattaṃ vā vacanaṃ pavacanaṃ, pavacanameva pāvacanaṃ, sāsananti attho. Upasobhatīti abhirājati ativirocati. Sabbadāti sabbakālaṃ. 『『Upasobhati sadevake』』tipi pāṭho.

Tassa dīpaṅkarassa bhagavato rammavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, sumedhā nāma devī mātā, sumaṅgalo ca tisso cāti dve aggasāvakā, sāgato nāma upaṭṭhāko, nandā ca sunandā cāti dve aggasāvikā, bodhi tassa bhagavato pipphalirukkho ahosi, asītihatthubbedho, satasahassavassāni āyūti. Kiṃ panimesaṃ jātanagarādīnaṃ dassane payojananti ce? Vuccate – yassa yadi neva jātanagaraṃ na pitā na mātā paññāyeyya, imassa pana neva jātanagaraṃ na pitā na mātā paññāyati, devo vā sakko vā yakkho vā māro vā brahmā vā esa maññe, devānampi īdisaṃ pāṭihāriyaṃ anacchariyanti maññamānā na sotabbaṃ na saddahitabbaṃ maññeyyuṃ, tato abhisamayo na bhaveyya, asati abhisamaye niratthako buddhuppādo bhaveyya, aniyyānikaṃ sāsanaṃ. Tasmā sabbabuddhānaṃ jātanagarādiko paricchedo dassetabbo. Tena vuttaṃ –

18.

『『Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

24.

『『Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.

25.

『『Nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

27.

『『Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

28.

『『Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

『『Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

30.

『『Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha sudevo nāma khattiyoti sudevo nāmassa khattiyo pitā ahosīti attho. Janikāti janetti. Pipphalīti pilakkhakapītanarukkho bodhi. Asītihatthamubbedhoti asītihatthaṃ uccaggato. Dīparukkho vāti sampajjalitadīpamālākulo dīparukkho viya ārohapariṇāhasaṇṭhānapāripūrisampanno dvattiṃsavaralakkhaṇānubyañjanasamalaṅkatasarīro vipphuritaraṃsijālāvisaratārāgaṇasamujjalamiva gaganatalaṃ bhagavā dharamānakāle sobhatīti sobhittha. Sālarājāva phullitoti pupphito sabbaphāliphullo sālarājarukkho viya ca sabbaphāliphullo yojanasatubbedho pāricchatto viya ca asītihatthubbedho bhagavā ativiya sobhati.

Satasahassavassānīti vassasatasahassāni tassa āyūti attho. Tāvatā tiṭṭhamānoti tāvatakaṃ kālaṃ tiṭṭhamāno. Janatanti janasamūhaṃ. Santāretvā mahājananti tārayitvā mahājanaṃ. 『『Santāretvā sadevaka』』ntipi pāṭho, tassa sadevakaṃ lokanti attho. Sā ca iddhīti sā ca sampatti ānubhāvo. So ca yasoti so ca parivāro. Sabbaṃ tamantarahitanti taṃ sabbaṃ vuttappakāraṃ sampattijātaṃ antarahitaṃ apagatanti attho. Nanu rittā sabbasaṅkhārāti sabbe pana saṅkhatadhammā nanu rittā tucchā, niccasārādirahitāti attho.

Ettha pana nagarādiparicchedo pāḷiyamāgatova. Sambahulavāro pana nāgato, so ānetvā dīpetabbo. Seyyathidaṃ – puttaparicchedo, bhariyāparicchedo, pāsādaparicchedo, agāravāsaparicchedo, nāṭakitthiparicchedo, abhinikkhamanaparicchedo, padhānaparicchedo, vihāraparicchedo, upaṭṭhākaparicchedoti. Etesampi dīpane kāraṇaṃ heṭṭhā vuttameva. Tassa pana dīpaṅkarassa bhariyānaṃ tisatasahassaṃ ahosi. Tassa aggamahesī padumā nāma, tassa pana putto usabhakkhandho nāma. Tena vuttaṃ –

『『Bhariyā padumā nāma, vibuddhapadumānanā;

Atrajo usabhakkhandho, dīpaṅkarassa satthuno.

『『Haṃsā koñcā mayūrākhyā, pāsādāpi tayo matā;

Dasavassasahassāni, agāraṃ avasī kira.

『『Hatthiyānena nikkhanto, nandārāme jino vasī;

Nando nāmassupaṭṭhāko, lokānandakaro kirā』』ti.

Sabbabuddhānaṃ pana pañca vemattāni honti āyuvemattaṃ pamāṇavemattaṃ kulavemattaṃ padhānavemattaṃ rasmivemattanti. Tattha āyuvemattaṃ nāma keci dīghāyukā honti keci appāyukā. Tathā hi dīpaṅkarassa pana bhagavato vassasatasahassaṃ āyuppamāṇaṃ ahosi, amhākaṃ bhagavato vassasataṃ.

Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkaro asītihatthappamāṇo ahosi, amhākaṃ pana bhagavā aṭṭhārasahatthappamāṇo.

Kulavemattaṃ nāma keci khattiyakule nibbattanti keci brāhmaṇakule. Tathā hi dīpaṅkarādayo khattiyakule nibbattiṃsu, kakusandhakoṇāgamanādayo brāhmaṇakule.

Padhānavemattaṃ nāma kesañci padhānaṃ ittarameva hoti yathā kassapassa bhagavato , kesañci addhaniyaṃ amhākaṃ bhagavato viya.

Rasmivemattaṃ nāma maṅgalassa bhagavato sarīrasmi dasasahassilokadhātuṃ pharitvā aṭṭhāsi, amhākaṃ bhagavato byāmamattaṃ. Tatra rasmivemattaṃ ajjhāsayapaṭibaddhaṃ hoti. Yo yattakaṃ icchasi, tassa tattakaṃ sarīrappabhā pharati. Maṅgalassa pana 『『dasasahassilokadhātuṃ pharatū』』ti ajjhāsayo ahosi. Paṭividdhaguṇesu pana kassaci vemattaṃ nāma natthi (dī. ni. aṭṭha. 2.12 ādayo).

Tathā sabbabuddhānaṃ cattāri avijahitaṭṭhānāni nāma honti. Bodhipallaṅko avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṭṭhānaṃ isipatane migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamapādakkamo avijahitova hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni avijahitāneva honti. Vihāropi avijahitova. So pana khuddako vā mahanto vā hoti.

Aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca visesaṃ. Amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero channo kaṇḍako assarājā nidhikumbhā mahābodhirukkho kāḷudāyīti imāni sata sahajātāni. Mahāpuriso kira uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami , dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca, māghanakkhattena tassa sāvakasannipāto ceva āyusaṅkhāravosajjanañca ahosi, assayujanakkhattena devorohaṇanti ettakaṃ āharitvā dīpetabbaṃ. Ayaṃ sambahulavāraparicchedo. Sesagāthā sauttānā evāti.

Iti bhagavā dīpaṅkaro yāvatāyukaṃ ṭhatvā sabbabuddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi.

Yasmiṃ kira kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi taṇhaṅkaro, medhaṅkaro, saraṇaṅkaroti tayo buddhā ahesuṃ. Tesaṃ santike bodhisattassa byākaraṇaṃ natthi. Tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana tamhā kappā ādito paṭṭhāyuppannuppanne sabbabuddhe dassetuṃ idaṃ vuttaṃ –

『『Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.

『『Maṅgalo ca sumano ca, revato sobhito muni;

Anomadassī padumo, nārado padumuttaro.

『『Sumedho ca sujāto ca, piyadassī mahāyaso;

Atthadassī dhammadassī, siddhattho lokanāyako.

『『Tisso phusso ca sambuddho, vipassī sikhi vessabhū;

Kakusandho koṇāgamano, kassapo cāpi nāyako.

『『Ete ahesuṃ sambuddhā, vītarāgā samāhitā;

Sataraṃsīva uppannā, mahātamavinodanā;

Jalitvā aggikkhandhāva, nibbutā te sasāvakā』』ti. (apa. aṭṭha. 1.dūrenidānakathā; cariyā. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā);

Ettāvatā nātisaṅkhepavitthāravasena katāya

Madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Dīpaṅkarabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito paṭhamo buddhavaṃso.

  1. Koṇḍaññabuddhavaṃsavaṇṇanā

Dīpaṅkare kira bhagavati parinibbute tassa sāsanaṃ vassasatasahassaṃ pavattittha. Atha buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanampissa antaradhāyi. Athassa aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃ kappe koṇḍañño nāma satthā udapādi. So pana bhagavā soḷasaasaṅkhyeyyaṃ kappānañca satasahassaṃ pāramiyo pūretvā bodhiñāṇaṃ paripācetvā vessantarattabhāvasadise attabhāve ṭhatvā tato cavitvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatānaṃ paṭiññaṃ datvā tusitapurato cavitvā rammavatīnagare sunandassa nāma rañño kule sujātāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. Tassapi paṭisandhikkhaṇe dīpaṅkarabuddhavaṃse vuttappakārāni dvattiṃsa pāṭihāriyāni nibbattiṃsu. So devatāhi katārakkhasaṃvidhāno dasannaṃ māsānaṃ accayena mātukucchito nikkhamitvā sabbasattuttaro uttarābhimukho sattapadavītihārena gantvā sabbā ca disā viloketvā āsabhiṃ vācaṃ nicchāresi – 『『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo』』ti (dī. ni. 2.31; ma. ni. 3.207).

Tato kumārassa nāmakaraṇadivase nāmaṃ karontā 『『koṇḍañño』』ti nāmamakaṃsu. So hi bhagavā koṇḍaññagotto ahosi. Tassa kira tayo pāsādā ahesuṃ – rāma, surāma, subhanāmakā paramaramaṇīyā. Tesu tīṇi satasahassāni nāṭakitthīnaṃ naccagītavāditakusalānaṃ sabbakālaṃ paccupaṭṭhitāni ahesuṃ. Tassa rucidevī nāma aggamahesī ahosi. Vijitaseno nāmassa putto ahosi. So dasavassasahassāni agāraṃ ajjhāvasi.

So pana jiṇṇabyādhimatapabbajite disvā ājaññarathena nikkhamitvā pabbajitvā dasa māse padhānacariyaṃ cari. Koṇḍaññakumāraṃ pana pabbajantaṃ dasa janakoṭiyo anupabbajiṃsu. So tehi parivuto dasa māse padhānacariyaṃ caritvā visākhapuṇṇamāya sunandagāme samasahitaghanapayodharāya yasodharāya nāma seṭṭhidhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā phalapallavaṅkurasamalaṅkate sālavane divāvihāraṃ vītināmetvā sāyanhasamaye gaṇaṃ pahāya sunandakājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā sālakalyāṇirukkhaṃ tikkhattuṃ padakkhiṇaṃ katvā pubbadisābhāgaṃ oloketvā bodhirukkhaṃ piṭṭhito katvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya mārabalaṃ vidhamitvā rattiyā paṭhamayāme pubbenivāsānussatiñāṇaṃ visodhetvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā cattāri maggañāṇāni cattāri ca phalañāṇāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ cha asādhāraṇañāṇāni sakale ca buddhaguṇe paṭivijjhitvā paripuṇṇasaṅkappo bodhimūle nisinnova –

『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā. (dha. pa. 153-154);

『『Ayoghanahatasseva, jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāyate gati.

『『Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gatī natthi, pattānaṃ acalaṃ sukha』』nti. (udā. 80) –

Evaṃ udānaṃ udānetvā sattasattāhaṃ bodhimūleyeva phalasamāpattisukhena vītināmetvā aṭṭhame sattāhe brahmuno ajjhesanaṃ paṭicca – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti (ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saddhiṃ pabbajitā dasa bhikkhukoṭiyo addasa. 『『Ime pana kulaputtā samupacitakusalamūlā maṃ pabbajantaṃ anupabbajitā mayā saddhiṃ padhānaṃ caritvā maṃ upaṭṭhahiṃsu, handāhaṃ imesaṃ sabbapaṭhamaṃ dhammaṃ deseyya』』nti evaṃ upadhāretvā – 『『idāni pana te kattha vasantī』』ti olokento – 『『ito aṭṭhārasayojanike arundhavatīnagare devavane viharantī』』ti disvā – 『『tesaṃ dhammaṃ desetuṃ gamissāmī』』ti pattacīvaramādāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva bodhimūle antarahito devavane pāturahosi.

Tasmiñca samaye tā dasa bhikkhukoṭiyo arundhavatīnagaraṃ upanissāya devavane viharanti. Te pana bhikkhū dasabalaṃ dūratova āgacchantaṃ disvā pasannamānasā paccuggantvā, bhagavato pattacīvaraṃ paṭiggahetvā, buddhāsanaṃ paññāpetvā, satthu gāravaṃ katvā, bhagavantaṃ vanditvā, parivāretvā ekamantaṃ nisīdiṃsu. Tatra koṇḍañño dasabalo munigaṇaparivuto buddhāsane nisinno tidasagaṇaparivuto dasasatanayano viya vimalagaganatalagato saradasamayarajanikaro viya tārāgaṇaparivuto puṇṇacando viya virocittha. Atha satthā tesaṃ sabbabuddhanisevitaṃ anuttaraṃ tiparivaṭṭaṃ dvādasākāraṃ dhammacakkappavattanasuttantaṃ kathetvā dasabhikkhukoṭippamukhā satasahassadevamanussakoṭiyo dhammāmataṃ pāyesi. Tena vuttaṃ –

1.

『『Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado.

2.

『『Dharaṇūpamo khamanena, sīlena sāgarūpamo;

Samādhinā merūpamo, ñāṇena gaganūpamo.

3.

『『Indriyabalabojjhaṅga-maggasaccappakāsanaṃ;

Pakāsesi sadā buddho hitāya sabbapāṇinaṃ.

4.

『『Dhammacakkaṃ pavattente, koṇḍaññe lokanāyake;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū』』ti.

Tattha dīpaṅkarassa aparenāti dīpaṅkarassa satthuno aparabhāgeti attho. Koṇḍañño nāmāti attano gottavasena samadhigatanāmadheyyo. Nāyakoti vināyako. Anantatejoti attano sīlaguṇañāṇapuññatejena anantatejo. Heṭṭhato avīci upari bhavaggaṃ tiriyato anantā lokadhātuyo etthantare ekapuggalopi tassa mukhaṃ oloketvā ṭhātuṃ samattho nāma natthi. Tena vuttaṃ 『『anantatejo』』ti. Amitayasoti anantaparivāro. Tassa hi bhagavato vassasatasahassāni yāva parinibbānasamayaṃ etthantare bhikkhuparisāya gaṇanaparicchedo nāma nāhosi. Tasmā 『『amitayaso』』ti vuccati. Amitaguṇakittipi 『『amitayaso』』ti vuccati. Appameyyoti guṇagaṇaparimāṇavasena nappameyyoti appameyyo. Yathāha –

『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā);

Tasmā appameyyaguṇagaṇattā 『『appameyyo』』ti vuccati. Durāsadoti durupasaṅkamanīyo, āsajja ghaṭṭetvā upasaṅkamitumasakkuṇeyyabhāvato durāsado, durabhibhavanīyoti attho.

Dharaṇūpamoti dharaṇīsamo. Khamanenāti khantiyā, catunahutādhikadviyojanasatasahassabahalā mahāpathavī viya pakativātena lābhālābhaiṭṭhāniṭṭhādīhi akampanabhāvato 『『dharaṇūpamo』』ti vuccati. Sīlena sāgarūpamoti sīlasaṃvarena velānātikkamanabhāvena sāgarasamo. 『『Mahāsamuddo, bhikkhave, ṭhitadhammo velaṃ nātivattatī』』ti (a. ni. 8.19; cūḷava. 384; mi. pa. 6.2.10) hi vuttaṃ.

Samādhinā merūpamoti samādhipaṭipakkhabhūtadhammajanitakampābhāvato merunā girivarena samo, sadisoti attho. Merugirivaro viya thiratarasarīroti vā. Ñāṇena gaganūpamoti ettha bhagavato ñāṇassa anantabhāvena anantākāsena upamā katā. Cattāri anantāni vuttāni bhagavatā. Yathāha –

『『Sattakāyo ca ākāso, cakkavāḷā canantakā;

Buddhañāṇaṃ appameyyaṃ, na sakkā ete vijānitu』』nti. (bu. vaṃ. 1.64);

Tasmā anantassa ñāṇassa anantena ākāsena upamā katāti.

Indriyabalabojjhaṅgamaggasaccappakāsananti etesaṃ indriyabalabojjhaṅgamaggasaccānaṃ gahaṇena satipaṭṭhānasammappadhāniddhipādāpi gahitāva honti. Tasmā indriyādīnaṃ catusaṅkhepānaṃ vasena sattattiṃsabodhipakkhiyadhammānaṃ pakāsanadhammaṃ pakāsesi, desesīti attho. Hitāyāti hitatthaṃ. Dhammacakkaṃpavattenteti desanāñāṇe pavattiyamāne.

Tato aparabhāge mahāmaṅgalasamāgame dasasu cakkavāḷasahassesu devatāyo sukhume attabhāve māpetvā imasmiññeva cakkavāḷe sannipatiṃsu. Tattha kira aññataro devaputto koṇḍaññadasabalaṃ maṅgalapañhaṃ pucchi. Tassa bhagavā maṅgalāni kathesi. Tattha navutikoṭisahassāni arahattaṃ pāpuṇiṃsu. Sotāpannādīnaṃ gaṇanaparicchedo nāma nāhosi. Tena vuttaṃ –

5.

『『Tato parampi desente, naramarūnaṃ samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahū』』ti.

Tattha tato parampīti tato aparabhāgepi. Desenteti bhagavati dhammaṃ desente. Naramarūnanti narānañceva amarānañca, yadā pana bhagavā gaganatale titthiyamānamaddanaṃ yamakapāṭihāriyaṃ karonto dhammaṃ desesi tadā asītikoṭisahassāni arahattaṃ pāpuṇiṃsu. Tīsu phalesu patiṭṭhitā gaṇanapathaṃ vītivattā. Tena vuttaṃ –

6.

『『Titthiye abhimaddanto, yadā dhammamadesayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Tattha tadā-saddaṃ ānetvā attho daṭṭhabbo. Yadā bhagavā dhammaṃ desesi, tadā asītikoṭisahassānaṃ dhammābhisamayo ahūti.

Koṇḍañño kira satthā abhisambodhiṃ patvā paṭhamavassaṃ candavatīnagaraṃ upanissāya candārāme vihāsi. Tattha sucindharassa nāma brāhmaṇamahāsālassa putto bhaddamāṇavo nāma yasodharabrāhmaṇassa putto subhaddamāṇavo ca koṇḍaññassa buddhassa sammukhā dhammadesanaṃ sutvā pasannamānasā dasahi māṇavakasahassehi saddhiṃ tassa santike pabbajitvā arahattaṃ pāpuṇiṃsu.

Atha koṇḍañño satthā jeṭṭhamāsapuṇṇamāya subhaddattherappamukhena koṭisatasahassena parivuto pātimokkhamuddisi, so paṭhamo sannipāto ahosi. Tato aparabhāge koṇḍaññasatthuno putte vijitasene nāma arahattaṃ patte taṃpamukhassa koṭisahassassa majjhe bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Athāparena samayena dasabalo janapadacārikaṃ caranto udenarājānaṃ nāma navutikoṭijanaparivāraṃ pabbājesi saddhiṃ tāya parisāya. Tasmiṃ pana arahattaṃ patte taṃpamukhehi navutiyā arahantakoṭīhi bhagavā parivuto pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

『『Sannipātā tayo āsuṃ, koṇḍaññassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

『『Koṭisatasahassānaṃ, paṭhamo āsi samāgamo;

Dutiyo koṭisahassānaṃ, tatiyo navutikoṭina』』nti.

Tadā kira amhākaṃ bodhisatto vijitāvī nāma cakkavattī hutvā candavatīnagare paṭivasati. So kira anekanaravaraparivuto salilanidhinivasanaṃ sameruyugandharaṃ aparimitavasudharaṃ vasundharaṃ adaṇḍena asatthena dhammena paripāleti. Atha koṇḍañño buddhopi koṭisatasahassakhīṇāsavaparivuto janapadacārikaṃ caramāno anupubbena candavatīnagaraṃ sampāpuṇi.

So vijitāvī kira rājā – 『『sammāsambuddho kira amhākaṃ nagaraṃ anuppatto』』ti sutvā paccuggantvā bhagavato vasanaṭṭhānaṃ saṃvidahitvā svātanāya saddhiṃ bhikkhusaṅghena nimantetvā punadivase bhattavidhiṃ suṭṭhu paṭiyādetvā koṭisatasahassasaṅkhassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Bodhisatto bhagavantaṃ bhojetvā anumodanāvasāne – 『『bhante, temāsaṃ mahājanasaṅgahaṃ karonto idheva vasathā』』ti yācitvā tayo māse nirantaraṃ buddhappamukhassa bhikkhusaṅghassa asadisamahādānaṃ adāsi.

Atha satthā bodhisattaṃ – 『『anāgate gotamo nāma buddho bhavissatī』』ti byākaritvā dhammamassa desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā pabbajitvā tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañca ca abhiññāyo uppādetvā aparihīnajjhāno brahmaloke nibbatti. Tena vuttaṃ –

9.

『『Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Samuddaṃ antamantena, issariyaṃ vattayāmahaṃ.

10.

『『Koṭisatasahassānaṃ, vimalānaṃ mahesinaṃ;

Saha lokagganāthena, paramannena tappayiṃ.

11.

『『Sopi maṃ buddho byākāsi, koṇḍañño lokanāyako;

Aparimeyyito kappe, buddho loke bhavissati.

12.

『『Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;

Assatthamūle sambuddho, bujjhissati mahāyaso.

13.

『『Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

14.

『『Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.

15.

『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Bodhi tassa bhagavato, assatthoti pavuccati.

16.

『『Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā;

Āyu vassasataṃ tassa, gotamassa yasassino.

17.

『『Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

18.

『『Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassidevatā.

19.

『『Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

20.

『『Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

21.

『『Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

22.

『『Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Tameva atthaṃ sādhento, mahārajjaṃ jine adaṃ;

Mahārajjaṃ daditvāna, pabbajiṃ tassa santike.

23.

『『Suttantaṃ vinayaṃ cāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

24.

『『Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha』』nti.

Tattha ahaṃ tena samayenāti ahaṃ tasmiṃ samaye. Vijitāvī nāmāti evaṃnāmako cakkavattirājā ahosiṃ. Samuddaṃ antamantenāti ettha cakkavāḷapabbataṃ sīmaṃ mariyādaṃ katvā ṭhitaṃ samuddaṃ antaṃ katvā issariyaṃ vattayāmīti attho. Ettāvatā na pākaṭaṃ hoti.

Rājā kira cakkavattī cakkaratanānubhāvena vāmapassena sineruṃ katvā samuddassa uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati. Tattha rājā cakkavattī – 『『pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā』』ti (dī. ni. 2.244; 3.85; ma. ni. 3.257) ovādaṃ deti. Evaṃ ovāde dinne taṃ cakkaratanaṃ vehāsaṃ abbhuggantvā puratthimaṃ samuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā saṃkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ oggantvā antosamuddaṃ ubhosu passesu veḷuriyamaṇibhitti viya paramadassanīyaṃ hutvā tiṭṭhati, evaṃ puratthimasāgarapariyantaṃ gantvā taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ sā parisā aggato hoti, majjhe rājā cakkavattī ante cakkaratanaṃ hoti. Tampi jalaṃ jalantena viyogaṃ asahamānamiva nemimaṇḍalapariyantaṃ abhihanantameva tīramupagacchati.

Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ abhivijinitvā dakkhiṇasamuddato paccuttaritvā sattayojanasahassappamāṇaṃ aparagoyānaṃ vijetuṃ heṭṭhā vuttanayeneva gantvā tampi sāgarapariyantaṃ abhivijinitvā pacchimasamuddatopi uttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā taṃ samuddapariyantaṃ katvā tatheva abhivijiya uttarasamuddatopi paccuttarati. Ettāvatā raññā cakkavattinā sāgarapariyantāya pathaviyā issariyaṃ adhigataṃ hoti. Tena vuttaṃ samuddaṃ antamantena, issariyaṃ vattayāmaha』』nti.

Koṭisatasahassānanti koṭisatasahassāni. Ayameva vā pāṭho. Vimalānanti khīṇāsavānaṃ. Saha lokagganāthenāti saddhiṃ dasabalena koṭisatasahassānanti attho. Paramannenāti paṇītena annena. Tappayinti tappesiṃ. Aparimeyyito kappeti ito paṭṭhāya satasahassakappādhikāni tīṇi asaṅkhyeyyāni atikkamitvā ekasmiṃ bhaddakappeti attho.

Padhānanti vīriyaṃ. Tameva atthaṃ sādhentoti tameva buddhakārakamatthaṃ dānapāramiṃ pūrento sādhento nipphādentoti attho. Mahārajjanti cakkavattirajjaṃ. Jineti bhagavati, sampadānatthe vā bhummaṃ daṭṭhabbaṃ. Adanti adāsiṃ. Evamatthaṃ sādhentoti iminā sambandho daṭṭhabbo. 『『Mahārajjaṃ jine dadi』』nti paṭhanti keci. Daditvānāti cajitvā. Suttantanti suttantapiṭakaṃ. Vinayanti vinayapiṭakaṃ. Navaṅganti suttageyyādinavaṅgaṃ. Sobhayiṃ jinasāsananti āgamādhigamehi lokiyehi samalaṅkariṃ. Tatthāti tassa bhagavato sāsane. Appamattoti satisampanno. Brahmalokamagañchahanti brahmalokaṃ agañchiṃ ahaṃ.

Imassa pana koṇḍaññabuddhassa rammavatī nāma nagaraṃ ahosi, sunando nāma rājā pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇirukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ , vassasatasahassāni āyuppamāṇaṃ ahosi, tassa rucidevī nāma aggamahesī ahosi, vijitaseno nāmassa putto, cando nāmupaṭṭhāko rājā. Candārāme kira vasīti. Tena vuttaṃ –

25.

『『Nagaraṃ rammavatī nāma, sunando nāma khattiyo;

Sujātā nāma janikā, koṇḍaññassa mahesino.

30.

『『Bhaddo ceva subhaddo ca, ahesuṃ aggasāvakā;

Anuruddho nāmupaṭṭhāko, koṇḍaññassa mahesino.

31.

『『Tissā ca upatissā ca, ahesuṃ aggasāvikā;

Sālakalyāṇiko bodhi, koṇḍaññassa mahesino.

33.

『『So aṭṭhāsīti hatthāni, accuggato mahāmuni;

Sobhate uḷurājāva, sūriyo majjhanhike yathā.

34.

『『Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

35.

『『Khīṇāsavehi vimalehi, vicittā āsi medanī;

Yathā hi gaganamuḷūbhi, evaṃ so upasobhatha.

36.

『『Tepi nāgā appameyyā, asaṅkhobhā durāsadā;

Vijjupātaṃva dassetvā, nibbutā te mahāyasā.

37.

『『Sā ca atuliyā jinassa iddhi, ñāṇaparibhāvito ca samādhi;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha sālakalyāṇikoti sālakalyāṇirukkho, so buddhakāle ceva cakkavattikāle ca nibbattati, nāññadā. So ekāheneva uṭṭhāti kira. Khīṇāsavehi vimalehi, vicittā āsi medanīti ayaṃ medanī khīṇāsavehi ekakāsāvapajjotā vicittā paramadassanīyā ahosi. Yathāhīti opammatthe nipāto. Uḷūbhīti nakkhattehi, tārāgaṇehi gaganatalaṃ viya khīṇāsavehi vicittā ayaṃ medanī sobhitthāti attho.

Asaṅkhobhāti aṭṭhahi lokadhammehi akkhobhā avikārā. Vijjupātaṃva dassetvāti vijjupātaṃ viya dassayitvā, 『『vijjuppātaṃvā』』tipi pāṭho. Koṇḍaññabuddhassa kira kāle parinibbāyamānā bhikkhū sattatālappamāṇamākāsamabbhuggantvā asitajaladharavivaragatā vijjulatā viya samantato vijjotamānā tejodhātuṃ samāpajjitvā nirupādānā dahanā viya parinibbāyiṃsu. Tena vuttaṃ 『『vijjupātaṃva dassetvā』』ti. Atuliyāti atulyā asadisā. Ñāṇaparibhāvitoti ñāṇena vaḍḍhito. Sesagāthā heṭṭhā vuttanayattā uttānā evāti.

『『Koṇḍañño nāma sambuddho, candārāme manorame;

Nibbāyi cetiyo tassa, sattayojaniko kato.

『『Na heva dhātuyo tassa, satthuno, vikiriṃsu tā;

Ṭhitā ekaghanā hutvā, suvaṇṇapaṭimā viya』』.

Sakalajambudīpavāsino manussā samāgantvā sattayojanikaṃ sattaratanamayaṃ haritālamanosilāya mattikākiccaṃ telasappīhi udakakiccaṃ katvā niṭṭhāpesunti.

Koṇḍaññabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito dutiyo buddhavaṃso.

  1. Maṅgalabuddhavaṃsavaṇṇanā

Koṇḍaññe kira satthari parinibbute tassa sāsanaṃ vassasatasahassaṃ pavattittha. Buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanamassa antaradhāyi. Koṇḍaññassa pana aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃyeva kappe cattāro buddhā nibbattiṃsu maṅgalo, sumano, revato, sobhitoti. Tattha maṅgalo pana lokanāyako kappasatasahassādhikāni soḷasa asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu uppannesu buddhakolāhalaṃ nāma udapādi, tadā dasasahassacakkavāḷe devatāyo ekasmiṃ cakkavāḷe sannipatitvā āyācanti –

『『Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti. (bu. vaṃ. 1.67);

Evaṃ devehi āyācito katapañcavilokano tusitā kāyā cavitvā sabbanagaruttame uttaranagare anuttarassa uttarassa nāma rañño kule uttarāya nāma deviyā kucchismiṃ paṭisandhiṃ gaṇhi. Tadā anekāni pāṭihāriyāni pāturahuṃ. Tāni dīpaṅkarabuddhavaṃse vuttanayeneva veditabbāni. Tassā uttarāya kira mahādeviyā kucchismiṃ sabbalokamaṅgalassa maṅgalassa mahāsattassa paṭisandhiggahaṇato paṭṭhāya sarīrappabhā rattindivaṃ asītihatthappamāṇaṃ padesaṃ pharitvā candālokasūriyālokehi anabhibhavanīyā hutvā aṭṭhāsi. Sā ca aññenālokena vinā attano sarīrappabhāsamudayeneva andhakāraṃ vidhamitvā aṭṭhasaṭṭhiyā dhātīhi paricāriyamānā vicarati.

Sā kira devatāhi katārakkhā dasannaṃ māsānaṃ accayena paramasurabhikusumaphaladharasākhāviṭape kamalakuvalayasamalaṅkate ruru-sīha-byaggha-gaja-gavaya-mahiṃsapasadavividhamigagaṇavicarite paramaramaṇīye uttaramadhuruyyāne nāma maṅgaluyyāne maṅgalamahāpurisaṃ vijāyi . So jātamattova mahāsatto sabbā disā viloketvā uttarābhimukho sattapadavītihārena gantvā āsabhiṃ vācaṃ nicchāresi. Tasmiñca khaṇe sakaladasasahassilokadhātūsu devatā dissamānasarīrā dibbamālādīhi samalaṅkatagattā tattha tattha ṭhatvā jayamaṅgalathutivacanāni sampavattesuṃ. Pāṭihāriyāni vuttanayāneva. Nāmaggahaṇadivase panassa lakkhaṇapāṭhakā sabbamaṅgalasampattiyā jātoti 『『maṅgalakumāro』』 tveva nāmaṃ kariṃsu.

Tassa kira yasavā rucimā sirimāti tayo pāsādā ahesuṃ. Yasavatīdevippamukhāni tiṃsanāṭakitthisahassāni ahesuṃ. Tattha mahāsatto navavassasahassāni dibbasukhasadisaṃ sukhaṃ anubhavitvā yasavatiyā aggamahesiyā kucchismiṃ sīlavaṃ nāma puttaṃ labhitvā cattāri nimittāni disvā alaṅkataṃ paṇḍaraṃ nāma sundaraturaṅgavaramāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tisso manussakoṭiyo anupabbajiṃsu. Tehi parivuto mahāpuriso aṭṭha māse padhānacariyamacari.

Tato visākhapuṇṇamāya uttaragāme uttaraseṭṭhino dhītāya uttarāya nāma dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā surabhikusumālaṅkate nīlobhāse manorame sālavane divāvihāraṃ vītināmetvā uttarena nāma ājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā asitañjanagirisaṅkāsaṃ akkantavarakanakajālakūṭaṃva sītacchāyaṃ vividhamigagaṇasampātavirahitaṃ mandamāluteritāya ghanasākhāya samalaṅkataṃ naccantamiva pītiyā virocamānaṃ nāgabodhiṃ upasaṅkamitvā mattavaranāgagāmī nāgabodhiṃ padakkhiṇaṃ katvā pubbuttarapasse ṭhatvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha pallaṅkaṃ ābhujitvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā sabalaṃ mārabalaṃ viddhaṃsetvā pubbenivāsadibbacakkhuñāṇāni paṭilabhitvā paccayākārasammasanaṃ katvā khandhesu aniccādivasena abhinivisitvā anukkamena anuttaraṃ sammāsambodhiṃ patvā –

『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-154) –

Udānaṃ udānesi.

Maṅgalassa pana sammāsambuddhassa aññehi buddhehi adhikatarā sarīrappabhā ahosi. Yathā pana aññesaṃ sammāsambuddhānaṃ samantā asītihatthappamāṇā vā byāmappamāṇā vā sarīrappabhā ahosi, na evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Tarugirigharapākāraghaṭakavāṭādayo suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Navutivassasatasahassāni āyu tassa ahosi. Ettakaṃ kālaṃ candasūriyatārakādīnaṃ pabhā natthi. Rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva sabbakammāni karontā vicariṃsu. Sāyaṃ pupphanakakusumānaṃ pāto ca ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.

Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi. Tepi hi ākaṅkhamānā dasasahassilokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattakāle vessantarattabhāvasadise attabhāve saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko sabbajanaviheṭhako kharadāṭhiko nāma manussabhakkho mahesakkho yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto 『『dadāmi brāhmaṇassa puttake』』ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dve dārake adāsi. Atha kho yakkho tassa passantasseva mahāpurisassa taṃ brāhmaṇavaṇṇaṃ pahāya analajālapiṅgalavirūpanayano visamavirūpakuṭilabhīmadāṭho cipiṭakavirūpanāso kapilapharusadīghakeso navadaḍḍhatālakkhandhasadisakāyo hutvā te dārake muḷālakalāpaṃ viya gahetvā khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggirantaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. 『『Sudinnaṃ vata me dāna』』nti cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So 『『imassa me nissandena anāgate iminā nīhārena rasmiyo nikkhamantū』』ti patthanamakāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.

Aparampi pubbacariyaṃ tassa atthi. Ayaṃ kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā – 『『imassa buddhassa mama jīvitaṃ pariccajituṃ vaṭṭatī』』ti daṇḍadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sugandhasappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā jinacetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

『『Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī』』ti. (theragā. 303; jā. 1.10.102; 1.15.385);

Imassāpi kammassa nissandena tassa sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi (dha. sa. aṭṭha. nidānakathā). Tena vuttaṃ –

1.

『『Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayi.

2.

『『Atulāsi pabhā tassa, jinehaññehi uttariṃ;

Candasūriyappabhaṃ hantvā, dasasahassī virocatī』』ti.

Tattha tamanti lokandhakārañca hadayatamañca. Nihantvānāti abhibhavitvā. Dhammokkanti ettha ayaṃ pana ukkā-saddo suvaṇṇakāramūsādīsu anekesu atthesu dissati. Tathāhi 『『saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyyā』』ti (ma. ni. 3.360) āgataṭṭhāne suvaṇṇakārānaṃ mūsā 『『ukkā』』ti veditabbā. 『『Ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyyā』』ti āgataṭṭhāne kammārānaṃ aṅgārakapallaṃ. 『『Kammārānaṃ yathā ukkā, anto jhāyati no bahī』』ti (jā. 2.22.649) āgataṭṭhāne kammāruddhanaṃ. 『『Evaṃvipāko ukkāpāto bhavissatī』』ti (dī. ni. 1.24, 208) āgataṭṭhāne vāyuvego 『『ukkā』』ti vuccati. 『『Ukkāsu dhāriyamānāsū』』ti (dī. ni. 1.159) āgataṭṭhāne dīpikā 『『ukkā』』ti vuccati. Idhāpi dīpikā ukkāti adhippetā (ma. ni. aṭṭha. 1.76 ādayo). Tasmā idha dhammamayaṃ ukkaṃ abhidhārayi, avijjandhakārapaṭicchannassa avijjandhakārābhibhūtassa lokassa dhammamayaṃ ukkaṃ dhāresīti attho.

Atulāsīti atulyā āsi. Ayameva vā pāṭho, aññehi buddhehi asadisā ahosīti attho. Jinehaññehīti jinehi aññehi . Candasūriyappabhaṃ hantvāti candasūriyānaṃ pabhaṃ abhihantvā. Dasasahassī virocatīti candasūriyālokaṃ vinā buddhālokeneva dasasahassī virocatīti attho.

Maṅgalasammāsambuddho pana adhigatabodhiñāṇo bodhimūleyeva sattasattāhāni vītināmetvā brahmuno dhammāyācanaṃ sampaṭicchitvā – 『『kassa nu kho ahaṃ imaṃ dhammaṃ deseyya』』nti (ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saha pabbajitānaṃ bhikkhūnaṃ tisso koṭiyo upanissayasampannaṃ addasa. Athassa etadahosi – 『『ime kulaputtā maṃ pabbajantaṃ anupabbajitā upanissayasampannā ca, te mayā visākhapuṇṇamāya vivekatthikena vissajjitā sirivaḍḍhananagaraṃ upanissāya sirivanagahanaṃ gantvā viharanti, handāhaṃ tattha gantvā dhammaṃ tesaṃ desessāmī』』ti attano pattacīvaraṃ gahetvā haṃsarājā viya gaganatalamabbhuggantvā sirivanagahane paccuṭṭhāsi. Te ca bhikkhū bhagavantaṃ vanditvā antevāsikavattaṃ dassetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tesaṃ bhagavā sabbabuddhanisevitaṃ dhammacakkappavattanasuttantaṃ kathesi. Tato tisso bhikkhukoṭiyo arahattaṃ pāpuṇiṃsu. Devamanussānaṃ koṭisatasahassānaṃ dhammābhisamayo ahosi. Tena vuttaṃ –

3.

『『Sopi buddho pakāsesi, caturo saccavaruttame;

Te te saccarasaṃ pītvā, vinodenti mahātamaṃ.

4.

『『Patvāna bodhimatulaṃ, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahū』』ti.

Tattha caturoti cattāri. Saccavaruttameti saccāni ca varāni ca saccavarāni, saccāni uttamānīti attho. 『『Cattāro saccavaruttame』』tipi pāṭho, tassa cattāri saccavarāni uttamānīti attho. Te teti te te devamanussā buddhena bhagavatā vinītā. Saccarasanti catusaccapaṭivedhāmatarasaṃ pivitvā. Vinodenti mahātamanti tena tena maggena pahātabbaṃ mohatamaṃ vinodenti, viddhaṃsentīti attho. Patvānāti paṭivijjhitvā. Bodhinti ettha panāyaṃ bodhi-saddo –

『『Magge phale ca nibbāne, rukkhe paññattiyaṃ tathā;

Sabbaññute ca ñāṇasmiṃ, bodhisaddo panāgato』』.

Tathā hi panesa – 『『bodhi vuccati catūsu maggesu ñāṇa』』ntiādīsu (cūḷani. khaggavisāṇasuttaniddesa 121) magge āgato. 『『Upasamāya abhiññāya sambodhāya saṃvattatī』』ti (ma. ni. 1.33; 3.323; mahāva. 13; saṃ. ni. 5.1081; paṭi. ma. 2.30) ettha phale. 『『Patvāna bodhiṃ amataṃ asaṅkhata』』nti ettha nibbāne. 『『Antarā ca gayaṃ antarā ca bodhi』』nti (ma. ni. 1.285; 2.341; mahāva. 11) ettha assattharukkhe. 『『Bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandatī』』ti ettha (ma. ni. 2.324; cūḷava. 268) paññattiyaṃ. 『『Pappoti bodhiṃ varabhūrimedhaso』』ti (dī. ni. 3.217) ettha sabbaññutaññāṇe. Idhāpi sabbaññutaññāṇe daṭṭhabbo. Arahattamaggañāṇepi vaṭṭati (ma. ni. aṭṭha. 1.13; udā. aṭṭha. 1; pārā. aṭṭha. 1.11; cariyā. aṭṭha. nidānakathā). Atulanti tularahitaṃ pamāṇātītaṃ, appamāṇanti attho. Sambodhiṃ patvā dhammaṃ desentassa tassa bhagavato paṭhame dhammadesaneti attho gahetabbo.

Yadā pana cittaṃ nāma nagaraṃ upanissāya viharanto campakarukkhamūle kaṇḍambarukkhamūle amhākaṃ bhagavā viya titthiyānaṃ mānamaddanaṃ yamakapāṭihāriyaṃ katvā surāsurayuvatiratisambhavane ruciranavakanakarajatamayavarabhavane tāvatiṃsabhavane pāricchattakarukkhamūle paṇḍukambalasilātale nisīditvā abhidhammaṃ kathesi, tadā koṭisatasahassānaṃ devatānaṃ dhammābhisamayo ahosi, ayaṃ dutiyo abhisamayo. Yadā pana sunando nāma cakkavattirājā surabhinagare pūritacakkavattivatto hutvā cakkaratanaṃ paṭilabhi. Taṃ kira maṅgaladasabale loke uppanne cakkaratanaṃ ṭhānā osakkitaṃ disvā sunando rājā vigatānando brāhmaṇe paripucchi – 『『imaṃ cakkaratanaṃ mama kusalena nibbattaṃ, kasmā ṭhānā osakkita』』nti? Tato te tassa rañño osakkanakāraṇaṃ byākariṃsu. 『『Cakkavattirañño āyukkhayena vā pabbajjūpagamanena vā buddhapātubhāvena vā cakkaratanaṃ ṭhānā osakkatīti vatvā tuyhaṃ pana, mahārāja, āyukkhayo natthi, atidīghāyuko tvaṃ, maṅgalo pana sammāsambuddho loke uppanno, tena te cakkaratanaṃ osakkita』』nti. Taṃ sutvā sunando cakkavattirājā saparijano taṃ cakkaratanaṃ sirasā vanditvā āyāci – 『『yāvāhaṃ tavānubhāvena maṅgaladasabalaṃ sakkarissāmi, tāva tvaṃ mā antaradhāyassū』』ti. Atha naṃ cakkaratanaṃ yathāṭhāneyeva aṭṭhāsi.

Tato samupāgatānando sunando cakkavattirājā chattiṃsayojanaparimaṇḍalāya parisāya parivuto sabbalokamaṅgalaṃ maṅgaladasabalaṃ upasaṅkamitvā sasāvakasaṅghaṃ satthāraṃ mahādānena santappetvā arahantānaṃ koṭisatasahassānaṃ kāsikavatthāni datvā tathāgatassa sabbaparikkhāre datvā sakalalokavimhayakaraṃ bhagavato pūjaṃ katvā maṅgalaṃ sabbalokanāthaṃ upasaṅkamitvā dasanakhasamodhānasamujjalaṃ vimalakamalamakuḷasamamañjaliṃ sirasi katvā vanditvā dhammassavanatthāya ekamantaṃ nisīdi. Puttopi tassa anurājakumāro nāma tatheva nisīdi.

Tadā sunandacakkavattirājappamukhānaṃ tesaṃ bhagavā anupubbikathaṃ kathesi. Sunando cakkavattī saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha satthā tesaṃ pubbacariyaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā cakkajālasamalaṅkataṃ dakkhiṇahatthaṃ pasāretvā – 『『etha, bhikkhavo』』ti āha. Sabbe taṅkhaṇaṃyeva duvaṅgulakesā iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ākappasampannā hutvā bhagavantaṃ parivārayiṃsu. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

『『Surindadevabhavane, buddho dhammamadesayi;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

6.

『『Yadā sunando cakkavattī, sambuddhaṃ upasaṅkami;

Tadā āhani sambuddho, dhammabheriṃ varuttamaṃ.

7.

『『Sunandassānucarā janatā, tadāsuṃ navutikoṭiyo;

Sabbepi te niravasesā, ahesuṃ ehibhikkhukā』』ti.

Tattha surindadevabhavaneti puna devindabhavaneti attho. Dhammanti abhidhammaṃ. Āhanīti abhihani. Varuttamanti varo bhagavā uttamaṃ dhammabherinti attho. Anucarāti nibaddhacarā sevakā. Āsunti ahesuṃ. 『『Tadāsi navutikoṭiyo』』tipi pāṭho. Tassa janatā āsi, sā janatā kittakāti ce, navutikoṭiyoti attho.

Atha maṅgale kira lokanāthe mekhale pure viharante tasmiṃyeva pure sudevo ca dhammaseno ca māṇavakā māṇavakasahassaparivārā tassa bhagavato santike ehibhikkhupabbajjāya pabbajiṃsu . Māghapuṇṇamāya dvīsu aggasāvakesu saparivāresu arahattaṃ pattesu satthā koṭisatasahassabhikkhugaṇamajjhe pātimokkhaṃ uddisi, ayaṃ paṭhamo sannipāto ahosi. Puna uttarārāme nāma anuttare ñātisamāgame pabbajitānaṃ koṭisatasahassānaṃ samāgame pātimokkhaṃ uddisi, ayaṃ dutiyo sannipāto ahosi. Sunandacakkavattibhikkhugaṇasamāgame navutikoṭisahassānaṃ bhikkhūnaṃ majjhe pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

『『Sannipātā tayo āsuṃ, maṅgalassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

9.

『『Dutiyo koṭisatasahassānaṃ, tatiyo navutikoṭinaṃ;

Khīṇāsavānaṃ vimalānaṃ, tadā āsi samāgamo』』ti.

Tadā amhākaṃ bodhisatto surucibrāhmaṇagāme suruci nāma brāhmaṇo hutvā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ahosi. So satthāraṃ upasaṅkamitvā dasabalassa madhuradhammakathaṃ sutvā bhagavati pasīditvā saraṇaṃ gantvā – 『『sve mayhaṃ bhikkhaṃ gaṇhathā』』ti sasāvakasaṅghaṃ bhagavantaṃ nimantesi. So bhagavatā 『『brāhmaṇa, kittakehi bhikkhūhi te attho』』ti vutto – 『『kittakā pana vo, bhante, parivārā bhikkhū』』ti āha. Tadā paṭhamasannipātova hoti, tasmā 『『koṭisatasahassa』』nti vutte – 『『yadi evaṃ, bhante, sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā』』ti nimantesi. Satthā adhivāsesi.

Brāhmaṇo bhagavantaṃ svātanāya nimantetvā attano gharaṃ gacchanto cintesi – 『『ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī』』ti. Tassa kira sā cintanā caturāsītiyojanasahassappamāṇe merumatthake ṭhitassa devarājassa dasasatanayanassa paṇḍukambalasilāsanassa uṇhākāraṃ janesi. Atha sakko devarājā āsanassa uṇhabhāvaṃ disvā – 『『ko nu kho maṃ imamhā ṭhānā cāvetukāmo』』ti samuppannaparivitakko dibbena cakkhunā manussalokaṃ olokento mahāpurisaṃ disvā – 『『ayaṃ mahāsatto buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā tassa nisīdanatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī』』ti vaḍḍhakīvaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. So 『『atthi nu kho kassaci bhatiyā kattabbakamma』』nti āha.

Mahāsatto disvā 『『kiṃ kammaṃ kātuṃ sakkhissasī』』ti āha. 『『Mama ajānanasippaṃ nāma natthi, yo yo yaṃ yaṃ icchati maṇḍapaṃ vā pāsādaṃ vā aññaṃ vā kiñci nivesanādikaṃ, tassa tassa taṃ taṃ kātuṃ samatthomhī』』ti. 『『Tena hi mayhaṃ kammaṃ atthī』』ti. 『『Kiṃ, ayyā』』ti? 『『Svātanāya mayā koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasī』』ti? 『『Ahaṃ nāma kareyyaṃ, sace me bhatiṃ dātuṃ sakkhissathā』』ti. 『『Sakkhissāmi, tātā』』ti. 『『Yadi evaṃ, sādhu, karissāmī』』ti vatvā ekaṃ padesaṃ olokesi. So dvādasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo paramaramaṇīyo ahosi. Puna so 『『ettake ṭhāne sattaratanamayo daṭṭhabbasāramaṇḍo maṇḍapo uṭṭhahatū』』ti cintetvā olokesi. Tato tāvadeva maṇḍapasadiso pathavitalaṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu thambhesu sovaṇṇamayā ghaṭakā, maṇitthambhesu pavāḷamayā ghaṭakā, pavāḷamayesu thambhesu maṇimayā ghaṭakā, sattaratanamayesu thambhesu sattaratanamayā ghaṭakā ahesuṃ.

Tato maṇḍapassa antarantarāpi kiṅkiṇikajālā olambatū』』ti olokesi, saha olokanena kiṅkiṇikajālā olambi, yassa mandavāteritassa pañcaṅgikasseva turiyassa paramamanoramo madhuro saddo niccharati, dibbasaṅgītivattanakālo viya ahosi. 『『Antarantarā dibbagandhadāmapupphadāmapattadāmasattaratanadāmāni olambantū』』ti cintesi, saha cintāya dāmāni olambiṃsu. 『『Koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca kappiyamahagghapaccattharaṇāni ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū』』ti cintesi, tāvadeva uṭṭhahiṃsu. 『『Koṇe koṇe ekekā udakacāṭi uṭṭhahatū』』ti cintesi, taṅkhaṇaṃyeva udakacāṭiyo paramasītalena madhurena suvisuddhasugandhakappiyavārinā puṇṇā kadalipaṇṇapihitamukhā uṭṭhahiṃsu. So dasasatanayano ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā – 『『ehi, ayya, tava maṇḍapaṃ disvā mayhaṃ bhatiṃ dehī』』ti āha. Mahāpuriso gantvā taṃ maṇḍapaṃ olokesi. Tassa olokentasseva sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi.

Athassa maṇḍapaṃ olokayato etadahosi – 『『nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkassa devarañño bhavanaṃ uṇhaṃ ahosi, tato sakkena devānamindena ayaṃ maṇḍapo nimmito』』ti. 『『Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī』』ti cintesi. Bāhirakadānaṃ nāma tattakampi samānaṃ bodhisattānaṃ hadayaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ vā chinditvā añjitāni vā akkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākaṃ bodhisattassa hi sivijātake (jā. 1.15.52 ādayo) devasikaṃ pañcakahāpaṇasatasahassāni vissajjetvā catūsu nagaradvāresu nagaramajjheti pañcasu ṭhānesu dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā so tāni cakkhūni uppāṭetvā adāsi, dadamānasseva hāso uppajji, kesaggamattampi cittassa aññathattaṃ nāhosi. Evaṃ sabbaññubodhisattānaṃ bāhiradānaṃ nissāya titti nāma natthi. Tasmā sopi mahāpuriso – 『『mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī』』ti cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ gavapānaṃ nāma dānaṃ adāsi.

Ettha gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thokathoke taṇḍule pakkhipitvā pakkamadhusakkharacuṇṇasappīhi abhisaṅkhatabhojanaṃ vuccati. Idameva catumadhurabhojanantipi vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu. Devāpi ekantarikā hutvā parivisiṃsu. Dvādasayojanappamāṇampi taṃ ṭhānaṃ te bhikkhū gaṇhituṃ nappahosiyeva, te pana bhikkhū attano attano anubhāvena nisīdiṃsu. Pariyosānadivase sabbesaṃ bhikkhūnaṃ patte dhovāpetvā bhesajjatthāya sappinavanītamadhuphāṇitādīnaṃ pūretvā ticīvarehi saddhiṃ adāsi. Tattha saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanikā ahesuṃ.

Atha satthā anumodanaṃ karonto – 『『ayaṃ mahāpuriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī』』ti upadhārento – 『『anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī』』ti disvā tato mahāsattaṃ āmantetvā – 『『tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī』』ti byākāsi. Atha mahāpuriso bhagavato byākaraṇaṃ sutvā pamuditahadayo – 『『ahaṃ kira buddho bhavissāmi, na me gharāvāsena attho, pabbajissāmī』』ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca aṭṭha samāpattiyo ca nibbattetvā aparihīnajjhāno yāvatāyukaṃ ṭhatvā āyupariyosāne brahmaloke nibbatti. Tena vuttaṃ –

10.

『『Ahaṃ tena samayena, surucī nāma brāhmaṇo;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

『『Tamahaṃ upasaṅkamma, saraṇaṃ gantvāna satthuno;

Sambuddhappamukhaṃ saṅghaṃ, gandhamālena pūjayiṃ;

Pūjetvā gandhamālena, gavapānena tappayiṃ.

12.

『『Sopi maṃ buddho byākāsi, maṅgalo dvipaduttamo;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā ima』』nti. –

Aṭṭha gāthā vitthāretabbā.

14.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

『『Tadā pītimanubrūhanto, sambodhivarapattiyā;

Buddhe datvāna maṃ gehaṃ, pabbajiṃ tassa santike.

16.

『『Suttantaṃ vinayaṃ cāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

17.

『『Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha』』nti.

Tattha gandhamālenāti gandhehi ceva mālehi ca. Gavapānenāti idaṃ vuttameva. 『『Ghatapānenā』』tipi keci paṭhanti. Tappayinti tappesiṃ. Uttariṃ vatamadhiṭṭhāsinti bhiyyopi vatamadhiṭṭhāsiṃ. Dasapāramipūriyāti dasannaṃ pāramīnaṃ pūraṇatthāya. Pītinti hadayatuṭṭhiṃ. Anubrūhantoti vaḍḍhento. Sambodhivarapattiyāti buddhattappattiyā. Buddhe datvānāti buddhassa pariccajitvā . Maṃ gehanti mama gehaṃ, sabbaṃ sāpateyyaṃ catupaccayatthāya buddhassa bhagavato pariccajitvāti attho. Tatthāti tasmiṃ buddhasāsane. Brahmanti brahmavihārabhāvanaṃ bhāvetvā.

Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpissa uttaro nāma rājā khattiyo, mātāpi uttarā nāma, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāma upaṭṭhāko, sīvalā ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi, navutivassasahassaṃ āyuparimāṇaṃ, bhariyā panassa yasavatī nāma, sīvalo nāma putto, assayānena nikkhami. Uttarārāme vasi. Uttaro nāma upaṭṭhāko, tasmiṃ pana navutivassasahassāni ṭhatvā parinibbute bhagavati ekappahāreneva dasacakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi. Tena vuttaṃ –

18.

『『Uttaraṃ nāma nagaraṃ, uttaro nāma khattiyo;

Uttarā nāma janikā, maṅgalassa mahesino.

23.

『『Sudevo dhammaseno ca, ahesuṃ aggasāvakā;

Pālito nāmupaṭṭhāko, maṅgalassa mahesino.

24.

『『Sīvalā ca asokā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nāgarukkhoti vuccati.

26.

『『Aṭṭhāsīti ratanāni, accuggato mahāmuni;

Tato niddhāvatī raṃsī, anekasatasahassiyo.

27.

『『Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

『『Yathāpi sāgare ūmī, na sakkā tā gaṇetuye;

Tatheva sāvakā tassa, na sakkā te gaṇetuye.

29.

『『Yāva aṭṭhāsi sambuddho, maṅgalo lokanāyako;

Na tassa sāsane atthi, sakilesamaraṇaṃ tadā.

30.

『『Dhammokkaṃ dhārayitvāna, santāretvā mahājanaṃ;

Jalitvā dhumaketūva, nibbuto so mahāyaso.

31.

『『Saṅkhārānaṃ sabhāvattaṃ, dassayitvā sadevake;

Jalitvā aggikkhandhova, sūriyo atthaṅgato yathā』』ti.

Tattha tatoti tassa maṅgalassa sarīrato. Niddhāvatīti niddhāvanti, vacanavipariyāyo daṭṭhabbo. Raṃsīti rasmiyo. Anekasatasahassiyoti anekasatasahassā. Ūmīti vīciyo taraṅgā. Gaṇetuyeti gaṇetuṃ saṅkhātuṃ. Ettakā sāgare ūmiyoti yathā na sakkā gaṇetuṃ, evaṃ tassa bhagavato sāvakāpi na sakkā gaṇetuṃ, atha kho gaṇanapathaṃ vītivattāti attho. Yāvāti yāvatakaṃ kālaṃ. Sakilesamaraṇaṃ tadāti saha kilesehi sakileso, sakilesassa maraṇaṃ sakilesamaraṇaṃ, taṃ natthi. Tadā kira tassa bhagavato sāsane sāvakā sabbe arahattaṃ patvāyeva parinibbāyiṃsu. Puthujjanā vā sotāpannādayo vā hutvā na kālamakaṃsūti attho. Keci 『『sammohamāraṇaṃ tadā』』ti paṭhanti.

Dhammokkanti dhammadīpakaṃ. Dhūmaketūti aggi vuccati, idha pana padīpo daṭṭhabbo tasmā padīpo viya jalitvā nibbutoti attho. Mahāyasoti mahāparivāro . Keci 『『nibbuto so sasāvako』』ti paṭhanti. Saṅkhārānanti saṅkhātadhammānaṃ sappaccayadhammānaṃ. Sabhāvattanti aniccādisāmaññalakkhaṇaṃ. Sūriyo atthaṅgato yathāti yathā sahassakiraṇo divasakaro sabbaṃ tamagaṇaṃ vidhamitvā sabbañca lokaṃ obhāsetvā atthamupagacchati, evaṃ maṅgaladivasakaropi veneyyakamalavanavikasanakaro sabbaṃ ajjhattikabāhiralokatamaṃ vidhamitvā attano sarīrappabhāya jalitvā atthaṅgatoti attho. Sesagāthā sabbattha uttānā evāti.

Maṅgalabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito tatiyo buddhavaṃso.

  1. Sumanabuddhavaṃsavaṇṇanā

Evaṃ ekappahāreneva dasasahassilokadhātuṃ ekandhakāraṃ katvā tasmiṃ bhagavati parinibbute tassa aparabhāge navutivassasahassāyukesu manussesu anukkamena parihāyitvā dasavassesu jātesu puna vaḍḍhitvā anukkamena asaṅkhyeyyāyukā hutvā puna parihāyitvā navutivassasahassāyukesu jātesu sumano nāma bodhisatto pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā mekhalanagare sudattassa nāma rañño kule sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. Pāṭihāriyāni pubbe vuttanayāneva.

So anukkamena vuddhippatto sirivaḍḍhanasomavaḍḍhanaiddhivaḍḍhananāmadheyyesu tīsu pāsādesu tesaṭṭhiyā nāṭakitthisatasahassehi paricāriyamāno surayuvatīhi paricāriyamāno devakumāro viya navavassasahassāni dibbasukhasadisaṃ visayasukhamanubhavamāno vaṭaṃsikāya nāma deviyā anupamaṃ nāma nirupamaṃ puttaṃ janetvā cattāri nimittāni disvā hatthiyānena nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tiṃsakoṭiyo anupabbajiṃsu.

So tehi parivuto dasamāse padhānacariyaṃ caritvā visākhapuṇṇamāya anomanigame anomaseṭṭhino dhītāya anupamāya nāma dinnaṃ pakkhittadibbojaṃ pāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anupamājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā nāgabodhiṃ upagantvā taṃ padakkhiṇaṃ katvā aṭṭhahi tiṇamuṭṭhīhi tiṃsahatthavitthataṃ tiṇasantharaṃ katvā tattha pallaṅkaṃ ābhujitvā nisīdi. Tato mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti (dha. pa. 153-154) udānaṃ udānesi. Tena vuttaṃ –

1.

『『Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo』』ti.

Tattha maṅgalassa aparenāti maṅgalassa bhagavato aparabhāge. Sabbadhammehi asamoti sabbehipi sīlasamādhipaññādhammehi asamo asadiso.

Sumano kira bhagavā bodhisamīpeyeva sattasattāhāni vītināmetvā dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti (dī. ni. 2.72; ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saha pabbajitānaṃ tiṃsakoṭiyo ca attano kaniṭṭhabhātikaṃ vemātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattamāṇavakañca upanissayasampanne disvā – 『『etesaṃ paṭhamaṃ dhammaṃ deseyya』』nti cintetvā haṃsarājā viya gaganapathena mekhaluyyāne otaritvā uyyānapālaṃ pesetvā attano kaniṭṭhabhātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattakumārañca pakkosāpetvā tesaṃ parivārabhūtā sattatiṃsakoṭiyo attanā saha pabbajitā tiṃsakoṭiyo ca aññe ca bahū devamanussakoṭiyo cāti evaṃ koṭisatasahassaṃ dhammacakkappavattanena dhammāmataṃ pāyesi. Tena vuttaṃ –

2.

『『Tadā amatabheriṃ so, āhanī mekhale pure;

Dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsana』』nti.

Tattha amatabherinti amatādhigamāya nibbānādhigamāya bheriṃ. Āhanīti vādayi, dhammaṃ desesīti attho. Sāyaṃ amatabherī nāma amatapariyosānaṃ navaṅgaṃ buddhavacanaṃ. Tenevāha – 『『dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsana』』nti. Tattha dhammasaṅkhasamāyuttanti catusaccadhammakathāsaṅkhavarasamāyuttaṃ.

Sumano pana lokanāyako abhisambodhiṃ pāpuṇitvā paṭiññānurūpaṃ paṭipadaṃ paṭipajjamāno mahājanassa bhavabandhanamokkhatthāya kusalaratanassa kilesacorehi viluppamānassa parittānatthaṃ sīlavipulapākāraṃ samādhiparikhāparivāritaṃ vipassanāñāṇadvāraṃ satisampajaññadaḷhakavāṭaṃ samāpattimaṇḍapādipaṭimaṇḍitaṃ bodhipakkhiyajanasamākulaṃ amatavaranagaraṃ māpesi. Tena vuttaṃ –

3.

『『Nijjinitvā kilese so, patvā sambodhimuttamaṃ;

Māpesi nagaraṃ satthā, saddhammapuravaruttama』』nti.

Tattha nijjinitvāti vijinitvā abhibhuyya, kilesābhisaṅkhāradevaputtamāre viddhaṃsetvāti attho . Soti so sumano bhagavā. 『『Vijinitvā kilese hī』』tipi pāṭho. Tattha hi-kāro padapūraṇamatte nipāto. Patvāti adhigantvā. 『『Patto』』tipi pāṭho. Nagaranti nibbānanagaraṃ. Saddhammapuravaruttamanti saddhammasaṅkhātaṃ puravaresu uttamaṃ seṭṭhaṃ padhānabhūtaṃ. Atha vā saddhammamayesu puresu pavaresu uttamaṃ saddhammapuravaruttamaṃ. Purimasmiṃ atthavikappe 『『nagara』』nti tasseva vevacananti daṭṭhabbaṃ. Paṭividdhadhammasabhāvānaṃ sekkhāsekkhānaṃ ariyapuggalānaṃ patiṭṭhānaṃ gocaranivāsaṭṭhena nibbānaṃ 『『nagara』』nti vuccati. Tasmiṃ pana saddhammavaranagare so satthā avicchinnaṃ akuṭilaṃ ujuṃ puthulañca vitthatañca satipaṭṭhānamayaṃ mahāvīthiṃ māpesi. Tena vuttaṃ –

4.

『『Nirantaraṃ akuṭilaṃ, ujuṃ vipulavitthataṃ;

Māpesi so mahāvīthiṃ, satipaṭṭhānavaruttama』』nti.

Tattha nirantaranti kusalajavanasañcaraṇānantarabhāvato nirantaraṃ. Akuṭilanti kuṭilabhāvakaradosavirahitato akuṭilaṃ. Ujunti akuṭilattāva ujuṃ. Purimapadasseva atthadīpakamidaṃ vacanaṃ. Vipulavitthatanti āyāmato ca vitthārato ca puthulavitthataṃ, puthulavitthatabhāvo lokiyalokuttarasatipaṭṭhānavasena daṭṭhabbo. Mahāvīthinti mahāmaggaṃ. Satipaṭṭhānavaruttamanti satipaṭṭhānañca taṃ varesu uttamañcāti satipaṭṭhānavaruttamaṃ. Atha vā varaṃ satipaṭṭhānamayaṃ uttamavīthinti attho.

Idāni tassa nibbānamahānagarassa tassaṃ satipaṭṭhānavīthiyaṃ cattāri sāmaññaphalāni catasso paṭisambhidā cha abhiññā aṭṭha samāpattiyoti imāni mahaggharatanāni ubhosu passesu dhammāpaṇe pasāresi. Tena vuttaṃ –

5.

『『Phale cattāri sāmaññe, catasso paṭisambhidā;

Chaḷabhiññāṭṭhasamāpattī, pasāresi tattha vīthiya』』nti.

Idāni bhagavā imāni ratanabhaṇḍāni ye pana appamattā satimanto paṇḍitā hiriottappavīriyādīhi samannāgatā, te ādīyantīti tesaṃ ratanānaṃ haraṇūpāyaṃ dassento –

6.

『『Ye appamattā akhilā, hirivīriyehupāgatā;

Te te ime guṇavare, ādiyanti yathāsukha』』nti. – āha;

Tattha yeti aniyamuddeso. Appamattāti pamādassa paṭipakkhabhūtena satiyā avippavāsalakkhaṇena appamādena samannāgatā. Akhilāti pañcacetokhilarahitā. Hirivīriyehupāgatāti kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Vīrassa bhāvo vīriyaṃ, taṃ ussāhalakkhaṇaṃ. Tehi hirivīriyehi upāgatā samannāgatā bhabbapuggalā. Teti idaṃ pubbe aniyamuddesassa niyamuddeso. Puna teti vuttappakāre guṇaratanavisese te kulaputtā ādiyanti paṭilabhanti adhigacchantīti attho. Sabbaṃ pana sumano bhagavā kataviditamano dhammabheriṃ āhanitvā dhammanagaraṃ māpetvā iminā nayena paṭhamameva satasahassakoṭiyo bodhesi. Tena vuttaṃ –

7.

『『Evametena yogena, uddharanto mahājanaṃ;

Bodhesi paṭhamaṃ satthā, koṭisatasahassiyo』』ti.

Tattha uddharantoti saṃsārasāgarato ariyamagganāvāya samuddharanto. Koṭisatasahassiyoti satasahassakoṭiyoti attho. Vipariyāyena niddiṭṭhaṃ.

Yadā pana sumano lokanāyako sunandavatīnagare ambarukkhamūle titthiyamadamānamaddanaṃ yamakapāṭihāriyaṃ katvā sattānaṃ koṭisahassaṃ dhammāmataṃ pāyesi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

8.

『『Yamhi kāle mahāvīro, ovadī titthiye gaṇe;

Koṭisahassā bhisamiṃsu, dutiye dhammadesane』』ti.

Tattha titthiye gaṇeti titthiyabhūte gaṇe, titthiyānaṃ gaṇe vā 『『titthiye abhimaddanto, buddho dhammamadesayī』』ti paṭhanti keci.

Yadā pana dasasu cakkavāḷasahassesu devatā imasmiṃ cakkavāḷe sannipatitvā manussā ca nirodhakathaṃ samuṭṭhāpesuṃ – 『『kathaṃ nirodhaṃ samāpajjanti, kathaṃ nirodhasamāpannā honti, kathaṃ nirodhā vuṭṭhahantī』』ti? Evaṃ samāpajjanaadhiṭṭhānavuṭṭhānādīsu vinicchayaṃ kātuṃ asakkontā saha manussehi chasu kāmāvacaradevalokesu devā ca navasu brahmalokesu brahmāno ca dveḷhakajātā dvidhā ahesuṃ. Tato narasundarena arindamena nāma raññā saddhiṃ sāyanhasamaye sumanadasabalaṃ sabbalokanāthaṃ upasaṅkamiṃsu; upasaṅkamitvā arindamo rājā bhagavantaṃ nirodhapañhaṃ pucchi. Tato bhagavatā nirodhapañhe vissajjite navutipāṇakoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

9.

『『Yadā devā manussā ca, samaggā ekamānasā;

Nirodhapañhaṃ pucchiṃsu, saṃsayaṃ cāpi mānasaṃ.

10.

『『Tadāpi dhammadesane, nirodhaparidīpane;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Tassa pana sumanassa bhagavato tayo sāvakasannipātā ahesuṃ. Tattha paṭhamasannipāte mekhalanagaraṃ upanissāya vassaṃ vasitvā paṭhamapavāraṇāya arahantānaṃ koṭisahassena ehibhikkhupabbajjāya pabbajitena saddhiṃ bhagavā pavāresi, ayaṃ paṭhamo sannipāto ahosi. Athāparena samayena saṅkassanagarassāvidūre arindamarājakusalabalanibbatte yojanappamāṇe kanakapabbate nisinno saradasamayarucirakaranikaro divasakaro viya yugandharapabbate munivaradivasakaro arindamarājānaṃ parivāretvā āgatānaṃ purisānaṃ navutikoṭisahassāni dametvā sabbe ehibhikkhupabbajjāya pabbājetvā tasmiṃyeva divase arahattaṃ pattehi bhikkhūhi parivuto caturaṅgasamannāgate sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana sakko devarājā sugatadassanatthāya upasaṅkami, tadā sumano bhagavā asītiyā arahantakoṭisahassehi parivuto pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

11.

『『Sannipātā tayo āsuṃ, sumanassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

12.

『『Vassaṃvuṭṭhassa bhagavato, abhighuṭṭhe pavāraṇe;

Koṭisatasahassehi, pavāresi tathāgato.

13.

『『Tato paraṃ sannipāte, vimale kañcanapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo.

14.

『『Yadā sakko devarājā, buddhadassanupāgami;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo』』ti.

Tattha abhighuṭṭhe pavāraṇeti liṅgavipallāso daṭṭhabbo, abhighuṭṭhāya pavāraṇāyāti attho. Tatoparanti tato aparabhāge. Kañcanapabbateti kanakamaye pabbate. Buddhadassanupāgamīti buddhadassanatthamupāgami. Tadā kira amhākaṃ bodhisatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So 『『loke buddho uppanno』』ti sutvā ñātigaṇaparivuto sakabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa sumanassa bhagavato dibbehi turiyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekadussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

15.

『『Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, ussannakusalasañcayo.

16.

『『Tadāhaṃ nāgabhavanā, nikkhamitvā sañātibhi;

Nāgānaṃ dibbaturiyehi, sasaṅghaṃ jinamupaṭṭhahiṃ.

17.

『『Koṭisatasahassānaṃ , annapānena tappayiṃ;

Paccekadussayugaṃ datvā, saraṇaṃ tamupāgamiṃ.

18.

『『Sopi maṃ buddho byākāsi, sumano lokanāyako;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

19.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

Yathā koṇḍaññabuddhavaṃse, evaṃ aṭṭha gāthā vitthāretabbāti.

20.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tassa pana sumanassa bhagavato mekhalaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, sirimā nāma devī mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi, vaṭaṃsikā nāmassa mahesī devī, anūpamo nāma putto ahosi, hatthiyānena nikkhami. Upaṭṭhāko aṅgarājā. Aṅgārāme vasīti. Tena vuttaṃ –

21.

『『Nagaraṃ mekhalaṃ nāma, sudatto nāma khattiyo;

Sirimā nāma janikā, sumanassa mahesino.

22.

『『Navavassasahassāni, agāraṃ ajjha so vasi;

Cando sucando vaṭaṃso ca, tayo pāsādamuttamā.

23.

『『Tesaṭṭhisatasahassāni, nāriyo samalaṅkatā;

Vaṭaṃsikā nāma nārī, anūpamo nāma atrajo.

24.

『『Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

25.

『『Brahmunā yācito santo, sumano lokanāyako;

Vatti cakkaṃ mahāvīro, mekhale puramuttame.

26.

『『Saraṇo bhāvitatto ca, ahesuṃ aggasāvakā;

Udeno nāmupaṭṭhāko, sumanassa mahesino.

27.

『『Soṇā ca upasoṇā ca, ahesuṃ aggasāvikā;

Sopi buddho amitayaso, nāgamūle abujjhatha.

28.

『『Varuṇo ceva saraṇo ca, ahesuṃ aggupaṭṭhakā;

Cālā ca upacālā ca, ahesuṃ aggupaṭṭhikā.

29.

『『Uccattanena so buddho, navutihatthamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

30.

『『Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

31.

『『Tāraṇīye tārayitvā, bodhanīye ca bodhayi;

Parinibbāyi sambuddho, uḷurājāva atthami.

32.

『『Te ca khīṇāsavā bhikkhū, so ca buddho asādiso;

Atulappabhaṃ dassayitvā, nibbutā te mahāyasā.

33.

『『Tañca ñāṇaṃ atuliyaṃ, tāni ca atulāni ratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

34.

『『Sumano yasadharo buddho, aṅgārāmamhi nibbuto;

Tattheva tassa jinathūpo, catuyojanamuggato』』ti.

Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho. Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocatīti attho. Tāraṇīyeti tārayitabbe, tārayituṃ vutte sabbe buddhaveneyyeti attho. Uḷurājāvāti cando viya. Atthamīti atthaṅgato. Keci 『『atthaṃ gato』』ti paṭhanti. Asādisoti asadiso. Mahāyasāti mahākittisaddā mahāparivārā ca. Tañca ñāṇanti taṃ sabbaññutaññāṇañca. Atuliyanti atulyaṃ asadisaṃ. Sesaṃ sabbattha uttānamevāti.

Sumanabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito catuttho buddhavaṃso.

  1. Revatabuddhavaṃsavaṇṇanā

Sumanassa pana bhagavato aparabhāge sāsane cassa antarahite navutivassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā saṭṭhivassasahassāyukā ahesuṃ. Tadā revato nāma satthā udapādi. Sopi pāramiyo pūretvā anekaratanasamujjalitabhavane tusitabhavane nibbattitvā tato cavitvā sabbadhanadhaññavatisudhaññavatīnagare sabbālaṅkārasamalaṅkataamitaruciraparivāraparivutassa sirivibhavasamudayenākulassa sabbasamiddhivipulassa vipulassa nāma rañño kule sabbajananayanālipālisamākulāya samphullanayanakuvalayasassirikasiniddhavadanakamalākarasobhāsamujjalāya suruciramanoharaguṇagaṇavipulāya vipulāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena cittakūṭapabbatato suvaṇṇahaṃsarājā viya mātukucchito nikkhami.

Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttanayāneva ahesuṃ. Sudassanaratanagghiāveḷanāmakā tayo cassa pāsādā ahesuṃ. Sudassanādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ. Tāhi parivuto so surayuvatīhi parivuto devakumāro viya chabbassasahassāni visayasukhamanubhavamāno agāraṃ ajjhāvasi. So sudassanāya nāma deviyā varuṇe nāma tanaye jāte cattāri nimittāni disvā nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūramakuṭakaṭakadharo paramasurabhigandhakusumasamalaṅkato paramarucirakaranikaro saradasamayarajanikaro viya tārāgaṇaparivuto viya cando tidasagaṇaparivuto viya dasasatanayano brahmagaṇaparivuto viya ca hāritamahābrahmā caturaṅginiyā mahatiyā senāya parivuto ājaññarathena mahābhinikkhamanaṃ nikkhamitvā sabbābharaṇāni omuñcitvā bhaṇḍāgārikassa hatthe datvā jalajāmalāvikalanīlakuvalayadalasadisenātinisitenātitikhiṇenāsinā sakesamakuṭaṃ chinditvā ākāse khipi. Taṃ sakko devarājā suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavanaṃ netvā sinerumuddhani sattaratanamayaṃ cetiyaṃ akāsi.

Mahāpuriso pana devadattāni kāsāyāni paridahitvā pabbaji, ekā ca naṃ purisakoṭi anupabbaji. So tehi parivuto sattamāse padhānacariyaṃ caritvā visākhapuṇṇamāya aññatarāya sādhudeviyā nāma seṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye aññatarenājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mattavaranāgagāmī nāgabodhiṃ padakkhiṇaṃ katvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisīditvā mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti (dha. pa. 153-154) udānaṃ udānesi. Tena vuttaṃ –

1.

『『Sumanassa aparena, revato nāma nāyako;

Anupamo asadiso, atulo uttamo jino』』ti.

Revato kira satthā bodhisamīpeyeva sattasattāhāni vītināmetvā dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti (dī. ni. 2.72; ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saha pabbajitabhikkhukoṭiyo aññe ca bahū devamanusse upanissayasampanne disvā ākāsena gantvā varuṇārāme otaritvā tehi parivuto gambhīraṃ nipuṇaṃ tiparivaṭṭaṃ appaṭivattiyaṃ aññena anuttaraṃ dhammacakkaṃ pavattetvā bhikkhūnaṃ koṭi arahatte patiṭṭhāpesi. Tīsu maggaphalesu patiṭṭhitānaṃ gaṇanaparicchedo natthi. Tena vuttaṃ –

2.

『『Sopi dhammaṃ pakāsesi, brahmunā abhiyācito;

Khandhadhātuvavatthānaṃ, appavattaṃ bhavābhave』』ti.

Tattha khandhadhātuvavatthānanti pañcannaṃ khandhānaṃ aṭṭhārasannaṃ dhātūnaṃ nāmarūpavavatthānādivasena vibhāgakaraṇaṃ. Sabhāvalakkhaṇasāmaññalakkhaṇādivasena rūpārūpadhammapariggaho khandhadhātuvavatthānaṃ nāma. Atha vā pheṇapiṇḍūpamaṃ rūpaṃ parimaddanāsahanato chiddāvachiddādibhāvato ca udakapubbuḷakaṃ viya vedanā muhuttaramaṇīyabhāvato, marīcikā viya saññā vippalambhanato, kadalikkhandho viya saṅkhārā asārakato, māyā viya viññāṇaṃ vañcanakato』』ti evamādināpi nayena aniccānupassanādivasenapi khandhadhātuvavatthānaṃ veditabbaṃ (vibha. aṭṭha. 26 kamādivinicchayakathā). Appavattaṃ bhavābhaveti ettha bhavoti vaḍḍhi, abhavoti hāni. Bhavoti sassatadiṭṭhi , abhavoti ucchedadiṭṭhi. Bhavoti khuddakabhavo, abhavoti mahābhavo. Bhavoti kāmabhavo, abhavoti rūpārūpabhavoti evamādinā nayena bhavābhavānaṃ attho veditabbo (ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080; udā. aṭṭha. 20). Tesaṃ bhavābhavānaṃ appavattihetubhūtaṃ dhammaṃ pakāsesīti attho. Atha vā bhavati anenāti bhavo, tīsu bhavesu uppattinimittaṃ kammādikaṃ. Upapattibhavo abhavo nāma. Ubhayattha nikantiyā pahānakaraṃ appavattaṃ dhammaṃ desesīti attho. Tassa pana revatabuddhassa tayova abhisamayā ahesuṃ. Paṭhamo panassa gaṇanapathaṃ vītivatto. Tena vuttaṃ –

3.

『『Tassābhisamayā tīṇi, ahesuṃ dhammadesane;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahū』』ti.

Tattha tīṇīti tayo, liṅgavipallāso kato, ayaṃ paṭhamo abhisamayo ahosi.

Athāparena samayena nagaruttare uttare nagare sabbārindamo arindamo nāma rājā ahosi. So kira bhagavantaṃ attano nagaramanuppattaṃ sutvā tīhi janakoṭīhi parivuto bhagavato paccuggamanaṃ katvā svātanāya nimantetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ pavattetvā tigāvutavitthataṃ dīpapūjaṃ katvā bhagavantaṃ upasaṅkamitvā nisīdi. Atha bhagavā tassa manonukūlaṃ vicittanayaṃ dhammaṃ desesi. Tattha devamanussānaṃ koṭisahassassa dutiyābhisamayo ahosi. Tena vuttaṃ –

4.

『『Yadā arindamaṃ rājaṃ, vinesi revato muni;

Tadā koṭisahassānaṃ, dutiyābhisamayo ahū』』ti.

Ayaṃ dutiyo abhisamayo.

Athāparena samayena revato satthā uttaranigamaṃ nāma upanissāya viharanto sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisīdi. Tadā kira uttaranigamavāsino manussā yāgubhattakhajjakabhesajjapānakādīni āharitvā bhikkhusaṅghassa mahādānaṃ datvā bhikkhū paripucchiṃsu – 『『kuhiṃ, bhante, bhagavā』』ti? Tato tesaṃ bhikkhū āhaṃsu – 『『bhagavā, āvuso, nirodhasamāpattiṃ samāpanno』』ti. Athātīte tasmiṃ sattāhe bhagavantaṃ nirodhasamāpattito vuṭṭhitaṃ saradasamaye sūriyo viya attano anūpamāya buddhasiriyā virocamānaṃ disvā nirodhasamāpattiyā guṇānisaṃsaṃ pucchiṃsu. Bhagavā ca tesaṃ nirodhasamāpattiyā guṇānisaṃsaṃ kathesi. Tadā devamanussānaṃ koṭisataṃ arahatte patiṭṭhāsi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

『『Sattāhaṃ paṭisallānā, vuṭṭhahitvā narāsabho;

Koṭisataṃ naramarūnaṃ, vinesi uttame phale』』ti.

Sudhaññavatīnagare paṭhamamahāpātimokkhuddese ehibhikkhupabbajjāya pabbajitānaṃ arahantānaṃ gaṇanapathaṃ vītivattānaṃ paṭhamo sannipāto ahosi. Mekhalanagare koṭisatasahassasaṅkhātānaṃ ehibhikkhupabbajjāya pabbajitānaṃ arahantānaṃ dutiyo sannipāto ahosi. Revatassa pana bhagavato dhammacakkānuvattako varuṇo nāma aggasāvako paññavantānaṃ aggo ābādhiko ahosi. Tattha gilānapucchanatthāya sampattamahājanassa lakkhaṇattayaparidīpakaṃ dhammaṃ desetvā koṭisatasahassaṃ purisānaṃ ehibhikkhupabbajjāya pabbājetvā arahatte patiṭṭhāpetvā caturaṅginike sannipāte pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

『『Sannipātā tayo āsuṃ, revatassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, suvimuttāna tādinaṃ.

7.

『『Atikkantā gaṇanapathaṃ, paṭhamaṃ ye samāgatā;

Koṭisatasahassānaṃ, dutiyo āsi samāgamo.

8.

『『Yopi paññāya asamo, tassa cakkānuvattako;

So tadā byādhito āsi, patto jīvitasaṃsayaṃ.

9.

『『Tassa gilānapucchāya, ye tadā upagatā munī;

Koṭisatasahassā arahanto, tatiyo āsi samāgamo』』ti.

Tattha cakkānuvattakoti dhammacakkānuvattako. Patto jīvitasaṃsayanti ettha jīvite saṃsayaṃ jīvitasaṃsayaṃ, jīvitakkhayaṃ pāpuṇāti vā, na vā pāpuṇātīti evaṃ jīvitasaṃsayaṃ patto, byādhitassa balavabhāvena marati, na maratīti jīvite saṃsayaṃ pattoti attho. Ye tadā upagatā munīti iti dīghabhāve sati bhikkhūnaṃ upari hoti, rasse anussarena saddhiṃ varuṇassa upari hoti.

Tadā amhākaṃ bodhisatto rammavatīnagare atidevo nāma brāhmaṇo hutvā brāhmaṇadhamme pāraṃ gato revataṃ sammāsambuddhaṃ disvā tassa dhammakathaṃ sutvā saraṇesu patiṭṭhāya silokasahassena dasabalaṃ kittetvā sahassagghanikena uttarāsaṅgena bhagavantaṃ pūjesi. Sopi naṃ buddho byākāsi – 『『ito kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī』』ti. Tena vuttaṃ –

10.

『『Ahaṃ tena samayena, atidevo nāma brāhmaṇo;

Upagantvā revataṃ buddhaṃ, saraṇaṃ tassa gañchahaṃ.

11.

『『Tassa sīlaṃ samādhiñca, paññāguṇamanuttamaṃ;

Thomayitvā yathāthāmaṃ, uttarīyamadāsahaṃ.

12.

『『Sopi maṃ buddho byākāsi, revato lokanāyako;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

『Padhānaṃ padahitvāna…pe… hessāma sammukhā ima』』』nti. –

Aṭṭha gāthā vitthāretabbā.

14.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

『『Tadāpi taṃ buddhadhammaṃ, saritvā anubrūhayiṃ;

Āharissāmi taṃ dhammaṃ, yaṃ mayhaṃ abhipatthita』』nti.

Tattha saraṇaṃ tassa gañchahanti taṃ saraṇaṃ agañchiṃ ahaṃ, upayogatthe sāmivacanaṃ. Paññāguṇanti paññāsampattiṃ. Anuttamanti seṭṭhaṃ. 『『Paññāvimuttiguṇamuttama』』ntipi pāṭho, so uttānova. Thomayitvāti thometvā vaṇṇayitvā. Yathāthāmanti yathābalaṃ. Uttarīyanti uttarāsaṅgaṃ. Adāsahanti adāsiṃ ahaṃ. Buddhadhammanti buddhabhāvakaraṃ dhammaṃ, pāramīdhammanti attho. Saritvāti anussaritvā. Anubrūhayinti abhivaḍḍhesiṃ. Āharissāmīti ānayissāmi. Taṃ dhammanti taṃ buddhattaṃ. Yaṃ mayhaṃ abhipatthitanti yaṃ mayā abhipatthitaṃ buddhattaṃ, taṃ āharissāmīti attho.

Tassa pana revatassa bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassāni, sudassanā nāma aggamahesī, varuṇo nāma putto, ājaññarathena nikkhami.

『『Tassa dehābhinikkhantaṃ, pabhājālamanuttaraṃ;

Divā ceva tadā rattiṃ, niccaṃ pharati yojanaṃ.

『『Dhātuyo mama sabbāpi, vikirantūti so jino;

Adhiṭṭhāsi mahāvīro, sabbasattānukampako.

『『Mahānāgavanuyyāne, mahato nagarassa so;

Pūjito naramarūhi, parinibbāyi revato』』ti.

Tena vuttaṃ –

16.

『『Nagaraṃ sudhaññavatī nāma, vipulo nāma khattiyo;

Vipulā nāma janikā, revatassa mahesino.

21.

『『Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino.

22.

『『Bhaddā ceva subhaddā ca, ahesuṃ aggasāvikā;

Sopi buddho asamasamo, nāgamūle abujjhatha.

23.

『『Padumo kuñjaro ceva, ahesuṃ aggupaṭṭhakā;

Sirimā ceva yasavatī, ahesuṃ aggupaṭṭhikā.

24.

『『Uccattanena so buddho, asītihatthamuggato;

Obhāseti disā sabbā, indaketuva uggato.

25.

『『Tassa sarīre nibbattā, pabhāmālā anuttarā;

Divā vā yadi vā rattiṃ, samantā pharati yojanaṃ.

26.

『『Saṭṭhivassasahassāni , āyu vijjati tāvade;

Tāvatā diṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

『『Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ;

Nibbāyi anupādāno, yathaggupādānasaṅkhayā.

28.

『『So ca kāyo ratananibho, so ca dhammo asādiso;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha obhāsetīti pakāsayati. Uggatoti ussito. Pabhāmālāti pabhāvelā. Yathaggīti aggi viya. Upādānasaṅkhayāti indhanakkhayā. So ca kāyo ratananibhoti so ca tassa bhagavato kāyo suvaṇṇavaṇṇo. 『『Tañca kāyaṃ ratananibha』』ntipi pāṭho, liṅgavipallāsena vuttaṃ. Soyeva panassattho. Sesagāthāsu sabbattha uttānamevāti.

Revatabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pañcamo buddhavaṃso.

  1. Sobhitabuddhavaṃsavaṇṇanā

Tassa pana aparabhāge tassa sāsanepi antarahite sobhito nāma bodhisatto kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devehi āyācito tusitapurato cavitvā sudhammanagare sudhammarājassa kule sudhammāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena sudhammuyyāne mātukucchito parisuddhavirājitaghanameghapaṭalato puṇṇacando viya nikkhami. Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttappakārāni.

So dasavassasahassāni agāraṃ ajjhāvasitvā sattattiṃsanāṭakitthisahassānaṃ aggāya aggamahesiyā makhiladeviyā kucchismiṃ sīhakumāre nāma putte uppanne cattāri nimittāni disvā sañjātasaṃvego pāsādeyeva pabbajitvā tattheva ānāpānassatisamādhiṃ bhāvetvā cattāri jhānāni paṭilabhitvā sattāhaṃ tattheva padhānacariyamacari. Tato makhilamahādeviyā dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā abhinikkhamanatthāya cittamuppādesi – 『『ayaṃ pāsādo alaṅkatapaṭiyatto mahājanassa passantasseva ākāsena gantvā bodhirukkhaṃ majjhekatvā pathaviyaṃ otaratu, imā ca itthiyo mayi bodhimūle nisinne avuttā sayameva pāsādato nikkhamantū』』ti. Sahacittuppādā pāsādo ca sudhammarājabhavanato uppatitvā asitañjanasaṅkāsamākāsamabbhuggañchi. So samosaritasurabhikusumadāmasamalaṅkatapāsādatalo sakalampi gaganatalaṃ samalaṅkurumāno viya kanakarasadhārāsadisarucirakaranikaro divasakaro viya ca saradasamayarajanikaro viya ca virocamāno vilambamānavividhavicittakiṅkiṇikajālo yassa kira vāteritassa sukusalajanavāditassa pañcaṅgikassa turiyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca ahosi.

Dūrato paṭṭhāya suyyamānena madhurena sarena sattānaṃ sotāni odahamāno gharacaccaracatukkavīthiādīsu ṭhatvā pavattitakathāsallāpesu manussesu nātinīcena nātiuccena taruvaravanamatthakāvidūrenākāsena palobhayamāno viya taruvarasākhānānāratanajutivisarasamujjalena vaṇṇena jananayanāni ākaḍḍhento viya ca puññānubhāvaṃ samugghosayanto viya ca gaganatalaṃ paṭipajji. Tattha nāṭakitthiyopi pañcaṅgikassa varaturiyassa madhurena sarena upagāyiṃsu ceva vilapiṃsu ca. Caturaṅginī kirassa senāpi alaṅkāra-kāyābharaṇa-juti-samudaya-samujjotanānāvirāga-surabhikusumavasanābharaṇasobhitā amaravarasenā viya paramaruciradassanā dharaṇī viya gaganatalena pāsādaṃ parivāretvā agamāsi.

Tato pāsādo gantvā aṭṭhāsītihatthubbedhaṃ ujuvipulavaṭṭakkhandhaṃ kusumapallavamakulasamalaṅkataṃ nāgarukkhaṃ majjhekatvā otaritvā bhūmiyaṃ patiṭṭhahi. Nāṭakitthiyo ca kenaci avuttāva tato pāsādato otaritvā pakkamiṃsu. Anekaguṇasobhito kira sobhitopi mahāpuriso mahājanakataparivāroyeva rattiyā tīsu yāmesu tisso vijjāyo uppādesi. Mārabalaṃ panassa dhammatābaleneva yathāgatamagamāsi. Pāsādo pana tattheva aṭṭhāsi. Sobhito pana bhagavatā sambodhiṃ patvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmuno dhammajjhesanaṃ paṭijānitvā – 『『kassa nu kho paṭhamaṃ dhammaṃ deseyya』』nti buddhacakkhunā olokento attano vemātike kaniṭṭhabhātike asamakumārañca sunettakumārañca disvā – 『『ime dve kumārā upanissayasampannā gambhīraṃ nipuṇaṃ dhammaṃ paṭivijjhituṃ samatthā, handāhaṃ imesaṃ dhammaṃ deseyya』』nti ākāsenāgantvā sudhammuyyāne otaritvā dvepi kumāre uyyānapālena pakkosāpetvā tehi saparivārehi parivuto mahājanamajjhe dhammacakkaṃ pavattesi. Tena vuttaṃ –

1.

『『Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo.

2.

『『So jino sakagehamhi, mānasaṃ vinivattayi;

Patvāna kevalaṃ bodhiṃ, dhammacakkaṃ pavattayi.

3.

『『Yāva heṭṭhā avīcito, bhavaggā cāpi uddhato;

Etthantare ekaparisā, ahosi dhammadesane.

4.

『『Tāya parisāya sambuddho, dhammacakkaṃ pavattayi;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahū』』ti.

Tattha sakagehamhīti attano bhavaneyeva, antopāsādataleyevāti attho. Mānasaṃ vinivattayīti cittaṃ parivattesi, sakagehe ṭhatvā sattadivasabbhantareyeva puthujjanabhāvato cittaṃ vinivattetvā buddhattaṃ pāpuṇīti attho. Heṭṭhāti heṭṭhato. Bhavaggāti akaniṭṭhabhavanato. Tāya parisāyāti tassā parisāya majjhe. Gaṇanāya na vattabboti gaṇanapathamatītāti attho. Paṭhamābhisamayoti paṭhamo dhammābhisamayo. Ahūti gaṇanāya na vattabbā parisā ahosīti attho. 『『Paṭhame abhisamiṃsuyevā』』tipi pāṭho, tassa paṭhamadhammadesane abhisamiṃsu ye janā, te gaṇanāya na vattabbāti attho.

Athāparena samayena sudassananagaradvāre cittapāṭaliyā mūle yamakapāṭihāriyaṃ katvā navakanakamaṇimayabhavane tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilātale nisīditvā abhidhammaṃ desesi. Desanāpariyosāne navutikoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

5.

『『Tato parampi desente, marūnañca samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahū』』ti.

Athāparena samayena sudassananagare jayaseno nāma rājakumāro yojanappamāṇaṃ vihāraṃ kāretvā asokassakaṇṇacampakanāgapunnāgavakulasurabhicūtapanasāsanasālakunda- sahakārakaravīrāditaruvaranirantaraṃ ārāmaṃ ropetvā buddhappamukhassa bhikkhusaṅghassa niyyātesi. Dānānumodanaṃ katvā yāgaṃ vaṇṇetvā bhagavā dhammaṃ desesi. Tadā koṭisatasahassasattanikāyassa dhammābhisamayo ahosi. Ayaṃ tatiyābhisamayo ahosi. Tena vuttaṃ –

6.

『『Punāparaṃ rājaputto, jayaseno nāma khattiyo;

Ārāmaṃ ropayitvāna, buddhe niyyātayī tadā.

7.

『『Tassa yāgaṃ pakittento, dhammaṃ desesi cakkhumā;

Tadā koṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Puna uggato nāma rājā sunandanagare sunandaṃ nāma vihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa adāsi. Tasmiṃ dāne ehibhikkhupabbajjāya pabbajitānaṃ koṭisataṃ arahantānaṃ sannipāto , tesaṃ majjhe sobhito bhagavā pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Puna mekhalānagare dhammagaṇo dhammagaṇārāmaṃ nāma pavarārāmaṃ mahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa datvā saha sabbaparikkhārehi dānaṃ adāsi. Tasmiṃ samāgame ehibhikkhubhāvena pabbajitānaṃ navutiyā arahantakoṭīnaṃ sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana bhagavā dasasatanayanapure vassaṃ vasitvā pavāraṇāya suravaraparivuto otari, tadā asītiyā arahantakoṭīhi saddhiṃ caturaṅgike sannipāte pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

『『Sannipātā tayo āsuṃ, sobhitassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

『『Uggato nāma so rājā, dānaṃ deti naruttame;

Tamhi dāne samāgañchuṃ, arahantā satakoṭiyo.

10.

『『Punāparaṃ puragaṇo, deti dānaṃ naruttame;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

11.

『『Devaloke vasitvāna, yadā orohatī jino;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo』』ti.

Tadā kira amhākaṃ bodhisatto rammavatīnagare ubhato sujāto 『sujāto』 nāma brāhmaṇo hutvā sobhitassa bhagavato dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa temāsaṃ mahādānamadāsi. Sopi naṃ 『『anāgate gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

12.

『『Ahaṃ tena samayena, sujāto nāma brāhmaṇo;

Tadā sasāvakaṃ buddhaṃ, annapānena tappayiṃ.

13.

『『Sopi maṃ buddho byākāsi, sobhito lokanāyako;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

15.

『『Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Tamevatthamanuppattiyā, uggaṃ dhitimakāsaha』』nti.

Tattha tamevatthamanuppattiyāti tassa buddhattassa anuppattiatthaṃ, tassa pana sobhitabuddhassa – 『『anāgate ayaṃ gotamo nāma buddho bhavissatī』』ti vacanaṃ sutvā 『『avitathavacanā hi buddhā』』ti buddhattappattiatthanti attho. Ugganti tibbaṃ ghoraṃ. Dhitinti vīriyaṃ. Akāsahanti akāsiṃ ahaṃ.

Tassa pana sobhitassa bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitā sudhammo nāma rājā, mātā sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navutivassasahassāni āyuppamāṇaṃ, makhilā nāmassa mahādevī, sīhakumāro nāma atrajo, nāṭakitthīnaṃ sattattiṃsasahassāni navavassasahassāni agāraṃ ajjhāvasi. Pāsādena abhinikkhami. Jayaseno nāma rājā upaṭṭhāko. Setārāme kira vasīti. Tena vuttaṃ –

16.

『『Sudhammaṃ nāma nagaraṃ, sudhammo nāma khattiyo;

Sudhammā nāma janikā, sobhitassa mahesino.

21.

『『Asamo ca sunetto ca, ahesuṃ aggasāvakā;

Anomo nāmupaṭṭhāko, sobhitassa mahesino.

22.

『『Nakulā ca sujātā ca, ahesuṃ aggasāvikā;

Bujjhamāno ca so buddho, nāgamūle abujjhatha.

24.

『『Aṭṭhapaṇṇāsaratanaṃ , accuggato mahāmuni;

Obhāseti disā sabbā, sataraṃsīva uggato.

25.

『『Tathā suphullaṃ pavanaṃ, nānāgandhehi dhūpitaṃ;

Tatheva tassa pāvacanaṃ, sīlagandhehi dhūpitaṃ.

26.

『『Yathāpi sāgaro nāma, dassanena atappiyo;

Tatheva tassa pāvacanaṃ, savanena atappiyaṃ.

27.

『『Navutivassasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

『『Ovādaṃ anusiṭṭhiñca, datvāna sesake jane;

Hutāsanova tāpetvā, nibbuto so sasāvako.

29.

『『So ca buddho asamasamo, tepi sāvakā balappattā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha sataraṃsīvātiādicco viya, sabbā disā obhāsetīti attho. Pavananti mahāvanaṃ. Dhūpitanti vāsitaṃ gandhitaṃ. Atappiyoti atittikaro, atittijanano vā. Tāvadeti tasmiṃ kāle, tāvatakaṃ kālanti attho. Tāresīti tārayī. Ovādanti sakiṃ vādo ovādo nāma. Anusiṭṭhinti punappunaṃ vacanaṃ anusiṭṭhi nāma. Sesake janeti saccappaṭivedhaṃ appattassa sesajanassa, sāmiatthe bhummavacanaṃ. Hutāsanova tāpetvāti aggi viya tappetvā. Ayameva vā pāṭho, upādānakkhayā bhagavā parinibbutoti attho. Sesagāthāsu sabbattha uttānamevāti.

Sobhitabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito chaṭṭho buddhavaṃso.

  1. Anomadassībuddhavaṃsavaṇṇanā

Sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ buddhuppādarahitaṃ ahosi. Atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Tattha anomadassī bhagavā soḷasa asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitapure nibbattitvā devehi abhiyācito tato cavitvā candavatiyaṃ nāma rājadhāniyaṃ yasavā nāmassa rañño kule samussitacārupayodharāya yasodharāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. Anomadassikumāre kira yasodharāya deviyā kucchigate tassa puññappabhāvena pabhā asītihatthappamāṇaṃ ṭhānaṃ pharitvā aṭṭhāsi. Candasūriyappabhāhi anabhibhavanīyāva ahosi. Sā dasannaṃ māsānaṃ accayena bodhisattaṃ sucandanuyyāne vijāyi. Pāṭihāriyāni heṭṭhā vuttanayāneva.

Nāmaggahaṇadivase panassa nāmaṃ gaṇhantā, yasmā jātiyaṃ ākāsato satta ratanāni patiṃsu, tasmā anomānaṃ ratanānaṃ uppattihetubhūtattā 『『anomadassī』』ti nāmamakaṃsu. So anukkamena vuddhippatto dibbehi kāmaguṇehi paricāriyamāno dasavassasahassāni agāraṃ ajjhāvasi. Tassa kira siri upasiri sirivaḍḍhoti tayo pāsādā ahesuṃ. Sirimādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni ahesuṃ. So sirimāya deviyā upavāṇe nāma putte jāte cattāri nimittāni disvā sivikāyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tisso janakoṭiyo anupabbajiṃsu.

Tehi parivuto mahāpuriso dasa māse padhānacariyaṃ cari. Tato visākhapuṇṇamāya anupamabrāhmaṇagāme piṇḍāya caritvā anupamaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anomanāmājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā ajjunarukkhabodhiṃ padakkhiṇaṃ katvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya pallaṅkaṃ ābhujitvā samāraṃ mārabalaṃ viddhaṃsetvā tīsu yāmesu tisso vijjā uppādetvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānesi. Tena vuttaṃ –

1.

『『Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo.

2.

『『So chetvā bandhanaṃ sabbaṃ, viddhaṃsetvā tayo bhave;

Anivattigamanaṃ maggaṃ, desesi devamānuse.

3.

『『Sāgarova asaṅkhobho, pabbatova durāsado;

Ākāsova ananto so, sālarājāva phullito.

4.

『『Dassanenapi taṃ buddhaṃ, tositā honti pāṇino;

Byāharantaṃ giraṃ sutvā, amataṃ pāpuṇanti te』』ti.

Tattha anomadassīti anupamadassano, amitadassano vā. Amitayasoti amitaparivāro, amitakitti vā. Tejassīti sīlasamādhipaññātejena samannāgato. Duratikkamoti duppadhaṃsiyo, aññena devena vā mārena vā kenaci vā atikkamituṃ asakkuṇeyyoti attho. Sochetvā bandhanaṃ sabbanti sabbaṃ dasavidhaṃ saṃyojanaṃ chinditvā. Viddhaṃsetvā tayo bhaveti tibhavūpagaṃ kammaṃ kammakkhayakarañāṇena viddhaṃsetvā, abhāvaṃ katvāti attho. Anivattigamanaṃ magganti nivattiyā pavattiyā paṭipakkhabhūtaṃ nibbānaṃ anivattīti vuccati, taṃ anivattiṃ gacchati anenāti anivattigamano. Taṃ anivattigamanaṃ aṭṭhaṅgikaṃ maggaṃ desesīti attho. 『『Dassetī』』tipi pāṭho, soyevattho. Devamānuseti devamanussānaṃ, sāmiatthe upayogavacanaṃ daṭṭhabbaṃ.

Asaṅkhobhoti khobhetuṃ cāletuṃ asakkuṇeyyoti akkhobhiyo. Yathā hi samuddo caturāsītiyojanasahassagambhīro anekayojanasahassabhūtāvāso akkhobhiyo, evaṃ akkhobhiyoti attho. Ākāsova anantoti yathā pana ākāsassa anto natthi, atha kho ananto appameyyo apāro, evaṃ bhagavāpi buddhaguṇehi ananto appameyyo apāro. Soti so bhagavā. Sālarājāva phullitoti sabbalakkhaṇānubyañjanasamalaṅkatasarīrattā suphullitasālarājā viya sobhatīti attho. Dassanenapi taṃ buddhanti tassa buddhassa dassanenāpīti attho. Īdisesupi sāmivacanaṃ payujjanti saddasatthavidū. Tositāti paritositā pīṇitā. Byāharantanti byāharantassa, sāmiatthe upayogavacanaṃ. Amatanti nibbānaṃ. Pāpuṇantīti adhigacchanti. Teti ye tassa giraṃ dhammadesanaṃ suṇanti, te amataṃ pāpuṇantīti attho.

Bhagavā pana bodhimūle sattasattāhaṃ vītināmetvā brahmunā āyācito dhammadesanāya buddhacakkhunā lokaṃ olokento attanā saha pabbajite tikoṭisaṅkhe jane upanissayasampanne disvā – 『『kattha nu kho te etarahi viharantī』』ti upadhārento subhavatīnagare sudassanuyyāne viharante disvā ākāsena gantvā sudassanuyyāne otari. So tehi parivuto sadevamanussāya parisāya majjhe dhammacakkaṃ pavattesi. Tattha koṭisatānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ –

5.

『『Dhammābhisamayo tassa, iddho phīto tadā ahu;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane』』ti.

Tattha phītoti phātippatto bāhujaññavasena. Koṭisatānīti koṭīnaṃ satāni koṭisatāni. 『『Koṭisatayo』』tipi pāṭho, tassa satakoṭiyoti attho.

Athāparena samayena osadhīnagaradvāre asanarukkhamūle yamakapāṭihāriyaṃ katvā asurehi durabhibhavane tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisinno temāsaṃ abhidhammavassaṃ vassāpayi. Tadā asītidevatākoṭiyo abhisamiṃsu. Tena vuttaṃ –

6.

『『Tato paraṃ abhisamaye, vassante dhammavuṭṭhiyo;

Asītikoṭiyobhisamiṃsu, dutiye dhammadesane』』ti.

Tattha vassanteti buddhamahāmeghe vassante. Dhammavuṭṭhiyoti dhammakathāvassavuṭṭhiyo.

Tato aparena samayena maṅgalapañhāniddese aṭṭhasattati koṭiyo abhisamiṃsu. So tatiyo abhisamayo ahosi. Tena vuttaṃ –

7.

『『Tato parampi vassante, tappayante ca pāṇinaṃ;

Aṭṭhasattatikoṭīnaṃ, tatiyābhisamayo ahū』』ti.

Tattha vassanteti dhammakathāsaliladhāraṃ vassante. Tappayanteti dhammāmatavassena tappayante, tappanaṃ karonte bhagavatīti attho.

Anomadassissapi bhagavato tayo sāvakasannipātā ahesuṃ. Tattha soreyyanagare isidattassa rañño dhamme desiyamāne pasīditvā ehibhikkhupabbajjāya pabbajitānaṃ aṭṭhannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Rādhavatīnagare sundarindharassa nāma rañño dhamme desiyamāne ehibhikkhupabbajjāya pabbajitānaṃ sattannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Puna soreyyanagareyeva soreyyaraññā saha ehibhikkhupabbajjāya pabbajitānaṃ channaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

『『Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Abhiññābalappattānaṃ, pupphitānaṃ vimuttiyā.

9.

『『Aṭṭhasatasahassānaṃ, sannipāto tadā ahu;

Pahīnamadamohānaṃ, santacittāna tādinaṃ.

10.

『『Sattasatasahassānaṃ, dutiyo āsi samāgamo;

Anaṅgaṇānaṃ virajānaṃ, upasantāna tādinaṃ.

11.

『『Channaṃ satasahassānaṃ, tatiyo āsi samāgamo;

Abhiññābalappattānaṃ, nibbutānaṃ tapassina』』nti.

Tattha tassāpi ca mahesinoti tassa mahesino anomadassissāpi. 『『Tassāpi dvipaduttamo』』tipi pāṭho, tassapi dvipaduttamassāti attho. Lakkhaṇaṃ saddasatthato gahetabbaṃ. Abhiññābalappattānanti abhiññānaṃ balappattānaṃ, ciṇṇavasitāya khippanisantibhāvena abhiññāsu thirabhāvappattānanti attho. Pupphitānanti sabbaphāliphullabhāvena ativiya sobhaggappattānaṃ. Vimuttiyāti arahattaphalavimuttiyā.

Anaṅgaṇānanti ettha ayaṃ aṅgaṇa-saddo katthaci kilesesu dissati. Yathāha – 『『tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho aṅgaṇa』』nti (vibha. 924). 『『Pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇa』』nti (ma. ni. 1.60). Katthaci kismiñci male? Yathāha – 『『tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī』』ti (ma. ni. 1.184). Katthaci tathārūpe bhūmibhāge 『『cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ rājaṅgaṇa』』nti. Idha pana kilesesu daṭṭhabbo. Tasmā nikkilesānanti attho (ma. ni. aṭṭha. 1.57). Virajānanti tasseva vevacanaṃ. Tapassinanti kilesakkhayakaro ariyamaggasaṅkhāto tapo yesaṃ atthi te tapassino, tesaṃ tapassīnaṃ, khīṇāsavānanti attho.

Tadā amhākaṃ bodhisatto eko mahesakkho yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho loke uppanno』』ti sutvā āgantvā paramaruciradassanaṃ sattaratanamayaṃ abhirucirarajanikaramaṇḍalasadisaṃ maṇḍapaṃ nimminitvā tattha sattāhaṃ mahādānaṃ buddhappamukhassa saṅghassa adāsi. Atha naṃ bhagavā bhattānumodanasamaye 『『anāgate kappasatasahassādhike ekasmiṃ asaṅkhyeyye atikkante gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

12.

『『Ahaṃ tena samayena, yakkho āsiṃ mahiddhiko;

Nekānaṃ yakkhakoṭīnaṃ, vasavattimhi issaro.

13.

『『Tadāpi taṃ buddhavaraṃ, upagantvā mahesinaṃ;

Annapānena tappesiṃ, sasaṅghaṃ lokanāyakaṃ.

14.

『『Sopi maṃ tadā byākāsi, visuddhanayano muni;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

15.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

16.

『『Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha uttariṃ vatamadhiṭṭhāsinti pāramipūraṇatthāya bhiyyopi daḷhataraṃ parakkamamakāsīti attho.

Tassa pana anomadassissa bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyu, sirimā nāma aggamahesī, upavāṇo nāmassa putto, dasavassasahassāni agāraṃ ajjhāvasi. So sivikāyānena nikkhami. Sivikāyānena gamanaṃ pana sobhitabuddhavaṃsavaṇṇanāya pāsādagamane vuttanayeneva veditabbaṃ. Dhammako nāma rājā upaṭṭhāko. Dhammārāme kira bhagavā vihāsīti. Tena vuttaṃ –

17.

『『Nagaraṃ candavatī nāma, yasavā nāma khattiyo;

Mātā yasodharā nāma, anomadassissa satthuno.

22.

『『Nisabho ca anomo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, anomadassissa satthuno.

23.

『『Sundarī ca sumanā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, ajjunoti pavuccati.

25.

『『Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, sataraṃsīva uggato.

26.

『『Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

『『Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Vītarāgehi vimalehi, sobhittha jinasāsanaṃ.

28.

『『So ca satthā amitayaso, yugāni tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha pabhā niddhāvatīti tassa sarīrato pabhā nikkhamati. Sarīrappabhā panassa niccakālaṃ dvādasayojanappamāṇaṃ padesaṃ pharitvā tiṭṭhati. Yugāni tānīti aggasāvakayugādīni yugaḷāni. Sabbaṃtamantarahitanti vuttappakāraṃ sabbampi aniccamukhaṃ paviṭṭhaṃ vinaṭṭhanti attho. 『『Nanu rittakameva saṅkhārā』』tipi pāṭho, tassa nanu rittakā tucchakāyeva sabbe saṅkhārāti attho. Ma-kāro padasandhikaro. Sesagāthāsu sabbattha uttānamevāti.

Imassa pana anomadassissa bhagavato santike sāriputto ca mahāmoggallāno cāti ime dve aggasāvakā aggasāvakabhāvatthāya paṇidhānamakaṃsu. Imesaṃ pana therānaṃ vatthu cettha kathetabbaṃ. Mayā ganthavitthārabhayena na uddhaṭanti.

Anomadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito sattamo buddhavaṃso.

  1. Padumabuddhavaṃsavaṇṇanā

Anomadassissa pana bhagavato aparabhāge vassasatasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā vassasatasahassāyukā ahesuṃ. Tathā padumo nāma satthā loke uppajji. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā campakanagare asamassa nāma rañño kule rūpādīhi asamāya asamāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena campakuyyāne mātukucchito nikkhami. Jāte pana kumāre ākāsato sakalajambudīpe samuddapariyante padumavassaṃ nipati. Tenassa nāmaggahaṇadivase nāmaṃ gaṇhantā nemittakā ca ñātakā ca 『『mahāpadumakumāro』』tveva nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Nanduttara-vasuttara-yasuttarānāmakā tayo pāsādā ahesuṃ. Uttarādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

Atha mahāsatto uttarāya nāma mahādeviyā rammakumāre nāma uppanne cattāri nimittāni disvā ājaññarathena mahābhinikkhamanaṃ nikkhami. Taṃ pabbajantaṃ ekā purisakoṭi anupabbaji. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya dhaññavatīnagare sudhaññaseṭṭhissa dhītāya dhaññavatiyā nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā mahāsālavane divāvihāraṃ vītināmetvā sāyanhasamaye titthakājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ upasaṅkamitvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharakaṃ paññapetvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā sacchikatvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti (dha. pa. 153-154) udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno āyācanaṃ adhivāsetvā dhammadesanāya bhājanabhūte puggale upaparikkhanto attanā saha pabbajite koṭisaṅkhe bhikkhū disvā taṅkhaṇeyeva anilapathena gantvā dhaññavatīnagarasamīpe dhanañjayuyyāne otaritvā tehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatānaṃ abhisamayo ahosi. Tena vuttaṃ –

1.

『『Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo.

2.

『『Tassāpi asamaṃ sīlaṃ, samādhipi anantako;

Asaṅkhyeyyaṃ ñāṇavaraṃ, vimuttipi anūpamā.

3.

『『Tassāpi atulatejassa, dhammacakkappavattane;

Abhisamayā tayo āsuṃ, mahātamapavāhanā』』ti.

Tattha asamaṃ sīlanti aññesaṃ sīlena asadisaṃ, uttamaṃ seṭṭhanti attho. Samādhipi anantakoti samādhipi appameyyo, tassa anantabhāvo lokavivaraṇayamakapāṭihāriyādīsu daṭṭhabbo. Ñāṇavaranti sabbaññutaññāṇaṃ, asādhāraṇañāṇāni vā. Vimuttipīti arahattaphalavimuttipi bhagavato. Anūpamāti upamāvirahitā. Atulatejassāti atulañāṇatejassa. 『『Atulañāṇatejā』』tipi pāṭho. Tassa 『『tayo abhisamayā』』ti iminā uttarapadena sambandho daṭṭhabbo. Mahātamapavāhanāti mahāmohavināsakā, mohandhakāraviddhaṃsakāti attho.

Athāparena samayena padumo bhagavā attano kaniṭṭhabhātaraṃ sālakumārañca upasālakumārañca ñātisamāgame saparivāre pabbājetvā tesaṃ dhammaṃ desento navuti koṭiyo dhammāmataṃ pāyesi. Yadā pana rammattherassa dhammaṃ desesi, tadā asītikoṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

『『Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye dhīro, navutikoṭimabodhayi.

5.

『『Yadā ca padumo buddho, ovadī sakamatrajaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahū』』ti.

Yadā pana subhāvitatto nāma rājā padumassa buddhassa buddhapadumavadanassa santike koṭisatasahassaparivāro ehibhikkhupabbajjāya pabbajito, tasmiṃ sannipāte bhagavā pātimokkhaṃ uddisi, so pana paṭhamo sannipāto ahosi.

Athāparena samayena mahāpadumo munivasabho usabhasamagatī usabhavatīnagaraṃ upanissāya vassaṃ upagañchi. Nagaravāsino manussā bhagavantaṃ dassanakāmā upasaṅkamiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tattha ca bahavo manussā pasannacittā pabbajiṃsu. Tato dasabalo tehi ca aññehi ca tīhi bhikkhusatasahassehi saddhiṃ visuddhipavāraṇaṃ pavāresi. So dutiyo sannipāto ahosi. Ye pana tattha na pabbajiṃsu, te kathinānisaṃsaṃ sutvā pāṭipade pañcasu māsesu pañcānisaṃsadāyakaṃ kathinacīvaramadaṃsu. Tato taṃ bhikkhū dhammasenāpatiṃ aggasāvakaṃ visālamatiṃ sālattheraṃ kathinatthāratthaṃ yācitvā kathinacīvaraṃ tassādaṃsu. Therassa kathinacīvare kayiramāne bhikkhū sibbane sahāyakā ahesuṃ. Padumo pana sammāsambuddho sūcicchidde suttāni āvunitvā adāsi. Niṭṭhite pana cīvare bhagavā tīhi bhikkhusatasahassehi cārikaṃ pakkāmi.

Athāparena samayena sīhavikkantagāmī purisasīho viya buddhasīho gosiṅgasālavanasadise paramasurabhikusumaphalabhāravinamitasākhāviṭape vimalakamalakuvalayasamalaṅkate sisiramadhuravārivāhena paripūrite ruru-camara-sīha-byaggha-aja-haya-gavaya-mahiṃsādi vividhamigagaṇavicarite surabhikusumagandhāvabaddhahadayāhi bhamaramadhukarayuvatīhi anubhūtappacārāhi samantato gumbagumbāyamāne phalarasapamuditahadayāhi kākalisadisamadhuravirutāhi kokilavadhūhi upagīyamāne paramaramaṇīye vivitte vijane yogānukūle pavane vassāvāsamupagañchi. Tasmiṃ viharantaṃ saparivārakaṃ dasabalaṃ tathāgataṃ dhammarājaṃ buddhasiriyā virocamānaṃ disvā manussā tassa dhammaṃ sutvā pasīditvā ehibhikkhupabbajjāya pabbajiṃsu. Tadā dvīhi bhikkhusatasahassehi parivuto pavāresi. So tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

『『Sannipātā tayo āsuṃ, padumassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

『『Kathinatthārasamaye, uppanne kathinacīvare;

Dhammasenāpatitthāya, bhikkhū sibbiṃsu cīvaraṃ.

8.

『『Tadā te vimalā bhikkhū, chaḷabhiññā mahiddhikā;

Tīṇi satasahassāni, samiṃsu aparājitā.

9.

『『Punāparaṃ so narāsabho, pavane vāsaṃ upāgami;

Tadā samāgamo āsi, dvinnaṃ satasahassina』』nti.

Tattha kathinatthārasamayeti kathinacīvarattharaṇasamaye. Dhammasenāpatitthāyāti dhammasenāpatisālattheratthaṃ. Aparājitāti na parājitā, vibhattilopo daṭṭhabbo. Soti so mahāpadumo. Pavaneti mahāvane. Vāsanti vassāvāsaṃ. Upāgamīti upāgato. Dvinnaṃ satasahassinanti dvinnaṃ satasahassānaṃ. 『『Tadā āsi samāgamo』』tipi pāṭho yadi atthi sundaro bhaveyya.

Tadā tathāgate tasmiṃ vanasaṇḍe vasante amhākaṃ bodhisatto sīho hutvā sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnaṃ disvā pasannacitto hutvā padakkhiṇaṃ katvā sañjātapītisomanasso tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Atha satthā tassa sattāhassa accayena nirodhasamāpattito vuṭṭhāya narasīho sīhaṃ oloketvā – 『『bhikkhusaṅghepissa cittappasādo hotūti saṅgho āgacchatū』』ti cintesi. Anekakoṭibhikkhū tāvadeva āgañchiṃsu. Sīho saṅghepi cittaṃ pasādesi. Atha satthā tassa cittaṃ oloketvā – 『『anāgate gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

10.

『『Ahaṃ tena samayena, sīho āsiṃ migādhibhū;

Pavivekamanubrūhantaṃ, pavane addasaṃ jinaṃ.

11.

『『Vanditvā sirasā pāde, katvāna taṃ padakkhiṇaṃ;

Tikkhattuṃ abhināditvā, sattāhaṃ jinamupaṭṭhahaṃ.

12.

『『Sattāhaṃ varasamāpattiyā, vuṭṭhahitvā tathāgato;

Manasā cintayitvāna, koṭibhikkhū samānayi.

13.

『『Tadāpi so mahāvīro, tesaṃ majjhe viyākari;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

15.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha pavivekamanubrūhantanti nirodhasamāpattiṃ samāpannanti attho. Padakkhiṇanti tikkhattuṃ padakkhiṇaṃ katvā. Abhināditvāti tikkhattuṃ sīhanādaṃ naditvā. Upaṭṭhahanti upaṭṭhahiṃ. Ayameva vā pāṭho. Varasamāpattiyāti nirodhasamāpattito vuṭṭhahitvā. Manasā cintayitvānāti 『『sabbepi bhikkhū idha āgacchantū』』ti manasāva cintetvā. Samānayīti samāhari.

Tassa pana padumassa bhagavato campakaṃ nāma nagaraṃ ahosi. Asamo nāma rājā pitā ahosi, mātāpi tassa asamā nāma, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rādhā ca surādhā ca dve aggasāvikā, mahāsoṇarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ, āyu vassasatasahassaṃ ahosi, rūpādīhi guṇehi anuttarā uttarā nāmassa aggamahesī, rammakumāro nāmassa atirammo tanayo ahosi. Tena vuttaṃ –

16.

『『Campakaṃ nāma nagaraṃ, asamo nāma khattiyo;

Asamā nāma janikā, padumassa mahesino.

21.

『『Sālo ca upasālo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, padumassa mahesino.

22.

『『Rādhā ceva surādhā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

24.

『『Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, asamā sabbato disā.

25.

『『Candappabhā sūriyappabhā, ratanaggimaṇippabhā;

Sabbāpi tā hatā honti, patvā jinapabhuttamaṃ.

26.

『『Vassasatasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

『『Paripakkamānase satte, bodhayitvā asesato;

Sesake anusāsitvā, nibbuto so sasāvako.

28.

『『Uragova tacaṃ jiṇṇaṃ, vaddhapattaṃva pādapo;

Jahitvā sabbasaṅkhāre, nibbuto so yathā sikhī』』ti.

Tattha ratanaggimaṇippabhāti ratanappabhā ca aggippabhā ca maṇippabhā ca. Hatāti abhibhūtā. Jinapabhuttamanti jinassa sarīrappabhaṃ uttamaṃ patvā hatāti attho. Paripakkamānaseti paripakkindriye veneyyasatte. Vaddhapattanti purāṇapattaṃ. Pādapo vāti pādapo viya. Sabbasaṅkhāreti sabbepi ajjhattikabāhire saṅkhāre. 『『Hitvā sabbasaṅkhāra』』ntipi pāṭho, soyevattho. Yathā sikhīti aggi viya nirupādāno nibbutiṃ sugato gatoti. Sesamettha gāthāsu heṭṭhā vuttanayattā uttānamevāti.

Padumabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito aṭṭhamo buddhavaṃso.

  1. Nāradabuddhavaṃsavaṇṇanā

Padumabuddhe pana parinibbute tassa sāsane ca antarahite vassasatasahassāyukā manussā anukkamena parihāyamānā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā asaṅkhyeyyāyukā hutvā parihāyamānā navutivassasahassāyukā ahesuṃ. Tadā dasabaladharo tevijjo catuvesārajjavisārado vimuttisārado nārado nāma narasattuttamo satthā loke udapādi. So cattāri asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā dhaññavatī nāma nagare sakavīriyavijitavāsudevassa sudevassa nāma rañño kule aggamahesiyā nirūpamāya anomāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena dhanañjayuyyāne mātukucchito nikkhami. Nāmaggahaṇadivase pana nāmakaraṇe kayiramāne sakalajambudīpe manussānaṃ upabhogakkhamāni anurūpāni ābharaṇāni ākāsato kapparukkhādīhi patiṃsu. Tenassa narānaṃ arahāni ābharaṇāni adāsīti 『『nārado』』ti nāmaṃ akaṃsu.

So navavassasahassāni agāramajjhe vasi. Vijito vijitāvī vijitābhirāmoti tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Tassa nāradakumārassa kulasīlācārarūpasampannaṃ manonukūlaṃ vijitasenaṃ nāma ativiya dhaññaṃ khattiyakaññaṃ aggamahesiṃ akaṃsu. Taṃ ādiṃ katvā vīsatisahassādhikaṃ itthīnaṃ satasahassaṃ ahosi. Tassā vijitasenāya deviyā sabbalokānandakare nanduttarakumāre nāma jāte so cattāri nimittāni disvā caturaṅginiyā mahatiyā senāya parivuto nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūramakuṭakaṭakadharo paramasurabhigandhakusumasamalaṅkato padasāva uyyānaṃ gantvā sabbābharaṇāni omuñcitvā bhaṇḍāgārikassa hatthe datvā sayameva vimalanīlakuvalayadalasadisenātinisitenāsinā paramaruciraratanavicittaṃ sakesamakuṭaṃ chinditvā gaganatale khipi. Taṃ sakko devarājā suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavanaṃ netvā tiyojanubbedhaṃ sinerumuddhani sattaratanamayaṃ cetiyaṃ akāsi.

Mahāpuriso pana devadattāni kāsāyāni vatthāni paridahitvā tattheva uyyāne pabbaji. Purisasatasahassā ca taṃ anupabbajiṃsu. So sattāhaṃ tattheva padhānacariyaṃ caritvā visākhapuṇṇamāya vijitasenāya aggamahesiyā dinnaṃ pāyāsaṃ paribhuñjitvā tattheva uyyāne divāvihāraṃ katvā sudassanuyyānapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ padakkhiṇaṃ katvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā nisīditvā mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā uppādetvā sabbaññutaññāṇaṃ paṭivijjhitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhāni vītināmetvā brahmuno yācito paṭiññaṃ datvā dhanañjayuyyāne attanā saha pabbajitehi satasahassabhikkhūhi parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi. Tena vuttaṃ –

1.

『『Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo.

2.

『『So buddho cakkavattissa, jeṭṭho dayitaoraso;

Āmukkamālābharaṇo, uyyānaṃ upasaṅkami.

3.

『『Tatthāsi rukkho yasavipulo, abhirūpo brahmā suci;

Tamajjhappatvā upanisīdi, mahāsoṇassa heṭṭhato.

4.

『『Tattha ñāṇavaruppajji, anantaṃ vajirūpamaṃ;

Tena vicini saṅkhāre, ukkujjamavakujjakaṃ.

5.

『『Tattha sabbakilesāni, asesamabhivāhayi;

Pāpuṇī kevalaṃ bodhiṃ, buddhañāṇe ca cuddasa.

6.

『『Pāpuṇitvāna sambodhiṃ, dhammacakkaṃ pavattayi;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū』』ti.

Tattha cakkavattissāti cakkavattirañño. Jeṭṭhoti pubbajo. Dayitaorasoti dayito piyo oraso putto, dayito orasi gahetvā lālito putto dayitaoraso nāma. Āmukkamālābharaṇoti āmukkamuttāhārakeyūrakaṭakamakuṭakuṇḍalamālo. Uyyānanti bahinagare dhanañjayuyyānaṃ nāmārāmaṃ agamāsi.

Tatthāsi rukkhoti tasmiṃ uyyāne eko kira rukkho rattasoṇo nāma ahosi. So kira navutihatthubbedho samavaṭṭakkhandho sampannavividhaviṭapasākho nīlabahalavipulapalāso sandacchāyo devatādhivuṭṭhattā vigatavividhavihagagaṇasañcāro dharaṇītalatilakabhūto tarurajjaṃ viya kurumāno paramaramaṇīyadassano rattakusumasamalaṅkatasabbasākho devamanussanayanarasāyanabhūto ahosi. Yasavipuloti vipulayaso, sabbalokavikhyāto attano sampattiyā sabbattha pākaṭo vissutoti attho. Keci 『『tatthāsi rukkho vipulo』』ti paṭhanti. Brahāti mahanto, devānaṃ pāricchattakasadisoti attho. Tamajjhappatvāti taṃ soṇarukkhaṃ patvā adhipatvā upagammāti attho. Heṭṭhatoti tassa rukkhassa heṭṭhā.

Ñāṇavaruppajjīti ñāṇavaraṃ udapādi. Anantanti appameyyaṃ appamāṇaṃ. Vajirūpamanti vajirasadisaṃ tikhiṇaṃ, aniccānupassanādikassa vipassanāñāṇassetaṃ adhivacanaṃ. Tena vicini saṅkhāreti tena vipassanāñāṇena rūpādike saṅkhāre vicini. Ukkujjamavakujjakanti saṅkhārānaṃ udayañca vayañca vicinīti attho. Tasmā paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā ariyamaggānukkamena sakale buddhaguṇe paṭilabhīti attho.

Tatthāti soṇarukkhe. Sabbakilesānīti sabbepi kilese, liṅgavipariyāsaṃ katvā vuttaṃ. Keci 『『tattha sabbakilesehī』』ti paṭhanti. Asesanti niravasesaṃ. Abhivāhayīti maggodhinā ca kilesodhinā ca sabbe kilese abhivāhayi, vināsamupanesīti attho. Bodhīti arahattamaggañāṇaṃ. Buddhañāṇe ca cuddasāti buddhañāṇāni cuddasa. Tāni katamānīti? Maggaphalañāṇāni aṭṭha, cha asādhāraṇañāṇānīti evamimāni cuddasa buddhañāṇāni nāma, ca-saddo sampiṇḍanattho, tena aparānipi catasso paṭisambhidāñāṇāni catuvesārajjañāṇāni catuyoniparicchedakañāṇāni pañcagatiparicchedakañāṇāni dasabalañāṇāni sakale ca buddhaguṇe pāpuṇīti attho.

Evaṃ buddhattaṃ patvā brahmāyācanaṃ adhivāsetvā dhanañjayuyyāne attanā saha pabbajite satasahassabhikkhū sammukhe katvā dhammacakkaṃ pavattesi. Tadā koṭisatasahassassa paṭhamābhisamayo ahosi. Tadā kira mahādoṇanagare doṇo nāma nāgarājā gaṅgātīre paṭivasati mahiddhiko mahānubhāvo mahājanena sakkato garukato mānito pūjito. So yasmiṃ visaye janapadavāsino manussā tassa balikammaṃ na karonti, tesaṃ visayaṃ avassena vā ativassena vā sakkharavassena vā vināseti.

Atha tīradassano nārado satthā doṇassa nāgarājassa vinayane bahūnaṃ pāṇīnaṃ upanissayaṃ disvā mahatā bhikkhusaṅghena parivārito tassa nāgarājassa nivāsaṭṭhānamagamāsi. Tato taṃ manussā disvā evamāhaṃsu – 『『bhagavā, ettha ghoraviso uggatejo mahiddhiko mahānubhāvo nāgarājā paṭivasati, so taṃ mā viheṭhessati na gantabba』』nti. Bhagavā pana tesaṃ vacanaṃ asuṇanto viya agamāsi. Gantvā ca tatthassa nāgarājassa sakkāratthāya kate paramasurabhigandhe pupphasanthare nisīdi. Mahājano kira 『『nāradassa ca munirājassa doṇassa ca nāgarājassa dvinnampi yuddhaṃ passissāmā』』ti sannipati.

Atha ahināgo munināgaṃ tathā nisinnaṃ disvā makkhaṃ asahamāno sandissamānakāyo hutvā padhūpāyi. Dasabalopi padhūpāyi. Puna nāgarājā pajjali . Munirājāpi pajjali. Atha so nāgarājā dasabalassa sarīrato nikkhantāhi dhūmajālāhi ativiya kilantasarīro dukkhaṃ asahamāno 『『visavegena naṃ māressāmī』』ti visaṃ vissajjesi. Visassa vegena sakalopi jambudīpo vinasseyya. Taṃ pana visaṃ dasabalassa sarīre ekalomampi kampetuṃ nāsakkhi. Atha so nāgarājā – 『『kā nu kho samaṇassa pavattī』』ti olokento saradasamaye sūriyaṃ viya candaṃ viya ca paripuṇṇaṃ chabbaṇṇāhi buddharasmīhi virocamānaṃ vippasannavadanasobhaṃ bhagavantaṃ disvā – 『『aho! Mahiddhiko vatāyaṃ samaṇo, mayā pana attano balaṃ ajānantena aparaddha』』nti cintetvā tāṇaṃ gavesī bhagavantaṃyeva saraṇamupagañchi. Atha nārado munirājā taṃ nāgarājaṃ vinetvā tattha sannipatitassa mahājanassa cittappasādanatthaṃ yamakapāṭihāriyaṃ akāsi. Tadā pāṇīnaṃ navutikoṭisahassāni arahatte patiṭṭhahiṃsu. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

7.

『『Mahādoṇaṃ nāgarājaṃ, vinayanto mahāmuni;

Pāṭiheraṃ tadākāsi, dassayanto sadevake.

8.

『『Tadā devamanussānaṃ, tamhi dhammappakāsane;

Navutikoṭisahassāni, tariṃsu sabbasaṃsaya』』nti.

Tattha pāṭiheraṃ tadākāsīti akāsi yamakapāṭihāriyanti attho. Ayameva vā pāṭho. 『『Tadā devamanussā vā』』tipi pāṭho. Tattha devamanussānanti sāmiatthe paccattaṃ. Tasmā devānaṃ manussānañca navutikoṭisahassānīti attho. Tariṃsūti atikkamiṃsu.

Yadā pana attano puttaṃ nanduttarakumāraṃ ovadi, tadā asītiyā koṭisahassānaṃ tatiyābhisamayo ahosi. Tena vuttaṃ –

9.

『『Yamhi kāle mahāvīro, ovadī sakamatrajaṃ;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Yadā pana thullakoṭṭhitanagare bhaddasālo ca vijitamitto ca dve brāhmaṇasahāyakā amatarahadaṃ gavesamānā parisati nisinnaṃ ativisāradaṃ nāradasammāsambuddhaṃ addasaṃsu. Te bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni disvā – 『『ayaṃ loke vivaṭacchado sammāsambuddho』』ti niṭṭhaṃ gantvā bhagavati sañjātasaddhā saparivārā bhagavato santike pabbajiṃsu. Tesu pabbajitvā arahattaṃ pattesu bhagavā bhikkhūnaṃ koṭisatasahassamajjhe pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tena vuttaṃ –

10.

『『Sannipātā tayo āsuṃ, nāradassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo』』ti.

Yasmiṃ samaye nārado sammāsambuddho ñātisamāgame attano paṇidhānato paṭṭhāya buddhavaṃsaṃ kathesi, tadā navutikoṭibhikkhusahassānaṃ dutiyo sannipāto ahosi. Tena vuttaṃ –

11.

『『Yadā buddho buddhaguṇaṃ, sanidānaṃ pakāsayi;

Navutikoṭisahassāni, samiṃsu vimalā tadā』』ti.

Tattha vimalāti vigatamalā, khīṇāsavāti attho.

Yadā pana mahādoṇanāgarājassa vinayane pasanno verocano nāma nāgarājā gaṅgāya nadiyā tigāvutappamāṇaṃ sattaratanamayaṃ maṇḍapaṃ nimminitvā saparivāraṃ bhagavantaṃ tattha nisīdāpetvā saparivāro sajanapade attano dānaggadassanatthāya nimantetvā nāganāṭakāni ca tāḷāvacare vividhavesālaṅkāradhare sannipātetvā mahāsakkārena bhagavato saparivārassa mahādānaṃ adāsi. Bhojanāvasāne bhagavā mahāgaṅgaṃ otārento viya anumodanamakāsi. Tadā bhattānumodane dhammaṃ sutvā pasannānaṃ ehibhikkhupabbajjāya pabbajitānaṃ asītibhikkhusatasahassānaṃ majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

12.

『『Yadā verocano nāgo, dānaṃ dadāti satthuno;

Tadā samiṃsu jinaputtā, asītisatasahassiyo』』ti.

Tattha asītisatasahassiyoti satasahassānaṃ asītiyo.

Tadā amhākaṃ bodhisatto isipabbajjaṃ pabbajitvā himavantapasse assamaṃ māpetvā pañcasu abhiññāsu aṭṭhasu samāpattīsu ca ciṇṇavasī hutvā paṭivasati. Atha tasmiṃ anukampāya nārado bhagavā asītiyā arahantakoṭīhi dasahi ca anāgāmiphalaṭṭhehi upāsakasahassehi parivuto taṃ assamapadaṃ agamāsi. Tāpaso bhagavantaṃ disvāva pamuditahadayo saparivārassa bhagavato nivāsatthāya assamaṃ māpetvā sakalarattiṃ satthuguṇaṃ kittetvā bhagavato dhammakathaṃ sutvā punadivase uttarakuruṃ gantvā tato āhāraṃ āharitvā saparivārassa buddhassa mahādānaṃ adāsi. Evaṃ sattāhaṃ mahādānaṃ datvā himavantato anagghaṃ lohitacandanaṃ āharitvā tena lohitacandanena bhagavantaṃ pūjesi. Tadā naṃ dasabalo amaranaraparivuto dhammakathaṃ kathetvā – 『『anāgate gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

13.

『『Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhacaro āsiṃ, pañcābhiññāsu pāragū.

14.

『『Tadāpāhaṃ asamasamaṃ, sasaṅghaṃ saparijjanaṃ;

Annapānena tappetvā, candanenābhipūjayiṃ.

15.

『『Sopi maṃ tadā byākāsi, nārado lokanāyako;

Aparimeyyito kappe, buddho loke bhavissati.

16.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

17.

『『Tassāpi vacanaṃ sutvā, bhiyyo hāsetva mānasaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā』』ti.

Tattha tadāpāhanti tadāpi ahaṃ. Asamasamanti asamā nāma atītā buddhā, tehi asamehi samaṃ tulyaṃ asamasamaṃ. Atha vā asamā visamā, samā avisamā sādhavo, tesu asamasamesu samo 『『asamasamasamo』』ti vattabbe ekassa samasaddassa lopaṃ katvā vuttanti veditabbaṃ, asamāvisamasamanti attho. Saparijjananti saupāsakajanaṃ. 『『Sopi maṃ tadā naramarūnaṃ, majjhe byākāsi cakkhumā』』tipi pāṭho , so uttānatthova. Bhiyyo hāsetva mānasanti uttarimpi hāsetvā tosetvā hadayaṃ. Adhiṭṭhahiṃ vataṃ ugganti uggaṃ vataṃ adhiṭṭhāsiṃ. 『『Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』tipi pāṭho.

Tassa pana bhagavato nāradassa dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā, bhaddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāma upaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi. Tassa sarīrappabhā niccaṃ yojanaṃ pharati, navutivassasahassāni āyu, tassa pana vijitasenā nāma aggamahesī, nanduttarakumāro nāmassa putto ahosi, vijito vijitāvī vijitābhirāmoti tayo pāsādā ahesuṃ. So navavassasahassāni agāraṃ ajjhāvasi. So padasāva mahābhinikkhamanaṃ nikkhamīti. Tena vuttaṃ –

18.

『『Nagaraṃ dhaññavatī nāma, sudevo nāma khattiyo;

Anomā nāma janikā, nāradassa mahesino.

23.

『『Bhaddasālo jitamitto, ahesuṃ aggasāvakā;

Vāseṭṭho nāmupaṭṭhāko, nāradassa mahesino.

24.

『『Uttarā phaggunī ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

26.

『『Aṭṭhāsītiratanāni, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

27.

『『Tassa byāmappabhā kāyā, niddhāvati disodisaṃ;

Nirantaraṃ divārattiṃ, yojanaṃ pharate sadā.

28.

『『Na keci tena samayena, samantā yojane janā;

Ukkāpadīpe ujjālenti, buddharaṃsīhi otthaṭā.

29.

『『Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

『『Yathā uḷūhi gaganaṃ, vicittaṃ upasobhati;

Tatheva sāsanaṃ tassa, arahantehi sobhati.

31.

『『Saṃsārasotaṃ taraṇāya, sesake paṭipannake;

Dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho.

32.

『『Sopi buddho asamasamo, tepi khīṇāsavā atulatejā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho. Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocati, virājatīti attho. Tamevatthaṃ pakāsento bhagavā 『『tassa byāmappabhā kāyā, niddhāvati disodisa』』nti āha. Tattha byāmappabhā kāyāti byāmappabhā viyāti byāmappabhā, amhākaṃ bhagavato byāmappabhā viyāti attho.

Na kecīti ettha na-kāro paṭisedhattho, tassa ujjālenti-saddena sambandho daṭṭhabbo. Ukkāti daṇḍadīpikā. Ukkā vā padīpe vā kecipi janā na ujjālenti na pajjālenti. Kasmāti ce? Buddhasarīrappabhāya obhāsitattā. Buddharaṃsīhīti buddharasmīhi. Otthaṭāti adhigatā.

Uḷūhīti tārāhi, yathā tārāhi gaganatalaṃ vicittaṃ sobhati, tatheva tassa sāsanaṃ arahantehi vicittaṃ upasobhatīti attho. Saṃsārasotaṃ taraṇāyāti saṃsārasāgarassa taraṇatthaṃ. Sesake paṭipannaketi arahante ṭhapetvā kalyāṇaputhujjanehi saddhiṃ sese sekkhapuggaleti attho. Dhammasetunti maggasetuṃ, sesapuggale saṃsārato tāretuṃ dhammasetuṃ ṭhapetvā katasabbakicco hutvā parinibbāyīti attho. Sesaṃ heṭṭhā vuttattā sabbattha uttānamevāti.

Nāradabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito navamo buddhavaṃso.

  1. Padumuttarabuddhavaṃsavaṇṇanā

Nāradabuddhassa sāsanaṃ navutivassasahassāni pavattitvā antaradhāyi. So ca kappo vinassittha. Tato paraṃ kappānaṃ asaṅkhyeyyaṃ buddhā loke na uppajjiṃsu. Buddhasuñño vigatabuddhāloko ahosi. Tato kappesu ca asaṅkhyeyyesu vītivattesu ito kappasatasahassamatthake ekasmiṃ kappe eko vijitamāro ohitabhāro merusāro asaṃsāro sattasāro sabbalokuttaro padumuttaro nāma buddho loke udapādi. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā haṃsavatīnagare sabbajanānandakarassānandassa nāma rañño aggamahesiyā uditoditakule jātāya sujātāya deviyā kucchismiṃ paṭisandhiṃ aggahesi. Sā devatāhi katārakkhā dasannaṃ māsānaṃ accayena haṃsavatuyyāne padumuttarakumāraṃ vijāyi. Paṭisandhiyañcassa jātiyañca heṭṭhā vuttappakārāni pāṭihāriyāni ahesuṃ.

Tassa kira jātiyaṃ padumavassaṃ vassi. Tenassa nāmaggahaṇadivase ñātakā 『『padumuttarakumāro』』tveva nāmaṃ akaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Naravāhana-yasavāhana-vasavattināmakā tiṇṇaṃ utūnaṃ anucchavikā tayo cassa pāsādā ahesuṃ. Vasudattādevippamukhānaṃ itthīnaṃ satasahassāni vīsatisahassāni ca paccupaṭṭhitāni ahesuṃ. So vasudattāya deviyā putte sabbaguṇānuttare uttarakumāre nāma uppanne cattāri nimittāni disvā – 『『mahābhinikkhamanaṃ nikkhamissāmī』』ti cintesi. Tassa cintitamatteva vasavattināmako pāsādo kumbhakāracakkaṃ viya ākāsaṃ abbhuggantvā devavimānamiva puṇṇacando viya ca gaganatalena gantvā bodhirukkhaṃ majjhekaronto sobhitabuddhavaṃsavaṇṇanāya āgatapāsādo viya bhūmiyaṃ otari.

Mahāpuriso kira tato pāsādato otaritvā arahattaddhajabhūtāni kāsāyāni vatthāni devadattiyāni pārupitvā tattheva pabbaji. Pāsādo panāgantvā sakaṭṭhāneyeva aṭṭhāsi. Mahāsattena sahagatāya parisāya ṭhapetvā itthiyo sabbe pabbajiṃsu. Mahāpuriso tehi saha sattāhaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya ujjeninigame rucānandaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ katvā sāyanhasamaye sumittājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā salalabodhiṃ upagantvā taṃ padakkhiṇaṃ katvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya samāraṃ mārabalaṃ vidhamitvā paṭhame yāme pubbenivāsaṃ anussaritvā dutiye yāme dibbacakkhuṃ visodhetvā tatiye yāme paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā ariyamaggena sakalabuddhaguṇe paṭivijjhitvā sabbabuddhāciṇṇaṃ 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānesi. Tadā kira dasasahassacakkavāḷabbhantaraṃ sakalampi alaṅkarontaṃ viya padumavassaṃ vassi. Tena vuttaṃ –

1.

『『Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo.

2.

『『Maṇḍakappo vā so āsi, yamhi buddho ajāyatha;

Ussannakusalā janatā, tamhi kappe ajāyathā』』ti.

Tattha sāgarūpamoti sāgarasadisagambhīrabhāvo. Maṇḍakappo vā so āsīti ettha yasmiṃ kappe dve sammāsambuddhā uppajjanti, ayaṃ maṇḍakappo nāma. Duvidho hi kappo suññakappo asuññakappo cāti. Tattha suññakappe buddhapaccekabuddhacakkavattino na uppajjanti. Tasmā guṇavantapuggalasuññattā 『『suññakappo』』ti vuccati.

Asuññakappo pañcavidho – sārakappo maṇḍakappo varakappo sāramaṇḍakappo bhaddakappoti. Tattha guṇasārarahite kappe guṇasāruppādakassa guṇasārajananassa ekassa sammāsambuddhassa pātubhāvena 『『sārakappo』』ti vuccati. Yasmiṃ pana kappe dve lokanāyakā uppajjanti, so 『『maṇḍakappo』』ti vuccati. Yasmiṃ kappe tayo buddhā uppajjanti, tesu paṭhamo dutiyaṃ byākaroti, dutiyo tatiyanti, tattha manussā pamuditahadayā attanā patthitapaṇidhānavasena varayanti. Tasmā 『『varakappo』』ti vuccati. Yattha pana kappe cattāro buddhā uppajjanti, so purimakappato visiṭṭhatarattā sāratarattā 『『sāramaṇḍakappo』』ti vuccati. Yasmiṃ kappe pañca buddhā uppajjanti, so 『『bhaddakappo』』ti vuccati. So pana atidullabho. Tasmiṃ pana kappe yebhuyyena sattā kalyāṇasukhabahulā honti. Yebhuyyena tihetukā kilesakkhayaṃ karonti, duhetukā sugatigāmino honti, ahetukā hetuṃ paṭilabhanti. Tasmā so kappo 『『bhaddakappo』』ti vuccati. Tena vuttaṃ – 『『asuññakappo pañcavidho』』tiādi. Vuttañhetaṃ porāṇehi –

『『Eko buddho sārakappe, maṇḍakappe jinā duve;

Varakappe tayo buddhā, sāramaṇḍe caturo buddhā;

Pañca buddhā bhaddakappe, tato natthādhikā jinā』』ti.

Yasmiṃ pana kappe padumuttaradasabalo uppajji, so sārakappopi samāno guṇasampattiyā maṇḍakappasadisattā 『『maṇḍakappo』』ti vutto. Opammatthe vā-saddo daṭṭhabbo. Ussannakusalāti upacitapuññā. Janatāti janasamūho.

Padumuttaro pana parisuttaro bhagavā sattāhaṃ bodhipallaṅke vītināmetvā – 『『pathaviyaṃ pādaṃ nikkhipissāmī』』ti dakkhiṇaṃ pādaṃ abhinīhari. Atha pathaviṃ bhinditvā vimalakomalakesarakaṇṇikāni jalajāmalāvikalavipulapalāsāni thalajāni jalajāni uṭṭhahiṃsu. Tesaṃ kira dhurapattāni navutihatthāni kesarāni tiṃsahatthāni kaṇṇikā dvādasahatthā ekekassa navaghaṭappamāṇā reṇavo ahesuṃ. Satthā pana ubbedhato aṭṭhapaṇṇāsahattho ahosi. Tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ nalāṭaṃ pañcahatthaṃ hatthapādā ekādasahatthā ahesuṃ. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇā reṇavo uṭṭhahitvā aṭṭhapaṇṇāsahatthaṃ sarīrappadesaṃ uggantvā manosilācuṇṇavicuṇṇitaṃ viya katvā paccottharanti. Tadupādāya satthā padumuttarotveva loke paññāyitthāti saṃyuttabhāṇakā vadanti.

Atha sabbalokuttaro padumuttaro bhagavā brahmāyācanaṃ sampaṭicchitvā dhammadesanāya bhājanabhūte satte olokento mithilanagare devalaṃ sujātañcāti dve rājaputte upanissayasampanne disvā taṅkhaṇaññeva anilapathena gantvā mithiluyyāne otaritvā uyyānapālena dvepi rājakumāre pakkosāpesi. Tepi ca 『『amhākaṃ pitucchāputto padumuttarakumāro pabbajitvā sammāsambodhiṃ pāpuṇitvā amhākaṃ nagaraṃ sampatto, handa naṃ mayaṃ dassanāya upasaṅkamissāmā』』ti saparivārā padumuttaraṃ bhagavantaṃ upasaṅkamitvā parivāretvā nisīdiṃsu. Tadā dasabalo tehi parivuto tārāgaṇaparivuto puṇṇacando viya virocamāno tattha dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ –

3.

『『Padumuttarassa bhagavato, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahū』』ti.

Athāparena samayena saradatāpasasamāgame mahājanaṃ nirayasantāpena santāpetvā dhammaṃ desento sattatiṃsasatasahassasaṅkhe sattakāye dhammāmataṃ pāyesi, so dutiyo dhammābhisamayo ahosi. Tena vuttaṃ –

4.

『『Tato parampi vassante, tappayante ca pāṇino;

Sattattiṃsasatasahassānaṃ, dutiyābhisamayo ahū』』ti.

Yadā pana ānandamahārājā vīsatiyā purisasahassehi vīsatiyā amaccehi ca saddhiṃ padumuttarassa sammāsambuddhassa santike mithilanagare pāturahosi. Padumuttaro ca bhagavā te sabbe ehibhikkhupabbajjāya pabbājetvā tehi parivuto gantvā pitusaṅgahaṃ kurumāno haṃsavatiyā rājadhāniyā vasati. Tattha so amhākaṃ bhagavā viya kapilapure gaganatale ratanacaṅkame caṅkamanto buddhavaṃsaṃ kathesi, tadā paññāsasatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ –

5.

『『Yamhi kāle mahāvīro, ānandaṃ upasaṅkami;

Pitusantikaṃ upagantvā, āhanī amatadundubhiṃ.

6.

『『Āhate amatabherimhi, vassante dhammavuṭṭhiyā;

Paññāsasatasahassānaṃ, tatiyābhisamayo ahū』』ti.

Tattha ānandaṃ upasaṅkamīti pitaraṃ ānandarājānaṃ sandhāya vuttaṃ. Āhanīti abhihani. Āhateti āhatāya. Amatabherimhīti amatabheriyā, liṅgavipallāso daṭṭhabbo. 『『Āsevite』』tipi pāṭho, tassa āsevitāyāti attho. Vassante dhammavuṭṭhiyāti dhammavassaṃ vassanteti attho. Idāni abhisamayakaraṇūpāyaṃ dassento –

7.

『『Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahu』』nti. – āha;

Tattha ovādakoti saraṇasīladhutaṅgasamādānaguṇānisaṃsavaṇṇanāya ovadatīti ovādako. Viññāpakoti catusaccaṃ viññāpetīti viññāpako, bodhako. Tārakoti caturoghatārako.

Yadā pana satthā mithilanagare mithiluyyāne koṭisatasahassabhikkhugaṇamajjhe māghapuṇṇamāya puṇṇacandasadisavadano pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tena vuttaṃ –

8.

『『Sannipātā tayo āsuṃ, padumuttarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo』』ti.

Yadā pana bhagavā vebhārapabbatakūṭe vassāvāsaṃ vasitvā pabbatasandassanatthaṃ āgatassa mahājanassa dhammaṃ desetvā navutikoṭisahassāni ehibhikkhubhāvena pabbājetvā tehi parivuto pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Tena vuttaṃ –

9.

『『Yadā buddho asamasamo, vasi vebhārapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo』』ti.

Puna bhagavati guṇavati tilokanāthe mahājanassa bandhanamokkhaṃ kurumāne janapadacārikaṃ caramāne asītikoṭisahassānaṃ bhikkhūnaṃ sannipāto ahosi. Tena vuttaṃ –

10.

『『Puna cārikaṃ pakkante, gāmanigamaraṭṭhato;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo』』ti.

Tattha gāmanigamaraṭṭhatoti gāmanigamaraṭṭhehi. Ayameva vā pāṭho, tassa gāmanigamaraṭṭhehi nikkhamitvā pabbajitānanti attho.

Tadā amhākaṃ bodhisatto anekadhanakoṭiko jaṭilo nāma mahāraṭṭhiko hutvā buddhappamukhassa saṅghassa sacīvaraṃ varadānamadāsi. Sopi taṃ bhattānumodanāvasāne 『『anāgate kappasatasahassamatthake gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

11.

『『Ahaṃ tena samayena, jaṭilo nāma raṭṭhiko;

Sambuddhappamukhaṃ saṅghaṃ, sabhattaṃ dussamadāsahaṃ.

12.

『『Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Satasahasse ito kappe, ayaṃ buddho bhavissati.

13.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

14.

『『Tassāpi vacanaṃ sutvā, uttariṃ vatamadhiṭṭhahiṃ;

Akāsiṃ uggadaḷhaṃ dhitiṃ, dasapāramipūriyā』』ti.

Tattha sambuddhappamukhaṃ saṅghanti buddhappamukhassa saṅghassa, sāmiatthe upayogavacanaṃ. Sabhattaṃ dussamadāsahanti sacīvaraṃ bhattaṃ adāsiṃ ahanti attho. Uggadaḷahanti atidaḷhaṃ. Dhitinti vīriyaṃ akāsinti attho.

Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbe devamanussā buddhameva saraṇamagamaṃsu. Tena vuttaṃ –

15.

『『Byāhatā titthiyā sabbe, vimanā dummanā tadā;

Na tesaṃ keci paricaranti, raṭṭhato nicchubhanti te.

16.

『『Sabbe tattha samāgantvā, upagañchuṃ buddhasantike;

Tuvaṃ nātho mahāvīra, saraṇaṃ hohi cakkhuma.

17.

『『Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhahi.

18.

『『Evaṃ nirākulaṃ āsi, suññakaṃ titthiyehi taṃ;

Vicittaṃ arahantehi, vasībhūtehi tādihī』』ti.

Tattha byāhatāti vihatamānadappā. Titthiyāti ettha titthaṃ veditabbaṃ, titthakaro veditabbo, titthiyā veditabbā. Tattha sassatādidiṭṭhivasena taranti etthāti titthaṃ, laddhi. Tassā laddhiyā uppādako titthakaro, titthe bhavā titthiyāti. Padumuttarassa kira bhagavato kāle titthiyā nāhesuṃ. Ye pana santi, tepi īdisā ahesunti dassanatthaṃ 『『byāhatā titthiyā』』tiādi vuttanti veditabbaṃ. Vimanāti virūpamānasā. Dummanāti tasseva vevacanaṃ. Na tesaṃ keci paricarantīti tesaṃ aññatitthiyānaṃ kecipi purisā parikammaṃ na karonti, na bhikkhaṃ denti, na sakkaronti, na garuṃ karonti, na mānenti, na pūjenti, na āsanā vuṭṭhahanti, na añjalikammaṃ karontīti attho. Raṭṭhatoti sakalaraṭṭhatopi. Nicchubhantīti nīharanti, ussādenti tesaṃ nivāsaṃ na dentīti attho. Teti titthiyā.

Upagañchuṃ buddhasantiketi evaṃ tehi raṭṭhavāsīhi manussehi ussādiyamānā sabbepi aññatitthiyā samāgantvā padumuttaradasabalameva saraṇamagamaṃsu. 『『Tvaṃ amhākaṃ satthā nātho gati parāyanaṃ saraṇa』』nti evaṃ vatvā saraṇamagamaṃsūti attho. Anukampatīti anukampako. Karuṇāya caratīti kāruṇiko. Sampatteti samāgate saraṇamupagate titthiye. Pañcasīle patiṭṭhahīti pañcasu sīlesu patiṭṭhāpesīti attho. Nirākulanti anākulaṃ, aññehi laddhikehi asammissanti attho. Suññakanti suññaṃ rittaṃ tehi titthiyehi. Tanti taṃ bhagavato sāsananti vacanaseso daṭṭhabbo. Vicittanti vicittavicittaṃ. Vasībhūtehīti vasībhāvappattehi.

Tassa pana padumuttarassa bhagavato haṃsavatī nāma nagaraṃ ahosi. Pitā panassa ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, salalarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā cassa samantā dvādasa yojanāni gaṇhi, vassasatasahassaṃ āyu ahosi, vasudattā nāma aggamahesī, uttaro nāma putto ahosi. Padumuttaro pana bhagavā paramābhirāme nandārāme kira parinibbuto. Dhātuyo panassa na vikiriṃsu. Sakalajambudīpavāsino manussā samāgamma dvādasayojanubbedhaṃ sattaratanamayaṃ cetiyamakaṃsu. Tena vuttaṃ –

19.

『『Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;

Sujātā nāma janikā, padumuttarassa satthuno.

24.

『『Devalo ca sujāto ca, ahesuṃ aggasāvakā;

Sumano nāmupaṭṭhāko, padumuttarassa mahesino.

25.

『『Amitā ca asamā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, salaloti pavuccati.

27.

『『Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

28.

『『Kuṭṭā kavāṭā bhittī ca, rukkhā nagasiluccayā;

Na tassāvaraṇaṃ atthi, samantā dvādasayojane.

29.

『『Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

『『Santāretvā bahujanaṃ, chinditvā sabbasaṃsayaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako』』ti.

Tattha nagasiluccayāti nagasaṅkhātā siluccayā. Āvaraṇanti paṭicchādanaṃ tirokaraṇaṃ. Dvādasayojaneti samantato dvādasayojane ṭhāne bhagavato sarīrappabhā pharitvā rattindivaṃ tiṭṭhatīti attho. Sesagāthāsu sabbattha pākaṭamevāti.

Ito paṭṭhāya pāramipūraṇādipunappunāgatamatthaṃ saṅkhipitvā visesatthameva vatvā gamissāma. Yadi pana vuttameva punappunaṃ vakkhāma, kadā antaṃ gamissati ayaṃ saṃvaṇṇanāti.

Padumuttarabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito dasamo buddhavaṃso.

  1. Sumedhabuddhavaṃsavaṇṇanā

Padumuttare pana sammāsambuddhe parinibbute sāsanepissa antarahite sattatikappasahassāni buddhā nuppajjiṃsu, buddhasuññāni ahesuṃ. Ito paṭṭhāya tiṃsakappasahassānaṃ matthake ekasmiṃ kappe sumedho sujāto cāti dve sammāsambuddhā nibbattiṃsu. Tattha adhigatamedho sumedho nāma bodhisatto pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sudassananagare sudattassa nāma rañño aggamahesiyā sudattāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena sudassanuyyāne taruṇadivasakaro viya saliladharavivaragato mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira sucandana-kañcana-sirivaḍḍhananāmakā tayo pāsādā ahesuṃ. Sumanamahādevippamukhāni aṭṭhacattālīsaitthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sumanadeviyā punabbasumitte nāma putte jāte hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Manussānañca koṭisatamanupabbaji. So tehi parivuto aḍḍhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya nakulanigame nakulaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sirivaḍḍhājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā nīpabodhimūle vīsatihatthavitthataṃ tiṇasantharaṃ santharitvā samāraṃ mārabalaṃ vidhamitvā abhisambodhiṃ pāpuṇitvā 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā aṭṭhame sattāhe brahmuno dhammadesanāyācanaṃ sampaṭicchitvā bhabbapuggale olokento attano kaniṭṭhabhātikaṃ saraṇakumārañca sabbakāmikumārañca attanā saddhiṃ pabbajitānaṃ bhikkhūnañca koṭisataṃ catusaccadhammapaṭivedhasamatthe disvā ākāsena gantvā sudassananagarasamīpe sudassanuyyāne otaritvā uyyānapālena attano bhātike pakkosāpetvā tesaṃ parivārānaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi, ayaṃ paṭhamo abhisamayo. Tena vuttaṃ –

1.

『『Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo muni.

2.

『『Pasannanetto sumukho, brahā uju patāpavā;

Hitesī sabbasattānaṃ, bahū mocesi bandhanā.

3.

『『Yadā buddho pāpuṇitvā, kevalaṃ bodhimuttamaṃ;

Sudassanamhi nagare, dhammacakkaṃ pavattayi.

4.

『『Tassābhisamayā tīṇi, ahesuṃ dhammadesane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū』』ti.

Tattha uggatejoti uggatatejo. Pasannanettoti suṭṭhu pasannanayano, dhovitvā majjitvā ṭhapitamaṇiguḷikā viya pasannāni nettāni honti. Tasmā so 『『pasannanetto』』ti vutto. Mudusiniddhanīlavimalasukhumapakhumācitasuppasannanayanoti attho. 『『Suppasannapañcanayano』』tipi vattuṃ vaṭṭati. Sumukhoti paripuṇṇasaradasamayacandasadisavadano. Brahāti aṭṭhāsītihatthappamāṇasarīrattā brahā mahanto, aññehi asādhāraṇasarīrappamāṇoti attho. Ujūti brahmujugatto ujumeva uggatasarīro devanagare samussitasuvaṇṇatoraṇasadisavarasarīroti attho. Patāpavāti vijjotamānasarīro. Hitesīti hitagavesī. Abhisamayā tīṇīti abhisamayā tayo, liṅgavipallāso katoti.

Yadā pana bhagavā kumbhakaṇṇasadisānubhāvaṃ kumbhakaṇṇaṃ nāma manussabhakkhaṃ yakkhaṃ mahāaṭavimukhe sandissamānaghorasarīraṃ vattaniaṭavisañcāraṃ pacchinditvā pavattamānaṃ paccūsasamaye mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya lokaṃ olokento disvā ekakova asahāyo tassa yakkhassa bhavanaṃ gantvā anto pavisitvā paññatte sirisayane nisīdi. Atha kho so yakkho makkhaṃ asahamāno daṇḍāhato ghoraviso āsiviso viya saṃkuddho dasabalaṃ bhiṃsāpetukāmo attano attabhāvaṃ ghorataraṃ katvā pabbatasadisaṃ sīsaṃ katvā sūriyamaṇḍalasadisāni akkhīni nimminitvā naṅgalasīsasadisātidīghavipulatikhiṇadāṭhāyo katvā olambanīlavipulavisamodaro tālakkhandhasadisabāhucipiṭakavirūpavaṅkanāso pabbatabilasadisavipularattamukho thūlapiṅgalakharapharusakeso atibhayānakadassano hutvā āgantvā sumedhassa bhagavato purato ṭhatvā padhūpāyanto pajjalanto pāsāṇapabbataggijāla-salila-kaddama-chārikāyudhaṅgāra-vālukappakārā navavidhā vassavuṭṭhiyo vassetvāpi bhagavato lomaggamattampi cāletuṃ asakkonto 『『bhagavantaṃ pañhaṃ pucchitvā māressāmī』』ti āḷavako viya pañhaṃ pucchi. Ayaṃ bhagavā pañhābyākaraṇena taṃ yakkhaṃ vinayamupanesi. Tato dutiyadivase kirassa raṭṭhavāsino manussā sakaṭabharitena bhattena saha rājakumāraṃ āharitvā yakkhassa adaṃsu. Atha yakkho rājakumāraṃ buddhassa adāsi. Aṭavidvāre ṭhitamanussā bhagavantaṃ upasaṅkamiṃsu. Tadā tasmiṃ samāgame dasabalo yakkhassa manonukūlaṃ dhammaṃ desento. Navutikoṭisahassānaṃ pāṇīnaṃ dhammacakkhuṃ uppādesi, so dutiyo dhammābhisamayo ahosi. Tena vuttaṃ –

5.

『『Punāparaṃ kumbhakaṇṇaṃ, yakkhaṃ so damayī jino;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahū』』ti.

Yadā pana upakārinagare sirinandanuyyāne cattāri saccāni pakāsayi, tadā asītikoṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ –

6.

『『Punāparaṃ amitayaso, catusaccaṃ pakāsayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Sumedhassāpi bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ. Puna devakūṭe pabbate kathinatthate dutiye navutikoṭiyo. Puna tatiye bhagavati cārikaṃ caramāne asītikoṭiyo ahesuṃ. Tena vuttaṃ –

7.

『『Sannipātā tayo āsuṃ, sumedhassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

『『Sudassanaṃ nāma nagaraṃ, upagañchi jino yadā;

Tadā khīṇāsavā bhikkhū, samiṃsu satakoṭiyo.

9.

『『Punāparaṃ devakūṭe, bhikkhūnaṃ kathinatthate;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

10.

『『Punāparaṃ dasabalo, yadā carati cārikaṃ;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo』』ti.

Tadā amhākaṃ bodhisatto uttaro nāma sabbajanuttaro māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa saṅghassa mahādānaṃ datvā tadā dasabalassa dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ satthā bhojanānumodanaṃ karonto – 『『anāgate gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

11.

『『Ahaṃ tena samayena, uttaro nāma māṇavo;

Asītikoṭiyo mayhaṃ, ghare sannicitaṃ dhanaṃ.

12.

『『Kevalaṃ sabbaṃ datvāna, sasaṅghe lokanāyake;

Saraṇaṃ tassūpagañchiṃ, pabbajjañcābhirocayiṃ.

13.

『『Sopi maṃ buddho byākāsi, karonto anumodanaṃ;

Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

14.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

Byākaraṇagāthā vitthāretabbā.

15.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

『『Suttantaṃ vinayaṃ cāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

17.

『『Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha』』nti.

Tattha sannicitanti nidahitaṃ nidhānavasena. Kevalanti sakalanti attho. Sabbanti asesato datvā. Sasaṅgheti sasaṅghassa. Tassūpagañchinti taṃ upagañchiṃ, upayogatthe sāmivacanaṃ. Abhirocayinti pabbajiṃ. Tiṃsakappasahassamhīti tiṃsakappasahassesu atikkantesūti attho.

Tassa pana sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātā sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navutivassasahassāni, navavassasahassāni agāraṃ ajjhāvasi, sumanā nāmassa aggamahesī, punabbasumitto nāma putto, hatthiyānena nikkhami. Sesaṃ gāthāsu dissati. Tena vuttaṃ –

18.

『『Sudassanaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Sudattā nāma janikā, sumedhassa mahesino.

23.

『『Saraṇo sabbakāmo ca, ahesuṃ aggasāvakā;

Sāgaro nāmupaṭṭhāko, sumedhassa mahesino.

24.

『『Rāmā ceva surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahānīpoti vuccati.

26.

『『Aṭṭhāsītiratanāni, accuggato mahāmuni;

Obhāseti disā sabbā, cando tāragaṇe yathā.

27.

『『Cakkavattimaṇī nāma, yathā tapati yojanaṃ;

Tatheva tassa ratanaṃ, samantā pharati yojanaṃ.

28.

『『Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

『『Tevijjachaḷabhiññehi , balappattehi tādihi;

Samākulamidaṃ āsi, arahantehi sādhuhi.

30.

『『Tepi sabbe amitayasā, vippamuttā nirūpadhī;

Ñāṇālokaṃ dassayitvā, nibbutā te mahāyasā』』ti.

Tattha cando tāragaṇe yathāti yathā nāma gagane paripuṇṇacando tārāgaṇe obhāseti pakāseti, evameva sabbāpi disā obhāsetīti attho. Keci 『『cando pannaraso yathā』』ti paṭhanti, so uttānatthova.

Cakkavattimaṇī nāmāti yathā nāma cakkavattirañño maṇiratanaṃ catuhatthāyāmaṃ sakaṭanābhisamapariṇāhaṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa saradasamayaparipuṇṇarajanikarassa sirisamudayasobhaṃ avhayantamiva vepullapabbatato paramaramaṇīyadassanaṃ maṇiratanamāgacchati, tassevaṃ āgacchantassa samantato yojanappamāṇaṃ okāsaṃ ābhā pharati, evameva tassa sumedhassāpi bhagavato sarīrato ābhāratanaṃ samantato yojanaṃ pharatīti attho.

Tevijjachaḷabhiññehīti tevijjehi chaḷabhiññehi cāti attho. Balappattehīti iddhibalappattehi. Tādihīti tādibhāvappattehi. Samākulanti saṅkiṇṇaṃ ekakāsāvapajjotaṃ. Idanti sāsanaṃ sandhāyāha, mahītalaṃ vā. Amitayasāti amitaparivārā, atulakittighoso vā. Nirūpadhīti caturūpadhivirahitā. Sesamettha gāthāsu sabbattha pākaṭamevāti.

Sumedhabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito ekādasamo buddhavaṃso.

  1. Sujātabuddhavaṃsavaṇṇanā

Tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sumaṅgalanagare uggatassa nāma rañño kule pabhāvatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena mātukucchito nikkhami. Nāmaggahaṇadivase cassa nāmaṃ karonto sakalajambudīpe sabbasattānaṃ sukhaṃ janayanto jātoti 『『sujāto』』 tvevassa nāmamakaṃsu. So navavassasahassāni agāraṃ ajjhāvasi. Sirī upasirī sirinando cāti tassa tayo pāsādā ahesuṃ. Sirīnandādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sirīnandādeviyā upasene nāma putte uppanne haṃsavahaṃ nāma varaturaṅgamāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ manussānaṃ koṭi anupabbaji. Atha so tehi parivuto nava māse padhānacariyaṃ caritvā visākhapuṇṇamāya sirīnandananagare sirīnandanaseṭṭhissa dhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye sunandājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā veḷubodhiṃ upasaṅkamitvā tettiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā sūriye dharamāneyeva samāraṃ mārabalaṃ vidhamitvā sammāsambodhiṃ paṭivijjhitvā sabbabuddhānuciṇṇaṃ udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmunā āyācito attano kaniṭṭhabhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca catusaccadhammapaṭivedhasamatthe disvā ākāsena gantvā sumaṅgalanagarasamīpe sumaṅgaluyyāne otaritvā uyyānapālena attano bhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca pakkosāpetvā tesaṃ saparivārānaṃ majjhe nisinno dhammacakkaṃ pavattesi. Tattha asītiyā koṭīnaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamābhisamayo ahosi.

Yadā pana bhagavā sudassanuyyānadvāre mahāsālamūle yamakapāṭihāriyaṃ katvā devesu tāvatiṃsesu vassāvāsaṃ upāgami, tadā sattattiṃsasatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Yadā pana sujāto dasabalo pitusantikaṃ agamāsi, tadā saṭṭhisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

『『Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanusabhakkhandho, appameyyo durāsado.

2.

『『Candova vimalo buddho, sataraṃsīva patāpavā;

Evaṃ sobhati sambuddho, jalanto siriyā sadā.

3.

『『Pāpuṇitvāna sambuddho, kevalaṃ bodhimuttamaṃ;

Sumaṅgalamhi nagare, dhammacakkaṃ pavattayi.

4.

『『Desente pavaraṃ dhammaṃ, sujāte lokanāyake;

Asītikoṭī abhisamiṃsu, paṭhame dhammadesane.

5.

『『Yadā sujāto amitayaso, deve vassaṃ upāgami;

Sattattiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

6.

『『Yadā sujāto asamasamo, upagacchi pitusantikaṃ;

Saṭṭhisatasahassānaṃ, tatiyābhisamayo ahū』』ti.

Tattha tattheva maṇḍakappamhīti yasmiṃ maṇḍakappe sumedho bhagavā uppanno, tattheva kappe sujātopi bhagavā uppannoti attho. Sīhahanūti sīhassa viya hanu assāti sīhahanu. Sīhassa pana heṭṭhimahanumeva puṇṇaṃ hoti, na uparimaṃ. Assa pana mahāpurisassa sīhassa heṭṭhimahanu viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti. Tena vuttaṃ 『『sīhahanū』』ti. Usabhakkhandhoti usabhasseva samappavaṭṭakkhandho, suvaṭṭitasuvaṇṇāliṅgasadisakkhandhoti attho. Sataraṃsīvāti divasakaro viya. Siriyāti buddhasiriyā. Bodhimuttamanti uttamaṃ sambodhiṃ.

Sudhammavatīnagare sudhammuyyāne āgatānaṃ manussānaṃ dhammaṃ desetvā saṭṭhisatasahassāni ehibhikkhubhāvena pabbājetvā tesaṃ majjhe pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tato paraṃ tidivorohaṇe bhagavato paññāsasatasahassānaṃ dutiyo sannipāto ahosi. Puna 『『sudassanakumāro bhagavato santike pabbajitvā arahattaṃ patto』』ti sutvā 『『mayampi pabbajissāmā』』ti āgatāni cattāri purisasatasahassāni gahetvā sudassanatthero sujātaṃ narāsabhaṃ upasaṅkami. Tesaṃ bhagavā dhammaṃ desetvā ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgate sannipāte pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

『『Sannipātā tayo āsuṃ, sujātassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

『『Abhiññābalappattānaṃ, appattānaṃ bhavābhave;

Saṭṭhisatasahassāni, paṭhamaṃ sannipatiṃsu te.

9.

『『Punāparaṃ sannipāte, tidivorohaṇe jine;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

10.

『『Upasaṅkamanto narāsabhaṃ, sudassano aggasāvako;

Catūhi satasahassehi, sambuddhaṃ upasaṅkamī』』ti.

Tattha appattānanti bhavābhave asampattānanti attho. 『『Appavattā bhavābhave』』tipi pāṭho, soyevattho. Tidivorohaṇeti saggalokato otarante kattukārake daṭṭhabbo. Kārakavipallāsena vuttaṃ. Atha vā tidivorohaṇeti tidivato otaraṇe. Jineti jinassa, sāmiatthe bhummaṃ daṭṭhabbaṃ.

Tadā kira amhākaṃ bodhisatto cakkavattirājā hutvā 『『buddho loke uppanno』』ti sutvā bhagavantaṃ upasaṅkamitvā dhammakathaṃ sutvā buddhappamukhassa bhikkhusaṅghassa sattahi ratanehi saddhiṃ catumahādīparajjaṃ datvā satthu santike pabbaji. Sakaladīpavāsino janā raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhetvā buddhappamukhassa saṅghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā – 『『anāgate gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

11.

『『Ahaṃ tena samayena, catudīpamhi issaro;

Antalikkhacaro āsiṃ, cakkavattī mahabbalo.

13.

『『Catudīpe mahārajjaṃ ratane satta uttame;

Buddhe niyyātayitvāna, pabbajiṃ tassa santike.

14.

『『Ārāmikā janapade, uṭṭhānaṃ paṭipiṇḍiya;

Upanenti bhikkhusaṅghassa, paccayaṃ sayanāsanaṃ.

15.

『『Sopi maṃ buddho byākāsi, dasasahassimhi issaro;

Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

16.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

17.

『『Tassāpi cavanaṃ sutvā, bhiyyo hāsaṃ janesahaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.

18.

『『Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

19.

『『Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha』』nti.

Tattha catudīpamhīti saparivāradīpānaṃ catunnaṃ mahādīpānanti attho. Antalikkhacaroti cakkaratanaṃ purakkhatvā ākāsacaro. Ratane sattāti hatthiratanādīni satta ratanāni. Uttameti uttamāni. Atha vā uttame buddheti attho daṭṭhabbo. Niyyātayitvānāti datvāna. Uṭṭhānanti raṭṭhuppādaṃ, āyanti attho. Paṭipiṇḍiyāti rāsiṃ katvā saṃkaḍḍhitvā. Paccayanti cīvarādivividhaṃ paccayaṃ. Dasasahassimhi issaroti dasasahassilokadhātuyaṃ issaro, tadetaṃ jātikkhettaṃ sandhāya vuttanti veditabbaṃ. Anantānaṃ lokadhātūnaṃ issaro bhagavā. Tiṃsakappasahassamhīti ito paṭṭhāya tiṃsakappasahassānaṃ matthaketi attho.

Tassa pana sujātassa bhagavato sumaṅgalaṃ nāma nagaraṃ ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi, so kira mandacchiddo ghanakkhandho paramaramaṇīyo veḷuriyamaṇivaṇṇehi vimalehi pattehi sañchannavipulasākho mayūrapiñchakalāpo viya virocittha. Tassa pana bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassāni, sirīnandā nāmassa aggamahesī, upaseno nāma putto. Turaṅgavarayānena nikkhami. So pana candavatīnagare silārāme parinibbāyi. Tena vuttaṃ –

20.

『『Sumaṅgalaṃ nāma nagaraṃ, uggato nāma khattiyo;

Mātā pabhāvatī nāma, sujātassa mahesino.

25.

『『Sudassano sudevo ca, ahesuṃ aggasāvakā;

Nārado nāmupaṭṭhāko, sujātassa mahesino.

26.

『『Nāgo ca nāgasamālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāveḷūti vuccati.

27.

『『So ca rukkho ghanakkhandho, acchiddo hoti pattiko;

Uju vaṃso brahā hoti, dassanīyo manoramo.

28.

『『Ekakkhandho pavaḍḍhitvā, tato sākhā pabhijjati;

Yathā subaddho morahattho, evaṃ sobhati so dumo.

29.

『『Na tassa kaṇṭakā honti, nāpi chiddaṃ mahā ahu;

Vitthiṇṇasākho aviralo, sandacchāyo manoramo.

31.

『『Paññāsaratano āsi, uccattanena so jino;

Sabbākāravarūpeto, sabbaguṇamupāgato.

32.

『『Tassa pabhā asamasamā, niddhāvati samantato;

Appamāṇo atuliyo, opammehi anūpamo.

33.

『『Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

『『Yathāpi sāgare ūmī, gagane tārakā yathā;

Evaṃ tadā pāvacanaṃ, arahantehi cittitaṃ.

35.

『『So ca buddho asamasamo, guṇāni ca tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha acchiddoti appacchiddo. 『『Anudarā kaññā』』tiādīsu viya daṭṭhabbaṃ. Keci 『『chiddaṃ hoti parittaka』』nti paṭhanti. Pattikoti bahupatto, kācamaṇivaṇṇehi pattehi sañchannoti attho. Ujūti avaṅko akuṭilo. Vaṃsoti veḷu. Brahāti samantato mahā. Ekakkhandhoti avaniruho eko adutiyo cāti attho. Pavaḍḍhitvāti vaḍḍhitvā. Tato sākhā pabhijjatīti tato vaṃsaggato pañcavidhā sākhā nikkhamitvā pabhijjittha. 『『Tato sākhā pabhijjathā』』tipi pāṭho. Subaddhoti suṭṭhu pañcabandhanākārena baddho. Morahatthoti ātapasannivāraṇatthaṃ kato baddho morapiñchakalāpo vuccati.

Na tassa kaṇṭakā hontīti tassa vaṃsassa kaṇṭakinopi rukkhassa kaṇṭakā nāhesuṃ. Aviraloti aviralasākhāsañchanno. Sandacchāyoti ghanacchāyo, aviralattāva sandacchāyoti vutto. Paññāsaratano āsīti paññāsahattho ahosi. Sabbākāravarūpetoti sabbena ākārena varehiyeva upeto sabbākāravarūpeto nāma. Sabbaguṇamupāgatoti anantarapadasseva vevacanamattaṃ.

Appamāṇoti pamāṇarahito, pamāṇaṃ gahetuṃ asakkuṇeyyattā vā appamāṇo. Atuliyoti atulo, kenaci asadisoti attho. Opammehīti upamitabbehi. Anūpamoti upamārahito, 『『iminā ca iminā ca sadiso』』ti vattuṃ asakkuṇeyyabhāvato anūpamoti attho. Guṇānica tānīti guṇā ca te, sabbaññutaññāṇādayo guṇāti attho. Liṅgavipallāsena vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sujātabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito dvādasamo buddhavaṃso.

  1. Piyadassībuddhavaṃsavaṇṇanā

Sujātassa pana aparabhāge ito aṭṭhakappasatādhikasahassakappamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Tattha piyadassī nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sudhaññavatīnagare sudattassa nāma rañño aggamahesiyā candasadisavadanāya candādeviyā nāma kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena varuṇuyyāne mātukucchito nikkhami. Tassa pana nāmaggahaṇadivase lokassa piyānaṃ pāṭihāriyavisesānaṃ dassitattā 『『piyadassī』』tveva nāmamakaṃsu. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira sunimmalavimalagiribrahānāmakā tayo pāsādā ahesuṃ. Vimalāmahādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā vimalādeviyā kañcanaveḷe nāma putte uppanne ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Ekā ca naṃ purisakoṭi anupabbaji. So tehi parivuto mahāpuriso cha māse padhānacariyaṃ caritvā visākhapuṇṇamāya varuṇabrāhmaṇagāme vasabhabrāhmaṇassa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sujātājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā kakudhabodhiṃ upasaṅkamitvā tepaññāsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaññāṇaṃ paṭivijjhitvā 『『anekajātisaṃsāra』』nti udānaṃ udānetvā tattheva sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ ariyadhammapaṭivedhasamatthataṃ ñatvā ākāsena tattha gantvā usabhavatīnagarasamīpe usabhavatuyyāne otaritvā bhikkhukoṭiparivuto dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamo abhisamayo.

Puna usabhavatiyā nāma nagarassa avidūre sudassanapabbate sudassano nāma devarājā paṭivasati. So micchādiṭṭhiko ahosi. Sakalajambudīpe pana manussā tassa anusaṃvaccharaṃ satasahassagghanikaṃ baliṃ upasaṃharanti. So sudassano devarājā nararājena saddhiṃ ekāsane nisīditvā baliṃ sampaṭicchati. Atha piyadassī bhagavā 『『tassa sudassanassa devarājassa taṃ diṭṭhigataṃ vinodessāmī』』ti tasmiṃ devarāje yakkhasamāgamaṃ gate tassa bhavanaṃ pavisitvā sirisayanaṃ āruhitvā chabbaṇṇaraṃsiyo muñcanto yugandharapabbate saradasamaye sūriyo viya nisīdi. Tassa parivāraparicārikā devatāyo mālāgandhavilepanādīhi dasabalaṃ pūjetvā parivāretvā aṭṭhaṃsu.

Sudassanopi devarājā yakkhasamāgamato āgacchanto attano bhavanato chabbaṇṇarasmiyo niccharante disvā cintesi – 『『aññesu pana divasesu mama bhavanassa edisī anekaraṃsijālasamujjalavibhūti na diṭṭhapubbā. Ko nu kho idha paviṭṭho devo vā manusso vā』』ti olokento udayagirisikharamatthake saradasamayadivasakaramiva chabbaṇṇaraṃsijālena abhijjalantaṃ nisinnaṃ bhagavantaṃ disvā cintesi – 『『ayaṃ muṇḍakasamaṇo mama parivārena parijanena parivuto varasayane nisinno』』ti kodhābhibhūtamānaso – 『『handāhaṃ imassa attano balaṃ dassessāmī』』ti cintetvā sakalaṃ taṃ pabbataṃ ekajālamakāsi. 『『Iminā aggijālena chārikābhūto muṇḍakasamaṇo』』ti olokento anekaraṃsijālavisaravipphuritavarasarīraṃ pasannavadanavaṇṇasobhaṃ vippasannacchavirāgaṃ dasabalamabhijjalantaṃ disvā cintesi – 『『ayaṃ samaṇo aggidāhaṃ sahati, handāhaṃ imaṃ samaṇaṃ udakoghena osādetvā māressāmī』』ti atigambhīraṃ udakoghaṃ vimānābhimukhaṃ pavattesi.

Tato udakoghena puṇṇe tasmiṃ vimāne nisinnassa tassa bhagavato cīvare aṃsumattaṃ vā sarīre lomamattaṃ vā na temittha. Tato sudassano devarājā – 『『iminā samaṇo nirassāso mato bhavissatī』』ti mantvā udakaṃ saṅkhipitvā olokento bhagavantaṃ asitajaladharavivaragataṃ saradasamayarajanikaramiva vividharaṃsijālavisarena virocamānaṃ sakaparisaparivutaṃ nisinnaṃ disvā attano makkhaṃ asahamāno – 『『handa māressāmi na』』nti kodhena navavidhaāvudhavassaṃ vassesi. Athassa bhagavato ānubhāvena sabbāvudhāni nānāvidhaparamaruciradassanā surabhikusumamālā hutvā dasabalassa pādamūle nipatiṃsu.

Tato taṃ acchariyaṃ disvā sudassano devarājā paramakupitamānaso bhagavantaṃ ubhohi hatthehi pādesu gahetvā attano bhavanato nīharitukāmo ukkhipitvā mahāsamuddaṃ atikkamitvā cakkavāḷapabbataṃ gantvā – 『『kiṃ nu kho samaṇo jīvati vā mato vā』』ti olokento tasmiṃyeva āsane nisinnaṃ disvā – 『『aho mahānubhāvo ayaṃ samaṇo, nāhaṃ imaṃ samaṇaṃ ito nikkaḍḍhituṃ sakkomi. Yadi hi maṃ koci jānissati, anappako me ayaso bhavissati. Yāvimaṃ koci na passati, tāva naṃ vissajjetvā gamissāmī』』ti cintesi.

Atha dasabalo tassa cittācāraṃ ñatvā tathā adhiṭṭhāsi, yathā naṃ sabbe devamanussā passanti. Tasmiñca divase sakalajambudīpe ekasatarājāno tasseva upahāradānatthāya sannipatiṃsu. Te bhagavato pāde gahetvā nisinnaṃ sudassanaṃ devarājānaṃ nararājāno disvā – 『『amhākaṃ devarājā munirājassa piyadassissa satthuno pādaparicariyaṃ karoti, aho buddhā nāma acchariyā, aho buddhaguṇā visiṭṭhā』』ti bhagavati, pasannacittā sabbe bhagavantaṃ namassamānā sirasmiṃ añjaliṃ katvā aṭṭhaṃsu. Tattha piyadassī bhagavā taṃ sudassanaṃ devarājānaṃ pamukhaṃ katvā dhammaṃ desesi. Tadā devamanussānaṃ navutikoṭisahassāni arahattaṃ pāpuṇiṃsu. So dutiyo abhisamayo ahosi.

Yadā pana navayojanappamāṇe kumudanagare buddhapaccatthiko devadatto viya soṇatthero nāma mahāpadumakumārena saddhiṃ mantetvā tassa pitaraṃ ghātetvā puna piyadassībuddhassa vadhāya nānappakāraṃ payogaṃ katvāpi ghātetuṃ asakkonto so doṇamukhanāgarājārohaṃ pakkosāpetvā taṃ palobhetvā tamatthaṃ ārocesi – 『『yadā panāyaṃ samaṇo piyadassī imaṃ nagaraṃ piṇḍāya pavisati, tadā doṇamukhaṃ nāma gajavaraṃ vissajjetvā piyadassīsamaṇaṃ mārehī』』ti.

Atha so āroho hitāhitavicāraṇarahito rājavallabho – 『『ayaṃ samaṇo ṭhānantarāpi maṃ cāveyyā』』ti mantvā 『『sādhū』』ti sampaṭicchitvā dutiyadivase dasabalassa nagarappavesanasamayaṃ sallakkhetvā sujātamatthakapiṇḍakumbhanalāṭaṃ dhanusadisadīghasuṇḍataṭaṃ suvipulamudukaṇṇaṃ madhupiṅgalanayanaṃ sundarakkhandhāsanaṃ anuvaṭṭaghanajaghanaṃ nicitagūḷhajāṇuantaraṃ īsāsadisaruciradantaṃ suvāladhiṃ apacitamecakaṃ sabbalakkhaṇasampannaṃ asitajaladharasadisacārudassanaṃ sīhavikkantalalitagāminaṃ jaṅgamamiva dharādharaṃ sattappatiṭṭhaṃ sattadhā pabhinnaṃ sabbaso vissavantaṃ viggahavantamiva antakaṃ upasaṅkamitvā piṇḍakabaḷañjanadhūpalepādivisesehi bhiyyopi mattappamattaṃ katvā arivāraṇavāraṇaṃ erāvaṇavāraṇamiva arijanavāraṇaṃ munivāraṇaṃ māraṇatthāya pesesi. Atha so dviradavaro muttamattova gajamahiṃsaturaṅganaranāriyo hantvā hatarudhiraparirañjitasadantakarasarīro antajālapariyonaddhanayano sakaṭakavāṭakūṭāgāradvāratoraṇādīni bhañjitvā kāka-kulala-gijjhādīhi anupariyāyamāno hatamahiṃsanaraturaṅgadiradādīnaṃ aṅgāni ālumpitvā manussabhakkho yakkho viya bhakkhayanto dūratova dasabalaṃ sissagaṇaparivutaṃ āgacchantaṃ disvā anilagaruḷasadisavego vegena bhagavantamabhigañchi.

Atha puravāsino pana janā bhayasantāpaparipūritamānasā pāsādapākāracayatarūpagatā tathāgatābhimukhamabhidhāvantaṃ disvā hāhākārasaddamakaṃsu. Keci pana upāsakā taṃ nānappakārehi nayehi nivārayitumārabhiṃsu. Atha so buddhanāgo hatthināgamāyantamoloketvā karuṇāvipphārasītalahadayo mettāya taṃ phari. Tato so hatthināgo mettāpharaṇena mudukatahadayasantāno attano dosāparādhaṃ ñatvā lajjāya bhagavato purato ṭhātuṃ asakkonto pathaviyaṃ pavisanto viya sirasā bhagavato pādesu nipati. Evaṃ nipanno pana so timiranikarasadisasarīro sañchāppabhānurañjitavarakanakagirisikharasamīpamupagato asitasaliladharanikaro viya virocittha.

Athevaṃ munirājapādamūle karirājānaṃ sirasā nipatantaṃ disvā nāgarajanā paramapītipūritahadayā sādhukārasīhanādaṃ ukkuṭṭhisaddaṃ pavattayiṃsu. Surabhikusumamālācandanagandhacuṇṇālaṅkārādīhi taṃ anekappakāraṃ pūjesuṃ. Samantato celukkhepā pavattiṃsu. Gaganatale suradundubhiyo abhinadiṃsu. Atha bhagavā tamasitagirisikharamiva pādamūle nipannaṃ diradavaraṃ oloketvā aṅkusadhajajālasaṅkhacakkālaṅkatena karatalena gajavaramatthakaṃ parāmasitvā tassa cittācārānukūlāya dhammadesanāya taṃ anusāsi –

『『Gajavara vadato suṇohi vācaṃ, mama hitamatthayutañca taṃ bhajāhi;

Tava vadhanirataṃ paduṭṭhabhāvaṃ, apanaya santamupehi cārudanti.

『『Lobhena dosena ca mohato vā, yo pāṇino hiṃsati vāraṇinda;

So pāṇaghātī sucirampi kālaṃ, dukkhaṃ sughoraṃ narakenubhoti.

『『Mākāsi mātaṅga punevarūpaṃ, kammaṃ pamādena madena vāpi;

Avīciyaṃ dukkhamasayha kappaṃ, pappoti pāṇaṃ atipātayanto.

『『Dukkhaṃ sughoraṃ narakenubhotvā, manussalokaṃ yadi yāti bhiyyo;

Appāyuko hoti virūparūpo, vihiṃsako dukkhavisesabhāgī.

『『Yathā ca pāṇā paramaṃ piyā te, mahājane kuñjara mandanāga;

Tathā parassāpi piyāti ñatvā, pāṇātipāto parivajjanīyo.

『『Dose ca hiṃsānirate viditvā, pāṇātipātā virate guṇe ca;

Pāṇātipātaṃ parivajjaya tvaṃ, sagge sukhaṃ icchasi ce parattha.

『『Pāṇātipātā virato sudanto, piyo manāpo bhavatīdha loke;

Kāyassa bhedā ca paraṃ panassa, saggādhivāsaṃ kathayanti buddhā.

『『Dukkhāgamaṃ nicchati koci loke, sabbopi jāto sukhamesateva;

Tasmā mahānāga vihāya hiṃsaṃ, bhāvehi mettaṃ karuṇañca kāle』』ti.

Athevaṃ dasabalenānusāsiyamāno dantivaro saññaṃ paṭilabhitvā paramavinīto vinayācārasampanno sisso viya ahosi. Evaṃ so piyadassī bhagavā amhākaṃ satthā viya dhanapālaṃ doṇamukhaṃ karivaraṃ damitvā tattha mahājanasamāgame dhammaṃ desesi. Tadā asītikoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

『『Sujātassa aparena, sayambhū lokanāyako;

Durāsado asamasamo, piyadassī mahāyaso.

2.

『『Sopi buddho amitayaso, ādiccova virocati;

Sabbaṃ tamaṃ nihantvāna, dhammacakkaṃ pavattayi.

3.

『『Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

『『Sudassano devarājā, micchādiṭṭhimarocayi;

Tassa diṭṭhiṃ vinodento, satthā dhammamadesayi.

5.

『『Janasannipāto atulo, mahāsannipatī tadā;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

『『Yadā doṇamukhaṃ hatthiṃ, vinesi narasārathi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Sumaṅgalanagare pālito nāma rājaputto ca purohitaputto sabbadassikumāro cāti dve sahāyakā ahesuṃ. Te piyadassimhi sammāsambuddhe cārikaṃ carante 『『attano nagaraṃ sampatto』』ti sutvā koṭisatasahassaparivārā paccuggamanaṃ katvā tassa dhammaṃ sutvā sattāhaṃ mahādānaṃ datvā sattame divase bhagavato bhattānumodanāvasāne koṭisatasahassehi saddhiṃ pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ pana majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Athāparena samayena sudassanadevarājassa samāgame navutikoṭiyo arahattaṃ pāpuṇiṃsu. Tehi parivuto satthā pātimokkhaṃ uddisi, ayaṃ dutiyo sannipāto ahosi. Puna doṇamukhavinayane asītikoṭiyo pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhe bhagavā pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

『『Sannipātā tayo āsuṃ, tassāpi piyadassino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

8.

『『Tato paraṃ navutikoṭī, samiṃsu ekato munī;

Tatiye sannipātamhi, asītikoṭiyo ahū』』ti.

Tadā amhākaṃ bodhisatto kassapo nāma brāhmaṇamāṇavo itihāsapañcamānaṃ tiṇṇaṃ vedānaṃ pāragū hutvā satthu dhammadesanaṃ sutvā koṭisatasahassapariccāgena paramārāmaṃ saṅghārāmaṃ kāretvā saraṇesu ca pañcasīlesu ca patiṭṭhāsi. Atha naṃ satthā – 『『ito aṭṭhārasakappasataccayena gotamo nāma buddho loke bhavissatī』』ti byākāsi. Tena vuttaṃ –

9.

『『Ahaṃ tena samayena, kassapo nāma brāhmaṇo;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

10.

『『Tassa dhammaṃ suṇitvāna, pasādaṃ janayiṃ ahaṃ;

Koṭisatasahassehi, saṅghārāmaṃ amāpayiṃ.

11.

『『Tassa datvāna ārāmaṃ, haṭṭho saṃviggamānaso;

Saraṇe pañcasīle ca, daḷahaṃ katvā samādiyiṃ.

12.

『『Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

13.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

14.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha saraṇe pañcasīle cāti tīṇi saraṇāni pañca sīlāni cāti attho. Aṭṭhārase kappasateti ito aṭṭhasatādhikassa kappasahassassa accayenāti attho.

Tassa pana bhagavato sudhaññaṃ nāma nagaraṃ ahosi. Pitā sudatto nāma rājā, mātā sucandā nāma devī, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassāni āyu, vimalā nāmassa aggamahesī ahosi, kañcanāveḷo nāma putto, so ājaññarathena nikkhamīti. Tena vuttaṃ –

15.

『『Sudhaññaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Candā nāmāsi janikā, piyadassissa satthuno.

20.

『『Pālito sabbadassī ca, ahesuṃ aggasāvakā;

Sobhito nāmupaṭṭhāko, piyadassissa satthuno.

21.

『『Sujātā dhammadinnā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kakudhoti pavuccati.

23.

『『Sopi buddho amitayaso, dvattiṃsavaralakkhaṇo;

Asītihatthamubbedho, sālarājāva dissati.

24.

『『Aggicandasūriyānaṃ, natthi tādisikā pabhā;

Yathā ahu pabhā tassa, asamassa mahesino.

25.

『『Tassāpi devadevassa, āyu tāvatakaṃ ahu;

Navutivassasahassāni, loke aṭṭhāsi cakkhumā.

26.

『『Sopi buddho asamasamo, yugānipi tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha sālarājā vāti sabbaphāliphullo paramaramaṇīyadassano samavaṭṭakkhandho sālarājā viya dissati. Yugānipi tānīti aggasāvakayugādīni yugaḷāni. Sesagāthāsu sabbattha uttānamevāti.

Piyadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito terasamo buddhavaṃso.

  1. Atthadassībuddhavaṃsavaṇṇanā

Piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu anukkamena parihāyitvā vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke uppajji. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā paramasobhane sobhane nāma nagare sāgarassa nāma rañño kule aggamahesiyā sudassanadeviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse gabbhe vasitvā sucindhanuyyāne mātukucchito nikkhami. Mātukucchito mahāpurise nikkhantamatte sucirakālanihitāni kulaparamparāgatāni mahānidhānāni dhanasāmikā paṭilabhiṃsūti tassa nāmaggahaṇadivase 『『atthadassī』』ti nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Amaragiri-suragiri-girivāhananāmakā paramasurabhijanakā tayo cassa pāsādā ahesuṃ. Visākhādevippamukhāni tettiṃsa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā visākhādeviyā selakumāre nāma putte uppanne sudassanaṃ nāma assarājaṃ abhiruhitvā mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ nava manussakoṭiyo anupabbajiṃsu. Tehi parivuto so mahāpuriso aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucindharanāgiyā upahāratthāya ānītaṃ madhupāyāsaṃ mahājanena sandissamānasabbasarīrāya nāgiyā saha suvaṇṇapātiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇatarusatasamalaṅkate taruṇasālavane divāvihāraṃ vītināmetvā sāyanhasamaye dhammarucinā mahārucinā nāma nāgarājena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā campakabodhiṃ upasaṅkamitvā tepaññāsahatthāyāmavitthataṃ kusatiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā sabbabuddhāciṇṇaṃ – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno dhammadesanāyācanaṃ sampaṭicchitvā attanā saha pabbajitanavabhikkhukoṭiyo ariyadhammapaṭivedhasamatthe disvā ākāsena gantvā anomanagarasamīpe anomuyyāne otaritvā tehi parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo ahosi.

Puna bhagavati lokanāyake devalokacārikaṃ caritvā tattha dhammaṃ desente koṭisatasahassānaṃ dutiyo abhisamayo ahosi. Yadā pana bhagavā atthadassī amhākaṃ bhagavā viya kapilavatthupuraṃ sobhanapuraṃ pavisitvā dhammaṃ desesi, tadā koṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ –

1.

『『Tattheva maṇḍakappamhi, atthadassī mahāyaso;

Mahātamaṃ nihantvāna, patto sambodhimuttamaṃ.

2.

『『Brahmunā yācito santo, dhammacakkaṃ pavattayi;

Amatena tappayī lokaṃ, dasasahassī sadevakaṃ.

3.

『『Tassāpi lokanāthassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

『『Yadā buddho atthadassī, carati devacārikaṃ;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

5.

『『Punāparaṃ yadā buddho, desesi pitusantike;

Koṭisatasahassānaṃ, tatiyābhisamayo ahū』』ti.

Tattha tatthevāti tasmiññeva kappeti attho. Ettha pana varakappo 『『maṇḍakappo』』ti adhippeto. 『『Yasmiṃ kappe tayo buddhā nibbattanti, so kappo varakappo』』ti heṭṭhā padumuttarabuddhavaṃsavaṇṇanāyaṃ vutto. Tasmā varakappo idha 『『maṇḍakappo』』ti vutto. Nihantvānāti nihanitvā. Ayameva vā pāṭho. Santoti samāno. Amatenāti maggaphalādhigamāmatapānena. Tappayīti atappayi, pīṇesīti attho. Dasasahassīti dasasahassilokadhātuṃ. Devacārikanti devānaṃ vinayanatthaṃ devalokacārikanti attho.

Sucandakanagare kira santo ca rājaputto upasanto ca purohitaputto tīsu vedesu sabbasamayantaresu ca sāramadisvā nagarassa catūsu dvāresu cattāro paṇḍite visārade ca manusse ṭhapesuṃ – 『『yaṃ pana tumhe paṇḍitaṃ samaṇaṃ vā brāhmaṇaṃ vā passatha suṇātha vā, taṃ amhākaṃ āgantvā ārocethā』』ti. Tena ca samayena atthadassī lokanātho sucandakanagaraṃ sampāpuṇi. Atha tehi niveditā purisā gantvā tesaṃ dasabalassa tatthāgamanaṃ paṭivedesuṃ. Tato te santopasantā tathāgatāgamanaṃ sutvā pahaṭṭhamānasā sahassaparivārā dasabalaṃ asamaṃ paccuggantvā abhivādetvā nimantetvā sattāhaṃ buddhappamukhassa saṅghassa asadisaṃ mahādānaṃ datvā sattame divase sakalanagaravāsīhi manussehi saddhiṃ dhammakathaṃ suṇiṃsu. Tasmiṃ kira divase aṭṭhanavutisahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tāya parisāya majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi.

Yadā pana bhagavā attano puttassa selattherassa dhammaṃ desento aṭṭhāsītisahassāni pasādetvā ehibhikkhubhāvena pabbājetvā arahattaṃ pāpetvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame māghapuṇṇamāyaṃ devamanussānaṃ dhammaṃ desento aṭṭhasattatisahassāni arahattaṃ pāpetvā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

『『Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

『『Aṭṭhanavutisahassānaṃ, paṭhamo āsi samāgamo;

Aṭṭhāsītisahassānaṃ, dutiyo āsi samāgamo.

8.

『『Aṭṭhasattatisahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vimalānaṃ mahesina』』nti.

Tadā kira amhākaṃ bodhisatto campakanagare susīmo nāma brāhmaṇamahāsālo lokasammato ahosi. So sabbavibhavajātaṃ dīnānāthakapaṇaddhikādīnaṃ vissajjetvā himavantasamīpaṃ gantvā tāpasapabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā mahiddhiko mahānubhāvo hutvā mahājanassa kusalākusalānaṃ dhammānaṃ anavajjasāvajjabhāvañca dassetvā buddhuppādaṃ āgamayamāno aṭṭhāsi.

Athāparena samayena atthadassimhi lokanāyake loke uppajjitvā sudassanamahānagare aṭṭhannaṃ parisānaṃ majjhe dhammāmatavassaṃ vassente tassa dhammaṃ sutvā saggalokaṃ gantvā dibbāni mandāravapadumapāricchattakādīni pupphāni devalokato āharitvā attano ānubhāvaṃ dassento dissamānasarīro catūsu disāsu catuddīpikamahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapaṃ pupphamayagghitoraṇahemajālādīni pupphamayāni katvā mandāravapupphacchattena dasabalaṃ pūjesi. Sopi naṃ bhagavā – 『『anāgate gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

9.

『『Ahaṃ tena samayena, jaṭilo uggatāpano;

Susīmo nāma nāmena, mahiyā seṭṭhasammato.

10.

『『Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pāricchattakaṃ;

Devalokā haritvāna, sambuddhamabhipūjayiṃ.

11.

『『Sopi maṃ buddho byākāsi, atthadassī mahāmuni;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

12.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

13.

『『Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha jaṭiloti jaṭā assa atthīti jaṭilo. Mahiyā seṭṭhasammatoti sakalenapi lokena seṭṭho uttamo pavaroti evaṃ sammato sambhāvitoti attho.

Tassa pana bhagavato sobhanaṃ nāma nagaraṃ ahosi. Sāgaro nāma rājā pitā, sudassanā nāma mātā, santo upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi. Sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassaṃ, visākhā nāmassa aggamahesī, selo nāma putto, assayānena nikkhami. Tena vuttaṃ –

14.

『『Sobhanaṃ nāma nagaraṃ, sāgaro nāma khattiyo;

Sudassanā nāma janikā, atthadassissa satthuno.

19.

『『Santo ca upasanto ca, ahesuṃ aggasāvakā;

Abhayo nāmupaṭṭhāko, atthadassissa satthuno.

20.

『『Dhammā ceva sudhammā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, campakoti pavuccati.

22.

『『Sopi buddho asamasamo, asītihatthamuggato;

Sobhate sālarājāva, uḷurājāva pūrito.

23.

『『Tassa pākatikā raṃsī, anekasatakoṭiyo;

Uddhaṃ adho dasa disā, pharanti yojanaṃ sadā.

24.

『『Sopi buddho narāsabho, sabbasattuttamo muni;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

25.

『『Atulaṃ dassetvā obhāsaṃ, virocetvā sadevake;

Sopi aniccataṃ patto, yathaggupādānasaṅkhayā』』ti.

Tattha uḷurājāva pūritoti saradasamayaparipuṇṇavimalasakalamaṇḍalo tārakarājā viyāti attho. Pākatikāti pakativasena uppajjamānā, na adhiṭṭhānavasena. Yadā icchati bhagavā, tadā anekakoṭisatasahassepi cakkavāḷe ābhāya phareyya. Raṃsīti rasmiyo. Upādānasaṅkhayāti upādānakkhayā indhanakkhayā aggi viya. Sopi bhagavā catunnaṃ upādānānaṃ khayena anupādisesāya nibbānadhātuyā anupamanagare anomārāme parinibbāyi. Dhātuyo panassa adhiṭṭhānena vikiriṃsu. Sesamettha gāthāsu uttānamevāti.

Atthadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito cuddasamo buddhavaṃso.

  1. Dhammadassībuddhavaṃsavaṇṇanā

Atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako loke udapādi. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā saraṇanagare sabbalokasaraṇassa saraṇassa nāma rañño aggamahesiyā sunandāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena saraṇuyyāne mātukucchito pāvussakāle saliladharavivaragato puṇṇacando viya nikkhami. Mahāpurise pana mātukucchito nikkhantamatteyeva adhikaraṇavohārasatthapotthakesu adhammiyā vohārā sayameva antaradhāyiṃsu. Dhammikavohārāyeva aṭṭhaṃsu. Tenassa nāmaggahaṇadivase 『『dhammadassī』』ti nāmamakaṃsu. So aṭṭhavassasahassāni agāraṃ ajjhāvasi. Tassa kira araja-viraja-sudassananāmakā tayo pāsādā ahesuṃ. Vicikoḷidevippamukhānaṃ itthīnaṃ vīsatisahassādhikaṃ satasahassaṃ ahosi.

So cattāri nimittāni disvā vicikoḷideviyā puññavaḍḍhane nāma putte uppanne devakumāro viya ativiya sukhumālo devasampattimiva sampattimanubhavamāno majjhimayāme vuṭṭhāya sirisayane nisinno niddopagatānaṃ itthīnaṃ vippakāraṃ disvā sañjātasaṃvego mahābhinikkhamanāya cittaṃ uppādesi. Cittuppādasamanantaramevassa sudassanapāsādo gaganatalamabbhuggantvā caturaṅginiyā senāya parivuto dutiyo divasakaro viya dibbavimānaṃ viya ca gantvā rattakuravakatarubodhisamīpeyeva otaritvā aṭṭhāsi. Mahāpuriso kira brahmunā upanītāni kāsāyāni gahetvā pabbajitvā pāsādato otaritvā avidūre aṭṭhāsi. Pāsādo puna ākāsena gantvā bodhirukkhaṃ antokatvā pathaviyaṃ patiṭṭhāsi. Itthiyopi saparivārā pāsādato otaritvā aḍḍhagāvutamattaṃ gantvā aṭṭhaṃsu. Tattha itthiyo ca tāsaṃ paricārikā ceṭikāyo ca ṭhapetvā sabbe manussā taṃ anupabbajiṃsu. Bhikkhūnaṃ koṭisatasahassaṃ ahosi.

Atha dhammadassī bodhisatto sattāhaṃ padhānacariyaṃ caritvā vicikoḷideviyā dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ katvā sāyanhasamaye sirivaḍḍhanena nāma yavapālakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bimbijālabodhiṃ upagantvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha sabbaññutaññāṇaṃ paṭivijjhitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvāva bodhisamīpe sattasattāhaṃ vītināmetvā katabrahmayācano attanā saddhiṃ pabbajitassa bhikkhūnaṃ koṭisatasahassassa saddhammappaṭivedhasamatthataṃ ñatvā aṭṭhārasayojanikamaggaṃ ekāheneva isipatanaṃ gantvā tehi parivuto tattha dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ –

1.

『『Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake.

2.

『『Tassāpi atulatejassa, dhammacakkappavattane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū』』ti.

Tattha tamandhakāranti tamasaṅkhātaṃ mohandhakāranti attho.

Yadā pana tagaranāmake nagare sañjayo nāma rājā kāmesu ādīnavaṃ nekkhammaṃ khemato ca disvā isipabbajjaṃ pabbaji. Taṃ navutikoṭiyo anupabbajiṃsu. Te sabbeyeva pañcābhiññāaṭṭhasamāpattilābhino ahesuṃ. Atha satthā dhammadassī tesaṃ upanissayasampattiṃ disvā ākāsena gantvā sañjayassa tāpasassa assamapadaṃ gantvā ākāse ṭhatvā tesaṃ tāpasānaṃ ajjhāsayānurūpaṃ dhammaṃ desetvā dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Tena vuttaṃ –

3.

『『Yadā buddho dhammadassī, vinesi sañjayaṃ isiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahū』』ti.

Yadā pana sakko devānamindo dasabalassa dhammaṃ sotukāmo taṃ upasaṅkami, tadā asītiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

『『Yadā sakko upagañchi, sapariso vināyakaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahū』』ti.

Yadā pana saraṇanagare vemātikabhātikaṃ padumakumāraṃ phussadevakumārañca saparivāre pabbājesi, tasmiṃ antovasse pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ majjhe visuddhipavāraṇaṃ pavāresi, so paṭhamo sannipāto ahosi. Puna bhagavato devalokato orohaṇe satakoṭīnaṃ dutiyo sannipāto ahosi. Yadā pana sudassanārāme terasannaṃ dhutaguṇānaṃ guṇe ānisaṃse pakāsetvā hāritaṃ nāma mahāsāvakaṃ etadagge ṭhapesi, tadā asītiyā koṭīnaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

5.

『『Tassāpi devadevassa, sannipātā tayo ahuṃ;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

『『Yadā buddho dhammadassī, saraṇe vassaṃ upāgami;

Tadā koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

『『Punāparaṃ yadā buddho, devato eti mānusaṃ;

Tadāpi satakoṭīnaṃ, dutiyo āsi samāgamo.

8.

『『Punāparaṃ yadā buddho, pakāsesi dhute guṇe;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo』』ti.

Tadā amhākaṃ bodhisatto sakko devarājā hutvā dvīsu devalokesu devehi parivuto āgantvā dibbehi gandhapupphādīhi dibbaturiyehi ca tathāgataṃ pūjesi. Sopi naṃ satthā – 『『anāgate gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

9.

『『Ahaṃ tena samayena, sakko āsiṃ purindado;

Dibbena gandhamālena, turiyenābhipūjayiṃ.

10.

『『Sopi maṃ tadā byākāsi, devamajjhe nisīdiya;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

11.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

12.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tassa pana bhagavato saraṇaṃ nāma nagaraṃ ahosi. Saraṇo nāma rājā pitā, sunandā nāma mātā, padumo ca phussadevo ca dve aggasāvakā, sunetto nāma upaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, bimbijālarukkho bodhi, sarīraṃ panassa asītihatthubbedhaṃ ahosi, āyu vassasatasahassaṃ, vicikoḷidevī nāmassa aggamahesī, puññavaḍḍhano nāmassa putto, pāsādena nikkhami. Tena vuttaṃ –

13.

『『Saraṇaṃ nāma nagaraṃ, saraṇo nāma khattiyo;

Sunandā nāma janikā, dhammadassissa satthuno.

18.

『『Padumo phussadevo ca, ahesuṃ aggasāvakā;

Sunetto nāmupaṭṭhāko, dhammadassissa satthuno.

19.

『『Khemā ca sabbanāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, bimbijāloti vuccati.

21.

『『Sopi buddho asamasamo, asītihatthamuggato;

Atirocati tejena, dasasahassimhi dhātuyā.

22.

『『Suphullo sālarājāva, vijjūva gagane yathā;

Majjhanhikeva sūriyo, evaṃ so upasobhatha.

23.

『『Tassāpi atulatejassa, samakaṃ āsi jīvikaṃ;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

24.

『『Obhāsaṃ dassayitvāna, vimalaṃ katvāna sāsanaṃ;

Cavi candova gagane, nibbuto so sasāvako』』ti.

Tattha bimbijāloti rattakuravakarukkho. Dasasahassimhi dhātuyāti dasasahassiyā lokadhātuyā. Vijjūvāti vijjulatā viya. Upasobhathāti yathā gagane vijju ca majjanhike sūriyo ca upasobhati, evaṃ so bhagavā upasobhitthāti attho. Samakanti sabbehi narasattehi samameva tassa āyu ahosīti attho. Cavīti cuto. Candovāti gaganato candimā viya cavīti attho. Dhammadassī kira bhagavā sālavatīnagare kesārāme parinibbāyi sesamettha gāthāsu pākaṭamevāti.

Dhammadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pannarasamo buddhavaṃso.

  1. Siddhatthabuddhavaṃsavaṇṇanā

Dhammadassimhi bhagavati parinibbute antarahite cassa sāsane tasmiṃ kappe atīte kappasahasse ca sattasu kappasatesu ca chasu kappesu ca atikkantesu ito catunavutikappamatthake ekasmiṃ kappe ekova lokatthacaro adhigataparamattho siddhattho nāma satthā loke pāturahosi. Tena vuttaṃ –

1.

『『Dhammadassissa aparena, siddhattho lokanāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā』』ti.

Siddhattho bodhisattopi pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā vebhāranagare udenassa nāma rañño aggamahesiyā suphassāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena vīriyuyyāne mātukucchito nikkhami. Jāte pana mahāpurise sabbesaṃ āraddhakammantā ca icchitā ca atthā siddhimagamaṃsu. Tasmā panassa ñātakā 『『siddhattho』』ti nāmamakaṃsu. So dasavassasahassāni agāramajjhe vasi. Tassa kokā-suppala-padumanāmakā tayo pāsādā ahesuṃ. Somanassādevippamukhāni aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā somanassādeviyā putte anupamakumāre uppanne āsāḷhipuṇṇamiyaṃ suvaṇṇasivikāya nikkhamitvā vīriyuyyānaṃ gantvā pabbaji. Taṃ koṭisatasahassamanussā anupabbajiṃsu. Mahāpuriso kira tehi saddhiṃ dasa māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ asadisabrāhmaṇagāme sunettāya nāma brāhmaṇakaññāya dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ vītināmetvā sāyanhasamaye varuṇena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā kaṇikārabodhiṃ upagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaṃ pāpuṇitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ catusaccapaṭivedhasamatthataṃ disvā anilapathena gantvā gayāmigadāye otaritvā tesaṃ dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

2.

『『Sopi patvāna sambodhiṃ, santārento sadevakaṃ;

Abhivassi dhammameghena, nibbāpento sadevakaṃ.

3.

『『Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū』』ti.

Tattha sadevakanti sadevakaṃ lokaṃ. Dhammameghenāti dhammakathāmeghavassena. Puna bhīmarathanagare bhīmarathena nāma raññā nimantito nagaramajjhe kate santhāgāre nisinno karavīkarutamañjunā savanasukhena paramamadhurena paṇḍitajanahadayaṅgamena amatābhisekasadisena brahmassarena dasa disā paripūrento dhammāmatadundubhimāhani, tadā navutikoṭīnaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

『『Punāparaṃ bhīmarathe, yadā āhani dundubhiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahū』』ti.

Yadā pana vebhāranagare ñātisamāgame buddhavaṃsaṃ desento navutikoṭīnaṃ dhammacakkhuṃ uppādesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

『『Yadā buddho dhammaṃ desesi, vebhāre so puruttame;

Tadā navutikoṭīnaṃ, tatiyābhisamayo ahū』』ti.

Amararuciradassane amaranagare nāma sambalo ca sumitto ca dve bhātaro rajjaṃ kāresuṃ. Atha siddhattho satthā tesaṃ rājūnaṃ upanissayasampattiṃ disvā gaganatalena gantvā amaranagaramajjhe otaritvā cakkālaṅkatatalehi caraṇehi pathavitalaṃ maddanto viya padacetiyāni dassetvā amaruyyānaṃ gantvā paramaramaṇīye attano karuṇāsītale silātale nisīdi. Tato dvepi bhātikarājāno dasabalassa padacetiyāni disvā padāni anugantvā siddhatthaṃ adhigataparamatthaṃ satthāraṃ sabbalokanetāraṃ saparivāraṃ upasaṅkamitvā abhivādetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tesaṃ bhagavā ajjhāsayānurūpaṃ dhammaṃ desesi. Tassa te dhammakathaṃ sutvā sañjātasaddhā hutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ koṭisatānaṃ khīṇāsavānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Vebhāranagare ñātisamāgame pabbajitānaṃ navutikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Sudassanavihāre sannipatitānaṃ asītikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

『『Sannipātā tayo āsuṃ, tasmimpi dvipaduttame;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

『『Koṭisatānaṃ navutīnaṃ, asītiyāpi ca koṭinaṃ;

Ete āsuṃ tayo ṭhānā, vimalānaṃ samāgame』』ti.

Tattha navutīnaṃ, asītiyāpi ca koṭinanti navutīnaṃ koṭīnaṃ asītiyāpi ca koṭīnaṃ sannipātā ahesunti attho. Ete āsuṃ tayo ṭhānāti etāni tīṇi sannipātaṭṭhānāni ahesunti attho. 『『Ṭhānāne tāni tīṇi ahesu』』ntipi pāṭho.

Tadā amhākaṃ bodhisatto surasenanagare maṅgalo nāma brāhmaṇo hutvā vedavedaṅgānaṃ pāraṃ gantvā anekakoṭisaṅkhaṃ dhanasannicayaṃ dīnānāthādīnaṃ pariccajitvā vivekārāmo hutvā tāpasapabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā viharanto – 『『siddhattho nāma buddho loke uppanno』』ti sutvā taṃ upasaṅkamitvā vanditvā tassa dhammakathaṃ sutvā yāya jambuyā ayaṃ jambudīpo paññāyati, iddhiyā taṃ jambuṃ upasaṅkamitvā tato phalaṃ āharitvā navutikoṭibhikkhuparivāraṃ siddhatthaṃ satthāraṃ surasenavihāre nisīdāpetvā jambuphalehi santappesi sampavāresi . Atha satthā taṃ phalaṃ paribhuñjitvā – 『『ito catunavutikappamatthake gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

8.

『『Ahaṃ tena samayena, maṅgalo nāma tāpaso;

Uggatejo duppasaho, abhiññābalasamāhito.

9.

『『Jambuto phalamānetvā, siddhatthassa adāsahaṃ;

Paṭiggahetvā sambuddho, idaṃ vacanamabravi.

10.

『『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Catunavutito kappe, ayaṃ buddho bhavissati.

11.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

12.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha duppasahoti durāsado. Ayameva vā pāṭho. Tassa pana bhagavato nagaraṃ vebhāraṃ nāma ahosi. Udeno nāma rājā pitā, jayasenotipi tasseva nāmaṃ, suphassā nāma mātā, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Vassasatasahassaṃ āyu, somanassā nāma aggamahesī ahosi, anupamo nāma putto, suvaṇṇasivikāya nikkhami. Tena vuttaṃ –

13.

『『Vebhāraṃ nāma nagaraṃ, udeno nāma khattiyo;

Suphassā nāma janikā, siddhitthassa mahesino.

18.

『『Sambalo ca sumitto ca, ahesuṃ aggasāvakā;

Revato nāmupaṭṭhāko, siddhatthassa mahesino.

19.

『『Sīvalā ca surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kaṇikāroti vuccati.

21.

『『So buddho saṭṭhiratanaṃ, ahosi nabhamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

22.

『『Sopi buddho asamasamo, atulo appaṭipuggalo;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

23.

『『Vipulaṃ pabhaṃ dassayitvā, pupphāpetvāna sāvake;

Vilāsetvā samāpatyā, nibbuto so sasāvako』』ti.

Tattha saṭṭhiratananti saṭṭhiratanappamāṇaṃ nabhaṃ uggatoti attho. Kañcanagghiyasaṅkāsoti nānāratanavicittakanakamayaagghiyasadisadassanoti attho. Dasasahassī virocatīti dasasahassiyaṃ virocati. Vipulanti uḷāraṃ obhāsaṃ. Pupphāpetvānāti jhānābhiññāmaggaphalasamāpattipupphehi pupphite paramasobhaggappatte katvāti attho. Vilāsetvāti vilāsayitvā kīḷitvā. Samāpatyāti lokiyalokuttarāhi samāpattīhi abhiññāhi ca. Nibbutoti anupādāparinibbānena nibbuto.

Siddhattho kira satthā kañcanaveḷunagare anomuyyāne parinibbāyi. Tatthevassa ratanamayaṃ catuyojanubbedhaṃ cetiyamakaṃsūti. Sesagāthāsu sabbattha pākaṭamevāti.

Siddhatthabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito soḷasamo buddhavaṃso.

  1. Tissabuddhavaṃsavaṇṇanā

Tassa pana siddhatthassa bhagavato aparabhāge eko kappo buddhasuñño ahosi. Ito dvānavutikappamatthake tisso, phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tattha tisso nāma mahāpuriso pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā khemakanagare janasandhassa nāma rañño aggamahesiyā padumadalasadisanayanāya padumānāmāya deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena anomuyyāne mātukucchito nikkhami. Sattavassasahassāni agāraṃ ajjhāvasi. Tassa guhāsela-nārisaya-nisabhanāmakā tayo pāsādā ahesuṃ. Subhaddādevippamukhāni tettiṃsa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā subhaddādeviyā putte ānandakumāre uppanne sonuttaraṃ nāma anuttaraṃ turaṅgavaramāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ manussānaṃ koṭi anupabbaji. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya vīranigame vīraseṭṭhissa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā salalavane divāvihāraṃ vītināmetvā sāyanhasamaye vijitasaṅgāmakena nāma yavapālena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā asanabodhiṃ upasaṅkamitvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha pallaṅkaṃ ābhujitvā samāraṃ mārabalaṃ vidhamitvā adhigatasabbaññutaññāṇo – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā yasavatī nagare brahmadevaṃ udayañca dve rājaputte saparivāre upanissayasampanne ākāsena gantvā yasavatīmigadāye otaritvā uyyānapālena rājaputte pakkosāpetvā tesaṃ saparivārānaṃ avisārinā byāpinā madhurena brahmassarena dasasahassilokadhātuṃ viññāpentova dhammacakkaṃ pavattesi, tadā koṭisatānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ –

1.

『『Siddhatthassa aparena, asamo appaṭipuggalo;

Anantatejo amitayaso, tisso lokagganāyako.

2.

『『Tamandhakāraṃ vidhamitvā, obhāsetvā sadevakaṃ;

Anukampako mahāvīro, loke uppajji cakkhumā.

3.

『『Tassāpi atulā iddhi, atulaṃ sīlaṃ samādhi ca;

Sabbattha pāramiṃ gantvā, dhammacakkaṃ pavattayi.

4.

『『So buddho dasasahassimhi, viññāpesi giraṃ suciṃ;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane』』ti.

Tattha sabbatthāti sabbesu dhammesu pāraṃ gantvā. Dasasahassimhīti dasasahassiyaṃ athāparena samayena tissena satthārā saddhiṃ pabbajitānaṃ bhikkhūnaṃ koṭi mahāpurisassa gaṇavāsaṃ pahāya bodhimūlamupagamanasamaye aññatra gatā. Sā tissena sammāsambuddhena dhammacakkaṃ pavattita』』nti sutvā yasavatīmigadāyaṃ āgantvā dasabalamabhivādetvā taṃ parivāretvā nisīdi. Tesaṃ bhagavā dhammaṃ desesi, tadā navutiyā koṭīnaṃ dutiyābhisamayo ahosi. Puna mahāmaṅgalasamāgame maṅgalapariyosāne saṭṭhiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

『『Dutiyo navutikoṭīnaṃ, tatiyo saṭṭhikoṭiyo;

Bandhanāto pamocesi, satte naramarū tadā』』ti.

Tattha dutiyo navutikoṭīnanti dutiyo abhisamayo ahosi navutikoṭipāṇīnanti attho. Bandhanātoti bandhanato, dasahi saṃyojanehi parimocesīti attho. Idāni parimocite satte sarūpato dassento 『『naramarū』』ti āha. Naramarūti narāmare.

Yasavatīnagare kira antovassaṃ pabbajitānaṃ arahantānaṃ satasahassehi parivuto pavāresi, so paṭhamo sannipāto ahosi. Ubhato sujātassa sujātassa nāma rañño nārivāhanakumāro nārivāhananagaraṃ anuppatte bhagavati lokanāthe saparivāro paccuggantvā dasabalaṃ sabhikkhusaṅghaṃ nimantetvā sattāhaṃ asadisadānaṃ datvā attano rajjaṃ puttassa niyyātetvā saparivāro sabbalokādhipatissa tissasammāsambuddhassa santike ehibhikkhupabbajjāya pabbaji. Tassa kira sā pabbajjā sabbadisāsu pākaṭā ahosi. Tasmā tato tato āgantvā nārivāhanakumāraṃ mahājano anupabbaji. Tadā tathāgato navutiyā bhikkhusatasahassassa majjhagato pātimokkhaṃ uddisi , so dutiyo sannipāto ahosi. Puna khemavatīnagare ñātisamāgame buddhavaṃsadhammakathaṃ sutvā asītisatasahassāni tassa santike pabbajitvā arahattaṃ pāpuṇiṃsu, tehi parivuto sugato pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

『『Sannipātā tayo āsuṃ, tisse lokagganāyake;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

『『Khīṇāsavasatasahassānaṃ, paṭhamo āsi samāgamo;

Navutisatasahassānaṃ, dutiyo āsi samāgamo.

8.

『『Asītisatasahassānaṃ, tatiyo āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, pupphitānaṃ vimuttiyā』』ti.

Tadā amhākaṃ bodhisatto yasavatīnagare sujāto nāma rājā hutvā iddhaṃ phītaṃ janapadaṃ anekakoṭidhanasannicayaṃ anurāgamupagatahadayañca parijanaṃ tiṇanaḷamiva pariccajitvā jātiādīsu saṃviggahadayo nikkhamitvā tāpasapabbajjaṃ pabbajitvā mahiddhiko mahānubhāvo hutvā 『『buddho loke uppanno』』ti sutvā pañcavaṇṇāya pītiyā phuṭasarīro hutvā sapatisso tissaṃ bhagavantaṃ upasaṅkamitvā vanditvā cintesi – 『『handāhaṃ mandāravapāricchattakādīhi dibbakusumehi bhagavantaṃ pūjessāmī』』ti. Atha so evaṃ cintetvā iddhiyā saggalokaṃ gantvā cittalatāvanaṃ pavisitvā padumapāricchattakamandāravādīhi dibbakusumehi ratanamayaṃ caṅkoṭakaṃ gāvutappamāṇaṃ pūretvā gahetvā gaganatalena āgantvā dibbehi surabhikusumehi bhagavantaṃ pūjesi. Ekañca maṇidaṇḍakaṃ suvaṇṇamayakaṇṇikaṃ padumarāgamaṇimayapaṇṇaṃ sugandhakesaracchattaṃ viya padumacchattaṃ bhagavato sirasi dhārayanto catuparisamajjhe aṭṭhāsi. Atha bhagavā naṃ – 『『ito dvenavute kappe gotamo nāma buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

9.

『『Ahaṃ tena samayena, sujāto nāma khattiyo;

Mahābhogaṃ chaḍḍayitvā, pabbajiṃ isipabbajaṃ.

10.

『『Mayi pabbajite sante, uppajji lokanāyako;

Buddhoti saddaṃ sutvāna, pīti me upapajjatha.

11.

『『Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Ubho hatthehi paggayha, dhunamāno upāgamiṃ.

12.

『『Cātuvaṇṇaparivutaṃ, tissaṃ lokagganāyakaṃ;

Tamahaṃ pupphaṃ gahetvā, matthake dhārayiṃ jinaṃ.

13.

『『Sopi maṃ buddho byākāsi, janamajjhe nisīdiya;

Dvenavute ito kappe, ayaṃ buddho bhavissati.

14.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

15.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha mayi pabbajiteti mayi pabbajitabhāvaṃ upagate. 『『Mama pabbajitaṃ santa』』nti potthakesu likhanti, so pamādalekhoti veditabbo. Upapajjathāti uppajjittha. Ubho hatthehīti ubhehi hatthehi. Paggayhāti gahetvāna. Dhunamānoti vākacīrāni vidhunamānova. Cātuvaṇṇaparivutanti catuparisaparivutaṃ, khattiyabrāhmaṇagahapatisamaṇaparivutanti attho. 『『Catuvaṇṇehi parivuta』』nti paṭhanti keci.

Tassa pana bhagavato khemaṃ nāma nagaraṃ ahosi. Janasandho nāma khattiyo pitā, padumā nāma janikā, brahmadevo ca udayo ca dve aggasāvakā, samaṅgo nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyu, subhaddā nāma aggamahesī, ānando nāma putto, turaṅgayānena nikkhami. Tena vuttaṃ –

16.

『『Khemakaṃ nāma nagaraṃ, janasandho nāma khattiyo;

Padumā nāma janikā, tissassa ca mahesino.

21.

『『Brahmadevo ca udayo ca, ahesuṃ aggasāvakā;

Samaṅgo nāmupaṭṭhāko, tissassa ca mahesino.

22.

『『Phussā ceva sudattā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, asanoti pavuccati.

24.

『『So buddho saṭṭhiratano, ahu uccattane jino;

Anūpamo asadiso, himavā viya dissati.

25.

『『Tassāpi atulatejassa, āyu āsi anuttaro;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

26.

『『Uttamaṃ pavaraṃ seṭṭhaṃ, anubhotvā mahāyasaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

27.

『『Valāhakova anilena, sūriyena viya ussavo;

Andhakārova padīpena, nibbuto so sasāvako』』ti.

Tattha uccattaneti uccabhāvena. Himavā viya dissatīti himavāva padissati. Ayameva vā pāṭho. Yathā yojanānaṃ satānucco himavā pañcapabbato sudūre ṭhitānampi uccabhāvena ca sommabhāvena ca atiramaṇīyo hutvā dissati, evaṃ bhagavāpi dissatīti attho. Anuttaroti nātidīgho nātirasso. Āyu vassasatasahassanti attho. Uttamaṃ pavaraṃ seṭṭhanti aññamaññavevacanāni. Ussavoti himabindu valāhakaussavaandhakārā viya anilasūriyadīpehi aniccatānilasūriyadīpehi upadduto parinibbuto sasāvako bhagavāti attho.

Tisso kira bhagavā sunandavatīnagare sunandārāme parinibbāyi. Sesamettha gāthāsu pākaṭamevāti.

Tissabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito sattarasamo buddhavaṃso.

  1. Phussabuddhavaṃsavaṇṇanā

Tassa tissassa bhagavato aparabhāge anukkamena parihāyitvā puna vaḍḍhitvā aparimitāyukā hutvā anupubbena hāyitvā navutivassasahassāyukesu jātesu tasmiṃyeva kappe phusso nāma satthā loke uppajji. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā kāsikanagare jayasenarañño aggamahesiyā sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena sirimuyyāne mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira garuḷapakkha-haṃsa-suvaṇṇabhārāti tayo pāsādā ahesuṃ. Kisāgotamippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā kisāgotamiyā anupame nāma putte uppanne alaṅkatagajavarakkhandhagato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pabbajitaṃ janakoṭi anupabbaji. So tehi parivuto cha māse padhānacariyaṃ caritvā tato gaṇaṃ pahāya sattāhaṃ ekacariyaṃ anubrūhayamāno vasitvā visākhapuṇṇamāya aññatare nagare aññatarassa seṭṭhino dhītāya sirivaḍḍhāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā siṃsapāvane divāvihāraṃ vītināmetvā sāyanhasamaye sirivaḍḍhena nāma upāsakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā āmalakabodhiṃ upasaṅkamitvā samāraṃ mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ patvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā attanā saddhiṃ pabbajitānaṃ bhikkhūnaṃ koṭīnaṃ dhammapaṭivedhasamatthataṃ disvā ākāsena gantvā saṅkassanagare isipatane migadāye otaritvā tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

1.

『『Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anūpamo asamasamo, phusso lokagganāyako.

2.

『『Sopi sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Sadevakaṃ tappayanto, abhivassi amatambunā.

3.

『『Dhammacakkaṃ pavattente, phusse nakkhattamaṅgale;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū』』ti.

Tattha tattheva maṇḍakappamhīti yasmiṃ kappe dve buddhā uppajjanti, so 『『maṇḍakappo』』ti heṭṭhā vutto. Vijaṭetvāti paṭivissajjetvā. Mahājaṭanti ettha jaṭāti taṇhāyetaṃ adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanato suttagumbajālapūvasaṅkhātā jaṭā viyāti jaṭāti vuttaṃ, taṃ mahājaṭaṃ. Sadevakanti sadevakaṃ lokaṃ. Abhivassīti pāvassi. Amatambunāti amatasaṅkhātena dhammakathāsalilena tappayanto pāvassīti attho.

Yadā pana bārāṇasīnagare sirivaḍḍho nāma rājā mahantaṃ bhogakkhandhaṃ pahāya tāpasapabbajjaṃ pabbaji. Tena saha pabbajitānaṃ tāpasānaṃ navutisatasahassāni ahesuṃ. Tesaṃ bhagavā dhammaṃ desesi. Tadā navutiyā satasahassānaṃ dutiyābhisamayo ahosi. Yadā pana attano puttassa anupamakumārassa dhammaṃ desesi, tadā asītiyā satasahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

『『Navutisatasahassānaṃ, dutiyābhisamayo ahu;

Asītisatasahassānaṃ, tatiyābhisamayo ahū』』ti.

Tato aparena samayena kaṇṇakujjanagare surakkhito rājaputto ca purohitaputto dhammasenakumāro ca phusse sammāsambuddhe attano nagaraṃ sampatte saṭṭhiyā purisasatasahassehi saddhiṃ paccuggantvā vanditvā nimantetvā sattāhaṃ mahādānaṃ datvā dasabalassa dhammakathaṃ sutvā bhagavati pasīditvā te saparivārā pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ saṭṭhiyā bhikkhusatasahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Puna kāsinagare jayasenarañño saṭṭhimattānaṃ ñātīnaṃ samāgame buddhavaṃsaṃ desesi, taṃ sutvā paññāsasatasahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame maṅgalakathaṃ sutvā cattālīsapurisasatasahassāni pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato sugato pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

5.

『『Sannipātā tayo āsuṃ, phussassapi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

『『Saṭṭhisatasahassānaṃ , paṭhamo āsi samāgamo;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

7.

『『Cattālīsasatasahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vocchinnapaṭisandhina』』nti.

Tadā amhākaṃ bodhisatto arindamanagare vijitāvī nāma khattiyo hutvā tassa dhammaṃ sutvā bhagavati pasīditvā tassa mahādānaṃ datvā mahārajjaṃ pahāya bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā tepiṭakadharo mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ 『『buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

8.

『『Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Chaḍḍayitvā mahārajjaṃ, pabbajiṃ tassa santike.

9.

『『Sopi maṃ buddho byākāsi, phusso lokagganāyako;

Dvenavute ito kappe, ayaṃ buddho bhavissati.

10.

『『Padhānaṃ padahitvāna…pe… dasapāramipūriyā.

12.

『『Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

13.

『『Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha』』nti.

Tassa pana bhagavato kāsikaṃ nāma nagaraṃ ahosi. Jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi , āyu navutivassasahassāni, kisāgotamī nāma aggamahesī, anupamo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ –

14.

『『Kāsikaṃ nāma nagaraṃ, jayaseno nāma khattiyo;

Sirimā nāma janikā, phussassāpi mahesino…pe. …;

Bodhi tassa bhagavato, āmaṇḍoti pavuccati…pe….

22.

『『Aṭṭhapaṇṇāsaratanaṃ, sopi accuggato muni;

Sobhate sataraṃsīva, uḷurājāva pūrito.

23.

『『Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

24.

『『Ovaditvā bahū satte, santāretvā bahū jane;

Sopi satthā atulayaso, nibbuto so sasāvako』』ti.

Tattha āmaṇḍoti āmalakarukkho. Ovaditvāti ovādaṃ datvā, anusāsitvāti attho. Sopi satthā atulayasoti sopi satthā amitayasoti attho. 『『So jahitvā amitayaso』』tipi pāṭho, tassa so sabbameva vuttappakāraṃ visesaṃ hitvāti attho.

Phusso kira sammāsambuddho kusinārāyaṃ senārāme parinibbāyi. Dhātuyo kirassa vitthārikā ahesuṃ. Sesagāthāsu sabbattha pākaṭamevāti.

Phussabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito aṭṭhārasamo buddhavaṃso.

  1. Vipassībuddhavaṃsavaṇṇanā

Phussassa buddhassa aparabhāge sāntarakappe tasmiñca kappe vītivatte ito ekanavutikappe vijitasabbakappo parahitaniratasaṅkappo sabbattha vipassī vipassī nāma satthā loke udapādi. So pāramiyo pūretvā anekaratanamaṇivisarasamujjotitabhavane tusitabhavane nibbattitvā tato cavitvā bandhumatīnagare anekabandhumato bandhumato rañño bandhumatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena kheme migadāye mātudarato asitanīradarājito puṇṇacando viya nikkhami. Nāmaggahaṇadivase panassa lakkhaṇapāṭhakā ñātakā ca divā ca rattiñca antarantarā nimmisasañjanitandhakāravirahena visuddhaṃ passanti, vivaṭehi vā akkhīhi passatīti 『『vipassī』』ti nāmamakaṃsu. 『『Viceyya viceyya passatīti vipassī』』ti vadanti. So aṭṭhavassasahassāni agāraṃ ajjhāvasi. Nanda-sunanda-sirimānāmakā tayo cassa pāsādā ahesuṃ.

Sudassanādevippamukhānaṃ itthīnaṃ satasahassaṃ vīsati ca sahassāni ahesuṃ. 『『Sutanū』』tipi sudassanā vuccati. So aṭṭhavassasahassānaṃ accayena cattāri nimittāni disvā sutanudeviyā samavaṭṭakkhandhe nāma tanaye jāte ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ purisānaṃ caturāsītisatasahassāni anupabbajiṃsu. So tehi parivuto mahāpuriso aṭṭhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya sudassanaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā kusumasamalaṅkate sālavane divāvihāraṃ katvā sujātena nāma yavapālakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā pāṭalibodhiṃ samalaṅkataṃ disvā dakkhiṇadisābhāgena taṃ upāgami.

Tassā pana pāṭaliyā samavaṭṭakkhandho taṃ divasaṃ paṇṇāsaratano hutvā abbhuggato sākhā paṇṇāsaratanā ubbedhena ratanasataṃ ahosi. Taṃdivasameva sā pāṭalī kaṇṇikābaddhehi viya pupphehi paramasurabhigandhehi mūlato paṭṭhāya sabbasañchannā ahosi. Dibbagandho vāyati, na kevalaṃ tadā ayameva pupphito, dasasahassi cakkavāḷesu sabbe pāṭaliyo pupphitāva. Na kevalaṃ pāṭaliyova, dasasahassicakkavāḷesu sabbarukkhagumbalatāyopi pupphiṃsu. Mahāsamuddopi pañcavaṇṇehi padumehi kuvalayuppalakumudehi sañchanno sītalamadhurasalilo ahosi. Sabbampi ca dasasahassi cakkavāḷabbhantaraṃ dhajamālākulaṃ ahosi. Tattha tattha paṭimālāgulavippakiṇṇaṃ nānāsurabhikusumasajjitadharaṇītalaṃ dhūpacuṇṇandhakāraṃ ahosi. Taṃ upagantvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya – 『『yāva buddho na homi, tāva ito na uṭṭhahāmī』』ti paṭiññaṃ katvā nisīdi. Evaṃ nisīditvā samāraṃ mārabalaṃ vidhamitvā maggānukkamena cattāri maggañāṇāni maggānantaraṃ cattāri phalañāṇāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ catuvesārajjañāṇāni cha asādhāraṇañāṇāni ca sakale ca buddhaguṇe hatthagate katvā paripuṇṇasaṅkappo bodhipallaṅke nisinnova –

『『Anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā. (dha. pa. 153-154);

『『Ayoghanahatasseva, jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāyate gati.

『『Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gatī natthi, pattānaṃ acalaṃ sukha』』nti. (udā. 80) –

Evaṃ udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmāyācanaṃ sampaṭicchitvā attano vemātikassa bhātikassa khaṇḍakumārassa ca purohitaputtassa tissakumārassa ca upanissayasampattiṃ oloketvā ākāsena gantvā kheme migadāye otaritvā ubhopi te uyyānapālena pakkosāpetvā tesaṃ parivārānaṃ majjhe dhammacakkaṃ pavattesi. Tadā aparimitānaṃ devatānaṃ dhammābhisamayo ahosi. Tena vuttaṃ –

1.

『『Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā.

2.

『『Avijjaṃ sabbaṃ padāletvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattetuṃ, pakkāmi bandhumatīpuraṃ.

3.

『『Dhammacakkaṃ pavattetvā, ubho bodhesi nāyako;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahū』』ti.

Tattha padāletvāti bhinditvā, avijjandhakāraṃ bhinditvāti attho. 『『Vattetvā cakkamārāme』』tipi pāṭho, tassa ārāmeti kheme migadāyeti attho. Ubho bodhesīti attano kaniṭṭhabhātikaṃ khaṇḍaṃ rājaputtaṃ tissañca purohitaputtanti ubho bodhesi. Gaṇanāya na vattabboti devatānaṃ abhisamayavasena gaṇanaparicchedo natthīti attho.

Athāparena samayena khaṇḍaṃ rājaputtaṃ tissañca purohitaputtaṃ anupabbajitāni caturāsītibhikkhusahassāni dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

『『Punāparaṃ amitayaso, tattha saccaṃ pakāsayi;

Caturāsītisahassānaṃ, dutiyābhisamayo ahū』』ti.

Tattha tatthāti kheme migadāyeti attho. 『『Caturāsītisahassāni, sambuddhamanupabbaju』』nti ettha ete pana caturāsītisahassasaṅkhātā purisā vipassissa kumārassa upaṭṭhākapurisāyeva. Te pātova vipassikumārassa upaṭṭhānaṃ āgantvā kumāramadisvā pātarāsatthāya gantvā bhuttapātarāsā 『『kuhiṃ kumāro』』ti pucchitvā tato 『『uyyānabhūmiṃ gato』』ti sutvā 『『tattheva naṃ dakkhissāmā』』ti nikkhantā nivattamānaṃ tassa sārathiṃ disvā 『『kumāro pabbajito』』ti sutvā sutaṭṭhāneyeva sabbābharaṇāni muñcitvā antarāpaṇato kāsāyāni vatthāni āharāpetvā kesamassuṃ ohāretvā pabbajiṃsu. Pabbajitvā ca te gantvā mahāpurisaṃ parivārayiṃsu.

Tato vipassī bodhisatto 『『padhānacariyaṃ caranto ākiṇṇo viharāmi, na kho panametaṃ pātirūpaṃ yatheva maṃ ime gihibhūtā pubbe parivāretvā caranti, idānipi tatheva kiṃ iminā gaṇenā』』ti gaṇasaṅgaṇikāya ukkaṇṭhitvā 『『ajjeva gacchāmī』』ti cintetvā puna – 『『ajja avelā, sace panāhaṃ ajja gamissāmi, sabbepime jānissanti, sveva gamissāmī』』ti cintesi. Taṃdivasañca uruvelagāmasadise ekasmiṃ gāme gāmavāsino manussā svātanāya saddhiṃ parisāya mahāpurisaṃ nimantayiṃsu. Te tesaṃ caturāsītisahassānaṃ mahāpurisassa ca pāyāsameva paṭiyādayiṃsu. Atha vipassī mahāpuriso punadivase visākhapuṇṇamāya tasmiṃ gāme tehi pabbajitajanehi saddhiṃ bhattakiccaṃ katvā vasanaṭṭhānameva agamāsi. Tatra te pabbajitā mahāpurisassa vattaṃ dassetvā attano attano rattiṭṭhānadivāṭṭhānāni pavisiṃsu.

Bodhisattopi paṇṇasālaṃ pavisitvā nisinno cintesi – 『『ayaṃ kālo nikkhamitu』』nti nikkhamitvā paṇṇasāladvāraṃ pidahitvā bodhimaṇḍābhimukho pāyāsi. Te kira pabbajitā sāyaṃ bodhisattassa upaṭṭhānaṃ gantvā paṇṇasālaṃ parivāretvā nisinnā – 『『ativikālo jāto upadhārethā』』ti vatvā paṇṇasāladvāraṃ vivaritvā taṃ apassantāpi 『『kuhiṃ nu gato mahāpuriso』』ti nānubandhiṃsu. 『『Gaṇavāse nibbinno eko viharitukāmo maññe mahāpuriso buddhabhūtaṃyeva taṃ passissāmā』』ti antojambudīpābhimukhā cārikaṃ pakkamiṃsu. Atha te – 『『vipassinā kira buddhattaṃ patvā dhammacakkaṃ pavattita』』nti sutvā anukkamena sabbe te pabbajitā bandhumatiyā rājadhāniyā kheme migadāye sannipatiṃsu. Tato tesaṃ bhagavā dhammaṃ desesi, tadā caturāsītiyā bhikkhusahassānaṃ dhammābhisamayo ahosi. So tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

『『Caturāsītisahassāni, sambuddhaṃ anupabbajuṃ;

Tesamārāmapattānaṃ, dhammaṃ desesi cakkhumā.

6.

『『Sabbākārena bhāsato, sutvā upanisādino;

Tepi dhammavaraṃ gantvā, tatiyābhisamayo ahū』』ti.

Tattha caturāsītisahassāni, sambuddhaṃ anupabbajunti ettha anunā yogato sambuddhanti upayogavacanaṃ katanti veditabbaṃ, sambuddhassa pacchā pabbajiṃsūti attho. Lakkhaṇaṃ saddasatthato gahetabbaṃ. 『『Tattha ārāmapattāna』』ntipi pāṭho. Bhāsatoti vadato. Upanisādinoti gantvā upanissāya dhammadānaṃ dadatoti attho. Tepīti te caturāsītisahassasaṅkhātā pabbajitā vipassissa upaṭṭhākabhūtā. Gantvāti tassa dhammaṃ ñatvā. Evaṃ tesaṃ tatiyo abhisamayo ahosi. Kheme migadāye vipassīsammāsambuddhaṃ dve ca aggasāvake anupabbajitānaṃ bhikkhūnaṃ aṭṭhasaṭṭhisatasahassānaṃ majjhe nisinno vipassī bhagavā –

『『Khantīparamaṃ tapo titikkhā, nibbānaṃ paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ viheṭhayanto.

『『Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

『『Anūpavādo anūpaghāto, pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana』』nti. (dī. ni. 2.90; dha. pa. 183, 184, 185) –

Imaṃ pātimokkhaṃ uddisi. Imā pana sabbabuddhānaṃ pātimokkhuddesagāthāyo hontīti veditabbaṃ. So paṭhamo sannipāto ahosi. Puna yamakapāṭihāriyaṃ disvā pabbajitānaṃ bhikkhūnaṃ satasahassānaṃ dutiyo sannipāto ahosi. Yadā pana vipassissa vemātikā tayo bhātaro paccantaṃ vūpasametvā bhagavato upaṭṭhānakiriyāya laddhavarā hutvā attano nagaraṃ netvā upaṭṭhahantā tassa dhammaṃ sutvā pabbajiṃsu. Tesaṃ asītisatasahassānaṃ majjhe nisīditvā bhagavā kheme migadāye pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

『『Sannipātā tayo āsuṃ, vipassissa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

『『Aṭṭhasaṭṭhisatasahassānaṃ, paṭhamo āsi samāgamo;

Bhikkhusatasahassānaṃ, dutiyo āsi samāgamo.

9.

『『Asītibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Tattha bhikkhugaṇamajjhe, sambuddho atirocatī』』ti.

Tattha aṭṭhasaṭṭhisatasahassānanti aṭṭhasaṭṭhisahassādhikānaṃ satasahassabhikkhūnanti attho. Tatthāti tattha kheme migadāye. Bhikkhugaṇamajjheti bhikkhugaṇassa majjhe. 『『Tassa bhikkhugaṇamajjhe』』tipi pāṭho, tassa bhikkhugaṇassa majjheti attho.

Tadā amhākaṃ bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā anekanāgakoṭisatasahassaparivāro hutvā saparivārassa dasabalassa asamabalasīlassa karuṇāsītalahadayassa sakkārakaraṇatthaṃ sattaratanamayaṃ candamaṇḍalasaṅkāsaṃ daṭṭhabbasāramaṇḍaṃ maṇḍapaṃ kāretvā tattha nisīdāpetvā sattāhaṃ dibbavibhavānurūpaṃ mahādānaṃ datvā sattaratanakhacitaṃ mahārahaṃ suvaṇṇamayaṃ nānāmaṇijutivisarasamujjalaṃ pīṭhaṃ bhagavato adāsi. Tadā naṃ pīṭhānumodanāvasāne 『『ito ayaṃ ekanavutikappe buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

10.

『『Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, puññavanto jutindharo.

11.

『『Nekānaṃ nāgakoṭīnaṃ, parivāretvānahaṃ tadā;

Vajjanto dibbaturiyehi, lokajeṭṭhaṃ upāgamiṃ.

12.

『『Upasaṅkamitvā sambuddhaṃ, vipassiṃ lokanāyakaṃ;

Maṇimuttaratanakhacitaṃ, sabbābharaṇabhūsitaṃ;

Nimantetvā dhammarājassa, suvaṇṇapīṭhamadāsahaṃ.

13.

『『Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Ekanavutito kappe, ayaṃ buddho bhavissati.

14.

『『Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

15.

『『Ajapālarukkhamūlasmiṃ, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

16.

『『Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

17.

『『Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assatthamūle sambodhiṃ, bujjhissati mahāyaso.

18.

『『Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

19.

『『Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

20.

『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccati…pe….

23.

『『Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha puññavantoti puññavā, samupacitapuññasañcayoti attho. Jutindharoti pabhāyutto. Nekānaṃ nāgakoṭīnanti anekāhi nāgakoṭīhi, karaṇatthe sāmivacanaṃ daṭṭhabbaṃ. Parivāretvānāti bhagavantaṃ parivāretvā. Ahanti attānaṃ niddisati. Vajjantoti vādento tāḷento. Maṇimuttaratanakhacitanti maṇimuttādīhi vividhehi ratanehi khacitanti attho. Sabbābharaṇabhūsitanti sabbābharaṇehi vāḷarūpādīhi ratanamayehi maṇḍitanti attho. Suvaṇṇapīṭhanti suvaṇṇamayaṃ pīṭhaṃ. Adāsahanti adāsiṃ ahaṃ.

Tassa pana vipassissa bhagavato bandhumatī nāma nagaraṃ ahosi. Bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sabbakālaṃ satta yojanāni pharitvā aṭṭhāsi asītivassasahassāni āyu, sutanu nāmassa aggamahesī, samavaṭṭakkhandho nāmassa putto, ājaññarathena nikkhami. Tena vuttaṃ –

24.

『『Nagaraṃ bandhumatī nāma, bandhumā nāma khattiyo;

Mātā bandhumatī nāma, vipassissa mahesino.

29.

『『Khaṇḍo ca tissanāmo ca, ahesuṃ aggasāvakā;

Asoko nāmupaṭṭhāko, vipassissa mahesino.

30.

『『Candā ca candamittā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pāṭalīti pavuccati.

32.

『『Asītihatthamubbedho, vipassī lokanāyako;

Pabhā niddhāvatī tassa, samantā sattayojane.

33.

『『Asītivassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

『『Bahudevamanussānaṃ, bandhanā parimocayi;

Maggāmaggañca ācikkhi, avasesaputhujjane.

35.

『『Ālokaṃ dassayitvāna, desetvā amataṃ padaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

36.

『『Iddhivaraṃ puññavaraṃ, lakkhaṇañca kusumitaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha bandhanāti devamanusse kāmarāgasaṃyojanādibandhanā mocesi, vikāsesīti attho. Maggāmaggañca ācikkhīti 『『amatādhigamāya ayaṃ maggo ucchedasassatadiṭṭhivirahitā majjhimā paṭipadā maggo kāyakilamathādiko nāyaṃ maggo』』ti sesaputhujjane ācikkhīti attho. Ālokaṃ dassayitvānāti maggañāṇālokaṃ vipassanāñāṇālokañca dassayitvā. Lakkhaṇañca kusumitanti cittalakkhaṇādīhi phullitaṃ maṇḍitaṃ bhagavato sarīranti attho. Sesaṃ sabbattha gāthāsu uttānamevāti.

Vipassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito ekūnavīsatimo buddhavaṃso.

  1. Sikhībuddhavaṃsavaṇṇanā

Vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā kappesu buddhā loke na uppajjiṃsu. Apagatabuddhāloko ahosi. Kilesadevaputtamārānaṃ ekarajjaṃ apagatakaṇṭakaṃ ahosi. Ito pana ekattiṃsakappe siniddhasukkhasāradārupacito pahūtasappisitto nidhūmo sikhī viya sikhī ca vessabhū cāti dve sammāsambuddhā loke uppajjiṃsu. Tattha sikhī pana bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā kusalakaraṇavatī aruṇavatīnagare paramaguṇavato aruṇavato nāma rañño aggamahesiyā rattakanakapaṭibimbarucirappabhāya pabhāvatiyā nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse vītināmetvā nisabhuyyāne mātukucchito nikkhami. Nemittikā panassa nāmaṃ karontā uṇhīsassa sikhā viya uggatattā 『『sikhī』』ti nāmamakaṃsu. So sattavassasahassāni agāraṃ ajjhāvasi. Sucandakasirīgiriyasanārivasabha nāmakā tayo pāsādā ahesuṃ. Sabbakāmādevippamukhāni catuvīsati itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sabbakāmādeviyā guṇagaṇātule atule nāma putte uppanne hatthiyānena hatthikkhandhavaragato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ sattatipurisasatasahassāni anupabbajiṃsu. So tehi parivuto aṭṭhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya gaṇasaṅgaṇikaṃ pahāya sudassananigame piyadassīseṭṭhino dhītuyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇakhadiravane divāvihāraṃ vītināmetvā anomadassinā nāma tāpasena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā puṇḍarīkabodhiṃ upasaṅkami. Tassā kira puṇḍarīkabodhiyāpi pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Taṃdivasameva so paṇṇāsaratanakkhandho hutvā abbhuggato, sākhāpissa paṇṇāsaratanamattāva. So dibbehi gandhehi pupphehi sañchanno ahosi. Na kevalaṃ puppheheva, phalehipi sañchanno ahosi. Tassa ekapassato taruṇāni phalāni ekato majjhimāni ekato nātipakkāni ekato pakkhittadibbojāni viya surasāni vaṇṇagandharasasampannāni tato tato olambanti. Yathā ca so , evaṃ dasasahassicakkavāḷesu pupphūpagā rukkhā pupphehi phalūpagā rukkhā phalehi paṭimaṇḍitā ahesuṃ.

So tattha catuvīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya nisīdi. Evaṃ nisīditvā chattiṃsa yojanavitthataṃ samāraṃ mārabalaṃ vidhamitvā sambodhiṃ pāpuṇitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmāyācanaṃ sampaṭicchitvā attanā saha pabbajitānaṃ sattatiyā bhikkhusatasahassānaṃ upanissayasampattiṃ disvā surapathena gantvā vividhāvaraṇavatiyā aruṇavatiyā rājadhāniyā samīpe migājinuyyāne otaritvā tehi munigaṇehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

1.

『『Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo āsi jino, asamo appaṭipuggalo.

2.

『『Mārasenaṃ pamadditvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattesi, anukampāya pāṇinaṃ.

3.

『『Dhammacakkaṃ pavattente, sikhimhi jinapuṅgave;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū』』ti.

Punapi aruṇavatiyā rājadhāniyā samīpeyeva abhibhūrājaputtassa ca sambhavarājaputtassa cāti dvinnaṃ saparivārānaṃ dhammaṃ desetvā navutikoṭisahassāni dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

『『Aparampi dhammaṃ desente, gaṇaseṭṭhe naruttame;

Navuttikoṭisahassānaṃ, dutiyābhisamayo ahū』』ti.

Yadā pana sūriyavatīnagaradvāre campakarukkhamūle titthiyamadamānabhañjanatthaṃ sabbajanabandhanamokkhatthañca yamakapāṭihāriyaṃ karonto bhagavā dhammaṃ desesi , tadā asītikoṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

『『Yamakapāṭihāriyañca , dassayante sadevake;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Abhibhunā ca sambhavena ca rājaputtena saddhiṃ pabbajitānaṃ arahantānaṃ satasahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi, aruṇavatīnagare ñātisamāgame pabbajitānaṃ asītiyā bhikkhusahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Dhanañjayanagare dhanapālakanāgavinayanasamaye pabbajitānaṃ sattatiyā bhikkhusahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

『『Sannipātā tayo āsuṃ, sikhissāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

『『Bhikkhusatasahassānaṃ, paṭhamo āsi samāgamo;

Asītibhikkhusahassānaṃ, dutiyo āsi samāgamo.

8.

『『Sattatibhikkhusahassānaṃ , tatiyo āsi samāgamo;

Anupalitto padumaṃva, toyamhi sampavaḍḍhita』』nti.

Tattha anupalitto padumaṃvāti toye jātaṃ toyeva vaḍḍhitaṃ padumaṃ viya toyena anupalittaṃ, sopi bhikkhusannipāto loke jātopi lokadhammehi anupalitto ahosīti attho.

Tadā kira amhākaṃ bodhisatto katthaci asaṃsaṭṭho paribhuttanagare arindamo nāma rājā hutvā sikhimhi satthari paribhuttanagaramanuppatte saparivāro rājā bhagavato paccuggantvā pasādavaḍḍhitahadayanayanasoto dasabalassa amalacaraṇakamalayugaḷesu saparivāro sirasā abhivanditvā dasabalaṃ nimantetvā sattāhaṃ issariyakulavibhavasaddhānurūpaṃ mahādānaṃ datvā dussabhaṇḍāgāradvārāni vivarāpetvā buddhappamukhassa bhikkhusaṅghassa mahagghāni vatthāni adāsi. Attano ca balarūpalakkhaṇajavasampannahemajālamālāsamalaṅkataṃ navakanakaruciradaṇḍakosacāmarayugavirājitaṃ vipulamudukaṇṇaṃ candarājivirājitavadanasobhaṃ erāvaṇavāraṇamiva arivāraṇaṃ varavāraṇaṃ datvā vāraṇappamāṇameva katvā kappiyabhaṇḍañca adāsi. Sopi naṃ satthā – 『『ito ekattiṃsakappe buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

9.

『『Ahaṃ tena samayena, arindamo nāma khattiyo;

Sambuddhappamukhaṃ saṅghaṃ, annapānena tappayiṃ.

10.

『『Bahuṃ dussavaraṃ datvā, dussakoṭiṃ anappakaṃ;

Alaṅkataṃ hatthiyānaṃ, sambuddhassa adāsahaṃ.

11.

『『Hatthiyānaṃ nimminitvā, kappiyaṃ upanāmayiṃ;

Pūrayiṃ mānasaṃ mayhaṃ, niccaṃ daḷhamupaṭṭhitaṃ.

12.

『『Sopi maṃ buddho byākāsi, sikhī lokagganāyako;

Ekattiṃse ito kappe, ayaṃ buddho bhavissati.

13.

『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

14.

『『Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha nimminitvāti tassa hatthino pamāṇena tulayitvā. Kappiyanti kappiyabhaṇḍaṃ, bhikkhūnaṃ yaṃ bhaṇḍaṃ kappati gahetuṃ, taṃ kappiyabhaṇḍaṃ nāma. Pūrayiṃ mānasaṃ mayhanti mama cittaṃ dānapītiyā pūrayiṃ, mayhaṃ hāsuppādanasamatthaṃ akāsinti attho. Niccaṃ daḷhamupaṭṭhitanti niccakālaṃ dānaṃ dassāmī』』ti dānavasena daḷhaṃ upaṭṭhitaṃ cittanti attho.

Tassa pana bhagavato nagaraṃ aruṇavatī nāma ahosi. Aruṇavā nāma rājā pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca madumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīrañcassa sattatihatthubbedhaṃ ahosi . Sarīrappabhā niccakālaṃ yojanattayaṃ pharitvā aṭṭhāsi. Sattativassasahassāni āyu, sabbakāmā nāmassa aggamahesī, atulo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ –

15.

『『Nagaraṃ aruṇavatī nāma, aruṇo nāma khattiyo;

Pabhāvatī nāma janikā, sikhissāpi mahesino.

20.

『『Abhibhū sambhavo ceva, ahesuṃ aggasāvakā;

Khemaṅkaro nāmupaṭṭhāko, sikhissāpi mahesino.

21.

『『Sakhilā ca padumā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, puṇḍarīkoti vuccati.

22.

『『Sirivaḍḍho ca nando ca, ahesuṃ aggupaṭṭhakā;

Cittā ceva suguttā ca, ahesuṃ aggupaṭṭhikā.

23.

『『Uccattanena so buddho, sattatihatthamuggato;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

24.

『『Tassāpi byāmappabhā kāyā, divārattiṃ nirantaraṃ;

Disodisaṃ niccharanti, tīṇi yojanaso pabhā.

25.

『『Sattativassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

26.

『『Dhammameghaṃ pavassetvā, temayitvā sadevake;

Khemantaṃ pāpayitvāna, nibbuto so sasāvako.

27.

『『Anubyañjanasampannaṃ, dvattiṃsavaralakkhaṇaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha puṇḍarīkoti setambarukkho. Tīṇi yojanaso pabhāti tīṇi yojanāni pabhā niccharantīti attho. Dhammameghanti dhammavassaṃ, dhammavassanako buddhamegho. Temayitvāti dhammakathāsalilena temetvā, siñcitvāti attho. Sadevaketi sadevake satte. Khemantanti khemantaṃ nibbānaṃ . Anubyañjanasampannanti tambanakhatuṅganāsavaṭṭaṅgulitādīhi asītiyā anubyañjanehi sampannaṃ, dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ bhagavato sarīranti attho. Sikhī kira sammāsambuddho sīlavatīnagare assārāme parinibbāyi.

『『Sikhīva loke tapasā jalitvā, sikhīva meghāgamane naditvā;

Sikhī mahesindhanavippahīno, sikhīva santiṃ sugato gato so』』.

Sikhissa kira bhagavato dhātuyo ekagghanāva hutvā aṭṭhaṃsu na vippakiriṃsu. Sakalajambudīpavāsino pana manussā tiyojanubbedhaṃ sattaratanamayaṃ himagirisadisasobhaṃ thūpamakaṃsu. Sesamettha gāthāsu pākaṭamevāti.

Sikhībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito vīsatimo buddhavaṃso.

  1. Vessabhūbuddhavaṃsavaṇṇanā

Sikhissa pana sammāsambuddhassa aparabhāge antarahite tassa sāsane sattativassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā aparimitāyukā hutvā anukkamena parihāyitvā saṭṭhivassasahassāyukā ahesuṃ. Tadā vijitamanobhū sabbalokābhibhū sayambhū vessabhū nāma satthā loke udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā anomanagare suppatītassa suppatītassa nāma rañño aggamahesiyā sīlavatiyā yasavatiyā nāma kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena anupamuyyāne mātukucchito nikkhami. Jāyamānova janaṃ tosento vasabhanādaṃ nadi. Tasmā vasabhanādahetuttā tassa nāmaggahaṇadivase 『『vessabhū』』ti nāmamakaṃsu . So chabbassasahassāni agāraṃ ajjhāvasi. Ruci-suruci-rativaḍḍhananāmakā tayo pāsādā tassa ahesuṃ. Sucittādevippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sucittāya nāma deviyā suppabuddhe nāma kumāre uppanne suvaṇṇasivikāya uyyānadassanatthāya gantvā devadattāni kāsāyāni gahetvā pabbaji. Taṃ sattattiṃsasahassāni anupabbajiṃsu. Atha so tehi parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucittanigame sandissamānasarīrāya sirivaḍḍhanāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye narindanāgarājena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā sālabodhiṃ padakkhiṇato upāgami. Tassāpi sālassa tadeva pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Tatheva pupphaphalasirivibhavo veditabbo. So sālamūlamupagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā vigatanīvaraṇaṃ sabbakāmamadāvaraṇaṃ anāvaraṇañāṇaṃ paṭilabhitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ tattheva vītināmetvā attano kaniṭṭhabhātikassa soṇakumārassa uttarakumārassa ca upanissayasampattiṃ disvā devapathena gantvā anomanagarasamīpe aruṇuyyāne otaritvā uyyānapālena kumāre pakkosāpetvā tesaṃ saparivārānaṃ majjhe dhammacakkaṃ pavattesi. Tadā asītiyā koṭisahassānaṃ paṭhamo abhisamayo ahosi.

Puna janapadacārikaṃ caranto bhagavā tattha tattha dhammaṃ desento sattatiyā koṭisahassānaṃ dhammābhisamayo ahosi, so dutiyo abhisamayo ahosi. Anomanagareyeva diṭṭhijālaṃ bhindanto titthiyamānaddhajaṃ pātento mānamadaṃ viddhaṃsento dhammaddhajaṃ samussayanto navutiyojanavitthatāya manussaparisāya parimāṇarahitāya devaparisāya yamakapāṭihāriyaṃ katvā devamanusse pasādetvā saṭṭhikoṭiyo dhammāmatena tappesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

『『Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji nāyako.

2.

『『Ādittaṃ vata rāgaggi, taṇhānaṃ vijitaṃ tadā;

Nāgova bandhanaṃ chetvā, patto sambodhimuttamaṃ.

3.

『『Dhammacakkaṃ pavattente, vessabhūlokanāyake;

Asītikoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

『『Pakkante cārikaṃ raṭṭhe, lokajeṭṭhe narāsabhe;

Sattatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

『『Mahādiṭṭhiṃ vinodento, pāṭiheraṃ karoti so;

Samāgatā naramarū, dasasahassī sadevake.

6.

『『Mahāacchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Devā ceva manussā ca, bujjhare saṭṭhikoṭiyo』』ti.

Tattha ādittanti sakalamidaṃ lokattayaṃ sampadittaṃ. Rāgaggīti rāgena. Taṇhānaṃ vijitanti taṇhānaṃ vijitaṃ raṭṭhaṃ vasavattiṭṭhānanti evaṃ ñatvāti attho. Nāgova bandhanaṃ chetvāti hatthī viya pūtilatābandhanaṃ chinditvā sambodhiṃ patto adhigato. Dasasahassīti dasasahassiyaṃ. Sadevaketi sadevake loke. Bujjhareti bujjhiṃsu.

Soṇuttarānaṃ pana dvinnaṃ aggasāvakānaṃ samāgame pabbajitānaṃ asītiyā arahantasahassānaṃ majjhe māghapuṇṇamāyaṃ pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Yadā pana vessabhunā sabbalokābhibhunā saha pabbajitā sattattiṃsasahassasaṅkhā bhikkhū gaṇato ohīnasamaye pakkantā, te vessabhussa sammāsambuddhassa dhammacakkappavattiṃ sutvā soreyyaṃ nāma nagaraṃ āgantvā bhagavantaṃ addasaṃsu. Tesaṃ bhagavā dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgatāya parisāya pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi.

Yadā pana nārivāhananagare upasanto nāma rājaputto rajjaṃ kāresi, tassānukampāya bhagavā tattha agamāsi, sopi bhagavato āgamanaṃ sutvā saparivāro bhagavato paccuggamanaṃ katvā nimantetvā mahādānaṃ datvā tassa dhammaṃ sutvā pasannahadayo pabbaji. Taṃ saṭṭhisahassasaṅkhā purisā anupabbajiṃsu. Te tena saddhiṃ arahattaṃ pāpuṇiṃsu. So tehi parivuto vessabhū bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

『『Sannipātā tayo āsuṃ, vessabhussa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

『『Asītibhikkhusahassānaṃ, paṭhamo āsi samāgamo;

Sattatibhikkhusahassānaṃ, dutiyo āsi samāgamo.

9.

『『Saṭṭhibhikkhusahassānaṃ , tatiyo āsi samāgamo;

Jarādibhayatītānaṃ, orasānaṃ mahesino』』ti.

Tadā amhākaṃ bodhisatto sarabhavatīnagare paramapiyadassano sudassano nāma rājā hutvā vessabhumhi lokanāyake sarabhanagaramupagate tassa dhammaṃ sutvā pasannahadayo dasanakhasamodhānasamujjalaṃ jalajāmalāvikalakamalamakulasadisamañjaliṃ sirasi katvā buddhappamukhassa saṅghassa sacīvaraṃ mahādānaṃ datvā tattheva bhagavato nivāsatthāya gandhakuṭiṃ katvā taṃ parikkhipitvā vihārasahassaṃ kāretvā sabbañca vibhavajātaṃ bhagavato sāsane pariccajitvā tassa santike pabbajitvā ācāraguṇasampanno terasadhutaguṇesu nirato bodhisambhārapariyesanāya rato buddhasāsanābhirato vihāsi. Sopi taṃ bhagavā byākāsi – 『『anāgate ito ekattiṃsakappe ayaṃ gotamo nāma buddho bhavissatī』』ti. Tena vuttaṃ –

10.

『『Ahaṃ tena samayena, sudassano nāma khattiyo;

Nimantetvā mahāvīraṃ, dānaṃ datvā mahārahaṃ;

Annapānena vatthena, sasaṅghaṃ jinapūjayiṃ.

11.

『『Tassa buddhassa asamassa, cakkaṃ vattitamuttamaṃ;

Sutvāna paṇitaṃ dhammaṃ, pabbajjamabhirocayiṃ.

12.

『『Mahādānaṃ pavattetvā, rattindivamatandito;

Pabbajjaṃ guṇasampannaṃ, pabbajiṃ jinasantike.

13.

『『Ācāraguṇasampanno, vattasīlasamāhito;

Sabbaññutaṃ gavesanto, ramāmi jinasāsane.

14.

『『Saddhāpītiṃ upagantvā, buddhaṃ vandāmi sattharaṃ;

Pīti uppajjati mayhaṃ, bodhiyāyeva kāraṇā.

15.

『『Anivattamānasaṃ ñatvā, sambuddho etadabravi;

Ekattiṃse ito kappe, ayaṃ buddho bhavissati.

16.

『『Ahu kapilavhayā rammā…pe… hessāma sammukhaṃ imaṃ.

17.

『『Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā』』ti.

Tattha cakkaṃ vattitanti dhammacakkaṃ pavattitaṃ. Paṇītaṃ dhammanti uttarimanussadhammaṃ. Pabbajjaṃ guṇasampannanti ñatvā pabbajinti attho. Vattasīlasamāhitoti vattesu ca sīlesu ca samāhito. Tesaṃ tesaṃ pūraṇe samāhitoti attho. Ramāmīti abhiramiṃ. Saddhāpītinti saddhañca pītiñca upagantvā. Vandāmīti abhivandiṃ, atītatthe vattamānavacanaṃ daṭṭhabbaṃ. Sattharanti satthāraṃ. Anivattamānasanti anosakkiyamānamānasaṃ.

Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi. Suppatīto nāmassa pitā khattiyo, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko, rāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Saṭṭhivassasahassāni āyu, sucittā nāmassa bhariyā, suppabuddho nāmassa putto, suvaṇṇasivikāya nikkhami. Tena vuttaṃ –

18.

『『Anomaṃ nāma nagaraṃ, suppatīto nāma khattiyo;

Mātā yasavatī nāma, vessabhussa mahesino.

23.

『『Soṇo ca uttaro ceva, ahesuṃ aggasāvakā;

Upasanto nāmupaṭṭhāko, vessabhussa mahesino.

24.

『『Rāmā ceva samālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsāloti vuccati.

25.

『『Sotthiko ceva rammo ca, ahesuṃ aggupaṭṭhakā;

Gotamī sirimā ceva, ahesuṃ aggupaṭṭhikā.

26.

『『Saṭṭhiratanamubbedho, hemayūpasamūpamo;

Kāyā niccharatī rasmi, rattiṃva pabbate sikhī.

27.

『『Saṭṭhivassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi, janataṃ bahuṃ.

28.

『『Dhammaṃ vitthārikaṃ katvā, vibhajitvā mahājanaṃ;

Dhammanāvaṃ ṭhapetvāna, nibbuto so sasāvako.

29.

『『Dassaneyyaṃ sabbajanaṃ, vihāraṃ iriyāpathaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha hemayūpasamūpamoti suvaṇṇatthambhasadisoti attho. Niccharatīti ito cito ca sandhāvati. Rasmīti pabhārasmi. Rattiṃva pabbate sikhīti rattiyaṃ pabbatamatthake aggi viya. Raṃsivijjotā tassa kāyeti attho. Vibhajitvāti vibhāgaṃ katvā, ugghaṭitādivasena sotāpannādivasena cāti attho. Dhammanāvanti aṭṭhaṅgamaggasaṅkhātaṃ dhammanāvaṃ, caturoghanittharaṇatthāya ṭhapetvāti attho. Dassaneyyanti dassanīyo. Sabbajananti sabbo jano, sasāvakasaṅgho sammāsambuddhoti attho. Vihāranti vihāro, sabbattha paccatte upayogavacanaṃ daṭṭhabbaṃ.

Vessabhū kira bhagavā usabhavatīnagare kheme migadāye parinibbāyi. Dhātuyo panassa vippakiriṃsu.

『『Usabhavatipure puruttame, jinavasabho bhagavā hi vessabhū;

Upavanavihare manorame, nirupadhisesamupāgato kirā』』ti.

Sesaṃ sabbattha gāthāsu pākaṭamevāti.

Vessabhūbuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito ekavīsatimo buddhavaṃso.

  1. Kakusandhabuddhavaṃsavaṇṇanā

Vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante ekūnattiṃsakappesu jinadivasakarā nuppajjiṃsu. Imasmiṃ pana bhaddakappe cattāro buddhā nibbattiṃsu. Katame cattāro? Kakusandho koṇāgamano kassapo amhākaṃ buddhoti. Metteyyo pana bhagavā uppajjissati. Evamayaṃ kappo pañcahi buddhuppādehi paṭimaṇḍitattā bhaddakappoti bhagavatā vaṇṇito. Tattha kakusandho nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā khemavatīnagare khemaṅkarassa nāma rañño atthadhammānusāsakassa aggidattassa nāma purohitassa aggamahesiyā visākhāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Yadā pana khattiyā brāhmaṇe sakkaronti garukaronti mānenti pūjenti, tadā bodhisattā brāhmaṇakule nibbattanti.

Yadā pana brāhmaṇā khattiye sakkaronti garukaronti mānenti pūjenti, tadā khattiyakule uppajjanti. Tadā kira brāhmaṇā khattiyehi sakkarīyanti garukarīyanti, tasmā saccasandho kakusandho bodhisatto vibhavasirisamudayenākule anākule brāhmaṇakule dasasahassilokadhātuṃ unnādento kampayanto udapādi. Heṭṭhā vuttappakārāni pāṭihāriyāni nibbattiṃsu. Tato dasannaṃ māsānaṃ accayena khemavatuyyāne mātukucchito suvaṇṇalatāto aggijālo viya nikkhami. So cattāri vassasahassāni agāraṃ ajjhāvasi. Tassa kira kāmakāmavaṇṇakāmasuddhināmakā tayo pāsādā ahesuṃ. Rocinībrāhmaṇīpamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā rociniyā brāhmaṇiyā anuttare uttare nāma kumāre uppanne payuttena ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ cattālīsasahassāni anupabbajiṃsu. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucirindhanigame vajirindhabrāhmaṇassa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye subhaddena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā sirīsabodhiṃ pāṭaliyā vuttappamāṇaṃ dibbagandhaṃ upavāyamānaṃ upagantvā catuttiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ cattālīsāya bhikkhusahassānaṃ saccappaṭivedhasamatthataṃ disvā ekāheneva makilanagarasamīpe sambhūtaṃ isipatanaṃ nāma migadāyaṃ pavisitvā tesaṃ majjhagato bhagavā dhammacakkaṃ pavattesi. Tadā cattālīsāya koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi.

Puna kaṇṇakujjanagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā tiṃsakoṭisahassānaṃ dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Yadā pana khemavatīnagarassāvidūre aññatarasmiṃ devāyatane abhimatanaradevo naradevo nāma yakkho dissamānamanussasarīro hutvā kantāramajjhe ekassa kamalakuvalayuppalasamalaṅkatasalilasītalassa paramamadhurasisiravārino sabbajanasurabhiramassa sarassa samīpe ṭhatvā kamalakuvalayakallahārādīhi satte upalāpetvā manusse khādati . Tasmiṃ magge pacchinne janasampātarahite mahāaṭaviṃ pavisitvā tattha sampatte satte khādati. So lokavissuto mahākantāramaggo ahosi. Ubhatokantāradvāre kira mahājanakāyo sannipatitvā kantāranittharaṇatthāya aṭṭhāsi. Atha vigatabhavabandho kakusandho satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ñāṇajālassa antogataṃ taṃ mahesakkhaṃ naradevayakkhaṃ tañca janasamūhamaddasa. Disvā ca pana gaganatalena gantvā tassa janakāyassa passantasseva bhagavā anekavihitaṃ pāṭihāriyaṃ karonto tassa naradevayakkhassa bhavane otaritvā tassa maṅgalapallaṅke nisīdi.

Atha kho so manussabhakkho yakkho chabbaṇṇarasmiyo vissajjentaṃ indadhanuparivutamiva divasakaraṃ munidivasakaraṃ pavanapathenāgacchantaṃ disvā – 『『dasabalo mamānukampāya idhāgacchatī』』ti pasannahadayo attano parivārayakkhehi saddhiṃ anekamigagaṇavantaṃ himavantaṃ gantvā nānāvaṇṇagandhāni jalajathalajāni kusumāni paramamanoramāni sugandhagandhe samāharitvā attano pallaṅke nisinnaṃ vigatarandhaṃ kakusandhaṃ lokanāyakaṃ mālāgandhavilepanādīhi pūjayitvā thutisaṅgītāni pavattento sirasi añjaliṃ katvā namassamāno aṭṭhāsi. Tato manussā taṃ pāṭihāriyaṃ disvā pasannahadayā samāgamma bhagavantaṃ parivāretvā namassamānā aṭṭhaṃsu. Atha appaṭisandho kakusandho bhagavā abhipūjitanaradevayakkhaṃ naradevayakkhaṃ kammaphalasambandhadassanena samuttejetvā nirayakathāya santāsetvā catusaccakathaṃ kathesi, tadā aparimitānaṃ sattānaṃ dhammābhisamayo ahosi, ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

『『Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado.

2.

『『Ugghāṭetvā sabbabhavaṃ, cariyāya pāramiṃ gato;

Sīhova pañjaraṃ bhetvā, patto sambodhimuttamaṃ.

3.

『『Dhammacakkaṃ pavattente, kakusandhe lokanāyake;

Cattālīsakoṭisahassānaṃ, dhammābhisamayo ahu.

4.

『『Antalikkhamhi ākāse, yamakaṃ katvā vikubbanaṃ;

Tiṃsakoṭisahassānaṃ, bodhesi devamānuse.

5.

『『Naradevassa yakkhassa, catusaccappakāsane;

Dhammābhisamayo tassa, gaṇanāto asaṅkhiyo』』ti.

Tattha ugghāṭetvāti samūhanitvā. Sabbabhavanti sabbaṃ navavidhaṃ bhavaṃ, bhavuppattinimittaṃ kammanti attho. Cariyāya pāramiṃ gatoti sabbapāramīnaṃ pūraṇavasena pāraṃ gato. Sīhova pañjaraṃ bhetvāti sīho viya pañjaraṃ munikuñjaro bhavapañjaraṃ vināsetvāti attho. Kakusandhassa viddhastabhavabandhanassa ekova sāvakasannipāto ahosi. Kaṇṇakujjanagare isipatane migadāye attanā saha pabbajitehi cattālīsāya arahantasahassehi parivuto māghapuṇṇamāyaṃ bhagavā pātimokkhaṃ uddisi. Tena vuttaṃ –

6.

『『Kakusandhassa bhagavato, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

『『Cattālīsasahassānaṃ, tadā āsi samāgamo;

Dantabhūmimanuppattānaṃ, āsavārigaṇakkhayā』』ti.

Tadā amhākaṃ bodhisatto khemo nāma rājā hutvā buddhappamukhassa saṅghassa pattacīvaraṃ mahādānaṃ datvā añjanādīni sabbabhesajjāni ca adāsi. Aññañca samaṇaparikkhāraṃ datvā tassa dhammadesanaṃ sutvā pasannahadayo hutvā bhagavato santike pabbaji. So pana satthā – 『『anāgate imasmiṃyeva kappe buddho bhavissatī』』ti byākāsi. Tena vuttaṃ –

8.

『『Ahaṃ tena samayena, khemo nāmāsi khattiyo;

Tathāgate jinaputte, dānaṃ datvā anappakaṃ.

9.

『『Pattañca cīvaraṃ datvā, añjanaṃ madhulaṭṭhikaṃ;

Imetaṃ patthitaṃ sabbaṃ, paṭiyādemi varaṃ varaṃ.

10.

『『Sopi maṃ buddho byākāsi, kakusandho vināyako;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

11.

『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

13.

『『Nagaraṃ khemavatī nāma, khemo nāmāsahaṃ tadā;

Sabbaññutaṃ gavesanto, pabbajiṃ tassa santike』』ti.

Tattha añjanaṃ pākaṭameva. Madhulaṭṭhikanti yaṭṭhimadhukaṃ. Imetanti imaṃ etaṃ. Patthitanti icchitaṃ. Paṭiyādemīti dajjāmi, adāsinti attho. Varaṃ varanti seṭṭhaṃ seṭṭhanti attho. 『『Yadetaṃ patthita』』ntipi pāṭho, tassa yaṃ icchati, etaṃ sabbaṃ adāsinti attho. Ayaṃ sundarataro.

Tassa pana adandhassa kakusandhassa bhagavato khemaṃ nāma nagaraṃ ahosi. Aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, samantā dasayojanāni sarīrappabhā niccharati , cattālīsavassasahassāni āyu, bhariyā panassa rocinī nāma brāhmaṇī, uttaro nāma putto, ājaññarathena nikkhami. Tena vuttaṃ –

14.

『『Brāhmaṇo aggidatto ca, āsi buddhassa so pitā;

Visākhā nāma janikā, kakusandhassa satthuno.

15.

『『Vasate tattha kheme pure, sambuddhassa mahākulaṃ;

Narānaṃ pavaraṃ seṭṭhaṃ, jātimantaṃ mahāyasaṃ.

20.

『『Vidhuro ca sañjīvo ca, ahesuṃ aggasāvakā;

Buddhijo nāmupaṭṭhāko, kakusandhassa satthuno.

21.

『『Sāmā ca campānāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, sirīsoti pavuccati.

23.

『『Cattālīsaratanāni, accuggato mahāmuni;

Kanakappabhā niccharati, samantā dasayojanaṃ.

24.

『『Cattālīsavassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

25.

『『Dhammāpaṇaṃ pasāretvā, naranārīnaṃ sadevake;

Naditvā sīhanādaṃva, nibbuto so sasāvako.

26.

『『Aṭṭhaṅgavacanasampanno, acchiddāni nirantaraṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha vasate tattha kheme pureti ayaṃ gāthā kakusandhassa jātanagarasandassanatthaṃ vuttāti veditabbā. Mahākulanti uditoditaṃ bhagavato pitukulaṃ. Narānaṃ pavaraṃ seṭṭhanti jātivasena sabbamanussānaṃ pavaraṃ seṭṭhanti attho. Jātimantanti abhijātivantaṃ, uttamābhijātaṃ. Mahāyasanti mahāparivāraṃ, kiṃ taṃ buddhassa mahākulaṃ? Tattha mahākulaṃ kheme pure vasatetipadena sambandho daṭṭhabbo.

Samantā dasayojananti samantato dasa yojanāni pharitvā niccakālaṃ sarīrato nikkhamitvā suvaṇṇavaṇṇā pabhā niccharatīti attho. Dhammāpaṇanti dhammasaṅkhātaṃ āpaṇaṃ. Pasāretvāti bhaṇḍavikkiṇanatthaṃ nānābhaṇḍasamiddhamāpaṇaṃ viya dhammāpaṇaṃ pasāretvāti attho. Naranārīnanti veneyyanaranārīnaṃ jhānasamāpattimaggaphalaratanavisesādhigamatthāya. Sīhanādaṃ vāti sīhanādaṃ viya, abhayanādaṃ naditvā. Aṭṭhaṅgavacanasampannoti aṭṭhaṅgasamannāgatasaro satthā. Acchiddānīti chiddādibhāvarahitāni sīlāni acchiddāni asabalāni akammāsāni. Atha vā acchiddāni avivarāni sāvakayugaḷādīni. Nirantaranti satataṃ sabbakālaṃ. Sabbaṃ tamantarahitanti satthā ca sāvakayugaḷādīni ca taṃ sabbaṃ munibhāvamupagantvā adassanabhāvamupagatanti attho.

『『Apetabandho kakusandhabuddho, adandhapañño gatasabbarandho;

Tilokasandho kira saccasandho, kheme pane vāsamakappayittha』』.

Sesagāthāsu sabbattha pākaṭamevāti.

Kakusandhabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito bāvīsatimo buddhavaṃso.

  1. Koṇāgamanabuddhavaṃsavaṇṇanā

Kakusandhassa pana bhagavato aparabhāge tassa sāsane ca antarahite sattesu tiṃsavassasahassāyukesu jātesu parahitakoṇāgamano koṇāgamano nāma satthā loke udapādi. Atha vā kanakāgamanato koṇāgamano nāma satthā loke udapādi. Tattha ka-kārassa koādesaṃ katvā na-kārassa ṇādesaṃ katvā ekassa ka-kārassa lopaṃ katvā niruttinayena kanakassa kanakādiābharaṇassa āgamanaṃ pavassanaṃ yassa bhagavato uppannakāle so koṇāgamano nāma. Ettha pana āyu anupubbena parihīnasadisaṃ kataṃ, na evaṃ parihīnaṃ, puna vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Imasmiṃyeva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle nibbatto, taṃ pana āyu parihāyamānaṃ dasavassakālaṃ patvā puna asaṅkhyeyyaṃ patvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano bhagavā loke uppannoti veditabbo.

Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sobhavatīnagare yaññadattassa brāhmaṇassa bhariyāya rūpādīhi guṇehi anuttarāya uttarāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena subhavatīuyyāne mātukucchito nikkhami. Jāyamāne pana tasmiṃ sakalajambudīpe devo kanakavassaṃ vassi. Tenassa kanakāgamanakāraṇattā 『『kanakāgamano』』ti nāmamakaṃsu. Taṃ panassa nāmaṃ anukkamena pariṇamamānaṃ koṇāgamano』』ti jātaṃ. So pana tīṇi vassasahassāni agāraṃ ajjhāvasi. Tusita-santusita-santuṭṭhanāmakā panassa tayo pāsādā ahesuṃ. Rucigattābrāhmaṇīpamukhāni soḷasa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā rucigattāya brāhmaṇiyā satthavāhe nāma putte uppanne hatthikkhandhavaragato hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tiṃsapurisasahassāni anupabbajiṃsu. So tehi parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ aggisonabrāhmaṇassa dhītāya aggisonabrāhmaṇakumāriyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye jaṭātindukena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā udumbarabodhiṃ puṇḍarīke vuttappamāṇaṃ phalavibhūtisampannaṃ dakkhiṇato upagantvā vīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā mārabalaṃ viddhaṃsetvā dasabalañāṇāni paṭilabhitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ tiṃsabhikkhusahassānaṃ upanissayasampattiṃ disvā gaganapathena gantvā sudassananagarasamīpe isipatane migadāye otaritvā tesaṃ majjhagato dhammacakkaṃ pavattesi, tadā tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahosi.

Puna sundaranagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā vīsatikoṭisahassānaṃ dhammāmataṃ pāyesi, so dutiyo abhisamayo ahosi. Attano mātaraṃ uttaraṃ pamukhaṃ katvā dasasu cakkavāḷasahassesu devatānaṃ samāgatānaṃ abhidhammapiṭakaṃ desente bhagavati dasannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

『『Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho.

2.

『『Dasa dhamme pūrayitvāna, kantāraṃ samatikkami;

Pavāhiya malaṃ sabbaṃ, patto sambodhimuttamaṃ.

3.

『『Dhammacakkaṃ pavattente, koṇāgamananāyake;

Tiṃsakoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

『『Pāṭihīraṃ karonte ca, paravādappamaddane;

Vīsatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

『『Tato vikubbanaṃ katvā, jino devapuraṃ gato;

Vasate tattha sambuddho, silāya paṇḍukambale.

6.

『『Pakaraṇe satta desento, vassaṃ vasati so muni;

Dasakoṭisahassānaṃ, tatiyābhisamayo ahū』』ti.

Tattha dasa dhamme pūrayitvānāti dasa pāramidhamme pūrayitvā. Kantāraṃ samatikkamīti jātikantāraṃ samatikkami. Pavāhiyāti pavāhetvā. Malaṃ sabbanti rāgādimalattayaṃ. Pāṭihīraṃ karonte ca, paravādappamaddaneti paravādivādappamaddane, bhagavati pāṭihāriyaṃ karonteti attho. Vikubbananti vikubbaniddhiṃ, sundaranagaradvāre yamakapāṭihāriyaṃ katvā devapuraṃ gato tattha paṇḍukambalasilāyaṃ vasi. Kathaṃ vasīti? Pakaraṇe satta desentoti tattha devānaṃ sattappakaraṇasaṅkhātaṃ abhidhammapiṭakaṃ desento vasi. Evaṃ tattha abhidhammaṃ desente bhagavati dasakoṭisahassānaṃ devānaṃ abhisamayo ahosīti attho.

Parisuddhapāramipūraṇāgamanassa koṇāgamanassapi eko sāvakasannipāto ahosi. Surindavatīnagare surindavatuyyāne viharanto bhiyyasassa rājaputtassa ca uttarassa ca rājaputtassa dvinnampi tiṃsasahassaparivārānaṃ dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya pabbājetvā tesaṃ majjhagato māghapuṇṇamāyaṃ pātimokkhaṃ uddisi. Tena vuttaṃ –

7.

『『Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

『『Tiṃsabhikkhusahassānaṃ, tadā āsi samāgamo;

Oghānamatikkantānaṃ, bhijjitānañca maccuyā』』ti.

Tattha oghānanti kāmoghādīnaṃ, catunnamoghānametaṃ adhivacanaṃ. Yassa pana te saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, tesaṃ oghānaṃ, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Catubbidhe oghe atikkantānanti attho. Bhijjitānanti etthāpi eseva nayo. Maccuyāti maccuno.

Tadā amhākaṃ bodhisatto mithilanagare pabbato nāma rājā ahosi, tadā 『『saraṇagatasabbapāṇāgamanaṃ koṇāgamanaṃ mithilanagaramanuppatta』』nti sutvā saparivāro rājā paccuggantvā vanditvā dasabalaṃ nimantetvā mahādānaṃ datvā tattha bhagavantaṃ vassāvāsatthāya yācitvā temāsaṃ sasāvakasaṅghaṃ satthāraṃ upaṭṭhahitvā pattuṇṇacīnapaṭṭakambalakoseyyadukūlakappāsikādīni mahagghāni ceva sukhumavatthāni ca suvaṇṇapādukā ceva aññañca bahuparikkhāramadāsi. Sopi naṃ bhagavā byākāsi – 『『imasmiṃyeva bhaddakappe ayaṃ buddho bhavissatī』』ti . Atha so mahāpuriso tassa bhagavato byākaraṇaṃ sutvā mahārajjaṃ pariccajitvā tasseva bhagavato santike pabbaji. Tena vuttaṃ –

9.

『『Ahaṃ tena samayena, pabbato nāma khattiyo;

Mittāmaccehi sampanno, anantabalavāhano.

10.

『『Sambuddhadassanaṃ gantvā, sutvā dhammamanuttaraṃ;

Nimantetvā sajinasaṅghaṃ, dānaṃ datvā yadicchakaṃ.

11.

『『Pattuṇṇaṃ cīnapaṭṭañca, koseyyaṃ kambalampi ca;

Suvaṇṇapādukañceva, adāsiṃ satthusāvake.

12.

『『Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

13.

『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

14.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā.

15.

『『Sabbaññutaṃ gavesanto, dānaṃ datvā naruttame;

Ohāyāhaṃ mahārajjaṃ, pabbajiṃ jinasantike』』ti.

Tattha anantabalavāhanoti bahukaṃ anantaṃ mayhaṃ balaṃ assahatthiādikaṃ vāhanañcāti attho. Sambuddhadassananti sambuddhadassanatthāya. Yadicchakanti yāvadicchakaṃ buddhappamukhaṃ saṅghaṃ catubbidhena āhārena 『『alamala』』nti pavārāpetvā, hatthena pidahāpetvāti attho. Satthusāvaketi satthuno ceva sāvakānañca adāsiṃ. Naruttameti naruttamassa. Ohāyāti pahāya pariccajitvā.

Tassa pana koṇāgamanassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro cāti dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsavassasahassāni āyu, bhariyā panassa rucigattā nāma brāhmaṇī, satthavāho nāma putto, hatthiyānena nikkhami. Tena vuttaṃ –

16.

『『Nagaraṃ sobhavatī nāma, sobho nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

17.

『『Brāhmaṇo yaññadatto ca, āsi buddhassa so pitā;

Uttarā nāma janikā, koṇāgamanassa satthuno;

22.

『『Bhiyyaso uttaro nāma, ahesuṃ aggasāvakā;

Sotthijo nāmupaṭṭhāko, koṇāgamanassa satthuno.

23.

『『Samuddā uttarā ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, udumbaroti pavuccati.

25.

『『Uccattanena so buddho, tiṃsahatthasamuggato;

Ukkāmukhe yathā kambu, evaṃ raṃsīhi maṇḍito.

26.

『『Tiṃsavassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

『『Dhammacetiṃ samussetvā, dhammadussavibhūsitaṃ;

Dhammapupphaguḷaṃ katvā, nibbuto so sasāvako.

28.

『『Mahāvilāso tassa jano, siridhammappakāsano;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha ukkāmukheti kammāruddhane. Yathā kambūti suvaṇṇanikkhaṃ viya. Evaṃ raṃsīhi maṇḍitoti evaṃ rasmīhi paṭimaṇḍito samalaṅkato. Dhammacetiṃ samussetvāti sattattiṃsabodhipakkhiyadhammamayaṃ cetiyaṃ patiṭṭhāpetvā. Dhammadussavibhūsitanti catusaccadhammapaṭākavibhūsitaṃ. Dhammapupphaguḷaṃ katvāti dhammamayapupphamālāguḷaṃ katvā. Mahājanassa vipassanācetiyaṅgaṇe ṭhitassa namassanatthāya dhammacetiyaṃ patiṭṭhāpetvā sasāvakasaṅgho satthā parinibbāyīti attho. Mahāvilāsoti mahāiddhivilāsappatto. Tassāti tassa bhagavato. Janoti sāvakajano. Siridhammappakāsanoti lokuttaradhammappakāsano so bhagavā ca sabbaṃ tamantarahitanti attho.

『『Sukhena koṇāgamano gatāsavo, vikāmapāṇāgamano mahesī;

Vane viveke sirināmadheyye, visuddhavaṃsāgamano vasittha』』.

Sesagāthāsu sabbattha pākaṭamevāti.

Koṇāgamanabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito tevīsatimo buddhavaṃso.

  1. Kassapabuddhavaṃsavaṇṇanā

Koṇāgamanassa pana bhagavato aparabhāge tassa sāsane ca antarahite tiṃsavassasahassāyukā sattā anupubbena parihāyitvā dasavassāyukā hutvā puna vaḍḍhitvā aparimitāyukā hutvā puna anupubbena parihāyitvā vīsativassasahassāyukesu sattesu jātesu anekamanussapo kassapo nāma satthā loke udapādi (su. ni. aṭṭha. āmakagandhasuttavaṇṇanā). So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā bārāṇasīnagare brahmadattassa nāma brāhmaṇassa vipulaguṇavatiyā dhanavatiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena isipatane migadāye mātukucchito nikkhami. Gottavasena panassa 『『kassapakumāro』』ti nāmamakaṃsu. So dve vassasahassāni agāraṃ ajjhāvasi. Haṃsavā yasavā sirinandoti tassa tayo pāsādā ahesuṃ. Sunandā nāma brāhmaṇippamukhāni aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sunandāya brāhmaṇiyā vijitasene nāma putte uppanne uppannasaṃvego 『『mahābhinikkhamanaṃ nikkhamissāmī』』ti cintesi. Athassa parivitakkasamanantarameva pāsādo kulālacakkamiva bhamitvā gaganatalamabbhuggantvā paramarucirakaranikaro saradasamayarajanikaro viya tārāgaṇaparivuto anekanarasataparivuto gaganatalamalaṅkaronto viya puññānubhāvaṃ pakāsento viya jananayanahadayāni ākaḍḍhento viya rukkhaggāni paraṃ sobhayamāno viya ca gantvā nigrodhabodhiṃ majjhekatvā bhūmiyaṃ patiṭṭhahi. Atha bodhisatto mahāsatto pathaviyaṃ patiṭṭhahitvā devadattaṃ arahattaddhajamādāya pabbaji. Tassa nāṭakitthiyo pāsādā otaritvā aḍḍhagāvutaṃ maggaṃ gantvā saparivārā senāsannivesaṃ katvā nisīdiṃsu. Tato itthiparicārike ṭhapetvā sahāgatā sabbe pabbajiṃsu.

Mahāpuriso kira sattāhaṃ tehi parivuto padhānacariyaṃ caritvā visākhapuṇṇamāya sunandāya nāma brāhmaṇiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye somena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā nigrodhabodhiṃ upagantvā pañcadasahatthāyāmavitthataṃ tiṇasantharaṃ santharitvā tattha nisīditvā abhisambodhiṃ pāpuṇitvā – 『『anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā』』ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ bhikkhūnaṃ koṭiyā upanissayasampattiṃ disvā gaganatalena gantvā bārāṇasiyaṃ isipatane migadāye otaritvā tehi parivuto tattha dhammacakkaṃ pavattesi . Tadā vīsatiyā koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ –

1.

『『Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro.

2.

『『Sañchaḍḍitaṃ kulamūlaṃ, bahvannapānabhojanaṃ;

Datvāna yācake dānaṃ, pūrayitvāna mānasaṃ;

Usabhova āḷakaṃ bhetvā, patto sambodhimuttamaṃ.

3.

『『Dhammacakkaṃ pavattente, kassape lokanāyake;

Vīsakoṭisahassānaṃ, paṭhamābhisamayo ahū』』ti.

Tattha sañchaḍḍitanti chaḍḍitaṃ ujjhitaṃ pariccattaṃ. Kulamūlanti kulagharaṃ, aparimitabhogakkhandhaṃ anekakoṭisahassadhanasañcayaṃ dasasatanayanabhavanasadisabhogaṃ atiduccajaṃ tiṇamiva chaḍḍitanti attho. Yācaketi yācakānaṃ datvā. Āḷakanti goṭṭhaṃ, yathā usabho goṭṭhaṃ bhinditvā yathāsukhaṃ icchitaṭṭhānaṃ pāpuṇāti, evaṃ mahāpurisopi gehabandhanaṃ bhinditvā abhisambodhiṃ pāpuṇīti attho.

Puna catumāsaṃ janapadacārikaṃ caramāne satthari dasakoṭisahassānaṃ dutiyo abhisamayo ahosi. Yadā pana sundaranagaradvāre asanarukkhamūle yamakapāṭihāriyaṃ karonto dhammaṃ desesi, tadā pañcannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi. Puna yamakapāṭihāriyaṃ katvā suraripudurabhibhavane tāvatiṃsabhavane sudhammā nāma devasabhā atthi, tattha nisīditvā attano mātaraṃ dhanavatīdeviṃ pamukhaṃ katvā dasasahassilokadhātuyā devatānaṃ anuggahakaraṇatthaṃ sattappakaraṇaṃ abhidhammapiṭakaṃ desento tīṇi devatākoṭisahassāni dhammāmataṃ pāyesi. Tena vuttaṃ –

4.

『『Catumāsaṃ yadā buddho, loke carati cārikaṃ;

Dasakoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

『『Yamakaṃ vikubbanaṃ katvā, ñāṇadhātuṃ pakittayi;

Pañcakoṭisahassānaṃ, tatiyābhisamayo ahu.

6.

『『Sudhammā devapure ramme, tattha dhammaṃ pakittayi;

Tīṇikoṭisahassānaṃ, devānaṃ bodhayī jino.

7.

『『Naradevassa yakkhassa, apare dhammadesane;

Etesānaṃ abhisamayā, gaṇanāto asaṅkhiyā』』ti.

Tattha catumāsanti cātumāse. Ayameva vā pāṭho. Caratīti acari. Yamakaṃ vikubbanaṃ katvāti yamakapāṭihāriyaṃ katvā. Ñāṇadhātunti sabbaññutaññāṇasabhāvaṃ. 『『Sabbañāṇadhātu』』ntipi vadanti. Pakittayīti mahājanassa pakāsesi. Sudhammāti tāvatiṃsabhavane sudhammā nāma sabhā atthi, tattha nisīditvāti attho. Dhammanti abhidhammaṃ.

Tadā kira ānubhāvavijitanaradevo naradevo nāma mahesakkho heṭṭhā vuttanaradevayakkho viya mahiddhiko yakkho ahosi. So jambudīpe ekasmiṃ nagare rañño yādisaṃ rūpaṃ, tādisaṃ rūpasaṇṭhānaṃ sarakuttiṃ nimminitvā taṃ rājānaṃ māretvā khāditvā sahaantepuraṃ rajjaṃ paṭipajjitvā aparimitamaṃsabhojano ahosi. So kira itthidhutto ca ahosi. Yadā pana taṃ kusalā chekā itthiyo – 『『nāyaṃ amhākaṃ rājā, amanusso eso』』ti jānanti, tadā so lajjito hutvā tā sabbā khāditvā aññaṃ nagaraṃ paṭipajjati. Evameva so naradevayakkho manusse bhakkhayanto yadā sundaranagarābhimukho agamāsi, tadā taṃ disvā nagaravāsino manussā maraṇabhayatajjitasantāsā sakanagarato nikkhamitvā tato tato palāyiṃsu. Atha te manusse palāyamāne disvā kassapadasabalo tassa naradevassa yakkhassa purato aṭṭhāsi. Naradevo evaṃ devadevaṃ ṭhitaṃ disvā vissaraṃ ghoraṃ nādaṃ naditvā bhagavato bhayaṃ uppādetuṃ asakkonto taṃ saraṇaṃ gantvā pañhaṃ pucchi. Pañhaṃ vissajjetvā taṃ dametvā dhamme desiyamāne sampattānaṃ naramarānaṃ gaṇanapathātītānaṃ abhisamayo ahosi. Tena vuttaṃ – 『『naradevassa yakkhassā』』tiādi . Tattha apare dhammadesaneti aparasmiṃ dhammadesane. Etesānanti etesaṃ. Ayameva vā pāṭho.

Tassa pana kassapabhagavato ekova sāvakasannipāto ahosi. Bārāṇasīnagare purohitaputto tisso nāma ahosi. So kassapassa bodhisattassa sarīre lakkhaṇasampattiṃ disvā pituno bhāsato sutvā – 『『nissaṃsayaṃ eso mahābhinikkhamanaṃ nikkhamitvā buddho bhavissati, etassāhaṃ santike pabbajitvā saṃsāradukkhato muccissāmī』』ti cintetvā suddhamunigaṇavantaṃ himavantaṃ gantvā tāpasapabbajjaṃ pabbaji. Tassa parivārabhūtāni vīsatitāpasasahassāni ahesuṃ. So aparabhāge 『『kassapakumāro nikkhamitvā abhisambodhiṃ anuppatto』』ti sutvā saparivāro āgantvā kassapassa bhagavato santike saparivāro ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇi. Tasmiṃ samāgame kassapo bhagavā māghapuṇṇamāyaṃ pātimokkhaṃ uddisi. Tena vuttaṃ –

8.

『『Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

『『Vīsabhikkhusahassānaṃ, tadā āsi samāgamo;

Atikkantabhavantānaṃ, hirisīlena tādina』』nti.

Tattha atikkantabhavantānanti atikkantaputhujjanasotāpannādīnaṃ, sabbesaṃ khīṇāsavānamevāti attho. Hirisīlena tādinanti hiriyā ca sīlena ca sadisānaṃ.

Tadā amhākaṃ bodhisatto jotipālo nāma māṇavo tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa sahāyo ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā tassa dhammakathaṃ sutvā tassa santike pabbaji. So āraddhavīriyo tīṇi piṭakāni uggahetvā vattapaṭipattiyā buddhasāsanaṃ sobhesi. Sopi taṃ satthā byākāsi. Tena vuttaṃ –

10.

『『Ahaṃ tadā māṇavako, jotipāloti vissuto;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

『『Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato;

Bhūmantalikkhakusalo, katavijjo anavayo.

12.

『『Kassapassa bhagavato, ghaṭikāro nāmupaṭṭhako;

Sagāravo sappatisso, nibbuto tatiye phale.

13.

『『Ādāya maṃ ghaṭīkāro, upagañchi kassapaṃ jinaṃ;

Tassa dhammaṃ suṇitvāna, pabbajiṃ tassa santike.

14.

『『Āraddhavīriyo hutvā, vattāvattesu kovido;

Na kvaci parihāyāmi, pūresiṃ jinasāsanaṃ.

15.

『『Yāvatā buddhabhaṇitaṃ, navaṅgaṃ jinasāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

16.

『『Mama acchariyaṃ disvā, sopi buddho viyākari;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

17.

『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

30.

『『Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

31.

『『Evamahaṃ saṃsaritvā, parivajjento anācaraṃ;

Dukkarañca kataṃ mayhaṃ, bodhiyāyeva kāraṇā』』ti.

Tattha bhūmantalikkhakusaloti bhūmisikkhāsu ca antalikkhesu ca joticakkācāre jotivijjāya ca kusaloti attho. Upaṭṭhakoti upaṭṭhāyako. Sappatissoti sappatissayo. Nibbutoti vinīto, vissuto vā. Tatiye phaleti nimittasattamī, tatiyaphalādhigamahetu nibbutoti attho. Ādāyāti maṃ gahetvā. Vattāvattesūti khuddakavattamahāvattesu. Kovidoti tesaṃ pūraṇe kusalo. Na kvaci parihāyāmīti kvacipi sīlesu vā samādhisamāpattiādīsu vā katthaci kutopi na parihāyāmi, sabbattha me parihāni nāma na vijjatīti dīpeti. 『『Na koci parihāyāmī』』tipi pāṭho, soyevattho.

Yāvatāti paricchedavacanametaṃ, yāvatakanti attho. Buddhabhaṇitanti buddhavacanaṃ. Sobhayinti sobhesiṃ pakāsesiṃ. Mama acchariyanti mama sammāpaṭipattiṃ aññehi asādhāraṇaṃ acchariyaṃ abbhutaṃ kassapo bhagavā disvāti attho. Saṃsaritvāti saṃsāre saṃsaritvā. Anācaranti anācāraṃ akattabbaṃ, akaraṇīyanti attho.

Tassa pana kassapassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, paramaguṇavatī dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsativassasahassāni āyu, sunandā nāmassa aggamahesī, vijitaseno nāma putto, pāsādayānena nikkhami. Tena vuttaṃ –

32.

『『Nagaraṃ bārāṇasī nāma, kikī nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

33.

『『Brāhmaṇo brahmadattova, āsi buddhassa so pitā;

Dhanavatī nāma janikā, kassapassa mahesino.

38.

『『Tisso ca bhāradvājo ca, ahesuṃ aggasāvakā;

Sabbamitto nāmupaṭṭhāko, kassapassa mahesino.

39.

『『Anuḷā uruveḷā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nigrodhoti pavuccati.

41.

『『Uccattanena so buddho, vīsatiratanuggato;

Vijjulaṭṭhīva ākāse, candova gahapūrito.

42.

『『Vīsativassasahassāni , āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

43.

『『Dhammataḷākaṃ māpayitvā, sīlaṃ datvā vilepanaṃ;

Dhammadussaṃ nivāsetvā, dhammamālaṃ vibhajjiya.

44.

『『Dhammavimalamādāsaṃ , ṭhapayitvā mahājane;

Keci nibbānaṃ patthentā, passantu me alaṅkaraṃ.

45.

『『Sīlakañcukaṃ datvāna, jhānakavacavammitaṃ;

Dhammacammaṃ pārupitvā, datvā sannāhamuttamaṃ.

46.

『『Satiphalakaṃ datvāna, tikhiṇaṃ ñāṇakuntimaṃ;

Dhammakhaggavaraṃ datvā, sīlasaṃsaggamaddanaṃ.

47.

『『Tevijjābhūsanaṃ datvāna, āveḷaṃ caturo phale;

Chaḷabhiññābharaṇaṃ datvā, dhammapupphapiḷandhanaṃ.

48.

『『Saddhammapaṇḍaracchattaṃ , datvā pāpanivāraṇaṃ;

Māpayitvābhayaṃ pupphaṃ, nibbuto so sasāvako.

49.

『『Eso hi sammāsambuddho, appameyyo durāsado;

Eso hi dhammaratano, svākkhāto ehipassiko.

50.

『『Eso hi saṅgharatano, suppaṭipanno anuttaro;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Tattha vijjulaṭṭhīvāti ghanabhāvena saṇṭhitā vijjulatā viya. Candova gahapūritoti parivesagahaparikkhito puṇṇacando viya. Dhammataḷākaṃ māpayitvāti pariyattidhammataḷākaṃ māpayitvā. Sīlaṃ datvā vilepananti catupārisuddhisīlasaṅkhātaṃ cittasantativibhūsanatthaṃ vilepanaṃ datvā . Dhammadussaṃ nivāsetvāti hirottappadhammasaṅkhātaṃ sāṭakayugaṃ nivāsetvā. Dhammamālaṃ vibhajjiyāti sattattiṃsabodhipakkhiyadhammakusumamālaṃ vibhajitvā. Vidahitvāti attho.

Dhammavimalamādāsanti vimalaṃ sotāpattimaggasaṅkhātaṃ ādāsaṃ sāvajjānavajjakusalākusaladhammasallakkhaṇatthaṃ mahājanassa dhammataḷākatīre dhammādāsaṃ ṭhapetvāti attho. Mahājaneti mahājanassa. Kecīti ye keci. Nibbānaṃ patthentāti sabbākusalamalavilayakaraṃ amatamasaṅkhatamanītikaṃ paramasantaṃ accutirasaṃ nibbānaṃ patthentā vicaranti. Te imaṃ alaṅkāraṃ vuttappakāraṃ mayā dassitaṃ passantūti attho. 『『Nibbānamabhipatthentā, passantu maṃ alaṅkara』』ntipi pāṭho, soyevattho. Alaṅkaranti rassaṃ katvā vuttaṃ.

Sīlakañcukaṃ datvānāti pañcasīladasasīlacatupārisuddhisīlamayaṃ kañcukaṃ datvā. Jhānakavacavammitanti catukkapañcakajjhānakavacabandhaṃ bandhitvā. Dhammacammaṃ pārupitvāti satisampajaññasaṅkhātadhammacammaṃ pārupitvā. Datvā sannāhamuttamanti uttamaṃ caturaṅgasamannāgataṃ vīriyasannāhaṃ datvāti attho. Satiphalakaṃ datvānāti rāgādidosāripāpanivāraṇatthaṃ catusatipaṭṭhānaphalakanivāraṇaṃ datvā. Tikhiṇaṃ ñāṇakuntimanti paṭivedhasamatthaṃ tikhiṇavipassanāñāṇakuntavantaṃ, vipassanāñāṇanisitakuntavaranti attho, kilesabalanidhanakarasamatthaṃ vā yogāvacarayodhavaraṃ ṭhapetvāti attho. Dhammakhaggavaraṃdatvāti tassa yogāvacarassa vīriyupalatalanisitadhāraṃ maggapaññāvarakhaggaṃ datvā. Sīlasaṃsaggamaddananti ariyaṃ lokuttarasīlaṃ kilesasaṃsaggamaddanatthāya, kilesanighātanatthāyāti attho.

Tevijjābhūsanaṃ datvāti tevijjāmayaṃ vibhūsanaṃ datvā. Āveḷaṃ caturo phaleti cattāri phalāni vaṭaṃsakaṃ katvā. Chaḷabhiññābharaṇanti ābharaṇatthāya alaṅkārakaraṇatthāya cha abhiññāyo datvā. Dhammapupphapiḷandhananti navalokuttaradhammasaṅkhātaṃ kusumamālaṃ katvā. Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇanti accantavisuddhaṃ vimuttisetacchattaṃ sabbākusalātapanivāraṇaṃ datvā. Māpayitvābhayaṃ pupphanti abhayapuragāminaṃ aṭṭhaṅgikamaggaṃ pupphaṃ katvāti attho.

Kassapo kira bhagavā kāsiraṭṭhe setabyanagare setabyuyyāne parinibbāyi. Dhātuyo kirassa na vikiriṃsu. Sakalajambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthaṃ ekekaṃ aḍḍhakoṭiagghanakaṃ abbhantarapūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karonto yojanubbedhaṃ thūpamakaṃsu.

『『Kassapopi bhagavā katakicco, sabbasattahitameva karonto;

Kāsirājanagare migadāye, lokanandanakaro nivasī』』ti.

Sesagāthāsu sabbattha pākaṭamevāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Kassapabuddhavaṃsavaṇṇanā niṭṭhitā.

Ettāvatā catuvīsatiyā buddhānaṃ buddhavaṃsavaṇṇanā

Sabbākārena niṭṭhitā.

  1. Gotamabuddhavaṃsavaṇṇanā

Dūrenidānakathā

『『Idāni yasmā amhākaṃ, buddhavaṃsassa vaṇṇanā;

Anukkamena sampattā, tasmāyaṃ tassa vaṇṇanā』』.

Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –

『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –

Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena 『『handa, buddhakare dhamme, vicināmi ito cito』』ti ussāhaṃ katvā 『『vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami』』nti dānapāramitādayo buddhakārakadhammā diṭṭhā, te pūrento yāva vessantarattabhāvā āgami, āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –

『『Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

『『Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kāḷakañjikā.

『『Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

『『Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

『『Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

『『Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nūpapajjare.

『『Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; apa. aṭṭha. 1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; cariyā. aṭṭha. pakiṇṇakakathā);

Te ānisaṃse adhigantvāva āgato. Evaṃ āgacchanto vessantarattabhāve ṭhito –

『『Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā』』ti. (cariyā. 1.124) –

Evaṃ mahāpathavikampanādīni mahāpuññāni katvā āyupariyosāne tato cavitvā tusitapure nibbatti.

Avidūrenidānakathā

Tusitapure vasamāneyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni uppajjanti. Seyyathidaṃ – kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha 『『vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatī』』ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – 『『mārisā, mārisā, ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi ussussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ, mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhaṃ, mārisā, bhāvetha, mātaraṃ pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā』』ti. Idaṃ kappakolāhalaṃ nāma.

『『Vassasahassassa accayena pana sabbaññubuddho loke upajjissatī』』ti lokapāladevatā – 『『ito, mārisā, vassasahassassa accayena buddho loke uppajjissatī』』ti ugghosentiyo āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma.

『『Vassasatassa accayena cakkavattirājā uppajjissatī』』ti devatā – 『『ito, mārisā, vassasatassa accayena cakkavattirājā uppajjissatī』』ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma (khu. pā. aṭṭha. 5.maṅgalapañhasamuṭṭhānakathā; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā).

Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā – 『『asuko nāma satto buddho bhavissatī』』ti ñatvā upasaṅkamitvā āyācanti, āyācamānā ca tassa pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi tā ekekacakkavāḷe catumahārāja-sakka-suyāma-santusita-sunimmita-vasavatti-mahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane uppannacutinimittassa bodhisattassa santikaṃ gantvā – 『『mārisa, tumhehi dasa pāramiyo pūritā, pūrentehi ca na sakkabrahmasampattiādikaṃ sampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana vo sabbaññutaṃ patthentehi paripūritā buddhattāya –

『『Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada』』nti. (bu. vaṃ. 1.67) –

Yāciṃsu.

Atha mahāsatto devatāhi evaṃ āyāciyamāno devatānaṃ paṭiññaṃ adatvāva kāla-dīpa-desa-kula-janettiāyuparicchedavasena pañca mahāvilokanāni vilokesi. Tattha 『『kālo nu kho, na kālo』』ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi, tesaṃ 『『aniccaṃ dukkhamanattā』』ti kathentānaṃ 『『kiṃ nāmetaṃ kathentī』』ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinnovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā pana vassasatakālo ahosi. Atha mahāsatto 『『nibbattitabbakālo』』ti kālaṃ passi.

Tato dīpaṃ olokento saparivāre cattāro mahādīpe oloketvā – 『『tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī』』ti dīpaṃ passi.

Tato 『『jambudīpo nāma mahā, dasayojanasahassaparimāṇo. Katarasmiṃ nu kho padese buddhā nibbattantī』』ti okāsaṃ olokento majjhimadesaṃ passi. 『『Kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabba』』nti niṭṭhamagamāsi.

Tato kulaṃ vilokento – 『『buddhā nāma vessakule vā suddakule vā na nibbattanti. Lokasammate pana khattiyakule vā brāhmaṇakule vā nibbattanti, etarahi khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi suddhodano nāma rājā pitā me bhavissatī』』ti kulaṃ passi.

Tato mātaraṃ vilokento – 『『buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati, kittakaṃ panassā āyūti, dasannaṃ māsānaṃ upari satta divasānī』』ti passi.

Iti imaṃ pañcavidhaṃ mahāvilokanaṃ viloketvā – 『『kālo me, mārisā, buddhabhāvāyā』』ti devānaṃ paṭiññaṃ datvā – 『『gacchatha tumhe』』ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tatra naṃ devatā – 『『ito cuto sugatiṃ gacchā』』ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ tāhi devatāhi kusalaṃ sārayamānāhi parivuto tatra vicarantova cavitvā mahāmāyāya deviyā kucchismiṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi. Mahāpurisassa pana mātu kucchismiṃ paṭisandhiggaṇhanakkhaṇe ekappahāreneva sakaladasasahassilokadhātu saṅkampi. Dvattiṃsa pubbanimittāni pāturahesuṃ.

Evaṃ gahitapaṭisandhikassa bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattassa mātu purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca sā ahosi sukhinī akilantakāyā. Bodhisattañca attano kucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbatti. Yathā pana aññā itthiyo dasa māse appatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Bodhisattamātā pana bodhisattaṃ dasa māse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātu dhammatā.

Mahāmāyāpi devī dasa māse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – 『『icchāmahaṃ, mahārāja, devadahanagaraṃ gantu』』nti. Rājā 『『sādhū』』ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā añjasaṃ samaṃ kāretvā kadalipuṇṇaghaṭakamukadhajapaṭākādīhi alaṅkārāpetvā navakanakasivikāya nisīdāpetvā mahatiyā vibhūtiyā mahatā parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnaṃ paribhogārahaṃ lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi, taṃ tasmiṃ samaye mūlato yāva aggasākhā sabbaṃ ekaphāliphullaṃ ahosi. Sākhantarehi ceva pupphantarehi ca paramaratikaramadhuramanoramavirutāhi madamuditāhi anubhuttapañcarāhi parabhatamadhukaravadhūhi upagīyamānasuranandananandanavanasadisasobhaṃ vanaṃ disvā deviyā sālavanakīḷamanubhavituṃ cittamuppajji (apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā).

『『Vibhūsitā bālajanāticālinī, vibhūsitaṅgī vaniteva mālinī;

Sadā janānaṃ nayanālimālinī, vilumpinīvātiviroci lumbinī』』.

Amaccā rañño ārocetvā deviṃ gahetvā taṃ lumbinīvanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ gantvā tassa ujusamavaṭṭakkhandhassa pupphaphalapallavasamalaṅkatassa yaṃ sākhaṃ gaṇhitukāmā ahosi, sā sālasākhā abalā janahadayalolā sayameva vilambamānā hutvā tassā karatalasmiṃ samupagatā. Atha sā taṃ sālasākhaṃ tambatuṅganakhujjalena kamaladalavattivaṭṭaṅgulinā navakanakakaṭavalayasobhinā dakkhiṇena paramaratikarena karena aggahesi. Sā taṃ sālasākhaṃ gahetvā ṭhitā asitajaladharavivaragatā bālacandalekhā viya ca aciraṭṭhitikā accipabhā viya ca nandanavanajātā devī viya ca devī virocittha. Tāvadeva cassā kammajavātā caliṃsu. Athassā sāṇipākāraṃ parikkhipitvā mahājano paṭikkami. Sā sālasākhaṃ gahetvā tiṭṭhamānāya eva tassā gabbhavuṭṭhānaṃ ahosi.

Taṅkhaṇaṃyeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya āgantvā tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā – 『『attamanā, devi, hohi, mahesakkho te putto uppanno』』ti āhaṃsu. Yathā pana aññe sattā mātukucchito nikkhamantā paṭikkūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. Bodhisatto pana dve hatthe dve pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya virocamāno mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca mātuyā ca sarīre utuṃ gāhāpesuṃ.

Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena gaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimaṃ disaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhapupphamālādīhi pūjayamānā – 『『mahāpurisa, tumhehi sadiso ettha natthi, kuto uttaritaro』』ti āhaṃsu. Evaṃ dasa disā anuviloketvā attanā sadisaṃ adisvā uttaradisābhimukho sattapadavītihārena agamāsi. Gacchanto ca pathaviyā eva gato, nākāsena. Acelakova gato, na sacelako. Daharova gato, na soḷasavassuddesiko. Mahājanassa pana ākāsena gacchanto viya alaṅkatapaṭiyatto viya ca soḷasavassuddesiko viya ca ahosi. Tato sattame pade ṭhatvā 『『aggohamasmi lokassā』』tiādikaṃ (dī. ni. 2.31; ma. ni. 3.207) āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāveti. Mahosadhattabhāve kirassa mātukucchito nikkhantamattasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato, taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā – 『『tāta, tvaṃ kiṃ gahetvā āgatosī』』ti pucchi. 『『Osadhaṃ, ammā』』ti. Iti osadhaṃ gahetvā āgatattā 『『osadhakumāro』』tvevassa nāmamakaṃsu.

Vessantarattabhāve pana mātukucchito nikkhantamattova dakkhiṇahatthaṃ pasāretvā – 『『atthi nu kho, amma, kiñci gehasmiṃ dhanaṃ, dānaṃ dassāmī』』ti vadanto nikkhami. Athassa mātā – 『『sadhane kule nibbattosi, tātā』』ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapesi.

Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Jātakkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto tasmiṃyeva samaye rāhulamātā devī ānando channo kāḷudāyī amacco kaṇḍako assarājā mahābodhirukkho catasso nidhikumbhiyo ca jātā, tattha eko gāvutappamāṇo eko aḍḍhayojanappamāṇo eko tigāvutappamāṇo eko yojanappamāṇo ahosi. Ime satta sahajātā nāma honti.

Ubhayanagaravāsino mahāpurisaṃ gahetvā kapilavatthupurameva agamaṃsu. Taṃdivasameva – 『『kapilavatthunagare suddhodanamahārājassa putto bodhimūle nisīditvā buddho bhavissatī』』ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāḷadevalo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā tuṭṭhamānasā kīḷantiyo disvā 『『kiṃkāraṇā tuṭṭhamānasā pamuditahadayā kīḷatha, mayhaṃ taṃ kāraṇaṃ kathethā』』ti pucchi. Tato devatā āhaṃsu – 『『mārisa, suddhodanarañño putto jāto, so bodhimaṇḍe nisīditvā buddho hutvā dhammacakkaṃ pavattessati, tassa 『anantarūpaṃ buddhalīḷaṃ passituṃ labhissāmā』ti iminā kāraṇena tuṭṭhamhā』』ti.

Atha tāpaso tāsaṃ devatānaṃ vacanaṃ sutvā paramadassanīyaratanāvalokato devalokato oruyha narapatinivesanaṃ pavisitvā paññatte āsane nisīdi. Tato katapaṭisanthāraṃ rājānaṃ – 『『putto kira te, mahārāja, jāto, taṃ passissāmā』』ti āha. Rājā alaṅkatapaṭiyattaṃ tanayaṃ āharāpetvā devalatāpasaṃ vandāpetuṃ abhihari. Mahāpurisassa pādā parivattitvā vijjulatā viya asitajaladharakūṭesu tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattena hi tenattabhāvena vanditabbo nāma añño natthi. Tato tāpaso uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi. Tāpaso bodhisattassa lakkhaṇasampattiṃ disvā – 『『bhavissati nu kho buddho, udāhu na bhavissatī』』ti āvajjetvā upadhārento – 『『nissaṃsayaṃ buddho bhavissatī』』ti anāgataṃsañāṇena ñatvā – 『『acchariyapuriso aya』』nti sitaṃ akāsi.

Tato 『『ahaṃ imaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no』』ti upadhārento – 『『na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī』』ti disvā – 『『evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī』』ti parodi. Manussā pana disvā – 『『amhākaṃ ayyo idāneva hasitvā puna roditumārabhi, kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī』』ti pucchiṃsu. Tāpaso āha – 『『natthetassa antarāyo, nissaṃsayena buddho bhavissatī』』ti. 『『Atha kasmā tumhe paroditthā』』ti? 『『Evarūpaṃ acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatīti attānaṃ anusocanto rodāmī』』ti āha.

Tato bodhisattaṃ pañcame divase sīsaṃ nhāpetvā – 『『nāmaṃ gaṇhissāmā』』ti rājabhavanaṃ catujjātikagandhena upalimpitvā lājapañcamāni kusumāni vikiritvā asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasate brāhmaṇe nimantetvā rājabhavane nisīdāpetvā madhupāyāsaṃ bhojetvā sakkāraṃ katvā – 『『kiṃ nu kho bhavissatī』』ti lakkhaṇāni pariggāhāpesuṃ. Tesu rāmādayo aṭṭha brāhmaṇapaṇḍitā lakkhaṇapariggāhakā ahesuṃ. Tesu satta janā dve aṅguliyo ukkhipitvā dvedhā byākariṃsu – 『『imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajamāno buddho』』ti. Tesaṃ pana sabbadaharo gottena koṇḍañño nāma brāhmaṇo bodhisattassa lakkhaṇavarasampattiṃ disvā – 『『etassa agāramajjhe ṭhānakāraṇaṃ natthi, ekanteneva vivaṭacchado buddho bhavissatī』』ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokatthasiddhikarattā siddhatthoti nāmamakaṃsu.

Atha te brāhmaṇā attano gharāni gantvā putte āmantetvā evamāhaṃsu – 『『amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ sambhāveyyāma vā no vā, tumhe pana tasmiṃ pabbajitvā sabbaññutaṃ patte tassa sāsane pabbajathā』』ti. Tato sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā. Koṇḍaññamāṇavo arogo ahosi. Tadā pana rājā tesaṃ vacanaṃ sutvā – 『『kiṃ disvā mama putto pabbajissatī』』ti te pucchi. 『『Cattāri pubbanimittāni, devā』』ti. 『『Katarañca katarañcā』』ti? 『『Jiṇṇaṃ byādhitaṃ mataṃ pabbajita』』nti. Rājā 『『ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ āgamituṃ mā adatthā』』ti vatvā kumārassa cakkhupathe jiṇṇapurisādīnaṃ āgamananivāraṇatthaṃ catūsu disāsu gāvutagāvutaṭṭhāne ārakkhaṃ ṭhapesi. Taṃdivasaṃ maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekameko ekamekaṃ puttaṃ paṭijāni – 『『ayaṃ buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma, sace buddho bhavissati, khattiyasamaṇeheva parivuto vicarissati. Sace rājā cakkavattī bhavissati, khattiyakumāreheva parivuto vicarissatī』』ti. Atha rājā mahāpurisassa paramarūpasampannā vigatasabbadosā catusaṭṭhi dhātiyo adāsi. Bodhisatto anantena parivārena mahatā sirisamudayena vaḍḍhi.

Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃdivasaṃ rājā mahatiyā vibhūtiyā mahatā parivārena nagarato nikkhamanto puttampi gahetvāva agamāsi. Kasikammaṭṭhāne eko jamburukkho paramaramaṇīyo ghanasandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari varakanakatārākhacitaṃ rattacelavitānaṃ bandhitvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānamagamāsi. Tattha rājā paramamaṅgalaṃ suvaṇṇanaṅgalaṃ gaṇhāti, amaccādayo rajatanaṅgalādīni gaṇhanti. Taṃdivasaṃ naṅgalasahassaṃ yojīyati. Bodhisattaṃ parivāretvā nisinnā dhātiyo – 『『rañño sampattiṃ passissāmā』』ti antosāṇito bahi nikkhantā.

Atha bodhisatto ito cito ca olokento kiñci adisvā sahasā uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicarantiyo thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā nivattā, tassa pana jamburukkhassa chāyā parimaṇḍalā hutvā tattheva aṭṭhāsi. Dhātito panassa 『『ayyaputto ekakovā』』ti vegena sāṇipākāraṃ ukkhipitvā pariyesantiyo sirisayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā vegena āgantvā taṃ pāṭihāriyaṃ disvā – 『『ayaṃ vo, tāta, dutiyavandanā』』ti puttaṃ vandi.

Atha mahāpuriso anukkamena soḷasavassuddesiko ahosi. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike ramma-suramma-subhanāmake tayo pāsāde kāresi. Ekaṃ navabhūmikaṃ ekaṃ sattabhūmikaṃ ekaṃ pañcabhūmikaṃ. Tayopi pāsādā ubbedhena samappamāṇā ahesuṃ. Bhūmikāsu pana nānattaṃ ahosi.

Atha rājā cintesi – 『『putto me vayappatto chattamassa ussāpetvā rajjasiriṃ passissāmī』』ti. So sākiyānaṃ paṇṇāni pahiṇi 『『putto me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano gehesu vayappattā dārikā imaṃ gehaṃ pesentū』』ti. Te rañño sāsanaṃ sutvā – 『『kumāro kevalaṃ rūpasampanno, na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā』』ti āhaṃsu. Rājā taṃ pavattiṃ sutvā puttassa santikaṃ gantvā tamatthaṃ ārocesi. Bodhisatto – 『『kiṃ sippaṃ dassetuṃ vaṭṭatī』』ti āha. 『『Sahassatthāmaṃ dhanuṃ āropetuṃ vaṭṭati, tātā』』ti. 『『Tena hi āharāpethā』』ti āha. Rājā āharāpetvā adāsi. Taṃ dhanuṃ purisasahassaṃ āropeti, purisasahassaṃ oropeti. Mahāpuriso taṃ sarāsanaṃ āharāpetvā pallaṅkena nisinnova jiyaṃ pādaṅguṭṭhake veṭhāpetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena hatthena daṇḍe gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ ropesi. Sakalanagaraṃ uppattanākārappattaṃ ahosi . 『『Kiṃ eso saddo』』ti ca vutte 『『devo gajjatī』』ti āhaṃsu. Athaññe 『『tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa sahassatthāmaṃ dhanuṃ āropetvā jiyaṃ poṭhentassa jiyappahārasaddo eso』』ti āhaṃsu. Sākiyā taṃ sutvā tāvatakeneva āraddhacittā tuṭṭhamānasā ahesuṃ.

Atha mahāpuriso – 『『kiṃ kātuṃ vaṭṭatī』』ti āha. Aṭṭhaṅgulabahalaṃ ayopaṭṭaṃ kaṇḍena vijjhituṃ vaṭṭatīti . Taṃ vijjhitvā – 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti āha. Caturaṅgulabahalaṃ asanaphalakaṃ vijjhituṃ vaṭṭatīti. Tampi vijjhitvā – 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vijjhituṃ vaṭṭatīti. Tampi vijjhitvā aññaṃ kiṃ kātuṃ vaṭṭatīti. Tato 『『vālukasakaṭānī』』ti āhaṃsu. Mahāsatto vālukasakaṭampi palālasakaṭampi vinivijjhitvā udake ekūsabhappamāṇaṃ kaṇḍaṃ pesesi thale aṭṭhausabhappamāṇaṃ. Atha naṃ 『『vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī』』ti āhaṃsu. 『『Tena hi yojanamattaṃ vātiṅgaṇaṃ bandhāpethā』』ti vatvā yojanamattake vātiṅgaṇasaññāya vālaṃ bandhāpetvā rattandhakāre meghapaṭalehi channāsu disāsu kaṇḍaṃ khipi. Taṃ gantvā yojanamattake vālaṃ phāletvā pathaviṃ pāvisi. Na kevalaṃ ettakameva, taṃdivasaṃ mahāpuriso loke vattamānaṃ sippaṃ sabbameva dassesi.

Atha sākiyā attano dhītaro alaṅkaritvā pesayiṃsu. Cattālīsasahassā nāṭakitthiyo ahesuṃ. Rāhulamātā pana devī aggamahesī ahosi. Mahāpuriso devakumāro viya surayuvatīhi parivuto narayuvatīhi parivuto nippurisehi turiyehi paricāriyamāno mahāsampattiṃ anubhavamāno utuvārena utuvārena tesu tīsu pāsādesu viharati. Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā – 『『rathaṃ yojehi uyyānabhūmiṃ passissāmī』』ti āha. So 『『sādhū』』ti paṭissuṇitvā mahārahaṃ vararucirathirakubbaravarattaṃ thirataraneminābhiṃ varakanakarajatamaṇiratanakhacitaīsāmukhaṃ navakanakarajatatārakakhacitanemipassaṃ samosaritavividhasurabhikusumadāmasassirikaṃ ravirathasadisadassanīyaṃ vararathaṃ samalaṅkaritvā sasikumudasadisavaṇṇe anilagaruḷajave ājānīye cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ taṃ rathavaramāruyha uyyānābhimukho pāyāsi.

Atha devatā 『『siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittamassa dassessāmā』』ti ekaṃ devaputtaṃ jarājajjarasarīraṃ khaṇḍadantaṃ palitakesaṃ vaṅkagattaṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto – 『『sārathi ko nāmesa puriso kesāpissa na yathā aññesa』』nti mahāpadānasutte (dī. ni. 2.43 ādayo) āgatanayeneva pucchitvā tassa vacanaṃ sutvā – 『『dhiratthu vata, bho, jāti, yatra hi nāma jātassa jarā paññāyissatī』』ti (dī. ni. 2.45, 47) saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi.

Rājā 『『kiṃkāraṇā mama putto paṭinivattī』』ti pucchi. 『『Jiṇṇapurisaṃ disvā, devā』』ti. Tato kampamānamānaso rājā aḍḍhayojane ārakkhaṃ ṭhapesi. Punekadivasaṃ bodhisatto uyyānaṃ gacchanto tāhi eva devatāhi nimmitaṃ byādhitañca purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādameva abhiruhi. Rājā pucchitvā nāṭakāni vissajjesi. 『『Pabbajjāya mānasaṃ assa bhinnaṃ karissa』』nti ārakkhaṃ vaḍḍhetvā samantato tigāvutappamāṇe padese ārakkhaṃ ṭhapesi.

Punapi bodhisatto ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ kālaṅkataṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādamabhiruhi. Rājā nivattanakāraṇaṃ pucchitvā puna ārakkhaṃ vaḍḍhetvā yojanappamāṇe padese ārakkhaṃ ṭhapesi.

Punapi bodhisatto ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā – 『『ko nāmeso, samma, sārathī』』ti sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana 『『pabbajito nāmāyaṃ devā』』ti vatvā pabbajjāya guṇaṃ tassa vaṇṇesi.

Tato bodhisatto pabbajjāya ruciṃ uppādetvā taṃdivasaṃ uyyānaṃ agamāsi. Dīghāyukā bodhisattā vassasate vassasate atikkante jiṇṇādīsu ekekaṃ addasaṃsu. Amhākaṃ pana bodhisatto appāyukakāle uppannattā catunnaṃ catunnaṃ māsānaṃ accayena uyyānaṃ gacchanto anukkamena ekekaṃ addasa. Dīghabhāṇakā panāhu – 『『cattāri nimittāni ekadivaseneva disvā agamāsī』』ti. Tattha divasabhāgaṃ kīḷitvā uyyānarasamanubhavitvā maṅgalapokkharaṇiyaṃ nhatvā atthaṅgate sūriye maṅgalasilātale nisīdi attānaṃ alaṅkārāpetukāmo. Athassa cittācāramaññāya sakkena devānamindena āṇatto vissakammo nāma devaputto āgantvā tasseva kappakasadiso hutvā dibbehi alaṅkārehi alaṅkari. Athassa sabbālaṅkārasamalaṅkatassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu brāhmaṇesu ca 『『jaya nandā』』tiādivacanehi sutamaṅgalikādīsu nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārasamalaṅkataṃ rathavaraṃ abhiruhi. Tasmiṃ samaye – 『『rāhulamātā puttaṃ vijātā』』ti sutvā suddhodanamahārājā – 『『puttassa me tuṭṭhiṃ nivedethā』』ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā – 『『rāhu jāto, bandhanaṃ jāta』』nti āha. Rājā – 『『kiṃ me putto avacā』』ti pucchitvā taṃ vacanaṃ sutvā 『『ito paṭṭhāya me nattā 『rāhulakumāro』tveva nāmaṃ hotū』』ti āha.

Bodhisattopi taṃ rathavaramāruyha mahatā parivārena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye rūpasiriyā guṇasampattiyā ca akisā kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ pavisantassa bodhisattassa rūpasiriṃ disvā sañjātapītisomanassā hutvā –

『『Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī』』ti. (dha. sa. aṭṭha. nidānakathā; dha. pa. aṭṭha. 1.sāriputtattheravatthu; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā) –

Imaṃ udānaṃ udānesi.

Bodhisatto taṃ sutvā cintesi – 『『ayaṃ me sussavanaṃ vacanaṃ sāvesi, ahañhi nibbānaṃ gavesanto vicarāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭatī』』ti. 『『Ayaṃ imissā ācariyabhāgo hotū』』ti muttāhāraṃ kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanikaṃ paramaratikaraṃ muttāhāraṃ pesesi. Sā 『『siddhatthakumāro mayi paṭibaddhahadayo hutvā paṇṇākāraṃ pesesī』』ti somanassajātā ahosi.

Bodhisattopi mahatā sirisamudayena paramaramaṇīyaṃ pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva naṃ paripuṇṇarajanikarasadisaruciravaravadanā bimbaphalasadisadasanavasanā sitavimalasamasaṃhitāviraḷavaradasanā asitanayanakesapāsā sujātañjanātinīlakuṭilabhamukā sujātahaṃsasamasaṃhitapayodharā ratikaranavakanakarajataviracitavaramaṇimekhalā parigatavipulaghanajaghanataṭā karikarasannibhoruyugalā naccagītavāditesu kusalā surayuvatisadisarūpasobhā varayuvatiyo madhuraravāni turiyāni gahetvā mahāpurisaṃ samparivāretvā ramāpayantiyo naccagītavāditāni payojayiṃsu. Bodhisatto pana kilesesu virattacittatāya naccagītādīsu anabhirato muhuttaṃ niddaṃ okkami.

Tā taṃ disvā 『『yassatthāya naccādīni mayaṃ payojema, so niddaṃ upagato, idāni kimatthaṃ kilamāmā』』ti gahitāni turiyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā ca jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo turiyabhaṇḍāni avattharitvā niddāyantiyo paggharitalālā kilinnakapolagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhā, ekaccā apagatavasanarasanā , pākaṭabībhacchasambādhaṭṭhānā, ekaccā vimuttākulasiroruhā susānarūparūpaṃ dhārayamānā sayiṃsu. Mahāsatto tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa pana alaṅkatapaṭiyattaṃ dasasatanayanabhavanasadisaṃ rucirasobhampi pāsādavaratalaṃ apaviddhamatasarīrakuṇapabharitaṃ āmakasusānamiva paramapaṭikkūlaṃ upaṭṭhāsi. Tayopi bhavā ādittabhavanasadisā hutvā upaṭṭhahiṃsu. 『『Upaddutaṃ vata, bho, upassaṭṭhaṃ vata bho』』ti ca vācaṃ pavattesi. Ativiya pabbajjāya cittaṃ nami.

So 『『ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī』』ti sirisayanato uṭṭhāya dvārasamīpaṃ gantvā – 『『ko etthā』』ti āha. Ummāre sīsaṃ katvā nipanno channo āha – 『『ahaṃ, ayyaputta, channo』』ti. Atha mahāpuriso – 『『ahaṃ ajja mahābhinikkhamanaṃ nikkhamitukāmo, na kañci paṭiveditvā sīghamekaṃ atijayaṃ sindhavaṃ kappehī』』ti. So 『『sādhu, devā』』ti assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelappadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā paramaramaṇīye bhūmibhāge ṭhitaṃ arimanthakaṃ kaṇḍakaṃ turaṅgavaraṃ disvā – 『『ajja mayā ayyaputtassa nikkhamanatthāya imameva maṅgalahayaṃ kappetuṃ vaṭṭatī』』ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi – 『『ayaṃ kappanā atigāḷhā, aññesu divasesu uyyānakīḷaṃ gamanakāle kappanā viya na hoti. Nissaṃsayaṃ ajjeva ayyaputto mahābhinikkhamanaṃ nikkhamissatī』』ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi. So nādo taṃ sakalakapilavatthupuraṃ unnādaṃ kareyya, devatā pana sannirumbhitvā na kassaci sotuṃ adaṃsu.

Bodhisatto 『『puttaṃ tāva passissāmī』』ti cintetvā ṭhitaṭṭhānato uṭṭhāya rāhulamātuyā vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati. Rāhulamātā sumanamallikādīnaṃ ambaṇamattena attippakiṇṇe varasayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā – 『『sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me abhinikkhamanassa antarāyo bhavissati. Buddho hutvāva āgantvā puttaṃ passissāmī』』ti cintetvā pāsādatalato otaritvā assassa samīpaṃ gantvā evamāha – 『『tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tāressāmī』』ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmato aṭṭhārasahattho hoti tadanurūpena ubbedhena samannāgato rūpaggajavabalasampanno sabbaseto dhotasaṅkhasadisadassanīyavaṇṇo. Tato bodhisatto varaturaṅgapiṭṭhigato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye nagarassa mahādvāraṃ sampatto.

Tadā pana rājā pubbeva bodhisattassa gamanapaṭisedhanatthāya dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kāretvā tattha bahupurise ārakkhaṃ ṭhapesi. Bodhisatto kira purisagaṇanāya koṭisatasahassassa balaṃ dhāresi, hatthigaṇanāya koṭisahassassa. Tasmā so cintesi – 『『yadi dvāraṃ na vivarīyati, ajja kaṇḍakassa piṭṭhe nisinno channaṃ vāladhiṃ gāhāpetvā tena saddhiṃyeva kaṇḍakaṃ ūrūhi nippīḷetvā aṭṭhārasahatthaṃ pākāraṃ uppatitvā atikkameyya』』nti. Channo cintesi – 『『sace dvāraṃ na ugghāpayati, ahaṃ ayyaputtaṃ khandhe katvā kaṇḍakaṃ dakkhiṇahatthena parikkhipanto upakacchake katvā uppatitvā pākāraṃ atikkamissāmī』』ti. Kaṇḍako cintesi – 『『ahaṃ dvāre avivariyamāne yathānisinnameva ayyaputtaṃ gahitavāladhinā channena saddhiṃ uppatitvā pākārassa purato patiṭṭhahissāmī』』ti. Evameva tayo purisā cintayiṃsu. Dvāre adhivatthā devatā mahādvāraṃ vivariṃsu.

Tasmiṃ khaṇe māro pāpimā 『『mahāsattaṃ nivattessāmī』』ti āgantvā gaganatale ṭhatvā āha –

『『Mā nikkhama mahāvīra, ito te sattame dine;

Dibbaṃ tu cakkaratanaṃ, addhā pātu bhavissati. –

Dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta, mārisā』』ti. Mahāpuriso āha 『『kosi tva』』nti. Ahaṃ vasavattīti.

『『Jānāmahaṃ mahārāja, mayhaṃ cakkassa sambhavaṃ;

Anatthikohaṃ rajjena, gaccha tvaṃ māra mā idha.

『『Sakalaṃ dasasahassampi, lokadhātumahaṃ pana;

Unnādetvā bhavissāmi, buddho loke vināyako』』ti. –

Āha. So tatthevantaradhāyi.

Mahāsatto ekūnattiṃsavassakāle hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā cakkavattisirinivāsabhūtā rājabhavanā nikkhamitvā āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne nagarato nikkhamitvā nagaraṃ apaloketukāmo ahosi. Vitakkasamanantarameva cassa kulālacakkaṃ viya so bhūmippadeso parivatti. Yathāṭhitova mahāsatto kapilavatthupuraṃ disvā tassiṃ bhūmippadese kaṇḍakanivattanaṃ nāma cetiyaṭṭhānaṃ dassetvā gantabbamagābhimukhaṃyeva kaṇḍakaṃ katvā pāyāsi mahatā sakkārena uḷārena sirisamudayena. Tadā mahāsatte gacchante tassa purato devatā saṭṭhi ukkāsatasahassāni dhārayiṃsu, tathā pacchato saṭṭhi dakkhiṇato saṭṭhi ukkāsatasahassāni, tathā vāmapassato. Aparā devatā surabhikusumamālādāmacandanacuṇṇacāmaradhajapaṭākāhi sakkarontiyo parivāretvā agamaṃsu. Dibbāni saṅgītāni anekāni ca turiyāni vajjiṃsu.

Iminā sirisamudayena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanikaṃ maggaṃ gantvā anomānadītīraṃ sampāpuṇi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – 『『kā nāmāyaṃ nadī』』ti? 『『Anomā nāma, devā』』ti. 『『Amhākampi pabbajjā anomā bhavissatī』』ti paṇhiyā assaṃ ghaṭṭento assassa saññaṃ adāsi. Asso ullaṅghitvā aṭṭhausabhavitthārāya nadiyā pārimatīre aṭṭhāsi. Bodhisatto assapiṭṭhito oruyha muttarāsisadise vālukāpuline ṭhatvā channaṃ āmantesi – 『『samma channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī』』ti. Channo, 『『ahampi, deva, pabbajissāmī』』ti. Bodhisatto āha – 『『na labbhā tayā pabbajituṃ, gaccheva tva』』nti tikkhattuṃ nivāretvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi – 『『ime mayhaṃ kesā samaṇasāruppā na honti, te khaggena chindissāmī』』ti dakkhiṇena hatthena paramanisitamasivaraṃ gahetvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi, kesā dvaṅgulamattā hutvā dakkhiṇato āvaṭṭamānā sīse allīyiṃsu. Tesaṃ pana kesānaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccampissa nāhosi. Bodhisatto saha moḷiyā cūḷaṃ gahetvā – 『『sacāhaṃ buddho bhavissāmi, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patatū』』ti ākāse khipi. Taṃ cūḷāmaṇibandhanaṃ yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi.

Atha sakko devarājā dibbena cakkhunā olokento yojanikena ratanacaṅkoṭakena taṃ paṭiggahetvā tāvatiṃsabhavane tiyojanaṃ sattaratanamayaṃ cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi. Yathāha –

『『Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi aggapuggalo;

Sahassanetto sirasā paṭiggahi, suvaṇṇacaṅkoṭavarena vāsavo』』ti. (ma. ni. aṭṭha. 1.222; saṃ. ni. aṭṭha. 2.2.12; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā);

Puna bodhisatto cintesi – 『『imāni kāsikavatthāni mahagghāni, na mayhaṃ samaṇasāruppānī』』ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭikāramahābrahmā ekaṃ buddhantaraṃ vināsabhāvāppattena mittabhāvena cintesi – 『『ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī』』ti.

『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanañca aṭṭhete, yuttayogassa bhikkhuno』』ti. (dī. ni. aṭṭha. 1.215; ma. ni. aṭṭha. 1.294; 2.349; a. ni. aṭṭha. 2.4.198; pārā. aṭṭha. 1.45 padabhājanīyavaṇṇanā; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā; mahāni. aṭṭha. 206) –

Ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Mahāpuriso arahaddhajaṃ nivāsetvā uttamaṃ pabbajjāvesaṃ gahetvā sāṭakayugalaṃ ākāse khipi. Taṃ mahābrahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ cetiyaṃ katvā taṃ anto pakkhipitvā ṭhapesi. Atha naṃ mahāsatto – 『『channa, mama vacanena mātāpitūnaṃ ārogyaṃ vadehī』』ti vatvā uyyojesi. Tato channo mahāpurisaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇanto ṭhatvā – 『『natthi dāni mayhaṃ puna sāmino dassana』』nti cakkhupathamassa vijahanto viyogadukkhamadhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā suraripudurabhibhavane tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Tassa uppatti vimalatthavilāsiniyā vimānavatthuṭṭhakathāya gahetabbā. Channassa paṭhamaṃ ekova soko ahosi. So kaṇḍakassa kālakiriyāya dutiyena sokena pīḷiyamāno rodanto paridevanto dukkhena agamāsi.

Bodhisattopi pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattheva sattāhaṃ pabbajjāsukhena vītināmetvā tato pacchā sañjhāppabhānurañjitasaliladharasaṃvuto saradasamaye paripuṇṇarajanikaro viya kāsāvavarasaṃvuto ekakopi anekajanaparivuto viya virocamāno taṃ vanavāsimigapakkhīnaṃ nayanāmatapānamiva karonto ekacaro sīho viya narasīho mattamātaṅgavilāsagāmī samassāsento viya vasundharaṃ pādatalehi ekadivaseneva tiṃsayojanikaṃ maggaṃ gantvā uttuṅgataraṅgabhaṅgaṃ asaṅgaṃ gaṅgaṃ nadiṃ uttaritvā ratanajutivisaravirājitavararucirarājagahaṃ rājagahaṃ nāma nagaraṃ pāvisi. Pavisitvā ca pana sapadānaṃ piṇḍāya cari. Sakalaṃ pana taṃ nagaraṃ bodhisattassa rūpadassanena dhanapālake paviṭṭhe taṃ nagaraṃ viya asurinde paviṭṭhe devanagaraṃ viya saṅkhobhamagamāsi. Piṇḍāya carante mahāpurise nagaravāsino manussā mahāsattassa rūpadassanena sañjātapītisomanassā jātavimhitā bodhisattassa rūpadassanāvajjitahadayā ahesuṃ.

Tesaṃ manussānaṃ aññataro aññataramevamāha – 『『kinnu yaṃ, bho, rāhubhayena nigūḷhakiraṇajālo puṇṇacando manussalokamāgato』』ti. Tamañño sitaṃ katvā evamāha – 『『kiṃ kathesi, samma, kadā nāma tayā puṇṇacando manussalokamāgato diṭṭhapubbo, nanu esa kusumaketukāmadevo vesantaramādāya amhākaṃ mahārājassa nāgarānañca paramalīḷāvibhūtiṃ disvā kīḷitumāgato』』ti. Tamañño sitaṃ katvā evamāha – 『『kiṃ, bho, tvaṃ ummattosi, nanu kāmo issarakodhahutāsanaparidaḍḍhasarīro surapatidasasatanayano eso amarapurasaññāya idhāgato』』ti! Tamañño īsakaṃ hasitvā – 『『kiṃ vadesi, bho, te pubbāparavirodhaṃ, kuto panassa dasasatanayanāni, kuto vajiraṃ, kuto erāvaṇo. Addhā brahmā esa brāhmaṇajanaṃ pamattaṃ ñatvā vedavedaṅgādīsu niyojanatthāya āgato』』ti. Te sabbepi apasādetvā añño paṇḍitajātiko evamāha – 『『nevāyaṃ puṇṇacando , na ca kāmadevo, nāpi dasasatanayano, na cāpi brahmā, sabbalokanāyako satthā esa acchariyamanusso』』ti.

Evaṃ sallapantesu eva nāgaresu rājapurisā gantvā taṃ pavattiṃ rañño bimbisārassa ārocesuṃ – 『『deva, devo vā gandhabbo vā udāhu nāgarājā vā yakkho vā ko nu vā amhākaṃ nagare piṇḍāya caratī』』ti. Rājā taṃ sutvā uparipāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutacittajāto rājapurise āṇāpesi – 『『gacchatha, bhaṇe, taṃ vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gamissati, sace nāgarājā bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī』』ti.

Mahāpurisopi santindriyo santamānaso rūpasobhāya mahājanassa nayanāni ākaḍḍhento viya yugamattaṃ pekkhamāno missakabhattaṃ yāpanamattaṃ saṃharitvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāya puratthābhimukho nisīditvā āhāraṃ paccavekkhitvā nibbikāro paribhuñji. Tato rājapurisā gantvā taṃ pavattiṃ rañño ārocesuṃ. Tato dūtavacanaṃ sutvā magadhādhipati rājā bālajanehi duranusāro merumandārasāro sattasāro bimbisāro bodhisattassa guṇassavaneneva sañjātadassanakutūhalo vegena nagarato nikkhamitvā paṇḍavapabbatābhimukho gantvā yānā oruyha bodhisattassa santikaṃ gantvā tena katānuñño bandhujanasinehasītale silātale nisīditvā bodhisattassa iriyāpathe pasīditvā katapaṭisanthāro nāmagottādīni pucchitvā bodhisattassa sabbaṃ issariyaṃ niyyātesi. Bodhisatto – 『『mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi. Ahañhi paramābhisambodhiṃ patthayanto nikkhanto』』ti āha. Rājā anekappakārena yācantopi tassa cittaṃ alabhitvā – 『『addhā buddho bhavissati, buddhabhūtena pana tayā paṭhamaṃ mama vijitaṃ āgantabba』』nti vatvā nagaraṃ paviṭṭho.

『『Atha rājagahaṃ vararājagahaṃ, nararājavare nagaraṃ tu gate;

Girirājavaro munirājavaro, migarājagato sugatopi gato』』.

Atha bodhisatto anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā aṭṭha samāpattiyo nibbattetvā – 『『nāyaṃ maggo bodhiyā』』ti taṃ samāpattibhāvanaṃ analaṅkaritvā mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā – 『『ramaṇīyo vatāyaṃ bhūmibhāgo』』ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Lakkhaṇapariggāhakabrāhmaṇānaṃ cattāro puttā koṇḍañño brāhmaṇo cāti ime pañca janā paṭhamaṃyeva pabbajitā gāmanigamarājadhānīsu bhikkhācariyaṃ carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ – 『『idāni buddho bhavissati, idāni buddho bhavissatī』』ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Bodhisattopi – 『『koṭippattaṃ dukkaraṃ karissāmī』』ti ekatilataṇḍulādīhi vītināmesi. Sabbasopi āhārupacchedaṃ akāsi. Devatāpi lomakūpehi dibbojaṃ upahārayamānā pakkhipiṃsu.

Athassa tāya nirāhāratāya paramakisabhāvappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi, dvattiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Atha bodhisatto dukkarakārikāya antaṃ gantvā – 『『nāyaṃ maggo bodhiyā』』ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari. Athassa dvattiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyo suvaṇṇavaṇṇo ahosi. Atha pañcavaggiyā bhikkhū taṃ disvā – 『『ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmanigamarājadhānīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āhariyamāno kiṃ sakkhissati, bāhulliko esa padhānavibbhanto, kiṃ no iminā』』ti mahāpurisaṃ pahāya bārāṇasiyaṃ isipatanaṃ agamaṃsu.

Atha mahāpuriso visākhapuṇṇamāya uruvelāyaṃ senānigame senākuṭumbikassa gehe nibbattā sujātā nāma dārikā ahosi . Tāya sampasādanajātāya dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā suvaṇṇapātiṃ gahetvā nerañjarāya paṭisotaṃ khipitvā kāḷanāgarājaṃ supantaṃ bodhesi. Atha bodhisatto nerañjarātīre surabhikusumasamalaṅkate nīlobhāse manorame sālavane divāvihāraṃ katvā sāyanhasamaye devatāhi alaṅkatena maggena bodhirukkhābhimukho pāyāsi. Devanāgayakkhasiddhādayo dibbehi mālāgandhavilepanehi pūjayiṃsu. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā asitañjanagirisaṅkāsaṃ ācarantamiva dinakarajālaṃ sakahadayamiva karuṇāsītalaṃ sītacchāyaṃ vividhavihagagaṇasampātavirahitaṃ mandamāruteritāya ghanasākhāya samalaṅkataṃ naccantamiva pītiyā rañjamānamiva ca tarugaṇānaṃ virocamānavijayatarumassatthabodhirukkhamūlamupagantvā assatthadumarājaṃ tikkhattuṃ padakkhiṇaṃ katvā pubbuttaradisābhāge ṭhito tāni tiṇāni agge gahetvā cālesi. Tāvadeva cuddasahattho pallaṅko ahosi. Tāni ca tiṇāni cittakārena lekhāgahitāni viya ahesuṃ. Bodhisatto tattha cuddasahatthe tiṇasanthare tisandhipallaṅkaṃ ābhujitvā caturaṅgasamannāgatavīriyaṃ adhiṭṭhahitvā suvaṇṇapīṭhe ṭhapitarajatakkhandhaṃ viya ca paññāsahatthaṃ bodhikkhandhaṃ piṭṭhito katvā upari maṇichattena viya bodhisākhāhi dhāriyamāno nisīdi. Suvaṇṇavaṇṇe panassa cīvare bodhiaṅkurā patamānā suvaṇṇapaṭṭe pavāḷā viya nikkhittā virocayiṃsu.

Bodhisatte pana tattha nisinneyeva vasavattimāro devaputto – 『『siddhatthakumāro mama visayamatikkamitukāmo, na dānāhamatikkamitumassa dassāmī』』ti mārabalassa tamatthaṃ ārocetvā mārabalamādāya nikkhami. Sā kira mārasenā mārassa purato dvādasayojanā ahosi, tathā dakkhiṇato ca vāmapassato ca, pacchato pana cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā ahosi. Yassā pana unnadantiyā saddo navayojanasahassato paṭṭhāya pathaviundriyanasaddo viya suyyati. Tasmiṃ samaye sakko devarājā vijayuttaraṃ nāma saṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko ahosi. Pañcasikho gandhabbadevaputto tigāvutāyataṃ beḷuvapaṇḍuvīṇaṃ ādāya vādayamāno maṅgalayuttāni gītāni gāyamāno aṭṭhāsi. Suyāmo devarājā tigāvutāyataṃ saradasamayarajanikarasassirikaṃ dibbacāmaraṃ gahetvā mandaṃ mandaṃ bījayamāno aṭṭhāsi. Brahmā ca sahampati tiyojanavitthataṃ dutiyamiva puṇṇacandaṃ setacchattaṃ bhagavato uddhaṃ dhāretvā aṭṭhāsi. Mahākāḷopi nāgarājā asītiyā nāganāṭakasahassehi parivuto thutisaṅgītāni pavattento mahāsattaṃ namassamāno aṭṭhāsi. Dasasu cakkavāḷasahassesu devatāyo nānāvidhehi surabhikusumadāmadhūpacuṇṇādīhi pūjayamānā sādhukāraṃ pavattayamānā aṭṭhaṃsu.

Atha māro devaputto diyaḍḍhayojanasatikaṃ himagirisikharasadisaṃ paramaruciradassanaṃ girimekhalaṃ nāma ratanakhacitavaravāraṇaṃ arivāraṇavāraṇaṃ abhiruhitvā bāhusahassaṃ māpetvā aggahitaggahaṇena nānāvudhāni aggahāpesi. Māraparisāpi asipharasusarasattisabalā samussitadhanumusala-phāla-saṅku-kunta-tomara-upala-laguḷa-valaya-kaṇaya-kappaṇa-cakkakaṭakadhārāruru- sīha-khagga-sarabha-varāha-byaggha-vānaroraga-majjārolūkavadanā mahiṃsa-pasada-turaṅga-diradādivadanā ca nānābhīmavirūpabībhacchakāyā manussayakkhapisācasadisakāyā ca mahāsattaṃ bodhisattaṃ bodhimūle nisinnaṃ ajjhottharamānā gantvā parivārayitvā mārassa sandesaṃ samudikkhamānā aṭṭhāsi.

Tato mārabale bodhimaṇḍamupasaṅkamanteyeva tesaṃ sakkādīnaṃ ekopi ṭhātuṃ nāsakkhi. Sammukhasammukhaṭṭhāneneva palāyiṃsu. Sakko pana devarājā taṃ vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā palāyitvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi. Mahābrahmā setacchattaṃ cakkavāḷakoṭiyaṃ ṭhapetvā brahmalokameva agamāsi. Kāḷo nāgarājā sabbanāṭakāni chaḍḍetvā pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā hatthena mukhaṃ pidahitvā nipajji. Ekadevatāpi tattha ṭhātuṃ samatthā nāma nāhosi. Mahāpuriso pana suññavimāne mahābrahmā viya ekakova nisīdi. 『『Idāni māro āgamissatī』』ti paṭhamameva anekarūpāni aniṭṭhāni dunnimittāni pāturahesuṃ.

『『Pamattabandhussa ca yuddhakāle, tilokabandhussa ca vattamāne;

Ukkā samantā nipatiṃsu ghorā, dhūmandhakārā ca disā ahesuṃ.

『『Acetanāyampi sacetanā yathā, gatā viyogaṃ patineva kāminī;

Lateva vātābhihatā sasāgarā, pakampi nānāsadharā dharā mahī.

『『Ahesumuddhūtajalā samuddā, vahiṃsu najjo paṭilomameva;

Kūṭāni nānātarusaṅghaṭāni, bhetvā girīnaṃ pathaviṃ bhajiṃsu.

『『Pavāyi vāto pharuso samantā, nighaṭṭasaddo tumulo ahosi;

Bhajittha ghoraṃ ravirandhakāraṃ, kabandharūpaṃ gagane carittha.

『『Evaṃpakāraṃ asivaṃ aniṭṭhaṃ, ākāsagaṃ bhūmigatañca ghoraṃ;

Anekarūpaṃ kira dunnimittaṃ, ahosi mārāgamane samantā.

『『Taṃ devadevaṃ abhihantukāmaṃ, kāmaṃ tu disvā pana devasaṅghā;

Hāhāti saddaṃ anukampamānā, akaṃsu saddhiṃ amaraṅganāhi.

『『Pacchāpi passiṃsu sudantarūpaṃ, disāvidisāsu palāyamānaṃ;

Saantakaṃ taṃ sabalaṃ anekaṃ, hatthe ca tharū ca pātā tayiṃsu.

『『Vihaṅgamānaṃ garuḷova majjhe, majjhe migānaṃ paramova sīho;

Mahāyaso mārabalassa majjhe, visārado vītabhayo nisīdi』』.

Atha māro – 『『siddhatthaṃ bhiṃsāpetvā palāpessāmī』』ti vātavassaṃ paharaṇavassaṃ pāsāṇavassaṃ puna aṅgārakukkuḷavālukakalalandhakāravuṭṭhīhi navahi māraiddhīhi bodhisattaṃ palāpetuṃ asakkonto kuddhamānaso – 『『kiṃ, bhaṇe, tiṭṭhatha, imaṃ siddhatthamasiddhatthaṃ karotha, gaṇhatha hanatha chindatha bandhatha na muñcatha palāpethā』』ti māraparisaṃ āṇāpetvā sayañca girimekhalassa khandhe nisīditvā ekena karena saraṃ bhamayanto bodhisattaṃ upasaṅkamitvā – 『『bho siddhattha, uṭṭhaha pallaṅkā』』ti āha. Māraparisāpi mahāsattassa atighoraṃ pīḷamakāsi. Atha mahāpuriso – 『『kadā te pūritā, māra, pallaṅkatthāya pāramī』』tiādīni vacanāni vatvā dakkhiṇahatthaṃ pathaviṃ ninnāmesi. Taṅkhaṇaññeva cuddasasahassādhikāni dasasatasahassayojanabahalāni pathavisandhārakāni vātudakāni paṭhamaṃ kampetvā tadantaraṃ catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī chadhā pakampittha. Upari ākāse anekasahassāni vijjulatā ca asanī ca phaliṃsu. Atha girimekhaladirado jaṇṇukena pati. Māro girimekhalakkhandhe nisinno bhūmiyaṃ pati. Māraparisāpi disāvidisāsu bhusamuṭṭhi viya vikiriṃsu.

Atha mahāpurisopi taṃ samāraṃ mārabalaṃ khantimettāvīriyapaññādīnaṃ attano pāramīnamānubhāvena viddhaṃsetvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā paccūsasamaye sabbabuddhānaṃ āciṇṇe paccayākāre ñāṇaṃ otāretvā ānāpānacatutthajjhānaṃ nibbattetvā tameva pādakaṃ katvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā adhigatena catutthamaggena sabbakilese khepetvā sabbabuddhaguṇe paṭivijjhitvā sabbabuddhāciṇṇaṃ –

『『Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-154) –

Udānaṃ udānesi.

Santikenidānakathā

Udānaṃ udānetvā nisinnassa bhagavato etadahosi – 『『ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ayaṃ me pallaṅko vijayapallaṅko maṅgalapallaṅko, ettha me nisinnassa yāva saṅkappo na paripuṇṇo, na tāva ito vuṭṭhahissāmī』』ti anekakoṭisatasahassasaṅkhā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ – 『『atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī』』ti (mahāva. 1).

Athekaccānaṃ devatānaṃ – 『『ajjāpi tāva nūna siddhatthassa kattabbakiccaṃ atthi. Pallaṅkasmiñhi ālayaṃ na vijahatī』』ti parivitakko udapādi. Atha satthā devatānaṃ vitakkaṃ ñatvā tāsaṃ vitakkūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Evaṃ iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā – 『『imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha』』nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamanaṭṭhānaṃ pallaṅkañca bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.

Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.

Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ vicinanto sattāhaṃ vītināmesi, taṃ pana ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ.

Evaṃ bhagavā bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tatrāpi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi.

Satthā tattha sattāhaṃ vītināmetvā mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyā viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno tattha sattāhaṃ vītināmetvā rājāyatanamūlaṃ upasaṅkami. Tatthapi vimuttisukhaṃ paṭisaṃvediyamānova sattāhaṃ nisīdi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare bhagavato neva mukhadhovanaṃ na sarīrapaṭijagganaṃ nāhārakiccaṃ ahosi, phalasukheneva vītivattesi. Atha sattasattāhamatthake ekūnapaññāsatime divase sakkena devānamindena upanītena nāgalatādantakaṭṭhena ca anotattadahodakena ca mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.

Tasmiṃ samaye tapussabhallikā nāma dve vāṇijā ñātisālohitāya devatāya satthu āhāradāne ussāhitā manthañca madhupiṇḍikañca ādāya – 『『paṭiggaṇhātu bhagavā imaṃ āhāraṃ anukampaṃ upādāyā』』ti satthāraṃ upasaṅkamitvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva devadattiyassa pattassa antarahitattā – 『『na kho tathāgatā hatthesu āhāraṃ paṭiggaṇhanti, kimhi nu kho ahaṃ imaṃ paṭiggaṇheyya』』nti cintesi. Athassa bhagavato ajjhāsayaṃ viditvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye cattāro patte upanāmesuṃ. Bhagavā te paṭikkhipi. Puna muggavaṇṇe silāmaye cattāro patte upanāmesuṃ. Bhagavā tesaṃ catunnampi devaputtānaṃ anukampaṃ upādāya paṭiggahetvā ekībhāvaṃ upanetvā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanamakāsi. Te dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ.

Atha satthā puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva adhigatassa dhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – 『『adhigato kho myāyaṃ dhammo』』tiādinā (dī. ni. 2.64; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7) paresaṃ dhammaṃ adesetukāmatākārappatto parivitakko udapādi. Atha brahmā sahampati 『『nassati vata bho loko, vinassati vata bho loko』』ti (dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) dasasu cakkavāḷasahassesu sakkasuyāmasantusitanimmānaratiparanimmitavasavattimahābrahmāno ca gahetvā satthu santikaṃ āgantvā – 『『desetu, bhante, bhagavā dhamma』』ntiādinā (dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) nayena dhammadesanaṃ āyāci.

Atha satthā tassa paṭiññaṃ datvā – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti cintento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā – 『『bahūpakārā kho me pañcavaggiyā bhikkhū』』ti pañcavaggiye ārabbha manasikāraṃ katvā – 『『kahaṃ nu kho te etarahi viharantī』』ti āvajjento – 『『bārāṇasiyaṃ isipatane migadāye』』ti ñatvā – 『『tattha gantvā dhammacakkaṃ pavattessāmī』』ti katipāhaṃ bodhimaṇḍasāmanteyeva piṇḍāya caranto viharitvā āsāḷhipuṇṇamiyaṃ bārāṇasiṃ gamissāmī』』ti pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipajji. Antarāmagge haṭṭhatupagaṃ upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃdivasaṃyeva sāyanhasamaye isipatanaṃ agamāsi.

Pañcavaggiyā pana tathāgataṃ dūratova āgacchantaṃ disvā – 『『ayaṃ, āvuso, samaṇo gotamo paccayabāhullāya āvatto paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati, imassa abhivādanādīni na karissāma, āsanamattaṃ pana paññāpeyyāmā』』ti katikaṃ akaṃsu. Bhagavā tesaṃ cittācāraṃ ñatvā sabbasattesu anodhissakavasena pharaṇasamatthaṃ mettacittaṃ saṃkhipitvā odhissakavasena mettacittena phari. Te bhagavato mettacittena phuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā abhivādanādīni sabbakiccāni akaṃsu. Vitthārakathā vinayamahāvaggādīsu vuttanayeneva veditabbā.

Atha bhagavā attano buddhabhāvaṃ te ñāpetvā paññattavarabuddhāsane nisīditvā uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiye there āmantetvā dhammacakkappavattanasuttantaṃ desesi. Tesu aññāsikoṇḍañño desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Tena vuttaṃ –

1.

『『Ahametarahi sambuddho, gotamo sakyavaḍḍhano;

Padhānaṃ padahitvāna, patto sambodhimuttamaṃ.

2.

『『Brahmunā yācito santo, dhammacakkaṃ pavattayiṃ;

Aṭṭhārasannaṃ koṭīnaṃ, paṭhamābhisamayo ahū』』ti.

Tattha ahanti attānaṃ niddisati. Etarahīti asmiṃ kāle. Sakyavaḍḍhanoti sākiyakulavaḍḍhano. 『『Sakyapuṅgavo』』tipi pāṭho. Padhānanti vīriyaṃ vuccati. Padahitvānāti ghaṭetvā vāyamitvā, dukkarakārikaṃ katvāti attho. Aṭṭhārasannaṃ koṭīnanti bārāṇasiyaṃ isipatane migadāye dhammacakkappavattanasuttantakathāya aññāsikoṇḍaññattherappamukhānaṃ aṭṭhārasannaṃ brahmakoṭīnaṃ paṭhamābhisamayo ahosīti attho.

Idāni bhagavā atītaṃ kathetvā anāgataṃ abhisamayaṃ kathento –

3.

『『Tato parañca desente, naradevasamāgame;

Gaṇanāya na vattabbo, dutiyābhisamayo ahū』』ti. – ādimāha;

Tattha naradevasamāgameti tato aparena samayena mahāmaṅgalasamāgame dasasu cakkavāḷasahassesu devamanussānaṃ majjhe maṅgalasuttapariyosāne (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) gaṇanapathaṃ vītivattānaṃ naradevānaṃ. Dutiyābhisamayo ahūti hessatīti attho. Anāgatavacane vattabbe sotapatitattā 『『ahū』』ti atītavacanaṃ vuttaṃ, kālavipariyāyavasena vā. Esa nayo ito paresu īdisesu vacanesu ca. Puna rāhulovādasuttantadesanāya (ma. ni. 3.416 ādayo) gaṇanapathavītivatte satte abhisamayāmatapānaṃ pāyesi. Ayaṃ tatiyābhisamayo. Tena vuttaṃ –

4.

『『Idhevāhaṃ etarahi, ovadiṃ mama atrajaṃ;

Gaṇanāya na vattabbo, tatiyābhisamayo ahū』』ti.

Bhagavato kira ekova sāvakasannipāto ahosi. Uruvelakassapādīnaṃ jaṭilānaṃ sahassaṃ, dvinnaṃ aggasāvakānaṃ aḍḍhattiyasatānīti imesaṃ aḍḍhateḷasasatānaṃ sannipāto ahosi. Tena vuttaṃ –

5.

『『Ekosi sannipāto me, sāvakānaṃ mahesinaṃ;

Aḍḍhateḷasasatānaṃ, bhikkhūnāsi samāgamo』』ti.

Tattha ekosīti ekova āsi. Aḍḍhateḷasasatānanti mama sāvakānaṃ paññāsādhikānaṃ dvādasasatānaṃ. Bhikkhūnāsīti bhikkhūnaṃ āsi . Tesaṃ pana majjhagato bhagavā caturaṅgasannipāte pātimokkhaṃ uddisi.

Atha bhagavā attano pavattiṃ dassento –

6.

『『Virocamāno vimalo, bhikkhusaṅghassa majjhago;

Dadāmi patthitaṃ sabbaṃ, maṇīva sabbakāmado』』ti. – ādimāha;

Tattha virocamānoti anantabuddhasiriyā virocamāno. Vimaloti vigatarāgādikilesamalo. Maṇīva sabbakāmadoti cintāmaṇi viya sabbakāmadado ahampi icchitaṃ patthitaṃ sabbaṃ lokiyalokuttarasukhavisesaṃ demīti attho.

Idāni patthitapatthanaṃ dassento –

7.

『『Phalamākaṅkhamānānaṃ, bhavacchandajahesinaṃ;

Catusaccaṃ pakāsemi, anukampāya pāṇina』』nti. – ādimāha;

Tattha phalanti sotāpattiphalādikaṃ catubbidhaṃ phalaṃ. Bhavacchandajahesinanti bhavataṇhāpahāyinaṃ, bhavataṇhaṃ pajahitukāmānaṃ. Anukampāyāti anuddayāya.

  1. Idāni catusaccappakāsane, abhisamayaṃ dassento 『『dasavīsasahassāna』』nti ādimāha.

Tattha dasavīsasahassānanti dasasahassānañca vīsatisahassānañca. Ekadvinnantiādinā nayenāti attho. Navamadasamagāthā uttānatthāva.

11-12. Ekādasamadvādasamagāthāsu idānetarahīti ubhopi ekatthā, veneyyavasena purisapuggalā viya vuttā. Atha vā idānīti mayi uppanne. Etarahīti mayi dhammaṃ desente. Apattamānasāti appattaarahattaphalā. Ariyañjasanti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Thomayantāti pasaṃsantā. Bujjhissantīti anāgate catusaccadhammaṃ paṭivijjhissantīti attho. Saṃsārasaritanti saṃsārasāgaraṃ.

Idāni attano jātanagarādiṃ dassento –

13.

『『Nagaraṃ kapilavatthu me, rājā suddhodano pitā;

Mayhaṃ janettikā mātā, māyādevīti vuccati.

14.

『『Ekūnatiṃsavassāni, agāraṃ ajjhahaṃ vasiṃ;

Rammo surammo subhako, tayo pāsādamuttamā.

15.

『『Cattālīsasahassāni, nāriyo samalaṅkatā;

Bhaddakañcanā nāma nārī, rāhulo nāma atrajo.

16.

『『Nimitte caturo disvā, assayānena nikkhamiṃ;

Chabbassaṃ padhānacāraṃ, acariṃ dukkaraṃ ahaṃ.

17.

『『Bārāṇasiyaṃ isipatane, cakkaṃ pavattitaṃ mayā;

Ahaṃ gotamasambuddho, saraṇaṃ sabbapāṇinaṃ.

18.

『『Kolito upatisso ca, dve bhikkhū aggasāvakā;

Ānando nāmupaṭṭhāko, santikāvacaro mama;

Khemā uppalavaṇṇā ca, bhikkhunī aggasāvikā.

19.

『『Citto hatthāḷavako ca, aggupaṭṭhākupāsakā;

Nandamātā ca uttarā, aggupaṭṭhākupāsikā.

20.

『『Ahaṃ assatthamūlamhi, patto sambodhimuttamaṃ;

Byāmappabhā sadā mayhaṃ, soḷasahatthamuggatā.

21.

『『Appaṃ vassasataṃ āyu, idānetarahi vijjati;

Tāvatā tiṭṭhamānohaṃ, tāremi janataṃ bahuṃ.

22.

『『Ṭhapayitvāna dhammukkaṃ, pacchimaṃ janabodhanaṃ;

Ahampi na cirasseva, saddhiṃ sāvakasaṅghato;

Idheva parinibbissaṃ, aggīvāhārasaṅkhayā』』ti. – ādimāha;

Mama pana rammasurammasubhanāmakā tayo pāsādā navabhūmikasattabhūmikapañcabhūmikā, cattālīsasahassā nāṭakitthiyo, yasodharā nāma mama aggamahesī , sohaṃ cattāro nimitte disvā assayānena mahābhinikkhamanaṃ nikkhamiṃ. Tato chabbassāni padhānaṃ padahitvā visākhapuṇṇamāya uruvelāyaṃ senānigame senākuṭumbikassa dhītāya sampasādajātāya sujātāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ katvā sāyanhasamaye sotthiyena nāma tiṇahārakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā assatthabodhirukkhamūlaṃ upagantvā tattha mārabalaṃ viddhaṃsetvā sambodhiṃ pattosmīti sabbaṃ byākāsi.

Tattha saddhiṃ sāvakasaṅghatoti saddhiṃ sāvakasaṅghena. Parinibbissanti parinibbāyissāmi. Aggīvāhārasaṅkhayāti aggi viya indhanakkhayena yathā aggi nirupādāno nibbāyati, evaṃ ahampi nirupādāno parinibbāyissāmīti attho.

23-4.

Tāni ca atulatejānīti aggasāvakayugādīni tāni asadisatejāni. Imāni cadasabalānīti etāni ca sārīradasabalāni guṇadhāraṇo dehoti chaasādhāraṇañāṇādiguṇadharo ayaṃ deho ca. Tamantarahissantīti sabbāni etāni vuttappakārāni antaradhāyissanti vinassissanti. Nanu rittā sabbasaṅkhārāti ettha nanūti ayaṃ anumatiatthe nipāto. Rittāti niccasāradhuvasārarahitattā tucchā, sabbameva pana saṅkhataṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ hutvā abhāvato aniccaṃ, uppādādipaṭipīḷitattā dukkhaṃ, avasavattanato anattā. Tasmā saṅkhāresu lakkhaṇattayaṃ āropetvā vipassanaṃ vaḍḍhetvā amatamasaṅkhataṃ accutaṃ nibbānaṃ adhigacchatha. Ayaṃ vo amhākaṃ anusāsanī idaṃ amhākaṃ sāsanaṃ appamādena sampādethāti. Desanāpariyosāne kira devatānaṃ koṭisatasahassassa anupādāya āsavehi cittāni vimucciṃsu. Sesamaggaphalesu patiṭṭhitā pana gaṇanapathaṃ vītivattā ahesuṃ.

Evaṃ bhagavā kappanāmajātiādivavatthitaṃ sakalampi buddhavaṃsaṃ ākāse ratanacaṅkame caṅkamantova kathetvā ñātijanaṃ vandāpetvā ākāsato otaritvā paññattavarabuddhāsane nisīdi. Evaṃ nisinne pana bhagavati lokanāthe sikhāppatto ñātisamāgamo ahosi. Sabbe ekaggacittā nisīdiṃsu . Tato mahāmegho pokkharavassaṃ vassi. Taṅkhaṇe udakaṃ heṭṭhā viravantaṃ gacchati. Temetukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā hutvā – 『『aho acchariyaṃ, aho abbhuta』』nti kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā satthā – 『『na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassi, atītepi vassī』』ti imissā aṭṭhuppattiyā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Sā dhammadesanā sātthikā jātā. Tato bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya

Gotamabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pañcavīsatimo buddhavaṃso.

  1. Buddhapakiṇṇakakathā

1-18.

『『Aparimeyyito kappe, caturo āsuṃ vināyakā』』tiādikā aṭṭhārasagāthā saṅgītikārakehi ṭhapitā nigamanagāthāti veditabbā. Sesagāthāsu sabbattha pākaṭamevāti.

Vemattakathā

Imasmiṃ pana sakalepi buddhavaṃse niddiṭṭhānaṃ pañcavīsatiyā buddhānaṃ aṭṭha vemattāni veditabbāni. Katamāni aṭṭha? Āyuvemattaṃ, pamāṇavemattaṃ, kulavemattaṃ, padhānavemattaṃ, rasmivemattaṃ, yānavemattaṃ, bodhivemattaṃ, pallaṅkavemattanti.

Tattha āyuvemattaṃ nāma keci dīghāyukā honti keci appāyukā. Tathā hi dīpaṅkaro koṇḍañño anomadassī padumo padumuttaro atthadassī dhammadassī siddhattho tissoti ime nava buddhā vassasatasahassāyukā ahesuṃ. Maṅgalo sumano sobhito nārado sumedho sujāto piyadassī phussoti ime aṭṭha buddhā navutivassasahassāyukā ahesuṃ. Revato vessabhū cāti ime dve buddhā saṭṭhivassasahassāyukā ahesuṃ. Vipassī bhagavā asītivassasahassāyukā ahosi. Sikhī kakusandho koṇāgamano kassapoti ime cattāro buddhā yathākkamena sattaticattālīsatiṃsavīsavassasahassāyukā ahesuṃ. Amhākaṃ pana bhagavato vassasataṃ āyuppamāṇaṃ ahosi. Upacitapuññasambhārānaṃ dīghāyukasaṃvattaniyakammasamupetānampi buddhānaṃ yugavasena āyuppamāṇaṃ appamāṇaṃ ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ āyuvemattaṃ nāma.

Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkara-revata-piyadassī-atthadassī-dhammadassī-vipassībuddhānaṃ asītihatthubbedhaṃ sarīrappamāṇaṃ ahosi. Koṇḍañña-maṅgala-nārada-sumedhānaṃ aṭṭhāsītihatthubbedho kāyo ahosi. Sumanassa navutihatthubbedhaṃ sarīraṃ ahosi. Sobhita-anomadassī-paduma-padumuttara-phussabuddhānaṃ aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi. Sujāto paṇṇāsahatthubbedhasarīro ahosi. Siddhattha-tissa-vessabhuno saṭṭhihatthubbedhā ahesuṃ. Sikhī sattatihatthubbedho ahosi. Kakusandha-koṇāgamana-kassapā yathākkamena cattālīsatiṃsavīsatihatthubbedhā ahesuṃ. Amhākaṃ bhagavā aṭṭhārasahatthubbedho ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ pamāṇavemattaṃ nāma.

Kulavemattaṃ nāma keci khattiyakule nibbattiṃsu keci brāhmaṇakule. Tathā hi kakusandhakoṇāgamanakassapasammāsambuddhā brāhmaṇakule nibbattiṃsu. Dīpaṅkarādigotamabuddhapariyantā dvāvīsati buddhā khattiyakuleyeva nibbattiṃsu. Ayaṃ pañcavīsatiyā buddhānaṃ kulavemattaṃ nāma.

Padhānavemattaṃ nāma dīpaṅkara-koṇḍañña-sumana-anomadassī-sujātasiddhattha-kakusandhānaṃ dasamāsikā padhānacariyā. Maṅgala-sumedhatissa sikhīnaṃ aṭṭhamāsikā. Revatassa sattamāsikā. Sobhitassa cattāro māsā. Padumaatthadassī vipassīnaṃ aḍḍhamāsikā. Nārada-padumuttara-dhammadassī-kassapānaṃ sattāhāni . Piyadassī-phussa-vessabhū koṇāgamanānaṃ chamāsikā. Amhākaṃ buddhassa chabbassāni padhānacariyā ahosi. Ayaṃ padhānavemattaṃ nāma.

Rasmivemattaṃ nāma maṅgalassa kira sammāsambuddhassa sarīrasmi dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Padumuttarabuddhassa dvādasayojanikā ahosi. Vipassissa bhagavato sattayojanikā ahosi. Sikhissa tiyojanappamāṇā. Kakusandhassa dasayojanikā. Amhākaṃ bhagavato samantato byāmappamāṇā. Sesānaṃ aniyatā ahosi. Ayaṃ rasmivemattaṃ nāma ajjhāsayapaṭibaddhaṃ, yo yattakaṃ icchati, tassa sarīrappabhā tattakaṃ pharati, paṭividdhaguṇe pana kassaci vemattaṃ nāma natthi. Ayaṃ rasmivemattaṃ nāma.

Yānavemattaṃ nāma keci hatthiyānena keci assayānena keci rathapada-pāsāda-sivikādīsu aññatarena nikkhamanti. Tathā hi dīpaṅkara-sumana-sumedha-phussa-sikhī-koṇāgamanā hatthiyānena nikkhamiṃsu. Koṇḍañña-revata-paduma-piyadassī-vipassī-kakusandhā rathayānena. Maṅgala-sujāta-atthadassī-tissa-gotamā assayānena. Anomadassīsiddhatthavessabhuno sivikāyānena. Nārado padasā nikkhami. Sobhita-padumuttara-dhammadassī-kassapā pāsādena nikkhamiṃsu. Ayaṃ yānavemattaṃ nāma.

Bodhivemattaṃ nāma dīpaṅkarassa bhagavato kapītanarukkho bodhi; koṇḍaññassa bhagavato sālakalyāṇirukkho , maṅgala-sumana-revata-sobhitānaṃ nāgarukkho, anomadassissa ajjunarukkho, padumanāradānaṃ mahāsoṇarukkho, padumuttarassa salalarukkho, sumedhassa nīpo, sujātassa veḷu, piyadassino kakudho, atthadassissa campakarukkho, dhammadassissa rattakuravakarukkho, siddhatthassa kaṇikārarukkho, tissassa asanarukkho, phussassa āmalakarukkho, vipassissa pāṭalirukkho, sikhissa puṇḍarīkarukkho, vessabhussa sālarukkho, kakusandhassa sirīsarukkho, koṇāgamanassa udumbararukkho, kassapassa nigrodho, gotamassa assatthoti ayaṃ bodhivemattaṃ nāma.

Pallaṅkavemattaṃ nāma dīpaṅkara-revata-piyadassī-atthadassī-dhammadassī-vipassīnaṃ tepaṇṇāsahatthapallaṅkā ahesuṃ; koṇḍañña-maṅgala-nārada-sumedhānaṃ sattapaṇṇāsahatthā; sumanassa saṭṭhihattho pallaṅko ahosi; sobhita-anomadassī-paduma-padumuttara-phussānaṃ aṭṭhattiṃsahatthā, sujātassa dvattiṃsahattho, siddhattha-tissa-vessabhūnaṃ cattālīsahatthā, sikhissa dvattiṃsahattho , kakusandhassa chabbīsatihattho, koṇāgamanassa vīsatihattho, kassapassa pannarasahattho, gotamassa cuddasahattho pallaṅko ahosi. Ayaṃ pallaṅkavemattaṃ nāma. Imāni aṭṭha vemattāni nāma.

Avijahitaṭṭhānakathā

Sabbabuddhānaṃ pana cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānañhi bodhipallaṅko avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṃ isipatane migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamakkapādaṭṭhānaṃ avijahitameva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni avijahitāneva honti. Vihāro pana khuddakopi mahantopi hoti. Vihāro na vijahatiyeva, nagaraṃ pana vijahati.

Sahajātapariccheda-nakkhattaparicchedakathā

Aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca dīpesuṃ. Amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero channo kaṇḍako assarājā nidhikumbho mahābodhi kāḷudāyīti imāni satta sahajātāni. Ayaṃ sahajātaparicchedo. Mahāpuriso pana uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca. Māghanakkhattena tassa sāvakasannipāto ca āyusaṅkhāravosajjanañca ahosi. Assayujanakkhattena devorohaṇaṃ. Ayaṃ nakkhattaparicchedoti.

Sadhammatākathā

Idāni pana sabbesaṃ buddhānaṃ sādhāraṇadhammataṃ pakāsayissāma. Sabbabuddhānaṃ samattiṃsavidhā dhammatā. Seyyathidaṃ – pacchimabhavikabodhisattassa sampajānassa mātukucchiokkamanaṃ, mātukucchiyaṃ pallaṅkena nisīditvā bahimukholokanaṃ, ṭhitāya bodhisattamātuyā vijāyanaṃ, araññeyeva mātukucchito nikkhamanaṃ, kañcanapaṭṭesu patiṭṭhitapādānaṃ uttarābhimukhānaṃ sattapadavītihārānaṃ gantvā catuddisaṃ oloketvā sīhanādanadanaṃ, cattāri nimittāni disvā jātamattaputtānaṃ mahāsattānaṃ mahābhinikkhamanaṃ, arahaddhajamādāya pabbajitvā sabbaheṭṭhimena paricchedena sattāhaṃ padhānacariyā, sambodhiṃ pāpuṇanadivase pāyāsabhojanaṃ, tiṇasanthare nisīditvā sabbaññutaññāṇādhigamo, ānāpānassatikammaṭṭhānaparikammaṃ, mārabalaviddhaṃsanaṃ, bodhipallaṅkeyeva tisso vijjā ādiṃ katvā asādhāraṇañāṇādiguṇapaṭilābho, sattasattāhaṃ bodhisamīpeyeva vītināmanaṃ, mahābrahmuno dhammadesanatthāya āyācanaṃ, isipatane migadāye dhammacakkappavattanaṃ, māghapuṇṇamāya caturaṅgikasannipāte pātimokkhuddeso, jetavanaṭṭhāne nibaddhavāso, sāvatthinagaradvāre yamakapāṭihāriyakaraṇaṃ, tāvatiṃsabhavane abhidhammadesanā, saṅkassanagaradvāre devalokato otaraṇaṃ satataṃ phalasamāpattisamāpajjanaṃ, dvīsu vāresu veneyyajanāvalokanaṃ, uppanne vatthumhi sikkhāpadapaññāpanaṃ uppannāya aṭṭhuppattiyā jātakakathanaṃ, ñātisamāgame buddhavaṃsakathanaṃ, āgantukehi bhikkhūhi paṭisanthārakaraṇaṃ, nimantitānaṃ vuṭṭhavassānaṃ anāpucchā agamanaṃ, divase divase purebhattapacchābhattapaṭhamamajjhimapacchimayāmakiccakaraṇaṃ, parinibbānadivase maṃsarasabhojanaṃ, catuvīsatikoṭisatasahassasamāpattiyo samāpajjitvā parinibbānanti imā samattiṃsa sabbabuddhānaṃ dhammatāti.

Anantarāyikadhammakathā

Sabbabuddhānaṃ cattāro anantarāyikā dhammā. Katame cattāro? Buddhānaṃ uddissa abhihaṭānaṃ catunnaṃ paccayānaṃ na sakkā kenaci antarāyo kātuṃ. Buddhānaṃ āyuno na sakkā kenaci antarāyo kātuṃ. Vuttañhetaṃ – 『『aṭṭhānametaṃ anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyyā』』ti (cūḷava. 342). Buddhānaṃ dvattiṃsamahāpurisalakkhaṇānaṃ asītiyā anubyañjanānañca na sakkā kenaci antarāyo kātuṃ. Buddharaṃsīnaṃ na sakkā kenaci antarāyo kātunti. Ime cattāro anantarāyikā dhammā nāmāti.

Nigamanakathā

Ettāvatā gatā siddhiṃ, buddhavaṃsassa vaṇṇanā;

Suvaṇṇapadaviññātavicittanayasobhitā.

Porāṇaṭṭhakathāmaggaṃ, pāḷiatthappakāsakaṃ;

Ādāyeva katā buddha-vaṃsassaṭṭhakathā mayā.

Papañcatthaṃ vivajjetvā, madhuratthassa sabbaso;

Sampakāsanato tasmā, madhuratthappakāsinī.

Kāvīrajalasampāta-paripūtamahītale;

Kāvīrapaṭṭane ramme, nānānārinarākule.

Kārite kaṇhadāsena, saṇhavācena sādhunā;

Vihāre vividhākāra-cārupākāragopure.

Chāyāsalilasampanne, dassanīye manorame;

Hatadujjanasambādhe, pavivekasukhe sive.

Tattha pācīnapāsāda-tale paramasītale;

Vasatā buddhavaṃsassa, mayā saṃvaṇṇanā katā.

Yathā buddhavaṃsassa saṃvaṇṇanāyaṃ, gatā sādhu siddhiṃ vinā antarāyaṃ;

Tathā dhammayuttā janānaṃ vitakkā, vināvantarāyena siddhiṃ vajantu.

Imaṃ buddhavaṃsassa saṃvaṇṇanaṃ me, karontena yaṃ patthitaṃ puññajātaṃ;

Sadā tassa devānubhāvena loko, dhuvaṃ santamaccantamatthaṃ payātaṃ.

Vinassantu rogā manussesu sabbe, pavassantu devāpi vassantakāle;

Sukhaṃ hotu niccaṃ varaṃ nārakāpi, pisācāpayātā pipāsā bhavantu.

Surā accharānaṃ gaṇādīhi saddhiṃ, ciraṃ devaloke sukhaṃ cānubhontu;

Ciraṃ ṭhātu dhammo munindassa loke, sukhaṃ lokapālā mahiṃ pālayantu.

Garūhi gītanāmena, buddhadattoti vissuto;

Thero katvā aṭṭhakathaṃ, madhuratthavilāsiniṃ.

Potthakaṃ ṭhapayitvemaṃ, parampare hitāvahaṃ;

Aciraṭṭhitabhāvena, aho maccuvasaṃ gato.

Iti bhāṇavāravasena chabbīsatibhāṇavārā, ganthavasena pañcasatādhikachasahassaganthā, akkharavasena tisahassādhikāni dvesatasahassakkharāni.

Antarāyaṃ vinā esā, yathā niṭṭhaṃ upāgatā;

Tathā sijjhantu saṅkappā, sattānaṃ dhammanissitāti.

Iti madhuratthavilāsinī nāma

Buddhavaṃsa-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Cariyāpiṭaka-aṭṭhakathā

Ganthārambhakathā

Cariyā sabbalokassa, hitā yassa mahesino;

Acinteyyānubhāvaṃ taṃ, vande lokagganāyakaṃ.

Vijjācaraṇasampannā, yena nīyanti lokato;

Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ.

Sīlādiguṇasampanno, ṭhito maggaphalesu yo;

Vande ariyasaṅghaṃ taṃ, puññakkhettaṃ anuttaraṃ.

Vandanājanitaṃ puññaṃ, iti yaṃ ratanattaye;

Hatantarāyo sabbattha, hutvāhaṃ tassa tejasā.

Imasmiṃ bhaddakappasmiṃ, sambhatā yā sudukkarā;

Ukkaṃsapāramippattā, dānapāramitādayo.

Tāsaṃ sambodhicariyānaṃ, ānubhāvavibhāvanaṃ;

Sakkesu nigrodhārāme, vasantena mahesinā.

Yaṃ dhammasenāpatino, sabbasāvakaketuno;

Lokanāthena cariyā-piṭakaṃ nāma desitaṃ.

Yaṃ khuddakanikāyasmiṃ, saṅgāyiṃsu mahesayo;

Dhammasaṅgāhakā satthu, hetusampattidīpanaṃ.

Tassa sambodhisambhāra-vibhāganayayogato;

Kiñcāpi dukkarā kātuṃ, atthasaṃvaṇṇanā mayā.

Saha saṃvaṇṇanaṃ yasmā, dharate satthu sāsanaṃ;

Pubbācariyasīhānaṃ, tiṭṭhateva vinicchayo.

Tasmā taṃ avalambitvā, ogāhitvā ca sabbaso;

Jātakānupanissāya, porāṇaṭṭhakathānayaṃ.

Nissitaṃ vācanāmaggaṃ, suvisuddhamanākulaṃ;

Mahāvihāravāsīnaṃ, nipuṇatthavinicchayaṃ.

Nītaneyyatthabhedā ca, pāramī paridīpayaṃ;

Karissāmi taṃ cariyā-piṭakassatthavaṇṇanaṃ.

Iti ākaṅkhamānassa, saddhammassa ciraṭṭhitiṃ;

Vibhajantassa tassatthaṃ, nisāmayatha sādhavoti.

Tattha cariyāpiṭakanti kenaṭṭhena cariyāpiṭakaṃ? Atītāsu jātīsu satthu cariyānubhāvappakāsinī pariyattīti katvā, pariyattiattho hi ayaṃ piṭakasaddo, 『『mā piṭakasampadānenā』』tiādīsu (a. ni. 3.66) viya. Atha vā yasmā sā pariyatti tasseva satthu purimajātīsu cariyānaṃ ānubhāvappakāsanena bhājanabhūtā, tasmāpi 『『cariyāpiṭaka』』nti vuccati, bhājanatthopi hi piṭakasaddo niddiṭṭho 『『atha puriso āgaccheyya, kudālapiṭakaṃ ādāyā』』tiādīsu (ma. ni. 1.228; a. ni. 3.70) viya. Taṃ panetaṃ cariyāpiṭakaṃ vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ. Dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ. Suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navasu sāsanaṅgesu gāthāsaṅgahaṃ.

『『Dvāsīti buddhato gaṇhiṃ, dvesahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino』』ti. (theragā. 1027) –

Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipayadhammakkhandhasaṅgahaṃ. Vaggato akittivaggo, hatthināgavaggo, yudhañjayavaggoti vaggattayasaṅgahaṃ. Cariyato akittivagge dasa, hatthināgavagge dasa, yudhañjayavagge pañcadasāti pañcatiṃsacariyāsaṅgahaṃ. Tīsu vaggesu akittivaggo ādi, cariyāsu akitticariyā. Tassāpi –

『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Etthantare yaṃ caritaṃ, sabbaṃ taṃ bodhipācana』』nti. –

Ayaṃ gāthā ādi. Tassa ito pabhuti anukkamena atthasaṃvaṇṇanā hoti.

Ganthārambhakathā niṭṭhitā.

Nidānakathā

Sā panāyaṃ atthasaṃvaṇṇanā yasmā dūrenidānaṃ, avidūrenidānaṃ, santikenidānanti imāni tīṇi nidānāni dassetvā vuccamānā suṇantehi samudāgamato paṭṭhāya suṭṭhu viññātā nāma hoti. Tasmā tesaṃ nidānānaṃ ayaṃ vibhāgo veditabbo.

Dīpaṅkaradasabalassa pādamūlasmiñhi katābhinīhārassa mahābodhisattassa yāva tusitabhavane nibbatti, tāva pavatto kathāmaggo dūrenidānaṃ nāma. Tusitabhavanato paṭṭhāya yāva bodhimaṇḍe sabbaññutaññāṇappatti, tāva pavatto kathāmaggo avidūrenidānaṃ nāma. Mahābodhimaṇḍato pana paṭṭhāya yāva paccuppannavatthu, tāva pavatto kathāmaggo santikenidānaṃ nāma. Imesu tīsu nidānesu yasmā dūrenidānaavidūrenidānāni sabbasādhāraṇāni, tasmā tāni jātakaṭṭhakathāyaṃ (jā. aṭṭha. 1.dūrenidānakathā) vitthāritanayeneva vitthārato veditabbāni. Santikenidāne pana atthi visesoti tiṇṇampi nidānānaṃ ayamādito paṭṭhāya saṅkhepakathā.

Dīpaṅkarassa bhagavato pādamūle katābhinīhāro bodhisattabhūto lokanātho attano abhinīhārānurūpaṃ samattiṃsapāramiyo pūretvā, sabbaññutaññāṇasambhāraṃ matthakaṃ pāpetvā, tusitabhavane nibbatto buddhabhāvāya uppattikālaṃ āgamayamāno, tattha yāvatāyukaṃ ṭhatvā tato cuto sakyarājakule paṭisandhiṃ gahetvā anantena parihārena mahantena sirisobhaggena vaḍḍhamāno anukkamena yobbanaṃ patvā ekūnatiṃse vayasmiṃ katamahābhinikkhamano, chabbassāni mahāpadhānaṃ padahitvā, vesākhapuṇṇamāyaṃ bodhirukkhamūle nisinno sūriye anatthaṅgamiteyeva mārabalaṃ vidhamitvā purimayāme pubbenivāsaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme diyaḍḍhakilesasahassaṃ khepetvā, anuttaraṃ sammāsambodhimabhisambujjhi.

Tato tattheva sattasattāhe vītināmetvā, āsāḷhipuṇṇamāyaṃ bārāṇasiṃ gantvā isipatane migadāye aññāsikoṇḍaññappamukhā aṭṭhārasa brahmakoṭiyo dhammāmataṃ pāyento, dhammacakkaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) pavattetvā, yasādike veneyye arahatte patiṭṭhāpetvā, te sabbeva saṭṭhi arahante lokānuggahāya vissajjetvā, uruvelaṃ gacchanto kappāsikavanasaṇḍe tiṃsa bhaddavaggiye sotāpattiphalādīsu patiṭṭhāpetvā, uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā, tehi parivuto rājagahanagarūpacāre laṭṭhivanuyyāne nisinno bimbisārappamukhe dvādasanahute brāhmaṇagahapatike sāsane otāretvā, magadharājena kārite veḷuvanavihāre viharati.

Athevaṃ bhagavati veḷuvane viharante sāriputtamoggallānesu aggasāvakaṭṭhāne ṭhapitesu sāvakasannipāte jāte, suddhodanamahārājā 『『putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ nissāya veḷuvane viharatī』』ti sutvā dasapurisasahassaparivāre, anukkamena dasa amacce pesesi 『『puttaṃ me idhānetvā dassethā』』ti. Tesu rājagahaṃ gantvā satthu dhammadesanāya arahatte patiṭṭhitesu kāḷudāyittherena rañño adhippāye ārocite bhagavā vīsatisahassakhīṇāsavaparivuto rājagahato nikkhamitvā saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi sampāpuṇi. Sakyarājāno 『『amhākaṃ ñātiseṭṭhaṃ passissāmā』』ti sannipatitvā nigrodhārāmaṃ bhagavato ca bhikkhusaṅghassa ca vasanayoggaṃ kāretvā, gandhapupphādihatthā paccuggamanaṃ katvā, satthāraṃ nigrodhārāmaṃ pavesesuṃ. Tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā mānatthaddhā satthu paṇipātaṃ nākaṃsu. Bhagavā tesaṃ ajjhāsayaṃ oloketvā mānaṃ bhañjitvā te dhammadesanāya bhājane kātuṃ abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya, kaṇḍambarukkhamūle katapāṭihāriyasadisaṃ yamakapāṭihāriyaṃ akāsi. Rājā taṃ acchariyaṃ disvā 『『ayaṃ loke aggapuggalo』』ti vandi. Raññā pana vandite te ṭhātuṃ nāma na sakkonti, sabbepi sākiyā vandiṃsu.

Tadā kira bhagavā yamakapāṭihāriyaṃ karonto lokavivaraṇapāṭihāriyampi akāsi – yasmiṃ vattamāne manussā manussaloke yathāṭhitā yathānisinnāva cātumahārājikato paṭṭhāya yāva akaniṭṭhabhavanā sabbe deve tattha tattha attano bhavane kīḷante dibbānubhāvena jotante mahatiṃ dibbasampattiṃ anubhavante santāni samāpattisukhāni anubhavante aññamaññaṃ dhammaṃ sākacchante ca buddhānubhāvena attano maṃsacakkhunāva passanti. Tathā heṭṭhāpathaviyaṃ aṭṭhasu mahānirayesu, soḷasasu ca ussadanirayesu, lokantaraniraye cāti tattha tattha mahādukkhaṃ anubhavamāne satte passanti. Dasasahassilokadhātuyaṃ devā mahaccadevānubhāvena tathāgataṃ upasaṅkamitvā acchariyabbhutacittajātā pañjalikā namassamānā payirupāsanti, buddhaguṇapaṭisaṃyuttā gāthāyo udāharantā thomenti apphoṭenti hasanti pītisomanassaṃ pavedenti. Yaṃ sandhāya vuttaṃ –

『『Bhummā mahārājikā tāvatiṃsā, yāmā ca devā tusitā ca nimmitā;

Paranimmitā yepi ca brahmakāyikā, ānanditā vipulamakaṃsu ghosa』』nti. (bu. vaṃ. 1.6)

Tadā hi dasabalo 『『atulaṃ attano buddhabalaṃ dassessāmī』』ti mahākaruṇāya samussāhito ākāse dasasahassacakkavāḷasamāgame caṅkamaṃ māpetvā, dvādasayojanavitthate sabbaratanamaye caṅkame ṭhito yathāvuttaṃ devamanussanayanavihaṅgānaṃ ekanipātabhūtamacchariyaṃ anaññasādhāraṇaṃ buddhānaṃ samādhiñāṇānubhāvadīpanaṃ pāṭihāriyaṃ dassetvā, puna tasmiṃ caṅkame caṅkamanto veneyyānaṃ ajjhāsayānurūpaṃ acinteyyānubhāvāya anopamāya buddhalīḷāya dhammaṃ desesi. Tena vuttaṃ –

『『Na hete jānanti sadevamānusā, buddho ayaṃ kīdisako naruttamo;

Iddhibalaṃ paññābalañca kīdisaṃ, buddhabalaṃ lokahitassa kīdisaṃ.

『『Na hete jānanti sadevamānusā, buddho ayaṃ edisako naruttamo;

Iddhibalaṃ paññābalañca edisaṃ, buddhabalaṃ lokahitassa edisaṃ.

『『Handāhaṃ dassayissāmi, buddhabalamanuttaraṃ;

Caṅkamaṃ māpayissāmi, nabhe ratanamaṇḍita』』nti. (bu. vaṃ. 1.3-5);

Evaṃ tathāgate attano buddhānubhāvadīpanaṃ pāṭihāriyaṃ dassetvā dhammaṃ desente āyasmā dhammasenāpati sāriputto rājagahe gijjhakūṭapabbate ṭhito dibbacakkhunā passitvā, tena buddhānubhāvasandassanena acchariyabbhutacittajāto 『『handāhaṃ bhiyyosomattāya buddhānubhāvaṃ lokassa pākaṭaṃ karissāmī』』ti sañjātaparivitakko attano parivārabhūtānaṃ pañcannaṃ bhikkhusatānaṃ tamatthaṃ ārocetvā iddhiyā ākāsena tāvadeva āgantvā saparivāro bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalamañjaliṃ sirasi paggayha tathāgatassa mahābhinīhāraṃ pāramiparipūraṇañca pucchi. Bhagavā taṃ kāyasakkhiṃ katvā tattha sannipatitamanussānañceva dasasahassacakkavāḷadevabrahmānañca attano buddhānubhāvaṃ paridīpayanto buddhavaṃsaṃ desesi. Tena vuttaṃ –

『『Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ.

『『Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā dhīra, patthitā bodhimuttamā.

『『Dānaṃ sīlañca nekkhammaṃ, paññā vīriyañca kīdisaṃ;

Khanti saccamadhiṭṭhānaṃ, mettupekkhā ca kīdisā.

『『Dasa pāramī tayā dhīra, kīdisī lokanāyaka;

Kathaṃ upapāramī puṇṇā, paramatthapāramī kathaṃ.

『『Tassa puṭṭho viyākāsi, karavīkamadhuragiro;

Nibbāpayanto hadayaṃ, hāsayanto sadevaka』』nti. (bu. vaṃ. 1.74-78);

Evaṃ bhagavatā buddhavaṃse desite āyasmā dhammasenāpati 『『aho buddhānaṃ hetusampadā, aho samudāgamasampatti, aho mahābhinīhārasamijjhanā, dukkaraṃ vata bhagavatā kataṃ ettakaṃ kālaṃ evaṃ pāramiyo pūrentena, evaṃvidhassa bodhisambhārasambharaṇassa anucchavikameva cetaṃ phalaṃ, yadidaṃ sabbaññutā balesu ca vasībhāvo evaṃmahiddhikatā evaṃmahānubhāvatā』』ti buddhaguṇārammaṇaṃ ñāṇaṃ pesesi. So anaññasādhāraṇaṃ bhagavato sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ hiriottappaṃ saddhāvīriyaṃ satisampajaññaṃ sīlavisuddhi diṭṭhivisuddhi samathavipassanā tīṇi kusalamūlāni tīṇi sucaritāni tayo sammāvitakkā tisso anavajjasaññāyo tisso dhātuyo cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā cattāro ariyamaggā cattāri ariyaphalāni catasso paṭisambhidā catuyoniparicchedakañāṇāni cattāro ariyavaṃsā cattāri vesārajjañāṇāni pañca padhāniyaṅgāni pañcaṅgiko sammāsamādhi pañcindriyāni pañca balāni pañca nissaraṇiyā dhātuyo pañca vimuttāyatanañāṇāni pañca vimuttiparipācanīyā dhammā cha sāraṇīyā dhammā cha anussatiṭṭhānāni cha gāravā cha nissaraṇiyā dhātuyo cha satatavihārā cha anuttariyāni cha nibbedhabhāgiyā saññā cha abhiññā cha asādhāraṇañāṇāni satta aparihāniyā dhammā satta ariyadhanāni satta bojjhaṅgā satta sappurisadhammā satta niddasavatthūni satta saññā satta dakkhiṇeyyapuggaladesanā satta khīṇāsavabaladesanā aṭṭha paññāpaṭilābhahetudesanā aṭṭha sammattāni aṭṭha lokadhammātikkamā aṭṭha ārambhavatthūni aṭṭha akkhaṇadesanā aṭṭha mahāpurisavitakkā aṭṭha abhibhāyatanadesanā aṭṭha vimokkhā nava yonisomanasikāramūlakā dhammā nava pārisuddhipadhāniyaṅgāni nava sattāvāsadesanā nava āghātappaṭivinayā nava paññā nava nānattadesanā nava anupubbavihārā dasa nāthakaraṇā dhammā dasa kasiṇāyatanāni dasa kusalakammapathā dasa sammattāni dasa ariyavāsā dasa asekkhā dhammā dasa ratanāni dasa tathāgatabalāni ekādasa mettānisaṃsā dvādasa dhammacakkākārā terasa dhutaṅgaguṇā cuddasa buddhañāṇāni pañcadasa vimuttiparipācanīyā dhammā soḷasavidhā ānāpānassatī soḷasa aparampariyā dhammā aṭṭhārasa buddhadhammā ekūnavīsati paccavekkhaṇañāṇāni catucattālīsa ñāṇavatthūni paññāsa udayabbayañāṇāni paropaṇṇāsa kusaladhammā sattasattati ñāṇavatthūni catuvīsatikoṭisatasahassasamāpattisañcāritamahāvajirañāṇaṃ anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādike acinteyyānubhāve buddhaguṇe dhammanvayato anugacchanto anussaranto neva antaṃ, na pamāṇaṃ passi. Thero hi attanopi nāma guṇānaṃ antaṃ vā pamāṇaṃ vā āvajjento na passati, so bhagavato guṇānaṃ pamāṇaṃ kiṃ passissati? Yassa yassa hi paññā mahatī ñāṇaṃ visadaṃ, so so buddhaguṇe mahantato saddahati, iti thero bhagavato guṇānaṃ pamāṇaṃ vā paricchedaṃ vā apassanto 『『mādisassa nāma sāvakapāramiñāṇe ṭhitassa buddhaguṇā ñāṇena paricchindituṃ na sakkā, pageva itaresaṃ. Aho acinteyyā aparimeyyabhedā mahānubhāvā sabbaññuguṇā, kevalaṃ panete ekassa buddhañāṇasseva sabbaso gocarā, nāññesaṃ. Kathetuṃ pana sammāsambuddhehipi vitthārato na sakkāyevā』』ti niṭṭhamagamāsi. Vuttañhetaṃ –

『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; udā. aṭṭha. 53);

Evaṃ buddhānaṃ guṇamahantataṃ nissāya uppannabalavapītisomanasso puna cintesi – 『『evarūpānaṃ nāma buddhaguṇānaṃ hetubhūtā buddhakārakā dhammā pāramiyo aho mahānubhāvā. Katamāsu nu kho jātīsu pāramitā paripācitā, kathaṃ vā paripākaṃ gatā, handāhaṃ imamatthaṃ pucchanto evampi samudāgamato paṭṭhāya buddhānubhāvaṃ imassa sadevakassa lokassa pākaṭataraṃ karissāmī』』ti. So evaṃ cintetvā bhagavantaṃ imaṃ pañhaṃ apucchi – 『『katamāsu nu kho, bhante , jātīsu ime buddhakārakā dhammā paripācitā, kathaṃ vā paripākaṃ gatā』』ti? Athassa bhagavā tasmiṃ ratanacaṅkame tisandhipallaṅkaṃ ābhujitvā yugandharapabbate bālasūriyo viya virocamāno nisinno 『『sāriputta, mayhaṃ buddhakārakā dhammā samādānato paṭṭhāya nirantaraṃ sakkaccakāritāya vīriyūpatthambhena ca sabbesu kappesu bhavato bhavaṃ jātito jātiṃ paripaccantāyeva ahesuṃ, imasmiṃ pana bhaddakappe imāsu jātīsu te paripakkā jātā』』ti dassento 『『kappe ca satasahasse』』tiādinā cariyāpiṭakaṃ buddhāpadāniyanti dutiyābhidhānaṃ dhammapariyāyaṃ abhāsi. Apare pana 『『ratanacaṅkame caṅkamanto devātidevo devabrahmādīhi pūjiyamāno nigrodhārāme otaritvā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisinno bhagavā vuttanayeneva āyasmatā sāriputtena pucchito cariyāpiṭakaṃ desesī』』ti vadanti. Ettāvatā dūrenidānaavidūrenidānāni saṅkhepato dassetvā cariyāpiṭakassa santikenidānaṃ vitthārato niddiṭṭhanti veditabbaṃ. Dūrenidānaṃ pana asaṅkhyeyyavibhāvanāyaṃ āvi bhavissatīti.

  1. Idāni 『『kappe ca satasahasse』』tiādinayappavattāya cariyāpiṭakapāḷiyā atthasaṃvaṇṇanā hoti. Tatrāyaṃ kappa-saddo saupasaggo anupasaggo ca vitakkavidhānapaṭibhāgapaññattikālaparamāyusamaṇavohārasamantabhāvābhisaddahana- chedanaviniyogavinayakiriyālesantarakappataṇhādiṭṭhiasaṅkhyeyyakappamahākappādīsu dissati. Tathā hesa 『『nekkhammasaṅkappo abyāpādasaṅkappo』』tiādīsu (ma. ni. 3.137) vitakke āgato. 『『Cīvare vikappaṃ āpajjeyyā』』tiādīsu (pārā. 642) vidhāne, adhikavidhānaṃ āpajjeyyāti attho. 『『Satthukappena vata kira, bho, sāvakena saddhiṃ mantayamānā na jānimhā』』tiādīsu (ma. ni. 1.260) paṭibhāge. Satthusadisenāti ayañhi tattha attho. 『『Idhāyasmā, kappo』』tiādīsu (su. ni. 1098) paññattiyaṃ. 『『Yena sudaṃ niccakappaṃ viharāmī』』tiādīsu (ma. ni. 1.387) kāle. 『『Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』tiādīsu (dī. ni. 2.178; udā. 51) paramāyumhi. Āyukappo hi idha kappoti adhippeto. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』ntiādīsu (cūḷava. 250) samaṇavohāre. 『『Kevalakappaṃ jetavanaṃ obhāsetvā』』tiādīsu (khu. pā. 5.1; su. ni. maṅgalasutta) samantabhāve. 『『Saddhā saddahanā okappanā abhippasādo』』tiādīsu (dha. sa. 12) abhisaddahane, saddhāyanti attho. 『『Alaṅkato kappitakesamassū』』tiādīsu (vi. va. 1094; jā. 2.22.1368) chedane. 『『Evameva ito dinnaṃ, petānaṃ upakappatī』』tiādīsu (khu. pā. 7.7; pe. va. 20) viniyoge. 『『Kappakatena akappakataṃ saṃsibbitaṃ hotī』』tiādīsu (pāci. 371) vinayakiriyāyaṃ. 『『Atthi kappo nipajjituṃ, handāhaṃ nipajjāmī』』tiādīsu lese. 『『Āpāyiko nerayiko kappaṭṭho saṅghabhedako…pe… kappaṃ nirayamhi paccatī』』ti (itivu. 18; cūḷava. 354; kathā. 657, 862) ca ādīsu antarakappe.

『『Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādī』』ti. –

Ādīsu (su. ni. 809) taṇhādiṭṭhīsu. Tathā hi vuttaṃ niddese 『『kappāti uddānato dve kappā taṇhākappo diṭṭhikappo』』ti (mahāni. 28). 『『Anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe』』tiādīsu (dī. ni. 1.244; ma. ni. 1.68) asaṅkhyeyyakappe. 『『Cattārimāni, bhikkhave, kappassa asaṅkhyeyyānī』』tiādīsu (a. ni. 4.156) mahākappe. Idhāpi mahākappeyeva daṭṭhabbo (dī. ni. aṭṭha. 1.29; 3.275; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 2.3.128; khu. pā. aṭṭha. 5.evamiccādipāṭhavaṇṇanā).

Tatrāyaṃ padasiddhi – kappīyatīti kappo, ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā saṃvaccharavasena gaṇetuṃ asakkuṇeyyattā kevalaṃ sāsaparāsiupamādīhi kappetabbo parikappetabbaparimāṇoti attho. Vuttañhetaṃ –

『『Kīva dīgho nu kho, bhante, kappoti? Dīgho kho, bhikkhu, kappo, so na sukaro saṅkhātuṃ 『ettakāni vassānī』ti vā 『ettakāni vassasatānī』ti vā 『ettakāni vassasahassānī』ti vā 『ettakāni vassasatasahassānī』ti vā. Sakkā pana, bhante, upamaṃ kātunti? 『Sakkā, bhikkhū』ti bhagavā avoca. Seyyathāpi, bhikkhu, yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena mahāsāsaparāsi. Tato vassasatassa vassasahassassa accayena ekamekaṃ sāsapaṃ uddhareyya, khippataraṃ kho so, bhikkhu, mahāsāsaparāsi iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva kappo, evaṃ dīgho kho, bhikkhu, kappo』』ti (saṃ. ni. 2.128).

Svāyaṃ mahākappo saṃvaṭṭādivasena catuasaṅkhyeyyakappasaṅgaho. Vuttampi cetaṃ –

『『Cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo, saṃvaṭṭaṭṭhāyī, vivaṭṭo, vivaṭṭaṭṭhāyī』』ti (a. ni. 4.156).

Tattha tayo saṃvaṭṭā – tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā – ābhassarā, subhakiṇhā, vehapphalāti. Yadā hi kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsati. Vitthārato pana koṭisatasahassacakkavāḷaṃ vinassati, yaṃ buddhānaṃ āṇākkhettanti vuccati. Tesu tīsu saṃvaṭṭesu yathākkamaṃ kappavināsakamahāmeghato yāva jālāya vā udakassa vā vātassa vā upacchedo idaṃ ekaṃ asaṅkhyeyyaṃ saṃvaṭṭo nāma. Kappavināsakajālādipacchedato yāva koṭisatasahassacakkavāḷaparipūrako sampattimahāmegho uṭṭhahati, idaṃ dutiyaṃ asaṅkhyeyyaṃ saṃvaṭṭaṭṭhāyī nāma.

Sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatiyaṃ asaṅkhyeyyaṃ vivaṭṭo nāma. Candimasūriyapātubhāvato yāva puna kappavināsakamahāmegho, idaṃ catutthaṃ asaṅkhyeyyaṃ vivaṭṭaṭṭhāyī nāma. Imesu catusaṭṭhiantarakappasaṅgahaṃ vivaṭṭaṭṭhāyī. Tena samānakālaparicchedā vivaṭṭādayo veditabbā. 『『Vīsatiantarakappasaṅgaha』』nti eke. Iti imāni cattāri asaṅkhyeyyāni eko mahākappo hoti. Tena vuttaṃ 『『svāyaṃ mahākappo saṃvaṭṭādivasena catuasaṅkhyeyyakappasaṅgaho』』ti.

Kappeti ca accantasaṃyogavasena upayogabahuvacanaṃ. Satasahasseti kappasaddasambandhena cāyaṃ pulliṅganiddeso, idhāpi accantasaṃyogavaseneva bahuvacanaṃ. Samānādhikaraṇañhetaṃ padadvayaṃ. Caturo ca asaṅkhiyeti etthāpi eseva nayo. Kassa pana asaṅkhiyeti aññassa avuttattā kappassa ca vuttattā pakaraṇato kappānanti ayamattho viññāyateva. Na hi vuttaṃ vajjetvā avuttassa kassaci gahaṇaṃ yuttanti. Ca-saddo sampiṇḍanattho, mahākappānaṃ caturo asaṅkhyeyye satasahasse ca mahākappeti ayañhettha attho. Asaṅkhiyeti ettha saṅkhātuṃ na sakkāti asaṅkhiyā, gaṇanaṃ atikkantāti attho. 『『Asaṅkhyeyyanti eko gaṇanaviseso』』ti eke. Te hi ekato paṭṭhāya mahābalakkhapariyosānāni ekūnasaṭṭhiṭṭhānāni vajjetvā dasamahābalakkhāni asaṅkhyeyyaṃ nāma, saṭṭhimaṭṭhānantaranti vadanti. Taṃ na yujjati, saṅkhyāṭhānantaraṃ nāma gaṇanaviseso, tassa asaṅkhyeyyabhāvābhāvato ekaṃ ṭhānantaraṃ asaṅkhyeyyañcāti viruddhametaṃ. Nanu ca asaṅkhyabhāvena asaṅkhyeyyattepi tassa catubbidhabhāvo na yujjatīti? No na yujjati. Catūsu ṭhānesu asaṅkhyeyyabhāvassa icchitattā. Tatrāyamādito paṭṭhāya vibhāvanā –

Atīte kira ekasmiṃ kappe taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro sammāsambuddhā anukkamena loke uppajjiṃsu. Tesu dīpaṅkarassa bhagavato kāle amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakkuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite sāragabbhe vivaritvā 『『ettakaṃ te, kumāra, mātusantakaṃ, ettakaṃ te pitusantakaṃ, ettakaṃ te ayyakapayyakāna』』nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā 『『etaṃ dhanaṃ paṭipajjāhī』』ti āha. Sumedhapaṇḍito cintesi – 『『imaṃ evaṃ bahuṃ dhanaṃ saṃharitvā mayhaṃ mātāpitādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī』』ti. So rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā himavantappadesaṃ gantvā tāpasapabbajjaṃ pabbajitvā sattāheneva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā samāpattivihārehi viharati.

Tasmiñca kāle dīpaṅkaradasabalo paramābhisambodhiṃ patvā pavattitavaradhammacakko catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno rammavatīnagaraṃ nāma patvā tassa avidūre sudassanamahāvihāre paṭivasati. Rammavatīnagaravāsino 『『satthā kira amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasatī』』ti sutvā gandhamālādihatthā satthāraṃ upasaṅkamitvā vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu. Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa āgamanamaggaṃ haṭṭhatuṭṭhā sodhenti.

Tasmiñca kāle sumedhatāpaso ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā 『『ambho, kassa tumhe imaṃ maggaṃ sodhethā』』ti pucchi? Tehi 『『sammāsambuddhassa āgamanamaggaṃ sodhemā』』ti vutte atītesu buddhesu katādhikārattā 『『buddho』』ti vacanaṃ sutvā uppannapītisomanasso tāvadeva ākāsato oruyha 『『mayhampi okāsaṃ detha, ahampi sodhessāmī』』ti tehi dassitaṃ okāsaṃ 『『kiñcāpi ahaṃ imaṃ iddhiyā sattaratanavicittaṃ katvā alaṅkarituṃ pahomi, ajja pana mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭati, kāyārahaṃ puññaṃ gaṇhissāmī』』ti cintetvā tiṇakacavarādayo nīharitvā paṃsuṃ āharitvā samaṃ karonto sodheti. Aniṭṭhiteyeva pana tassa padesassa sodhane dīpaṅkaro bhagavā mahānubhāvānaṃ chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto taṃ maggaṃ paṭipajji. Sumedhapaṇḍito 『『sammāsambuddho buddhasāvakā ca mā cikkhallaṃ akkamantū』』ti attano vākacīrañca cammakhaṇḍañca jaṭākalāpañca pasāretvā sayañca yena bhagavā tena sīsaṃ katvā avakujjo nipajji. Evañca cintesi – 『『sacāhaṃ icchissāmi, imassa bhagavato sāvako hutvā ajjeva kilese ghātessāmi. Kiṃ mayhaṃ ekakeneva saṃsāramahoghato nittharaṇena? Yaṃnūnāhampi evarūpo sammāsambuddho hutvā sadevakaṃ lokaṃ saṃsāramahaṇṇavato tāreyya』』nti. Iti so aṭṭhaṅgasamannāgatamahābhinīhāravasena cittaṃ paṇidhesi. Atha bhagavā āgantvā tassa ussīsake ṭhatvā cittācāraṃ samijjhanabhāvañcassa ñatvā 『『ayaṃ ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma sammāsambuddho bhavissatī』』ti sabbaṃ imaṃ bhagavato pavattiṃ byākaritvā pakkāmi.

Tato aparepi koṇḍaññabhagavantaṃ ādiṃ katvā anukkamena uppannā yāva kassapadasabalapariyosānā sammāsambuddhā mahāsattaṃ 『『buddho bhavissatī』』ti byākariṃsu. Iti amhākaṃ bodhisattassa pāramiyo pūrentasseva catuvīsati sammāsambuddhā uppannā. Yasmiṃ pana kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi tayo buddhā ahesuṃ. Tesaṃ santike bodhisattassa byākaraṇaṃ nāhosi, tasmā te idha na gahitā. Porāṇaṭṭhakathāyaṃ pana tamhā kappā paṭṭhāya sabbabuddhe dassetuṃ idaṃ vuttaṃ –

『『Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.

『『Maṅgalo ca sumano ca, revato sobhito muni;

Anomadassī padumo, nārado padumuttaro.

『『Sumedho ca sujāto ca, piyadassī mahāyaso;

Atthadassī dhammadassī, siddhattho lokanāyako.

『『Tisso phusso ca sambuddho, vipassī sikhi vessabhū;

Kakusandho koṇāgamano, kassapo cāpi nāyako.

『『Ete ahesuṃ sambuddhā, vītarāgā samāhitā;

Sataraṃsīva uppannā, mahātamavinodanā;

Jalitvā aggikkhandhāva, nibbutā te sasāvakā』』ti. (jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā);

Tattha dīpaṅkaradasabalassa ca koṇḍaññadasabalassa ca antare mahākappānaṃ ekaṃ asaṅkhyeyyaṃ buddhasuñño loko ahosi, tathā bhagavato koṇḍaññassa ca bhagavato maṅgalassa ca antare, tathā bhagavato sobhitassa ca bhagavato anomadassissa ca antare, tathā bhagavato nāradassa ca bhagavato padumuttarassa ca antare. Vuttañhetaṃ buddhavaṃse (bu. vaṃ. 28.3, 4, 6, 9) –

『『Dīpaṅkarassa bhagavato, koṇḍaññassa ca satthuno;

Etesaṃ antarā kappā, gaṇanāto asaṅkhiyā.

『『Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

『『Sobhitassa aparena, anomadassī mahāyaso;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

『『Nāradassa bhagavato, padumuttarassa satthuno;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā』』ti.

Evaṃ gaṇanātītatāya asaṅkhyeyyattepi catūsu ṭhānesu mahākappānaṃ gaṇanātikkamena 『『caturo ca asaṅkhiye』』ti vuttaṃ, na saṅkhyāvisesenāti veditabbaṃ. Yasmā pana padumuttaradasabalassa ca sumedhadasabalassa ca antare tiṃsakappasahassāni, sujātadasabalassa ca piyadassīdasabalassa ca antare navasahassādhikānaṃ kappānaṃ saṭṭhisahassāni dvāsītuttarāni aṭṭha ca satāni, dhammadassīdasabalassa ca siddhatthadasabalassa ca antare vīsati kappā, siddhatthadasabalassa ca tissadasabalassa ca antare eko kappo , bhagavato vipassissa ca bhagavato sikhissa ca antare saṭṭhi kappā, bhagavato ca vessabhussa bhagavato ca kakusandhassa antare tiṃsa kappā, iti padumuttaradasabalassa uppannakappato paṭṭhāya heṭṭhā tesaṃ tesaṃ buddhānaṃ uppannakappehi iminā ca bhaddakappena saddhiṃ satasahassamahākappā. Te sandhāya vuttaṃ 『『kappe ca satasahasse』』ti. Imasmiṃ panatthe vitthāriyamāne sabbaṃ buddhavaṃsapāḷiṃ āharitvā saṃvaṇṇetabbaṃ hotīti ativitthārabhīrukassa mahājanassa cittaṃ anurakkhantā na vitthārayimha. Atthikehi buddhavaṃsato (bu. vaṃ. 1.1 ādayo) gahetabbo. Yopi cettha vattabbo kathāmaggo, sopi aṭṭhasāliniyā (dha. sa. aṭṭha. sumedhakathā) dhammasaṅgahavaṇṇanāya jātakaṭṭhakathāya (jā. aṭṭha. 1.dūrenidānakathā) ca vuttanayeneva veditabbo.

Etthantareti ettha antarasaddo –

『『Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;

Janā saṅgamma mantenti, mañca tañca kimantara』』nti. (saṃ. ni. 1.228) –

Ādīsu kāraṇe āgato. 『『Addasā kho maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī』』tiādīsu (ma. ni. 2.149) khaṇe, vijjuniccharaṇakkhaṇeti attho. 『『Yassantarato na santi kopā』』tiādīsu (udā. 20) citte. 『『Antarā ca gayaṃ antarā ca bodhi』』ntiādīsu (ma. ni. 1.285; mahāva. 11) vivare. 『『Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā』』tiādīsu (mahāva. 66) vemajjhe. Idhāpi vemajjheyeva daṭṭhabbo (dī. ni. aṭṭha. 1.1; a. ni. aṭṭha. 2.4.36), tasmā etasmiṃ antare vemajjheti attho. Idaṃ vuttaṃ hoti – yasmiṃ mahākappe amhākaṃ bhagavā sumedhapaṇḍito hutvā dīpaṅkarassa bhagavato pādamūle –

『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā』』ti. (bu. vaṃ. 2.59) –

Evaṃ vuttehi aṭṭhahi aṅgehi samannāgataṃ mahābhinīhāraṃ akāsi, samattiṃsa pāramiyo pavicini samādiyi, sabbepi buddhakārake dhamme sampādetuṃ ārabhi, yamhi cetasmiṃ bhaddakappe sabbaso pūritapāramī hutvā anuttaraṃ sammāsambodhiṃ abhisambujjhi. Imesaṃ dvinnaṃ mahākappānaṃ antare yathāvuttaparicchede kālaviseseti. Kathaṃ panetaṃ viññāyatīti? 『『Kappe ca satasahasse, caturo ca asaṅkhiye』』ti idañhi mahākappānaṃ paricchedato aparicchedato ca saṅkhyādassanaṃ. Sā kho panāyaṃ saṅkhyā saṅkhyeyyassa ādipariyosānaggahaṇaṃ vinā na sambhavatīti yattha bodhisambhārānamārambho yattha ca te pariyositā tadubhayampi avadhibhāvena 『『etthantare』』ti ettha atthato dassitanti viññāyati. Avadhi ca panāyaṃ abhividhivasena veditabbo, na mariyādāvasena, ārambhosānakappānaṃ ekadesena antogadhattā. Nanu ca nippadesena tesaṃ apariyādānato abhividhi ca idha na sambhavatīti? Na idamevaṃ tadekadesepi tabbohārato. Yo hi tadekadesabhūto kappo, so nippadesato pariyādinnoti.

Yaṃ caritaṃ, sabbaṃ taṃ bodhipācananti ettha caritanti cariyā, samattiṃsapāramisaṅgahā dānasīlādipaṭipatti, ñātatthacariyālokatthacariyābuddhatthacariyānaṃ tadantogadhattā. Tathā yā cimā aṭṭha cariyā, seyyathidaṃ – paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigataphalānaṃ catūsu sāmaññaphalesu patticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyāti. Tattha padesato dvinnaṃ bodhisattānaṃ paccekabuddhabuddhasāvakānañca lokatthacariyā, mahābodhisattānaṃ pana sammāsambuddhānañca nippadesato. Vuttañhetaṃ niddese (cūḷani. khaggavisāṇasuttaniddesa 121; paṭi. ma. 1.197) 『『cariyāti aṭṭha cariyāyo iriyāpathacariyā āyatanacariyā』』ti vitthāro. 『『Adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhipanto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evampi paṭipannassa kusalā dhammā āyatantīti āyatanacariyāya carati, evampi paṭipanno visesamadhigacchatīti visesacariyāya caratī』』ti yā imā aparāpi aṭṭha cariyā vuttā, tāsaṃ sabbāsaṃ pāramitāsveva samorodho veditabbo. Tena vuttaṃ 『『caritanti cariyā, samattiṃsapāramisaṅgahā dānasīlādipaṭipattī』』ti. Hetucariyāya eva pana idhādhippetattā maggacariyāpatticariyānaṃ idha anavarodho veditabbo. Tena vuttaṃ 『『sabbaṃ taṃ bodhipācana』』nti.

Tattha sabba-saddo sabbasabbaṃ āyatanasabbaṃ sakkāyasabbaṃ padesasabbanti catūsu atthesu dissati. Tathā hi 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī』』tiādīsu (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85) sabbasabbasmiṃ. 『『Sabbaṃ vo, bhikkhave, desessāmi taṃ suṇātha, kiñca, bhikkhave, sabbaṃ cakkhuñceva rūpā ca…pe… mano ceva dhammā cā』』ti (saṃ. ni. 4.23) ettha āyatanasabbasmiṃ. 『『Sabbaṃ sabbato sañjānātī』』tiādīsu (ma. ni. 1.6) sakkāyasabbasmiṃ. 『『Sabbesampi vo, sāriputta, subhāsitaṃ pariyāyenā』』tiādīsu (ma. ni. 1.345) padesasabbasmiṃ. Idhāpi padesasabbasmiṃ eva veditabbo, bodhisambhārabhūtassa caritassa adhippetattā.

Bodhīti rukkhopi ariyamaggopi nibbānampi sabbaññutaññāṇampi. 『『Bodhirukkhamūle paṭhamābhisambuddho』』ti (mahāva. 1; udā. 1) ca 『『antarā ca gayaṃ antarā ca bodhi』』nti (ma. ni. 1.285; mahāva. 11) ca āgataṭṭhāne bujjhati etthāti rukkho bodhi. 『『Bodhi vuccati catūsu maggesu ñāṇa』』nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne cattāri ariyasaccāni bujjhati etenāti ariyamaggo bodhi. 『『Patvāna bodhiṃ amataṃ asaṅkhata』』nti āgataṭṭhāne bujjhati etasmiṃ nimittabhūteti nibbānaṃ bodhi. 『『Pappoti bodhiṃ varabhūrimedhaso』』ti (dī. ni. 3.217) āgataṭṭhāne sabbe dhamme sabbākārena bujjhati etenāti sabbaññutaññāṇaṃ bodhi. Idhāpi sabbaññutaññāṇaṃ adhippetaṃ. Arahattamaggasabbaññutaññāṇāni vā idha bodhīti veditabbāni (pārā. aṭṭha. 1.11), mahābodhiyā adhippetattā bhagavato. Āsavakkhayañāṇapadaṭṭhānañhi sabbaññutaññāṇaṃ sabbaññutaññāṇapadaṭṭhānañca āsavakkhayañāṇaṃ 『『mahābodhī』』ti vuccati. Etthāyaṃ saṅkhepattho – yathāvuttakālaparicchede yaṃ mama dānāsīlādipaṭipattisaṅkhātaṃ caritaṃ, taṃ sabbaṃ anavasesaṃ mahābodhiyā pācanaṃ sādhakaṃ nibbattakanti. Etena bodhisambhārānaṃ nirantarabhāvanaṃ dasseti. Atha vā sabbanti etthantare yathāvuttakālaparicchede yaṃ caritaṃ, taṃ sabbaṃ sakalameva anavasesaṃ bodhisambhārabhūtameva. Etena sabbasambhārabhāvanaṃ dasseti.

Tasso hi bodhisambhāresubhāvanā sabbasambhārabhāvanā nirantarabhāvanā cirakālabhāvanā sakkaccabhāvanā cāti. Tāsu 『『kappe ca satasahasse, caturo ca asaṅkhiye』』ti iminā cirakālabhāvanā vuttā. Yo cettha accantasaṃyogo, tena paṭhame atthavikappe sabbaggahaṇena ca nirantarabhāvanā, dutiye atthavikappe sabbaṃ carita』』nti iminā sabbasambhārabhāvanā, bodhipācana』』nti iminā sakkaccabhāvanā vuttā hoti, yathā taṃ caritaṃ sammāsambodhiṃ pāceti evaṃbhūtabhāvadīpanato. Tathā hi taṃ 『『bodhipācana』』nti vattabbataṃ arahati, na aññathāti. Kathaṃ panettha bodhicariyāya nirantarabhāvo veditabbo? Yadi cittanirantaratāya taṃ na yujjati, na hi mahābodhisattānaṃ mahābhinīhārato uddhaṃ bodhisambhārasambharaṇacittato aññaṃ cittaṃ nappavattatīti sakkā vattuṃ. Atha kiriyamayacittappavattiṃ sandhāya vucceyya, evampi na yujjati, na hi sabbāni tesaṃ kiriyamayacittāni bodhisambhārasambharaṇavaseneva pavattanti. Eteneva payoganirantaratāpi paṭikkhittāti daṭṭhabbā. Jātinirantaratāya pana nirantarabhāvanā veditabbā. Yassañhi jātiyaṃ mahābodhisattena mahāpaṇidhānaṃ nibbattitaṃ, tato paṭṭhāya yāva carimattabhāvā na sā nāma jāti upalabbhati, yā sabbena sabbaṃ bodhisambhārasambhatā na siyā antamaso dānapāramimattaṃ upādāya. Ayañhi niyatipatthitānaṃ bodhisattānaṃ dhammatā. Yāva ca te kammādīsu vasībhāvaṃ na pāpuṇanti, tāva sappadesampi sambhāresu payogamāpajjanti. Yadā pana sabbaso kammādīsu vasībhāvappattā honti, atha tato paṭṭhāya nippadesato eva bodhisambhāresu samīhanaṃ sātaccakiriyā ca sampajjati. Sakkaccakāritā pana sabbakālaṃ hoti, evaṃ yena yena bodhisattānaṃ tattha tattha yathādhippāyaṃ samijjhanaṃ sampajjatīti. Evametāya gāthāya bodhisambhāresu sabbasambhārabhāvanā cirakālabhāvanā nirantarabhāvanā sakkaccabhāvanā cāti catassopi bhāvanā pakāsitāti veditabbā.

Tatra yasmā bodhisattacaritaṃ bodhisambhārā bodhicariyā aggayānaṃ pāramiyoti atthato ekaṃ, byañjanameva nānaṃ, yasmā ca parato vibhāgena vakkhamānānaṃ dānapāramiādīnaṃ caritanti idaṃ avisesavacanaṃ, tasmā sabbabodhisambhāresu kosallajananatthaṃ pāramiyo idha saṃvaṇṇetabbā. Tā parato pakiṇṇakakathāyaṃ sabbākārena saṃvaṇṇayissāma.

  1. Iti bhagavā attano bodhisattabhūmiyaṃ caritaṃ ārambhato paṭṭhāya yāva pariyosānā mahābodhiyā paripācanamevāti avisesato dassetvā idāni tassa paramukkaṃsagamanena atisayato bodhiparipācanabhāvaṃ dassetuṃ imasmiṃ bhaddakappe katipayā pubbacariyā vibhāgato vibhāvento 『『atītakappe』』tiādimāha.

Tattha atītakappeti ito purime purimatare vā sabbasmiṃ atikkante yathāvuttaparicchede mahākappe, kappānaṃ satasahassādhikesu catūsu asaṅkhyeyyesūti attho. Caritanti ciṇṇaṃ dānādipaṭipattiṃ. Ṭhapayitvāti muñcitvā aggahetvā, avatvāti attho. Bhavābhaveti bhave ca abhave ca, 『『itibhavābhavakatha』』nti (dī. ni. 1.17) ettha hi vuddhihāniyo bhavābhavāti vuttā. 『『Itibhavābhavatañca vītivatto』』ti (udā. 20) ettha sampattivipattivuddhihānisassatucchedapuññapāpānibhavābhavāti adhippetāni. 『『Itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjatī』』ti (a. ni. 4.9; itivu. 105) ettha pana paṇītapaṇītatarāni sappinavanītādibhesajjāni bhavābhavāti adhippetāni. Sampattibhavesu paṇītatarā paṇītatamā bhavābhavātipi vadanti eva, tasmā idhāpi so eva attho veditabbo, khuddake ceva mahante ca bhavasminti vuttaṃ hoti. Imamhi kappeti imasmiṃ bhaddakappe. Pavakkhissanti kathayissaṃ. Suṇohīti dhammasenāpatiṃ savane niyojeti. Meti mama santike, mama bhāsatoti attho.

Nidānakathā niṭṭhitā.

  1. Akittivaggo

  2. Akitticariyāvaṇṇanā

  3. Evaṃ bhagavā āyasmato sāriputtattherassa sadevamanussāya ca parisāya attano pubbacariyāya savane ussāhaṃ janetvā idāni taṃ pubbacaritaṃ bhavantarapaṭicchannaṃ hatthatale āmalakaṃ viya paccakkhaṃ karonto 『『yadā ahaṃ brahāraññe』』tiādimāha.

Tattha yadāti yasmiṃ kāle. Brahāraññeti mahāaraññe, araññāniyaṃ, mahante vaneti attho. Suññeti janavivitte. Vipinakānaneti vipinabhūte kānane, padadvayenāpi tassa araññassa gahanabhāvameva dīpeti, sabbametaṃ kāradīpaṃ sandhāya vuttaṃ. Ajjhogāhetvāti anupavisitvā. Viharāmīti dibbabrahmaariyaāneñjavihārehi samuppāditasukhavisesena iriyāpathavihārena sarīradukkhaṃ vicchinditvā harāmi attabhāvaṃ pavattemi. Akitti nāma tāpasoti evaṃnāmako tāpaso hutvā yadā ahaṃ tasmiṃ araññe viharāmīti attho. Satthā tadā attano akittitāpasabhāvaṃ dhammasenāpatissa vadati. Tatrāyaṃ anupubbikathā –

Atīte kira imasmiṃyeva bhaddakappe bārāṇasiyaṃ brahmadatte nāma rājini rajjaṃ kārente bodhisatto asītikoṭivibhavassa brāhmaṇamahāsālassa kule nibbatti, 『『akittī』』tissa nāmaṃ kariṃsu. Tassa padasā gamanakāle bhaginīpi jāyi. 『『Yasavatī』』tissā nāmaṃ kariṃsu. So soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggahetvā paccāgamāsi. Athassa mātāpitaro kālamakaṃsu. So tesaṃ petakiccāni kāretvā katipayadivasātikkamena ratanāvalokanaṃ āyuttakapurisehi kārayamāno 『『ettakaṃ mattikaṃ, ettakaṃ pettikaṃ, ettakaṃ pitāmaha』』nti sutvā saṃviggamānaso hutvā 『『idaṃ dhanameva paññāyati, na dhanassa saṃhārakā, sabbe imaṃ dhanaṃ pahāyeva gatā, ahaṃ pana naṃ ādāya gamissāmī』』ti rājānaṃ āpucchitvā bheriṃ carāpesi – 『『dhanena atthikā akittipaṇḍitassa gehaṃ āgacchantū』』ti.

So sattāhaṃ mahādānaṃ pavattetvā dhane akhīyamāne 『『kiṃ me imāya dhanakīḷāya, atthikā gaṇhissantī』』ti nivesanadvāraṃ vivaritvā hiraññasuvaṇṇādibharite sāragabbhe vivarāpetvā 『『dinnaṃyeva harantū』』ti gehaṃ pahāya ñātiparivaṭṭassa paridevantassa bhaginiṃ gahetvā bārāṇasito nikkhamitvā nadiṃ uttaritvā dve tīṇi yojanāni gantvā pabbajitvā ramaṇīye bhūmibhāge paṇṇasālaṃ karitvā vasati. Yena pana dvārena tadā nikkhami, taṃ akittidvāraṃ nāma jātaṃ. Yena titthena nadiṃ otiṇṇo, taṃ akittititthaṃ nāma jātaṃ. Tassa pabbajitabhāvaṃ sutvā bahū manussā gāmanigamarājadhānivāsino tassa guṇehi ākaḍḍhiyamānahadayā anupabbajiṃsu. Mahāparivāro ahosi, mahālābhasakkāro nibbatti, buddhuppādo viya ahosi. Atha mahāsatto 『『ayaṃ lābhasakkāro mahā, parivāropi mahanto, kāyavivekamattampi idha na labhati, mayā ekākinā viharituṃ vaṭṭatī』』ti cintetvā paramappicchabhāvato vivekaninnatāya ca kassaci ajānāpetvā ekakova nikkhamitvā anupubbena damiḷaraṭṭhaṃ patvā kāvīrapaṭṭanasamīpe uyyāne viharanto jhānābhiññāyo nibbattesi. Tatrāpissa mahālābhasakkāro uppajji. So taṃ jigucchanto chaḍḍetvā ākāsena gantvā kāradīpe otari. Tadā kāradīpo ahidīpo nāma. So tattha mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ māpetvā vāsaṃ kappesi. Appicchatāya pana katthaci agantvā tassa rukkhassa phalakāle phalāni khādanto phale asati pattāni udakasittāni khādanto jhānasamāpattīhi vītināmesi.

Tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko 『『ko nu kho maṃ imamhā ṭhānā cāvetukāmo』』ti āvajjento paṇḍitaṃ disvā 『『kimatthaṃ nu kho ayaṃ tāpaso evaṃ dukkaraṃ tapaṃ carati, sakkattaṃ nu kho pattheti, udāhu aññaṃ, vīmaṃsissāmi naṃ. Ayañhi suvisuddhakāyavacīmanosamācāro jīvite nirapekkho udakasittāni kārapattāni khādati, sace sakkattaṃ pattheti attano sittāni kārapattāni mayhaṃ dassati, no ce, na dassatī』』ti brāhmaṇavaṇṇena tassa santikaṃ agamāsi . Bodhisattopi kārapattāni sedetvā 『『sītalībhūtāni khādissāmī』』ti paṇṇasāladvāre nisīdi. Athassa purato sakko brāhmaṇarūpena bhikkhāya atthiko hutvā aṭṭhāsi. Mahāsatto taṃ disvā 『『lābhā vata me, suladdhaṃ vata me, cirassaṃ vata me yācako diṭṭho』』ti somanassappatto hutvā 『『ajja mama manorathaṃ matthakaṃ pāpetvā dānaṃ dassāmī』』ti pakkabhājaneneva ādāya gantvā dānapāramiṃ āvajjetvā attano asesetvāva tassa bhikkhābhājane pakkhipi. Sakko taṃ gahetvā thokaṃ gantvā antaradhāyi. Mahāsattopi tassa datvā puna pariyeṭṭhiṃ anāpajjitvā teneva pītisukhena vītināmesi.

Dutiyadivase pana kārapattāni pacitvā 『『hiyyo dakkhiṇeyyaṃ alabhiṃ, ajja nu kho katha』』nti paṇṇasāladvāre nisīdi. Sakkopi tatheva āgami. Mahāsatto punapi tatheva datvā vītināmesi. Tatiyadivase ca tatheva datvā 『『aho vata me lābhā, bahuṃ vata puññaṃ pasavāmi, sacāhaṃ dakkhiṇeyyaṃ labheyyaṃ, evameva māsampi dvemāsampi dānaṃ dadeyya』』nti cintesi. Tīsupi divasesu 『『tena dānena na lābhasakkārasilokaṃ na cakkavattisampattiṃ na sakkasampattiṃ na brahmasampattiṃ na sāvakabodhiṃ na paccekabodhiṃ patthemi, api ca idaṃ me dānaṃ sabbaññutaññāṇassa paccayo hotū』』ti yathādhikāraṃ cittaṃ ṭhapesi. Tena vuttaṃ –

4.

『『Tadā maṃ tapatejena, santatto tidivābhibhū;

Dhārento brāhmaṇavaṇṇaṃ, bhikkhāya maṃ upāgami.

5.

『『Pavanā ābhataṃ paṇṇaṃ, atelañca aloṇikaṃ;

Mama dvāre ṭhitaṃ disvā, sakaṭāhena ākiriṃ.

6.

『『Tassa datvānahaṃ paṇṇaṃ, nikujjitvāna bhājanaṃ;

Punesanaṃ jahitvāna, pāvisiṃ paṇṇasālakaṃ.

7.

『『Dutiyampi tatiyampi, upagañchi mamantikaṃ;

Akampito anolaggo, evamevamadāsahaṃ.

8.

『『Na me tappaccayā atthi, sarīrasmiṃ vivaṇṇiyaṃ;

Pītisukhena ratiyā, vītināmemi taṃ divaṃ.

9.

『『Yadi māsampi dvemāsaṃ, dakkhiṇeyyaṃ varaṃ labhe;

Akampito anolīno, dadeyyaṃ dānamuttamaṃ.

10.

『『Na tassa dānaṃ dadamāno, yasaṃ lābhañca patthayiṃ;

Sabbaññutaṃ patthayāno, tāni kammāni ācari』』nti.

Tattha tadāti yadā ahaṃ akittināmako tāpaso hutvā tasmiṃ dīpe kārāraññe viharāmi, tadā . Manti mama. Tapatejenāti sīlapāramitānubhāvena. Sīlañhi duccaritasaṃkilesassa tapanato 『『tapo』』ti vuccati, nekkhammavīriyapāramitānubhāvena vā. Tāpi hi taṇhāsaṃkilesassa kosajjassa ca tapanato 『『tapo』』ti vuccati, ukkaṃsagatā ca tā bodhisattassa imasmiṃ attabhāveti. Khantisaṃvarassa cāpi paramukkaṃsagamanato 『『khantipāramitānubhāvenā』』tipi vattuṃ vaṭṭateva. 『『Khantī paramaṃ tapo』』ti (dī. ni. 2.90; dha. pa. 184) hi vuttaṃ. Santattoti yathāvuttaguṇānubhāvajanitena dhammatāsiddhena paṇḍukambalasilāsanassa uṇhākārena santāpito. Tidivābhibhūti devalokādhipati, sakkoti attho. Paṇṇasālāya samīpe gahitampi kārapaṇṇaṃ paṇṇasālāya araññamajjhagatattā 『『pavanā ābhata』』nti vuttaṃ.

Atelañca aloṇikanti deyyadhammassa anuḷārabhāvepi ajjhāsayasampattiyā dānadhammassa mahājutikabhāvaṃ dassetuṃ vuttaṃ. Mama dvāreti mayhaṃ paṇṇasālāya dvāre. Sakaṭāhena ākirinti iminā attano kiñcipi asesetvā dinnabhāvaṃ dasseti.

Punesanaṃ jahitvānāti 『『ekadivasaṃ dvikkhattuṃ ghāsesanaṃ na sallekha』』nti cintetvā dānapītiyā titto viya hutvā tasmiṃ divase puna āhārapariyeṭṭhiṃ akatvā.

Akampitoti sudūravikkhambhitattā macchariyena acalito dānajjhāsayato calanamattampi akārito. Anolaggoti lobhavasena īsakampi alaggo. Tatiyampīti pi-saddena dutiyampīti imaṃ sampiṇḍeti. Evamevamadāsahanti yathā paṭhamaṃ, evamevaṃ dutiyampi, tatiyampi adāsiṃ ahaṃ.

Na me tappaccayāti gāthāya vuttamevatthaṃ pākaṭaṃ karoti. Tattha tappaccayāti dānapaccayā tīsu divasesu chinnāhāratāya sarīrasmiṃ yena vevaṇṇiyena bhavitabbaṃ, tampi me sarīrasmiṃ vivaṇṇiyaṃ dānapaccayāyeva natthi . Kasmā? Dānavisayena pītisukhena dānavisayāya eva ca ratiyā. Vītināmemi taṃ divanti taṃ sakalaṃ timattadivasaṃ vītināmemi, na kevalañca tīṇi eva divasāni, atha kho māsadvimāsamattampi kālaṃ, evameva dātuṃ pahomīti dassetuṃ 『『yadi māsampī』』tiādi vuttaṃ. Anolīnoti alīnacitto, dāne asaṅkucitacittoti attho.

Tassāti brāhmaṇarūpena āgatassa sakkassa. Yasanti kittiṃ, parivārasampattiṃ vā. Lābhañcāti devamanussesu cakkavattiādibhāvena laddhabbaṃ lābhaṃ vā na patthayiṃ. Atha kho sabbaññutaṃ sammāsambodhiṃ patthayāno ākaṅkhamāno tāni tīsu divasesu anekavāraṃ uppannāni dānamayāni puññakammāni dānassa vā parivārabhūtāni kāyasucaritādīni puññakammāni ācariṃ akāsinti.

Iti bhagavā tasmiṃ attabhāve attano sudukkaraṃ puññacaritamattameva idha mahātherassa pakāsesi. Jātakadesanāyaṃ pana catutthadivase sakkassa upasaṅkamitvā bodhisattassa ajjhāsayajānanaṃ varena upanimantanā bodhisattassa varasampaṭicchanasīsena dhammadesanā deyyadhammadakkhiṇeyyānaṃ puna sakkassa anāgamanassa ca ākaṅkhamānatā ca pakāsitā. Vuttañhetaṃ –

『『Akittiṃ disvāna sammantaṃ, sakko bhūtapatī bravi;

Kiṃ patthayaṃ mahābrahme, eko sammasi ghammani.

『『Dukkho punabbhavo sakka, sarīrassa ca bhedanaṃ;

Sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi, vāsava.

『『Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

『『Varañce me ado sakka, sabbabhūtānamissara;

Yena putte ca dāre ca, dhanadhaññaṃ piyāni ca;

Laddhā narā na tappanti, so lobho na mayī vase.

Etasmiṃ te sulapite…pe… manasicchasi.

『『Varañce me ado sakka, sabbabhūtānamissara;

Khettaṃ vatthuṃ hiraññañca, gavāssaṃ dāsaporisaṃ;

Yena jātena jīyanti, so doso na mayī vase.

『『Etasmiṃ te sulapite…pe… manasicchasi.

『『Varañce me ado sakka, sabbabhūtānamissara;

Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpasallāpaṃ, na kare na ca rocaye.

『『Kiṃ nu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

『『Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassanaṃ.

『『Etasmiṃ te sulapite…pe… manasicchasi.

『『Varañce me ado sakka, sabbabhūtānamissara;

Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

『『Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

『『Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

『『Etasmiṃ te sulapite…pe… manasicchasi.

『『Varañce me ado sakka, sabbabhūtānamissara;

Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

『『Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakka varaṃ vare.

『『Etasmiṃ te sulapite…pe… manasicchasi.

『『Varañce me ado sakka, sabbabhūtānamissara;

Na maṃ puna upeyyāsi, etaṃ sakka varaṃ vare.

『『Bahūhi vatacariyāhi, narā ca atha nāriyo;

Dassanaṃ abhikaṅkhanti, kiṃ nu me dassane bhayaṃ.

『『Taṃ tādisaṃ devavaṇṇaṃ, sabbakāmasamiddhinaṃ;

Disvā tapo pamajjeyyaṃ, etaṃ te dassane bhaya』』nti. (jā. 1.13.83-103);

Atha sakko 『『sādhu, bhante, na te ito paṭṭhāya santikaṃ āgamissāmī』』ti taṃ abhivādetvā pakkāmi. Mahāsatto yāvajīvaṃ tattheva vasanto āyupariyosāne brahmaloke nibbatti.

Anuruddhatthero tadā sakko ahosi, lokanātho akittipaṇḍito.

Tassa mahābhinikkhamanasadisaṃ nikkhantattā nekkhammapāramī. Suvisuddhasīlācāratāya sīlapāramī. Kāmavitakkādīnaṃ suṭṭhu vikkhambhitattā vīriyapāramī. Khantisaṃvarassa paramukkaṃsagamanato khantipāramī. Paṭiññānurūpaṃ paṭipattiyā saccapāramī. Sabbattha acalasamādānādhiṭṭhānena adhiṭṭhānapāramī. Sabbasattesu hitajjhāsayena mettāpāramī. Sattasaṅkhārakatavippakāresu majjhattabhāvappattiyā upekkhāpāramī. Tāsaṃ upakārānupakāre dhamme jānitvā anupakāre dhamme pahāya upakāradhammesu pavattāpanapurecarā sahajātā ca upāyakosallabhūtā atisallekhavuttisādhanī ca paññā paññāpāramīti imāpi dasa pāramiyo labbhanti.

Dānajjhāsayassa pana atiuḷārabhāvena dānamukhena desanā pavattā. Tasmā sabbattha samakā mahākaruṇā, dvepi puññañāṇasambhārā, kāyasucaritādīni tīṇi bodhisattasucaritāni, saccādhiṭṭhānādīni cattāri adhiṭṭhānāni, ussāhādayo catasso buddhabhūmiyo, saddhādayo pañca mahābodhiparipācanīyā dhammā, alobhajjhāsayādayo cha bodhisattānaṃ ajjhāsayā, tiṇṇo tāressāmītiādayo satta paṭiññā dhammā, appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassātiādayo (dī. ni. 3.358; a. ni. 8.30) aṭṭha mahāpurisavitakkā (dī. ni. 3.358), nava yonisomanasikāramūlakā dhammā, dānajjhāsayādayo dasa mahāpurisajjhāsayā, dānasīlādayo dasa puññakiriyavatthūnīti evamādayo ye anekasataanekasahassappabhedā bodhisambhārabhūtā mahābodhisattaguṇā. Te sabbepi yathārahaṃ idha niddhāretvā vattabbā.

Api cettha mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, nikkhamitvā pabbajitassa bahujanasammatassa sato paramappicchabhāvena kulesu gaṇesu ca alaggatā, accantameva lābhasakkārasilokajigucchā, pavivekābhirati, kāyajīvitanirapekkho pariccāgo, anāhārasseva sato divasattayampi dānapītiyā parituṭṭhassa nibbikārasarīrayāpanaṃ, māsadvimāsamattampi kālaṃ yācake sati āhāraṃ tatheva datvā 『『dānagateneva pītisukhena sarīraṃ yāpessāmī』』ti pariccāge anolīnavuttisādhako uḷāro dānajjhāsayo, dānaṃ datvā puna āhārapariyeṭṭhiyā akaraṇahetubhūtā paramasallekhavuttīti evamādayo mahāsattassa guṇānubhāvā veditabbā. Tenetaṃ vuccati –

『『Evaṃ acchariyā hete, abbhutā ca mahesino;

Mahākāruṇikā dhīrā, sabbalokekabandhavā.

『『Acinteyyānubhāvā ca, sadā saddhammagocarā;

Bodhisattā mahāsattā, sucisallekhavuttino.

『『Mahāvātasamuddhata-vīcimālo mahodadhi;

Api laṅgheyya velantaṃ, bodhisattā na dhammataṃ.

『『Loke sañjātavaddhāpi, na te bhāvitabhāvino;

Limpanti lokadhammehi, toyena padumaṃ yathā.

『『Yesaṃ ve attani sneho, nihīyati yathā yathā;

Sattesu karuṇāsneho, vaḍḍhateva tathā tathā.

『『Yathā cittaṃ vase hoti, na ca cittavasānugā;

Tathā kammaṃ vase hoti, na ca kammavasānugā.

『『Dosehi nābhibhūyanti, samugghātenti vā na te;

Carantā bodhipariyeṭṭhiṃ, purisājāniyā budhā.

『『Tesu cittappasādopi, dukkhato parimocaye;

Pagevānukiriyā tesaṃ, dhammassa anudhammato』』ti.

Paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya

Akitticariyāvaṇṇanā niṭṭhitā.

  1. Saṅkhabrāhmaṇacariyāvaṇṇanā

11-12. Dutiyasmiṃ punāparanti puna aparaṃ, na kevalamidaṃ akitticariyameva, atha kho puna aparaṃ aññaṃ saṅkhacariyampi pavakkhissaṃ, suṇohīti adhippāyo. Ito paresupi eseva nayo. Saṅkhasavhayoti saṅkhanāmo. Mahāsamuddaṃ taritukāmoti suvaṇṇabhūmiṃ gantuṃ nāvāya mahāsamuddaṃ taritukāmo. Upagacchāmi paṭṭananti tāmalittipaṭṭanaṃ uddissa gacchāmi. Sayambhuñāṇena paccekabodhiyā adhigatattā sayameva bhūtanti sayambhuṃ. Kilesamārādīsu kenacipi na parājitanti aparājitaṃ, tiṇṇaṃ mārānaṃ matthakaṃ madditvā ṭhitanti attho. Tattāya kaṭhinabhūmiyāti ghammasantāpena santattāya sakkharavālukānicitattā kharāya kakkhaḷāya bhūmiyā .

13.Tanti taṃ paccekabuddhaṃ. Imamatthanti imaṃ idāni vakkhamānaṃ 『『idaṃ khetta』』ntiādikaṃ atthaṃ. Vicintayinti tadā saṅkhabrāhmaṇabhūto cintesinti satthā vadati. Tatrāyaṃ anupubbikathā –

Atīte ayaṃ bārāṇasī moḷinī nāma ahosi. Moḷinīnagare brahmadatte rajjaṃ kārente bodhisatto saṅkho nāma brāhmaṇo hutvā aḍḍho mahaddhano catūsu nagaradvāresu nagaramajjhe attano nivesanadvāreti chasu ṭhānesu cha dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjento kapaṇaddhikādīnaṃ mahādānaṃ pavattesi. So ekadivasaṃ cintesi – 『『ahaṃ gehe dhane khīṇe dānaṃ dātuṃ na sakkhissāmi, aparikkhīṇeyeva dhane nāvāya suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmī』』ti. So nāvaṃ bhaṇḍassa pūrāpetvā puttadāraṃ āmantetvā 『『yāvāhaṃ āgacchissāmi, tāva me dānaṃ anupacchindantā pavatteyyāthā』』ti vatvā dāsakammakaraparivuto upāhanaṃ āruyha chattena dhāriyamānena paṭṭanagāmābhimukho pāyāsi.

Tasmiṃ khaṇe gandhamādane eko paccekabuddho sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nirodhasamāpattito vuṭṭhāya lokaṃ volokento taṃ dhanāharaṇatthaṃ gacchantaṃ disvā 『『mahāpuriso dhanaṃ āharituṃ gacchati, bhavissati nu kho assa mahāsamudde antarāyo, no』』ti āvajjetvā 『『bhavissatī』』ti ñatvā 『『esa maṃ disvā chattañca upāhanañca mayhaṃ datvā upāhanadānanissandena samudde bhinnāya nāvāya patiṭṭhaṃ labhissati, karissāmissa anuggaha』』nti ākāsena gantvā tassa avidūre otaritvā majjhanhikasamaye caṇḍavātātapena aṅgārasanthatasadisaṃ uṇhavālukaṃ maddanto tassa abhimukhaṃ āgañchi. So taṃ disvāva haṭṭhatuṭṭho 『『puññakkhettaṃ me āgataṃ, ajja mayā ettha bījaṃ ropetuṃ vaṭṭatī』』ti cintesi. Tena vuttaṃ 『『tamahaṃ paṭipathe disvā, imamatthaṃ vicintayi』』ntiādi.

Tattha idaṃ khettantiādi cintitākāradassanaṃ. Khettanti khittaṃ bījaṃ mahapphalabhāvakaraṇena tāyatīti khettaṃ, pubbaṇṇāparaṇṇaviruhanabhūmi. Idha pana khettaṃ viyāti khettaṃ, aggadakkhiṇeyyo paccekabuddho. Tenevāha 『『puññakāmassa jantuno』』ti.

14.Mahāgamanti vipulaphalāgamaṃ, sassasampattidāyakanti attho. Bījaṃ na ropetīti bījaṃ na vapati.

15.

Khettavaruttamanti khettavaresupi uttamaṃ. Sīlādiguṇasampannā hi visesato ariyasāvakā khettavarā, tatopi aggabhūto paccekabuddho khettavaruttamo. Kāranti sakkāraṃ. Yadi na karomīti sambandho. Idaṃ vuttaṃ hoti – idamīdisaṃ anuttaraṃ puññakkhettaṃ labhitvā tattha pūjāsakkāraṃ yadi na karomi, puññena atthiko nāmāhaṃ na bhaveyyanti.

16-17.Yathā amaccotiādīnaṃ dvinnaṃ gāthānaṃ ayaṃ saṅkhepattho – yathā nāma yo koci raññā muddādhikāre ṭhapito lañchanadharo amaccapuriso senāpati vā so antepure jane bahiddhā ca balakāyādīsu rañño yathānusiṭṭhaṃ na paṭipajjati na tesaṃ dhanadhaññaṃ deti, taṃ taṃ kattabbaṃ vattaṃ parihāpeti. So muddito parihāyati muddādhikāraladdhavibhavato paridhaṃsati, evameva ahampi puññakammassa rato laddhabbapuññaphalasaṅkhātaṃ puññakāmo dakkhiṇāya vipulaphalabhāvakaraṇena vipulaṃ disvāna taṃ dakkhiṇaṃ uḷāraṃ dakkhiṇeyyaṃ labhitvā tassa dānaṃ yadi na dadāmi puññato āyatiṃ puññaphalato ca paridhaṃsāmi. Tasmā idha mayā puññaṃ kātabbamevāti.

Evaṃ pana cintetvā mahāpuriso dūratova upāhanā orohitvā vegena upasaṅkamitvā vanditvā 『『bhante, mayhaṃ anuggahatthāya imaṃ rukkhamūlaṃ upagacchathā』』ti vatvā tasmiṃ rukkhamūlaṃ upasaṅkamante tattha vālukaṃ ussāpetvā uttarāsaṅgaṃ paññāpetvā paccekabuddhe tattha nisinne vanditvā vāsitaparissāvitena udakena tassa pāde dhovitvā, gandhatelena makkhetvā, attano upāhanaṃ puñchitvā, gandhatelena makkhetvā, tassa pāde paṭimuñcitvā 『『bhante, imaṃ upāhanaṃ āruyha, imaṃ chattaṃ matthake katvā gacchathā』』ti chattupāhanaṃ adāsi. Sopissa anuggahatthāya taṃ gahetvā pasādasaṃvaḍḍhanatthaṃ passantasseva vehāsaṃ uppatitvā gandhamādanaṃ agamāsi. Tena vuttaṃ –

18.

『『Evāhaṃ cintayitvāna, orohitvā upāhanā;

Tassa pādāni vanditvā, adāsiṃ chattupāhana』』nti.

Bodhisatto taṃ disvā ativiya pasannacitto paṭṭanaṃ gantvā nāvaṃ abhiruhi. Athassa mahāsamuddaṃ tarantassa sattame divase nāvā vivaramadāsi. Udakaṃ ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano devatā namassitvā mahāviravaṃ viravi. Bodhisatto ekaṃ upaṭṭhākaṃ gahetvā sakalasarīraṃ telena makkhetvā sappinā saddhiṃ sakkharacuṇṇāni yāvadatthaṃ khāditvā tampi khādāpetvā tena saddhiṃ kūpakayaṭṭhimatthakaṃ āruyha 『『imāya disāya amhākaṃ nagara』』nti disaṃ vavatthapetvā macchakacchapaparipanthato attānaṃ saccādhiṭṭhānena pamocento tena saddhiṃ usabhamattaṭṭhānaṃ atikkamitvā patitvā samuddaṃ tarituṃ ārabhi. Mahājano pana tattheva vināsaṃ pāpuṇi. Tassa tarantasseva satta divasā gatā. So tasmimpi kāle loṇodakena mukhaṃ vikkhāletvā uposathiko ahosiyeva.

Tadā pana īdisānaṃ purisavisesānaṃ rakkhaṇatthāya catūhi lokapālehi ṭhapitā maṇimekhalā nāma devadhītā attano issariyena sattāhaṃ pamajjitvā sattame divase taṃ disvā 『『sacāyaṃ idha marissa, ativiya gārayhā abhavissa』』nti saṃviggahadayā suvaṇṇapātiyā dibbabhojanassa pūretvā vegenāgantvā 『『brāhmaṇa, idaṃ dibbabhojanaṃ bhuñjā』』ti āha. So taṃ ulloketvā 『『nāhaṃ bhuñjāmi, uposathikomhī』』ti paṭikkhipitvā taṃ pucchanto –

『『Yaṃ tvaṃ sukhenābhisamekkhase maṃ, bhuñjassu bhattaṃ iti maṃ vadesi;

Pucchāmi taṃ nāri mahānubhāve, devī nusi tvaṃ uda mānusī nū』』ti. (jā. 1.10.42) –

Āha. Sā tassa paṭivacanaṃ dentī –

『『Devī ahaṃ saṅkha mahānubhāvā, idhāgatā sāgaravārimajjhe;

Anukampikā no ca paduṭṭhacittā, taveva atthāya idhāgatāsmi.

『『Idhannapānaṃ sayanāsanañca, yānāni nānāvividhāni saṅkha;

Sabbassa tyāhaṃ paṭipādayāmi, yaṃ kiñci tuyhaṃ manasābhipatthita』』nti. (jā. 1.10.43-44) –

Imā gāthā abhāsi. Taṃ sutvā mahāsatto 『『ayaṃ devadhītā samuddapiṭṭhe mayhaṃ 『idañcidañca dammī』ti vadati, yañcesā mayhaṃ deti, tampi mama puññeneva, taṃ pana puññaṃ ayaṃ devadhītā jānāti nu kho, udāhu na jānāti, pucchissāmi tāva na』』nti cintetvā pucchanto imaṃ gāthamāha –

『『Yaṃ kiñci yiṭṭhañca hutañca mayhaṃ, sabbassa no issarā tvaṃ sugatte;

Sussoṇi subbhūru vilaggamajjhe, kissa me kammassa ayaṃ vipāko』』ti. (jā. 1.10.45);

Tattha yiṭṭhanti dānavasena yajitaṃ. Hutanti āhunapāhunavasena dinnaṃ. Sabbassa no issarā tvanti amhākaṃ puññakammassa sabbassa tvaṃ issarā, 『『ayaṃ imassa vipāko, ayaṃ imassā』』ti byākarituṃ samatthā. Sussoṇīti sundarajaghane. Subbhūrūti sundarehi bhamukehi ūrūhi ca samannāgate. Vilaggamajjheti vilaggatanumajjhe. Kissa meti mayā katakammesu katarakammassa ayaṃ vipāko, yenāhaṃ appatiṭṭhe mahāsamudde ajja patiṭṭhaṃ labhāmīti.

Taṃ sutvā devadhītā 『『ayaṃ brāhmaṇo 『yaṃ attanā kusalakammaṃ kataṃ, taṃ kammaṃ na jānātī』ti saññāya pucchati maññe, kathessāmi na』』nti nāvābhiruhanadivase paccekabuddhassa chattupāhanadānapuññameva tassa kāraṇanti kathentī –

『『Ghamme pathe brāhmaṇa ekabhikkhuṃ, ugghaṭṭapādaṃ tasitaṃ kilantaṃ;

Paṭipādayī saṅkha upāhanāni, sā dakkhiṇā kāmaduhā tavajjā』』ti. (jā. 1.10.46) –

Gāthamāha.

Tattha ekabhikkhunti ekaṃ paccekabuddhaṃ sandhāyāha. Ugghaṭṭapādanti uṇhavālukāya ghaṭṭapādaṃ, vibādhitapādanti attho. Tasitanti pipāsitaṃ. Paṭipādayīti paṭipādesi yojesi. Kāmaduhāti sabbakāmadāyikā.

Taṃ sutvā mahāsatto 『『evarūpepi nāma appatiṭṭhe mahāsamudde mayā dinnaṃ chattupāhanadānaṃ mama sabbakāmadadaṃ jātaṃ aho sudinna』』nti tuṭṭhacitto –

『『Sā hotu nāvā phalakūpapannā, anavassutā erakavātayuttā;

Aññassa yānassa na hettha bhūmi, ajjeva maṃ moḷiniṃ pāpayassū』』ti. (jā. 1.10.47) –

Gāthamāha.

Tattha phalakūpapannāti mahānāvatāya bahūhi phalakehi upetā. Udakappavesanābhāvena anavassutā. Sammā gahetvā gamanakavātena erakavātayuttā.

Devadhītā tassa vacanaṃ sutvā tuṭṭhahaṭṭhā dīghato aṭṭhausabhaṃ vitthārato catuusabhaṃ gambhīrato vīsatiyaṭṭhikaṃ sattaratanamayaṃ nāvaṃ māpetvā kūpaphiyārittayuttāni indanīlarajatasuvaṇṇamayādīni nimminitvā sattannaṃ ratanānaṃ pūretvā brāhmaṇaṃ āliṅgetvā nāvaṃ āropesi, upaṭṭhākaṃ panassa na olokesi. Brāhmaṇo attanā katakalyāṇato tassa pattiṃ adāsi, so anumodi. Atha devadhītā tampi āliṅgetvā nāvāya patiṭṭhāpetvā taṃ nāvaṃ moḷinīnagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānameva agamāsi. Tenāha bhagavā –

『『Sā tattha vittā sumanā patītā, nāvaṃ sucittaṃ abhinimminitvā;

Ādāya saṅkhaṃ purisena saddhiṃ, upānayī nagaraṃ sādhuramma』』nti. (jā. 1.10.48);

Mahāpurisassa hi cittasampattiyā paccekabuddhassa ca nirodhato vuṭṭhitabhāvena sattasu cetanāsu ādicetanā diṭṭhadhammavedanīyā atiuḷāraphalā ca jātā. Idampi tassa dānassa appamattaphalanti daṭṭhabbaṃ. Aparimāṇaphalañhi taṃ dānaṃ bodhisambhārabhūtaṃ. Tena vuttaṃ –

19.

『『Tenevāhaṃ sataguṇato, sukhumālo sukhedhito;

Api ca dānaṃ paripūrento, evaṃ tassa adāsaha』』nti.

Tattha tenāti tato paccekabuddhato, sataguṇatoti sataguṇena ahaṃ tadā saṅkhabhūto sukhumālo, tasmā sukhedhito sukhasaṃvaḍḍho, api ca evaṃ santepi dānaṃ paripūrento, evaṃ mayhaṃ dānapāramī paripūretūti tassa paccekabuddhassa attano sarīradukkhaṃ anapekkhitvā chattupāhanaṃ adāsinti attano dānajjhāsayassa uḷārabhāvaṃ satthā pavedesi.

Bodhisattopi yāvajīvaṃ amitadhanagehaṃ ajjhāvasanto bhiyyosomattāya dānāni datvā sīlāni rakkhitvā āyupariyosāne sapariso devanagaraṃ pūresi.

Tadā devadhītā uppalavaṇṇā ahosi, puriso ānandatthero, lokanātho saṅkhabrāhmaṇo.

Tassa suvisuddhaniccasīlauposathasīlādivasena sīlapāramī dānasīlādīnaṃ paṭipakkhato nikkhantattā kusaladhammavasena nekkhammapāramī, dānādinipphādanatthaṃ abbhussahanavasena tathā mahāsamuddataraṇavāyāmavasena ca vīriyapāramī, tadatthaṃ adhivāsanakhantivasena khantipāramī, paṭiññānurūpappaṭipattiyā saccapāramī, sabbattha acalasamādānādhiṭṭhānavasena adhiṭṭhānapāramī, sabbasattesu hitajjhāsayavasena mettāpāramī, sattasaṅkhārakatavippakāresu majjhattabhāvappattiyā upekkhāpāramī, sabbapāramīnaṃ upakārānupakāre dhamme jānitvā anupakāre dhamme pahāya upakāradhammesu pavattāpanapurecarā sahajātā ca upāyakosallabhūtā paññā paññāpāramīti imāpi pāramiyo labbhanti.

Dānajjhāsayassa pana atiuḷārabhāvena dānapāramīvasena desanā pavattā. Yasmā cettha dasa pāramiyo labbhanti, tasmā heṭṭhā vuttā mahākaruṇādayo bodhisattaguṇā idhāpi yathārahaṃ niddhāretabbā. Tathā attano bhogasukhaṃ anapekkhitvā mahākaruṇāya 『『dānapāramiṃ pūressāmī』』ti dānasambhārasaṃharaṇatthaṃ samuddataraṇaṃ, tattha ca samuddapatitassapi uposathādhiṭṭhānaṃ, sīlakhaṇḍabhayena devadhītāyapi upagatāya āhārānāharaṇanti evamādayo mahāsattassa guṇā veditabbā. Idāni vakkhamānesu sesacaritesu imināva nayena guṇaniddhāraṇaṃ veditabbaṃ . Tattha tattha visesamattameva vakkhāma. Tenetaṃ vuccati –

『『Evaṃ acchariyā hete, abbhutā ca mahesino…pe…;

Pagevānukiriyā tesaṃ, dhammassa anudhammato』』ti.

Saṅkhabrāhmaṇacariyāvaṇṇanā niṭṭhitā.

  1. Kururājacariyāvaṇṇanā

20.

Tatiye indapatthe puruttameti indapatthanāmake kururaṭṭhassa puravare uttamanagare. Rājāti dhammena samena catūhi saṅgahavatthūhi parisaṃ rañjetīti rājā. Kusale dasahupāgatoti kusalehi dasahi samannāgato, dānādīhi dasahi puññakiriyavatthūhi, dasahi kusalakammapathehi vā yuttoti attho.

21.Kaliṅgaraṭṭhavisayāti kaliṅgaraṭṭhasaṅkhātavisayā. Brāhmaṇā upagañchu manti kaliṅgarājena uyyojitā aṭṭha brāhmaṇā maṃ upasaṅkamiṃsu. Upasaṅkamitvā ca pana āyācuṃ maṃ hatthināganti hatthibhūtaṃ mahānāgaṃ maṃ āyāciṃsu. Dhaññanti dhanāyitabbasirisobhaggappattaṃ lakkhaṇasampannaṃ. Maṅgalasammatanti tāyayeva lakkhaṇasampattiyā maṅgalaṃ abhivuḍḍhikāraṇanti abhisammataṃ janehi.

22.Avuṭṭhikoti vassarahito. Dubbhikkhoti dullabhabhojano. Chātako mahāti mahatī jighacchābādhā vattatīti attho. Dadāhīti dehi. Nīlanti nīlavaṇṇaṃ. Añjanasavhayanti añjanasaddena avhātabbaṃ, añjananāmakanti attho. Idaṃ vuttaṃ hoti – amhākaṃ kaliṅgaraṭṭhaṃ avuṭṭhikaṃ, tena idāni mahādubbhikkhaṃ tattha mahantaṃ chātakabhayaṃ uppannaṃ, tassa vūpasamatthāya imaṃ añjanagirisaṅkāsaṃ tuyhaṃ añjananāmakaṃ maṅgalahatthiṃ dehi, imasmiñhi tattha nīte devo vassissati, tena taṃ sabbabhayaṃ vūpasammissatīti. Tatrāyaṃ anupubbikathā –

Atīte kururaṭṭhe indapatthanagare bodhisatto kururājassa aggamahesiyā kucchimhi paṭisandhiṃ gahetvā anupubbena viññutaṃ patto, takkasilaṃ gantvā yogavihitāni sippāyatanāni vijjāṭṭhānāni ca uggahetvā paccāgato pitarā uparajje ṭhapito, aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento dhammena rajjaṃ kāresi dhanañjayo nāma nāmena. So catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ chasatasahassaṃ dhanaṃ vissajjento sakalajambudīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi. Tassa dānajjhāsayatā dānābhirati sakalajambudīpaṃ patthari.

Tasmiṃ kāle kaliṅgaraṭṭhe dubbhikkhabhayaṃ chātakabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu. Sakalaraṭṭhavāsino dantapuraṃ gantvā rājabhavanadvāre ukkuṭṭhimakaṃsu 『『devaṃ vassāpehi devā』』ti. Rājā taṃ sutvā 『『kiṃkāraṇā ete viravantī』』ti amacce pucchi. Amaccā rañño tamatthaṃ ārocesuṃ. Rājā porāṇakarājāno deve avassante kiṃ karontīti. 『『Devo vassatū』』ti dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā sirigabbhaṃ pavisitvā dabbasanthare sattāhaṃ nipajjantīti. Taṃ sutvā tathā akāsi. Devo na vassi, evaṃ rājā ahaṃ mayā kattabbakiccaṃ akāsiṃ, devo na vassati, kinti karomāti. Deva, indapatthanagare dhanañjayassa nāma kururājassa maṅgalahatthimhi ānīte devo vassissatīti . So rājā balavāhanasampanno duppasaho, kathamassa hatthiṃ ānessāmāti. Mahārāja, tena saddhiṃ yuddhakiccaṃ natthi, dānajjhāsayo so rājā dānābhirato yācito samāno alaṅkatasīsampi chinditvā pasādasampannāni akkhīnipi uppāṭetvā sakalarajjampi niyyātetvā dadeyya, hatthimhi vattabbameva natthi, avassaṃ yācito samāno dassatīti. Ke pana yācituṃ samatthāti? Brāhmaṇā, mahārājāti. Rājā aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā paribbayaṃ datvā hatthiyācanatthaṃ pesesi. Te sabbattha ekarattivāsena turitagamanaṃ gantvā katipāhaṃ nagaradvāre dānasālāsu bhuñjantā sarīraṃ santappetvā rañño dānaggaṃ āgamanapathe kālaṃ āgamayamānā pācīnadvāre aṭṭhaṃsu.

Bodhisattopi pātova nhātānulitto sabbālaṅkārappaṭimaṇḍito alaṅkatavaravāraṇakhandhagato mahantena rājānubhāvena dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ sahatthena dānaṃ datvā 『『imināva nīhārena dethā』』ti vatvā hatthiṃ abhiruhitvā dakkhiṇadvāraṃ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṃ alabhitvā dakkhiṇadvāraṃ gantvā rājānaṃ āgacchantaṃ ullokayamānā dvārato nātidūre unnataṭṭhāne ṭhitā sampattaṃ rājānaṃ hatthe ukkhipitvā jayāpesuṃ. Rājā vajiraṅkusena vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā te brāhmaṇe 『『kiṃ icchathā』』ti pucchi. Brāhmaṇā 『『kaliṅgaraṭṭhaṃ dubbhikkhabhayena chātakabhayena rogabhayena ca upaddutaṃ. So upaddavo imasmiṃ tava maṅgalahatthimhi nīte vūpasammissati. Tasmā imaṃ añjanavaṇṇaṃ nāgaṃ amhākaṃ dehī』』ti āhaṃsu. Tamatthaṃ pakāsento satthā āha 『『kaliṅgaraṭṭhavisayā…pe… añjanasavhaya』』nti. Tassattho vutto eva.

Atha bodhisatto 『『na metaṃ patirūpaṃ, yaṃ me yācakānaṃ manorathavighāto siyā, mayhañca samādānabhedo siyā』』ti hatthikkhandhato otaritvā 『『sace analaṅkataṭṭhānaṃ atthi, alaṅkaritvā dassāmī』』ti samantato oloketvā analaṅkataṭṭhānaṃ adisvā soṇḍāya naṃ gahetvā brāhmaṇānaṃ hatthesu ṭhapetvā ratanabhiṅgārena pupphagandhavāsitaṃ udakaṃ pātetvā adāsi. Tena vuttaṃ –

23.

『『Na me yācakamanuppatte, paṭikkhepo anucchavo;

Mā me bhijji samādānaṃ, dassāmi vipulaṃ gajaṃ.

24.

『『Nāgaṃ gahetvā soṇḍāya, bhiṅgāre ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gaja』』nti.

Tattha yācakamanuppatteti yācake anuppatte. Anucchavoti anucchaviko patirūpo. Mā me bhijji samādānanti sabbaññutaññāṇatthāya sabbassa yācakassa sabbaṃ anavajjaṃ icchitaṃ dadanto dānapāramiṃ pūressāmīti yaṃ mayhaṃ samādānaṃ, taṃ mā bhijji. Tasmā dassāmi vipulaṃ gajanti mahantaṃ imaṃ maṅgalahatthiṃ dassāmīti. Adanti adāsiṃ.

25.

Tasmiṃ pana hatthimhi dinne amaccā bodhisattaṃ etadavocuṃ – 『『kasmā, mahārāja, maṅgalahatthiṃ dadattha, nanu añño hatthī dātabbo, raññā nāma evarūpo opavayho maṅgalahatthī issariyaṃ abhivijayañca ākaṅkhantena na dātabbo』』ti . Mahāsatto yaṃ maṃ yācakā yācanti, tadeva mayā dātabbaṃ, sace pana maṃ rajjaṃ yāceyyuṃ, rajjampi tesaṃ dadeyyaṃ, mayhaṃ rajjatopi jīvitatopi sabbaññutaññāṇameva piyataraṃ, tasmā taṃ hatthiṃ adāsinti āha. Tena vuttaṃ 『『tassa nāge padinnamhī』』tiādi. Tattha tassāti tassa tena, tasmiṃ nāge hatthimhi dinne.

26.Maṅgalasampannanti maṅgalaguṇehi samannāgataṃ. Saṅgāmavijayuttamanti saṅgāmavijayā uttamaṃ, saṅgāmavijaye vā uttamaṃ padhānaṃ pavaraṃ nāgaṃ. Kiṃ te rajjaṃkarissatīti tasmiṃ nāge apagate tava rajjaṃ kiṃ karissati, rajjakiccaṃ na karissati, rajjampi apagatamevāti dasseti.

27.Rajjampi me dade sabbanti tiṭṭhatu nāgo tiracchānagato, idaṃ me sabbaṃ kururaṭṭhampi yācakānaṃ dadeyyaṃ. Sarīraṃ dajjamattanoti rajjepi vā kiṃ vattabbaṃ, attano sarīrampi yācakānaṃ dadeyyaṃ, sabbopi hi me ajjhattikabāhiro pariggaho lokahitatthameva mayā pariccatto. Yasmā sabbaññutaṃ piyaṃ mayhaṃ sabbaññutā ca dānapāramiṃ ādiṃ katvā sabbapāramiyo apūrentena na sakkā laddhuṃ, tasmā nāgaṃ adāsiṃ ahanti dasseti.

Evampi tasmiṃ nāge ānīte kaliṅgaraṭṭhe devo na vassateva. Kaliṅgarājā 『『idānipi na vassati, kiṃ nu kho kāraṇa』』nti pucchitvā 『『kururājā garudhamme rakkhati, tenassa raṭṭhe anvaddhamāsaṃ anudasāhaṃ devo vassati, rañño guṇānubhāvo esa, na imassa tiracchānagatassā』』ti jānitvā 『『mayampi garudhamme rakkhissāma, gacchatha dhanañcayakorabyassa santike te suvaṇṇapaṭṭe likhāpetvā ānethā』』ti amacce pesesi. Garudhammā vuccanti pañca sīlāni, tāni bodhisatto suparisuddhāni katvā rakkhati, yathā ca bodhisatto. Evamassa mātā aggamahesī, kaniṭṭhabhātā uparājā, purohito brāhmaṇo, rajjuggāhako amacco, sārathi seṭṭhi, doṇamāpako dovāriko, nagarasobhinī vaṇṇadāsīti. Tena vuttaṃ –

『『Rājā mātā mahesī ca, uparājā purohito;

Rajjuggāho sārathī seṭṭhi, doṇo dovāriko tathā;

Gaṇikā te ekādasa, garudhamme patiṭṭhitā』』ti.

Te amaccā bodhisattaṃ upasaṅkamitvā vanditvā tamatthaṃ ārocesuṃ. Mahāsatto 『『mayhaṃ garudhamme kukkuccaṃ atthi, mātā pana me surakkhitaṃ rakkhati, tassā santike gaṇhathā』』ti vatvā tehi 『『mahārāja, kukkuccaṃ nāma sikkhākāmassa sallekhavuttino hoti, detha no』』ti yācito 『『pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesumicchācāro na caritabbo, musā na bhaṇitabbaṃ, majjaṃ na pātabba』』nti suvaṇṇapaṭṭe likhāpetvā 『『evaṃ santepi mātu santike gaṇhathā』』ti āha.

Dūtā rājānaṃ vanditvā tassā santikaṃ gantvā 『『devi, tumhe kira garudhammaṃ rakkhatha, taṃ no dethā』』ti vadiṃsu. Bodhisattassa mātāpi tatheva attano kukkuccassa atthibhāvaṃ vatvāva tehi yācitā adāsi. Tathā mahesiādayopi. Te sabbesampi santike suvaṇṇapaṭṭe garudhamme likhāpetvā dantapuraṃ gantvā kaliṅgarañño datvā taṃ pavattiṃ ārocesuṃ. Sopi rājā tasmiṃ dhamme vattamāno pañca sīlāni pūresi. Tato sakalakaliṅgaraṭṭhe devo vassi. Tīṇi bhayāni vūpasantāni. Raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā sapariso saggapuraṃ pūresi.

Tadā gaṇikādayo uppalavaṇṇādayo ahesuṃ. Vuttañhetaṃ –

『『Gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā;

Rajjuggāho ca kaccāno, doṇamāpako ca kolito.

『『Sāriputto tadā seṭṭhi, anuruddho ca sārathi;

Brāhmaṇo kassapo thero, uparājānandapaṇḍito.

『『Mahesī rāhulamātā, māyādevī janettikā;

Kururājā bodhisatto, evaṃ dhāretha jātaka』』nti. (dha. pa. aṭṭha. 2.361 haṃsaghātakabhikkhuvatthu);

Idhāpi nekkhammapāramiādayo sesadhammā ca vuttanayeneva niddhāretabbāti.

Kururājacariyāvaṇṇanā niṭṭhitā.

  1. Mahāsudassanacariyāvaṇṇanā

  2. Catutthe kusāvatimhi nagareti kusāvatīnāmake nagare, yasmiṃ ṭhāne etarahi kusinārā niviṭṭhā. Mahīpatīti khattiyo, nāmena mahāsudassano nāma. Cakkavattīti cakkaratanaṃ vatteti catūhi vā sampatticakkehi vattati, tehi ca paraṃ pavatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthītipi cakkavattī. Atha vā catūhi acchariyadhammehi saṅgahavatthūhi ca samannāgatena, parehi anabhibhavanīyassa anatikkamanīyassa āṇāsaṅkhātassa cakkassa vatto etasmiṃ atthītipi cakkavattī. Pariṇāyakaratanapubbaṅgamena hatthiratanādipamukhena mahābalakāyena puññānubhāvanibbattena kāyabalena ca samannāgatattā mahabbalo. Yadā āsinti sambandho. Tatrāyaṃ anupubbikathā –

Atīte kira mahāpuriso sudassanattabhāvato tatiye attabhāve gahapatikule nibbatto dharamānakassa buddhassa sāsane ekaṃ theraṃ araññavāsaṃ vasantaṃ attano kammena araññaṃ paviṭṭho rukkhamūle nisinnaṃ disvā 『『idha mayā ayyassa paṇṇasālaṃ kātuṃ vaṭṭatī』』ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ chinditvā nivāsayoggaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā kaṭṭhattharaṇaṃ katvā 『『karissati nu kho paribhogaṃ, na nu kho karissatī』』ti ekamante nisīdi. Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdi. Mahāsattopi naṃ upasaṅkamitvā 『『phāsukā, bhante, paṇṇasālā』』ti pucchi. Phāsukā, bhaddamukha, pabbajitasāruppāti. Vasissatha, bhante, idhāti? Āma, upāsakāti. So adhivāsanākāreneva 『『vasissatī』』ti ñatvā 『『nibaddhaṃ mayhaṃ gharadvāraṃ āgantabba』』nti paṭijānāpetvā niccaṃ attano ghareyeva bhattavissaggaṃ kārāpesi. So paṇṇasālāyaṃ kaṭasārakaṃ pattharitvā mañcapīṭhaṃ paññapesi, apassenaṃ nikkhipi, pādakaṭhalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā vālukaṃ okiri, parissayavinodanatthaṃ paṇṇasālaṃ kaṇṭakavatiyā parikkhipi, tathā pokkharaṇiṃ caṅkamañca. Tesaṃ antovatipariyante tālapantiyo ropesi. Evamādinā āvāsaṃ niṭṭhāpetvā therassa ticīvaraṃ ādiṃ katvā sabbaṃ samaṇaparikkhāraṃ adāsi. Therassa hi tadā bodhisattena ticīvarapiṇḍapātapattathālakaparissāvanadhamakaraṇaparibhogabhājanachattupāhanaudakatumbasūcikattara- yaṭṭhiārakaṇṭakapipphalinakhacchedanapadīpeyyādi pabbajitānaṃ paribhogajātaṃ adinnaṃ nāma nāhosi. So pañca sīlāni rakkhanto uposathaṃ karonto yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā parinibbāyi.

  1. Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano nāma rājā ahosi cakkavattī. Tassissariyānubhāvo 『『bhūtapubbaṃ, ānanda, rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto』』tiādinā (dī. ni. 2.242) nayena sutte āgato eva. Tassa kira caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, caturāsīti pāsādasahassāni dhammapāsādappamukhāni, caturāsīti kūṭāgārasahassāni mahābyūhakūṭāgārappamukhāni, tāni sabbāni tassa therassa katāya ekissā paṇṇasālāya nissandena nibbattāni, caturāsīti pallaṅkasahassāni nāgasahassāni assasahassāni rathasahassāni tassa dinnassa mañcapīṭhassa, caturāsīti maṇisahassāni tassa dinnassa padīpassa, caturāsīti pokkharaṇisahassāni ekapokkharaṇiyā, caturāsīti itthisahassāni puttasahassāni gahapatisahassāni ca pattathālakādiparibhogārahassa pabbajitaparikkhāradānassa, caturāsīti dhenusahassāni pañcagorasadānassa, caturāsīti vatthakoṭṭhasahassāni nivāsanapārupanadānassa, caturāsīti thālipākasahassāni bhojanadānassa nissandena nibbattāni. So sattahi ratanehi catūhi iddhīhi ca samannāgato rājādhirājā hutvā sakalaṃ sāgarapariyantaṃ pathavimaṇḍalaṃ dhammena abhivijiya ajjhāvasanto anekasatesu ṭhānesu dānasālāyo kāretvā mahādānaṃ paṭṭhapesi. Divasassa tikkhattuṃ nagare bheriṃ carāpesi 『『yo yaṃ icchati, so dānasālāsu āgantvā taṃ gaṇhātū』』ti. Tena vuttaṃ 『『tatthāhaṃ divase tikkhattuṃ, ghosāpemi tahiṃ tahi』』ntiādi.

Tattha tatthāti tasmiṃ nagare. 『『Tadāha』』ntipi pāṭho, tassa tadā ahaṃ, mahāsudassanakāleti attho. Tahiṃ tahinti tasmiṃ tasmiṃ ṭhāne, tassa tassa pākārassa anto ca bahi cāti attho. Ko kiṃ icchatīti brāhmaṇādīsu yo koci satto annādīsu deyyadhammesu yaṃ kiñci icchati. Patthetīti tasseva vevacanaṃ. Kassa kiṃ dīyatu dhananti anekavāraṃ pariyāyantarehi ca dānaghosanāya pavattitabhāvadassanatthaṃ vuttaṃ, etena dānapāramiyā sarūpaṃ dasseti. Deyyadhammapaṭiggāhakavikapparahitā hi bodhisattānaṃ dānapāramīti.

  1. Idāni dānaghosanāya tassa tassa deyyadhammassa anucchavikapuggalaparikittanaṃ dassetuṃ 『『ko chātako』』tiādi vuttaṃ.

Tattha chātakoti jighacchito. Tasitoti pipāsito. Ko mālaṃ ko vilepanantipi 『『icchatī』』ti padaṃ ānetvā yojetabbaṃ. Naggoti vatthavikalo, vatthena atthikoti adhippāyo. Paridahissatīti nivāsissati.

31.Ko pathe chattamādetīti ko pathiko pathe magge attano vassavātātaparakkhaṇatthaṃ chattaṃ gaṇhāti, chattena atthikoti attho. Kopāhanā mudū subhāti dassanīyatāya subhā sukhasamphassatāya mudū upāhanā attano pādānaṃ cakkhūnañca rakkhaṇatthaṃ. Ko ādetīti ko tāhi atthikoti adhippāyo. Sāyañca pāto cāti ettha ca-saddena majjhanhike cāti āharitvā vattabbaṃ. 『『Divase tikkhattuṃ ghosāpemī』』ti hi vuttaṃ.

32.Na taṃ dasasu ṭhānesūti taṃ dānaṃ na dasasu ṭhānesu paṭiyattanti yojanā. Napi ṭhānasatesu vā paṭiyattaṃ, api ca kho anekasatesu ṭhānesu paṭiyattaṃ. Yācake dhananti yācake uddissa dhanaṃ paṭiyattaṃ upakkhaṭaṃ. Dvādasayojanāyāme hi nagare sattayojanavitthate sattasu pākārantaresu satta tālapantiparikkhepā, tāsu tālapantīsu caturāsīti pokkharaṇisahassāni pāṭiyekkaṃ pokkharaṇitīre mahādānaṃ paṭṭhapitaṃ. Vuttañhetaṃ bhagavatā –

『『Paṭṭhapesi kho, ānanda, rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ annaṃ annatthikassa, pānaṃ pānatthikassa, vatthaṃ vatthatthikassa, yānaṃ yānatthikassa, sayanaṃ sayanatthikassa, itthiṃ itthitthikassa, hiraññaṃ hiraññatthikassa, suvaṇṇaṃ suvaṇṇatthikassā』』ti (dī. ni. 2.254).

  1. Tatthāyaṃ dānassa pavattitākāro – mahāpuriso hi itthīnañca purisānañca anucchavike alaṅkāre kāretvā itthimattameva tattha paricāravasena sesañca sabbaṃ pariccāgavasena ṭhapetvā 『『rājā mahāsudassano dānaṃ deti, taṃ yathāsukhaṃ paribhuñjathā』』ti bheriṃ carāpesi. Mahājanā pokkharaṇitīraṃ gantvā nhatvā vatthādīni nivāsetvā mahāsampattiṃ anubhavitvā yesaṃ tādisāni atthi, te pahāya gacchanti . Yesaṃ natthi, te gahetvā gacchanti. Ye hatthiyānādīsupi nisīditvā yathāsukhaṃ vicaritvā varasayanesupi sayitvā sampattiṃ anubhavitvā itthīhipi saddhiṃ sampattiṃ anubhavitvā sattavidharatanapasādhanāni pasādhetvā sampattiṃ anubhavitvā yaṃ yaṃ atthikā, taṃ taṃ gahetvā gacchanti, anatthikā ohāya gacchanti. Tampi dānaṃ uṭṭhāya samuṭṭhāya devasikaṃ dīyateva. Tadā jambudīpavāsīnaṃ aññaṃ kammaṃ natthi, dānaṃ paribhuñjantā sampattiṃ anubhavantā vicaranti. Na tassa dānassa kālaparicchedo ahosi. Rattiñcāpi divāpi yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Evaṃ mahāpuriso yāvajīvaṃ sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi. Tena vuttaṃ 『『divā vā yadi vā rattiṃ, yadi eti vanibbako』』tiādi.

Tattha divā vā yadi vā rattiṃ, yadi etīti etenassa yathākālaṃ dānaṃ dasseti. Yācakānañhi lābhāsāya upasaṅkamanakālo eva bodhisattānaṃ dānassa kālo nāma. Vanibbakoti yācako. Laddhā yadicchakaṃ bhoganti etena yathābhirucitaṃ dānaṃ. Yo yo hi yācako yaṃ yaṃ deyyadhammaṃ icchati, tassa tassa taṃtadeva bodhisatto deti. Na tassa mahagghadullabhādibhāvaṃ attano uparodhaṃ cintesi. Pūrahatthova gacchatīti etena yāvadicchakaṃ dānaṃ dasseti, yattakañhi yācakā icchanti, tattakaṃ aparihāpetvāva mahāsatto deti uḷārajjhāsayatāya ca mahiddhikatāya ca.

34.『『Yāvajīvika』』nti etena dānassa kālapariyantābhāvaṃ dasseti. Samādānato paṭṭhāya hi mahāsattā yāvapāripūri vemajjhe na kālaparicchedaṃ karonti, bodhisambhārasambharaṇe saṅkocābhāvena antarantarā avosānāpattito maraṇenapi anupacchedo eva, tato parampi tatheva paṭipajjanato, 『『yāvajīvika』』nti pana mahāsudassanacaritassa vasena vuttaṃ. Napāhaṃ dessaṃ dhanaṃ dammīti idaṃ dhanaṃ nāma mayhaṃ na dessaṃ amanāpanti evarūpaṃ mahādānaṃ dento gehato ca dhanaṃ nīharāpemi. Napi natthi nicayo mayīti mama samīpe dhananicayo dhanasaṅgaho nāpi natthi, sallekhavuttisamaṇo viya asaṅgahopi na homīti attho. Idaṃ yena ajjhāsayena tassidaṃ mahādānaṃ pavattitaṃ, taṃ dassetuṃ vuttaṃ.

  1. Idāni taṃ upamāya vibhāvetuṃ 『『yathāpi āturo nāmā』』tiādimāha. Tatthidaṃ upamāsaṃsandanena saddhiṃ atthadassanaṃ – yathā nāma āturo rogābhibhūto puriso rogato attānaṃ parimocetukāmo dhanena hiraññasuvaṇṇādinā vejjaṃ tikicchakaṃ tappetvā ārādhetvā yathāvidhi paṭipajjanto tato rogato vimuccati.

36.Tatheva evameva ahampi aṭṭabhūtaṃ sakalalokaṃ kilesarogato sakalasaṃsāradukkharogato ca parimocetukāmo tassa tato parimocanassa ayaṃ sabbasāpateyyapariccāgo dānapāramiupāyoti jānamāno bujjhamāno asesato deyyadhammassa paṭiggāhakānañca vasena anavasesato mahādānassa vasena sattānaṃ ajjhāsayaṃ paripūretuṃ attano ca na mayhaṃ dānapāramī paripuṇṇā, tasmā ūnamananti pavattaṃ ūnaṃ manaṃ pūrayituṃ pavattayituṃ vanibbake yācake adāsiṃ taṃ dānaṃ evarūpaṃ mahādānaṃ dadāmi, tañca kho tasmiṃ dānadhamme tassa ca phale nirālayo anapekkho apaccāso kiñcipi apaccāsīsamāno kevalaṃ sambodhimanupattiyā sabbaññutaññāṇameva adhigantuṃ demīti.

Evaṃ mahāsatto mahādānaṃ pavattento attano puññānubhāvanibbattaṃ dhammapāsādaṃ abhiruyha mahābyūhakūṭāgāradvāre eva kāmavitakkādayo nivattetvā tattha sovaṇṇamaye rājapallaṅke nisinno jhānābhiññāyo nibbattetvā tato nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā tattha rajatamaye pallaṅke nisinno cattāro brahmavihāre bhāvetvā caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā maraṇasamaye dassanāya upagatānaṃ subhaddādevīpamukhānaṃ caturāsītiyā itthāgārasahassānaṃ amaccapārisajjādīnañca –

『『Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho』』ti. (dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143) –

Imāya gāthāya ovaditvā āyupariyosāne brahmalokaparāyano ahosi.

Tadā subhaddādevī rāhulamātā ahosi, pariṇāyakaratanaṃ rāhulo, sesaparisā buddhaparisā, mahāsudassano pana lokanātho.

Idhāpi dasa pāramiyo sarūpato labbhanti eva, dānajjhāsayassa pana uḷāratāya dānapāramī eva pāḷiyaṃ āgatā. Sesadhammā heṭṭhā vuttanayā eva. Tathā uḷāre sattaratanasamujjale catudīpissariyepi ṭhitassa tādisaṃ bhogasukhaṃ analaṅkaritvā kāmavitakkādayo dūrato vikkhambhetvā tathārūpe mahādāne pavattentasseva caturāsīti vassasahassāni samāpattīhi vītināmetvā aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvāpi vipassanāya anussukkanaṃ sabbattha anissaṅgatāti evamādayo guṇānubhāvā niddhāretabbāti.

Mahāsudassanacariyāvaṇṇanā niṭṭhitā.

  1. Mahāgovindacariyāvaṇṇanā

Pañcame sattarājapurohitoti sattabhūādīnaṃ sattannaṃ rājūnaṃ sabbakiccānusāsakapurohito. Pūjito naradevehīti tehi eva aññehi ca jambudīpe sabbeheva khattiyehi catupaccayapūjāya sakkārasammānena ca pūjito. Mahāgovindabrāhmaṇoti mahānubhāvatāya govindassābhisekena abhisittatāya ca 『『mahāgovindo』』ti saṅkhaṃ gato brāhmaṇo, abhisittakālato paṭṭhāya hi bodhisattassa ayaṃ samaññā jātā, nāmena pana jotipālo nāma. Tassa kira jātadivase sabbāvudhāni jotiṃsu. Rājāpi paccūsasamaye attano maṅgalāvudhaṃ pajjalitaṃ disvā bhīto attano purohitaṃ bodhisattassa pitaraṃ upaṭṭhānaṃ āgataṃ pucchitvā 『『mā bhāyi, mahārāja, mayhaṃ putto jāto, tassānubhāvena na kevalaṃ rājageheyeva, sakalanagarepi āvudhāni pajjaliṃsu, na taṃ nissāya tuyhaṃ antarāyo atthi, sakalajambudīpe pana paññāya tena samo na bhavissati, tassetaṃ pubbanimitta』』nti purohitena samassāsito tuṭṭhacitto 『『kumārassa khīramūlaṃ hotū』』ti sahassaṃ datvā 『『vayappattakāle mayhaṃ dassethā』』ti āha. So vuddhippatto aparabhāge alamatthadasso sattannaṃ rājūnaṃ sabbakiccānusāsako hutvā pabbajitvā ca satte diṭṭhadhammikasamparāyikehi anatthehi pāletvā atthehi niyojesi. Iti jotitattā pālanasamatthatāya ca 『『jotipālo』』tissa nāmaṃ akaṃsu. Tena vuttaṃ 『『nāmena jotipālo nāmā』』ti (dī. ni. 2.304).

Tattha bodhisatto disampatissa nāma rañño purohitassa govindabrāhmaṇassa putto hutvā attano pitu tassa ca rañño accayena tassa putto reṇu, sahāyā cassa sattabhū, brahmadatto, vessabhū , bharato, dve ca dhataraṭṭhāti ime satta rājāno yathā aññamaññaṃ na vivadanti. Evaṃ rajje patiṭṭhāpetvā tesaṃ atthadhamme anusāsanto jambudīpatale sabbesaṃ rājūnaṃ aññesañca brāhmaṇānaṃ devanāgagahapatikānaṃ sakkato garukato mānito pūjito apacito uttamaṃ gāravaṭṭhānaṃ patto ahosi. Tassa atthadhammesu kusalatāya 『『mahāgovindo』』tveva samaññā udapādi. Yathāha 『『govindo vata, bho brāhmaṇo, mahāgovindo vata, bho brāhmaṇo』』ti (dī. ni. 2.305). Tena vuttaṃ –

37.

『『Punāparaṃ yadā homi, sattarājapurohito;

Pūjito naradevehi, mahāgovindabrāhmaṇo』』ti.

Atha bodhisattassa puññānubhāvasamussāhitehi rājūhi tesaṃ anuyuttehi khattiyehi brāhmaṇagahapatikehi negamajānapadehi ca uparūpari upanīto samantato mahogho viya ajjhottharamāno aparimeyyo uḷāro lābhasakkāro uppajji, yathā taṃ aparimāṇāsu jātīsu upacitavipulapuññasañcayassa uḷārābhijātassa parisuddhasīlācārassa pesalassa pariyodātasabbasippassa sabbasattesu puttasadisamahākaruṇāvipphārasiniddhamuduhadayassa. So cintesi – 『『etarahi kho mayhaṃ mahālābhasakkāro, yaṃnūnāhaṃ iminā sabbasatte santappetvā dānapāramiṃ paripūreyya』』nti. So nagarassa majjhe catūsu dvāresu attano nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ aparimitadhanapariccāgena mahādānaṃ pavattesi. Yaṃ yaṃ upāyanaṃ ānīyati, yañca attano atthāya abhisaṅkharīyati, sabbaṃ taṃ dānasālāsu eva pesesi. Evaṃ divase divase mahāpariccāgaṃ karontassa cassa cittassa titti vā santoso vā nāhosi, kuto pana saṅkoco. Dānaggañcassa lābhāsāya āgacchantehi deyyadhammaṃ gahetvā gacchantehi ca mahāsattassa ca guṇavisese kittayantehi mahājanakāyehi antonagaraṃ bahinagarañca samantato ekoghabhūtaṃ kappavuṭṭhānamahāvāyusaṅghaṭṭaparibbhamitaṃ viya mahāsamuddaṃ ekakolāhalaṃ ekaninnādaṃ ahosi. Tena vuttaṃ –

38.

『『Tadāhaṃ sattarajjesu, yaṃ me āsi upāyanaṃ;

Tena demi mahādānaṃ, akkhobhaṃ sāgarūpama』』nti.

Tattha tadāhanti yadā sattarājapurohito mahāgovindabrāhmaṇo homi, tadā ahaṃ. Sattarajjesūti reṇuādīnaṃ sattannaṃ rājūnaṃ rajjesu. Akkhobhanti abbhantarehi ca bāhirehi ca paccatthikehi appaṭisedhanīyatāya kenaci akkhobhanīyaṃ. 『『Accubbha』』ntipi pāṭho. Atipuṇṇadānajjhāsayassa deyyadhammassa ca uḷārabhāvena vipulabhāvena ca ativiya paripuṇṇanti attho. Sāgarūpamanti sāgarasadisaṃ, yathā sāgare udakaṃ sakalenapi lokena harantena khepetuṃ na sakkā, evaṃ tassa dānagge deyyadhammanti.

  1. Osānagāthāya varaṃ dhananti uttamaṃ icchitaṃ vā dhanaṃ. Sesaṃ vuttanayameva.

Evaṃ mahāsatto paṭhamakappikamahāmegho viya mahāvassaṃ avibhāgena mahantaṃ dānavassaṃ vassāpento dānabyāvaṭo hutvāpi sesaṃ sattannaṃ rājūnaṃ atthadhamme appamatto anusāsati. Satta ca brāhmaṇamahāsāle vijjāsippaṃ sikkhāpeti, satta ca nhātakasatāni mante vāceti. Tassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggato 『『sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』』ti (dī. ni. 2.312). So cintesi – 『『etarahi kho mayhaṃ ayaṃ abhūto kittisaddo abbhuggato 『brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī』ti, yaṃnūnāhaṃ imaṃ bhūtaṃ eva kareyya』』nti. So 『『te satta rājāno satta ca brāhmaṇamahāsāle satta ca nhātakasatāni attano puttadārañca āpucchitvā brahmānaṃ passeyya』』nti cittaṃ paṇidhāya vassike cattāro māse brahmavihārabhāvanamanuyuñji. Tassa cetasā cetoparivitakkamaññāya brahmā sanaṅkumāro purato pāturahosi. Taṃ disvā mahāpuriso pucchi –

『『Vaṇṇavā yasavā sirimā, ko nu tvamasi mārisa;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya』』nti. (dī. ni. 2.318);

Tassa brahmā attānaṃ jānāpento –

『『Maṃ ve kumāraṃ jānanti, brahmaloke sanantanaṃ;

Sabbe jānanti maṃ devā, evaṃ govinda jānāhī』』ti. (dī. ni. 2.318) –

Vatvā tena –

『『Āsanaṃ udakaṃ pajjaṃ, madhusākañca brahmuno;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava』』nti. (dī. ni. 2.318) –

Upanītaṃ atithisakkāraṃ anatthikopi brahmā tassa cittasampahaṃsanatthaṃ vissāsakaraṇatthañca sampaṭicchanto 『『paṭiggaṇhāma te agghaṃ, yaṃ, tvaṃ govinda, bhāsasī』』ti. Vatvā okāsadānatthaṃ –

『『Diṭṭhadhammahitatthāya, samparāyasukhāya ca;

Katāvakāso pucchassu, yaṃkiñci abhipatthita』』nti. (dī. ni. 2.318) –

Okāsamakāsi.

Atha naṃ mahāpuriso samparāyikaṃ eva atthaṃ –

『『Pucchāmi brahmānaṃ sanaṅkumāraṃ, kaṅkhī akaṅkhiṃ paravediyesu;

Katthaṭṭhito kimhi ca sikkhamāno, pappoti macco amataṃ brahmaloka』』nti. (dī. ni. 2.319) –

Pucchi.

Tassa brahmā byākaronto –

『『Hitvā mamattaṃ manujesu brahme, ekodibhūto karuṇedhimutto;

Nirāmagandho virato methunasmā, etthaṭṭhito ettha ca sikkhamāno;

Pappoti macco amataṃ brahmaloka』』nti. (dī. ni. 2.319) –

Brahmalokagāmimaggaṃ kathesi.

Tattha maṃ ve kumāraṃ jānantīti ve ekaṃsena maṃ 『『kumāro』』ti jānanti. Brahmaloketi seṭṭhaloke. Sanantananti ciratanaṃ porāṇaṃ. Evaṃ, govinda, jānāhīti, govinda, evaṃ maṃ dhārehi.

Āsananti idaṃ bhoto brahmuno nisīdanatthāya āsanaṃ paññattaṃ. Idaṃ udakaṃ paribhojanīyaṃ pādānaṃ dhovanatthaṃ pānīyaṃ pipāsaharaṇatthāya. Idaṃ pajjaṃ parissamavinodanatthaṃ pādabbhañjanatelaṃ. Idaṃ madhusākaṃ atakkaṃ aloṇikaṃ adhūpanaṃ udakena seditaṃ sākaṃ sandhāya vadati. Tadā hi bodhisattassa taṃ catumāsaṃ brahmacariyaṃ abhisallekhavuttiparamukkaṭṭhaṃ ahosi. Tassime sabbe agghe katvā pucchāma, tayidaṃ agghaṃ kurutu paṭiggaṇhātu no bhavaṃ idaṃ agghanti vuttaṃ hoti. Iti mahāpuriso brahmuno nesaṃ aparibhuñjanaṃ jānantopi vattasīse ṭhatvā attano āciṇṇaṃ atithipūjanaṃ dassento evamāha. Brahmāpissa adhippāyaṃ jānanto 『『paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ, govinda, bhāsasī』』ti āha.

Tattha tassa te āsane mayaṃ nisinnā nāma homa, pādodakena pādā dhotā nāma hontu, pānīyaṃ pītā nāma homa, pādabbhañjanena pādā makkhitā nāma hontu, udakasākampi paribhuttaṃ nāma hotūti attho.

Kaṅkhī akaṅkhiṃ paravediyesūti ahaṃ savicikiccho parena sayaṃ abhisaṅkhatattā parassa pākaṭesu paravediyesu pañhesu nibbicikicchaṃ.

Hitvā mamattanti 『『idaṃ mama, idaṃ mamā』』ti pavattanakaṃ upakaraṇataṇhaṃ cajitvā. Manujesūti sattesu. Brahmeti bodhisattaṃ ālapati. Ekodibhūtoti eko udeti pavattatīti ekodibhūto ekībhūto, ekena kāyavivekaṃ dasseti. Atha vā eko udetīti ekodi, samādhi. Taṃ bhūto pattoti ekodibhūto, upacārappanāsamādhīhi samāhitoti attho. Etaṃ ekodibhāvaṃ karuṇābrahmavihāravasena dassento 『『karuṇedhimutto』』ti āha. Karuṇajjhāne adhimutto, taṃ jhānaṃ nibbattetvāti attho. Nirāmagandhoti kilesasaṅkhātavissagandharahito. Etthaṭṭhitoti etesu dhammesu ṭhito, ete dhamme sampādetvā. Ettha ca sikkhamānoti etesu dhammesu sikkhamāno , etaṃ brahmavihārabhāvanaṃ bhāventoti attho. Ayamettha saṅkhepo, vitthāro pana pāḷiyaṃ (dī. ni. 2.293 ādayo) āgatoyevāti.

Atha mahāpuriso tassa brahmuno vacanaṃ sutvā āmagandhe jigucchanto 『『idānevāhaṃ pabbajissāmī』』ti āha. Brahmāpi 『『sādhu, mahāpurisa, pabbajassu. Evaṃ sati mayhampi tava santike āgamanaṃ svāgamanameva bhavissati, tvaṃ, tāta, sakalajambudīpe aggapuriso paṭhamavaye ṭhito, evaṃ mahantaṃ nāma sampattiṃ issariyañca pahāya pabbajanaṃ nāma gandhahatthino ayobandhanaṃ chinditvā vanagamanaṃ viya atiuḷāraṃ, buddhatanti nāmesā』』ti mahābodhisattassa daḷhīkammaṃ katvā brahmalokameva gato. Mahāsattopi 『『mama ito nikkhamitvā pabbajanaṃ nāma na yuttaṃ, ahaṃ rājakulānaṃ atthaṃ anusāsāmi, tasmā tesaṃ ārocetvā sace tepi pabbajanti sundarameva, no ce purohitaṭṭhānaṃ niyyātetvā pabbajissāmī』』ti cintetvā reṇussa tāva rañño ārocetvā tena bhiyyosomattāya kāmehi nimantiyamāno attano saṃvegahetuṃ ekantena pabbajitukāmatañcassa nivedetvā tena 『『yadi evaṃ ahampi pabbajissāmī』』ti vutte 『『sādhū』』ti sampaṭicchitvā eteneva nayena sattabhūādayo cha khattiye, satta ca brāhmaṇamahāsāle, satta ca nhātakasatāni, attano bhariyāyo ca āpucchitvā sattāhamattameva tesaṃ cittānurakkhaṇatthaṃ ṭhatvā mahābhinikkhamanasadisaṃ nikkhamitvā pabbaji.

Tassa te sattarājāno ādiṃ katvā sabbeva anupabbajiṃsu. Sā ahosi mahatī parisā. Anekayojanavitthārāya parisāya parivuto mahāpuriso dhammaṃ desento gāmanigamajanapadarājadhānīsu cārikaṃ carati, mahājanaṃ puññe patiṭṭhāpeti. Gatagataṭṭhāne buddhakolāhalaṃ viya hoti. Manussā 『『govindapaṇḍito kira āgacchatī』』ti sutvā puretarameva maṇḍapaṃ kāretvā taṃ alaṅkārāpetvā paccuggantvā maṇḍapaṃ pavesetvā nānaggarasabhojanena patimānenti. Mahālābhasakkāro mahogho viya ajjhottharanto uppajji. Mahāpuriso mahājanaṃ puññe patiṭṭhāpesi sīlasampadāya indriyasaṃvare bhojane mattaññutāya jāgariyānuyoge kasiṇaparikamme jhānesu abhiññāsu aṭṭhasamāpattīsu brahmavihāresūti. Buddhuppādakālo viya ahosi.

Bodhisatto yāvatāyukaṃ pāramiyo pūrento samāpattisukhena vītināmetvā āyupariyosāne brahmaloke nibbatti. Tassa taṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ ciraṃ dīghamaddhānaṃ pavattittha. Tassa ye sāsanaṃ sabbena sabbaṃ ājāniṃsu, te kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na ājāniṃsu, te appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu. Appekacce nimmānaratīnaṃ…pe… tusitānaṃ yāmānaṃ tāvatiṃsānaṃ cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu. Ye sabbanihīnā, te gandhabbakāyaṃ paripūresuṃ. Iti mahājano yebhuyyena brahmalokūpago saggūpago ca ahosi. Tasmā devabrahmalokā paripūriṃsu. Cattāro apāyā suññā viya ahesuṃ.

Idhāpi akittijātake (jā. 1.13.83 ādayo) viya bodhisambhāraniddhāraṇā veditabbā – tadā satta rājāno mahātherā ahesuṃ, sesaparisā buddhaparisā, mahāgovindo lokanātho. Tathā reṇuādīnaṃ sattannaṃ rājūnaṃ aññamaññāvirodhena yathā sakarajje patiṭṭhāpanaṃ, tathā mahati sattavidhe rajje tesaṃ atthadhammānusāsane appamādo, 『『brahmunāpi sākacchaṃ samāpajjatī』』ti pavattasambhāvanaṃ yathābhūtaṃ kātuṃ cattāro māse paramukkaṃsagato brahmacariyavāso. Tena brahmuno attani samāpajjanaṃ, brahmuno ovāde ṭhatvā sattahi rājūhi sakalena ca lokena upanītaṃ lābhasakkāraṃ kheḷapiṇḍaṃ viya chaḍḍetvā aparimāṇāya khattiyabrāhmaṇādiparisāya anupabbajjānimittāya pabbajjāya anuṭṭhānaṃ, buddhānaṃ sāsanassa viya attano sāsanassa cirakālānuppabandhoti evamādayo guṇānubhāvā vibhāvetabbāti.

Mahāgovindacariyāvaṇṇanā niṭṭhitā.

  1. Nimirājacariyāvaṇṇanā

  2. Chaṭṭhe mithilāyaṃ puruttameti mithilānāmake videhānaṃ uttamanagare. Nimi nāma mahārājāti nemiṃ ghaṭento viya uppanno 『『nimī』』ti laddhanāmo, mahantehi dānasīlādiguṇavisesehi mahatā ca rājānubhāvena samannāgatattā mahanto rājāti mahārājā. Paṇḍito kusalatthikoti attano ca paresañca puññatthiko.

Atīte kira videharaṭṭhe mithilānagare amhākaṃ bodhisatto maghadevo nāma rājā ahosi. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷitvā caturāsīti vassahassāni uparajjaṃ kāretvā caturāsīti vassasahassāni rajjaṃ kārento 『『yadā me sirasmiṃ palitāni passeyyāsi, tadā me āroceyyāsī』』ti kappakassa vatvā aparabhāge tena palitāni disvā ārocite suvaṇṇasaṇḍāsena uddharāpetvā hatthe patiṭṭhāpetvā palitaṃ oloketvā 『『pātubhūto kho mayhaṃ devadūto』』ti saṃvegajāto 『『idāni mayā pabbajituṃ vaṭṭatī』』ti cintetvā satasahassuṭṭhānakaṃ gāmavaraṃ kappakassa datvā jeṭṭhakumāraṃ pakkosāpetvā tassa –

『『Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā』』ti. (jā. 1.1.9) –

Vatvā sādhukaṃ rajje samanusāsitvā yadipi attano aññānipi caturāsīti vassasahassāni āyu atthi, evaṃ santepi maccuno santike ṭhitaṃ viya attānaṃ maññamāno saṃviggahadayo pabbajjaṃ roceti. Tena vuttaṃ –

『『Sirasmiṃ palitaṃ disvā, maghadevo disampati;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayī』』ti. (ma. ni. aṭṭha. 2.309);

So puttaṃ 『『imināva nīhārena vatteyyāsi yathā mayā paṭipannaṃ, mā kho tvaṃ antimapuriso ahosī』』ti ovaditvā nagarā nikkhamma bhikkhupabbajjaṃ pabbajitvā caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā āyupariyosāne brahmalokaparāyano ahosi. Puttopissa bahūni vassasahassāni dhammena rajjaṃ kāretvā teneva upāyena pabbajitvā brahmalokaparāyano ahosi. Tathā tassa putto, tathā tassa puttoti evaṃ dvīhi ūnāni caturāsīti khattiyasahassāni sīse palitaṃ disvāva pabbajitāni. Atha bodhisatto brahmaloke ṭhitova 『『pavattati nu kho mayā manussaloke kataṃ kalyāṇaṃ na pavattatī』』ti āvajjento addasa 『『ettakaṃ addhānaṃ pavattaṃ, idāni nappavattissatī』』ti. So 『『na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmī』』ti attano vaṃse jātarañño eva aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto. Tena vuttaṃ 『『nemiṃ ghaṭento viya uppannoti nimīti laddhanāmo』』ti.

Tassa hi nāmaggahaṇadivase pitarā ānītā lakkhaṇapāṭhakā. Lakkhaṇāni oloketvā 『『mahārāja, ayaṃ kumāro tumhākaṃ vaṃsaṃ paggaṇhāti, pitupitāmahehipi mahānubhāvo mahāpuñño』』ti byākariṃsu. Taṃ sutvā rājā yathāvuttenatthena 『『nimī』』tissa nāmaṃ akāsi, so daharakālato paṭṭhāya sīle uposathakamme ca yuttappayutto ahosi. Athassa pitā purimanayeneva palitaṃ disvā kappakassa gāmavaraṃ datvā puttaṃ rajje samanusāsitvā nagarā nikkhamma pabbajitvā jhānāni nibbattetvā brahmalokaparāyano ahosi.

Nimirājā pana dānajjhāsayatāya catūsu nagaradvāresu nagaramajjhe cāti pañca dānasālāyo kāretvā mahādānaṃ pavattesi. Ekekāya dānasālāya satasahassaṃ satasahassaṃ katvā devasikaṃ pañcasatasahassāni pariccaji, pañca sīlāni rakkhi, pakkhadivasesu uposathakammaṃ samādiyi , mahājanampi dānādīsu puññesu samādapesi, saggamaggaṃ ācikkhi, nirayabhayena tajjesi, pāpato nivāresi. Tassa ovāde ṭhatvā mahājano dānādīni puññāni katvā tato cuto devaloke nibbatti, devaloko paripūri, nirayo tuccho viya ahosi. Tadā pana attano dānajjhāsayassa uḷārabhāvaṃ savisesaṃ dānapāramiyā pūritabhāvañca pavedento satthā –

41.

『『Tadāhaṃ māpayitvāna, catussālaṃ catummukhaṃ;

Tattha dānaṃ pavattesiṃ, migapakkhinarādina』』nti. – ādimāha;

Tattha tadāti tasmiṃ nimirājakāle. Māpayitvānāti kārāpetvā. Catussālanti catūsu disāsu sambandhasālaṃ. Catummukhanti catūsu disāsu catūhi dvārehi yuttaṃ. Dānasālāya hi mahantabhāvato deyyadhammassa yācakajanassa ca bahubhāvato na sakkā ekeneva dvārena dānadhammaṃ pariyantaṃ kātuṃ deyyadhammañca pariyosāpetunti sālāya catūsu disāsu cattāri mahādvārāni kārāpesi. Tattha dvārato paṭṭhāya yāva koṇā deyyadhammo rāsikato tiṭṭhati. Aruṇuggaṃ ādiṃ katvā yāva pakatiyā saṃvesanakālo, tāva dānaṃ pavatteti. Itarasmimpi kāle anekasatā padīpā jhāyanti. Yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Tañca dānaṃ na kapaṇaddhikavanibbakayācakānaññeva , atha kho aḍḍhānaṃ mahābhogānampi upakappanavasena mahāsudassanadānasadisaṃ uḷāratarapaṇītatarānaṃ deyyadhammānaṃ pariccajanato sabbepi sakalajambudīpavāsino manussā paṭiggahesuñceva paribhuñjiṃsu ca. Sakalajambudīpañhi unnaṅgalaṃ katvā mahāpuriso tadā mahādānaṃ pavattesi. Yathā ca manussānaṃ, evaṃ migapakkhike ādiṃ katvā tiracchānagatānampi dānasālāya bahi ekamante tesaṃ upakappanavasena dānaṃ pavattesi. Tena vuttaṃ – 『『tattha dānaṃ pavattesiṃ, migapakkhinarādina』』nti. Na kevalañca tiracchānānameva, petānampi divase divase pattiṃ dāpesi. Yathā ca ekissā dānasālāya, evaṃ pañcasupi dānasālāsu dānaṃ pavattittha. Pāḷiyaṃ pana 『『tadāhaṃ māpayitvāna, catussālaṃ catummukha』』nti ekaṃ viya vuttaṃ, taṃ nagaramajjhe dānasālaṃ sandhāya vuttaṃ.

  1. Idāni tattha deyyadhammaṃ ekadesena dassento 『『acchādanañca sayanaṃ, annaṃ pānañca bhojana』』nti āha.

Tattha acchādananti khomasukhumādinānāvidhanivāsanapārupanaṃ. Sayananti mañcapallaṅkādiñceva gonakacittakādiñca anekavidhaṃ sayitabbakaṃ, āsanampi cettha sayanaggahaṇeneva gahitanti daṭṭhabbaṃ. Annaṃ pānañca bhojananti tesaṃ tesaṃ sattānaṃ yathābhirucitaṃ nānaggarasaṃ annañceva pānañca avasiṭṭhaṃ nānāvidhabhojanavikatiñca. Abbocchinnaṃ karitvānāti ārambhato paṭṭhāya yāva āyupariyosānā ahorattaṃ avicchinnaṃ katvā.

43-4. Idāni tassa dānassa sammāsambodhiṃ ārabbha dānapāramibhāvena pavattitabhāvaṃ dassento yathā tadā attano ajjhāsayo pavatto, taṃ upamāya dassetuṃ 『『yathāpi sevako』』tiādimāha. Tassattho – yathā nāma sevakapuriso attano sāmikaṃ kālānukālaṃ sevanavasena upagato laddhabbadhanahetu kāyena vācāya manasā sabbathāpi kāyavacīmanokammehi yathā so ārādhito hoti, evaṃ ārādhanīyaṃ ārādhanameva esati gavesati, tathā ahampi bodhisattabhūto sadevakassa lokassa sāmibhūtaṃ anuttaraṃ buddhabhāvaṃ sevetukāmo tassa ārādhanatthaṃ sabbabhave sabbasmiṃ nibbattanibbattabhave dānapāramiparipūraṇavasena dānena sabbasatte santappetvā bodhisaṅkhātato ariyamaggañāṇato jātattā 『『bodhija』』nti laddhanāmaṃ sabbaññutaññāṇaṃ parato sabbathā nānūpāyehi esissāmi gavesissāmi, taṃ uttamaṃ bodhiṃ sammāsambodhiṃ jīvitapariccāgādiṃ yaṃkiñci katvā icchāmi abhipatthemīti.

Evamidha dānajjhāsayassa uḷārabhāvaṃ dassetuṃ dānapāramivaseneva desanā katā. Jātakadesanāyaṃ panassa sīlapāramiādīnampi paripūraṇaṃ vibhāvitameva, tathā hissa heṭṭhā vuttanayeneva sīlādiguṇehi attānaṃ alaṅkaritvā mahājanaṃ tattha patiṭṭhapentassa ovāde ṭhatvā nibbattadevatā sudhammāyaṃ devasabhāyaṃ sannipatitā 『『aho amhākaṃ nimirājānaṃ nissāya mayaṃ imaṃ sampattiṃ pattā, evarūpāpi nāma anuppanne buddhe mahājanassa buddhakiccaṃ sādhayamānā acchariyamanussā loke uppajjantī』』ti mahāpurisassa guṇe vaṇṇentā abhitthaviṃsu. Tena vuttaṃ –

『『Accheraṃ vata lokasmiṃ, uppajjanti vicakkhaṇā;

Yadā ahu nimirājā, paṇḍito kusalatthiko』』ti. (jā. 2.22.421) –

Ādi.

Taṃ sutvā sakkaṃ devānamindaṃ ādiṃ katvā sabbe devā bodhisattaṃ daṭṭhukāmā ahesuṃ. Athekadivasaṃ mahāpurisassa uposathikassa uparipāsādavaragatassa pacchimayāme pallaṅkaṃ ābhujitvā nisinnassa evaṃ cetaso parivitakko udapādi 『『dānaṃ nu kho varaṃ, udāhu brahmacariya』』nti. So taṃ attano kaṅkhaṃ chindituṃ nāsakkhi. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ āvajjento bodhisattaṃ tathā vitakkentaṃ disvā 『『handassa vitakkaṃ chindissāmī』』ti āgantvā purato ṭhito tena 『『kosi tva』』nti puṭṭho attano devarājabhāvaṃ ārocetvā 『『kiṃ, mahārāja, cintesī』』ti vutte tamatthaṃ ārocesi. Sakko brahmacariyameva uttamaṃ katvā dassento –

『『Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

『『Na hete sulabhā kāyā, yācayogena kenaci;

Ye kāye upapajjanti, anagārā tapassino』』ti. (jā. 2.22.429-430) –

Āha.

Tattha puthutitthāyatanesu methunaviratimattaṃ hīnaṃ brahmacariyaṃ nāma, tena khattiyakule upapajjati. Jhānassa upacāramattaṃ majjhimaṃ nāma, tena devattaṃ upapajjati. Aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma, tena brahmaloke nibbattati. Tañhi bāhirakā 『『nibbāna』』nti kathenti. Tenāha 『『visujjhatī』』ti. Sāsane pana parisuddhasīlassa bhikkhuno aññataraṃ devanikāyaṃ patthentassa brahmacariyacetanā hīnatāya hīnaṃ nāma, tena yathāpatthite devaloke nibbattati. Parisuddhasīlassa aṭṭhasamāpattinibbattanaṃ majjhimaṃ nāma, tena brahmaloke nibbattati. Parisuddhasīlassa pana vipassanaṃ vaḍḍhetvā arahattappatti uttamaṃ nāma, tena visujjhatīti. Iti sakko 『『mahārāja, dānato brahmacariyavāsova sataguṇena sahassaguṇena satasahassaguṇena mahapphalo』』ti vaṇṇesi. Kāyāti brahmagaṇā. Yācayogenāti yācanayuttena. 『『Yājayogenā』』tipi pāḷi, yajanayuttena, dānayuttenāti attho. Tapassinoti tapanissitakā. Imāyapi gāthāya brahmacariyavāsasseva mahānubhāvataṃ dīpeti. Evañca pana vatvā 『『kiñcāpi, mahārāja, dānato brahmacariyameva mahapphalaṃ, dvepi panete mahāpurisakattabbāva . Dvīsupi appamatto hutvā dānañca dehi sīlañca rakkhāhī』』ti vatvā taṃ ovaditvā sakaṭṭhānameva gato.

Atha naṃ devagaṇo 『『mahārāja, kuhiṃ gatatthā』』ti āha. Sakko 『『mithilāyaṃ nimirañño kaṅkha chinditu』』nti tamatthaṃ pakāsetvā bodhisattassa guṇe vitthārato vaṇṇesi. Taṃ sutvā devā 『『mahārāja, mayhaṃ nimirājānaṃ daṭṭhukāmamhā, sādhu naṃ pakkosāpehī』』ti vadiṃsu. Sakko 『『sādhū』』ti sampaṭicchitvā mātaliṃ āmantesi – 『『gaccha nimirājānaṃ vejayantaṃ āropetvā ānehī』』ti . So 『『sādhū』』ti sampaṭicchitvā rathena gantvā tattha mahāsattaṃ āropetvā tena yācito yathākammaṃ pāpakammīnaṃ puññakammīnañca ṭhānāni ācikkhanto anukkamena devalokaṃ nesi . Devāpi kho 『『nimirājā āgato』』ti sutvā dibbagandhavāsapupphahatthā yāva cittakūṭadvārakoṭṭhakā paccuggantvā mahāsattaṃ dibbagandhādīhi pūjentā sudhammaṃ devasabhaṃ ānayiṃsu. Rājā rathā otaritvā devasabhaṃ pavisitvā sakkena saddhiṃ ekāsane nisīditvā tena dibbehi kāmehi nimantiyamāno 『『alaṃ, mahārāja, mayhaṃ imehi yācitakūpamehi kāmehī』』ti paṭikkhipitvā anekapariyāyena dhammaṃ desetvā manussagaṇanāya sattāhameva ṭhatvā 『『gacchāmahaṃ manussalokaṃ, tattha dānādīni puññāni karissāmī』』ti āha. Sakko 『『nimirājānaṃ mithilaṃ nehī』』ti mātaliṃ āṇāpesi. So taṃ vejayantarathaṃ āropetvā pācīnadisābhāgena mithilaṃ pāpuṇi. Mahājano dibbarathaṃ disvā rañño paccuggamanaṃ akāsi. Mātali sīhapañjare mahāsattaṃ otāretvā āpucchitvā sakaṭṭhānameva gato. Mahājanopi rājānaṃ parivāretvā 『『kīdiso, deva, devaloko』』ti pucchi. Rājā devalokasampattiṃ vaṇṇetvā 『『tumhepi dānādīni puññāni karotha, evaṃ tasmiṃ devaloke uppajjissathā』』ti dhammaṃ desesi. So aparabhāge pubbe vuttanayena palitaṃ disvā puttassa rajjaṃ paṭicchāpetvā kāme pahāya pabbajitvā cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi.

Tadā sakko anuruddho ahosi. Mātali ānando. Caturāsīti rājasahassāni buddhaparisā. Nimirājā lokanātho.

Tassa idhāpi heṭṭhā vuttanayeneva bodhisambhārā niddhāretabbā. Tathā brahmalokasampattiṃ pahāya pubbe attanā pavattitaṃ kalyāṇavattaṃ anuppabandhessāmīti mahākaruṇāya manussaloke nibbattanaṃ, uḷāro dānajjhāsayo, tadanurūpā dānādīsu paṭipatti, mahājanassa ca tattha patiṭṭhāpanaṃ, yāva devamanussānaṃ patthaṭayasatā, sakkassa devarājassa upasaṅkamane ativimhayatā, tena dibbasampattiyā nimantiyamānopi taṃ analaṅkaritvā puññasambhāraparibrūhanatthaṃ puna manussavāsūpagamanaṃ, lābhasampattīsu sabbattha alaggabhāvoti evamādayo guṇānubhāvā niddhāretabbāti.

Nimirājacariyāvaṇṇanā niṭṭhitā.

  1. Candakumāracariyāvaṇṇanā

  2. Sattame ekarājassa atrajoti ekarājassa nāma kāsirañño orasaputto. Nagare pupphavatiyāti pupphavatināmake nagare. Candasavhayoti candasaddena avhātabbo, candanāmoti attho.

Atīte kira ayaṃ bārāṇasī pupphavatī nāma ahosi. Tattha vasavattirañño putto ekarājā nāma rajjaṃ kāresi. Bodhisatto tassa gotamiyā nāma aggamahesiyā kucchimhi paṭisandhiṃ aggahesi. 『『Candakumāro』』tissa nāmamakaṃsu. Tassa padasā gamanakāle aparopi putto uppanno, tassa 『『sūriyakumāro』』ti nāmamakaṃsu. Tassa padasā gamanakāle ekā dhītā uppannā, 『『selā』』tissā nāmamakaṃsu. Vemātikā ca nesaṃ bhaddaseno sūro cāti dve bhātaro ahesuṃ. Bodhisatto anupubbena vuddhippatto sippesu ca vijjāṭṭhānesu ca pāraṃ agamāsi. Tassa rājā anucchavikaṃ candaṃ nāma rājadhītaraṃ ānetvā uparajjaṃ adāsi. Bodhisattassa eko putto uppanno, tassa 『『vāsulo』』ti nāmamakaṃsu. Tassa pana rañño khaṇḍahālo nāma purohito, taṃ rājā vinicchaye ṭhapesi. So lañjavittako hutvā lañjaṃ gahetvā assāmike sāmike karoti, sāmike ca assāmike karoti. Athekadivasaṃ aṭṭaparājito eko puriso vinicchayaṭṭhāne upakkosento nikkhamitvā rājūpaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu nipatitvā 『『sāmi khaṇḍahālo vinicchaye vilopaṃ khādati, ahaṃ tena lañjaṃ gahetvā parājayaṃ pāpito』』ti aṭṭassaramakāsi. Bodhisatto 『『mā bhāyī』』ti taṃ assāsetvā vinicchayaṃ netvā sāmikameva sāmikaṃ akāsi. Mahājano mahāsaddena sādhukāramadāsi.

Rājā 『『bodhisattena kira aṭṭo suvinicchito』』ti sutvā taṃ āmantetvā 『『tāta, ito paṭṭhāya tvameva aṭṭakaraṇe vinicchayaṃ vinicchināhī』』ti vinicchayaṃ bodhisattassa adāsi. Khaṇḍahālassa āyo pacchijji. So tato paṭṭhāya bodhisatte āghātaṃ bandhitvā otārāpekkho vicari. So pana rājā mudhappasanno. So ekadivasaṃ supinantena devalokaṃ passitvā tattha gantukāmo hutvā 『『purohitaṃ brahmalokagāmimaggaṃ ācikkhā』』ti āha. So 『『atidānaṃ dadanto sabbacatukkena yaññaṃ yajassū』』ti vatvā raññā 『『kiṃ atidāna』』nti puṭṭho 『『attano piyaputtā piyabhariyā piyadhītaro mahāvibhavaseṭṭhino maṅgalahatthiassādayoti ete cattāro cattāro katvā dvipadacatuppade yaññatthāya pariccajitvā tesaṃ galalohitena yajanaṃ atidānaṃ nāmā』』ti saññāpesi. Iti so 『『saggamaggaṃ ācikkhissāmī』』ti nirayamaggaṃ ācikkhi.

Rājāpi tasmiṃ paṇḍitasaññī hutvā 『『tena vuttavidhi saggamaggo』』ti saññāya taṃ paṭipajjitukāmo mahantaṃ yaññāvāṭaṃ kārāpetvā tattha bodhisattādike cattāro rājakumāre ādiṃ katvā khaṇḍahālena vuttaṃ sabbaṃ dvipadacatuppadaṃ yaññapasutaṭṭhāne nethāti āṇāpesi. Sabbañca yaññasambhāraṃ upakkhaṭaṃ ahosi. Taṃ sutvā mahājano mahantaṃ kolāhalaṃ akāsi. Rājā vippaṭisārī hutvā khaṇḍahālena upatthambhito punapi tathā taṃ āṇāpesi. Bodhisatto 『『khaṇḍahālena vinicchayaṭṭhānaṃ alabhantena mayi āghātaṃ bandhitvā mameva maraṇaṃ icchantena mahājanassa anayabyasanaṃ uppādita』』nti jānitvā nānāvidhehi upāyehi rājānaṃ tato duggahitaggāhato vivecetuṃ vāyamitvāpi nāsakkhi. Mahājano paridevi, mahantaṃ kāruññamakāsi. Mahājanassa paridevantasseva yaññāvāṭe sabbakammāni niṭṭhāpesi. Rājaputtaṃ netvā gīvāya nāmetvā nisīdāpesuṃ. Khaṇḍahālo suvaṇṇapātiṃ upanāmetvā khaggaṃ ādāya 『『tassa gīvaṃ chindissāmī』』ti aṭṭhāsi. Taṃ disvā candā nāma rājaputtassa devī 『『aññaṃ me paṭisaraṇaṃ natthi, attano saccabalena sāmikassa sotthiṃ karissāmī』』ti añjaliṃ paggayha parisāya antare vicarantī 『『idaṃ ekanteneva pāpakammaṃ, yaṃ khaṇḍahālo saggamaggoti karoti. Iminā mayhaṃ saccavacanena mama sāmikassa sotthi hotu.

『『Yā devatā idha loke, sabbā tā saraṇaṃ gatā;

Anāthaṃ tāyatha mamaṃ, yathāhaṃ patimā siya』』nti. –

Saccakiriyamakāsi. Sakko devarājā tassā paridevanasaddaṃ sutvā taṃ pavattiṃ ñatvā jalitaṃ ayokūṭaṃ ādāya āgantvā rājānaṃ tāsetvā sabbe vissajjāpesi. Sakkopi tadā attano dibbarūpaṃ dassetvā sampajjalitaṃ sajotibhūtaṃ vajiraṃ paribbhamanto 『『are, pāparāja kāḷakaṇṇi, kadā tayā pāṇātipātena sugatigamanaṃ diṭṭhapubbaṃ, candakumāraṃ sabbañca imaṃ janaṃ bandhanato mocehi, no ce mocessasi, ettheva te imassa ca duṭṭhabrāhmaṇassa sīsaṃ phālessāmī』』ti ākāse aṭṭhāsi. Taṃ acchariyaṃ disvā rājā brāhmaṇo ca sīghaṃ sabbe bandhanā mocesuṃ.

Atha mahājano ekakolāhalaṃ katvā sahasā yaññāvāṭaṃ ajjhottharitvā khaṇḍahālassa ekekaṃ leḍḍuppahāraṃ dento tattheva naṃ jīvitakkhayaṃ pāpetvā rājānampi māretuṃ ārabhi. Bodhisatto puretarameva pitaraṃ palissajitvā ṭhito māretuṃ na adāsi. Mahājano 『『jīvitaṃ tāvassa pāparañño dema, chattaṃ panassa na dassāma, nagare vāsaṃ vā na dassāma, taṃ caṇḍālaṃ katvā bahinagare vāsāpessāmā』』ti rājavesaṃ hāretvā kāsāvaṃ nivāsāpetvā haliddipilotikāya sīsaṃ veṭhetvā caṇḍālaṃ katvā caṇḍālagāmaṃ pahiṇiṃsu. Ye pana taṃ pasughātayaññaṃ yajiṃsu ceva yajāpesuñca anumodiṃsu ca, sabbe te nirayaparāyanā ahesuṃ. Tenāha bhagavā –

『『Sabbe patiṭṭhā nirayaṃ, yathā taṃ pāpakaṃ karitvāna;

Na hi pāpakammaṃ katvā, labbhā sugatiṃ ito gantu』』nti. (jā. 2.22.1143);

Atha sabbāpi rājaparisā nāgarā ceva jānapadā ca samāgantvā bodhisattaṃ rajje abhisiñciṃsu. So dhammena rajjaṃ anusāsanto taṃ attano mahājanassa ca akāraṇeneva uppannaṃ anayabyasanaṃ anussaritvā saṃvegajāto puññakiriyāsu bhiyyosomattāya ussāhajāto mahādānaṃ pavattesi, sīlāni rakkhi, uposathakammaṃ samādiyi. Tena vuttaṃ –

46.

『『Tadāhaṃ yajanā mutto, nikkhanto yaññavāṭato;

Saṃvegaṃ janayitvāna, mahādānaṃ pavattayi』』nti. – ādi;

Tattha yajanā muttoti khaṇḍahālena vihitayaññavidhito vuttanayena ghātetabbato mutto. Nikkhanto yaññavāṭatoti abhisekakaraṇatthāya ussāhajātena mahājanena saddhiṃ tato yaññabhūmito niggato. Saṃvegaṃ janayitvānāti evaṃ 『『bahuantarāyo lokasannivāso』』ti ativiya saṃvegaṃ uppādetvā. Mahādānaṃ pavattayinti cha dānasālāyo kārāpetvā mahatā dhanapariccāgena vessantaradānasadisaṃ mahādānamadāsiṃ. Etena abhisekakaraṇato paṭṭhāya tassa mahādānassa pavattitabhāvaṃ dasseti.

47.Dakkhiṇeyye adatvānāti dakkhiṇārahe puggale deyyadhammaṃ apariccajitvā. Api chappañca rattiyoti appekadā chapi pañcapi rattiyo attano pivanakhādanabhuñjanāni na karomīti dasseti.

Tadā kira bodhisatto sakalajambudīpaṃ unnaṅgalaṃ katvā mahāmegho viya abhivassanto mahādānaṃ pavattesi. Tattha kiñcāpi dānasālāsu annapānādiuḷāruḷārapaṇītapaṇītameva yācakānaṃ yathārucitaṃ divase divase dīyati, tathāpi attano sajjitaṃ āhāraṃ rājārahabhojanampi yācakānaṃ adatvā na bhuñjati, taṃ sandhāya vuttaṃ 『『nāhaṃ pivāmī』』tiādi.

  1. Idāni tathā yācakānaṃ dāne kāraṇaṃ dassento upamaṃ tāva āharati 『『yathāpi vāṇijo nāmā』』tiādinā. Tassattho – yathā nāma vāṇijo bhaṇḍaṭṭhānaṃ gantvā appena pābhatena bahuṃ bhaṇḍaṃ vikkiṇitvā vipulaṃ bhaṇḍasannicayaṃ katvā desakālaṃ jānanto yatthassa lābho udayo mahā hoti, tattha dese kāle vā taṃ bhaṇḍaṃ harati upaneti vikkiṇāti.

49.Sakabhuttāpīti sakabhuttatopi attanā paribhuttatopi. 『『Sakaparibhuttāpī』』tipi pāṭho. Pareti parasmiṃ paṭiggāhakapuggale. Satabhāgoti anekasatabhāgo āyatiṃ bhavissati. Idaṃ vuttaṃ hoti – yathā vāṇijena kītabhaṇḍaṃ tattheva avikkiṇitvā tathārūpe dese kāle ca vikkiṇiyamānaṃ bahuṃ udayaṃ vipulaṃ phalaṃ hoti, tatheva attano santakaṃ attanā anupabhuñjitvā parasmiṃ paṭiggāhakapuggale dinnaṃ mahapphalaṃ anekasatabhāgo bhavissati, tasmā attanā abhuñjitvāpi parassa dātabbamevāti. Vuttañhetaṃ bhagavatā – 『『tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaṃ datvā sahassaguṇā』』ti (ma. ni. 3.379) vitthāro. Aparampi vuttaṃ 『『evaṃ ce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyu』』ntiādi (itivu. 26).

50.Etamatthavasaṃ ñatvāti etaṃ dānassa mahapphalabhāvasaṅkhātañceva sammāsambodhiyā paccayabhāvasaṅkhātañca atthavasaṃ kāraṇaṃ jānitvā. Na paṭikkamāmi dānatoti dānapāramito īsakampi na nivattāmi abhikkamāmi eva. Kimatthaṃ? Sambodhimanupattiyāti sambodhiṃ sabbaññutaññāṇaṃ anuppattiyā anuppattiyatthaṃ, adhigantunti attho.

Tadā bodhisatto mahājanena pitari caṇḍālagāmaṃ pavesite dātabbayuttakaṃ paribbayaṃ dāpesi nivāsanāni pārupanāni ca. Sopi nagaraṃ pavisituṃ alabhanto bodhisatte uyyānakīḷādiatthaṃ bahigate upasaṅkamati, puttasaññāya pana na vandati, na añjalikammaṃ karoti, 『『ciraṃ jīva, sāmī』』ti vadati. Bodhisattopi diṭṭhadivase atirekasammānaṃ karoti. So evaṃ dhammena rajjaṃ kāretvā āyupariyosāne sapariso devalokaṃ pūresi.

Tadā khaṇḍahālo devadatto ahosi, gotamī devī mahāmāyā, candā rājadhītā rāhulamātā, vāsulo rāhulo, selā uppalavaṇṇā, sūro mahākassapo, bhaddaseno mahāmoggallāno, sūriyakumāro sāriputto, candarājā lokanātho.

Tassa idhāpi pubbe vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tadā khaṇḍahālassa kakkhaḷapharusabhāvaṃ jānantopi ajjhupekkhitvā dhammena samena aṭṭassa vinicchayo, attānaṃ māretukāmasseva khaṇḍahālassa tathā yaññavidhānaṃ jānitvāpi tassa upari cittappakopābhāvo, attano parisaṃ gahetvā pitu sattu bhavituṃ samatthopi 『『mādisassa nāma garūhi virodho na yutto』』ti attānaṃ purisapasuṃ katvā ghātāpetukāmassa pitu āṇāyaṃ avaṭṭhānaṃ, kosiyā asiṃ gahetvā sīsaṃ chindituṃ upakkamante purohite attano pitari putte sabbasattesu ca mettāpharaṇena samacittatā, mahājane pitaraṃ māretuṃ upakkamante sayaṃ palissajitvā tassa jīvitadānañca, divase divase vessantaradānasadisaṃ mahādānaṃ dadatopi dānena atittabhāvo, mahājanena caṇḍālesu vāsāpitassa pitu dātabbayuttakaṃ datvā posanaṃ, mahājanaṃ puññakiriyāsu patiṭṭhāpananti evamādayo guṇānubhāvā niddhāretabbāti.

Candakumāracariyāvaṇṇanā niṭṭhitā.

  1. Sivirājacariyāvaṇṇanā

  2. Aṭṭhame ariṭṭhasavhaye nagareti ariṭṭhapuranāmake nagare. Sivi nāmāsi khattiyoti sivīti gottato evaṃnāmako rājā ahosi.

Atīte kira siviraṭṭhe ariṭṭhapuranagare sivirāje rajjaṃ kārente mahāsatto tassa putto hutvā nibbatti. 『『Sivikumāro』』tissa nāmamakaṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā rajjaṃ kārento nagarassa catūsu dvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi. Aṭṭhamīcātuddasīpannarasīsu sayaṃ dānasālaṃ gantvā dānaggaṃ oloketi.

So ekadā puṇṇamadivase pātova samussitasetacchatte rājapallaṅke nisinno attanā dinnadānaṃ āvajjento bāhiravatthuṃ attanā adinnaṃ nāma adisvā 『『na me bāhirakadānaṃ tathā cittaṃ toseti, yathā ajjhattikadānaṃ, aho vata mama dānasālaṃ gatakāle koci yācako bāhiravatthuṃ ayācitvā ajjhattikameva yāceyya, sace hi me koci sarīre maṃsaṃ vā lohitaṃ vā sīsaṃ vā hadayamaṃsaṃ vā akkhīni vā upaḍḍhasarīraṃ vā sakalameva vā attabhāvaṃ dāsabhāvena yāceyya, taṃtadevassa adhippāyaṃ pūrento dātuṃ sakkomī』』ti cintesi. Pāḷiyaṃ pana akkhīnaṃ eva vasena āgatā. Tena vuttaṃ –

『『Nisajja pāsādavare, evaṃ cintesahaṃ tadā』』.

52.

『『Yaṃkiñci mānusaṃ dānaṃ, adinnaṃ me na vijjati;

Yopi yāceyya maṃ cakkhuṃ, dadeyyaṃ avikampito』』ti.

Tattha mānusaṃ dānanti pakatimanussehi dātabbadānaṃ annapānādi. Evaṃ pana mahāsattassa uḷāre dānajjhāsaye uppanne sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So tassa kāraṇaṃ āvajjento bodhisattassa ajjhāsayaṃ disvā 『『sivirājā ajja sampattayācakā cakkhūni ce yācanti, cakkhūni uppāṭetvā nesaṃ dassāmīti cintesī』』ti sakko devaparisāya vatvā 『『so sakkhissati nu kho taṃ dātuṃ, udāhu noti vīmaṃsissāmi tāva na』』nti bodhisatte soḷasahi gandhodakaghaṭehi nhatvā sabbālaṅkārehi paṭimaṇḍite alaṅkatahatthikkhandhavaragate dānaggaṃ gacchante jarājiṇṇo andhabrāhmaṇo viya hutvā tassa cakkhupathe ekasmiṃ unnatappadese ubho hatthe pasāretvā rājānaṃ jayāpetvā ṭhito bodhisattena tadabhimukhaṃ vāraṇaṃ pesetvā 『『brāhmaṇa, kiṃ icchasī』』ti pucchito 『『tava dānajjhāsayaṃ nissāya samuggatena kittighosena sakalalokasannivāso nirantaraṃ phuṭo, ahañca andho, tasmā taṃ yācāmī』』ti upacāravasena ekaṃ cakkhuṃ yāci. Tena vuttaṃ –

53.

『『Mama saṅkappamaññāya, sakko devānamissaro;

Nisinno devaparisāya, idaṃ vacanamabravi.

54.

『『Nisajja pāsādavare, sivirājā mahiddhiko;

Cintento vividhaṃ dānaṃ, adeyyaṃ so na passati.

55.

『『Tathaṃ nu vitathaṃ netaṃ, handa vīmaṃsayāmi taṃ;

Muhuttaṃ āgameyyātha, yāva jānāmi taṃ manaṃ.

56.

『『Pavedhamāno palitasiro, valigatto jarāturo;

Andhavaṇṇova hutvāna, rājānaṃ upasaṅkami.

57.

『『So tadā paggahetvāna, vāmaṃ dakkhiṇabāhu ca;

Sirasmiṃ añjaliṃ katvā, idaṃ vacanamabravi.

58.

『『『Yācāmi taṃ mahārāja, dhammika raṭṭhavaḍḍhana;

Tava dānaratā kitti, uggatā devamānuse.

59.

『『『Ubhopi nettā nayanā, andhā upahatā mama;

Ekaṃ me nayanaṃ dehi, tvampi ekena yāpayā』』』ti.

Tattha cintento vividhaṃ dānanti attanā dinnaṃ vividhaṃ dānaṃ cintento, āvajjento dānaṃ vā attanā dinnaṃ vividhaṃ bāhiraṃ deyyadhammaṃ cintento. Adeyyaṃ so na passatīti bāhiraṃ viya ajjhattikavatthumpi adeyyaṃ dātuṃ asakkuṇeyyaṃ na passati, 『『cakkhūnipi uppāṭetvā dassāmī』』ti cintesīti adhippāyo. Tathaṃ nu vitathaṃ netanti etaṃ ajjhattikavatthunopi adeyyassa adassanaṃ deyyabhāveneva dassanaṃ cintanaṃ saccaṃ nu kho, udāhu, asaccanti attho. So tadā paggahetvāna, vāmaṃ dakkhiṇabāhu cāti vāmabāhuṃ dakkhiṇabāhuñca tadā paggahetvā, ubho bāhū ukkhipitvāti attho. Raṭṭhavaḍḍhanāti raṭṭhavaḍḍhīkara. Tvampi ekena yāpayāti ekena cakkhunā samavisamaṃ passanto sakaṃ attabhāvaṃ tvaṃ yāpehi, ahampi bhavato laddhena ekena yāpemīti dasseti.

Taṃ sutvā mahāsatto tuṭṭhamānaso 『『idānevāhaṃ pāsāde nisinno evaṃ cintetvā āgato, ayañca me cittaṃ ñatvā viya cakkhuṃ yācati, aho vata me lābhā, ajja me manoratho matthakaṃ pāpuṇissati, adinnapubbaṃ vata dānaṃ dassāmī』』ti ussāhajāto ahosi. Tamatthaṃ pakāsento satthā āha –

60.

『『Tassāhaṃ vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Katañjalī vedajāto, idaṃ vacanamabraviṃ.

61.

『『『Idānāhaṃ cintayitvāna, pāsādato idhāgato;

Tvaṃ mama cittamaññāya, nettaṃ yācitumāgato.

62.

『『『Aho me mānasaṃ siddhaṃ, saṅkappo paripūrito;

Adinnapubbaṃ dānavaraṃ, ajja dassāmi yācake』』』ti.

Tattha tassāti tassa brāhmaṇarūpadharassa sakkassa. Haṭṭhoti tuṭṭho. Saṃviggamānasoti mama cittaṃ jānitvā viya iminā brāhmaṇena cakkhu yācitaṃ, ettakaṃ kālaṃ evaṃ acintetvā pamajjito vatamhīti saṃviggacitto. Vedajātoti jātapītipāmojjo. Abravinti abhāsiṃ. Mānasanti manasi bhavaṃ mānasaṃ, dānajjhāsayo, 『『cakkhuṃ dassāmī』』ti uppannadānajjhāsayoti attho. Saṅkappoti manoratho. Paripūritoti paripuṇṇo.

Atha bodhisatto cintesi – 『『ayaṃ brāhmaṇo mama cittācāraṃ ñatvā viya duccajampi cakkhuṃ maṃ yācati, siyā nu kho kāyaci devatāya anusiṭṭho bhavissati, pucchissāmi tāva na』』nti cintetvā taṃ brāhmaṇaṃ pucchi. Tenāha bhagavā jātakadesanāyaṃ –

『『Kenānusiṭṭho idhamāgatosi, vanibbaka cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena duccaja』』nti.(jā. 1.15.53);

Taṃ sutvā brāhmaṇarūpadharo sakko āha –

『『Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idhamāgatosmi, vanibbako cakkhupathāni yācituṃ.

『『Vanibbato mayhaṃ vaniṃ anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccaja』』nti. (jā. 1.15.54-55);

Mahāsatto āha –

『『Yena atthena āgacchi, yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

『『Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato,

Yadicchase tvaṃ tada te samijjhatū』』ti. (jā. 1.15.56-57);

Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti dassanassa pathabhāvato cakkhūnamevetaṃ nāmaṃ. Yamāhūti yaṃ loke 『『duccaja』』nti kathenti. Vanibbatoti yācantassa. Vaninti yācanaṃ. Te teti te tava tassa andhassa saṅkappā. Sa cakkhumāti so tvaṃ mama cakkhūhi cakkhumā hutvā. Tada te samijjhatūti yaṃ tvaṃ mama santikā icchasi, taṃ te samijjhatūti.

Rājā ettakaṃ kathetvā 『『ayaṃ brāhmaṇo sakkena anusiṭṭho idhāgatosmīti bhaṇati, nūna imassa iminā upāyena cakkhu sampajjissatī』』ti ñatvā 『『idheva mayā cakkhūni uppāṭetvā dātuṃ asāruppa』』nti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā rājāsane nisīditvā sivakaṃ nāma vejjaṃ pakkosāpesi. Atha 『『amhākaṃ kira rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmo』』ti sakalanagare ekakolāhalaṃ ahosi. Atha naṃ rañño ñātisenāpatiādayo rājavallabhā amaccā pārisajjā nāgarā orodhā ca sabbe sannipatitvā nānāupāyehi nivāresuṃ. Rājāpi ne anuvāresi tenāha –

『『Mā no deva adā cakkhuṃ, mā no sabbe parākari;

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

『『Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

『『Yathā taṃ sivayo sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ, evaṃ dehi rathesabhā』』ti. (jā. 1.15.58-60);

Atha rājā tisso gāthā abhāsi –

『『Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

『『Yo ve dassanti vatvāna, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

『『Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo』』ti. (jā. 1.15.61-63);

Tattha mā no, devāti noti nipātamattaṃ. Deva, mā cakkhuṃ adāsi. Mā no sabbe parākarīti amhe sabbe mā pariccaji. Akkhīsu hi dinnesu tvaṃ rajjaṃ na karissasi, evaṃ tayā mayaṃ pariccattā nāma bhavissāmāti adhippāyena evamāhaṃsu. Parikireyyunti parivāreyyuṃ. Evaṃ dehīti yathā taṃ avikalacakkhuṃ sivayo ciraṃ parivāreyyuṃ, evaṃ dehi dhanamevassa dehi, mā akkhīni, akkhīsu hi dinnesu na taṃ sivayo parivāressantīti dasseti.

Paṭimuñcatīti paṭipaveseti. Pāpā pāpataro hotīti lāmakā lāmakataro nāma hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ ussadanirayaṃ esa patto nāma hoti. Yañhi yāceti yaṃ vatthuṃ yācako yācati, dāyakopi tadeva dadeyya, na ayācitaṃ, ayañca brāhmaṇo cakkhuṃ maṃ yācati, na muttādikaṃ dhanaṃ, taṃ dassāmīti vadati.

Atha naṃ 『『āyuādīsu kiṃ patthetvā cakkhūni desi devā』』ti pucchiṃsu. Mahāpuriso 『『nāhaṃ diṭṭhadhammikaṃ samparāyikaṃ vā sampattiṃ patthetvā demi, api ca bodhisattānaṃ āciṇṇasamāciṇṇo porāṇakamaggo esa, yadidaṃ dānapāramipūraṇaṃ nāmā』』ti āha. Tena vuttaṃ –

『『Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetu.

『『Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mamā』』ti. (jā. 1.15.64-65);

Tattha paralokahetūti, mahārāja, kathaṃ nāma tumhādiso paṇḍitapuriso sakkasampattisadisaṃ sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti.

Na vāhanti na ve ahaṃ. Yasasāti dibbassa vā mānusassa vā issariyassa kāraṇā, apica sataṃ bodhisattānaṃ dhammo buddhakārako carito ācarito āciṇṇo purātano icceva iminā kāraṇena dāneyeva īdiso mama mano niratoti.

Evañca pana vatvā rājā amacce saññāpetvā sivakaṃ vejjaṃ āṇāpesi – 『『ehi, sivaka, mama ubhopi akkhīni imassa brāhmaṇassa dātuṃ sīghaṃ uppāṭetvā hatthe patiṭṭhapehī』』ti. Tena vuttaṃ –

63.

『『Ehi sivaka uṭṭhehi, mā dandhayi mā pavedhayi;

Ubhopi nayanaṃ dehi, uppāṭetvā vanibbake.

64.

『『Tato so codito mayhaṃ, sivako vacanaṃkaro;

Uddharitvāna pādāsi, tālamiñjaṃva yācake』』ti.

Tattha uṭṭhehīti uṭṭhānavīriyaṃ karohi. Imasmiṃ mama cakkhudāne sahāyakiccaṃ karohīti dasseti. Mā dantayīti mā cirāyi. Ayañhi atidullabho cirakālaṃ patthito mayā uttamo dānakkhaṇo paṭiladdho, so mā virajjhīti adhippāyo. Mā pavedhayīti 『『amhākaṃ rañño cakkhūni uppāṭemī』』ti cittutrāsavasena mā vedhayi sarīrakampaṃ mā āpajji. Ubhopinayananti ubhopi nayane. Vanibbaketi yācakassa mayhanti mayā. Uddharitvāna pādāsīti so vejjo rañño akkhikūpato ubhopi akkhīni uppāṭetvā rañño hatthe adāsi.

Dento ca na satthakena uddharitvā adāsi. So hi cintesi – 『『ayuttaṃ mādisassa susikkhitavejjassa rañño akkhīsu satthapātana』』nti bhesajjāni ghaṃsetvā bhesajjacuṇṇena nīluppalaṃ paribhāvetvā dakkhiṇakkhiṃ upasiṅghāpesi, akkhi parivatti, dukkhā vedanā uppajji. So paribhāvetvā punapi upasiṅghāpesi, akkhi akkhikūpato mucci, balavatarā vedanā udapādi, tatiyavāre kharataraṃ paribhāvetvā upanāmesi, akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamitvā nhārusuttakena olambamānaṃ aṭṭhāsi, adhimattā vedanā udapādi, lohitaṃ pagghari, nivatthasāṭakāpi lohitena temiṃsu. Orodhā ca amaccā ca rañño pādamūle patitvā 『『deva, akkhīni mā dehi, deva, akkhīni mā dehī』』ti mahāparidevaṃ parideviṃsu.

Rājā vedanaṃ adhivāsetvā 『『tāta, mā papañcaṃ karī』』ti āha. So 『『sādhu, devā』』ti vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So vāmakkhinā dakkhiṇakkhiṃ oloketvā pariccāgapītiyā abhibhuyyamānaṃ dukkhavedanaṃ vedento 『『ehi, brāhmaṇā』』ti brāhmaṇaṃ pakkosāpetvā 『『mama ito cakkhuto sataguṇena sahassaguṇena satasahassaguṇena samantacakkhumeva piyataraṃ, tassa me idaṃ akkhidānaṃ paccayo hotū』』ti brāhmaṇassa akkhiṃ adāsi. So taṃ ukkhipitvā attano akkhimhi ṭhapesi, taṃ tassānubhāvena vikasitanīluppalaṃ viya hutvā upaṭṭhāsi. Mahāsatto vāmakkhinā tassa taṃ akkhiṃ disvā 『『aho sudinnaṃ mayā akkhī』』ti antosamuggatāya pītiyā nirantaraṃ phuṭasarīro hutvā aparampi adāsi. Sakkopi taṃ tatheva katvā rājanivesanā nikkhamitvā mahājanassa olokentasseva nagarā nikkhamitvā devalokameva gato.

Rañño nacirasseva akkhīni āvāṭabhāvaṃ appattāni kambalageṇḍukaṃ viya uggatena maṃsapiṇḍena pūretvā cittakammarūpassa viya ruhiṃsu, vedanā pacchijji. Atha mahāsatto katipāhaṃ pāsāde vasitvā 『『kiṃ andhassa rajjenāti amaccānaṃ rajjaṃ niyyātetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmī』』ti cintetvā amaccānaṃ tamatthaṃ ārocetvā 『『mukhadhovanādidāyako eko puriso mayhaṃ santike hotu, sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathā』』ti vatvā sivikāya gantvā pokkharaṇitīre rājapallaṅke nisīdi. Amaccāpi vanditvā paṭikkamiṃsu. Bodhisattopi attano dānaṃ āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko taṃ disvā 『『mahārājassa varaṃ datvā cakkhuṃ paṭipākatikaṃ karissāmī』』ti bodhisattassa samīpaṃ gantvā padasaddamakāsi. Mahāsattena ca 『『ko eso』』ti vutte –

『『Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasī』』ti. (jā. 1.15.71) –

Vatvā tena –

『『Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccatī』』ti. (jā. 1.15.72) –

Vutte atha naṃ sakko āha – 『『sivirāja, kiṃ pana tvaṃ maritukāmo hutvā maraṇaṃ rocesi, udāhu andhabhāvenā』』ti. Andhabhāvena, devāti. 『『Mahārāja, dānaṃ nāma na kevalaṃ samparāyatthameva diyyati, diṭṭhadhammatthāyapi paccayo hoti, tasmā tava dānapuññameva nissāya saccakiriyaṃ karohi, tassa baleneva te cakkhu uppajjissatī』』ti vutte 『『tena hi mayā mahādānaṃ sudinna』』nti vatvā saccakiriyaṃ karonto –

『『Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjathā』』ti. (jā. 1.15.74) –

Āha.

Tattha ye manti ye maṃ yācitumāgacchanti, tesupi āgatesu yo imaṃ nāma dehīti vācaṃ nicchārento maṃ yācate, sopi me manaso piyo. Etenāti sace mayhaṃ sabbepi yācakā piyā, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena ekaṃ cakkhu upapajjatha uppajjatūti.

Athassa vacanasamanantarameva paṭhamaṃ cakkhu udapādi. Tato dutiyassa uppajjanatthāya –

『『Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato.

『『Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjathā』』ti. (jā. 1.15.75-76) –

Āha.

Tattha yaṃ manti yo maṃ. Soti so cakkhuyācako brāhmaṇo. Āgāti āgato. Vanibbatoti yācantassa. Maṃ āvisīti brāhmaṇassa cakkhūni datvā andhakālepi tathārūpaṃ vedanaṃ agaṇetvā 『『aho sudinnaṃ me dāna』』nti paccavekkhantaṃ maṃ bhiyyo atirekatarā pīti āvisi. Somanassañcanappakanti aparimāṇaṃ somanassaṃ uppajji. Etenāti sace tadā mama anappakaṃ pītisomanassaṃ uppannaṃ, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena dutiyampi cakkhu upapajjatūti.

Taṃkhaṇaññeva dutiyampi cakkhu udapādi. Tāni panassa cakkhūni neva pākatikāni, na dibbāni. Sakkabrāhmaṇassa hi dinnaṃ cakkhuṃ puna pākatikaṃ kātuṃ na sakkā, upahatacakkhuno ca dibbacakkhu nāma nuppajjati, vuttanayena panassa ādimajjhapariyosānesu aviparītaṃ attano dānapītiṃ upādāya pītipharaṇavasena nibbattāni 『『saccapāramitācakkhūnī』』ti vuttāni. Tena vuttaṃ –

65.

『『Dadamānassa dentassa, dinnadānassa me sato;

Cittassa aññathā natthi, bodhiyāyeva kāraṇā』』ti.

Tattha dadamānassāti cakkhūni dātuṃ vejjena uppāṭentassa. Dentassāti uppāṭitāni tāni sakkabrāhmaṇassa hatthe ṭhapentassa. Dinnadānassāti cakkhudānaṃ dinnavato. Cittassa aññathāti dānajjhāsayassa aññathābhāvo. Bodhiyāyeva kāraṇāti tañca sabbaññutaññāṇasseva hetūti attho.

  1. Sabbaññutaññāṇassa sudullabhatāya evaṃ sudukkaraṃ mayā katanti na cakkhūnaṃ na attabhāvassapi appiyatāyāti dassento 『『na me dessā』』ti osānagāthamāha. Tattha attā na me na dessiyoti paṭhamo na-kāro nipātamatto. Attā na me kujjhitabbo, na appiyoti attho. 『『Attānaṃ me na dessiya』』ntipi pāṭho. Tassattho – me attānaṃ ahaṃ na dessiyaṃ na kujjheyyaṃ na kujjhituṃ arahāmi na so mayā kujjhitabboti. 『『Attāpi me na dessiyo』』tipi paṭhanti. Adāsahanti adāsiṃ ahaṃ. 『『Adāsiha』』ntipi pāṭho.

Tadā pana bodhisattassa saccakiriyāya cakkhūsu uppannesu sakkānubhāvena sabbā rājaparisā sannipatitāva ahosi. Athassa sakko mahājanamajjhe ākāse ṭhatvā –

『『Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

『『Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te』』ti. (jā. 1.15.77-78) –

Imāhi gāthāhi thutiṃ katvā devalokameva gato. Bodhisattopi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā rājagehadvāre susajjite mahāmaṇḍape samussitasetacchatte rājapallaṅke nisinno cakkhupaṭilābhena tuṭṭhahaṭṭhapamuditānaṃ daṭṭhuṃ āgatānaṃ nāgarānaṃ jānapadānaṃ rājaparisāya ca dhammaṃ desento –

『『Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

『『Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

『『Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ cakkhuṃ, laddhaṃ me cakkhu amānusaṃ.

『『Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhāna』』nti. (jā. 1.15.79-82) –

Imā gāthā abhāsi. Tattha dhammena bhāsitāti, mahārāja, imā te gāthā dhammena sabhāveneva bhāsitā. Dibbānīti dibbānubhāvayuttāni. Paṭidissareti paṭidissanti. Tirokuṭṭanti parakuṭṭaṃ. Tiroselanti paraselaṃ. Samatiggayhāti atikkamitvā. Samantā dasadisā yojanasataṃ rūpadassanaṃ anubhontu sādhentu.

Ko nīdhāti ko nu idha. Api visiṭṭhanti uttamampi samānaṃ. Na cāgamattāti cāgappamāṇato aññaṃ varaṃ nāma natthi. Idha jīviteti imasmiṃ jīvaloke. 『『Idha jīvata』』ntipi paṭhanti. Imasmiṃ loke jīvamānānanti attho. Amānusanti dibbacakkhu mayā laddhaṃ, iminā kāraṇena veditabbametaṃ 『『cāgato uttamaṃ nāma natthī』』ti. Etampi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.

Iti imāhi catūhi gāthāhi na kevalaṃ tasmiṃyeva khaṇe, atha kho anvaddhamāsampi uposathe mahājanaṃ sannipātetvā dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni katvā devalokaparāyano ahosi.

Tadā vejjo ānandatthero ahosi, sakko anuruddhatthero, sesaparisā buddhaparisā, sivirājā lokanātho.

Tassa idhāpi vuttanayeneva yathārahaṃ pāramiyo niddhāretabbā. Tathā divase divase yathā adinnapubbaṃ bāhiradeyyadhammavatthu na hoti, evaṃ aparimitaṃ mahādānaṃ pavattentassa tena aparituṭṭhassa kathaṃ nu kho ahaṃ ajjhattikavatthukaṃ dānaṃ dadeyyaṃ, kadā nu kho maṃ koci āgantvā ajjhattikaṃ deyyadhammaṃ yāceyya, sace hi koci yācako me hadayamaṃsassa nāmaṃ gaṇheyya, kaṇayena naṃ nīharitvā pasannaudakato sanāḷaṃ padumaṃ uddharanto viya lohitabinduṃ paggharantaṃ hadayaṃ nīharitvā dassāmi. Sace sarīramaṃsassa nāmaṃ gaṇheyya, avalekhanena tālaguḷapaṭalaṃ uppāṭento viya sarīramaṃsaṃ uppāṭetvā dassāmi. Sace lohitassa nāmaṃ gaṇheyya, asinā vijjhitvā yantamukhe vā patitvā upanītaṃ bhājanaṃ pūretvā lohitaṃ dassāmi. Sace pana koci 『『gehe me kammaṃ nappavattati, tattha me dāsakammaṃ karohī』』ti vadeyya, rājavesaṃ apanetvā tassa attānaṃ sāvetvā dāsakammaṃ karissāmi. Sace vā pana koci akkhīnaṃ nāmaṃ gaṇheyya, tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā tassa dassāmīti evaṃ anaññasādhāraṇavasībhāvappattānaṃ mahābodhisattānaṃyeva āveṇikā uḷāratarā parivitakkuppatti, cakkhuyācakaṃ labhitvā amaccapārisajjādīhi nivāriyamānassāpi tesaṃ vacanaṃ anādiyitvā attano parivitakkānurūpaṃ paṭipattiyā ca paramā pītipaṭisaṃvedanā, tassā pītimanatāya avitathabhāvaṃ nissāya sakkassa purato saccakiriyākaraṇaṃ, tena ca attano cakkhūnaṃ paṭipākatikabhāvo, tesañca dibbānubhāvatāti evamādayo mahāsattassa guṇānubhāvā veditabbāti.

Sivirājacariyāvaṇṇanā niṭṭhitā.

  1. Vessantaracariyāvaṇṇanā

  2. Navame yā me ahosi janikāti ettha meti vessantarabhūtaṃ attānaṃ sandhāya satthā vadati. Tenevāha – 『『phussatī nāma khattiyā』』ti. Tadā hissa mātā 『『phussatī』』ti evaṃnāmikā khattiyānī ahosi. Sā atītāsu jātīsūti sā tato anantarātītajātiyaṃ. Ekatthe hi etaṃ bahuvacanaṃ. Sakkassa mahesī piyā ahosīti sambandho. Atha vā yā me ahosi janikā imasmiṃ carimattabhāve, sā atītāsu jātīsu phussatī nāma, tattha atītāya jātiyā khattiyā, yatthāhaṃ tassā kucchimhi vessantaro hutvā nibbattiṃ, tato anantarātītāya sakkassa mahesī piyā ahosīti. Tatrāyaṃ anupubbikathā –

Ito hi ekanavute kappe vipassī nāma satthā loke udapādi. Tasmiṃ bandhumatīnagaraṃ upanissāya kheme migadāye viharante bandhumā rājā kenaci raññā pesitaṃ mahagghaṃ candanasāraṃ attano jeṭṭhadhītāya adāsi. Sā tena sukhumaṃ candanacuṇṇaṃ kāretvā samuggaṃ pūretvā vihāraṃ gantvā satthu suvaṇṇavaṇṇaṃ sarīraṃ pūjetvā sesacuṇṇāni gandhakuṭiyaṃ vikiritvā 『『bhante, anāgate tumhādisassa buddhassa mātā bhaveyya』』nti patthanaṃ akāsi. Sā tato cutā tassā candanacuṇṇapūjāya phalena rattacandanaparipphositena viya sarīrena devesu ca manussesu ca saṃsarantī tāvatiṃsabhavane sakkassa devarañño aggamahesī hutvā nibbatti. Athassā āyupariyosāne pubbanimittesu uppannesu sakko devarājā tassā parikkhīṇāyukataṃ ñatvā tassā anukampāya 『『bhadde, phussati dasa te vare dammi, te gaṇhassū』』ti āha. Tena vuttaṃ –

68.

『『Tassā āyukkhayaṃ ñatvā, devindo etadabravi;

『Dadāmi te dasa vare, vara bhadde yadicchasī』』』ti.

Tattha varāti varassu varaṃ gaṇha. Bhadde, yadicchasīti, bhadde, phussati yaṃ icchasi yaṃ tava piyaṃ, taṃ dasahi koṭṭhāsehi 『『varaṃ varassu paṭiggaṇhāhī』』ti vadati.

69.Punidamabravīti puna idaṃ sā attano cavanadhammataṃ ajānantī 『『kiṃ nu me aparādhatthī』』tiādikaṃ abhāsi. Sā hi pamattā hutvā attano āyukkhayaṃ ajānantī ayaṃ 『『varaṃ gaṇhā』』ti vadanto 『『katthaci mama uppajjanaṃ icchatī』』ti ñatvā evamāha. Tattha aparādhatthīti aparādho atthi. Kiṃ nu dessā ahaṃ tavāti kiṃ kāraṇaṃ ahaṃ tava dessā kujjhitabbā appiyā jātā. Rammā cāvesi maṃ ṭhānāti ramaṇīyā imasmā ṭhānā cāvesi. Vātova dharaṇīruhanti yena balavā māluto viya rukkhaṃ ummūlento imamhā devalokā cāvetukāmosi kiṃ nu kāraṇanti taṃ pucchati.

70.Tassidanti tassā idaṃ. Na ceva te kataṃ pāpanti na ceva tayā kiñci pāpaṃ kataṃ yena te aparādho siyā. Na ca me tvaṃsi appiyāti mama tvaṃ na cāpi appiyā, yena dessā nāma mama appiyāti adhippāyo.

  1. Idāni yena adhippāyena vare dātukāmo, taṃ dassento 『『ettakaṃyeva te āyu, cavanakālo bhavissatī』』ti vatvā vare gaṇhāpento 『『paṭiggaṇha mayā dinne, vare dasa varuttame』』ti āha.

Tattha varuttameti varesu uttame aggavare.

72.Dinnavarāti 『『vare dassāmī』』ti paṭiññādānavasena dinnavarā. Tuṭṭhahaṭṭhāti icchitalābhaparitosena tuṭṭhā ceva tassa ca sikhāppattidassanena hāsavasena haṭṭhā ca. Pamoditāti balavapāmojjena pamuditā. Mamaṃ abbhantaraṃ katvāti tesu varesu maṃ abbhantaraṃ karitvā. Dasa vare varīti sā attano khīṇāyukabhāvaṃ ñatvā sakkena varadānatthaṃ katokāsā sakalajambudīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha tassa aggamahesibhāvo nīlanettatā nīlabhamukatā phussatītināmaṃ guṇavisesayuttaputtapaṭilābho anunnatakucchibhāvo alambatthanatā apalitabhāvo sukhumacchavitā vajjhajanānaṃ mocanasamatthatā cāti ime dasa vare gaṇhi.

Iti sā dasa vare gahetvā tato cutā maddarañño aggamahesiyā kucchimhi nibbatti. Jāyamānā ca sā candanacuṇṇaparipphositena viya sarīrena jātā. Tenassā nāmaggahaṇadivase 『『phussatī』』 tveva nāmaṃ kariṃsu. Sā mahantena parivārena vaḍḍhitvā soḷasavassakāle uttamarūpadharā ahosi. Atha naṃ jetuttaranagare sivimahārājā puttassa sañjayakumārassatthāya ānetvā setacchattaṃ ussāpetvā taṃ soḷasannaṃ itthisahassānaṃ jeṭṭhakaṃ katvā aggamahesiṭṭhāne ṭhapesi. Tena vuttaṃ –

73.

『『Tato cutā sā phussatī, khattiye upapajjatha;

Jetuttaramhi nagare, sañjayena samāgamī』』ti.

Sā sañjayarañño piyā ahosi manāpā. Atha sakko āvajjento 『『mayā phussatiyā dinnavaresu nava varā samiddhā』』ti disvā 『『puttavaro na samiddho, tampissā samijjhāpessāmī』』ti cintetvā bodhisattaṃ tadā tāvatiṃsadevaloke khīṇāyukaṃ disvā tassa santikaṃ gantvā 『『mārisa, tayā manussaloke sivisañjayarañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatī』』ti tassa ceva aññesañca cavanadhammānaṃ saṭṭhisahassānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva gato. Mahāsattopi tato cavitvā tatthuppanno. Sesā devaputtāpi saṭṭhisahassānaṃ amaccānaṃ gehesu nibbattiṃsu. Mahāsatte kucchigate phussatidevī catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ chasatasahassāni vissajjetvā dānaṃ dātuṃ dohaḷinī ahosi. Rājā tassā dohaḷaṃ sutvā nemittake brāhmaṇe pakkosāpetvā pucchitvā 『『mahārāja, deviyā kucchimhi dānābhirato uḷāro satto uppanno, dānena tittiṃ na pāpuṇissatī』』ti sutvā tuṭṭhamānaso vuttappakāraṃ dānaṃ paṭṭhapesi. Samaṇabrāhmaṇajiṇṇāturakapaṇaddhikavanibbakayācake santappesi. Bodhisattassa paṭisandhiggahaṇato paṭṭhāya rañño āyassa pamāṇaṃ nāhosi. Tassa puññānubhāvena sakalajambudīpe rājāno paṇṇākāraṃ pahiṇanti. Tena vuttaṃ –

74.

『『Yadāhaṃ phussatiyā kucchiṃ, okkanto piyamātuyā;

Mama tejena me mātā, tadā dānaratā ahu.

75.

『『Adhane āture jiṇṇe, yācake addhike jane;

Samaṇe brāhmaṇe khīṇe, deti dānaṃ akiñcane』』ti;

Tattha mama tejenāti mama dānajjhāsayānubhāvena. Khīṇeti bhogādīhi parikkhīṇe pārijuññappatte. Akiñcaneti apariggahe. Sabbattha visaye bhummaṃ. Adhanādayo hi dānadhammassa pavattiyā visayo.

Devī mahantena parihārena gabbhaṃ dhārentī dasamāse paripuṇṇe nagaraṃ daṭṭhukāmā hutvā rañño ārocesi. Rājā devanagaraṃ viya nagaraṃ alaṅkārāpetvā deviṃ rathavaraṃ āropetvā nagaraṃ padakkhiṇaṃ kāresi. Tassā vessavīthiyā majjhappattakāle kammajavātā caliṃsu. Amaccā rañño ārocesuṃ. So vessavīthiyaṃyevassā sūtigharaṃ kāretvā ārakkhaṃ gaṇhāpesi. Sā tattha puttaṃ vijāyi. Tenāha –

76.

『『Dasamāse dhārayitvāna, karonte puraṃ padakkhiṇaṃ;

Vessānaṃ vīthiyā majjhe, janesi phussatī mamaṃ.

  1. 『『Na mayhaṃ mattikaṃ nāmaṃ, nāpi pettikasambhavaṃ.

Jātettha vessavīthiyaṃ, tasmā vessantaro ahū』』ti.

Tattha karonte puraṃ padakkhiṇanti deviṃ gahetvā sañjayamahārāje nagaraṃ padakkhiṇaṃ kurumāne. Vessānanti vāṇijānaṃ.

Na mattikaṃ nāmanti na mātuāgataṃ mātāmahādīnaṃ nāmaṃ. Pettikasambhavanti pitu idanti pettikaṃ , sambhavati etasmāti sambhavo, taṃ pettikaṃ sambhavo etassāti pettikasambhavaṃ, nāmaṃ. Mātāpitusambandhavasena na katanti dasseti. Jātetthāti jāto ettha. 『『Jātomhī』』tipi pāṭho. Tasmā vessantaro ahūti yasmā tadā vessavīthiyaṃ jāto, tasmā vessantaro nāma ahosi, vessantaroti nāmaṃ akaṃsūti attho.

Mahāsatto mātu kucchito nikkhamanto visado hutvā akkhīni ummīletvāva nikkhami. Nikkhantamatte eva mātu hatthaṃ pasāretvā 『『amma, dānaṃ dassāmi, atthi kiñcī』』ti āha. Athassa mātā 『『tāta, yathājjhāsayaṃ dānaṃ dehī』』ti hatthasamīpe sahassatthavikaṃ ṭhapesi. Bodhisatto hi ummaṅgajātake (jā. 2.22.590 ādayo) imasmiṃ jātake pacchimattabhāveti tīsu ṭhānesu jātamattova kathesi. Rājā mahāsattassa atidīghādidosavivajjitā madhurakhīrā catusaṭṭhidhātiyo upaṭṭhāpesi. Tena saddhiṃ jātānaṃ saṭṭhiyā dārakasahassānampi dhātiyo dāpesi. So saṭṭhidārakasahassehi saddhiṃ mahantena parivārena vaḍḍhati. Tassa rājā satasahassagghanakaṃ kumārapiḷandhanaṃ kārāpetvā adāsi. So catupañcavassikakāle taṃ omuñcitvā dhātīnaṃ datvā puna tāhi dīyamānaṃ na gaṇhāti. Taṃ sutvā rājā 『『mama puttena dinnaṃ sudinna』』nti vatvā aparampi kāresi. Tampi deti. Dārakakāleyeva dhātīnaṃ navavāre piḷandhanaṃ adāsi.

Aṭṭhavassikakāle pana sayanapīṭhe nisinno cintesi – 『『ahaṃ bāhirakadānaṃ demi, na taṃ maṃ paritoseti, ajjhattikadānaṃ dātukāmomhi. Sace hi maṃ koci hadayaṃ yāceyya, hadayaṃ nīharitvā dadeyyaṃ. Sace akkhīni yāceyya, akkhīni uppāṭetvā dadeyyaṃ. Sace sakalasarīre maṃsaṃ rudhirampi vā yāceyya, sakalasarīrato maṃsaṃ chinditvā rudhirampi asinā vijjhitvā dadeyyaṃ. Athāpi koci 『dāso me hohī』ti vadeyya, attānaṃ tassa sāvetvā dadeyya』』nti. Tassevaṃ sabhāvaṃ sarasaṃ cintentassa catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī udakapariyantaṃ katvā kampi. Sinerupabbatarājā onamitvā jetuttaranagarābhimukho aṭṭhāsi. Tena vuttaṃ –

78.

『『Yadāhaṃ dārako homi, jātiyā aṭṭhavassiko;

Tadā nisajja pāsāde, dānaṃ dātuṃ vicintayiṃ.

79.

『『Hadayaṃ dadeyyaṃ cakkhuṃ, maṃsampi rudhirampi ca;

Dadeyyaṃ kāyaṃ sāvetvā, yadi koci yācaye mamaṃ.

80.

『『Sabhāvaṃ cintayantassa, akampitamasaṇṭhitaṃ;

Akampi tattha pathavī, sineruvanavaṭaṃsakā』』ti.

Tattha sāvetvāti 『『ajja paṭṭhāya ahaṃ imassa dāso』』ti dāsabhāvaṃ sāvetvā. Yadi koci yācaye mamanti koci maṃ yadi yāceyya. Sabhāvaṃ cintayantassāti aviparītaṃ attano yathābhūtaṃ sabhāvaṃ atittimaṃ yathājjhāsayaṃ cintentassa mama, mayi cintenteti attho. Akampitanti kampitarahitaṃ. Asaṇṭhitanti saṅkocarahitaṃ. Yena hi lobhādinā abodhisattānaṃ cakkhādidāne cittutrāsasaṅkhātaṃ kampitaṃ saṅkocasaṅkhātaṃ saṇṭhitañca siyā, tena vināti attho. Akampīti acali. Sineruvanavaṭaṃsakāti sinerumhi uṭṭhitanandanavanaphārusakavanamissakavanacittalatāvanādikappakataruvanaṃ sineruvanaṃ. Atha vā sineru ca jambudīpādīsu ramaṇīyavanañca sineruvanaṃ , taṃ vanaṃ vaṭaṃsakaṃ etissāti sineruvanavaṭaṃsakā.

Evañca pathavikampane vattamāne madhuragambhīradevo gajjanto khaṇikavassaṃ vassi, vijjulatā nicchariṃsu, mahāsamuddo ubbhijji, sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi, yāva brahmalokā ekakolāhalaṃ ahosi. Mahāsatto soḷasavassakāleyeva sabbasippānaṃ nipphattiṃ pāpuṇi. Tassa pitā rajjaṃ dātukāmo mātarā saddhiṃ mantetvā maddarājakulato mātuladhītaraṃ maddiṃ nāma rājakaññaṃ ānetvā soḷasannaṃ itthisahassānaṃ jeṭṭhakaṃ aggamahesiṃ katvā mahāsattaṃ rajje abhisiñci. Mahāsatto rajje patiṭṭhitakālato paṭṭhāya devasikaṃ chasatasahassāni vissajjetvā mahādānaṃ pavattento anvaddhamāsaṃ dānaṃ oloketuṃ upasaṅkamati. Aparabhāge maddidevī puttaṃ vijāyi. Taṃ kañcanajālena sampaṭicchiṃsu, tenassa 『『jālikumāro』』tveva nāmaṃ kariṃsu. Tassa padasā gamanakāle sā dhītaraṃ vijāyi. Taṃ kaṇhājinena sampaṭicchiṃsu, tenassā 『『kaṇhājinā』』tveva nāmaṃ kariṃsu. Tena vuttaṃ –

81.

『『Anvaddhamāse pannarase, puṇṇamāse uposathe;

Paccayaṃ nāgamāruyha, dānaṃ dātuṃ upāgami』』nti.

Tattha anvaddhamāseti anuaddhamāse, addhamāse addhamāseti attho. Puṇṇamāseti puṇṇamāsiyaṃ, māsaparipūriyā candaparipūriyā ca samannāgate pannarase dānaṃ dātuṃ upāgaminti sambandho. Tatrāyaṃ yojanā – paccayaṃ nāgamāruyha addhamāse addhamāse dānaṃ dātuṃ dānasālaṃ upāgamiṃ, evaṃ upagacchanto ca yadā ekasmiṃ pannarase puṇṇamāsiuposathe dānaṃ dātuṃ upāgamiṃ, tadā kaliṅgaraṭṭhavisayā brāhmaṇā upagañchumanti tattha paccayaṃ nāganti paccayanāmakaṃ maṅgalahatthiṃ. Bodhisattassa hi jātadivase ekā ākāsacārinī kareṇukā abhimaṅgalasammataṃ sabbasetahatthipotakaṃ ānetvā maṅgalahatthiṭṭhāne ṭhapetvā pakkāmi. Tassa mahāsattaṃ paccayaṃ katvā laddhattā 『『paccayo』』tveva nāmaṃ kariṃsu. Taṃ paccayanāmakaṃ opavayhaṃ hatthināgaṃ āruyha dānaṃ dātuṃ upāgaminti. Tena vuttaṃ –

82.

『『Kaliṅgaraṭṭhavisayā, brāhmaṇā upagañchu maṃ;

Ayācuṃ maṃ hatthināgaṃ, dhaññaṃ maṅgalasammataṃ.

83.

『『Avuṭṭhiko janapado, dubbhikkho chātako mahā;

Dadāhi pavaraṃ nāgaṃ, sabbasetaṃ gajuttama』』nti.

Tattha 『『kaliṅgaraṭṭhavisayā』』tiādigāthā heṭṭhā kururājacaritepi (cariyā. 1.21-22) āgatā eva, tasmā tāsaṃ attho kathāmaggo ca tattha vuttanayeneva veditabbo. Idha pana maṅgalahatthino setattā 『『sabbasetaṃ gajuttama』』nti vuttaṃ. Bodhisatto hatthikkhandhavaragato –

84.

『『Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;

Santaṃ nappaṭigūhāmi, dāne me ramate mano』』ti. –

Attano dānābhiratiṃ pavedento –

85.

『『Na me yācakamanuppatte, paṭikkhepo anucchavo;

Mā me bhijji samādānaṃ, dassāmi vipulaṃ gaja』』nti. (cariyā. 1.23) –

Paṭijānitvā hatthikkhandhato oruyha analaṅkataṭṭhānaṃ olokanatthaṃ anupariyāyitvā analaṅkataṭṭhānaṃ adisvā kusumamissagandhodakabharitaṃ suvaṇṇabhiṅgāraṃ gahetvā 『『bhonto ito ethā』』ti alaṅkatarajatadāmasadisaṃ hatthisoṇḍaṃ tesaṃ hatthe ṭhapetvā udakaṃ pātetvā alaṅkatavāraṇaṃ adāsi. Tena vuttaṃ –

86.

『『Nāgaṃ gahetvā soṇḍāya, bhiṅgāre ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gaja』』nti. (cariyā. 1.24);

Tattha santanti vijjamānaṃ deyyadhammaṃ. Nappaṭigūhāmīti na paṭicchādemi. Yo hi attano santakaṃ 『『mayhameva hotū』』ti cinteti, yācito vā paṭikkhipati, so yācakānaṃ abhimukhe ṭhitampi atthato paṭicchādeti nāma. Mahāsatto pana attano sīsaṃ ādiṃ katvā ajjhattikadānaṃ dātukāmova, kathaṃ bāhiraṃ paṭikkhipati, tasmā āha 『『santaṃ nappaṭigūhāmī』』ti. Tenevāha 『『dāne me ramate mano』』ti. Sesaṃ heṭṭhā vuttatthameva.

Tassa pana hatthino catūsu pādesu alaṅkārā cattāri satasahassāni agghanti, ubhosu passesu alaṅkārā dve satasahassāni, heṭṭhā udare kambalaṃ satasahassaṃ, piṭṭhiyaṃ muttājālaṃ maṇijālaṃ kañcanajālanti tīṇi jālāni tīṇi satasahassāni, ubho kaṇṇālaṅkārā dve satasahassāni, piṭṭhiyaṃ atthatakambalaṃ satasahassaṃ, kumbhālaṅkāro satasahassaṃ, tayo vaṭaṃsakā tīṇi satasahassāni, kaṇṇacūḷālaṅkāro satasahassaṃ, dvinnaṃ dantānaṃ alaṅkārā dve satasahassāni, soṇḍāya sovatthikālaṅkāro satasahassaṃ, naṅguṭṭhālaṅkāro satasahassaṃ, ārohaṇanisseṇi satasahassaṃ, bhuñjanakaṭāhaṃ satasahassaṃ, ṭhapetvā anagghabhaṇḍaṃ idaṃ tāva ettakaṃ catuvīsati satasahassāni agghati. Chattapiṇḍiyaṃ pana maṇi, cūḷāmaṇi, muttāhāre maṇi, aṅkuse maṇi, hatthikaṇṭhaveṭhanamuttāhāre maṇi, hatthikumbhe maṇīti imāni cha anagghāni, hatthīpi anaggho evāti hatthinā saddhiṃ satta anagghāni, tāni sabbāni brāhmaṇānaṃ adāsi. Tathā hatthino paricārakāni pañca kulasatāni hatthimeṇḍahatthigopakehi saddhiṃ adāsi. Saha dānena panassa heṭṭhā vuttanayeneva bhūmikampādayo ahesuṃ. Tena vuttaṃ –

87.

『『Punāparaṃ dadantassa, sabbasetaṃ gajuttamaṃ;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā』』ti.

Jātakepi (jā. 2.22.1673) vuttaṃ –

『『Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, medanī sampakampathā』』ti.

88.Tassanāgassa dānenāti chahi anagghehi saddhiṃ catuvīsatisatasahassagghanikaalaṅkārabhaṇḍasahitassa tassa maṅgalahatthissa pariccāgena. Sivayoti sivirājakumārā ceva siviraṭṭhavāsino ca. 『『Sivayo』』ti ca desanāsīsametaṃ. Tattha hi amaccā pārisajjā brāhmaṇagahapatikā negamajānapadā nāgarā sakalaraṭṭhavāsino ca sañjayamahārājaṃ phussatideviṃ maddideviñca ṭhapetvā sabbe eva. Kuddhāti devatāvattanena bodhisattassa kuddhā. Samāgatāti sannipatitā. Te kira brāhmaṇā hatthiṃ labhitvā taṃ abhiruhitvā mahādvārena pavisitvā nagaramajjhena pāyiṃsu. Mahājanena ca 『『ambho brāhmaṇā, amhākaṃ hatthī kuto abhiruḷho』』ti vutte 『『vessantaramahārājena no hatthī dinno, ke tumhe』』ti hatthavikārādīhi ghaṭṭentā agamaṃsu. Atha amacce ādiṃ katvā mahājanā rājadvāre sannipatitvā 『『raññā nāma brāhmaṇānaṃ dhanaṃ vā dhaññaṃ vā khettaṃ vā vatthu vā dāsidāsaparicārikā vā dātabbā siyā, kathañhi nāmāyaṃ vessantaramahārājā rājārahaṃ maṅgalahatthiṃ dassati, na idāni evaṃ rajjaṃ vināsetuṃ dassāmā』』ti ujjhāyitvā sañjayamahārājassa tamatthaṃ ārocetvā tena anunīyamānā ananuyantā agamaṃsu. Kevalaṃ pana –

『『Mā naṃ daṇḍena satthena, na hi so bandhanāraho;

Pabbājehi ca naṃ raṭṭhā, vaṅke vasatu pabbate』』ti. (jā. 2.22.1687) –

Vadiṃsu. Tena vuttaṃ –

『『Pabbājesuṃ sakā raṭṭhā, vaṅkaṃ gacchatu pabbata』』nti.

Tattha pabbājesunti rajjato bahi vāsatthāya ussukkamakaṃsu; –

Rājāpi 『『mahā kho ayaṃ paṭipakkho, handa mama putto katipāhaṃ rajjato bahi vasatū』』ti cintetvā –

『『Eso ce sivīnaṃ chando, chandaṃ nappanudāmase;

Imaṃ so vasatu rattiṃ, kāme ca paribhuñjatu.

『『Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayantu na』』nti. (jā. 2.22.1688-1689) –

Vatvā puttassa santike kattāraṃ pesesi 『『imaṃ pavattiṃ mama puttassa ārocehī』』ti. So tathā akāsi.

Mahāsattopi taṃ sutvā –

『『Kismiṃ me sivayo kuddhā, nāhaṃ passāmi dukkaṭaṃ;

Taṃ me katte viyācikkha, kasmā pabbājayanti ma』』nti. (jā. 2.22.1701) –

Kāraṇaṃ pucchi. Tena 『『tumhākaṃ hatthidānenā』』ti vutte somanassappatto hutvā –

『『Hadayaṃ cakkhumpahaṃ dajjaṃ, kiṃ me bāhirakaṃ dhanaṃ;

Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā maṇi.

『『Dakkhiṇaṃ vāpahaṃ bāhuṃ, disvā yācakamāgate;

Dadeyyaṃ na vikampeyyaṃ, dāne me ramate mano.

『『Kāmaṃ maṃ sivayo sabbe, pabbājentu hanantu vā;

Neva dānā viramissaṃ, kāmaṃ chindantu sattadhā』』ti. (jā. 2.22.1703-1705) –

Vatvā 『『nāgarā me ekadivasaṃ dānaṃ dātuṃ okāsaṃ dentu, sve dānaṃ datvā tatiyadivase gamissāmī』』ti vatvā kattāraṃ tesaṃ santike pesetvā 『『ahaṃ sve sattasatakaṃ nāma mahādānaṃ dassāmi , sattahatthisatāni sattaassasatāni sattarathasatāni sattaitthisatāni sattadāsasatāni sattadāsisatāni sattadhenusatāni paṭiyādehi, nānappakārañca annapānādiṃ sabbaṃ dātabbayuttakaṃ upaṭṭhapehī』』ti sabbakammikaṃ amaccaṃ āṇāpetvā ekakova maddideviyā vasanaṭṭhānaṃ gantvā 『『bhadde maddi, anugāmikanidhiṃ nidahamānā, sīlavantesu dadeyyāsī』』ti tampi dāne niyojetvā tassā attano gamanakāraṇaṃ ācikkhitvā 『『ahaṃ vanaṃ vasanatthāya gamissāmi, tvaṃ idheva anukkaṇṭhitā vasāhī』』ti āha. Sā 『『nāhaṃ, mahārāja, tumhehi vinā ekadivasampi vasissāmī』』ti āha.

Dutiyadivase sattasatakaṃ mahādānaṃ pavattesi. Tassa sattasatakaṃ dānaṃ dentasseva sāyaṃ ahosi. Alaṅkatarathena mātāpitūnaṃ vasanaṭṭhānaṃ gantvā 『『ahaṃ sve gamissāmī』』ti te āpucchitvā akāmakānaṃ tesaṃ assumukhānaṃ rodantānaṃyeva vanditvā padakkhiṇaṃ katvā tato nikkhamitvā taṃ divasaṃ attano nivesane vasitvā punadivase 『『gamissāmī』』ti pāsādato otari. Maddidevī sassusasurehi nānānayehi yācitvā nivattiyamānāpi tesaṃ vacanaṃ anādiyitvā te vanditvā padakkhiṇaṃ katvā sesitthiyo apaloketvā dve putte ādāya vessantarassa paṭhamataraṃ gantvā rathe aṭṭhāsi.

Mahāpuriso rathaṃ abhiruhitvā rathe ṭhito mahājanaṃ āpucchitvā 『『appamattā dānādīni puññāni karothā』』ti ovādamassa datvā nagarato nikkhami. Bodhisattassa mātā 『『putto me dānavittako dānaṃ detū』』ti ābharaṇehi saddhiṃ sattaratanapūrāni sakaṭāni ubhosu passesu pesesi. Sopi attano kāyāruḷhameva ābharaṇabhaṇḍaṃ sampattayācakānaṃ aṭṭhārasa vāre datvā sesaṃ sabbamadāsi. Nagarā nikkhamitvāva nivattitvā oloketukāmo ahosi. Athassa puññānubhāvena rathappamāṇe ṭhāne mahāpathavī bhijjitvā parivattitvā rathaṃ nagarābhimukhaṃ akāsi. So mātāpitūnaṃ vasanaṭṭhānaṃ olokesi. Tena kāruññena pathavikampo ahosi. Tena vuttaṃ 『『tesaṃ nicchubhamānāna』』ntiādi.

89-90. Tattha nicchubhamānānanti tesu sivīsu nikkaḍḍhantesu, pabbājentesūti attho. Tesaṃ vā nikkhamantānaṃ. Mahādānaṃ pavattetunti sattasatakamahādānaṃ dātuṃ. Āyācissanti yāciṃ. Sāvayitvāti ghosāpetvā. Kaṇṇabherinti yugalamahābheriṃ. Dadāmahanti dadāmi ahaṃ.

91.Athetthāti athevaṃ dāne dīyamāne etasmiṃ dānagge. Tumūloti ekakolāhalībhūto. Bheravoti bhayāvaho. Mahāsattañhi ṭhapetvā aññesaṃ so bhayaṃ janeti, tassa bhayajananākāraṃ dassetuṃ. 『『Dānenima』』ntiādi vuttaṃ. Imaṃ vessantaramahārājānaṃ dānena hetunā sivayo raṭṭhato nīharanti pabbājenti, tathāpi puna ca evarūpaṃ dānaṃ deti ayanti.

92-94. Idāni taṃ dānaṃ dassetuṃ 『『hatthi』』nti gāthamāha. Tattha gavanti dhenuṃ. Catuvāhiṃ rathaṃ datvāti vahantīti vāhino, assā, caturo ājaññasindhave rathañca brāhmaṇānaṃ datvāti attho. Mahāsatto hi tathā nagarato nikkhamanto sahajāte saṭṭhisahasse amacce sesajanañca assupuṇṇamukhaṃ anubaddhantaṃ nivattetvā rathaṃ pājento maddiṃ āha – 『『sace, bhadde, pacchato yācakā āgacchanti, upadhāreyyāsī』』ti. Sā olokentī nisīdi. Athassa sattasatakamahādānaṃ gamanakāle katadānañca sampāpuṇituṃ asakkontā cattāro brāhmaṇā āgantvā 『『vessantaro kuhi』』nti pucchitvā 『『dānaṃ datvā rathena gato』』ti vutte 『『asse yācissāmā』』ti anubandhiṃsu. Maddī te āgacchante disvā 『『yācakā, devā』』ti ārocesi. Mahāsatto rathaṃ ṭhapesi. Te āgantvā asse yāciṃsu. Mahāsatto asse adāsi. Te te gahetvā gatā. Assesu pana dinnesu rathadhuraṃ ākāseyeva aṭṭhāsi. Atha cattāro devaputtā rohitamigavaṇṇenāgantvā rathadhuraṃ sampaṭicchitvā agamaṃsu. Mahāsatto tesaṃ devaputtabhāvaṃ ñatvā –

『『Iṅgha maddi nisāmehi, cittarūpaṃva dissati;

Migarohiccavaṇṇena, dakkhiṇassā vahanti ma』』nti. (jā. 2.22.1864) –

Maddiyā āha.

Tattha cittarūpaṃvāti acchariyarūpaṃ viya. Dakkhiṇassāti susikkhitaassā viya maṃ vahanti.

Atha naṃ evaṃ gacchantaṃ aparo brāhmaṇo āgantvā rathaṃ yāci. Mahāsatto puttadāraṃ otāretvā rathaṃ adāsi. Rathe pana dinne devaputtā antaradhāyiṃsu. Tato paṭṭhāya pana sabbepi pattikāva ahesuṃ. Atha mahāsatto 『『maddi, tvaṃ kaṇhājinaṃ gaṇhāhi, ahaṃ jālikumāraṃ gaṇhāmī』』ti ubhopi dve dārake aṅkenādāya aññamaññaṃ piyasallāpā paṭipathaṃ āgacchante manusse vaṅkapabbatassa maggaṃ pucchantā sayameva onatesu phalarukkhesu phalāni dārakānaṃ dadantā atthakāmāhi devatāhi maggassa saṅkhipitattā tadaheva cetaraṭṭhaṃ sampāpuṇiṃsu. Tena vuttaṃ 『『catuvāhiṃ rathaṃ datvā』』tiādi.

Tattha ṭhatvā cātummahāpatheti attano gamanamaggena passato āgatena tena brāhmaṇena āgatamaggena ca vinivijjhitvā gataṭṭhānattā catukkasaṅkhāte catumahāpathe ṭhatvā tassa brāhmaṇassa rathaṃ datvā. Ekākiyoti amaccasevakādisahāyābhāvena ekako. Tenevāha 『『adutiyo』』ti. Maddideviṃ idamabravīti maddideviṃ idaṃ abhāsi.

96-99.Padumaṃ puṇḍarīkaṃvāti padumaṃ viya, puṇḍarīkaṃ viya ca. Kaṇhājinaggahīti kaṇhājinaṃ aggahesi. Abhijātāti jātisampannā. Visamaṃ samanti visamaṃ samañca bhūmippadesaṃ. Entīti āgacchanti. Anumagge paṭippatheti anumagge vā paṭipathe vāti vā-saddassa lopo daṭṭhabbo. Karuṇanti bhāvanapuṃsakaniddeso, karuṇāyitattanti attho. Dukkhaṃ te paṭivedentīti ime evaṃ sukhumālā padasā gacchanti, dūreva ito vaṅkapabbatoti te tadā amhesu kāruññavasena attanā dukkhaṃ paṭilabhanti, tathā attano uppannadukkhaṃ paṭivedenti vāti attho.

100-1.Pavaneti mahāvane. Phalineti phalavante. Ubbiddhāti uddhaṃ uggatā uccā. Upagacchanti dāraketi yathā phalāni dārakānaṃ hatthūpagayhakāni honti, evaṃ rukkhā sayameva sākhāhi onamitvā dārake upenti.

102.Acchariyanti accharāyoggaṃ, accharaṃ paharituṃ yuttaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Lomānaṃ haṃsanasamatthatāya lomahaṃsanaṃ. Sāhukāranti sādhukāraṃ, ayameva vā pāṭho. Itthiratanabhāvena sabbehi aṅgehi avayavehi sobhatīti sabbaṅgasobhanā.

103-4.Accheraṃ vatāti acchariyaṃ vata. Vessantarassa tejenāti vessantarassa puññānubhāvena. Saṅkhipiṃsu pathaṃ yakkhāti devatā mahāsattassa puññatejena coditā taṃ maggaṃ parikkhayaṃ pāpesuṃ, appakaṃ akaṃsu, taṃ pana dārakesu karuṇāya kataṃ viya katvā vuttaṃ 『『anukampāya dārake』』ti. Jetuttaranagarato hi suvaṇṇagiritālo nāma pabbato pañca yojanāni, tato kontimārā nāma nadī pañca yojanāni, tato mārañjanāgiri nāma pabbato pañca yojanāni, tato daṇḍabrāhmaṇagāmo nāma pañca yojanāni, tato mātulanagaraṃ dasa yojanāni, iti taṃ raṭṭhaṃ jetuttaranagarato tiṃsa yojanāni hoti. Devatā bodhisattassa puññatejena coditā maggaṃ parikkhayaṃ pāpesuṃ. Taṃ sabbaṃ ekāheneva atikkamiṃsu. Tena vuttaṃ 『『nikkhantadivaseneva, cetaraṭṭhamupāgamu』』nti.

Evaṃ mahāsatto sāyanhasamayaṃ cetaraṭṭhe mātulanagaraṃ patvā tassa nagarassa dvārasamīpe sālāyaṃ nisīdi. Athassa maddidevī pādesu rajaṃ puñchitvā pāde sambāhitvā 『『vessantarassa āgatabhāvaṃ jānāpessāmī』』ti sālato nikkhamitvā tassa cakkhupathe sāladvāre aṭṭhāsi. Nagaraṃ pavisantiyo ca nikkhamantiyo ca itthiyo taṃ disvā parivāresuṃ. Mahājano tañca vessantarañca putte cassa tathā āgate disvā rājūnaṃ ācikkhi. Saṭṭhisahassā rājāno rodantā paridevantā tassa santikaṃ āgantvā maggaparissamaṃ vinodetvā tathā āgamanakāraṇaṃ pucchiṃsu.

Mahāsatto hatthidānaṃ ādiṃ katvā sabbaṃ kathesi. Taṃ sutvā te attano rajjena nimantayiṃsu. Mahāpuriso 『『mayā tumhākaṃ rajjaṃ paṭiggahitameva hotu, rājā pana maṃ raṭṭhā pabbājeti, tasmā vaṅkapabbatameva gamissāmī』』ti vatvā tehi nānappakāraṃ tattha vāsaṃ yāciyamānopi taṃ analaṅkaritvā tehi gahitārakkho taṃ rattiṃ sālāyameva vasitvā punadivase pātova nānaggarasabhojanaṃ bhuñjitvā tehi parivuto nikkhamitvā pannarasayojanamaggaṃ gantvā vanadvāre ṭhatvā te nivattetvā purato pannarasayojanamaggaṃ tehi ācikkhitaniyāmeneva agamāsi. Tena vuttaṃ –

105.

『『Saṭṭhirājasahassāni, tadā vasanti mātule;

Sabbe pañjalikā hutvā, rodamānā upāgamuṃ.

106.

『『Tattha vattetvā sallāpaṃ, cetehi cetaputtehi;

Te tato nikkhamitvāna, vaṅkaṃ agamu pabbata』』nti.

Tattha tattha vattetvā sallāpanti tattha tehi rājūhi samāgamehi saddhiṃ paṭisammodamānā kathaṃ pavattetvā. Cetaputtehīti cetarājaputtehi. Te tato nikkhamitvānāti te rājāno tato vanadvāraṭṭhāne nivattetvā. Vaṅkaṃ agamu pabbatanti amhe cattāro janā vaṅkapabbataṃ uddissa agamamhā.

Atha mahāsatto tehi ācikkhitamaggena gacchanto gandhamādanapabbataṃ patvā taṃ divasaṃ tattha vasitvā tato uttaradisābhimukho vepullapabbatapādena gantvā ketumatīnadītīre nisīditvā vanacarakena dinnaṃ madhumaṃsaṃ khāditvā tassa suvaṇṇasūciṃ datvā nhatvā pivitvā paṭippassaddhadaratho nadiṃ uttaritvā sānupabbatasikhare ṭhitassa nigrodhassa mūle thokaṃ nisīditvā uṭṭhāya gacchanto nālikapabbataṃ pariharanto mucalindasaraṃ gantvā saratīrena pubbuttarakaṇṇaṃ patvā ekapadikamaggeneva vanaghaṭaṃ pavisitvā taṃ atikkamma girividuggānaṃ nadīpabhavānaṃ purato caturassapokkharaṇiṃ pāpuṇi.

  1. Tasmiṃ khaṇe sakko āvajjento 『『mahāsatto himavantaṃ paviṭṭho, vasanaṭṭhānaṃ laddhuṃ vaṭṭatī』』ti cintetvā vissakammaṃ pesesi – 『『gaccha vaṅkapabbatakucchimhi ramaṇīye ṭhāne assamapadaṃ māpehī』』ti. So tattha dve paṇṇasālāyo dve caṅkame dve ca rattiṭṭhānadivāṭṭhānāni māpetvā tesu tesu ṭhānesu nānāpupphavicitte rukkhe phalite rukkhe pupphagacche kadalivanādīni ca dassetvā sabbe pabbajitaparikkhāre paṭiyādetvā 『『yekeci pabbajitukāmā, te gaṇhantū』』ti akkharāni likhitvā amanusse ca bheravasadde migapakkhino ca paṭikkamāpetvā sakaṭṭhānameva gato.

Mahāsatto ekapadikamaggaṃ disvā 『『pabbajitānaṃ vasanaṭṭhānaṃ bhavissatī』』ti maddiñca putte ca tattheva ṭhapetvā assamapadaṃ pavisitvā akkharāni oloketvā 『『sakkena dinnosmī』』ti paṇṇasāladvāraṃ vivaritvā paviṭṭho khaggañca dhanuñca apanetvā sāṭake omuñcitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya nikkhamitvā paccekabuddhasadisena upasamena dārakānaṃ santikaṃ agamāsi. Maddidevīpi mahāsattaṃ disvā pādesu patitvā roditvā teneva saddhiṃ assamaṃ pavisitvā attano paṇṇasālaṃ gantvā isivesaṃ gaṇhi. Pacchā puttepi tāpasakumārake kariṃsu. Bodhisatto maddiṃ varaṃ yāci 『『mayaṃ ito paṭṭhāya pabbajitā nāma, itthī ca nāma brahmacariyassa malaṃ, mā dāni akāle mama santikaṃ āgacchā』』ti. Sā 『『sādhū』』ti sampaṭicchitvā mahāsattampi varaṃ yāci 『『deva, tumhe putte gahetvā idheva hotha, ahaṃ phalāphalaṃ āharissāmī』』ti. Sā tato paṭṭhāya araññato phalāphalāni āharitvā tayo jane paṭijaggi. Iti cattāro khattiyā vaṅkapabbatakucchiyaṃ sattamāsamattaṃ vasiṃsu. Tena vuttaṃ 『『āmantayitvā devindo, vissakammaṃ mahiddhika』』ntiādi.

Tattha āmantayitvāti pakkosāpetvā. Mahiddhikanti mahatiyā deviddhiyā samannāgataṃ. Assamaṃ sukatanti assamapadaṃ sukataṃ katvā. Rammaṃ vessantarassa vasanānucchavikaṃ paṇṇasālaṃ. Sumāpayāti suṭṭhu māpaya. Āṇāpesīti vacanaseso. Sumāpayīti sammā māpesi.

111.Asuññoti yathā so assamo asuñño hoti, evaṃ tassa asuññabhāvakaraṇena asuñño homi. 『『Asuññe』』ti vā pāṭho, mama vasaneneva asuññe assame dārake anurakkhanto vasāmi tattha tiṭṭhāmi. Bodhisattassa mettānubhāvena samantā tiyojane sabbe tiracchānāpi mettaṃ paṭilabhiṃsu.

Evaṃ tesu tattha vasantesu kaliṅgaraṭṭhavāsī jūjako nāma brāhmaṇo amittatāpanāya nāma bhariyāya 『『nāhaṃ te niccaṃ dhaññakoṭṭanaudakāharaṇayāgubhattapacanādīni kātuṃ sakkomi, paricārakaṃ me dāsaṃ vā dāsiṃ vā ānehī』』ti vutte 『『kutohaṃ te bhoti duggato dāsaṃ vā dāsiṃ vā labhissāmī』』ti vatvā tāya 『『esa vessantaro rājā vaṅkapabbate vasati. Tassa putte mayhaṃ paricārake yācitvā ānehī』』ti vutte kilesavasena tassā paṭibaddhacittatāya tassā vacanaṃ atikkamituṃ asakkonto pātheyyaṃ paṭiyādāpetvā anukkamena jetuttaranagaraṃ patvā 『『kuhiṃ vessantaramahārājā』』ti pucchi.

Mahājano 『『imesaṃ yācakānaṃ atidānena amhākaṃ rājā raṭṭhā pabbājito, evaṃ amhākaṃ rājānaṃ nāsetvā punapi idheva āgacchatī』』ti leḍḍudaṇḍādihattho upakkosanto brāhmaṇaṃ anubandhi. So devatāviggahito hutvā tato nikkhamitvā vaṅkapabbatagāmimaggaṃ abhiruḷho anukkamena vanadvāraṃ patvā mahāvanaṃ ajjhogāhetvā maggamūḷho hutvā vicaranto tehi rājūhi bodhisattassa ārakkhaṇatthāya ṭhapitena cetaputtena samāgañchi. Tena 『『kahaṃ, bho brāhmaṇa, gacchasī』』ti puṭṭho 『『vessantaramahārājassa santika』』nti vutte 『『addhā ayaṃ brāhmaṇo tassa putte vā deviṃ vā yācituṃ gacchatī』』ti cintetvā 『『mā kho, tvaṃ brāhmaṇa, tattha gañchi, sace gacchasi, ettheva te sīsaṃ chinditvā mayhaṃ sunakhānaṃ ghāsaṃ karissāmī』』ti tena santajjito maraṇabhayabhīto 『『ahamassa pitarā pesito dūto, 『taṃ ānessāmī』ti āgato』』ti musāvādaṃ abhāsi. Taṃ sutvā cetaputto tuṭṭhahaṭṭho brāhmaṇassa sakkārasammānaṃ katvā vaṅkapabbatagāmimaggaṃ ācikkhi. So tato paraṃ gacchanto antarāmagge accutena nāma tāpasena saddhiṃ samāgantvā tampi maggaṃ pucchitvā tenāpi magge ācikkhite tena ācikkhitasaññāya maggaṃ gacchanto anukkamena bodhisattassa assamapadaṭṭhānasamīpaṃ gantvā maddideviyā phalāphalatthaṃ gatakāle bodhisattaṃ upasaṅkamitvā ubho dārake yāci. Tena vuttaṃ –

112.

『『Pavane vasamānassa, addhiko maṃ upāgami;

Ayāci puttake mayhaṃ, jāliṃ kaṇhājinaṃ cubho』』ti.

Evaṃ brāhmaṇena dārakesu yācitesu mahāsatto 『『cirassaṃ vata me yācako adhigato, ajjāhaṃ anavasesato dānapāramiṃ pūressāmī』』ti adhippāyena somanassajāto pasāritahatthe sahassatthavikaṃ ṭhapento viya brāhmaṇassa cittaṃ paritosento sakalañca taṃ pabbatakucchiṃ unnādento 『『dadāmi tava mayhaṃ puttake, api ca maddidevī pana pātova phalāphalatthāya vanaṃ gantvā sāyaṃ āgamissati, tāya āgatāya te puttake dassetvā tvañca mūlaphalāphalaṃ khāditvā ekarattiṃ vasitvā vigataparissamo pātova gamissasī』』ti āha. Brāhmaṇo 『『kāmañcesa uḷārajjhāsayatāya puttake dadāti, mātā pana vacchagiddhā āgantvā dānassa antarāyampi kareyya, yaṃnūnāhaṃ imaṃ nippīḷetvā dārake gahetvā ajjeva gaccheyya』』nti cintetvā 『『puttā ce te mayhaṃ dinnā, kiṃ dāni mātaraṃ dassetvā pesitehi, dārake gahetvā ajjeva gamissāmī』』ti āha. 『『Sace, tvaṃ brāhmaṇa, rājaputtiṃ mātaraṃ daṭṭhuṃ na icchasi, ime dārake gahetvā jetuttaranagaraṃ gaccha, tattha sañjayamahārājā dārake gahetvā mahantaṃ te dhanaṃ dassati, tena dāsadāsiyo gaṇhissasi, sukhañca jīvissasi, aññathā ime sukhumālā rājadārakā, kiṃ te veyyāvaccaṃ karissantī』』ti āha.

Brāhmaṇo 『『evampi mayā na sakkā kātuṃ, rājadaṇḍato bhāyāmi, mayhameva gāmaṃ nessāmī』』ti āha. Imaṃ tesaṃ kathāsallāpaṃ sutvā dārakā 『『pitā no kho amhe brāhmaṇassa dātukāmo』』ti pakkamitvā pokkharaṇiṃ gantvā paduminigacche nilīyiṃsu. Brāhmaṇo te adisvāva 『『tvaṃ 『dārake dadāmī』ti vatvā te apakkamāpesi, eso te sādhubhāvo』』ti āha. Atha mahāsatto sahasāva uṭṭhahitvā dārake gavesanto paduminigacche nilīne disvā 『『etha, tātā, mā mayhaṃ dānapāramiyā antarāyaṃ akattha, mama dānajjhāsayaṃ matthakaṃ pāpetha, ayañca brāhmaṇo tumhe gahetvā tumhākaṃ ayyakassa sañjayamahārājassa santikaṃ gamissati , tāta jāli, tvaṃ bhujisso hotukāmo brāhmaṇassa nikkhasahassaṃ datvā bhujisso bhaveyyāsi, kaṇhājine tvaṃ dāsasataṃ dāsisataṃ hatthisataṃ assasataṃ usabhasataṃ nikkhasatanti sabbasataṃ datvā bhujissā bhaveyyāsī』』ti kumāre agghāpetvā samassāsetvā gahetvā assamapadaṃ gantvā kamaṇḍalunā udakaṃ gahetvā sabbaññutaññāṇassa paccayaṃ katvā brāhmaṇassa hatthe udakaṃ pātetvā ativiya pītisomanassajāto hutvā pathaviṃ unnādento piyaputtadānaṃ adāsi. Idhāpi pubbe vuttanayeneva pathavikampādayo ahesuṃ. Tena vuttaṃ –

113.

『『Yācakaṃ upagataṃ disvā, hāso me upapajjatha;

Ubho putte gahetvāna, adāsiṃ brāhmaṇe tadā.

114.

『『Sake putte cajantassa, jūjake brāhmaṇe yadā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā』』ti.

Atha brāhmaṇo dārake agantukāme latāya hatthesu bandhitvā ākaḍḍhi. Tesaṃ bandhaṭṭhāne chaviṃ chinditvā lohitaṃ pagghari. So latādaṇḍena paharanto ākaḍḍhi. Te pitaraṃ oloketvā.

『『Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Mā no tvaṃ tāta adadā, yāva ammāpi etu no;

Tadāyaṃ brāhmaṇo kāmaṃ, vikkiṇātu hanātu vā』』ti. (jā. 2.22.2126) –

Vatvā punapi ayaṃ evarūpo ghoradassano kurūrakammanto –

『『Manusso udāhu yakkho, maṃsalohitabhojano;

Gāmā araññamāgamma, dhanaṃ taṃ tāta yācati;

Nīyamāne pisācena, kiṃ nu tāta udikkhasī』』ti. (jā. 2.22.2130-2131) –

Ādīni vadantā parideviṃsu. Tattha dhananti puttadhanaṃ.

Jūjako dārake tathā paridevanteyeva pothentova gahetvā pakkāmi. Mahāsattassa dārakānaṃ karuṇaṃ paridevitena tassa ca brāhmaṇassa akāruññabhāvena balavasoko uppajji, vippaṭisāro ca udapādi. So taṅkhaṇaññeva bodhisattānaṃ paveṇiṃ anussari. 『『Sabbeva hi bodhisattā pañca mahāpariccāge pariccajitvā buddhā bhavissanti, ahampi tesaṃ abbhantaro, puttadānañca mahāpariccāgānaṃ aññataraṃ, tasmā vessantara dānaṃ datvā pacchānutāpo na te anucchaviko』』ti attānaṃ paribhāsetvā 『『dinnakālato paṭṭhāya mama te na kiñci hontī』』ti attānaṃ upatthambhetvā daḷhasamādānaṃ adhiṭṭhāya paṇṇasāladvāre pāsāṇaphalake kañcanapaṭimā viya nisīdi.

Atha maddidevī araññato phalāphalaṃ gahetvā nivattantī 『『mā mahāsattassa dānantarāyo hotū』』ti vāḷamigarūpadharāhi devatāhi uparuddhamaggā tesu apagatesu cirena assamaṃ patvā 『『ajja me dussupinaṃ diṭṭhaṃ, dunnimittāni ca uppannāni, kiṃ nu kho bhavissatī』』ti cintentī assamaṃ pavisitvā puttake apassantī bodhisattassa santikaṃ gantvā 『『deva, na kho amhākaṃ puttake passāmi, kuhiṃ te gatā』』ti āha. So tuṇhī ahosi. Sā puttake upadhārentī tahiṃ tahiṃ upadhāvitvā gavesantī adisvā punapi gantvā pucchi. Bodhisatto 『『kakkhaḷakathāya naṃ puttasokaṃ jahāpessāmī』』ti cintetvā –

『『Nūna maddī varārohā, rājaputtī yasassinī;

Pāto gatāsi uñchāya, kimidaṃ sāyamāgatā』』ti. (jā. 2.22.2225) –

Vatvā tāya cirāyanakāraṇe kathite punapi dārake sandhāya na kiñci āha. Sā puttasokena te upadhārentī punapi vātavegena vanāni vicari. Tāya ekarattiyaṃ vicaritaṭṭhānaṃ pariggaṇhantaṃ pannarasayojanamattaṃ ahosi. Atha vibhātāya rattiyā mahāsattassa santikaṃ gantvā ṭhitā dārakānaṃ adassanena balavasokābhibhūtā tassa pādamūle chinnakadalī viya bhūmiyaṃ visaññī hutvā pati. So 『『matā』』ti saññāya kampamāno uppannabalavasokopi satiṃ paccupaṭṭhapetvā 『『jānissāmi tāva jīvati, na jīvatī』』ti sattamāse kāyasaṃsaggaṃ anāpannapubbopi aññassa abhāvena tassā sīsaṃ ukkhipitvā ūrūsu ṭhapetvā udakena paripphositvā urañca mukhañca hadayañca parimajji. Maddīpi kho thokaṃ vītināmetvā satiṃ paṭilabhitvā hirottappaṃ paccupaṭṭhapetvā 『『deva, dārakā te kuhiṃ gatā』』ti pucchi. So āha – 『『devi, ekassa me brāhmaṇassa maṃ yācitvā āgatassa dāsatthāya dinnā』』ti vatvā tāya 『『kasmā, deva, putte brāhmaṇassa datvā mama sabbarattiṃ paridevitvā vicarantiyā nācikkhī』』ti vutte 『『paṭhamameva vutte tava cittadukkhaṃ bahu bhavissati, idāni pana sarīradukkhena tanukaṃ bhavissatī』』ti vatvā –

『『Maṃ passa maddi mā putte, mā bāḷhaṃ paridevasi;

Lacchāma putte jīvantā, arogā ca bhavāmase』』ti. (jā. 2.22.2260) –

So samassāsetvā puna –

『『Putte pasuñca dhaññañca, yañca aññaṃ ghare dhanaṃ;

Dajjā sappuriso dānaṃ, disvā yācakamāgataṃ;

Anumodāhi me maddi, puttake dānamuttama』』nti. (jā. 2.22.2261) –

Vatvā attano puttadānaṃ taṃ anumodāpesi.

Sāpi –

『『Anumodāmi te deva, puttake dānamuttamaṃ;

Datvā cittaṃ pasādehi, bhiyyo dānaṃ dado bhavā』』ti. (jā. 2.22.2262) –

Vatvā anumodi.

Evaṃ tesu aññamaññaṃ sammodanīyaṃ kathaṃ kathentesu sakko cintesi – 『『mahāpuriso hiyyo jūjakassa pathaviṃ unnādetvā dārake adāsi. Idāni naṃ koci hīnapuriso upasaṅkamitvā maddideviṃ yācitvā gahetvā gaccheyya, tato rājā nippaccayo bhaveyya, handāhaṃ brāhmaṇavaṇṇena naṃ upasaṅkamitvā maddiṃ yācitvā pāramikūṭaṃ gāhāpetvā kassaci avissajjiyaṃ katvā puna naṃ tasseva datvā āgamissāmī』』ti. So sūriyuggamanavelāyaṃ brāhmaṇavaṇṇena tassa santikaṃ agamāsi. Taṃ disvā mahāpuriso 『『atithi no āgato』』ti pītisomanassajāto tena saddhiṃ madhurapaṭisanthāraṃ katvā 『『brāhmaṇa, kenatthena idhāgatosī』』ti pucchi. Atha naṃ sakko maddideviṃ yāci. Tena vuttaṃ –

115.

『『Punadeva sakko oruyha, hutvā brāhmaṇasannibho;

Ayāci maṃ maddideviṃ, sīlavantiṃ patibbata』』nti.

Tattha punadevāti dārake dinnadivasato pacchā eva. Tadanantaramevāti attho. Oruyhāti devalokato otaritvā. Brāhmaṇasannibhoti brāhmaṇasamānavaṇṇo.

Atha mahāsatto 『『hiyyo me dvepi dārake brāhmaṇassa dinnā, ahampi araññe ekakova, kathaṃ te maddiṃ sīlavantiṃ patibbataṃ dassāmī』』ti avatvāva pasāritahatthe anaggharatanaṃ ṭhapento viya asajjitvā abajjhitvā anolīnamānaso 『『ajja me dānapāramī matthakaṃ pāpuṇissatī』』ti haṭṭhatuṭṭho giriṃ unnādento viya –

『『Dadāmi na vikampāmi, yaṃ maṃ yācasi brāhmaṇa;

Santaṃ nappaṭigūhāmi, dāne me ramatī mano』』ti. (jā. 2.22.2278) –

Vatvā sīghameva kamaṇḍalunā udakaṃ āharitvā brāhmaṇassa hatthe udakaṃ pātetvā bhariyamadāsi. Tena vuttaṃ –

116.

『『Maddiṃ hatthe gahetvāna, udakañjali pūriya;

Pasannamanasaṅkappo, tassa maddiṃ adāsaha』』nti.

Tattha udakañjalīti udakaṃ añjaliṃ, 『『udaka』』nti ca karaṇatthe paccattavacanaṃ, udakena tassa brāhmaṇassa añjaliṃ pasāritahatthatalaṃ pūretvāti attho. Pasannamanasaṅkappoti 『『addhā iminā pariccāgena dānapāramiṃ matthakaṃ pāpetvā sammāsambodhiṃ adhigamissāmī』』ti upannasaddhāpasādena pasannacittasaṅkappo. Taṅkhaṇaññeva heṭṭhā vuttappakārāni sabbapāṭihāriyāni pāturahesuṃ. 『『Idānissa na dūre sammāsambodhī』』ti devagaṇā brahmagaṇā ativiya pītisomanassajātā ahesuṃ. Tena vuttaṃ –

117.

『『Maddiyā dīyamānāya, gagane devā pamoditā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā』』ti.

Tato pana dīyamānāya maddiyā deviyā ruṇṇaṃ vā dummukhaṃ vā bhākuṭimattaṃ vā nāhosi, evaṃ cassā ahosi 『『yaṃ devo icchati, taṃ karotū』』ti.

『『Komārī yassāhaṃ bhariyā, sāmiko mama issaro;

Yassicche tassa maṃ dajjā, vikkiṇeyya haneyya vā』』ti. (jā. 2.22.2282) –

Āha.

Mahāpurisopi 『『ambho, brāhmaṇa, maddito me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataraṃ, idaṃ me dānaṃ sabbaññutaññāṇappaṭivedhassa paccayo hotū』』ti vatvā adāsi. Tena vuttaṃ –

118.

『『Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

119.

Na me dessā ubho puttā, maddidevī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha』』nti.

Tattha cajamāno na cintesinti pariccajanto santāpavasena na cintesiṃ, vissaṭṭho hutvā pariccajinti attho.

Etthāha – kasmā panāyaṃ mahāpuriso attano puttadāre jātisampanne khattiye parassa dāsabhāvena pariccaji, na hi yesaṃ kesañcipi bhujissānaṃ abhujissabhāvakaraṇaṃ sādhudhammoti? Vuccate – anudhammabhāvato. Ayañhi buddhakārake dhamme anugatadhammatā, yadidaṃ sabbassa attaniyassa mamanti pariggahitavatthuno anavasesapariccāgo, na hi deyyadhammapaṭiggāhakavikapparahitaṃ dānapāramiṃ paripūretuṃ ussukkamāpannānaṃ bodhisattānaṃ mamanti pariggahitavatthuṃ yācantassa yācakassa na pariccajituṃ yuttaṃ, porāṇopi cāyamanudhammo. Sabbesañhi bodhisattānaṃ ayaṃ āciṇṇasamāciṇṇadhammo kulavaṃso kulappaveṇī, yadidaṃ sabbassa pariccāgo. Tattha ca visesato piyataravatthupariccāgo, na hi keci bodhisattā vaṃsānugataṃ rajjissariyādidhanapariccāgaṃ, attano sīsanayanādiaṅgapariccāgaṃ, piyajīvitapariccāgaṃ, kulavaṃsapatiṭṭhāpakapiyaputtapariccāgaṃ, manāpacārinīpiyabhariyāpariccāganti ime pañca mahāpariccāge apariccajitvā buddhā nāma bhūtapubbā atthi. Tathā hi maṅgale bhagavati bodhisattabhūte bodhipariyesanaṃ caramāne ca carimattabhāvato tatiye attabhāve saputtadāre ekasmiṃ pabbate vasante kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci.

Mahāsatto 『『dadāmi brāhmaṇassa puttake』』ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhito mahāsattassa passantasseva muḷālakalāpaṃ viya dve dārake khādi. Aggijālaṃ viya lohitadhāraṃ uggiramānaṃ yakkhassa mukhaṃ olokentassa mahāpurisassa 『『vañcesi vata maṃ yakkho』』ti uppajjanakacittuppādassa okāsaṃ adentassa upāyakosallassa subhāvitattā atītadhammānaṃ appaṭisandhisabhāvato aniccādivasena saṅkhārānaṃ suparimadditabhāvato ca evaṃ ittaraṭṭhitikena pabhaṅgunā asārena saṅkhārakalāpena 『『pūritā vata me dānapāramī, mahantaṃ vata me atthaṃ sādhetvā idaṃ adhigata』』nti somanassameva uppajji. So idaṃ anaññasādhāraṇaṃ tasmiṃ khaṇe attano cittācāraṃ ñatvā 『『imassa nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū』』ti patthanamakāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi (dha. sa. aṭṭha. nidānakathā). Evaṃ aññepi bodhisattā attano piyataraṃ puttadāraṃ pariccajitvā sabbaññutaññāṇaṃ paṭivijjhiṃsu.

Api ca yathā nāma koci puriso kassaci santike gāmaṃ vā janapadaṃ vā keṇiyā gahetvā kammaṃ karonto attano antevāsikānaṃ vā pamādena pūtibhūtaṃ dhanaṃ dhāreyya, tamenaṃ so gāhāpetvā bandhanāgāraṃ paveseyya. Tassa evamassa 『『ahaṃ kho imassa rañño kammaṃ karonto ettakaṃ nāma dhanaṃ dhāremi, tenāhaṃ raññā bandhanāgāre pavesito, sacāhaṃ idheva homi, attānañca jīyeyya, puttadārakammakaraporisā ca me jīvikāpagatā mahantaṃ anayabyasanaṃ āpajjeyyuṃ. Yaṃnūnāhaṃ rañño ārocetvā attano puttaṃ vā kaniṭṭhabhātaraṃ vā idha ṭhapetvā nikkhameyyaṃ . Evāhaṃ ito bandhanato mutto nacirasseva yathāmittaṃ yathāsandiṭṭhaṃ dhanaṃ saṃharitvā rañño datvā tampi bandhanato mocemi, appamattova hutvā uṭṭhānabalena attano sampattiṃ paṭipākatikaṃ karissāmī』』ti. So tathā kareyya. Evaṃ sampadamidaṃ daṭṭhabbaṃ.

Tatridaṃ opammasaṃsandanaṃ – rājā viya kammaṃ, bandhanāgāro viya saṃsāro, raññā bandhanāgāre ṭhapitapuriso viya kammavasena saṃsāracārake ṭhito mahāpuriso, tassa bandhanāgāre ṭhitapurisassa tattha puttassa vā bhātuno vā parādhīnabhāvakaraṇena tesaṃ attano ca dukkhappamocanaṃ viya mahāpurisassa attano puttādike paresaṃ datvā sabbaññutaññāṇappaṭilābhena sabbasattānaṃ vaṭṭadukkhappamocanaṃ, tassa vigatadukkhassa tehi saddhiṃ yathādhippetasampattiyaṃ patiṭṭhānaṃ viya mahāpurisassa arahattamaggena apagatavaṭṭadukkhassa buddhabhāvena dasabalādisabbaññutaññāṇasampattisamannāgamo attano vacanakārakānaṃ vijjattayādisampattisamannāgamo cāti evaṃ anavajjasabhāvo eva mahāpurisānaṃ puttadārapariccāgo. Eteneva nayena nesaṃ aṅgajīvitapariccāge yā codanā, sāpi visodhitāti veditabbāti.

Evaṃ pana mahāsattena maddideviyā dinnāya sakko acchariyabbhutacittajāto hutvā –

『『Sabbe jitā te paccūhā, ye dibbā ye ca mānusā;

Ninnāditā te pathavī, saddo te tidivaṃ gato. (jā. 2.22.2283-2284);

『『Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

『『Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyanā』』ti. (jā. 2.22.2286-2287) –

Ādinā nayena mahāpurisassa dānānumodanavasena thutiṃ akāsi.

Tattha paccūhāti paccatthikā. Dibbāti dibbayasapaṭibāhakā. Mānusāti manussayasapaṭibāhakā. Ke pana teti? Macchariyadhammā, te sabbe puttadāraṃ dentena mahāsattena jitāti dasseti. Duddadanti puttadārādiduddadaṃ dadamānānaṃ tameva dukkaraṃ kubbataṃ tumhādisānaṃ kammaṃ aññe sāvakapaccekabodhisattā nānukubbanti, pageva asanto maccharino. Tasmā sataṃ dhammo durannayo sādhūnaṃ mahābodhisattānaṃ paṭipattidhammo aññehi duranugamo.

Evaṃ sakko mahāpurisassa anumodanavasena thutiṃ katvā maddideviṃ niyyātento –

『『Dadāmi bhoto bhariyaṃ, maddiṃ sabbaṅgasobhanaṃ;

Tvañceva maddiyā channo, maddī ca patino tavā』』ti. (jā. 2.22.2289) –

Vatvā taṃ maddiṃ paṭidatvā dibbattabhāvena jalanto taruṇasūriyo viya ākāse ṭhatvā attānaṃ ācikkhanto –

『『Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājisi, vare aṭṭha dadāmi te』』ti. (jā. 2.22.2292) –

Vatvā varehi nimantesi. Mahāsattopi 『『pitā maṃ punadeva rajje patiṭṭhāpetu, vajjhappattaṃ vadhato moceyyaṃ, sabbasattānaṃ avassayo bhaveyyaṃ, paradāraṃ na gaccheyyaṃ, itthīnaṃ vasaṃ na gaccheyyaṃ, putto me dīghāyuko siyā, annapānādideyyadhammo bahuko siyā, tañca aparikkhayaṃ pasannacitto dadeyyaṃ, evaṃ mahādānāni pavattetvā devalokaṃ gantvā tato idhāgato sabbaññutaṃ pāpuṇeyya』』nti ime aṭṭha vare yāci. Sakko 『『nacirasseva pitā sañjayamahārājā idheva āgantvā taṃ gahetvā rajje patiṭṭhāpessati, itaro ca sabbo te manoratho matthakaṃ pāpuṇissati, mā cintayi, appamatto hohī』』ti ovaditvā sakaṭṭhānameva gato. Bodhisatto ca maddidevī ca sammodamānā sakkadattiye assame vasiṃsu.

Jūjakepi kumāre gahetvā gacchante devatā ārakkhamakaṃsu. Divase divase ekā devadhītā rattibhāge āgantvā maddivaṇṇena kumāre paṭijaggi. So devatāviggahito hutvā 『『kaliṅgaraṭṭhaṃ gamissāmī』』ti aḍḍhamāsena jetuttaranagarameva sampāpuṇi. Rājā vinicchaye nisinno brāhmaṇena saddhiṃ dārake rājaṅgaṇena gacchante disvā sañjānitvā brāhmaṇena saddhiṃ te pakkosāpetvā taṃ pavattiṃ sutvā bodhisattena kathitaniyāmeneva dhanaṃ datvā kumāre kiṇitvā nhāpetvā bhojetvā sabbālaṅkārapaṭimaṇḍite katvā rājā dārakaṃ phussatidevī dārikaṃ ucchaṅge katvā bodhisattassa rājaputtiyā ca pavattiṃ suṇiṃsu.

Taṃ sutvā rājā 『『bhūnahaccaṃ vata mayā kata』』nti saṃviggamānaso tāvadeva dvādasaakkhobhanīparimāṇaṃ senaṃ sannayhitvā vaṅkapabbatābhimukho pāyāsi saddhiṃ phussatideviyā ceva dārakehi ca. Anukkamena gantvā puttena ca suṇisāya ca samāgañchi. Vessantaro piyaputte disvā sokaṃ sandhāretuṃ asakkonto visaññī hutvā tattheva pati, tathā maddī mātāpitaro sahajātā saṭṭhisahassā ca amaccā. Taṃ kāruññaṃ passantesu ekopi sakabhāvena sandhāretuṃ nāsakkhi, sakalaṃ assamapadaṃ yugandharavātapamadditaṃ viya sālavanaṃ ahosi. Sakko devarājā tesaṃ visaññibhāvavinodanatthaṃ pokkharavassaṃ vassāpesi, temetukāmā tementi, pokkhare patitavassaṃ viya vinivattitvā udakaṃ gacchati. Sabbe saññaṃ paṭilabhiṃsu. Tadāpi pathavikampādayo heṭṭhā vuttappakārā acchariyā pāturahesuṃ. Tena vuttaṃ –

120.

『『Punāparaṃ brahāraññe, mātāpitusamāgame;

Karuṇaṃ paridevante, sallapante sukhaṃ dukhaṃ.

121.

『『Hirottappena garunā, ubhinnaṃ upasaṅkami;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā』』ti.

Tattha karuṇaṃ paridevanteti mātāpitaro ādiṃ katvā sabbasmiṃ āgatajane karuṇaṃ paridevamāne. Sallapante sukhaṃ dukhanti sukhadukkhaṃ pucchitvā paṭisanthāravasena ālāpasallāpaṃ karonte. Hirottappena garunā ubhinnanti ime sivīnaṃ vacanaṃ gahetvā adūsakaṃ dhamme ṭhitaṃ maṃ pabbājayiṃsūti cittappakopaṃ akatvā ubhosu etesu mātāpitūsu dhammagāravasamussitena hirottappeneva yathārūpe upasaṅkami. Tena me dhammatejena tadāpi pathavī kampi.

Atha sañjayamahārājā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā taṅkhaṇaññeva kesamassukammādīni kārāpetvā nhāpetvā sabbābharaṇavibhūsitaṃ devarājānamiva virocamānaṃ saha maddideviyā rajje abhisiñcitvā tāvadeva ca tato paṭṭhāya dvādasaakkhobhanīparimāṇāya caturaṅginiyā senāya ca puttaṃ parivārayitvā vaṅkapabbatato yāva jetuttaranagarā saṭṭhiyojanamaggaṃ alaṅkārāpetvā dvīhi māsehi sukheneva nagaraṃ pavesesi. Mahājano uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Celukkhepādayo pavattiṃsu. Nagare ca nandibheriṃ carāpesuṃ. Antamaso biḷāre upādāya sabbesaṃ bandhane ṭhitānaṃ bandhanamokkho ahosi. So nagaraṃ paviṭṭhadivaseyeva paccūsakāle cintesi – 『『sve vibhātāya rattiyā mamāgatabhāvaṃ sutvā yācakā āgamissanti, tesāhaṃ kiṃ dassāmī』』ti. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjento taṃ kāraṇaṃ ñatvā tāvadeva rājanivesanassa purimavatthuṃ pacchimavatthuñca kaṭippamāṇaṃ pūrento ghanamegho viya sattaratanavassaṃ vassāpesi. Sakalanagare jaṇṇuppamāṇaṃ vassāpesīti. Tena vuttaṃ –

122.

『『Punāparaṃ brahāraññā, nikkhamitvā sañātibhi;

Pavisāmi puraṃ rammaṃ, jetuttaraṃ puruttamaṃ.

123.

『『Ratanāni satta vassiṃsu, mahāmegho pavassatha;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

124.

『『Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā』』ti.

Evaṃ sattaratanavasse vuṭṭhe punadivase mahāsatto 『『yesaṃ kulānaṃ purimapacchimavatthūsu vuṭṭhadhanaṃ, tesaññeva hotū』』ti dāpetvā avasesaṃ āharāpetvā attano gehavatthusmiṃ dhanena saddhiṃ koṭṭhāgāresu okirāpetvā mahādānaṃ pavattesi. Acetanāyaṃ pathavīti cetanārahitā ayaṃ mahābhūtā pathavī, devatā pana cetanāsahitā. Aviññāya sukhaṃ dukhanti acetanattā eva sukhaṃ dukkhaṃ ajānitvā. Satipi sukhadukkhapaccayasaṃyoge taṃ nānubhavantī. Sāpi dānabalā mayhanti evaṃbhūtāpi sā mahāpathavī mama dānapuññānubhāvahetu. Sattakkhattuṃ pakampathāti aṭṭhavassikakāle hadayamaṃsādīnipi yācakānaṃ dadeyyanti dānajjhāsayuppāde maṅgalahatthidāne pabbājanakāle pavattitamahādāne puttadāne bhariyādāne vaṅkapabbate ñātisamāgame nagaraṃ paviṭṭhadivase ratanavassakāleti imesu ṭhānesu sattavāraṃ akampittha. Evaṃ ekasmiṃyeva attabhāve sattakkhattuṃ mahāpathavikampanādiacchariyapātubhāvahetubhūtāni yāvatāyukaṃ mahādānāni pavattetvā mahāsatto āyupariyosāne tusitapure uppajji. Tenāha bhagavā –

『『Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Kāyassa bhedā sappañño, saggaṃ so upapajjathā』』ti. (jā. 2.22.2440);

Tadā jūjako devadatto ahosi, amittatāpanā ciñcamāṇavikā , cetaputto channo, accutatāpaso sāriputto, sakko anuruddho, maddī rāhulamātā, jālikumāro rāhulo, kaṇhājinā uppalavaṇṇā, mātāpitaro mahārājakulāni, sesaparisā buddhaparisā, vessantaro rājā lokanātho.

Idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā mahāsatte kucchigate mātu devasikaṃ chasatasahassāni vissajjetvā dānaṃ dātukāmatādohaḷo, tathā dīyamānepi dhanassa parikkhayābhāvo, jātakkhaṇe eva hatthaṃ pasāretvā 『『dānaṃ dassāmi, atthi kiñcī』』ti vācānicchāraṇaṃ, catupañcavassikakāle attano alaṅkārassa dhātīnaṃ hatthagatassa puna aggahetukāmatā, aṭṭhavassikakāle hadayamaṃsādikassa attano sarīrāvayavassa dātukāmatāti evamādikā sattakkhattuṃ mahāpathavikampanādianekacchariyapātubhāvahetubhūtā idha mahāpurisassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati –

『『Evaṃ acchariyā hete, abbhutā ca mahesino…pe…;

Tesu cittappasādopi, dukkhato parimocaye;

Pagevānukiriyā tesaṃ, dhammassa anudhammato』』ti.

Vessantaracariyāvaṇṇanā niṭṭhitā.

  1. Sasapaṇḍitacariyāvaṇṇanā

125-6. Dasame yadā homi, sasakoti ahaṃ, sāriputta, bodhipariyesanaṃ caramāno yadā sasapaṇḍito homi. Bodhisattā hi kammavasippattāpi tādisānaṃ tiracchānānaṃ anuggaṇhanatthaṃ tiracchānayoniyaṃ nibbattanti. Pavanacārakoti mahāvanacārī. Dabbāditiṇāni rukkhagacchesu paṇṇāni yaṃkiñci sākaṃ rukkhato patitaphalāni ca bhakkho etassāti tiṇapaṇṇasākaphalabhakkho. Paraheṭhanavivajjitoti parapīḷāvirahito. Suttapoto cāti uddapoto ca. Ahaṃ tadāti yadāhaṃ sasako homi, tadā ete makkaṭādayo tayo sahāye ovadāmi.

127.Kiriye kalyāṇapāpaketi kusale ceva akusale ca kamme. Pāpānīti anusāsanākāradassanaṃ. Tattha pāpāniparivajjethāti pāṇātipāto…pe… micchādiṭṭhīti imāni pāpāni parivajjetha. Kalyāṇe abhinivissathāti dānaṃ sīlaṃ…pe… diṭṭhujukammanti idaṃ kalyāṇaṃ, imasmiṃ kalyāṇe attano kāyavācācittāni abhimukhabhāvena nivissatha, imaṃ kalyāṇapaṭipattiṃ paṭipajjathāti attho.

Evaṃ mahāsatto tiracchānayoniyaṃ nibbattopi ñāṇasampannatāya kalyāṇamitto hutvā tesaṃ tiṇṇaṃ janānaṃ kālena kālaṃ upagatānaṃ ovādavasena dhammaṃ desesi. Te tassa ovādaṃ sampaṭicchitvā attano vasanaṭṭhānaṃ pavisitvā vasanti. Evaṃ kāle gacchante bodhisatto ākāsaṃ oloketvā candapāripūriṃ disvā 『『uposathakammaṃ karothā』』ti ovadi. Tenāha –

128.

『『Uposathamhi divase, candaṃ disvāna pūritaṃ;

Etesaṃ tattha ācikkhiṃ, divaso ajjuposatho.

129.

『『Dānāni paṭiyādetha, dakkhiṇeyyassa dātave;

Datvā dānaṃ dakkhiṇeyye, upavassathuposatha』』nti.

Tattha candaṃ disvā na pūritanti juṇhapakkhacātuddasiyaṃ īsakaṃ aparipuṇṇabhāvena candaṃ na paripūritaṃ disvā tato vibhātāya rattiyā aruṇuggamanavelāyameva uposathamhi divase pannarase etesaṃ makkaṭādīnaṃ mayhaṃ sahāyānaṃ divaso ajjuposatho. Tasmā 『『dānāni paṭiyādethā』』tiādinā tattha uposathadivase paṭipattividhānaṃ ācikkhinti yojetabbaṃ. Tattha dānānīti deyyadhamme. Paṭiyādethāti yathāsatti yathābalaṃ sajjetha. Dātaveti dātuṃ. Upavassathāti uposathakammaṃ karotha, uposathasīlāni rakkhatha, sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti, tasmā yācake sampatte tumhehi khāditabbāhārato datvā khādeyyāthāti dasseti.

Te 『『sādhū』』ti bodhisattassa ovādaṃ sirasā sampaṭicchitvā uposathaṅgāni adhiṭṭhahiṃsu. Tesu uddapoto pātova 『『gocaraṃ pariyesissāmī』』ti nadītīraṃ gato. Atheko bāḷisiko satta rohitamacche uddharitvā valliyā āvuṇitvā nadītīre vālukāya paṭicchādetvā macche gaṇhanto nadiyā adho sotaṃ bhassi. Uddo macchagandhaṃ ghāyitvā vālukaṃ viyūhitvā macche disvā nīharitvā 『『atthi nu kho etesaṃ sāmiko』』ti tikkhattuṃ ghosetvā sāmikaṃ apassanto valliyaṃ ḍaṃsitvā attano vasanagumbe ṭhapetvā 『『velāyameva khādissāmī』』ti attano sīlaṃ āvajjento nipajji. Siṅgālopi gocaraṃ pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekaṃ godhaṃ ekañca dadhivārakaṃ disvā 『『atthi nu kho etesaṃ sāmiko』』ti tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāyaṃ pavesetvā maṃsasūle ca godhañca mukhena ḍaṃsitvā attano vasanagumbe ṭhapetvā 『『velāyameva khādissāmī』』ti attano sīlaṃ āvajjento nipajji. Makkaṭopi vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā attano vasanagumbe ṭhapetvā 『『velāyameva khādissāmī』』ti attano sīlaṃ āvajjento nipajji. Tiṇṇampi 『『aho idha nūna yācako āgaccheyyā』』ti cittaṃ uppajji. Tena vuttaṃ –

130.

『『Te me sādhūti vatvāna, yathāsatti yathābalaṃ;

Dānāni paṭiyādetvā, dakkhiṇeyyaṃ gavesisu』』nti.

Bodhisatto pana 『『velāyameva nikkhamitvā dabbāditiṇāni khādissāmī』』ti attano vasanagumbeyeva nisinno cintesi – 『『mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni khādituṃ na sakkā, tilataṇḍulādayopi mayhaṃ natthi, sace me santikaṃ yācako āgamissati, ahaṃ tiṇena yāpemi, attano sarīramaṃsaṃ dassāmī』』ti. Tenāha bhagavā –

131.

『『Ahaṃ nisajja cintesiṃ, dānaṃ dakkhiṇanucchavaṃ;

Yadihaṃ labhe dakkhiṇeyyaṃ, kiṃ me dānaṃ bhavissati.

132.

『『Na me atthi tilā muggā, māsā vā taṇḍulā ghataṃ;

Ahaṃ tiṇena yāpemi, na sakkā tiṇa dātave.

133.

『『Yadi koci eti dakkhiṇeyyo, bhikkhāya mama santike;

Dajjāhaṃ sakamattānaṃ, na so tuccho gamissatī』』ti.

Tattha dānaṃ dakkhiṇanucchavanti dakkhiṇābhāvena anucchavikaṃ dānaṃ dakkhiṇeyyassa dātabbaṃ deyyadhammaṃ cintesiṃ. Yadihaṃ labheti yadi ahaṃ kiñci dakkhiṇeyyaṃ ajja labheyyaṃ. Kiṃ me dānaṃ bhavissatīti kiṃ mama dātabbaṃ bhavissati. Na sakkā tiṇa dātaveti yadi dakkhiṇeyyassa dātuṃ tilamuggādikaṃ mayhaṃ natthi, yaṃ pana mama āhārabhūtaṃ, taṃ na sakkā tiṇaṃ dakkhiṇeyyassa dātuṃ. Dajjāhaṃ sakamattānanti kiṃ vā mayhaṃ etāya deyyadhammacintāya, nanu idameva mayhaṃ anavajjaṃ aparādhīnatāya sulabhaṃ paresañca paribhogārahaṃ sarīraṃ sace koci dakkhiṇeyyo mama santikaṃ āgacchati, tayidaṃ sakamattānaṃ tassa dajjāmahaṃ. Evaṃ sante na so tuccho mama santikaṃ āgato arittahattho hutvā gamissatīti.

Evaṃ mahāpurisassa yathābhūtasabhāvaṃ parivitakkentassa parivitakkānubhāvena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So āvajjento imaṃ kāraṇaṃ disvā 『『sasarājaṃ vīmaṃsissāmī』』ti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi. Tena 『『kimatthaṃ, brāhmaṇa, ṭhitosī』』ti ca vutte sace kañci āhāraṃ labheyyaṃ, uposathiko hutvā samaṇadhammaṃ kareyyanti. So 『『sādhūti te āhāraṃ dassāmī』』ti āha. Tena vuttaṃ –

『『Satta me rohitā macchā, udakā thalamubbhatā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā』』ti. (jā. 1.4.61);

Brāhmaṇo 『『pageva tāva hotu, pacchā jānissāmī』』ti tatheva siṅgālassa makkaṭassa ca santikaṃ gantvā tehipi attano vijjamānehi deyyadhammehi nimantito 『『pageva tāva hotu, pacchā jānissāmī』』ti āha. Tena vuttaṃ –

『『Dussa me khettapālassa, rattibhattaṃ apābhataṃ;

Maṃsasūlā ca dve godhā, ekañca dadhivārakaṃ;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā』』ti.

『『Ambapakkaṃ dakaṃ sītaṃ, sītacchāyā manoramā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā』』ti. (jā. 1.4.62-63);

Tattha dussāti amussa. Rattibhattaṃ apābhatanti rattibhojanato apanītaṃ. Maṃsasūlā ca dve godhāti aṅgārapakkāni dve maṃsasūlāni ekā ca godhā. Dadhivārakanti dadhivārako.

  1. Atha brāhmaṇo sasapaṇḍitassa santikaṃ gato. Tenāpi 『『kimatthamāgatosī』』ti vutte tathevāha. Tena vuttaṃ 『『mama saṅkappamaññāyā』』tiādi.

Tattha mama saṅkappamaññāyāti pubbe vuttappakāraṃ parivitakkaṃ jānitvā. Brāhmaṇavaṇṇināti brāhmaṇarūpavatā attabhāvena. Āsayanti vasanagumbaṃ.

135-7.Santuṭṭhoti samaṃ sabbabhāgeneva tuṭṭho. Ghāsahetūti āhārahetu. Adinnapubbanti yehi kehici abodhisattehi adinnapubbaṃ. Dānavaranti uttamadānaṃ. 『『Ajja dassāmi te aha』』nti vatvā tuvaṃ sīlaguṇūpeto, ayuttaṃ te paraheṭhananti taṃ pāṇātipātato apanetvā idāni tassa paribhogayoggaṃ attānaṃ katvā dātuṃ 『『ehi aggiṃ padīpehī』』tiādimāha.

Tattha ahaṃ pacissamattānanti tayā kate aṅgāragabbhe ahameva patitvā attānaṃ pacissaṃ. Pakkaṃ tvaṃ bhakkhayissasīti tathā pana pakkaṃ tvaṃ khādissasi.

138-9.Nānākaṭṭhesamānayīti so brāhmaṇavesadhārī sakko nānādārūni samānento viya ahosi. Mahantaṃ akāsi citakaṃ, katvā aṅgāragabbhakanti vītaccikaṃ vigatadhūmaṃ aṅgārabharitabbhantaraṃ samantato jalamānaṃ mama sarīrassa nimujjanappahonakaṃ taṅkhaṇaññeva mahantaṃ citakaṃ akāsi, sahasā iddhiyā abhinimminīti adhippāyo. Tenāha 『『aggiṃ tattha padīpesi, yathā so khippaṃ mahābhave』』ti.

Tattha soti so aggikkhandho sīghaṃ mahanto yathā bhaveyya, tathā padīpesi. Phoṭetvā rajagate gatteti 『『sace lomantaresu pāṇakā atthi, te mā mariṃsū』』ti paṃsugate mama gatte tikkhattuṃ vidhunitvā. Ekamantaṃ upāvisinti na tāva kaṭṭhāni ādittānīti tesaṃ ādīpanaṃ udikkhanto thokaṃ ekamantaṃ nisīdiṃ.

140.Yadā mahākaṭṭhapuñjo, āditto dhamadhamāyatīti yadā pana so dārurāsi samantato āditto vāyuvegasamuddhaṭānaṃ jālasikhānaṃ vasena 『『dhamadhamā』』ti evaṃ karoti. Taduppatitvā patati, majjhe jālasikhantareti tadā tasmiṃ kāle 『『mama sarīrassa jhāpanasamattho ayaṃ aṅgārarāsī』』ti cintetvā uppatitvā ullaṅghitvā jālasikhānaṃ abbhantarabhūte tassa aṅgārarāsissa majjhe padumapuñje rājahaṃso viya pamuditacitto sakalasarīraṃ dānamukhe datvā patati.

141-2.Paviṭṭhaṃ yassa kassacīti yathā ghammakāle sītalaṃ udakaṃ yena kenaci paviṭṭhaṃ tassa darathapariḷāhaṃ vūpasameti, assādaṃ pītiñca uppādeti. Tatheva jalitaṃ agginti evaṃ tathā pajjalitaṃ aṅgārarāsi tadā mama paviṭṭhassa usumamattampi nāhosi. Aññadatthu dānapītiyā sabbadarathapariḷāhavūpasamo eva ahosi. Cirassaṃ vata me chavicammādiko sabbo sarīrāvayavo dānamukhe juhitabbataṃ upagato abhipatthito manoratho matthakaṃ pattoti. Tena vuttaṃ –

143.

『『Chaviṃ cammaṃ maṃsaṃ nhāruṃ, aṭṭhiṃ hadayabandhanaṃ;

Kevalaṃ sakalaṃ kāyaṃ, brāhmaṇassa adāsaha』』nti.

Tattha hadayabandhananti hadayamaṃsapesi. Tañhi hadayavatthuṃ bandhitvā viya ṭhitattā 『『hadayabandhana』』nti vuttaṃ. Atha vā hadayabandhananti hadayañca bandhanañca, hadayamaṃsañceva taṃ bandhitvā viya ṭhitayakanamaṃsañcāti attho. Kevalaṃ sakalaṃ kāyanti anavasesaṃ sabbaṃ sarīraṃ.

Evaṃ tasmiṃ aggimhi attano sarīre lomakūpamattampi uṇhaṃ kātuṃ asakkonto bodhisattopi himagabbhaṃ paviṭṭho viya hutvā brāhmaṇarūpadharaṃ sakkaṃ evamāha – 『『brāhmaṇa, tayā kato aggi atisītalo, kiṃ nāmeta』』nti? Paṇḍita, nāhaṃ brāhmaṇo, sakkohamasmi, tava vīmaṃsanatthaṃ āgato evamakāsinti. 『『Sakka, tvaṃ tāva tiṭṭhatu, sakalopi ce loko maṃ dānena vīmaṃseyya, neva me adātukāmataṃ kathañcipi uppādeyya passetha na』』nti bodhisatto sīhanādaṃ nadi.

Atha naṃ sakko 『『sasapaṇḍita, tava guṇā sakalakappampi pākaṭā hontū』』ti pabbataṃ pīḷetvā pabbatarasaṃ ādāya candamaṇḍale sasalakkhaṇaṃ ālikhitvā bodhisattaṃ tasmiṃ vanasaṇḍe tattheva vanagumbe taruṇadabbatiṇapīṭhe nipajjāpetvā attano devalokameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā niccasīlaṃ uposathasīlañca pūretvā yathārahaṃ puññāni katvā yathākammaṃ gatā.

Tadā uddo āyasmā ānando ahosi, siṅgālo mahāmoggallāno, makkaṭo sāriputto, sasapaṇḍito pana lokanātho.

Tassa idhāpi sīlādipāramiyo heṭṭhā vuttanayeneva yathārahaṃ niddhāretabbā. Tathā satipi tiracchānupapattiyaṃ kusalādidhamme kusalādito yathābhūtāvabodho, tesu aṇumattampi vajjaṃ bhayato disvā suṭṭhu akusalato oramaṇaṃ, sammadeva ca kusaladhammesu attano patiṭṭhāpanaṃ, paresañca 『『ime nāma pāpadhammā te evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā』』ti ādīnavaṃ dassetvā tato viramaṇe niyojanaṃ, idaṃ dānaṃ nāma, idaṃ sīlaṃ nāma, idaṃ uposathakammaṃ nāma, ettha patiṭṭhitānaṃ devamanussasampattiyo hatthagatā evātiādinā puññakammesu ānisaṃsaṃ dassetvā patiṭṭhāpanaṃ, attano sarīrajīvitanirapekkhaṃ, paresaṃ sattānaṃ anuggaṇhanaṃ, uḷāro ca dānajjhāsayoti evamādayo idha bodhisattassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati – 『『evaṃ acchariyā hete…pe… dhammassa anudhammato』』ti.

Sasapaṇḍitacariyāvaṇṇanā niṭṭhitā.

Idāni 『『akittibrāhmaṇo』』tiādinā yathāvutte dasapi cariyāvisese udānetvā nigameti. Tattha ahameva tadā āsiṃ, yo te dānavare adāti yo tāni uttamadānāni adāsi, so akittibrāhaṇādiko ahameva tadā tasmiṃ kāle ahosiṃ, na aññoti. Iti tesu attabhāvesu satipi sīlādipāramīnaṃ yathārahaṃ pūritabhāve attano pana tadā dānajjhāsayassa ativiya uḷārabhāvaṃ sandhāya dānapāramivaseneva desanaṃ āropesi. Ete dānaparikkhārā, ete dānassa pāramīti ye ime akittijātakādīsu (jā. 1.13.83 ādayo) anekākāravokārā mayā pavattitā deyyadhammapariccāgā mama sarīrāvayavaputtadārapariccāgā paramakoṭikā, kiñcāpi te karuṇūpāyakosallapariggahitattā sabbaññutaññāṇameva uddissa pavattitattā dānassa paramukkaṃsagamanena dānapāramī eva, tathāpi mama dānassa paramatthapāramibhūtassa parikkharaṇatosantānassa paribhāvanāvasena abhisaṅkharaṇato ete dānaparikkhārā nāma. Yassa panete parikkhārā, taṃ dassetuṃ 『『jīvitaṃ yācake datvā, imaṃ pārami pūrayi』』nti vuttaṃ. Ettha hi ṭhapetvā sasapaṇḍitacariyaṃ sesāsu navasu cariyāsu yathārahaṃ dānapāramidānaupapāramiyo veditabbā, sasapaṇḍitacariye (cariyā. 1.125 ādayo) pana dānaparamatthapāramī. Tena vuttaṃ –

『『Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī』』ti. (cariyā. 1.tassuddāna);

Kiñcāpi hi mahāpurisassa yathāvutte akittibrāhmaṇādikāle aññasmiñca mahājanakamahāsutasomādikāle dānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi, tathāpi ekanteneva sasapaṇḍitakāle dānapāramiyā paramatthapāramibhāvo vibhāvetabboti.

Paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya

Dasavidhacariyāsaṅgahassa visesato

Dānapāramivibhāvanassa

Paṭhamavaggassa atthavaṇṇanā niṭṭhitā.

  1. Yudhañjayavaggo

  2. Yudhañjayacariyāvaṇṇanā

  3. Tatiyavaggassa paṭhame amitayasoti aparimitaparivāravibhavo. Rājaputto yudhañjayoti rammanagare sabbadattassa nāma rañño putto nāmena yudhañjayo nāma.

Ayañhi bārāṇasī udayajātake (jā. 1.11.37 ādayo) surundhananagaraṃ nāma jātā. Cūḷasutasomajātake (jā. 2.17.195 ādayo) sudassanaṃ nāma, soṇanandajātake (jā. 2.20.92 ādayo) brahmavaḍḍhanaṃ nāma, khaṇḍahālajātake(jā. 2.22.982 ādayo) pupphavatī nāma, imasmiṃ pana yudhañjayajātake (jā. 1.11.73 ādayo) rammanagaraṃ nāma ahosi, evamassa kadāci nāmaṃ parivattati. Tena vuttaṃ – 『『rājaputtoti rammanagare sabbadattassa nāma rañño putto』』ti. Tassa pana rañño puttasahassaṃ ahosi. Bodhisatto jeṭṭhaputto, tassa rājā uparajjaṃ adāsi. So heṭṭhā vuttanayeneva divase divase mahādānaṃ pavattesi. Evaṃ gacchante kāle bodhisatto ekadivasaṃ pātova rathavaraṃ abhiruhitvā mahantena sirivibhavena uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttājālākārena lagge ussāvabindū disvā 『『samma sārathi, kiṃ nāmeta』』nti pucchitvā 『『ete, deva, himasamaye patanakaussāvabindū nāmā』』ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyanhakāle paccāgacchanto te adisvā 『『samma sārathi, kahaṃ te ussāvabindū, na te idāni passāmī』』ti pucchitvā 『『deva, sūriye uggacchante sabbe bhijjitvā vilayaṃ gacchantī』』ti sutvā 『『yathā ime uppajjitvā bhijjanti, evaṃ imesaṃ sattānaṃ jīvitasaṅkhārāpi tiṇagge ussāvabindusadisāva, tasmā mayā byādhijarāmaraṇehi apīḷiteneva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatī』』ti ussāvabindumeva ārammaṇaṃ katvā āditte viya tayo bhave passanto attano gehaṃ āgantvā alaṅkatapaṭiyattāya vinicchayasālāya nisinnassa pitu santikameva gantvā pitaraṃ vanditvā ekamantaṃ ṭhito pabbajjaṃ yāci. Tena vuttaṃ –

『『Ussāvabinduṃ sūriyātape, patitaṃ disvāna saṃvijiṃ.

2.

『『Taññevādhipatiṃ katvā, saṃvegamanubrūhayiṃ;

Mātāpitū ca vanditvā, pabbajjamanuyācaha』』nti.

Tattha sūriyātapeti sūriyātapahetu, sūriyarasmisamphassanimittaṃ. 『『Sūriyātapenā』』tipi pāṭho. Patitaṃ disvānāti vinaṭṭhaṃ passitvā, pubbe rukkhaggādīsu muttājālādiākārena laggaṃ hutvā dissamānaṃ sūriyarasmisamphassena vinaṭṭhaṃ paññācakkhunā oloketvā. Saṃvijinti yathā etāni, evaṃ sattānaṃ jīvitānipi lahuṃ lahuṃ bhijjamānasabhāvānīti aniccatāmanasikāravasena saṃvegamāpajjiṃ.

Taññevādhipatiṃ katvā, saṃvegamanubrūhayinti taññeva ussāvabindūnaṃ aniccataṃ adhipatiṃ mukhaṃ pubbaṅgamaṃ purecārikaṃ katvā tatheva sabbasaṅkhārānaṃ ittaraṭṭhitikataṃ parittakālataṃ manasikaronto ekavāraṃ uppannaṃ saṃvegaṃ punappunaṃ uppādanena anuvaḍḍhesiṃ. Pabbajjamanuyācahanti 『『tiṇagge ussāvabindū viya na ciraṭṭhitike sattānaṃ jīvite mayā byādhijarāmaraṇehi anabhibhūteneva pabbajitvā yattha etāni na santi, taṃ amataṃ mahānibbānaṃ gavesitabba』』nti cintetvā mātāpitaro upasaṅkamitvā vanditvā 『『pabbajjaṃ me anujānāthā』』ti te ahaṃ pabbajjaṃ yāciṃ. Evaṃ mahāsattena pabbajjāya yācitāya sakalanagare mahantaṃ kolāhalamahosi – 『『uparājā kira yudhañjayo pabbajitukāmo』』ti .

Tena ca samayena kāsiraṭṭhavāsino rājānaṃ daṭṭhuṃ āgantvā rammake paṭivasanti. Te sabbepi sannipatiṃsu. Iti sapariso rājā negamā ceva jānapadā ca bodhisattassa mātā devī ca sabbe ca orodhā mahāsattaṃ 『『mā kho tvaṃ, tāta kumāra, pabbajī』』ti nivāresuṃ. Tattha rājā 『『sace te kāmehi ūnaṃ, ahaṃ te paripūrayāmi, ajjeva rajjaṃ paṭipajjāhī』』ti āha. Tassa mahāsatto –

『『Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;

Māhaṃ kāmehi sammatto, jarāya vasamanvagū』』ti. (jā. 1.11.77) –

Attano pabbajjāchandameva vatvā taṃ sutvā saddhiṃ orodhehi mātuyā karuṇaṃ paridevantiyā –

『『Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;

Evamāyu manussānaṃ, mā maṃ amma nivārayā』』ti. (jā. 1.11.79) –

Attano pabbajjākāraṇaṃ kathetvā nānappakāraṃ tehi yāciyamānopi abhisaṃvaḍḍhamānasaṃvegattā anosakkitamānaso piyatare mahati ñātiparivaṭṭe uḷāre rājissariye ca nirapekkhacitto pabbaji. Tena vuttaṃ –

3.

『『Yācanti maṃ pañjalikā, sanegamā saraṭṭhakā;

Ajjeva putta paṭipajja, iddhaṃ phītaṃ mahāmahiṃ.

4.

『『Sarājake sahorodhe, sanegame saraṭṭhake;

Karuṇaṃ paridevante, anapekkho pariccaji』』nti.

Tattha pañjalikāti paggahitaañjalikā. Sanegamā saraṭṭhakāti negamehi ceva raṭṭhavāsīhi ca saddhiṃ sabbe rājapurisā 『『mā kho, tvaṃ deva, pabbajī』』ti maṃ yācanti. Mātāpitaro pana ajjeva putta paṭipajja, gāmanigamarājadhāniabhivuddhiyā vepullappattiyā ca, iddhaṃ vibhavasārasampattiyā sassādinipphattiyā ca, phītaṃ imaṃ mahāmahiṃ anusāsa, chattaṃ ussāpetvā rajjaṃ kārehīti yācanti. Evaṃ pana saha raññāti sarājake, tathā sahorodhe sanegame saraṭṭhake mahājane yathā suṇantānampi pageva passantānaṃ mahantaṃ kāruññaṃ hoti, evaṃ karuṇaṃ paridevante tattha tattha anapekkho alaggacitto 『『ahaṃ tadā pabbaji』』nti dasseti.

5-6. Idāni yadatthaṃ cakkavattisirisadisaṃ rajjasiriṃ piyatare ñātibandhave pahāya siniddhaṃ pariggahaparijanaṃ lokābhimataṃ mahantaṃ yasañca nirapekkho pariccajinti dassetuṃ dve gāthā abhāsi.

Tattha kevalanti anavasesaṃ itthāgāraṃ samuddapariyantañca pathaviṃ pabbajjādhippāyena cajamāno evaṃ me sammāsambodhi sakkā adhigantunti bodhiyāyeva kāraṇā na kiñci cintesiṃ, na tattha īsakaṃ laggaṃ janesinti attho. Tasmāti yasmā mātāpitaro tañca mahāyasaṃ rajjañca me na dessaṃ, piyameva, tato pana sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva mayhaṃ piyataraṃ, tasmā mātādīhi saddhiṃ rajjaṃ ahaṃ tadā pariccajinti.

Tadetaṃ sabbaṃ pariccajitvā pabbajjāya mahāsatte nikkhamante tassa kaniṭṭhabhātā yudhiṭṭhilakumāro nāma pitaraṃ vanditvā pabbajjaṃ anujānāpetvā bodhisattaṃ anubandhi. Te ubhopi nagarā nikkhamma mahājanaṃ nivattetvā himavantaṃ pavisitvā manorame ṭhāne assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyanā ahesuṃ. Tenāha bhagavā –

『『Ubho kumārā pabbajitā, yudhañjayo yudhiṭṭhilo;

Pahāya mātāpitaro, saṅgaṃ chetvāna maccuno』』ti. (jā. 1.11.83);

Tattha saṅgaṃ chetvāna maccunoti maccumārassa sahakārikāraṇabhūtattā santakaṃ rāgadosamohasaṅgaṃ vikkhambhanavasena chinditvā ubhopi pabbajitāti.

Tadā mātāpitaro mahārājakulāni ahesuṃ, yudhiṭṭhilakumāro ānandatthero, yudhañjayo lokanātho.

Tassa pabbajjato pubbe pavattitamahādānāni ceva rajjādipariccāgo ca dānapāramī, kāyavacīsaṃvaro sīlapāramī, pabbajjā ca jhānādhigamo ca nekkhammapāramī, aniccato manasikāraṃ ādiṃ katvā abhiññādhigamapariyosānā paññā dānādīnaṃ upakārānupakāradhammapariggaṇhanapaññā ca paññāpāramī, sabbattha tadatthasādhanaṃ vīriyaṃ vīriyapāramī , ñāṇakhanti adhivāsanakhanti ca khantipāramī, paṭiññāya avisaṃvādanaṃ saccapāramī, sabbattha acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, sabbasattesu hitacittatāya mettābrahmavihāravasena ca mettāpāramī, sattasaṅkhārakatavippakāraupekkhanavasena upekkhābrahmavihāravasena ca upekkhāpāramīti dasa pāramiyo labbhanti. Visesato pana nekkhammapāramīti veditabbā. Tathā akitticariyāyaṃ viya idhāpi mahāpurisassa acchariyaguṇā yathārahaṃ niddhāretabbā. Tena vuccati 『『evaṃ acchariyā hete, abbhutā ca mahesino…pe… dhammassa anudhammato』』ti.

Yudhañjayacariyāvaṇṇanā niṭṭhitā.

  1. Somanassacariyāvaṇṇanā

  2. Dutiye indapatthe puruttameti evaṃnāmake nagaravare. Kāmitoti mātāpituādīhi 『『aho vata eko putto uppajjeyyā』』ti evaṃ cirakāle patthito. Dayitoti piyāyito. Somanassoti vissutoti 『『somanasso』』ti evaṃ pakāsanāmo.

8.Sīlavāti dasakusalakammapathasīlena ceva ācārasīlena ca samannāgato. Guṇasampannoti saddhābāhusaccādiguṇehi upeto, paripuṇṇo vā. Kalyāṇapaṭibhānavāti taṃtaṃitikattabbasādhanena upāyakosallasaṅkhātena ca sundarena paṭibhānena samannāgato. Vuḍḍhāpacāyīti mātāpitaro kule jeṭṭhāti evaṃ ye jātivuḍḍhā, ye ca sīlādiguṇehi vuḍḍhā, tesaṃ apacāyanasīlo. Hirīmāti pāpajigucchanalakkhaṇāya hiriyā samannāgato. Saṅgahesu ca kovidoti dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi yathārahaṃ sattānaṃ saṅgaṇhanesu kusalo. Evarūpo reṇussa nāma kururājassa putto somanassoti vissuto yadā homīti sambandho.

9.Tassa rañño patikaroti tena kururājena pati abhikkhaṇaṃ upakattabbabhāvena patikaro vallabho. Kuhakatāpasoti asantaguṇasambhāvanalakkhaṇena kohaññena jīvitakappanako eko tāpaso, tassa rañño sakkātabbo ahosi. Ārāmanti phalārāmaṃ, yattha eḷālukalābukumbhaṇḍatipusādivalliphalāni ceva taṇḍuleyyakādisākañca ropīyati. Mālāvacchanti jātiatimuttakādipupphagacchaṃ, tena pupphārāmaṃ dasseti. Ettha ca ārāmaṃ katvā tattha mālāvacchañca yathāvuttaphalavacchañca ropetvā tato laddhadhanaṃ saṃharitvā ṭhapento jīvatīti attho veditabbo.

Tatrāyaṃ anupubbikathā – tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro himavante vasitvā loṇambilasevanatthāya janapadacārikaṃ caranto indapatthanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno alaṅkatamahātale nisīdāpetvā paṇītenāhārena parivisitvā 『『bhante, imaṃ vassārattaṃ mama uyyāneyeva vasathā』』ti vatvā tehi saddhiṃ uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā nikkhami. Tato paṭṭhāya sabbepi te rājanivesane bhuñjanti.

Rājā pana aputtako putte pattheti, puttā nuppajjanti. Vassārattaccayena mahārakkhito 『『himavantaṃ gamissāmā』』ti rājānaṃ āpucchitvā raññā katasakkārasammāno nikkhamitvā antarāmagge majjhanhikasamaye maggā okkamma ekassa sandacchāyassa rukkhassa heṭṭhā sapariso nisīdi. Tāpasā kathaṃ samuṭṭhāpesuṃ – 『『rājā aputtako, sādhu vatassa sace rājaputtaṃ labheyyā』』ti. Mahārakkhito taṃ kathaṃ sutvā 『『bhavissati nu kho rañño putto, udāhu no』』ti upadhārento 『『bhavissatī』』ti ñatvā 『『mā tumhe cintayittha, ajja paccūsakāle eko devaputto cavitvā rañño aggamahesiyā kucchimhi nibbattissatī』』ti āha.

Taṃ sutvā eko kūṭajaṭilo 『『idāni rājakulūpako bhavissāmī』』ti cintetvā tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā 『『ehi gacchāmā』』ti vutte 『『na sakkomī』』ti āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā 『『yadā sakkosi, tadā āgaccheyyāsī』』ti isigaṇaṃ ādāya himavantameva gato. Kuhako nivattitvā vegena gantvā rājadvāre ṭhatvā 『『mahārakkhitassa upaṭṭhākatāpaso āgato』』ti rañño ārocāpetvā raññā vegena pakkosāpito pāsādaṃ abhiruyha paññatte āsane nisīdi. Rājā taṃ vanditvā ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā 『『bhante, atikhippaṃ nivattittha, kenatthena āgatatthā』』ti āha.

Mahārāja, isigaṇo sukhanisinno 『『sādhu vatassa sace rañño vaṃsānurakkhako putto uppajjeyyā』』ti kathaṃ samuṭṭhāpesi. Ahaṃ taṃ kathaṃ sutvā 『『bhavissati nu kho rañño putto, udāhu no』』ti dibbacakkhunā olokento 『『mahiddhiko devaputto cavitvā aggamahesiyā sudhammāya kucchimhi nibbattissatī』』ti disvā 『『ajānantā gabbhaṃ nāseyyuṃ, ācikkhissāmi tāva na』』nti tumhākaṃ kathanatthāya āgato, kathitaṃ vo mayā, gacchāmaha』』nti. Rājā 『『bhante, na sakkā gantu』』nti haṭṭhatuṭṭho pasannacitto kuhakatāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjanto vasati, 『『dibbacakkhuko』』tvevassa nāmaṃ ahosi.

Tadā bodhisatto tāvatiṃsabhavanato cavitvā tattha paṭisandhiṃ gaṇhi, jātassa ca nāmaggahaṇadivase 『『somanasso』』ti nāmaṃ kariṃsu. So kumāraparihārena vaḍḍhati. Kuhakatāpasopi uyyānassa ekapasse nānappakāraṃ sūpeyyasākañca phalavalliādayo ca ropetvā paṇṇikānaṃ hatthe vikkiṇanto dhanaṃ saṃharati. Atha bodhisattassa sattavassikakāle rañño paccanto kupito. So 『『tāta, dibbacakkhutāpase mā pamajjā』』ti kumāraṃ paṭicchāpetvā paccantaṃ vūpasametuṃ gato.

10-13. Athekadivasaṃ kumāro 『『jaṭilaṃ passissāmī』』ti uyyānaṃ gantvā kūṭajaṭilaṃ ekaṃ gandhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve ghaṭe gahetvā sākavatthusmiṃ udakaṃ siñcantaṃ disvā 『『ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotī』』ti ñatvā 『『kiṃ karosi paṇṇikagahapatikā』』ti taṃ lajjāpetvā avanditvā eva nikkhami.

Kūṭajaṭilo 『『ayaṃ idāneva evarūpo, pacchā 『ko jānāti kiṃ karissatī』ti idāneva naṃ nāsetuṃ vaṭṭatī』』ti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvāva 『『mama sāmikaṃ dibbacakkhukaṃ passissāmī』』ti paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā 『『kiṃ nu kho eta』』nti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto pucchi – 『『kena, tvaṃ bhante, evaṃ viheṭhito, kamajja yamalokaṃ nemi, taṃ me sīghaṃ ācikkhā』』ti.

Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya diṭṭho, mahārāja, tvaṃ me, passitvā tayi vissāsena ahaṃ imaṃ vippakāraṃ patto, tava puttenamhi evaṃ viheṭhitoti. Taṃ sutvā rājā coraghātake āṇāpesi – 『『gacchatha kumārassa sīsaṃ chinditvā sarīrañcassa khaṇḍākhaṇḍikaṃ chinditvā rathiyā rathiyaṃ vikirathā』』ti. Te mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ kumāraṃ ākaḍḍhiṃsu – 『『raññā te vadho āṇatto』』ti. Kumāro maraṇabhayatajjito mātu aṅkato vuṭṭhāya – 『『rañño maṃ dassetha, santi rājakiccānī』』ti āha. Te kumārassa vacanaṃ sutvā māretuṃ avisahantā goṇaṃ viya rajjuyā parikaḍḍhantā netvā rañño dassesuṃ. Tena vuttaṃ 『『tamahaṃ disvāna kuhaka』』ntiādi.

Tattha thusarāsiṃva ataṇḍulanti taṇḍulakaṇehi virahitaṃ thusarāsiṃ viya, dumaṃva rukkhaṃ viya, anto mahāsusiraṃ. Kadaliṃva asārakaṃ sīlādisārarahitaṃ tāpasaṃ ahaṃ disvā natthi imassa sataṃ sādhūnaṃ jhānādidhammo. Kasmā? Sāmaññā samaṇabhāvā sīlamattatopi apagato parihīno ayaṃ, tathā hi ayaṃ hirīsukkadhammajahito pajahitahirisaṅkhātasukkadhammo. Jīvitavuttikāraṇāti 『『kevalaṃ jīvitasseva hetu ayaṃ tāpasaliṅgena caratī』』ti cintesinti dasseti. Parantihīti paranto paccanto nivāsabhūto etesaṃ atthīti parantino, sīmantarikavāsino. Tehi parantīhi aṭavikehi paccantadeso khobhito ahosi. Taṃ paccantakopaṃ nisedhetuṃ vūpasametuṃ gacchanto mama pitā kururājā 『『tāta somanassakumāra, mayhaṃ sāmikaṃ uggatāpanaṃ ghoratapaṃ paramasantindriyaṃ jaṭilaṃ mā pamajji. So hi amhākaṃ sabbakāmadado, tasmā yadicchakaṃ cittaruciyaṃ tassa cittānukūlaṃ pavattehi anuvattehī』』ti tadā maṃ anusāsīti dasseti.

14.Tamahaṃ gantvānupaṭṭhānanti pitu vacanaṃ anatikkanto taṃ kūṭatāpasaṃ upaṭṭhānatthaṃ gantvā taṃ sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā 『『paṇṇiko aya』』nti ca ñatvā kacci te, gahapati, kusalanti, gahapati, te sarīrassa kacci kusalaṃ kusalameva, tathā hi sākavatthusmiṃ udakaṃ āsiñcasi. Kiṃ vā tava hiraññaṃ vā suvaṇṇaṃ vā āharīyatu, tathā hi paṇṇikavuttiṃ anutiṭṭhasīti idaṃ vacanaṃ abhāsiṃ.

15.Tenaso kupito āsīti tena mayā vuttagahapativādena so mānanissito mānaṃ allīno kuhako mayhaṃ kupito kuddho ahosi. Kuddho ca samāno 『『ghātāpemi tuvaṃ ajja, raṭṭhā pabbājayāmi vā』』ti āha.

Tattha tuvaṃ ajjāti, tvaṃ ajja, idāniyeva rañño āgatakāleti attho.

16.Nisedhayitvā paccantanti paccantaṃ vūpasametvā nagaraṃ apaviṭṭho taṅkhaṇaññeva uyyānaṃ gantvā kuhakaṃ kuhakatāpasaṃ kacci te, bhante, khamanīyaṃ, sammāno te pavattitoti kumārena te sammāno pavattito ahosi.

17.Kumāro yathā nāsiyoti yathā kumāro nāsiyo nāsetabbo ghātāpetabbo, tathā so pāpo tassa rañño ācikkhi. Āṇāpesīti mayhaṃ sāmike imasmiṃ dibbacakkhutāpase sati kiṃ mama na nipphajjati, tasmā puttena me attho natthi, tatopi ayameva seyyoti cintetvā āṇāpesi.

  1. Kinti ? Sīsaṃ tattheva chinditvāti yasmiṃ ṭhāne taṃ kumāraṃ passatha, tattheva tassa sīsaṃ chinditvā sarīrañcassa katvāna catukhaṇḍikaṃ caturo khaṇḍe katvā rathiyā rathiyaṃ nīyantā vīthito vīthiṃ vikkhipantā dassetha. Kasmā? Sā gati jaṭilahīḷitāti yehi ayaṃ jaṭilo hīḷito, tesaṃ jaṭilahīḷitānaṃ sā gati sā nipphatti so vipākoti. Jaṭilahīḷitāti vā jaṭilahīḷanahetu sā tassa nipphattīti evañcettha attho daṭṭhabbo.

19.Tatthāti tassa rañño āṇāyaṃ, tasmiṃ vā tāpasassa paribhave. Kāraṇikāti ghātakā, coraghātakāti attho. Caṇḍāti kurūrā. Luddāti sudāruṇā. Akāruṇāti tasseva vevacanaṃ kataṃ. 『『Akaruṇā』』tipi pāḷi, nikkaruṇāti attho. Mātu aṅke nisinnassāti mama mātu sudhammāya deviyā ucchaṅge nisinnassa. 『『Nisinnassā』』ti anādare sāmivacanaṃ. Ākaḍḍhitvā nayanti manti mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ maṃ rājāṇāya te coraghātakā goṇaṃ viya rajjuyā ākaḍḍhitvā āghātanaṃ nayanti. Kumāre pana nīyamāne dāsigaṇaparivutā saddhiṃ orodhehi sudhammā devī nāgarāpi 『『mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmā』』ti tena saddhiṃyeva agamaṃsu.

20.Bandhataṃ gāḷhabandhananti gāḷhabandhanaṃ bandhantānaṃ tesaṃ kāraṇikapurisānaṃ. Rājakiriyāni atthi meti mayā rañño vattabbāni rājakiccāni atthi. Tasmā rañño dassetha maṃ khippanti tesaṃ ahaṃ evaṃ vacanaṃ avacaṃ.

21.Rañño dassayiṃsu, pāpassa pāpasevinoti attanā pāpasīlassa lāmakācārassa kūṭatāpasassa sevanato pāpasevino rañño maṃ dassayiṃsu. Disvāna taṃ saññāpesinti taṃ mama pitaraṃ kururājānaṃ passitvā 『『kasmā maṃ, deva, mārāpesī』』ti vatvā tena 『『kasmā ca pana tvaṃ mayhaṃ sāmikaṃ dibbacakkhutāpasaṃ gahapativādena samudācari. Idañcidañca vippakāraṃ karī』』ti vutte 『『deva, gahapatiññeva 『gahapatī』ti vadantassa ko mayhaṃ doso』』ti vatvā tassa nānāvidhāni mālāvacchāni ropetvā pupphapaṇṇaphalāphalādīnaṃ vikkiṇanaṃ hatthato cassa tāni devasikaṃ vikkiṇantehi mālākārapaṇṇikehi saddahāpetvā 『『mālāvatthupaṇṇavatthūni upadhārethā』』ti vatvā paṇṇasālañcassa pavisitvā pupphādivikkiyaladdhaṃ kahāpaṇakabhaṇḍikaṃ attano purisehi nīharāpetvā rājānaṃ saññāpesiṃ tassa kūṭatāpasabhāvaṃ jānāpesiṃ. Mamañca vasamānayinti tena saññāpanena 『『saccaṃ kho pana kumāro vadati, ayaṃ kūṭatāpaso pubbe appiccho viya hutvā idāni mahāpariggaho jāto』』ti yathā tasmiṃ nibbinno mama vase vattati, evaṃ rājānaṃ mama vasamānesiṃ.

Tato mahāsatto 『『evarūpassa bālassa rañño santike vasanato himavantaṃ pavisitvā pabbajituṃ yutta』』nti cintetvā rājānaṃ āpucchi – 『『na me, mahārāja, idha vāsena attho, anujānātha maṃ pabbajissāmī』』ti. Rājā 『『tāta, mayā anupadhāretvāva te vadho āṇatto, khama mayhaṃ aparādha』』nti mahāsattaṃ khamāpetvā 『『ajjeva imaṃ rajjaṃ paṭipajjāhī』』ti āha. Kumāro 『『deva, kimatthi mānusakesu bhogesu, ahaṃ pubbe dīgharattaṃ dibbabhogasampattiyo anubhaviṃ, na tatthāpi me saṅgo, pabbajissāmevāhaṃ, na tādisassa bālassa paraneyyabuddhino santike vasāmī』』ti vatvā taṃ ovadanto –

『『Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

『『Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

『『Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

『『Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

『『Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

『『Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni tāni.

『『Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

『『Kaṭukañhi sambādhaṃ sukicchaṃ patto, madhurampiyaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmī』』ti. (jā. 1.15.227-234) –

Imāhi gāthāhi dhammaṃ desesi.

Tattha anisammāti anupadhāretvā. Anavatthāyāti avavatthapetvā. Vebhaṅgoti vipatti. Vipākoti nipphatti. Asaññatoti asaṃvuto dussīlo. Paṇayeyyāti paṭṭhapeyya. Vegāti vegena sahasā. Sammāpaṇīdhī cāti sammāpaṇidhinā, yoniso ṭhapitena cittena katā narassa atthā pacchā anānutappā bhavantīti attho. Vibhajjāti imāni kātuṃ yuttāni, imāni ayuttānīti evaṃ paññāya vibhajitvā. Kammāyatanānīti kammāni. Buddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. Kaṭukanti dukkhaṃ asātaṃ, sambādhaṃ sukicchaṃ maraṇabhayaṃ pattomhi. Laddhāti attano ñāṇabalena jīvitaṃ labhitvā. Pabbajjamevābhimanoti pabbajjābhimukhacitto evāhamasmi.

Evaṃ mahāsattena dhamme desite rājā deviṃ āmantesi – 『『devi, tvaṃ puttaṃ nivattehī』』ti. Devīpi kumārassa pabbajjameva rocesi. Mahāsatto mātāpitaro vanditvā 『『sace mayhaṃ doso atthi, taṃ khamathā』』ti khamāpetvā mahājanaṃ āpucchitvā himavantābhimukho agamāsi. Gate ca pana mahāsatte mahājano kūṭajaṭilaṃ pothetvā jīvitakkhayaṃ pāpesi. Bodhisattopi sanāgarehi amaccapārisajjādīhi rājapurisehi assumukhehi anubandhiyamāno te nivattesi. Manussesu nivattesu manussavaṇṇenāgantvā devatāhi nīto satta pabbatarājiyo atikkamitvā himavante vissakammunā nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji. Tena vuttaṃ –

22.

『『So maṃ tattha khamāpesi, mahārajjaṃ adāsi me;

Sohaṃ tamaṃ dālayitvā, pabbajiṃ anagāriya』』nti.

Tattha tamaṃ dālayitvāti kāmādīnavadassanassa paṭipakkhabhūtaṃ sammohatamaṃ vidhamitvā. Pabbajinti upāgacchiṃ. Anagāriyanti pabbajjaṃ.

  1. Idāni yadatthaṃ tadā taṃ rājissariyaṃ pariccattaṃ, taṃ dassetuṃ 『『na me dessa』』nti osānagāthamāha. Tassattho vuttanayova.

Evaṃ pana mahāsatte pabbajite yāva soḷasavassakālā rājakule paricārikavesena devatāyeva naṃ upaṭṭhahiṃsu. So tattha jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Tadā kuhako devadatto ahosi, mātā mahāmāyā, mahārakkhitatāpaso sāriputtatthero, somanassakumāro lokanātho.

Tassa yudhañjayacariyāyaṃ (cariyā. 3.1 ādayo) vuttanayeneva dasa pāramiyo niddhāretabbā. Idhāpi nekkhammapāramī atisayavatīti sā eva desanaṃ āruḷhā. Tathā sattavassikakāle eva rājakiccesu samatthatā, tassa tāpasassa kūṭajaṭilabhāvapariggaṇhanaṃ, tena payuttena raññā vadhe āṇatte santāsābhāvo, rañño santikaṃ gantvā nānānayehi tassa sadosataṃ attano ca niraparādhataṃ mahājanassa majjhe pakāsetvā rañño ca paraneyyabuddhitaṃ bālabhāvañca paṭṭhapetvā tena khamāpitepi tassa santike vāsato rajjissariyato ca saṃvegamāpajjitvā nānappakāraṃ yāciyamānenapi hatthagataṃ rajjasiriṃ kheḷapiṇḍaṃ viya chaḍḍetvā katthaci alaggacittena hutvā pabbajanaṃ, pabbajitvā pavivekārāmena hutvā nacirasseva appakasirena jhānābhiññānibbattananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti.

Somanassacariyāvaṇṇanā niṭṭhitā.

  1. Ayogharacariyāvaṇṇanā

  2. Tatiye ayogharamhi saṃvaḍḍhoti amanussaupaddavaparivajjanatthaṃ caturassasālavasena kate mahati sabbaayomaye gehe saṃvaḍḍho. Nāmenāsi ayogharoti ayoghare jātasaṃvaḍḍhabhāveneva 『『ayogharakumāro』』ti nāmena pākaṭo ahosi.

25-6. Tadā hi kāsirañño aggamahesiyā purimattabhāve sapatti 『『tava jātaṃ jātaṃ pajaṃ khādeyya』』nti patthanaṃ paṭṭhapetvā yakkhiniyoniyaṃ nibbattā okāsaṃ labhitvā tassā vijātakāle dve vāre putte khādi. Tatiyavāre pana bodhisatto tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Rājā 『『deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī khādati, kiṃ nu kho kātabba』』nti manussehi sammantetvā 『『amanussā nāma ayogharassa bhāyanti, ayogharaṃ kātuṃ vaṭṭatī』』ti vutte kammāre āṇāpetvā thambhe ādiṃ katvā ayomayeheva sabbagehasambhārehi caturassasālaṃ mahantaṃ ayogharaṃ niṭṭhāpetvā paripakkagabbhaṃ deviṃ tattha vāsesi. Sā tattha dhaññapuññalakkhaṇaṃ puttaṃ vijāyi. 『『Ayogharakumāro』』tvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā rājā deviṃ antepuraṃ ānesi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa udakaṃ vahantī jīvitakkhayaṃ pattā.

Mahāsatto ayoghareyeva vaḍḍhitvā viññutaṃ patto, tattheva sabbasippāni uggaṇhi. Rājā puttaṃ soḷasavassuddesikaṃ viditvā 『『rajjamassa dassāmī』』ti amacce āṇāpesi – 『『puttaṃ me ānethā』』ti. Te 『『sādhu, devā』』ti nagaraṃ alaṅkārāpetvā sabbālaṅkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṅkaritvā hatthikkhandhe nisīdāpetvā nagaraṃ padakkhiṇaṃ kāretvā rañño dassesuṃ. Mahāsatto rājānaṃ vanditvā aṭṭhāsi. Rājā tassa sarīrasobhaṃ oloketvā balavasinehena taṃ āliṅgitvā 『『ajjeva me puttaṃ abhisiñcathā』』ti amacce āṇāpesi. Mahāsatto pitaraṃ vanditvā 『『na mayhaṃ rajjena attho, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāthā』』ti āha. Tena vuttaṃ 『『dukkhena jīvito laddho』』tiādi.

Tattha dukkhenāti, tāta, tava bhātikā dve ekāya yakkhiniyā khāditā, tuyhaṃ pana tato amanussabhayato nivāraṇatthaṃ katena dukkhena mahatā āyāsena jīvito laddho. Saṃpīḷe patipositoti nānāvidhāya amanussarakkhāya sambādhe ayoghare vijāyanakālato paṭṭhāya yāva soḷasavassuppattiyā sambādhe saṃvaḍḍhitoti attho. Ajjeva, putta, paṭipajja, kevalaṃ vasudhaṃ imanti kañcanamālālaṅkatassa setacchattassa heṭṭhā ratanarāsimhi ṭhapetvā tīhi saṅkhehi abhisiñciyamāno imaṃ kulasantakaṃ kevalaṃ sakalaṃ samuddapariyantaṃ tatoyeva saha raṭṭhehīti saraṭṭhakaṃ saha nigamehi mahāgāmehīti sanigamaṃ aparimitena parivārajanena saddhiṃ sajanaṃ imaṃ vasudhaṃ mahāpathaviṃ ajjeva, putta, paṭipajja, rajjaṃ kārehīti attho. Vanditvā khattiyaṃ. Añjaliṃ paggahetvāna, idaṃ vacanamabravinti khattiyaṃ kāsirājānaṃ mama pitaraṃ vanditvā tassa añjaliṃ paṇāmetvā idaṃ vacanaṃ abhāsiṃ.

27.Yekeci mahiyā sattāti imissā mahāpathaviyā ye keci sattā nāma. Hīnamukkaṭṭhamajjhimāti lāmakā ceva uttamā ca, ubhinnaṃ vemajjhe bhavattā majjhimā ca. Sake geheti sabbe te sake gehe. Sakañātibhīti sakehi ñātīhi sammodamānā vissaṭṭhā anukkaṇṭhitā yathāvibhavaṃ vaḍḍhanti.

28.Idaṃ loke uttariyanti idaṃ pana imasmiṃ loke asadisaṃ, mayhaṃ eva āveṇikaṃ. Kiṃ pana taṃ saṃpīḷe mama posananti sambādhe mama saṃvaḍḍhanaṃ. Tathā hi ayogharamhi saṃvaḍḍho, appabhe candasūriyeti candasūriyānaṃ pabhārahite ayoghare saṃvaḍḍhomhīti saṃvaḍḍho amhi.

29.Pūtikuṇapasampuṇṇāti pūtigandhanānappakārakuṇapasampuṇṇā gūthanirayasadisā. Mātu kucchito jīvitasaṃsaye vattamāne kathaṃ muccitvā nikkhamitvā. Tato ghoratareti tatopi gabbhavāsato dāruṇatare, avissaṭṭhavāsena dukkhe. Pakkhittayoghareti pakkhitto ayoghare, bandhanāgāre ṭhapito viya ahosinti dasseti.

30.Yadihanti ettha yadīti nipātamattaṃ. Tādisanti yādisaṃ pubbe vuttaṃ, tādisaṃ paramadāruṇaṃ dukkhaṃ patvā ahaṃ rajjesu yadi rajjāmi yadi ramissāmi, evaṃ sante pāpānaṃ lāmakānaṃ nihīnapurisānaṃ uttamo nihīnatamo siyaṃ.

31.Ukkaṇṭhitomhi kāyenāti aparimuttagabbhavāsādinā pūtikāyena ukkaṇṭhito nibbinno amhi. Rajjenamhi anatthikoti rajjenapi anatthiko amhi. Yakkhiniyā hatthato muttopi hi nāhaṃ ajarāmaro, kiṃ me rajjena, rajjañhi nāma sabbesaṃ anatthānaṃ sannipātaṭṭhānaṃ, tattha ṭhitakālato paṭṭhāya dunnikkhamaṃ hoti, tasmā taṃ anupagantvā nibbutiṃ pariyesissaṃ, yattha maṃ maccu na maddiyeti yattha ṭhitaṃ maṃ mahāseno maccurājā na maddiye na otthareyya na abhibhaveyya, taṃ nibbutiṃ amatamahānibbānaṃ pariyesissāmīti.

32.Evāhaṃ cintayitvānāti evaṃ iminā vuttappakārena nānappakāraṃ saṃsāre ādīnavaṃ paccavekkhaṇena nibbāne ānisaṃsadassanena ca yoniso cintetvā. Viravante mahājaneti mayā vippayogadukkhāsahanena viravante paridevante mātāpituppamukhe mahante jane. Nāgova bandhanaṃ chetvāti yathā nāma mahābalo hatthināgo dubbalataraṃ rajjubandhanaṃ sukheneva chindati, evameva ñātisaṅgādibhedassa tasmiṃ jane taṇhābandhanassa chindanena bandhanaṃ chetvā kānanasaṅkhātaṃ mahāvanaṃ pabbajjūpagamanavasena pāvisiṃ. Osānagāthā vuttatthā eva.

Tattha ca mahāsatto attano pabbajjādhippāyaṃ jānitvā 『『tāta, kiṃkāraṇā pabbajasī』』ti raññā vutto 『『deva, ahaṃ mātukucchimhi dasa māse gūthaniraye viya vasitvā mātu kucchito nikkhanto yakkhiniyā bhayena soḷasavassāni bandhanāgāre vasanto bahi oloketumpi na labhiṃ, ussadaniraye pakkhitto viya ahosiṃ, yakkhinito muttopi ajarāmaro na homi, maccu nāmesa na sakkā kenaci jinituṃ, bhave ukkaṇṭhitomhi, yāva me byādhijarāmaraṇāni nāgacchanti, tāvadeva pabbajitvā dhammaṃ carissāmi, alaṃ me rajjena, anujānāhi maṃ, deva, pabbajitu』』nti vatvā –

『『Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī』』ti. (jā. 1.15.363) –

Ādinā catuvīsatiyā gāthāhi pitu dhammaṃ desetvā 『『mahārāja, tumhākaṃ rajjaṃ tumhākameva hotu, na mayhaṃ iminā attho, tumhehi saddhiṃ kathenteyeva byādhijarāmaraṇāni āgaccheyyuṃ, tiṭṭhatha tumhe』』ti vatvā ayadāmaṃ chinditvā mattahatthī viya, kañcanapañjaraṃ bhinditvā sīhapotako viya, kāme pahāya mātāpitaro vanditvā nikkhami. Athassa pitā 『『ayaṃ nāma kumāro pabbajitukāmo, kimaṅgaṃ panāhaṃ, mamāpi rajjena attho natthī』』ti rajjaṃ pahāya tena saddhiṃ eva nikkhami. Tasmiṃ nikkhamante devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino bhoge chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā, te ādāya mahāsatto himavantaṃ pāvisi.

Sakko devarājā tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi, sabbe ca pabbajitaparikkhāre paṭiyādāpesi. Idha mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyanatā ca parisāya sammā paṭipatti ca sabbā mahāgovindacariyāyaṃ (cariyā. 1.37 ādayo) vuttanayeneva veditabbā.

Tadā mātāpitaro mahārājakulāni ahesuṃ, parisā buddhaparisā, ayogharapaṇḍito lokanātho.

Tassa sesapāraminiddhāraṇā ānubhāvavibhāvanā ca heṭṭhā vuttanayeneva veditabbāti.

Ayogharacariyāvaṇṇanā niṭṭhitā.

  1. Bhisacariyāvaṇṇanā

34.

Catutthe yadā homi, kāsīnaṃ puravaruttameti 『『kāsī』』ti bahuvacanavasena laddhavohārassa raṭṭhassa nagaravare bārāṇasiyaṃ yasmiṃ kāle jātasaṃvaḍḍho hutvā vasāmīti attho. Bhaginī ca bhātaro satta, nibbattā sottiye kuleti upakañcanādayo cha ahañcāti bhātaro satta sabbakaniṭṭhā kañcanadevī nāma bhaginī cāti sabbe mayaṃ aṭṭha janā mantajjhenaniratatāya sottiye uditodite mahati brāhmaṇakule tadā nibbattā jātāti attho.

35.

Bodhisatto hi tadā bārāṇasiyaṃ asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa 『『kañcanakumāro』』ti nāmaṃ kariṃsu. Athassa padasā vicaraṇakāle aparo putto vijāyi. 『『Upakañcanakumāro』』tissa nāmaṃ kariṃsu. Tato paṭṭhāya mahāsattaṃ 『『mahākañcanakumāro』』ti samudācaranti. Evaṃ paṭipāṭiyā satta puttā ahesuṃ. Sabbakaniṭṭhā pana ekā dhītā. Tassā 『『kañcanadevī』』ti nāmaṃ kariṃsu. Mahāsatto vayappatto takkasilaṃ gantvā sabbasippāni uggahetvā paccāgañchi.

Atha naṃ mātāpitaro gharāvāsena bandhitukāmā 『『attano samānajātikulato te dārikaṃ ānessāmā』』ti vadiṃsu. So 『『amma, tāta, na mayhaṃ gharāvāsena attho. Mayhañhi sabbo lokasannivāso āditto viya sappaṭibhayo, bandhanāgāraṃ viya palibuddhanaṃ, ukkārabhūmi viya jiguccho hutvā upaṭṭhāti, na me cittaṃ kāmesu rajjati, aññe vo puttā atthi, te gharāvāsena nimantethā』』ti vatvā punappunaṃ yācitopi sahāyehi yācāpitopi na icchi, atha naṃ sahāyā 『『samma, kiṃ pana tvaṃ patthayanto kāme paribhuñjituṃ na icchasī』』ti pucchiṃsu. So tesaṃ attano nekkhammajjhāsayaṃ ārocesi. Tena vuttaṃ 『『etesaṃ pubbajo āsi』』ntiādi.

Tattha etesaṃ pubbajo āsinti etesaṃ upakañcanakādīnaṃ sattannaṃ jeṭṭhabhātiko ahaṃ tadā ahosiṃ. Hirīsukkamupāgatoti sukkavipākattā santānassa visodhanato ca sukkaṃ pāpajigucchanalakkhaṇaṃ hiriṃ bhusaṃ āgato, ativiya pāpaṃ jigucchanto āsinti attho. Bhavaṃ disvāna bhayato, nekkhammābhirato ahanti kāmabhavādīnaṃ vasena sabbaṃ bhavaṃ pakkhandituṃ āgacchantaṃ caṇḍahatthiṃ viya, hiṃsituṃ āgacchantaṃ ukkhittāsikaṃ vadhakaṃ viya, sīhaṃ viya, yakkhaṃ viya, rakkhasaṃ viya, ghoravisaṃ viya, āsivisaṃ viya, ādittaṃ aṅgāraṃ viya, sappaṭibhayaṃ bhayānakabhāvato passitvā tato muccanatthañca pabbajjābhirato pabbajitvā 『『kathaṃ nu kho dhammacariyaṃ sammāpaṭipattiṃ pūreyyaṃ, jhānasamāpattiyo ca nibbatteyya』』nti pabbajjākusaladhammapaṭhamajjhānādiabhirato tadā ahaṃ āsinti attho.

36.Pahitāti mātāpitūhi pesitā. Ekamānasāti samānajjhāsayā pubbe mayā ekacchandā manāpacārino mātāpitūhi pahitattā pana mama paṭikkūlaṃ amanāpaṃ vadantā. Kāmehi maṃ nimantentīti mahāpitūhi vā ekamānasā kāmehi maṃ nimantenti. Kulavaṃsaṃ dhārehīti gharāvāsaṃ saṇṭhapento attano kulavaṃsaṃ dhārehi patiṭṭhapehīti kāmehi maṃ nimantesunti attho.

37.Yaṃtesaṃ vacanaṃ vuttanti tesaṃ mama piyasahāyānaṃ yaṃ vacanaṃ vuttaṃ. Gihidhamme sukhāvahanti gihibhāve sati gahaṭṭhabhāve ṭhitassa purisassa ñāyānugatattā diṭṭhadhammikassa samparāyikassa ca sukhassa āvahanato sukhāvahaṃ. Taṃ me ahosi kaṭhinanti taṃ tesaṃ mayhaṃ sahāyānaṃ mātāpitūnañca vacanaṃ ekanteneva nekkhammābhiratattā amanāpabhāvena me kaṭhinaṃ pharusaṃ divasaṃ santattaphālasadisaṃ ubhopi kaṇṇe jhāpentaṃ viya ahosi.

38.Te maṃ tadā ukkhipantanti te mayhaṃ sahāyā mātāpitūhi attano ca upanimantanavasena anekavāraṃ upanīyamāne kāme uddhamuddhaṃ khipantaṃ chaḍḍentaṃ paṭikkhipantaṃ maṃ pucchiṃsu. Patthitaṃ mamāti ito visuddhataraṃ kiṃ nu kho iminā patthitanti mayā abhipatthitaṃ mama taṃ patthanaṃ pucchiṃsu – 『『kiṃ tvaṃ patthayase, samma, yadi kāme na bhuñjasī』』ti.

39.Atthakāmoti attano atthakāmo, pāpabhīrūti attho. 『『Attakāmo』』tipi pāḷi. Hitesinanti mayhaṃ hitesīnaṃ piyasahāyānaṃ. Keci 『『atthakāmahitesina』』nti paṭhanti, taṃ na sundaraṃ.

40.Pitu mātu ca sāvayunti te mayhaṃ sahāyā anivattanīyaṃ mama pabbajjāchandaṃ viditvā pabbajitukāmatādīpakaṃ mayhaṃ vacanaṃ pitu mātu ca sāvesuṃ. 『『Yagghe, ammatātā, jānātha, ekanteneva mahākañcanakumāro pabbajissati, na so sakkā kenaci upāyena kāmesu upanetu』』nti avocuṃ. Mātāpitā evamāhūti tadā mayhaṃ mātāpitaro mama sahāyehi vuttaṃ mama vacanaṃ sutvā evamāhaṃsu – 『『sabbeva pabbajāma, bho』』ti, yadi mahākañcanakumārassa nekkhammaṃ abhirucitaṃ, yaṃ tassa abhirucitaṃ, tadamhākampi abhirucitameva, tasmā sabbeva pabbajāma, bhoti. 『『Bho』』ti tesaṃ brāhmaṇānaṃ ālapanaṃ. 『『Pabbajāma kho』』tipi pāṭho, pabbajāma evāti attho. Mahāsattassa hi pabbajjāchandaṃ viditvā upakañcanādayo cha bhātaro bhaginī ca kañcanadevī pabbajitukāmāva ahesuṃ, tena tepi mātāpitūhi gharāvāsena nimantiyamānā na icchiṃsuyeva. Tasmā evamāhaṃsu 『『sabbeva pabbajāma, bho』』ti.

Evañca pana vatvā mahāsattaṃ mātāpitaro pakkositvā attanopi adhippāyaṃ tassa ācikkhitvā 『『tāta, yadi pabbajitukāmosi, asītikoṭidhanaṃ tava santakaṃ yathāsukhaṃ vissajjehī』』ti āhaṃsu. Atha naṃ mahāpuriso kapaṇaddhikādīnaṃ vissajjetvā mahābhinikkhamanaṃ nikkhamitvā himavantaṃ pāvisi. Tena saddhiṃ mātāpitaro cha bhātaro ca bhaginī ca eko dāso ekā dāsī eko ca sahāyo gharāvāsaṃ pahāya agamaṃsu. Tena vuttaṃ –

41.

『『Ubho mātā pitā mayhaṃ, bhaginī ca satta bhātaro;

Amitadhanaṃ chaḍḍayitvā, pavisimhā mahāvana』』nti.

Jātakaṭṭhakathāyaṃ (jā. aṭṭha. 4.14.77 bhisajātakavaṇṇanā) pana 『『mātāpitūsu kālaṃkatesu tesaṃ kattabbakiccaṃ katvā mahāsatto mahābhinikkhamanaṃ nikkhamī』』ti vuttaṃ.

Evaṃ himavantaṃ pavisitvā ca te bodhisattappamukhā ekaṃ padumasaraṃ nissāya ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā vanamūlaphalāhārā yāpayiṃsu. Tesu upakañcanādayo aṭṭha janā vārena phalāphalaṃ āharitvā ekasmiṃ pāsāṇaphalake attano itaresañca koṭṭhāse katvā ghaṇṭisaññaṃ datvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisanti. Sesāpi ghaṇṭisaññāya paṇṇasālato nikkhamitvā attano attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti.

Aparabhāge bhisāni āharitvā tatheva khādanti. Tattha te ghoratapā paramadhitindriyā kasiṇaparikammaṃ karontā vihariṃsu. Atha nesaṃ sīlatejena sakkassa bhavanaṃ kampi. Sakko taṃ kāraṇaṃ ñatvā 『『ime isayo vīmaṃsissāmī』』ti attano ānubhāvena mahāsattassa koṭṭhāse tayo divase antaradhāpesi. Mahāsatto paṭhamadivase koṭṭhāsaṃ adisvā 『『mama koṭṭhāso pamuṭṭho bhavissatī』』ti cintesi. Dutiyadivase 『『mama dosena bhavitabbaṃ, paṇāmanavasena mama koṭṭhāsaṃ na ṭhapitaṃ maññe』』ti cintesi. Tatiyadivase 『『taṃ kāraṇaṃ sutvā khamāpessāmī』』ti sāyanhasamaye ghaṇṭisaññaṃ datvā tāya saññāya sabbesu sannipatitesu tamatthaṃ ārocetvā tīsupi divasesu tehi jeṭṭhakoṭṭhāsassa ṭhapitabhāvaṃ sutvā 『『tumhehi mayhaṃ koṭṭhāso ṭhapito, mayā pana na laddho, kiṃ nu kho kāraṇa』』nti āha. Taṃ sutvā sabbeva saṃvegappattā ahesuṃ.

Tasmiṃ assame rukkhadevatāpi attano bhavanato otaritvā tesaṃ santike nisīdi. Manussānaṃ hatthato palāyitvā araññaṃ paviṭṭho eko vāraṇo ahituṇḍikahatthato palāyitvā mutto sappakīḷāpanako eko vānaro ca tehi isīhi kataparicayā tadā tesaṃ santikaṃ gantvā ekamantaṃ aṭṭhaṃsu. Sakkopi 『『isigaṇaṃ pariggaṇhissāmī』』ti adissamānakāyo tattheva aṭṭhāsi. Tasmiñca khaṇe bodhisattassa kaniṭṭho upakañcanatāpaso uṭṭhāya bodhisattaṃ vanditvā sesānaṃ apacitiṃ dassetvā 『『ahaṃ saññaṃ paṭṭhapetvā attānaññeva sodhetuṃ labhāmī』』ti pucchitvā 『『āma, labhasī』』ti vutte isigaṇamajjhe ṭhatvā sapathaṃ karonto –

『『Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;

Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsī』』ti. (jā. 1.14.78) –

Imaṃ gāthaṃ abhāsi. Imañhi so 『『yattakāni piyavatthūni honti, tehi vippayoge tattakāni dukkhāni uppajjantī』』ti vatthukāme garahanto āha.

Taṃ sutvā isigaṇo 『『mārisa, mā kathaya, atibhāriyo te sapatho』』ti kaṇṇe pidahi. Bodhisattopi 『『atibhāriyo te sapatho, na, tvaṃ tāta, gaṇhasi, tava pattāsane nisīdā』』ti āha. Sesāpi sapathaṃ karontā yathākkamaṃ –

『『Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsi.

『『Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;

Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.

『『So khattiyo hotu pasayhakārī, rājābhirājā balavā yasassī;

Sacāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.

『『So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;

Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.

『『Ajjhāyakaṃ sabbasamantavedaṃ, tapassinaṃ maññatu sabbaloko;

Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.

『『Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.

『『So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;

So rājato byasanamālattha kiñci, bhisāni te brāhmaṇa yo ahāsi.

『『Taṃ ekarājā pathaviṃ vijetvā, itthīsahassassa ṭhapetu agge;

Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.

『『Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;

Carātu lābhena vikatthamānā, bhisāni te brāhaṇa yā ahāsi.

『『Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ;

Ālokasandhiṃ divasaṃ karotu, bhisāni te brāhmaṇa yo ahāsi.

『『So bajjhataṃ pāsasatehi chamhi, rammā vanā nīyatu rājadhāniṃ;

Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.

『『Alakkamālī tipukaṇṇapiṭṭho, laṭṭhīhato sappamukhaṃ upetu;

Sakacchabandho visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsī』』ti. (jā. 1.14.79-90) –

Imā gāthāyo avocuṃ.

Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotu. Kasimāti sampannakasikammo. Putte gihī dhanimā sabbakāmeti putte labhatu, gihī hotu, sattavidhena dhanena dhanimā hotu, rūpādibhede sabbakāme labhatu. Vayaṃ apassanti mahallakakālepi apabbajitvā attano vayaṃ apassanto pañcakāmaguṇasamiddhaṃ gharameva āvasatu. Rājābhirājāti rājūnaṃ antare atirājā. Avītarāgoti purohitaṭṭhānataṇhāya sataṇho. Tapassinanti tapasīlaṃ, sīlasampannoti naṃ maññatu. Catussadanti ākiṇṇamanussatāya manussehi pahūtadhaññatāya dhaññena sulabhadārutāya dārūhi sampannodakatāya udakenāti catūhi ussannaṃ. Vāsavenāti vāsavena dinnaṃ viya acalaṃ, vāsavato laddhavarānubhāveneva rājānaṃ ārādhetvā tena dinnantipi attho. Avītarāgoti avigatarāgo kaddame sūkaro viya kāmapaṅke nimuggova hotu.

Gāmaṇīti gāmajeṭṭhako. Tanti taṃ itthiṃ. Ekarājāti aggarājā. Itthīsahassassāti vacanamaṭṭhatāya vuttaṃ. Soḷasannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetūti attho. Sīmantinīnanti sīmantadharānaṃ, itthīnanti attho. Sabbasamāgatānanti sabbesaṃ sannipatitānaṃ majjhe nisīditvā. Avikampamānāti anosakkamānā sādurasaṃ bhuñjatūti attho. Carātu lābhena vikatthamānāti lābhahetu siṅgāravesaṃ gahetvā lābhaṃ uppādetuṃ caratu. Āvāsikoti āvāsajagganako. Gajaṅgalāyanti evaṃnāmake nagare. Tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ divasanti ekadivasena ekameva vātapānaṃ karotu. So kira devaputto kassapabuddhakāle gajaṅgalanagaraṃ nissāya yojanike mahāvihāre āvāsiko saṅghatthero hutvā jiṇṇe vihāre navakammāni karontova mahādukkhaṃ anubhavi, taṃ sandhāyāha.

Pāsasatehīti bahūhi pāsehi. Chamhīti catūsu pādesu gīvāya kaṭibhāge cāti chasu ṭhānesu. Tuttehīti dvikaṇṭakāhi dīghalaṭṭhīhi. Pācanehīti rassapācanehi, aṅkusakehi vā. Alakkamālīti ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya samannāgato. Tipukaṇṇapiṭṭhoti tipupiḷandhanena piḷandhitapiṭṭhikaṇṇo kaṇṇapiṭṭho. Laṭṭhihatoti sappakīḷāpanaṃ sikkhāpayamāno laṭṭhiyā hato hutvā. Sabbaṃ te kāmabhogaṃ gharāvāsaṃ attanā attanā anubhūtadukkhañca jigucchantā tathā tathā sapathaṃ karontā evamāhaṃsu.

Atha bodhisatto 『『sabbehi imehi sapatho kato, mayāpi kātuṃ vaṭṭatī』』ti sapathaṃ karonto –

『『Yo ve anaṭṭhaṃva naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca;

Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañci devā』』ti. (jā. 1.14.91) –

Imaṃ gāthamāha.

Tattha bhontoti bhavanto. Saṅkatīti āsaṅkati. Kañcīti aññataraṃ.

Atha sakko 『『sabbepime kāmesu nirapekkhā』』ti jānitvā saṃviggamānaso na imesu kenacipi bhisāni nītāni, nāpi tayā anaṭṭhaṃ naṭṭhanti vuttaṃ, apica ahaṃ tumhe vīmaṃsitukāmo antaradhāpesinti dassento –

『『Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;

Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisānī』』ti. (jā. 1.14.95) –

Osānagāthamāha.

Taṃ sutvā bodhisatto –

『『Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;

Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarājā』』ti. (jā. 1.14.96) –

Sakkaṃ tajjesi.

Atha naṃ sakko –

『『Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī』』ti. (jā. 1.14.97) –

Khamāpesi.

Mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento –

『『Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisānī』』ti. (jā. 1.14.98) –

Āha.

Tattha na te naṭāti, devarāja, mayaṃ tava naṭā vā kīḷitabbayuttakā vā na homa. Nāpi tava ñātakā, sahāyā hassaṃ kātabbā. Atha tvaṃ kismiṃ vupatthambhāti kiṃ upatthambhakaṃ katvā, kiṃ nissāya isīhi saddhiṃ kīḷasīti attho. Esā patiṭṭhāti esā tava pādacchāyā ajja mama khalitassa aparādhassa patiṭṭhā hotu. Suvāsitanti āyasmantānaṃ isīnaṃ ekarattimpi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃkāraṇā? Yaṃ vāsavaṃ bhūtapatiṃ addasāma. Sace hi mayaṃ nagare avasimhā, na imaṃ addasāma. Bhontoti bhavanto. Sabbepi sumanā bhavantu tussantu, sakkassa devarañño khamantu, kiṃkāraṇā? Yaṃ brāhmaṇo paccupādī bhisāni yasmā tumhākaṃ ācariyo bhisāni alabhīti. Sakko isigaṇaṃ vanditvā devalokaṃ gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago ahosi.

Tadā upakañcanādayo cha bhātaro sāriputtamoggallānamahākassapaanuruddhapuṇṇaānandattherā, bhaginī uppalavaṇṇā, dāsī khujjuttarā, dāso citto gahapati, rukkhadevatā sātāgiro, vāraṇo pālileyyanāgo, vānaro madhuvāsiṭṭho, sakko kāḷudāyī, mahākañcanatāpaso lokanātho.

Tassa idhāpi heṭṭhā vuttanayeneva dasa pāramiyo niddhāretabbā. Tathā accantameva kāmesu anapekkhatādayo guṇānubhāvā vibhāvetabbāti.

Bhisacariyāvaṇṇanā niṭṭhitā.

  1. Soṇapaṇḍitacariyāvaṇṇanā

  2. Pañcame nagare brahmavaḍḍhaneti brahmavaḍḍhananāmake nagare. Kulavareti aggakule. Seṭṭheti pāsaṃsatame. Mahāsāleti mahāsāre. Ajāyahanti ajāyiṃ ahaṃ. Idaṃ vuttaṃ hoti – tasmiṃ kāle 『『brahmavaḍḍhana』』nti laddhanāme bārāṇasinagare yadā homi bhavāmi paṭivasāmi, tadā abhijātasampattiyā uditoditabhāvena agge vijjāvatasampattiyā seṭṭhe asītikoṭivibhavatāya mahāsāle brāhmaṇakule ahaṃ uppajjinti.

Tadā hi mahāsatto brahmalokato cavitvā brahmavaḍḍhananagare asītikoṭivibhavassa aññatarassa brāhmaṇamahāsālassa putto hutvā nibbatti. Tassa nāmaggahaṇadivase 『『soṇakumāro』』ti nāmaṃ kariṃsu. Tassa padasā gamanakāle aññopi satto brahmalokā cavitvā bodhisattassa mātuyā kucchimhi paṭisandhiṃ gaṇhi. Tassa jātassa 『『nandakumāro』』ti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippanipphattippattānaṃ vayappattānaṃ rūpasampadaṃ disvā tuṭṭhahaṭṭhā mātāpitaro 『『gharabandhanena bandhissāmā』』ti paṭhamaṃ soṇakumāraṃ āhaṃsu – 『『tāta, te patirūpakulato dārikaṃ ānessāma, tvaṃ kuṭumbaṃ paṭipajjāhī』』ti.

Mahāsatto 『『alaṃ mayhaṃ gharāvāsena, ahaṃ yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena pabbajissāmī』』ti āha. Mahāsattassa hi tadā tayopi bhavā ādittaṃ agāraṃ viya aṅgārakāsu viya ca upaṭṭhahiṃsu. Visesato panesa nekkhammajjhāsayo nekkhammādhimutto ahosi. Tassa adhippāyaṃ ajānantā te punappunaṃ kathentāpi tassa cittaṃ alabhitvā nandakumāraṃ āmantetvā 『『tāta, tena hi tvaṃ kuṭumbaṃ paṭipajjāhī』』ti vatvā tenāpi 『『nāhaṃ mama bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi, ahampi tumhākaṃ accayena bhātarā saddhiṃ pabbajissāmī』』ti vutte 『『ime evaṃ taruṇā kāme jahanti, kimaṅgaṃ pana mayanti sabbeva pabbajissāmā』』ti cintetvā 『『tāta, kiṃ vo amhākaṃ accayena pabbajjāya, sabbe saheva pabbajāmā』』ti vatvā ñātīnaṃ dātabbayuttakaṃ datvā dāsajanaṃ bhujissaṃ katvā rañño ārocetvā sabbaṃ dhanaṃ vissajjetvā mahādānaṃ pavattetvā cattāropi janā brahmavaḍḍhananagarā nikkhamitvā himavantappadese padumapuṇḍarīkamaṇḍitaṃ mahāsaraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā tattha vasiṃsu. Tena vuttaṃ –

43.

『『Tadāpi lokaṃ disvāna, andhībhūtaṃ tamotthaṭaṃ;

Cittaṃ bhavato patikuṭati, tuttavegahataṃ viya.

44.

『『Disvāna vividhaṃ pāpaṃ, evaṃ cintesahaṃ tadā;

Kadāhaṃ gehā nikkhamma, pavisissāmi kānanaṃ.

45.

『『Tadāpi maṃ nimantiṃsu, kāmabhogehi ñātayo;

Tesampi chandamācikkhiṃ, mā nimantetha tehi maṃ.

46.

『『Yo me kaniṭṭhako bhātā, nando nāmāsi paṇḍito;

Sopi maṃ anusikkhanto, pabbajjaṃ samarocayi.

47.

『『Ahaṃ soṇo ca nando ca, ubho mātāpitā mama;

Tadāpi bhoge chaḍḍetvā, pāvisimhā mahāvana』』nti.

Tattha tadāpīti yadā ahaṃ brahmavaḍḍhananagare soṇo nāma brāhmaṇakumāro ahosiṃ, tadāpi. Lokaṃ disvānāti sakalampi sattalokaṃ paññācakkhunā passitvā. Andhībhūtanti paññācakkhuvirahena andhajātaṃ andhabhāvaṃ pattaṃ. Tamotthaṭanti avijjandhakārena abhibhūtaṃ. Cittaṃ bhavato patikuṭatīti jātiādisaṃvegavatthupaccavekkhaṇena kāmādibhavato mama cittaṃ saṅkuṭati sannilīyati na visarati. Tuttavegahataṃ viyāti tuttaṃ vuccati ayokaṇṭakasīso dīghadaṇḍo, yo patodoti vuccati. Tena vegasā abhihato yathā hatthājānīyo saṃvegappatto hoti, evaṃ mama cittaṃ tadā kāmādīnavapaccavekkhaṇena saṃvegappattanti dasseti.

Disvāna vividhaṃ pāpanti gehaṃ āvasantehi gharāvāsanimittaṃ chandadosādivasena karīyamānaṃ nānāvidhaṃ pāṇātipātādipāpakammañceva tannimittañca nesaṃ lāmakabhāvaṃ passitvā. Evaṃ cintesahaṃ tadāti 『『kadā nu kho ahaṃ mahāhatthī viya ayabandhanaṃ gharabandhanaṃ chinditvā gehato nikkhamanavasena vanaṃ pavisissāmī』』ti evaṃ tadā soṇakumārakāle cintesiṃ ahaṃ. Tadāpi maṃ nimantiṃsūti na kevalaṃ ayogharapaṇḍitādikāleyeva, atha kho tadāpi tasmiṃ soṇakumārakālepi maṃ mātāpituādayo ñātayo kāmabhogino kāmajjhāsayā 『『ehi, tāta, imaṃ asītikoṭidhanaṃ vibhavaṃ paṭipajja, kulavaṃsaṃ patiṭṭhāpehī』』ti uḷārehi bhogehi nimantayiṃsu. Tesampi chandamācikkhinti tesampi mama ñātīnaṃ tehi kāmabhogehi mā maṃ nimantayitthāti attano chandampi ācikkhiṃ, pabbajjāya ninnajjhāsayampi kathesiṃ, yathājjhāsayaṃ paṭipajjathāti adhippāyo.

Sopi maṃ anu sikkhantoti 『『ime kāmā nāma appassādā bahudukkhā bahūpāyāsā』』tiādinā (ma. ni. 1.234; 2.43-45; pāci.417) nayena nānappakāraṃ kāmesu ādīnavaṃ paccavekkhitvā yathāhaṃ sīlādīni sikkhanto pabbajjaṃ rocesiṃ. Sopi nandapaṇḍito tatheva tassa nekkhammena maṃ anusikkhanto pabbajjaṃ samarocayīti. Ahaṃ soṇo ca nando cāti tasmiṃ kāle soṇanāmako ahaṃ mayhaṃ kaniṭṭhabhātā nando cāti. Ubho mātāpitāmamāti 『『ime nāma puttakā evaṃ taruṇakālepi kāme jahanti, kimaṅgaṃ pana maya』』nti uppannasaṃvegā mātāpitaro ca. Bhoge chaḍḍetvāti asītikoṭivibhavasamiddhe mahā bhoge anapekkhacittā kheḷapiṇḍaṃ viya pariccajitvā mayaṃ cattāropi janā himavantappadese mahāvanaṃ nekkhammajjhāsayena pavisimhāti attho.

Pavisitvā ca te tattha ramaṇīye bhūmibhāge assamaṃ māpetvā tāpasapabbajjāya pabbajitvā tattha vasiṃsu. Te ubhopi bhātaro mātāpitaro paṭijaggiṃsu. Tesu nandapaṇḍito 『『mayā ābhataphalāphalāneva mātāpitaro khādāpessāmī』』ti hiyyo ca purimagocaragahitaṭṭhānato ca yāni tāni avasesāni phalāphalāni pātova ānetvā mātāpitaro khādāpeti. Te tāni khāditvā mukhaṃ vikkhāletvā uposathikā honti. Soṇapaṇḍito pana dūraṃ gantvā madhuramadhurāni supakkāni āharitvā upanāmeti. Atha naṃ te 『『tāta, kaniṭṭhena ābhatāni mayaṃ khāditvā uposathikā jātā, idāni no attho natthī』』ti vadanti. Iti tassa phalāphalāni paribhogaṃ na labhanti vinassanti, punadivasādīsupi tathevāti, evaṃ so pañcābhiññatāya dūrampi gantvā āharati, te pana na khādanti.

Atha mahāsatto cintesi – 『『mātāpitaro sukhumālā, nando ca yāni tāni apakkāni duppakkāni phalāphalāni āharitvā khādāpeti, evaṃ sante ime na ciraṃ pavattissanti, vāressāmi na』』nti. Atha naṃ āmantetvā 『『nanda, ito paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ patimānehi, ubho ekatova khādāpessāmā』』ti āha. Evaṃ vuttepi attano puññaṃ paccāsīsanto na tassa vacanamakāsi. Mahāsatto taṃ upaṭṭhānaṃ āgataṃ 『『na tvaṃ paṇḍitānaṃ vacanaṃ karosi, ahaṃ jeṭṭho, mātāpitaro ca mameva bhāro, ahameva ne paṭijaggissāmi, tvaṃ ito aññattha yāhī』』ti tassa accharaṃ pahari.

So tena paṇāmito tattha ṭhātuṃ asakkonto taṃ vanditvā mātāpitūnaṃ tamatthaṃ ārocetvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃdivasameva aṭṭha ca samāpattiyo pañca ca abhiññāyo nibbattetvā cintesi – 『『kiṃ nu kho ahaṃ sinerupādato ratanavālukaṃ āharitvā mama bhātu paṇṇasālāpariveṇaṃ ākiritvā khamāpessāmi, udāhu anotattato udakaṃ āharitvā khamāpessāmi? Atha vā me bhātā devatāvasena khameyya, cattāro mahārājāno sakkañca devarājānaṃ ānetvā khamāpessāmi, evaṃ pana na sobhissati, ayaṃ kho manojo brahmavaḍḍhanarājā sakalajambudīpe aggarājā, taṃ ādiṃ katvā sabbe rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu guṇo sakalajambudīpaṃ avattharitvā gamissati, cando viya sūriyo viya ca paññāyissatī』』ti.

So tāvadeva iddhiyā gantvā brahmavaḍḍhananagare tassa rañño nivesanadvāre otaritvā 『『eko tāpaso tumhe daṭṭhukāmo』』ti rañño ārocāpetvā tena katokāso tassa santikaṃ gantvā 『『ahaṃ attano balena sakalajambudīpe rajjaṃ gahetvā tava dassāmī』』ti. 『『Kathaṃ pana tumhe, bhante, sakalajambudīpe rajjaṃ gahetvā dassathā』』ti? 『『Mahārāja, kassaci vadhacchedaṃ akatvā attano iddhiyāva gahetvā dassāmī』』ti mahatiyā senāya saddhiṃ taṃ ādāya kosalaraṭṭhaṃ gantvā nagarassa avidūre khandhāvāraṃ nivesetvā 『『yuddhaṃ vā no detu, vase vā vattatū』』ti kosalarañño dūtaṃ pāhesi. Tena kujjhitvā yuddhasajjena hutvā nikkhantena saddhiṃ yuddhe āraddhe attano iddhānubhāvena yathā dvinnaṃ senānaṃ pīḷanaṃ na hoti, evaṃ katvā yathā ca kosalarājā tassa vase vattati, evaṃ vacanapaṭivacanaharaṇehi saṃvidahi. Etenupāyena sakalajambudīpe rājāno tassa vase vattāpesi.

So tena parituṭṭho nandapaṇḍitaṃ āha – 『『bhante, tumhehi yathā mayhaṃ paṭiññātaṃ, tathā kataṃ, bahūpakārā me tumhe, kimahaṃ tumhākaṃ karissāmi, ahañhi te sakalajambudīpe upaḍḍharajjampi dātuṃ icchāmi, kimaṅgaṃ pana hatthiassarathamaṇimuttāpavāḷarajatasuvaṇṇadāsidāsaparijanapariccheda』』nti? Taṃ sutvā nandapaṇḍito 『『na me te, mahārāja, rajjena attho, nāpi hatthiyānādīhi, api ca kho te raṭṭhe asukasmiṃ nāma assame mama mātāpitaro pabbajitvā vasanti. Tyāhaṃ upaṭṭhahanto ekasmiṃ aparādhe mama jeṭṭhabhātikena soṇapaṇḍitena nāma mahesinā paṇāmito, svāhaṃ taṃ ādāya tassa santikaṃ gantvā khamāpessāmi, tassa me tvaṃ khamāpane sahāyo hohī』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā catuvīsatiakkhobhanī parimāṇāya senāya parivuto ekasatarājūhi saddhiṃ nandapaṇḍitaṃ purakkhatvā taṃ assamapadaṃ patvā caturaṅgulappadesaṃ muñcitvā ākāse ṭhitena kājena anotattato udakaṃ āharitvā pānīyaṃ paṭisāmetvā pariveṇaṃ sammajjitvā mātāpitūnaṃ āsannappadese nisinnaṃ jhānaratisamappitaṃ mahāsattaṃ upasaṅkamitvā nandapaṇḍito naṃ khamāpesi. Mahāsatto nandapaṇḍitaṃ mātaraṃ paṭicchāpetvā attanā yāvajīvaṃ pitaraṃ paṭijaggi. Tesaṃ pana rājūnaṃ –

『『Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Mātaraṃ paricaritvāna, labbhametaṃ vijānatā.

『『Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Pitaraṃ paricaritvāna, labbhametaṃ vijānato.

『『Dānañca peyyavajjañca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

『『Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

『『Yasmā ca saṅgahā ete, sammapekkhanti paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te.

『『Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

『『Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca;

Ucchādanena nhāpanena, pādānaṃ dhovanena ca.

『『Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti. (jā. 2.20.176-183) –

Buddhalīḷāya dhammaṃ desesi, taṃ sutvā sabbepi te rājāno sabalakāyā pasīdiṃsu. Atha ne pañcasu sīlesu patiṭṭhāpetvā 『『dānādīsu appamattā hothā』』ti ovaditvā vissajjesi. Te sabbepi dhammena rajjaṃ kāretvā āyupariyosāne devanagaraṃ pūrayiṃsu. Bodhisatto 『『ito paṭṭhāya mātaraṃ paṭijaggāhī』』ti mātaraṃ nandapaṇḍitaṃ paṭicchāpetvā attanā yāvajīvaṃ pitaraṃ paṭijaggi. Te ubhopi āyupariyosāne brahmalokaparāyanā ahesuṃ.

Tadā mātāpitaro mahārājakulāni, nandapaṇḍito ānandatthero, manojo rājā sāriputtatthero, ekasatarājāno asītimahātherā ceva aññataratherā ca, catuvīsatiakkhobhanīparisā buddhaparisā, soṇapaṇḍito lokanātho.

Tassa kiñcāpi sātisayā nekkhammapāramī, tathāpi heṭṭhā vuttanayeneva sesapāramiyo ca niddhāretabbā. Tathā accantameva kāmesu anapekkhatā, mātāpitūsu tibbo sagāravasappatissabhāvo , mātāpituupaṭṭhānena atitti, satipi nesaṃ upaṭṭhāne sabbakālaṃ samāpattivihārehi vītināmananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti.

Soṇapaṇḍitacariyāvaṇṇanā niṭṭhitā.

Nekkhammapāramī niṭṭhitā.

  1. Temiyacariyāvaṇṇanā

  2. Chaṭṭhe kāsirājassa atrajoti kāsirañño atrajo putto yadā homi, tadā mūgapakkhoti nāmena, temiyoti vadanti manti temiyoti nāmena mūgapakkhavatādhiṭṭhānena 『『mūgapakkho』』ti mātāpitaro ādiṃ katvā sabbeva maṃ vadantīti sambandho. Mahāsattassa hi jātadivase sakalakāsiraṭṭhe devo vassi, yasmā ca so rañño ceva amaccādīnañca hadayaṃ uḷārena pītisinehena temayamāno uppanno, tasmā 『『temiyakumāro』』ti nāmaṃ ahosi.

49.Soḷasitthisahassānanti soḷasannaṃ kāsirañño itthāgārasahassānaṃ. Na vijjati pumoti putto na labbhati. Na kevalañca putto eva, dhītāpissa natthi eva. Ahorattānaṃ accayena, nibbatto ahamekakoti aputtakasseva tassa rañño bahūnaṃ saṃvaccharānaṃ atītattā anekesaṃ ahorattānaṃ apagamanena sakkadattiyo ahamekakova bodhipariyesanaṃ caramāno, tadā tassa putto hutvā uppannoti satthā vadati.

Tatrāyaṃ anupubbikathā – atīte bārāṇasiyaṃ kāsirājā rajjaṃ kāresi. Tassa soḷasasahassā itthiyo ahesuṃ. Tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhati. Nāgarā 『『amhākaṃ rañño vaṃsānurakkhako ekopi putto natthī』』ti vippaṭisārī jātā sannipatitvā rājānaṃ 『『puttaṃ patthehī』』ti āhaṃsu. Rājā soḷasasahassā itthiyo 『『puttaṃ patthethā』』ti āṇāpesi. Tā candādīnaṃ upaṭṭhānādīni katvā patthentiyopi na labhiṃsu. Aggamahesī panassa maddarājadhītā candādevī nāma sīlasampannā ahosi. Rājā 『『tvampi puttaṃ patthehī』』ti āha. Sā puṇṇamadivase uposathikā hutvā attano sīlaṃ āvajjetvā 『『sacāhaṃ akhaṇḍasīlā, iminā me saccena putto uppajjatū』』ti saccakiriyamakāsi. Tassā sīlatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā 『『candādeviyā puttapaṭilābhassa upāyaṃ karissāmī』』ti tassā anucchavikaṃ puttaṃ upadhārento bodhisattaṃ tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā uparidevaloke uppajjitukāmaṃ disvā tassa santikaṃ gantvā 『『samma, tayi manussaloke uppanne pāramiyo ca te pūressanti, mahājanassa ca vuḍḍhi bhavissati, ayaṃ kāsirañño candā nāma aggamahesī puttaṃ pattheti, tassā kucchiyaṃ uppajjāhī』』ti āha.

So 『『sādhū』』ti paṭissuṇitvā tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Tassa sahāyā pañcasatā devaputtā khīṇāyukā devalokā cavitvā tasseva rañño amaccabhariyānaṃ kucchīsu paṭisandhiṃ gaṇhiṃsu. Devī gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Rājā gabbhaparihāraṃ dāpesi. Sā paripuṇṇagabbhā dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Taṃdivasameva amaccagehesu pañcakumārasatāni vijāyiṃsu. Ubhayampi sutvā rājā 『『mama puttassa parivārā ete』』ti pañcannaṃ dārakasatānaṃ pañcadhātisatāni pesetvā kumārapasādhanāni ca pesesi. Mahāsattassa pana atidīghādidosavivajjitā alambatthanā madhurathaññā catusaṭṭhidhātiyo datvā mahantaṃ sakkāraṃ katvā candādeviyāpi varaṃ adāsi. Sā gahitakaṃ katvā ṭhapesi. Dārako mahatā parivārena vaḍḍhati. Atha naṃ ekamāsikaṃ alaṅkaritvā rañño santikaṃ ānayiṃsu. Rājā piyaputtaṃ oloketvā āliṅgitvā aṅke nisīdāpetvā ramayamāno nisīdi.

  1. Tasmiṃ khaṇe cattāro corā ānītā. Rājā tesu ekassa sakaṇṭakāhi kasāhi pahārasahassaṃ āṇāpesi, ekassa saṅkhalikāya bandhitvā bandhanāgārappavesanaṃ, ekassa sarīre sattippahāradānaṃ, ekassa sūlāropanaṃ. Mahāsatto pitu kathaṃ sutvā saṃvegappatto hutvā 『『aho mama pitā rajjaṃ nissāya bhāriyaṃ nirayagāmikammaṃ karotī』』ti cintesi. Punadivase naṃ setacchattassa heṭṭhā alaṅkatasirisayane nipajjāpesuṃ.

So thokaṃ niddāyitvā paṭibuddho akkhīni ummīletvā setacchattaṃ olokento mahantaṃ sirivibhavaṃ passi. Athassa pakatiyāpi saṃvegappattassa atirekataraṃ bhayaṃ uppajji. So 『『kuto nu kho ahaṃ imaṃ rājagehaṃ āgato』』ti upadhārento jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tato paraṃ olokento ussadaniraye pakkabhāvaṃ passi. Tato paraṃ olokento tasmiṃyeva nagare rājabhāvaṃ passi. Atha so 『『ahaṃ vīsativassāni rajjaṃ kāretvā asītivassasahassāni ussadaniraye pacciṃ, idāni punapi imasmiṃ coragehe nibbattosmi, pitāpi me hiyyo catūsu coresu ānītesu tathārūpaṃ pharusaṃ nirayasaṃvattanikaṃ kathaṃ kathesi. Na me iminā aviditavipulānatthāvahena rajjena attho, kathaṃ nu kho imamhā coragehā mucceyya』』nti cintento nipajji. Atha naṃ ekā devadhītā 『『tāta temiyakumāra, mā bhāyi, tīṇi aṅgāni adhiṭṭhahitvā tava sotthi bhavissatī』』ti samassāsesi. Taṃ sutvā mahāsatto rajjasaṅkhātā anatthato muccitukāmo soḷasasaṃvaccharāni tīṇi aṅgāni acalādhiṭṭhānavasena adhiṭṭhahi. Tena vuttaṃ 『『kicchāladdhaṃ piyaṃ putta』』ntiādi.

Tattha kicchāladdhanti kicchena kasirena cirakālapatthanāya laddhaṃ. Abhijātanti jātisampannaṃ. Kāyajutiyā ceva ñāṇajutiyā ca samannāgatattā jutindharaṃ. Setacchattaṃ dhārayitvāna, sayane poseti maṃ pitāti pitā me kāsirājā 『『mā naṃ kumāraṃ rajo vā ussāvo vā』』ti jātakālato paṭṭhāya setacchattassa heṭṭhā sirisayane sayāpetvā mahantena parivārena maṃ poseti.

51.Niddāyamāno sayanavare pabujjhitvā ahaṃ olokento paṇḍaraṃ setacchattaṃ addasaṃ. Yenāhaṃ nirayaṃ gatoti yena setacchattena tato tatiye attabhāve ahaṃ nirayaṃ gato, setacchattasīsena rajjaṃ vadati.

52.Saha diṭṭhassa me chattanti taṃ setacchattaṃ diṭṭhassa diṭṭhavato me saha tena dassanena, dassanasamakālamevāti attho. Tāso uppajji bheravoti suparividitādīnavattā bhayānako cittutrāso udapādi. Vinicchayaṃ samāpanno, kathāhaṃ imaṃ muñcissanti kathaṃ nu kho ahaṃ imaṃ rajjaṃ kāḷakaṇṇiṃ muñceyyanti evaṃ vicāraṇaṃ āpajjiṃ.

53.Pubbasālohitā mayhanti pubbe ekasmiṃ attabhāve mama mātubhūtapubbā tasmiṃ chatte adhivatthā devatā mayhaṃ atthakāminī hitesinī. Sā maṃ disvāna dukkhitaṃ, tīsu ṭhānesu yojayīti sā devatā maṃ tathā cetodukkhena dukkhitaṃ disvā mūgapakkhabadhirabhāvasaṅkhātesu tīsu rajjadukkhato nikkhamanakāraṇesu yojesi.

54.Paṇḍiccayanti paṇḍiccaṃ, ayameva vā pāṭho. Mā vibhāvayāti mā pakāsehi. Bālamatoti bāloti ñāto. Sabboti sakalo antojano ceva bahijano ca. Ocināyatūti nīharathetaṃ kāḷakaṇṇinti avajānātu. Evaṃ tava attho bhavissatīti evaṃ yathāvuttanayena avajānitabbabhāve sati tuyhaṃ gehato nikkhamanena hitaṃ pāramiparipūraṇaṃ bhavissati.

55.Tetaṃvacananti te etaṃ tīṇi aṅgāni adhiṭṭhāhīti vacanaṃ. Atthakāmāsi me ammāti amma devate, mama atthakāmā asi. Hitakāmāti tasseva pariyāyavacanaṃ. Atthoti vā ettha sukhaṃ veditabbaṃ. Hitanti tassa kāraṇabhūtaṃ puññaṃ.

56.Sāgareva thalaṃ labhinti coragehe vatāhaṃ jāto, ahu me mahāvatānatthoti sokasāgare osīdanto tassā devatāya ahaṃ vacanaṃ sutvā sāgare osīdanto viya thalaṃ patiṭṭhaṃ alabhiṃ, rajjakulato nikkhamanopāyaṃ alabhinti attho. Tayo aṅge adhiṭṭhahinti yāva gehato nikkhamiṃ, tāva tīṇi aṅgāni kāraṇāni adhiṭṭhahiṃ.

  1. Idāni tāni sarūpato dassetuṃ 『『mūgo ahosi』』nti gāthamāha. Tattha pakkhoti pīṭhasappi. Sesaṃ suviññeyyameva.

Evaṃ pana mahāsatte devatāya dinnanaye ṭhatvā jātavassato paṭṭhāya mūgādibhāvena attānaṃ dassente mātāpitaro dhātiādayo ca 『『mūgānaṃ hanupariyosānaṃ nāma evarūpaṃ na hoti, badhirānaṃ kaṇṇasotaṃ nāma evarūpaṃ na hoti, pīṭhasappīnaṃ hatthapādā nāma evarūpā na honti, bhavitabbamettha kāraṇena, vīmaṃsissāma na』』nti cintetvā 『『khīrena tāva vīmaṃsissāmā』』ti sakaladivasaṃ khīraṃ na denti. So sussantopi khīratthāya saddaṃ na karoti.

Athassa mātā 『『putto me chāto, khīramassa dethā』』ti khīraṃ dāpesi. Evaṃ antarantarā khīraṃ adatvā ekasaṃvaccharaṃ vīmaṃsantāpi antaraṃ na passiṃsu. Tato 『『kumārakā nāma pūvakhajjakaṃ piyāyanti, phalāphalaṃ piyāyanti, kīḷanabhaṇḍakaṃ piyāyanti, bhojanaṃ piyāyantī』』ti tāni tāni palobhanīyāni upanetvā vīmaṃsanavasena palobhentā yāva pañcavassakālā antaraṃ na passiṃsu. Atha naṃ 『『dārakā nāma aggito bhāyanti, mattahatthito bhāyanti, sappato bhāyanti, ukkhittāsikapurisato bhāyanti, tehi vīmaṃsissāmā』』ti yathā tehissa anattho na jāyati, tathā purimameva saṃvidahitvā atibhayānakākārena upagacchante kāresuṃ.

Mahāsatto nirayabhayaṃ āvajjetvā 『『ito sataguṇena sahassaguṇena satasahassaguṇena nirayo bhāyitabbo』』ti niccalova hoti. Evampi vīmaṃsitvā antaraṃ na passantā puna 『『dārakā nāma samajjatthikā hontī』』ti samajjaṃ kāretvāpi mahāsattaṃ sāṇiyā parikkhipitvā ajānantasseva catūsu passesu saṅkhasaddehi bherisaddehi ca sahasā ekaninnādaṃ kāretvāpi andhakāre ghaṭehi dīpaṃ upanetvā sahasā ālokaṃ dassetvāpi sakalasarīraṃ phāṇitena makkhetvā bahumakkhike ṭhāne nipajjāpetvāpi nhāpanādīni akatvā uccārapassāvamatthake nipannaṃ ajjhupekkhitvāpi tattha ca palipannaṃ sayamānaṃ parihāsehi akkosanehi ca ghaṭṭetvāpi heṭṭhāmañce aggikapallaṃ katvā uṇhasantāpena pīḷetvāpīti evaṃ nānāvidhehi upāyehi vīmaṃsantāpissa antaraṃ na passiṃsu.

Mahāsatto hi sabbattha nirayabhayameva āvajjetvā adhiṭṭhānaṃ avikopento niccalova ahosi. Evaṃ pannarasavassāni vīmaṃsitvā atha soḷasavassakāle 『『pīṭhasappino vā hontu mūgabadhirā vā rajanīyesu arajjantā dussanīyesu adussantā nāma natthīti nāṭakānissa paccupaṭṭhapetvā vīmaṃsissāmā』』ti kumāraṃ gandhodakena nhāpetvā devaputtaṃ viya alaṅkaritvā devavimānakappaṃ pupphagandhadāmādīhi ekāmodapamodaṃ pāsādaṃ āropetvā uttamarūpadharā bhāvavilāsasampannā devaccharāpaṭibhāgā itthiyo upaṭṭhapesuṃ – 『『gacchatha naccādīhi kumāraṃ abhiramāpethā』』ti. Tā upagantvā tathā kātuṃ vāyamiṃsu. So buddhisampannatāya 『『imā me sarīrasamphassaṃ mā vindiṃsū』』ti assāsapassāse nirundhi. Tā tassa sarīrasamphassaṃ avindantiyo 『『thaddhasarīro esa, nāyaṃ manusso, yakkho bhavissatī』』ti pakkamiṃsu.

Evaṃ soḷasa vassāni soḷasahi mahāvīmaṃsāhi anekāhi ca khuddakavīmaṃsāhi pariggaṇhituṃ asakkuṇitvā mātāpitaro 『『tāta, temiyakumāra, mayaṃ tava amūgādibhāvaṃ jānāma, na hi tesaṃ evarūpāni mukhakaṇṇasotapādāni honti, tvaṃ amhehi patthetvā laddhaputtako, mā no nāsehi, sakalajambudīpe rājūnaṃ santikā garahato mocehī』』ti saha visuṃ visuñca anekavāraṃ yāciṃsu. So tehi evaṃ yāciyamānopi asuṇanto viya hutvā nipajji.

  1. Atha rājā mahāsattassa ubho pāde kaṇṇasote jivhaṃ ubho ca hatthe kusalehi purisehi vīmaṃsāpetvā 『『yadipi apīṭhasappiādīnaṃ viyassa pādādayo, tathāpi ayaṃ pīṭhasappi mūgabadhiro maññe, īdise kāḷakaṇṇipurise imasmiṃ gehe vasante tayo antarāyā paññāyanti jīvitassa vā chattassa vā mahesiyā vā』』ti lakkhaṇapāṭhakehi idāni kathitaṃ. Jātadivase pana 『『tumhākaṃ domanassapariharaṇatthaṃ 『dhaññapuññalakkhaṇo』ti vutta』』nti amaccehi ārocitaṃ sutvā antarāyabhayena bhīto 『『gacchatha naṃ avamaṅgalarathe nipajjāpetvā pacchimadvārena nīharāpetvā āmakasusāne nikhaṇathā』』ti āṇāpesi. Taṃ sutvā mahāsatto haṭṭho udaggo ahosi – 『『cirassaṃ vata me manoratho matthakaṃ pāpuṇissatī』』ti. Tena vuttaṃ 『『tato me hatthapāde cā』』tiādi.

Tattha maddiyāti maddanavasena vīmaṃsitvā. Anūnatanti hatthādīhi avikalataṃ. Nindisunti 『『evaṃ anūnāvayavopi samāno mūgādi viya dissamāno 『『rajjaṃ kāretuṃ abhabbo, kāḷakaṇṇipuriso aya』』nti garahiṃsu. 『『Niddisu』』ntipi pāṭho, vadiṃsūti attho.

59.Chaḍḍanaṃ anumodisunti rājadassanatthaṃ āgatā sabbepi janapadavāsino senāpatipurohitappamukhā rājapurisā te sabbepi ekamanā samānacittā hutvā antarāyapariharaṇatthaṃ raññā āṇattā bhūmiyaṃ nikhaṇanavasena mama chaḍḍanaṃ mukhasaṅkocaṃ akatvā abhimukhabhāvena sādhu suṭṭhu idaṃ kattabbamevāti anumodiṃsu.

60.So me attho samijjhathāti yassatthāya yadatthaṃ tato mūgādibhāvādhiṭṭhānavasena dukkaracaraṇaṃ ciṇṇaṃ caritaṃ, so attho mama samijjhati. Tesaṃ mama mātāpituādīnaṃ matiṃ adhippāyaṃ sutvā so ahaṃ mama adhippāyasamijjhanena haṭṭho anupadhāretvā bhūmiyaṃ nikhaṇanānujānanena saṃviggamānasova ahosinti vacanasesena sambandho veditabbo.

  1. Evaṃ kumārassa bhūmiyaṃ nikhaṇane raññā āṇatte candādevī taṃ pavattiṃ sutvā rājānaṃ upasaṅkamitvā, 『『deva, tumhehi mayhaṃ varo dinno, mayā ca gahitakaṃ katvā ṭhapito, taṃ me idāni dethā』』ti. 『『Gaṇha, devī』』ti. 『『Puttassa me rajjaṃ dethā』』ti. 『『Putto te kāḷakaṇṇī, na sakkā dātu』』nti. 『『Tena hi, deva, yāvajīvaṃ adento satta vassāni dethā』』ti. 『『Tampi na sakkā』』ti. 『『Cha vassāni, pañcacattāritīṇidveekaṃ vassaṃ, satta māse, chapañcacattārotayodveekaṃ māsaṃaddhamāsaṃsattāhaṃ dethā』』ti. Sādhu gaṇhāti.

Sā puttaṃ alaṅkārāpetvā 『『temiyakumārassa idaṃ rajja』』nti nagare bheriṃ carāpetvā nagaraṃ alaṅkārāpetvā puttaṃ hatthikkhandhaṃ āropetvā setacchattaṃ matthake kārāpetvā nagaraṃ padakkhiṇaṃ katvā āgataṃ alaṅkatasirisayane nipajjāpetvā sabbarattiṃ yāci – 『『tāta temiya, taṃ nissāya soḷasa vassāni niddaṃ alabhitvā rodamānāya me akkhīni uppakkāni, sokena hadayaṃ bhijjati viya, tava apīṭhasappiādibhāvaṃ jānāmi, mā maṃ anāthaṃ karī』』ti. Iminā niyāmena cha divase yāci. Chaṭṭhe divase rājā sunandaṃ nāma sārathiṃ pakkosāpetvā 『『sve pātova avamaṅgalarathena kumāraṃ nīharitvā āmakasusāne bhūmiyaṃ nikhaṇitvā pathavivaḍḍhanakakammaṃ katvā ehī』』ti āha. Taṃ sutvā devī 『『tāta, kāsirājā taṃ sve āmakasusāne nikhaṇituṃ āṇāpesi. Sve maraṇaṃ pāpuṇissatī』』ti āha.

Mahāsatto taṃ sutvā 『『temiya, soḷasa vassāni tayā kato vāyāmo matthakaṃ patto』』ti haṭṭho udaggo ahosi. Mātuyā panassa hadayaṃ bhijjanākāraṃ viya ahosi. Atha tassā rattiyā accayena pātova sārathi rathaṃ ādāya dvāre ṭhapetvā sirigabbhaṃ pavisitvā 『『devi, mā mayhaṃ kujjhi, rañño āṇā』』ti puttaṃ āliṅgitvā nipannaṃ deviṃ piṭṭhihatthena apanetvā kumāraṃ ukkhipitvā pāsādā otari. Devī uraṃ paharitvā mahāsaddena paridevitvā mahātale ohīyi.

Atha naṃ mahāsatto oloketvā 『『mayi akathente mātu soko balavā bhavissatī』』ti kathetukāmo hutvāpi 『『sace kathessāmi soḷasa vassāni kato vāyāmo mogho bhavissati, akathento panāhaṃ attano ca mātāpitūnañca paccayo bhavissāmī』』ti adhivāsesi. Sārathi 『『mahāsattaṃ rathaṃ āropetvā pacchimadvārābhimukhaṃ rathaṃ pesessāmī』』ti pācīnadvārābhimukhaṃ pesesi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanaṭṭhānaṃ gato. Mahāsatto suṭṭhutaraṃ tuṭṭhacitto ahosi. Tattha vanaghaṭaṃ sārathissa āmakasusānaṃ viya upaṭṭhāsi. So 『『idaṃ ṭhānaṃ sundara』』nti rathaṃ okkamāpetvā maggapasse ṭhapetvā rathā oruyha mahāsattassa ābharaṇabhaṇḍaṃ omuñcitvā bhaṇḍikaṃ katvā ṭhapetvā kudālaṃ ādāya avidūre āvāṭaṃ khaṇituṃ ārabhi. Tena vuttaṃ 『『nhāpetvā anulimpitvā』』tiādi.

Tattha nhāpetvāti soḷasahi gandhodakaghaṭehi nhāpetvā. Anulimpitvāti surabhivilepanena vilimpetvā. Veṭhetvā rājaveṭhananti kāsirājūnaṃ paveṇiyāgataṃ rājamakuṭaṃ sīse paṭimuñcitvā. Abhisiñcitvāti tasmiṃ rājakule rājābhisekaniyāmena abhisiñcitvā. Chattena kāresuṃ puraṃ padakkhiṇanti setacchattena dhāriyamānena maṃ nagaraṃ padakkhiṇaṃ kāresuṃ.

62.Sattāhaṃ dhārayitvānāti mayhaṃ mātu candādeviyā varalābhanavasena laddhaṃ sattāhaṃ mama setacchattaṃ dhārayitvā. Uggate ravimaṇḍaleti tato punadivase sūriyamaṇḍale uggatamatte avamaṅgalarathena maṃ nagarato nīharitvā bhūmiyaṃ nikhaṇanatthaṃ sārathi sunando vanamupagacchi.

63.Sajjassanti sannaddho assaṃ, yuge yojitassaṃ me rathaṃ maggato ukkamāpanavasena ekokāse katvā. Hatthamuccitoti muccitahattho, rathapācanato muttahatthoti attho. Atha vā hatthamuccitoti hatthamutto mama hatthato muccitvāti attho. Kāsunti āvāṭaṃ. Nikhātunti nikhaṇituṃ.

64-5. Idāni yadatthaṃ mayā soḷasa vassāni mūgavatādiadhiṭṭhānena dukkaracariyā adhiṭṭhitā, taṃ dassetuṃ 『『adhiṭṭhitamadhiṭṭhāna』』nti gāthādvayamāha.

Tattha tajjento vividhakāraṇāti dvimāsikakālato paṭṭhāya yāva soḷasasaṃvaccharā thaññapaṭisedhanādīhi vividhehi nānappakārehi kāraṇehi tajjayanto bhayaviddhaṃsanavasena viheṭhiyamāno. Sesaṃ suviññeyyameva.

Atha mahāsatto sunande kāsuṃ khaṇante 『『ayaṃ me vāyāmakālo』』ti uṭṭhāya attano hatthapāde sambāhitvā rathā otarituṃ me balaṃ atthīti ñatvā cittaṃ uppādesi. Tāvadevassa pādapatiṭṭhānaṭṭhānaṃ vātapuṇṇabhastacammaṃ viya uggantvā rathassa pacchimantaṃ āhacca aṭṭhāsi. So otaritvā katipaye vāre aparāparaṃ caṅkamitvā 『『yojanasatampi gantuṃ me balaṃ atthī』』ti ñatvā rathaṃ pacchimante gahetvā kumārakānaṃ kīḷanayānakaṃ viya ukkhipitvā 『『sace sārathi mayā saddhiṃ paṭivirujjheyya, atthi me paṭivirujjhituṃ bala』』nti sallakkhetvā pasādhanatthāya cittaṃ uppādesi. Taṅkhaṇaññeva sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ ñatvā vissakammaṃ āṇāpesi – 『『gaccha kāsirājaputtaṃ alaṅkarohī』』ti. So 『『sādhū』』ti vatvā dibbehi ca mānusehi ca alaṅkārehi sakkaṃ viya taṃ alaṅkari. So devarājalīḷāya sārathissa khaṇanokāsaṃ gantvā āvāṭatīre ṭhatvā –

『『Kinnu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī』』ti. (jā. 2.22.3) –

Āha.

Tena uddhaṃ anoloketvāva –

『『Rañño mūgo ca pakkho ca, putto jāto acetaso;

Somhi raññā samajjhiṭṭho, puttaṃ me nikhaṇaṃ vane』』ti. (jā. 2.22.4) –

Vutte mahāsatto –

『『Na badhiro na mūgosmi, na pakkho na ca vīkalo;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

『『Ūrū bāhuñca me passa, bhāsitañca suṇohi me;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane』』ti. (jā. 2.22.5-6) –

Vatvā puna tena āvāṭakhaṇanaṃ pahāya uddhaṃ oloketvā tassa rūpasampattiṃ disvā 『『manusso vā devo vā』』ti ajānantena –

『『Devatā nusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya』』nti. (jā. 2.22.7) –

Vutte –

『『Namhi devo na gandhabbo, nāpi sakko purindado;

Kāsirañño ahaṃ putto, yaṃ kāsuyā nikhaññasi.

『『Tassa rañño ahaṃ putto, yaṃ tvaṃ sammūpajīvasi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

『『Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

『『Yathā rukkho tathā rājā, yathā sākhā tathā ahaṃ;

Yathā chāyūpago poso, evaṃ tvamasi sārathi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane』』ti. (jā. 2.22.8-11) –

Ādinā nayena dhammaṃ desetvā tena nivattanatthaṃ yācito anivattanakāraṇaṃ pabbajjāchandaṃ tassa ca hetu nirayabhayādikaṃ atītabhave attano pavattiṃ vitthārena kathetvā tāya dhammakathāya tāya ca paṭipattiyā tasmimpi pabbajitukāme jāte rañño imaṃ –

『『Rathaṃ niyyātayitvāna, anaṇo ehi sārathi;

Anaṇassa hi pabbajjā, etaṃ isīhi vaṇṇita』』nti. (jā. 2.22.44) –

Vatvā taṃ vissajjesi.

So rathaṃ ābharaṇāni ca gahetvā rañño santikaṃ gantvā tamatthaṃ ārocesi. Rājā tāvadeva 『『mahāsattassa santikaṃ gamissāmī』』ti nagarato niggacchi saddhiṃ caturaṅginiyā senāya itthāgārehi nāgarajānapadehi ca. Mahāsattopi kho sārathiṃ uyyojetvā pabbajitukāmo jāto. Tassa cittaṃ ñatvā sakko vissakammaṃ pesesi – 『『temiyapaṇḍito pabbajitukāmo, tassa assamapadaṃ pabbajitaparikkhāre ca māpehī』』ti. So gantvā tiyojanike vanasaṇḍe assamaṃ māpetvā rattiṭṭhānadivāṭṭhānacaṅkamanapokkharaṇīphalarukkhasampannaṃ katvā sabbe ca pabbajitaparikkhāre māpetvā sakaṭṭhānameva gato. Bodhisatto taṃ disvā sakkadattiyabhāvaṃ ñatvā paṇṇasālaṃ pavisitvā vatthāni apanetvā tāpasavesaṃ gahetvā kaṭṭhatthare nisinno aṭṭha samāpattiyo, pañca ca abhiññāyo nibbattetvā pabbajjāsukhena assame nisīdi.

Kāsirājāpi sārathinā dassitamaggena gantvā assamaṃ pavisitvā mahāsattena saha samāgantvā katapaṭisanthāro rajjena nimantesi. Temiyapaṇḍito taṃ paṭikkhipitvā anekākāravokāraṃ aniccatādipaṭisaṃyuttāya ca kāmādīnavapaṭisaṃyuttāya ca dhammiyā kathāya rājānaṃ saṃvejesi. So saṃviggamānaso gharāvāse ukkaṇṭhito pabbajitukāmo hutvā amacce itthāgāre ca pucchi. Tepi pabbajitukāmā ahesuṃ. Atha rājā candādeviṃ ādiṃ katvā soḷasa sahasse orodhe ca amaccādike ca pabbajitukāme ñatvā nagare bheriṃ carāpesi – 『『ye mama puttassa santike pabbajitukāmā, te pabbajantū』』ti. Suvaṇṇakoṭṭhāgārādīni ca vivarāpetvā vissajjāpesi. Nāgarā ca yathāpasāriteyeva āpaṇe vivaṭadvārāneva gehāni ca pahāya rañño santikaṃ agamaṃsu. Rājā mahājanena saddhiṃ mahāsattassa santike pabbaji. Sakkadattiyaṃ tiyojanikaṃ assamapadaṃ paripūri.

Sāmantarājāno 『『kāsirājā pabbajito』』ti sutvā 『『bārāṇasirajjaṃ gahessāmā』』ti nagaraṃ pavisitvā devanagarasadisaṃ nagaraṃ sattaratanabharitaṃ devavimānakappaṃ rājanivesanañca disvā 『『imaṃ dhanaṃ nissāya bhayena bhavitabba』』nti tāvadeva nikkhamitvā pāyāsuṃ. Tesaṃ āgamanaṃ sutvā mahāsatto vanantaṃ gantvā ākāse nisīditvā dhammaṃ desesi. Te sabbe saddhiṃ parisāya tassa santike pabbajiṃsu. Evaṃ aparepi aparepīti mahāsamāgamo ahosi. Sabbe phalāphalāni paribhuñjitvā samaṇadhammaṃ karonti. Yo kāmādivitakkaṃ vitakketi, tassa cittaṃ ñatvā mahāsatto tattha gantvā ākāse nisīditvā dhammaṃ deseti.

So dhammassavanasappāyaṃ labhitvā samāpattiyo abhiññāyo ca nibbatteti. Evaṃ aparopi aparopīti sabbepi jīvitapariyosāne brahmalokaparāyanā ahesuṃ. Tiracchānagatāpi mahāsatte isigaṇepi cittaṃ pasādetvā chasu kāmasaggesu nibbattiṃsu. Mahāsattassa brahmacariyaṃ ciraṃ dīghamaddhānaṃ pavattittha. Tadā chatte adhivatthā devatā uppalavaṇṇā ahosi, sārathi sāriputtatthero, mātāpitaro mahārājakulāni, parisā buddhaparisā, temiyapaṇḍito lokanātho.

Tassa adhiṭṭhānapāramī idha matthakaṃ pattā, sesapāramiyopi yathārahaṃ niddhāretabbā. Tathā māsajātakālato paṭṭhāya nirayabhayaṃ pāpabhīrutā rajjajigucchā nekkhammanimittaṃ mūgādibhāvādhiṭṭhānaṃ tattha ca virodhippaccayasamodhānepi niccalabhāvoti evamādayo guṇānubhāvā vibhāvetabbāti.

Temiyacariyāvaṇṇanā niṭṭhitā.

Adhiṭṭhānapāramī niṭṭhitā.

  1. Kapirājacariyāvaṇṇanā

  2. Sattame yadā ahaṃ kapi āsinti yasmiṃ kāle ahaṃ kapiyoniyaṃ nibbattitvā vuddhimanvāya nāgabalo thāmasampanno assapotakappamāṇo mahāsarīro kapi homi. Nadīkūle darīsayeti ekissā nadiyā tīre ekasmiṃ darībhāge yadā vāsaṃ kappemīti attho.

Tadā kira bodhisatto yūthapariharaṇaṃ akatvā ekacaro hutvā vihāsi. Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno. Bodhisatto thāmajavasampannatāya nadiyā orimatīrato uppatitvā dīpakassa pana nadiyā ca majjhe eko piṭṭhipāsāṇo atthi, tasmiṃ patati. Tato uppatitvā tasmiṃ dīpake patati. So tattha nānappakārāni phalāphalāni khāditvā sāyaṃ teneva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivasepi tatheva karoti. Iminā niyāmena vāsaṃ kappesi.

Tasmiṃ pana kāle eko kumbhīlo sapajāpatiko tassaṃ nadiyaṃ vasati. Tassa bhariyā bodhisattaṃ aparāparaṃ gacchantaṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā kumbhīlaṃ āha – 『『mayhaṃ kho, ayyaputta, imassa vānarassa hadayamaṃse dohaḷo uppanno』』ti. So 『『sādhu, bhadde, lacchasī』』ti vatvā 『『ajja taṃ sāyaṃ dīpakato āgacchantameva gaṇhissāmī』』ti gantvā piṭṭhipāsāṇe nipajji. Bodhisatto taṃ divasaṃ gocaraṃ caritvā sāyanhasamaye dīpake ṭhitova pāsāṇaṃ oloketvā 『『ayaṃ pāsāṇo idāni uccataro khāyati, kiṃ nu kho kāraṇa』』nti cintesi. Mahāsattassa hi udakappamāṇañca pāsāṇappamāṇañca suvavatthāpitameva hoti. Tenassa etadahosi – 『『ajja imissā nadiyā udakaṃ neva hāyati, atha ca panāyaṃ pāsāṇo mahā hutvā paññāyati, kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipanno』』ti?

So 『『vīmaṃsissāmi tāva na』』nti tattheva ṭhatvā pāsāṇena saddhiṃ kathento viya 『『bho, pāsāṇā』』ti vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ 『『bho, pāsāṇā』』ti āha. Pāsāṇo paṭivacanaṃ na deti. Punapi bodhisatto 『『kiṃ, bho pāsāṇa, ajja mayhaṃ paṭivacanaṃ na desī』』ti āha. Kumbhīlo 『『addhā ayaṃ pāsāṇo aññesu divasesu vānarindassa paṭivacanaṃ deti maññe, ajja pana mayā ottharitattā na deti, handāhaṃ dassāmissa paṭivacana』』nti cintetvā 『『kiṃ vānarindā』』ti āha. 『『Kosi tva』』nti? 『『Ahaṃ kumbhīlo』』ti . 『『Kimatthaṃ ettha nipannosī』』ti? 『『Tava hadayaṃ patthayamāno』』ti. Bodhisatto cintesi – 『『añño me gamanamaggo natthi, paṭiruddhaṃ vata me gamana』』nti. Tena vuttaṃ –

『『Pīḷito susumārena, gamanaṃ na labhāmahaṃ』』.

68.

『『Yamhokāse ahaṃ ṭhatvā, orā pāraṃ patāmahaṃ;

Tatthacchi sattuvadhako, kumbhīlo luddadassano』』ti.

Tattha 『『pīḷito susumārenā』』ti addhagāthāya vuttamevatthaṃ. 『『Yamhokāse』』ti gāthāya pākaṭaṃ karoti. Tattha yamhokāseti yasmiṃ nadīmajjhe ṭhitapiṭṭhipāsāṇasaṅkhāte padese ṭhatvā. Orāti dīpakasaṅkhātā oratīrā. Pāranti tadā mama vasanaṭṭhānabhūtaṃ nadiyā paratīraṃ. Patāmahanti uppatitvā patāmi ahaṃ. Tatthacchīti tasmiṃ piṭṭhipāsāṇappadese sattubhūto vadhako ekanteneva ghātako paccatthiko luddadassano ghorarūpo bhayānakadassano nisīdi.

Atha mahāsatto cintesi – 『『añño me gamanamaggo natthi, ajja mayā kumbhīlo vañcetabbo, evañhi ayañca mahatā pāpato mayā parimocito siyā, mayhañca jīvitaṃ laddha』』nti. So kumbhīlaṃ āha – 『『samma, kumbhīla, ahaṃ tuyhaṃ upari patissāmī』』ti. Kumbhīlo 『『vānarinda, papañcaṃ akatvā ito āgacchāhī』』ti āha. Mahāsatto 『『ahaṃ āgacchāmi, tvaṃ pana attano mukhaṃ vivaritvā maṃ tava santikaṃ āgatakāle gaṇhāhī』』ti avoca. Kumbhīlānañca mukhe vivaṭe akkhīni nimmīlanti. So taṃ kāraṇaṃ asallakkhento mukhaṃ vivari. Athassa akkhīni nimmīliṃsu. So mukhaṃ vivaritvā sabbaso nimmīlitakkhī hutvā nipajji. Mahāsatto tassa tathābhāvaṃ ñatvā dīpakato uppatito gantvā kumbhīlassa matthakaṃ akkamitvā tato uppatanto vijjulatā viya vijjotamāno paratīre aṭṭhāsi. Tena vuttaṃ –

69.

『『So maṃ asaṃsi ehīti, ahampemīti taṃ vadiṃ;

Tassa matthakamakkamma, parakūle patiṭṭhahi』』nti.

Tattha asaṃsīti abhāsi. Ahampemīti ahampi āgacchāmīti taṃ kathesiṃ.

Yasmā pana taṃ dīpakaṃ ambajambupanasādiphalarukkhasaṇḍamaṇḍitaṃ ramaṇīyaṃ nivāsayoggañca, 『『āgacchāmī』』ti pana paṭiññāya dinnattā saccaṃ anurakkhanto mahāsattopi 『『āgamissāmevā』』ti tathā akāsi. Tena vuttaṃ –

70.

『『Na tassa alikaṃ bhaṇitaṃ, yathā vācaṃ akāsaha』』nti.

Yasmā cetaṃ saccānurakkhaṇaṃ attano jīvitaṃ pariccajitvā kataṃ, tasmā āha –

『『Saccena me samo natthi, esā me saccapāramī』』ti.

Kumbhīlo pana taṃ acchariyaṃ disvā 『『iminā vānarindena atiaccherakaṃ kata』』nti cintetvā 『『bho vānarinda, imasmiṃ loke catūhi dhammehi samannāgato puggalo amitte abhibhavati, te sabbepi tuyhaṃ abbhantare atthi maññe』』ti āha –

『『Yassete caturo dhammā, vānarinda, yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī』』ti. (jā. 1.2.147);

Tattha yassāti yassa kassaci puggalassa. Eteti idāni vattabbe paccakkhato dasseti. Caturo dhammāti cattāro guṇā. Saccanti vacīsaccaṃ, 『『mama santikaṃ āgamissāmī』』ti vatvā musāvādaṃ akatvā āgato evāti etaṃ te vacīsaccaṃ. Dhammoti vicāraṇapaññā, 『『evaṃ kate idaṃ nāma bhavissatī』』ti pavattā te esā vicāraṇapaññā. Dhitīti abbocchinnaṃ vīriyaṃ vuccati, etampi te atthi. Cāgoti attapariccāgo, tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato, yaṃ panāhaṃ gaṇhituṃ nāsakkhiṃ, mayhamevesa doso . Diṭṭhanti paccāmittaṃ. So ativattatīti yassa puggalassa yathā tava evaṃ ete cattāro dhammā atthi, so yathā maṃ tvaṃ ajja atikkanto, tatheva attano paccāmittaṃ atikkamati abhibhavatīti.

Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasanaṭṭhānaṃ gato. Tadā kumbhīlo devadatto ahosi, tassa bhariyā ciñcamāṇavikā, kapirājā pana lokanātho.

Tassa idhāpi heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā udakassa pāsāṇassa ca pamāṇavavatthānena idāni pāsāṇo uccataro khāyatīti pariggaṇhanavasena pāsāṇassa upari susumārassa nipannabhāvajānanaṃ, pāsāṇena kathanāpadesena tassatthassa nicchayagamanaṃ, susumārassa upari akkamitvā sahasā paratīre patiṭṭhānavasena sīghakāritāya tassa mahatā pāpato parimocanaṃ, attano jīvitarakkhaṇaṃ, saccavācānurakkhaṇañcāti evamādayo guṇānubhāvā vibhāvetabbāti.

Kapirājacariyāvaṇṇanā niṭṭhitā.

  1. Saccatāpasacariyāvaṇṇanā

Aṭṭhame tāpaso saccasavhayoti saccasaddena avhātabbo saccanāmako tāpaso yadā yasmiṃ kāle homi, tadā. Saccena lokaṃ pālesinti attano avisaṃvādibhāvena sattalokaṃ jambudīpe tattha tattha sattanikāyaṃ pāpato nānāvidhā anatthato ca rakkhiṃ. Samaggaṃ janamakāsahanti tattha tattha kalahaviggahavivādāpannaṃ mahājanaṃ kalahe ādīnavaṃ dassetvā sāmaggiyaṃ ānisaṃsakathanena samaggaṃ avivadamānaṃ sammodamānaṃ ahamakāsiṃ.

Tadā hi bodhisatto bārāṇasiyaṃ aññatarasmiṃ brāhmaṇamahāsālakule nibbatti. Tassa 『『sacco』』ti nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhitvā nacirasseva sabbasippānaṃ nipphattiṃ patto. Ācariyena anuññāto bārāṇasiṃ paccāgantvā mātāpitaro vanditvā tehi abhinandiyamāno tesaṃ cittānurakkhaṇatthaṃ katipāhaṃ tesaṃ santike vasi. Atha naṃ mātāpitaro patirūpena dārena saṃyojetukāmā sabbaṃ vibhavajātaṃ ācikkhitvā gharāvāsena nimantesuṃ.

Mahāsatto nekkhammajjhāsayo attano nekkhammapāramiṃ paribrūhetukāmo gharāvāse ādīnavaṃ pabbajjāya ānisaṃsañca nānappakārato kathetvā mātāpitūnaṃ assumukhānaṃ rodamānānaṃ aparimāṇaṃ bhogakkhandhaṃ anantaṃ yasaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahānāgova ayasaṅkhalikaṃ gharabandhanaṃ chindanto nikkhamitvā himavantappadesaṃ pavisitvā isipabbajjaṃ pabbajitvā vanamūlaphalāphalehi yāpento nacirasseva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā jhānakīḷaṃ kīḷayamāno samāpattivihārena viharati.

So ekadivasaṃ dibbacakkhunā lokaṃ olokento addasa sakalajambudīpe manusse yebhuyyena pāṇātipātādidasaakusalakammapathapasute kāmanidānaṃ kāmādhikaraṇaṃ aññamaññaṃ vivādāpanne. Disvā evaṃ cintesi – 『『na kho pana metaṃ patirūpaṃ, yadidaṃ ime satte evaṃ pāpapasute vivādāpanne ca disvā ajjhupekkhaṇaṃ. Ahañhi 『satte saṃsārapaṅkato uddharitvā nibbānathale patiṭṭhapessāmī』ti mahāsambodhiyānaṃ paṭipanno, tasmā taṃ paṭiññaṃ avisaṃvādento yaṃnūnāhaṃ manussapathaṃ gantvā te te satte pāpato oramāpeyyaṃ, vivādañca nesaṃ vūpasameyya』』nti.

Evaṃ pana cintetvā mahāsatto mahākaruṇāya samussāhito santaṃ samāpattisukhaṃ pahāya iddhiyā tattha tattha gantvā tesaṃ cittānukūlaṃ dhammaṃ desento kalahaviggahavivādāpanne satte diṭṭhadhammikañca samparāyikañca virodhe ādīnavaṃ dassetvā aññamaññaṃ samagge sahite akāsi. Anekākāravokārañca pāpe ādīnavaṃ vibhāvento tato satte vivecetvā ekacce dasasu kusalakammapathadhammesu patiṭṭhāpesi. Ekacce pabbājetvā sīlasaṃvare indriyaguttiyaṃ satisampajaññe pavivekavāse jhānābhiññāsu ca yathārahaṃ patiṭṭhāpesi. Tena vuttaṃ –

71.

『『Punāparaṃ yadā homi, tāpaso saccasavhayo;

Saccena lokaṃ pālesiṃ, samaggaṃ janamakāsaha』』nti.

Idhāpi mahāpurisassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā guṇānubhāvā ca vibhāvetabbāti.

Saccatāpasacariyāvaṇṇanā niṭṭhitā.

  1. Vaṭṭapotakacariyāvaṇṇanā

  2. Navame magadhe vaṭṭapotakotiādīsu ayaṃ saṅkhepattho – magadharaṭṭhe aññatarasmiṃ araññappadese vaṭṭakayoniyaṃ nibbattitvā aṇḍakosaṃ padāletvā aciranikkhantatāya taruṇo maṃsapesibhūto, tato eva ajātapakkho vaṭṭakacchāpako yadā ahaṃ kulāvakeyeva homi.

73.Mukhatuṇḍakenāharitvāti mayhaṃ mātā attano mukhatuṇḍakena kālena kālaṃ gocaraṃ āharitvā maṃ poseti. Tassā phassena jīvāmīti parisedanatthañceva paribhāvanatthañca sammadeva kālena kālaṃ mamaṃ adhisayanavasena phusantiyā tassā mama mātuyā sarīrasamphassena jīvāmi viharāmi attabhāvaṃ pavattemi. Natthi me kāyikaṃ balanti mayhaṃ pana atitaruṇatāya kāyasannissitaṃ balaṃ natthi.

74.Saṃvacchareti saṃvacchare saṃvacchare. Gimhasamayeti gimhakāle. Sukkharukkhasākhānaṃ aññamaññaṃ saṅghaṭṭanasamuppannena agginā tasmiṃ padese davaḍāho padippati pajjalati, so tathā padīpito. Upagacchati amhākanti mayhaṃ mātāpitūnañcāti amhākaṃ vasanaṭṭhānappadesaṃ attano patiṭṭhānassa asuddhassāpi suddhabhāvakaraṇena pāvanato pāvakoti ca gatamagge indhanassa bhasmabhāvāvahanato kaṇhavattanīti ca laddhanāmo aggi vanarukkhagacche dahanto kālena kālaṃ upagacchati.

  1. Evaṃ upagamanato tadāpi saddāyantoti 『『dhamadhama』』iti evaṃ saddaṃ karonto, anuravadassanañhetaṃ dāvaggino. Mahāsikhīti pabbatakūṭasadisānaṃ indhanānaṃ vasena mahatiyo sikhā etassāti mahāsikhī. Anupubbena anukkamena taṃ araññappadesaṃ jhāpento dahanto aggi mama samīpaṭṭhānaṃ upāgami.

76.Aggivegabhayāti vegena āgacchato aggino bhayena bhītā. Tasitāti cittutrāsasamuṭṭhitena kāyassa chambhitattena ca utrāsā. Mātāpitāti mātāpitaro. Attānaṃ parimocayunti agginā anupaddutaṭṭhānagamanena attano sotthibhāvamakaṃsu. Mahāsatto hi tadā mahāgeṇḍukappamāṇo mahāsarīro ahosi. Taṃ mātāpitaro kenaci upāyena gahetvā gantuṃ asakkuṇantā attasinehena ca abhibhuyyamānā puttasinehaṃ chaḍḍetvā palāyiṃsu.

77.Pāde pakkhe pajahāmīti attano ubho pāde ubho pakkhe ca bhūmiyaṃ ākāse ca gamanasajje karonto pasāremi iriyāmi vāyamāmi. 『『Paṭīhāmī』』tipi pāṭho, vehāsagamanayogge kātuṃ īhāmīti attho. 『『Patīhāmī』』tipi paṭhanti. Tassattho – pāde pakkhe ca pati visuṃ īhāmi, gamanatthaṃ vāyamāmi, taṃ pana vāyāmakaraṇatthameva. Kasmā? Yasmā natthi me kāyikaṃ balaṃ. Sohaṃ agatiko tatthāti so ahaṃ evaṃbhūto pādapakkhavekallena gamanavirahito mātāpitūnaṃ apagamanena vā appaṭisaraṇo, tattha dāvaggiupaddute vane, tasmiṃ vā kulāvake ṭhitova evaṃ idāni vattabbākārena tadā cintesiṃ. Dutiyañcettha ahanti nipātamattaṃ daṭṭhabbaṃ.

78.

Idāni tadā attano cintitākāraṃ dassetuṃ 『『yesāha』』ntiādimāha;

Tattha yesāhaṃ upadhāveyyaṃ, bhīto tasitavedhitoti maraṇabhayena bhīto tato eva cittutrāsena tasito sarīrakampanena vedhito yesamahaṃ pakkhantaraṃ etarahi dāvaggiupadduto jaladuggaṃ viya maññamāno pavisituṃ upadhāveyyaṃ te mama mātāpitaro maṃ ekakaṃ eva ohāya jahitvā pakkantā. Kathaṃ me ajja kātaveti kathaṃ nu kho mayā ajja kātabbaṃ, paṭipajjitabbanti attho.

Evaṃ mahāsatto itikattabbatāsammūḷho hutvā ṭhito puna cintesi – 『『imasmiṃ loke sīlaguṇo nāma atthi, saccaguṇo nāma atthi, atīte pāramiyo pūretvā bodhitale nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā saccānudayakāruññakhantisamannāgatā sabbasattesu samappavattamettābhāvanā sabbaññubuddhā nāma atthi, tehi ca paṭividdho ekantaniyyānaguṇo dhammo atthi, mayi cāpi ekaṃ saccaṃ atthi. Saṃvijjamāno eko sabhāvadhammo paññāyati, tasmā atītabuddhe ceva tehi paṭividdhaguṇe ca āvajjetvā mayi vijjamānaṃ saccaṃ sabhāvadhammaṃ gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano ceva idha vāsīnaṃ sesapāṇīnañca sotthibhāvaṃ kātuṃ vaṭṭatī』』ti. Evaṃ pana cintetvā mahāsatto attano ānubhāve ṭhatvā yathācintitaṃ paṭipajji. Tena vuttaṃ –

79.

『『Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

Tena saccena kāhāmi, saccakiriyamuttamaṃ.

80.

『『Āvajjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabalamavassāya, saccakiriyamakāsaha』』nti.

  1. Tattha mahāsatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjetvā attani vijjamānaṃ saccasabhāvaṃ ārabbha yaṃ gāthaṃ vatvā tadā saccakiriyamakāsi, taṃ dassetuṃ 『『santi pakkhā』』tiādi vuttaṃ.

Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi upalabbhanti, no ca kho sakkā etehi uppatituṃ ākāsena gantunti apatanā. Santi pādā avañcanāti pādāpi me atthi, tehi pana vañcituṃ padavāragamanena gantuṃ na sakkāti avañcanā. Mātāpitā ca nikkhantāti ye maṃ aññattha neyyuṃ, tepi maraṇabhayena mama mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi jātova vediyati, dhūmajāluṭṭhānena paññāyati, tasmā 『『jātavedo』』ti vuccati. Paṭikkamāti paṭigaccha nivattāti jātavedaṃ āṇāpeti.

Iti mahāsatto 『『sace mayhaṃ pakkhānaṃ atthibhāvo, te ca pasāretvā ākāse apatanabhāvo, pādānaṃ atthibhāvo, te ca ukkhipitvā avañcanabhāvo, mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetvā palātabhāvo ca saccasabhāvabhūto eva, jātaveda, etena saccena tvaṃ ito paṭikkamā』』ti kulāvake nipannova saccakiriyaṃ akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami. Paṭikkamanto ca na jhāyamānova araññaṃ gato, udake pana opilāpitaukkā viya tattheva nibbāyi. Tena vuttaṃ –

82.

『『Saha sacce kate mayhaṃ, mahāpajjalito sikhī;

Vajjesi soḷasakarīsāni, udakaṃ patvā yathā sikhī』』ti.

Sā panesā bodhisattassa vaṭṭakayoniyaṃ tasmiṃ samaye buddhaguṇānaṃ āvajjanapubbikā saccakiriyā anaññasādhāraṇāti āha 『『saccena me samo natthi, esā me saccapāramī』』ti. Teneva hi tassa ṭhānassa sakalepi imasmiṃ kappe agginā anabhibhavanīyattā taṃ kappaṭṭhiyapāṭihāriyaṃ nāma jātaṃ.

Evaṃ mahāsatto saccakiriyavasena attano tattha vāsīnaṃ sattānañca sotthiṃ katvā jīvitapariyosāne yathākammaṃ gato.

Tadā mātāpitaro etarahi mātāpitaro ahesuṃ, vaṭṭakarājā pana lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyopi yathārahaṃ niddhāretabbā. Tathā dāvaggimhi tathā bheravākārena avattharitvā āgacchante tasmiṃ vaye ekako hutvāpi sāradaṃ anāpajjitvā saccādidhammaguṇe buddhaguṇe ca anussaritvā attano eva ānubhāvaṃ nissāya saccakiriyāya tattha vāsīnampi sattānaṃ sotthibhāvāpādanādayo ānubhāvā vibhāvetabbā.

Vaṭṭapotakacariyāvaṇṇanā niṭṭhitā.

  1. Maccharājacariyāvaṇṇanā

  2. Dasame yadā homi, maccharājā mahāsareti atīte macchayoniyaṃ nibbattitvā kosalaraṭṭhe sāvatthiyaṃ jetavane pokkharaṇiṭṭhāne valligahanaparikkhitte ekasmiṃ mahāsare macchānaṃ catūhi saṅgahavatthūhi rañjanato yadā ahaṃ rājā homi, macchagaṇaparivuto tattha paṭivasāmi tadā. Uṇheti uṇhakāle gimhasamaye. Sūriyasantāpeti ādiccasantāpena. Sare udaka khīyathāti tasmiṃ sare udakaṃ khīyittha chijjittha. Tasmiñhi raṭṭhe tadā devo na vassi, sassāni milāyiṃsu, vāpiādīsu udakaṃ parikkhayaṃ pariyādānaṃ agamāsi, macchakacchapā kalalagahanaṃ pavisiṃsu. Tasmimpi sare macchā kaddamagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu.

84.Tatoti tato udakaparikkhayato aparabhāge. Kulalasenakāti kulalāceva senā ca. Bhakkhayanti divārattiṃ, macche upanisīdiyāti tattha tattha kalalapiṭṭhe upanisīditvā kalalagahanaṃ pavisitvā nipanne macche kākā vā itare vā divā ceva rattiñca kaṇayaggasadisehi tuṇḍehi koṭṭetvā koṭṭetvā nīharitvā vipphandamāne bhakkhayanti.

  1. Atha mahāsatto macchānaṃ taṃ byasanaṃ disvā mahākaruṇāya samussāhitahadayo 『『ṭhapetvā maṃ ime mama ñātake imasmā dukkhā mocetuṃ samattho nāma añño natthi, kena nu kho ahaṃ upāyena te ito dukkhato moceyya』』nti cintento 『『yaṃnūnāhaṃ pubbakehi mahesīhi āciṇṇasamāciṇṇaṃ mayi ca saṃvijjamānaṃ saccadhammaṃ nissāya saccakiriyaṃ katvā devaṃ vassāpetvā mama ñātisaṅghassa jīvitadānaṃ dadeyyaṃ, tena ca sakalassāpi āhārūpajīvino sattalokassa mahāupakāro sampādito mayā』』ti nicchayaṃ katvā devaṃ vassāpetuṃ saccakiriyaṃ akāsi. Tena vuttaṃ 『『evaṃ cintesaha』』ntiādi.

Tattha saha ñātīhi pīḷitoti mayhaṃ ñātīhi saddhiṃ tena udakaparikkhayena pīḷito. Sahāti vā nipātamattaṃ. Mahākāruṇikatāya tena byasanena dukkhitehi ñātīhi kāraṇabhūtehi pīḷito, ñātisaṅghadukkhadukkhitoti attho.

86.Dhammatthanti dhammabhūtaṃ atthaṃ, dhammato vā anapetaṃ atthaṃ. Kiṃ taṃ? Saccaṃ. Addasapassayanti mayhaṃ ñātīnañca apassayaṃ addasaṃ. Atikkhayanti mahāvināsaṃ.

87.Saddhammanti sataṃ sādhūnaṃ buddhādīnaṃ ekassāpi pāṇino ahiṃsanasaṅkhātaṃ dhammaṃ. Anussaritvā. Paramatthaṃ vicintayanti taṃ kho pana paramatthaṃ saccaṃ aviparītasabhāvaṃ katvā cintayanto. Yaṃ loke dhuvasassatanti yadetaṃ buddhapaccekabuddhasāvakānaṃ ekassāpi pāṇino ahiṃsanaṃ, taṃ sabbakālaṃ tathabhāvena dhuvaṃ sassataṃ vicintayaṃ saccakiriyaṃ akāsinti sambandho.

  1. Idāni taṃ dhammaṃ mahāsatto attani vijjamānaṃ gahetvā saccavacanaṃ payojetukāmo kālavaṇṇaṃ kaddamaṃ dvidhā viyūhitvā añjanarukkhasāraghaṭikavaṇṇamahāsarīro sudhotalohitakamaṇisadisāni akkhīni ummīletvā ākāsaṃ ullokento 『『yato sarāmi attāna』』nti gāthamāha.

Tattha yato sarāmi attānanti yato paṭṭhāya ahaṃ attabhāvasaṅkhātaṃ attānaṃ sarāmi anussarāmi. Yato pattosmi viññutanti yato paṭṭhāya tāsu tāsu itikattabbatāsu viññutaṃ vijānanabhāvaṃ pattosmi, uddhaṃ ārohanavasena ito yāva mayhaṃ kāyavacīkammānaṃ anussaraṇasamatthatā viññutappatti eva, etthantare samānajātikānaṃ khādanaṭṭhāne nibbattopi taṇḍulakaṇappamāṇampi macchaṃ mayā na khāditapubbaṃ, aññampi kañci pāṇaṃ sañcicca hiṃsitaṃ bādhitaṃ nābhijānāmi, pageva jīvitā voropitaṃ.

89.Etena saccavajjenāti 『『yadetaṃ mayā kassaci pāṇassa ahiṃsanaṃ vuttaṃ, sace etaṃ saccaṃ tathaṃ aviparītaṃ, etena saccavacanena pajjunno megho abhivassatu, ñātisaṅghaṃ me dukkhā pamocetū』』ti vatvā puna attano paricārikaceṭakaṃ āṇāpento viya pajjunnaṃ devarājānaṃ ālapanto 『『abhitthanayā』』ti gāthamāha.

Tattha abhitthanaya pajjunnāti pajjunno vuccati megho, ayaṃ pana meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati. Ayaṃ hissa adhippāyo – devo nāma anabhitthanayanto vijjulatā anicchārento pavassantopi na sobhati, tasmā tvaṃ abhitthanayanto vijjulatā nicchārento vassāpehīti. Nidhiṃ kākassa nāsayāti kākā kalalaṃ pavisitvā ṭhite macche tuṇḍena koṭṭetvā nīharitvā khādanti , tasmā tesaṃ antokalale macchā 『『nidhī』』ti vuccanti. Taṃ kākasaṅghassa nidhiṃ devaṃ vassāpento udakena paṭicchādetvā nāsehi. Kākaṃ sokāya randhehīti kākasaṅgho imasmiṃ mahāsare udakena puṇṇe macche alabhamāno socissati, taṃ kākagaṇaṃ tvaṃ imaṃ kaddamaṃ pūrento sokāya randhehi, sokassatthāya pana vassāpayatha, yathā antonijjhānalakkhaṇaṃ sokaṃ pāpuṇāti, evaṃ karohīti attho. Macche sokā pamocayāti mama ñātake sabbeva macche imamhā maraṇasokā pamocehi. 『『Mañca sokā pamocayā』』ti (jā. 1.1.75) jātake paṭhanti. Tattha ca-kāro sampiṇḍanattho, mañca mama ñātake cāti sabbeva maraṇasokā pamocehi (jā. aṭṭha. 1.1.75). Macchānañhi anudakabhāvena paccatthikānaṃ ghāsabhāvaṃ gacchāmāti mahāmaraṇasoko, mahāsattassa pana tesaṃ anayabyasanaṃ paṭicca karuṇāyato karuṇāpatirūpamukhena sokasambhavo veditabbo.

Evaṃ bodhisatto attano paricārikaceṭakaṃ āṇāpento viya pajjunnaṃ ālapitvā sakale kosalaraṭṭhe mahāvassaṃ vassāpesi. Mahāsattassa hi sīlatejena saccakiriyāya samakālameva sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So 『『kiṃ nu kho』』ti āvajjento taṃ kāraṇaṃ ñatvā vassavalāhakadevarājānaṃ pakkosāpetvā 『『tāta, mahāpuriso maccharājā ñātīnaṃ maraṇasokena vassāpanaṃ icchati, sakalaṃ kosalaraṭṭhaṃ ekameghaṃ katvā vassāpehī』』ti āha.

So 『『sādhū』』ti sampaṭicchitvā ekaṃ valāhakaṃ nivāsetvā ekaṃ pārupitvā meghagītaṃ gāyanto pācīnalokadhātuabhimukho pakkhandi. Pācīnadisābhāge khalamaṇḍalamattaṃ ekaṃ meghamaṇḍalaṃ uṭṭhāya satapaṭalaṃ sahassapaṭalaṃ hutvā abhitthanayantaṃ vijjulatā nicchārentaṃ adhomukhaṭhapitaudakakumbhākārena vissandamānaṃ sakalaṃ kosalaraṭṭhaṃ mahoghena ajjhotthari. Devo acchinnadhāraṃ vassanto muhutteneva taṃ mahāsaraṃ pūresi. Macchā maraṇabhayato mucciṃsu. Kākādayo apatiṭṭhā ahesuṃ. Na kevalaṃ macchā eva, manussāpi vividhasassāni sampādentā catuppadādayopīti sabbepi vassūpajīvino kāyikacetasikadukkhato mucciṃsu. Tena vuttaṃ –

90.

『『Saha kate saccavare, pajjunno abhigajjiya;

Thalaṃ ninnañca pūrento, khaṇena abhivassathā』』ti.

Tattha khaṇena abhivassathāti adandhāyitvā saccakiriyakhaṇeneva abhivassi.

91.Katvā vīriyamuttamanti deve avassante kiṃ kātabbanti kosajjaṃ anāpajjitvā ñātatthacariyāsampādanamukhena mahato sattanikāyassa hitasukhanipphādanaṃ uttamaṃ vīriyaṃ katvā. Saccatejabalassito mama saccānubhāvabalasannissito hutvā tadā mahāmeghaṃ vassāpesiṃ. Yasmā cetadevaṃ, tasmā 『『saccena me samo natthi, esā me saccapāramī』』ti mahāmaccharājakāle attano saccapāramiyā anaññasādhāraṇabhāvaṃ dassesi dhammarājā.

Evaṃ mahāsatto mahākaruṇāya samussāhitahadayo sakalaraṭṭhe mahāvassaṃ vassāpanavasena mahājanaṃ maraṇadukkhato mocetvā jīvitapariyosāne yathākammaṃ gato.

Tadā pajjunno ānandatthero ahosi, macchagaṇā buddhaparisā, maccharājā lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā attano samānajātikānaṃ khādanaṭṭhāne macchayoniyaṃ nibbattitvā taṇḍulakaṇamattampi macchaṃ ādiṃ katvā kassacipi pāṇino akhādanaṃ, tiṭṭhatu khādanaṃ ekasattassapi aviheṭhanaṃ, tathā saccakaraṇena devassa vassāpanaṃ, udake parikkhīṇe kalalagahane nimujjanavasena attanā anubhavamānaṃ dukkhaṃ vīrabhāvena agaṇetvā ñātisaṅghasseva taṃ dukkhaṃ attano hadaye katvā asahantassa sabbabhāvena karuṇāyanā, tathā ca paṭipattīti evamādayo guṇānubhāvā vibhāvetabbāti.

Maccharājacariyāvaṇṇanā niṭṭhitā.

  1. Kaṇhadīpāyanacariyāvaṇṇanā

  2. Ekādasame kaṇhadīpāyano isīti evaṃnāmako tāpaso. Bodhisatto hi tadā dīpāyano nāma attano sahāyaṃ maṇḍabyatāpasaṃ sūle uttāsitaṃ upasaṅkamitvā tassa sīlaguṇena taṃ avijahanto tiyāmarattiṃ sūlaṃ nissāya ṭhito tassa sarīrato paggharitvā patitapatitehi lohitabindūhi sukkhehi kāḷavaṇṇasarīratāya 『『kaṇhadīpāyano』』ti pākaṭo ahosi. Paropaññāsavassānīti sādhikāni paññāsavassāni, accantasaṃyoge upayogavacanaṃ. Anabhirato cariṃahanti pantasenāsanesu ceva adhikusaladhammesu ca anabhirativāsaṃ vasanto ahaṃ brahmacariyaṃ acariṃ. Pabbajitvā sattāhameva hi tadā mahāsatto abhirato brahmacariyaṃ cari. Tato paraṃ anabhirativāsaṃ vasi.

Kasmā pana mahāpuriso anekasatasahassesu attabhāvesu nekkhammajjhāsayo brahmacariyavāsaṃ abhiramitvā idha taṃ nābhirami? Puthujjanabhāvassa cañcalabhāvato. Kasmā ca puna na agāraṃ ajjhāvasīti? Paṭhamaṃ nekkhammajjhāsayena kāmesu dosaṃ disvā pabbaji. Athassa ayonisomanasikārena anabhirati uppajji. So taṃ vinodetumasakkontopi kammañca phalañca saddahitvā tāva mahantaṃ vibhavaṃ pahāya agārasmā nikkhamanto yaṃ pajahi, puna tadatthameva nivatto, 『『eḷamūgo capalo vatāyaṃ kaṇhadīpāyano』』ti imaṃ apavādaṃ jigucchanto attano hirottappabhedabhayena. Api ca pabbajjāpuññaṃ nāmetaṃ viññūhi buddhādīhi pasatthaṃ, tehi ca anuṭṭhitaṃ, tasmāpi sahāpi dukkhena sahāpi domanassena assumukho rodamānopi brahmacariyavāsaṃ vasi, na taṃ vissajjesi. Vuttañcetaṃ –

『『Saddhāya nikkhamma puna nivatto, so eḷamūgo capalo vatāyaṃ;

Etassa vādassa jigucchamāno, akāmako carāmi brahmacariyaṃ;

Viññuppasatthañca satañca ṭhānaṃ, evampahaṃ puññakaro bhavāmī』』ti. (jā. 1.10.66);

93.Nakoci etaṃ jānātīti etaṃ mama anabhiratimanaṃ brahmacariyavāse abhirativirahitacittaṃ koci manussabhūto na jānāti. Kasmā? Ahañhi kassaci nācikkhiṃ mama mānase citte arati carati pavattatīti kassacipi na kathesiṃ, tasmā na koci manussabhūto etaṃ jānātīti.

94.

『『Sabrahmacārī maṇḍabyo, sahāyo me mahāisi;

Pubbakammasamāyutto, sūlamāropanaṃ labhi.

.

Sabrahmacārīti tāpasapabbajjāya samānasikkhatāya sabrahmacārī. Maṇḍabyoti evaṃnāmako. Sahāyoti gihikāle pabbajitakāle ca daḷhamittatāya piyasahāyo. Mahāisīti mahānubhāvo isi. Pubbakammasamāyutto, sūlamāropanaṃ labhīti katokāsena attano pubbakammena yutto sūlāropanaṃ labhi, sūlaṃ uttāsitoti.

Tatrāyaṃ anupubbikathā – atīte vaṃsaraṭṭhe kosambiyaṃ kosambiko nāma rājā rajjaṃ kāresi. Tadā bodhisatto aññatarasmiṃ nigame asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti, nāmena dīpāyano nāma. Tādisasseva brāhmaṇamahāsālassa putto brāhmaṇakumāro tassa piyasahāyo ahosi, nāmena maṇḍabyo nāma. Te ubhopi aparabhāge mātāpitūnaṃ accayena kāmesu dosaṃ disvā mahādānaṃ pavattetvā kāme pahāya ñātimittaparijanassa rodantassa paridevantassa nikkhamitvā himavantappadese assamaṃ katvā pabbajitvā uñchācariyāya vanamūlaphalāhārena yāpento paropaṇṇāsavassāni vasiṃsu, kāmacchandaṃ vikkhambhetuṃ nāsakkhiṃsu, te jhānamattampi na nibbattesuṃ.

Te loṇambilasevanatthāya janapadacārikaṃ carantā kāsiraṭṭhaṃ sampāpuṇiṃsu. Tatrekasmiṃ nigame dīpāyanassa gihisahāyo maṇḍabyo nāma paṭivasati. Te ubhopi tassa santikaṃ upasaṅkamiṃsu. So te disvā attamano paṇṇasālaṃ kāretvā catūhi paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni vasitvā taṃ āpucchitvā cārikaṃ carantā bārāṇasisamīpe atimuttakasusāne vasiṃsu. Tattha dīpāyano yathābhirantaṃ viharitvā puna tasmiṃ nigame maṇḍabyassa attano sahāyassa santikaṃ gato. Maṇḍabyatāpaso tattheva vasi.

Athekadivasaṃ eko coro antonagare corikaṃ katvā dhanasāraṃ ādāya nikkhanto paṭibuddhehi gehasāmikehi nagarārakkhakamanussehi ca anubaddho niddhamanena nikkhamitvā vegena susānaṃ pavisitvā tāpasassa paṇṇasāladvāre bhaṇḍikaṃ chaḍḍetvā palāyi. Manussā bhaṇḍikaṃ disvā 『『are duṭṭhajaṭila, rattiṃ, corikaṃ katvā divā tāpasavesena carasī』』ti tajjetvā pothetvā taṃ ādāya rañño dassayiṃsu. Rājā anupaparikkhitvāva 『『sūle uttāsethā』』ti āha. Taṃ susānaṃ netvā khadirasūle āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati. Tato nimbasūlaṃ āhariṃsu, tampi na pavisati. Tato ayasūlaṃ āhariṃsu, tampi na pavisati. Tāpaso 『『kiṃ nu kho me pubbakamma』』nti cintesi. Tassa jātissarañāṇaṃ uppajji. Tena pubbakammaṃ addasa – so kira purimattabhāve vaḍḍhakīputto hutvā pitu rukkhatacchanaṭṭhānaṃ gantvā ekaṃ makkhikaṃ gahetvā koviḷārasakalikāya sūlena viya vijjhi. Tassa taṃ pāpaṃ imasmiṃ ṭhāne okāsaṃ labhi. So 『『na sakkā ito pāpato muccitu』』nti ñatvā rājapurise āha – 『『sace maṃ sūle uttāsetukāmattha, koviḷārasūlaṃ āharathā』』ti. Te tathā katvā taṃ sūle uttāsetvā ārakkhaṃ datvā pakkamiṃsu.

Tadā kaṇhadīpāyano 『『ciradiṭṭho me sahāyo』』ti maṇḍabyassa santikaṃ āgacchanto taṃ pavattiṃ sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito 『『kiṃ, samma, kārakosī』』ti pucchitvā 『『akārakomhī』』ti vutte 『『attano manopadosaṃ rakkhituṃ sakkhi na sakkhī』』ti pucchi. 『『Samma, yehi ahaṃ gahito, neva tesaṃ na rañño upari mayhaṃ manopadoso atthī』』ti. 『『Evaṃ sante tādisassa sīlavato chāyā mayhaṃ sukhā』』ti vatvā kaṇhadīpāyano sūlaṃ nissāya nisīdi. Ārakkhakapurisā taṃ pavattiṃ rañño ārocesuṃ. Rājā 『『anisāmetvā me kata』』nti vegena tattha gantvā 『『kasmā, bhante, tvaṃ sūlaṃ nissāya nisinnosī』』ti dīpāyanaṃ pucchi. 『『Mahārāja, imaṃ tāpasaṃ rakkhanto nisinnosmī』』ti. 『『Kiṃ pana tvaṃ imassa kārakabhāvaṃ ñatvā evaṃ karosī』』ti. So kammassa avisodhitabhāvaṃ ācikkhi. Athassa dīpāyano 『『raññā nāma nisammakārinā bhavitabbaṃ.

『『Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhū』』ti. (jā. 1.4.127; 1.5.4; 1.10.153; 1.15.229) –

Ādīni vatvā dhammaṃ desesi.

Rājā maṇḍabyatāpasassa niddosabhāvaṃ ñatvā 『『sūlaṃ harathā』』ti āṇāpesi. Sūlaṃ harantā harituṃ nāsakkhiṃsu. Maṇḍabyo āha – 『『mahārāja, ahaṃ pubbe katakammadosena evarūpaṃ ayasaṃ patto, mama sarīrato sūlaṃ harituṃ na sakkā, sacepi mayhaṃ jīvitaṃ dātukāmo, kakacena imaṃ sūlaṃ cammasamaṃ katvā chindāpehī』』ti. Rājā tathā kāresi. Sūlaṃ antoyeva ahosi, na kañci pīḷaṃ janesi. Tadā kira sukhumaṃ sakalikahīraṃ gahetvā makkhikāya vaccamaggaṃ pavesesi, taṃ tassa anto eva ahosi. So tena kāraṇena amaritvā, attano āyukkhayeneva mari, tasmā ayampi na matoti. Rājā tāpase vanditvā khamāpetvā ubhopi uyyāneyeva vasāpento paṭijaggi. Tato paṭṭhāya so āṇimaṇḍabyo nāma jāto. So rājānaṃ upanissāya tattheva vasi. Dīpāyano pana tassa vaṇaṃ phāsukaṃ karitvā attano gihisahāyamaṇḍabyena kāritaṃ paṇṇasālameva gato. Tena vuttaṃ –

95.

『『Tamahaṃ upaṭṭhahitvāna, ārogyamanupāpayiṃ;

Āpucchitvāna āgañchiṃ, yaṃ mayhaṃ sakamassama』』nti.

Tattha āpucchitvānāti mayhaṃ sahāyaṃ maṇḍabyatāpasaṃ āpucchitvā. Yaṃ mayhaṃ sakamassamanti yaṃ taṃ mayhaṃ gihisahāyena maṇḍabyabrāhmaṇena kāritaṃ sakaṃ mama santakaṃ assamapadaṃ paṇṇasālā, taṃ upāgañchiṃ.

  1. Taṃ pana paṇṇasālaṃ pavisantaṃ disvā sahāyassa ārocesuṃ. So sutvāva tuṭṭhacitto saputtadāro bahugandhamālaphāṇitādīni ādāya paṇṇasālaṃ gantvā dīpāyanaṃ vanditvā pāde dhovitvā pānakaṃ pāyetvā āṇimaṇḍabyassa pavattiṃ suṇanto nisīdi. Athassa putto yaññadattakumāro nāma caṅkamanakoṭiyaṃ geṇḍukena kīḷi. Tattha cekasmiṃ vammike āsiviso vasati. Kumārena bhūmiyaṃ pahatageṇḍuko gantvā vammikabile āsivisassa matthake pati. Kumāro ajānanto bile hatthaṃ pavesesi.

Atha naṃ kuddho āsiviso hatthe ḍaṃsi. So visavegena mucchito tattheva pati. Athassa mātāpitaro sappena daṭṭhabhāvaṃ ñatvā kumāraṃ ukkhipitvā tāpasassa pādamūle nipajjāpetvā 『『bhante, osadhena vā mantena vā puttakaṃ no nīrogaṃ karothā』』ti āhaṃsu. So 『『ahaṃ osadhaṃ na jānāmi, nāhaṃ vejjakammaṃ karissāmi, pabbajitomhī』』ti. 『『Tena hi, bhante, imasmiṃ kumārake mettaṃ katvā saccakiriyaṃ karothā』』ti. Tāpaso 『『sādhu saccakiriyaṃ karissāmī』』ti vatvā yaññadattassa sīse hatthaṃ ṭhapetvā saccakiriyaṃ akāsi. Tena vuttaṃ 『『sahāyo brāhmaṇo mayha』』ntiādi.

Tattha āgañchuṃ pāhunāgatanti atithiabhigamanaṃ abhigamiṃsu.

97.Vaṭṭamanukkhipanti khipanavaṭṭasaṇṭhānatāya 『『vaṭṭa』』nti laddhanāmaṃ geṇḍukaṃ anukkhipanto, geṇḍukakīḷaṃ kīḷantoti attho. Āsivisamakopayīti bhūmiyaṃ paṭihato hutvā vammikabilagatena geṇḍukena tattha ṭhitaṃ kaṇhasappaṃ sīse paharitvā rosesi.

98.Vaṭṭagataṃ maggaṃ, anvesantoti tena vaṭṭena gataṃ maggaṃ gavesanto. Āsivisassa hatthena, uttamaṅgaṃ parāmasīti vammikabilaṃ pavesitena attano hatthena āsīvisassa sīsaṃ phusi.

99.Visabalassitoti visabalanissito attano visavegaṃ nissāya uppajjanakasappo. Aḍaṃsi dārakaṃ khaṇeti tasmiṃ parāmasitakkhaṇe eva taṃ brāhmaṇakumāraṃ ḍaṃsi.

100.Sahadaṭṭhoti ḍaṃsena saheva, daṭṭhasamakālameva. Āsivisenāti ghoravisena. Tenāti tena dārakassa visavegena mucchitassa bhūmiyaṃ patanena ahaṃ dukkhito ahosiṃ. Mama vāhasi taṃ dukkhanti taṃ dārakassa mātāpitūnañca dukkhaṃ mama vāhasi, mayhaṃ sarīre viya mama karuṇāya vāhesi.

101.Tyāhanti te tassa dārakassa mātāpitaro ahaṃ 『『mā socatha, mā paridevathā』』tiādinā nayena samassāsetvā. Sokasalliteti sokasallavante. Agganti seṭṭhaṃ tato eva varaṃ uttamaṃ saccakiriyaṃ akāsiṃ.

  1. Idāni taṃ saccakiriyaṃ sarūpena dassetuṃ 『『sattāhamevā』』ti gāthamāha.

Tattha sattāhamevāti pabbajitadivasato paṭṭhāya satta ahāni eva. Pasannacittoti kammaphalasaddhāya pasannamānaso. Puññatthikoti puññena atthiko, dhammacchandayutto. Athāparaṃ yaṃ caritanti atha tasmā sattāhā uttari yaṃ mama brahmacariyacaraṇaṃ.

103.Akāmakovāhīti pabbajjaṃ anicchanto eva. Etena saccena suvatthi hotūti sace atirekapaññāsavassāni anabhirativāsaṃ vasantena mayā kassaci ajānāpitabhāvo sacco, etena saccena yaññadattakumārassa sotthi hotu, jīvitaṃ paṭilabhatūti.

Evaṃ pana mahāsattena saccakiriyāya katāya yaññadattassa sarīrato visaṃ bhassitvā pathaviṃ pāvisi. Kumāro akkhīni ummīletvā mātāpitaro oloketvā 『『amma, tātā』』ti vatvā vuṭṭhāsi. Tena vuttaṃ –

104.

『『Saha sacce kate mayhaṃ, visavegena vedhito;

Abujjhitvāna vuṭṭhāsi, arogo cāsi māṇavo』』ti.

Tassattho – mama saccakaraṇena saha samānakālameva tato pubbe visavegena vedhito kampito visaññibhāvena abujjhitvā ṭhito vigatavisattā paṭiladdhasañño sahasā vuṭṭhāsi. So māṇavo kumāro visavegābhāvena arogo ca ahosīti.

Idāni satthā tassā attano saccakiriyāya paramatthapāramibhāvaṃ dassento 『『saccena me samo natthi, esā me saccapāramī』』ti āha. Taṃ uttānatthameva . Jātakaṭṭhakathāyaṃ (jā. aṭṭha. 4.10.62) pana 『『mahāsattassa saccakiriyāya kumārassa thanappadesato uddhaṃ visaṃ bhassitvā vigataṃ. Dārakassa pitu saccakiriyāya kaṭito uddhaṃ, mātu saccakiriyāya avasiṭṭhasarīrato visaṃ bhassitvā vigata』』nti āgataṃ. Tathā hi vuttaṃ –

『『Yasmā dānaṃ nābhinandiṃ kadāci, disvānahaṃ atithiṃ vāsakāle;

Na cāpi me appiyataṃ aveduṃ, bahussutā samaṇabrāhmaṇā ca;

Akāmako vāpi ahaṃ dadāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto.

『『Āsīviso tāta pahūtatejo, yo taṃ adaṃsī patarā udicca;

Tasmiñca me appiyatāya ajja, pitari ca te natthi koci viseso;

Etena saccena suvatthi hotu, hataṃ visaṃ jīvatu yaññadatto』』ti.

Tattha vāsakāleti vasanatthāya gehaṃ āgatakāle. Na cāpime appiyataṃ avedunti bahussutāpi samaṇabrāhmaṇā ayaṃ neva dānaṃ abhinandati, na amheti imaṃ mama appiyabhāvaṃ neva jāniṃsu. Ahañhi te piyacakkhūhiyeva olokemīti dīpeti. Etena saccenāti sace ahaṃ dadamānopi vipākaṃ asaddahitvā attano anicchāya demi, anicchabhāvañca me pare na jānanti, etena saccena suvatthi hotūti attho. Itaragāthāya, tātāti puttaṃ ālapati. Pahūtatejoti balavaviso. Patarāti padarā, ayameva vā pāṭho. Udiccāti uddhaṃ gantvā, vammikabilato uṭṭhahitvāti attho. Idaṃ vuttaṃ hoti – tāta yaññadatta, tasmiñca āsivise tava ca pitari appiyabhāvena mayhaṃ koci viseso natthi, tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā na koci jānāpitapubbo, sace etaṃ saccaṃ, etena saccena suvatthi hotūti.

Evaṃ bodhisatto kumāre aroge jāte tassa pitaraṃ 『『dānaṃ dadantena nāma kammañca phalañca saddahitvā dātabba』』nti kammaphalasaddhāya nivesetvā sayaṃ anabhiratiṃ vinodetvā jhānābhiññāyo uppādetvā āyupariyosāne brahmalokaparāyano ahosi.

Tadā maṇḍabyo ānandatthero ahosi, tassa bhariyā visākhā, putto rāhulatthero, āṇimaṇḍabyo sāriputtatthero, kaṇhadīpāyano lokanātho.

Tassa idha pāḷiyā āruḷhā saccapāramī, sesā ca pāramiyo heṭṭhā vuttanayeneva niddhāretabbā. Tathā anavasesamahābhogapariccāgādayo guṇānubhāvā vibhāvetabbāti.

Kaṇhadīpāyanacariyāvaṇṇanā niṭṭhitā.

  1. Mahāsutasomacariyāvaṇṇanā

  2. Dvādasame sutasomo mahīpatīti evaṃnāmo khattiyo. Mahāsatto hi tadā kururaṭṭhe indapatthanagare korabyassa rañño aggamahesiyā kucchimhi nibbatti. Taṃ sutavittatāya candasamānasommavaravaṇṇatāya ca 『『sutasomo』』ti sañjāniṃsu. Taṃ vayappattaṃ sabbasippanipphattippattaṃ mātāpitaro rajje abhisiñciṃsu. Gahito porisādenāti purisānaṃ manussānaṃ adanato khādanato 『『porisādo』』ti laddhanāmena bārāṇasiraññā devatābalikammatthaṃ gahito.

Bārāṇasirājā hi tadā maṃsaṃ vinā abhuñjanto aññaṃ maṃsaṃ alabhantena bhattakārakena manussamaṃsaṃ khādāpito rasataṇhāya baddho hutvā manusse ghātetvā manussamaṃsaṃ khādanto 『『porisādo』』ti laddhanāmo amaccapārisajjappamukhehi nāgarehi negamajānapadehi ca ussāhitena kāḷahatthinā nāma attano senāpatinā 『『deva, yadi rajjena atthiko manussamaṃsakhādanato viramāhī』』ti vutto 『『rajjaṃ pajahantopi manussamaṃsakhādanato na oramissāmī』』ti vatvā tehi raṭṭhā pabbājito araññaṃ pavisitvā ekasmiṃ nigrodharukkhamūle vasanto khāṇuppahārena pāde jātassa vaṇassa phāsubhāvāya 『『sakalajambudīpe ekasatakhattiyānaṃ galalohitena balikammaṃ karissāmī』』ti devatāya āyācanaṃ katvā sattāhaṃ anāhāratāya vaṇe phāsuke jāte 『『devatānubhāvena me sotthi ahosī』』ti saññāya 『『devatāya balikammatthaṃ rājāno ānessāmī』』ti gacchanto atītabhave sahāyabhūtena yakkhena samāgantvā tena dinnamantabalena adhikatarathāmajavaparakkamasasampanno hutvā sattāhabbhantareyeva satarājāno ānetvā attano vasananigrodharukkhe olambetvā balikammakaraṇasajjo ahosi.

Atha tasmiṃ rukkhe adhivatthā devatā taṃ balikammaṃ anicchantī 『『upāyena naṃ nisedhessāmī』』ti pabbajitarūpena tassa attānaṃ dassetvā tena anubaddho tiyojanaṃ gantvā puna attano dibbarūpameva dassetvā 『『tvaṃ musāvādī tayā 『sakalajambudīpe rājāno ānetvā balikammaṃ karissāmī』ti paṭissutaṃ. Idāni ye vā te vā dubbalarājāno ānesi. Jambudīpe jeṭṭhakaṃ sutasomarājānaṃ sace nānessasi, na me te balikammena attho』』ti āha.

So 『『diṭṭhā me attano devatā』』ti tusitvā 『『sāmi, mā cintayi, ahaṃ ajjeva sutasomaṃ ānessāmī』』ti vatvā vegena migājinauyyānaṃ gantvā asaṃvihitāya ārakkhāya pokkharaṇiṃ otaritvā paduminipattena sīsaṃ paṭicchādetvā aṭṭhāsi. Tasmiṃ antouyyānagateyeva balavapaccūse samantā tiyojanaṃ ārakkhaṃ gaṇhiṃsu. Mahāsatto pātova alaṅkatahatthikkhandhavaragato caturaṅginiyā senāya nagarato nikkhami. Tadā takkasilato nando nāma brāhmaṇo catasso satārahagāthāyo gahetvā vīsayojanasataṃ maggaṃ atikkamma taṃ nagaraṃ patto rājānaṃ pācīnadvārena nikkhamantaṃ disvā hatthaṃ ukkhipitvā 『『jayatu bhavaṃ, mahārājā』』ti vatvā jayāpesi.

Rājā hatthinā taṃ upasaṅkamitvā 『『kuto nu, tvaṃ brāhmaṇa, āgacchasi, kimicchasi, kiṃ te dajja』』nti āha. Brāhmaṇo 『『tumhe 『sutavittakā』ti sutvā catasso satārahagāthāyo ādāya tumhākaṃ desetuṃ āgatomhī』』ti āha. Mahāsatto tuṭṭhamānaso hutvā 『『ahaṃ uyyānaṃ gantvā nhāyitvā āgantvā sossāmi, tvaṃ mā ukkaṇṭhī』』ti vatvā 『『gacchatha brāhmaṇassa asukagehe nivāsaṃ ghāsacchādanañca saṃvidahathā』』ti āṇāpetvā uyyānaṃ pavisitvā mahantaṃ ārakkhaṃ saṃvidhāya oḷārikāni ābharaṇāni omuñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā rājavibhavena nhāyitvā paccuttaritvā udakaggahaṇasāṭake nivāsetvā aṭṭhāsi.

Athassa gandhamālālaṅkāre upahariṃsu. Porisādo 『『alaṅkatakāle rājā bhāriko bhavissati, sallahukakāleyeva naṃ gaṇhissāmī』』ti nadanto khaggaṃ parivattento 『『ahamasmi porisādo』』ti nāmaṃ sāvetvā udakā nikkhami. Tassa saddaṃ sutvā hatthārohādayo hatthiādito bhassiṃsu. Balakāyo dūre ṭhito tatova palāyi. Itaro attano āvudhāni chaḍḍetvā urena nipajji. Porisādo rājānaṃ ukkhipitvā khandhe nisīdāpetvā sammukhaṭṭhāneyeva aṭṭhārasahatthaṃ pākāraṃ laṅghitvā purato pagalitamadamattavaravāraṇe kumbhe akkamitvā pabbatakūṭāni viya pātento vātajavānipi assaratanāni piṭṭhiyaṃ akkamitvā pātento rathasīse akkamitvā pātento bhamarikaṃ bhamanto viya nīlakāni nigrodhapattāni maddanto viya ekavegeneva tiyojanamaggaṃ gantvā kañci anubandhantaṃ adisvā saṇikaṃ gacchanto sutasomassa kesehi udakabindūni attano upari patantāni 『『assubindūnī』』ti saññāya 『『kimidaṃ sutasomopi maraṇaṃ anusocanto rodatī』』ti āha.

Mahāsatto 『『nāhaṃ maraṇato anusocāmi, kuto rodanā, api ca kho saṅgaraṃ katvā saccāpanaṃ nāma paṇḍitānaṃ āciṇṇaṃ, taṃ na nipphajjatī』』ti anusocāmi. Kassapadasabalena desitā catasso satārahagāthāyo ādāya takkasilato āgatassa brāhmaṇassa āgantukavattaṃ kāretvā 『『nhāyitvā āgantvā suṇissāmi, yāva mamāgamanā āgamehī』』ti saṅgaraṃ katvā uyyānaṃ gato, tvañca tā gāthāyo sotuṃ adatvā maṃ gaṇhīti. Tena vuttaṃ –

『『Gahito porisādena, brāhmaṇe saṅgaraṃ sari』』nti.

Tattha brāhmaṇe saṅgaraṃ sarinti nandabrāhmaṇe attanā kataṃ paṭiññaṃ anussariṃ.

106.Āvuṇitvākarattaleti tattha tattha uyyānādīsu gantvā attano balena ānītānaṃ ekasatakhattiyānaṃ hatthatale chiddaṃ katvā rukkhe lambanatthaṃ rajjuṃ paṭimuñcitvā. Etesaṃ pamilāpetvāti ete ekasatakhattiye jīvaggāhaṃ gahetvā uddhaṃpāde adhosire katvā paṇhiyā sīsaṃ paharanto bhamaṇavasena hatthatale āvuṇitvā rukkhe ālambanavasena sabbaso āhārūpacchedena ca sabbathā pamilāpetvā visosetvā khedāpetvāti attho. Yaññattheti balikammatthe sādhetabbe. Upanayī mamanti maṃ upanesi.

  1. Tathā upanīyamāno pana mahāsatto porisādena 『『kiṃ tvaṃ maraṇato bhāyasī』』ti vutte 『『nāhaṃ maraṇato bhāyāmi, tassa pana brāhmaṇassa mayā kato saṅgaro na parimocito』』ti anusocāmi. 『『Sace maṃ vissajjessasi, taṃ dhammaṃ sutvā tassa ca sakkārasammānaṃ katvā puna āgamissāmī』』ti. 『『Nāhamidaṃ saddahāmi, yaṃ tvaṃ mayā vissajjito gantvā puna mama hatthaṃ āgamissāsī』』ti. 『『Samma porisāda, mayā saddhiṃ ekācariyakule sikkhito sahāyo hutvā 『ahaṃ jīvitahetupi na musā kathemī』ti kiṃ na saddahasī』』ti? Kiñcāpi me etena vācāmattakena –

『『Asiñca sattiñca parāmasāmi, sapathampi te samma ahaṃ karomi;

Tayā pamutto anaṇo bhavitvā, saccānurakkhī punarāvajissa』』nti. (jā. 2.21.407) –

Mahāsattena imāya gāthāya vuttāya porisādo 『『ayaṃ sutasomo 『khattiyehi akattabbaṃ sapathaṃ karomī』ti vadati, gantvā anāgacchantopi mama hatthato na muccissatī』』ti cintetvā –

『『Yo te kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇa sappadāya, saccānurakkhī punarāvajassū』』ti. (jā. 2.21.408) –

Vissajjesi.

Mahāsatto rāhumukhā mutto cando viya nāgabalo thāmasampanno khippameva taṃ nagaraṃ sampāpuṇi. Senāpissa 『『sutasomarājā paṇḍito, porisādaṃ dametvā sīhamukhā pamuttamattavaravāraṇo viya āgamissatī』』ti ca 『『rājānaṃ porisādassa datvā āgatā』』ti garahabhayena ca bahinagareyeva niviṭṭhā taṃ dūratova āgacchantaṃ disvā paccuggantvā vanditvā 『『kaccittha, mahārāja, porisādena na kilamito』』ti paṭisanthāraṃ katvā 『『porisādena mayhaṃ mātāpitūhipi dukkaraṃ kataṃ, tathārūpo nāma caṇḍo sāhasiko mamaṃ saddahitvā maṃ vissajjesī』』ti vutte rājānaṃ alaṅkaritvā hatthikkhandhaṃ āropetvā parivāretvā nagaraṃ pāvisi. Taṃ disvā sabbe nāgarā tusiṃsu.

Sopi dhammasoṇḍatāya mātāpitaropi anupasaṅkamitvā nivesanaṃ gantvā brāhmaṇaṃ pakkosāpetvā tassa mahantaṃ sakkārasammānaṃ katvā dhammagarutāya sayaṃ nīcāsane nisīditvā 『『tumhehi mayhaṃ ābhatā satārahagāthā suṇomi ācariyā』』ti āha. Brāhmaṇo mahāsattena yācitakāle gandhehi hatthe ubbaṭṭetvā pasibbakato manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā 『『tena hi , mahārāja, suṇohī』』ti potthakaṃ vācento gāthā abhāsi –

『『Sakideva sutasoma, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahusaṅgamo.

『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

『『Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

『『Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā』』ti. (jā. 2.21.411-414, 445-448);

Tā sutvā mahāsatto 『『saphalaṃ me āgamana』』nti tuṭṭhacitto 『『imā gāthā neva sāvakabhāsitā, na isibhāsitā, na kavibhāsitā, na devabhāsitā, sabbaññunāva bhāsitā. Kiṃ nu kho aggha』』nti cintento 『『imaṃ sakalampi cakkavāḷaṃ yāva brahmalokā sattaratanapuṇṇaṃ katvā dinnepi neva anucchavikaṃ kataṃ nāma hoti, ahaṃ kho panassa tiyojanasatike kururaṭṭhe sattayojanike indapatthanagare rajjaṃ dātuṃ pahomi. Rajjaṃ kātuṃ panassa bhāgyaṃ natthi, tathā hissa aṅgalakkhaṇānusārena appānubhāvatā dissati, tasmā dinnampi rajjaṃ na imasmiṃ tiṭṭhatī』』ti cintetvā 『『ācariya, tumhe aññesaṃ khattiyānaṃ imā gāthāyo desetvā kiṃ labhathā』』ti pucchi. 『『Ekekāya sataṃ sataṃ, mahārāja, teneva satārahagāthā nāma jātā』』ti. Athassa mahāsatto 『『tvaṃ ācariya, attanā gahetvā vicaraṇabhaṇḍassa agghaṃ na jānāsī』』ti.

『『Sahassiyā imā gāthā, nayimā gāthā satārahā;

Cattāri tvaṃ sahassāni, khippaṃ gaṇhāhi brāhmaṇā』』ti. (jā. 2.21.415);

Cattāri sahassāni dāpetvā ekañca sukhayānakaṃ datvā mahatā sakkārasammāneneva taṃ uyyojetvā mātāpitaro vanditvā 『『ahaṃ brāhmaṇena ābhataṃ saddhammaratanaṃ pūjetvā tassa ca sakkārasammānaṃ katvā āgamissāmīti porisādassa paṭiññaṃ datvā āgato. Tattha yaṃ brāhmaṇassa kattabbaṃ paṭipajjitabbaṃ taṃ kataṃ, idāni porisādassa santikaṃ gamissāmī』』ti vutvā 『『tena hi, tāta sutasoma, kiṃ nāmetaṃ kathesi, caturaṅginiyā senāya coraṃ gaṇhissāma, mā gaccha corassa santika』』nti yāciṃsu. Soḷasasahassā nāṭakitthiyo sesaparijanāpi 『『amhe anāthe katvā kuhiṃ gacchasi devā』』ti parideviṃsu. 『『Punapi kira rājā corassa santikaṃ gamissatī』』ti ekakolāhalaṃ ahosi.

Mahāsatto 『『paṭiññāya saccāpanaṃ nāma sādhūnaṃ sappurisānaṃ āciṇṇaṃ, sopi mamaṃ saddahitvā vissajjesi, tasmā gamissāmiyevā』』ti mātāpitaro vanditvā sesajanaṃ anusāsetvā assumukhena nānappakāraṃ paridevantena itthāgārādinā janena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ magge daṇḍakena tiriyaṃ lekhaṃ katvā 『『imaṃ mama lekhaṃ mā atikkamiṃsū』』ti vatvā agamāsi. Mahājano tejavato mahāsattassa āṇaṃ atikkamituṃ asakkonto mahāsaddena kanditvā roditvā nivatti. Bodhisatto āgatamaggeneva tassa santikaṃ agamāsi. Tena vuttaṃ 『『apucchi maṃ porisādo』』tiādi.

Tattha kiṃ tvaṃ icchasi nisajjanti tvaṃ attano nagaraṃ gantuṃ mama hatthato nissajjanaṃ kiṃ icchasi, tvaṃ 『『mayā takkasilādīsu ciraparicito saccavādī cā』』ti vadasi, tasmā yathā mati te kāhāmi, yathāruci te karissāmi. Yadi me tvaṃ punehisīti sace puna tvaṃ ekaṃseneva mama santikaṃ āgamissasi.

108.Paṇhe āgamanaṃ mamāti pageva mama āgamanaṃ tassa porisādassa paṭissuṇitvā pātova āgamissāmīti paṭissavaṃ katvā. Rajjaṃ niyyātayiṃ tadāti tadā porisādassa santikaṃ gantukāmo 『『idaṃ vo rajjaṃ paṭipajjathā』』ti mātāpitūnaṃ tiyojanasatikaṃ rajjaṃ niyyātesiṃ.

  1. Kasmā pana rajjaṃ niyyātayinti? Anussaritvā sataṃ dhammanti yasmā pana paṭiññāya saccāpanaṃ nāma sataṃ sādhūnaṃ mahābodhisattānaṃ paveṇī kulavaṃso, tasmā taṃ saccapāramitādhammaṃ pubbakaṃ porāṇaṃ jinehi buddhādīhi sevitaṃ anussaritvā saccaṃ anurakkhanto tassa brāhmaṇassa dhanaṃ datvā attano jīvitaṃ pariccajitvā porisādaṃ upāgamiṃ.

110.Natthi me saṃsayo tatthāti tasmiṃ porisādassa santikaṃ gamane 『『ayaṃ maṃ kiṃ nu kho ghātessati, udāhu no』』ti mayhaṃ saṃsayo natthi. 『『Caṇḍo sāhasiko mayā saddhiṃ ekasatakhattiye devatāya balikammakaraṇasajjo ekanteneva ghātessatī』』ti jānanto eva kevalaṃ saccavācaṃ anurakkhanto attano jīvitaṃ pariccajitvā taṃ upāgamiṃ. Yasmā cetadevaṃ, tasmā saccena me samo natthi, esā me paramatthabhāvappattā saccapāramīti.

Upāgate pana mahāsatte vikasitapuṇḍarīkapadumasassirikamassa mukhaṃ disvā 『『ayaṃ vigatamaraṇabhayo hutvā āgato, kissa nu kho esa ānubhāvo』』ti cintento 『『tassa maññe dhammassa sutattā ayaṃ evaṃ tejavā nibbhayo ca jāto, ahampi taṃ sutvā tejavā nibbhayo ca bhavissāmī』』ti sanniṭṭhānaṃ katvā porisādo mahāsattaṃ āha – 『『suṇoma satārahagāthāyo yāsaṃ savanatthaṃ tvaṃ attano nagaraṃ gato』』ti.

Taṃ sutvā bodhisatto 『『ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā lajjāpetvā kathessāmī』』ti –

『『Adhammikassa luddassa, niccaṃ lohitapāṇino;

Natthi saccaṃ kuto dhammo, kiṃ sutena karissasī』』ti. (jā. 2.21.427) –

Vatvā puna tena suṭṭhutaraṃ sañjātasavanādarena –

『『Sutvā dhammaṃ vijānanti, narā kalyāṇapāpakaṃ;

Api gāthā suṇitvāna, dhamme me ramate mano』』ti. (jā. 2.21.444) –

Vutte 『『ayaṃ ativiya sañjātādaro sotukāmo, handassa kathessāmī』』ti cintetvā 『『tena hi samma, sādhukaṃ suṇohi manasikarohī』』ti vatvā nandabrāhmaṇena kathitaniyāmeneva gāthānaṃ sakkaccaṃ thutiṃ katvā chakāmāvacaradevaloke ekakolāhalaṃ katvā devatāsu sādhukāraṃ dadamānāsu mahāsatto porisādassa –

『『Sakideva mahārāja, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahusaṅgamo.

『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

『『Jīranti ve rājarathā sucittā, attho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

『『Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā』』ti. (jā. 2.21.411-414) –

Dhammaṃ kathesi. Tassa tena sukathitattā ceva attano ca puññānubhāvena gāthā suṇantasseva sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri. So bodhisatte muducitto hutvā 『『samma sutasoma, dātabbayuttakaṃ hiraññādiṃ na passāmi, ekekāya gāthāya ekekaṃ varaṃ dassāmī』』ti āha. Atha naṃ mahāsatto 『『tvaṃ attanopi hitāni ajānanto parassa kiṃ nāma varaṃ dassasī』』ti apasādetvā puna tena 『『varaṃ gaṇhathā』』ti yācito sabbapaṭhamaṃ 『『ahaṃ cirakālaṃ taṃ arogaṃ passeyya』』nti varaṃ yāci. So 『『ayaṃ idāni me vadhitvā maṃsaṃ khāditukāmassa mahānatthakarassa mayhameva jīvitamicchatī』』ti tuṭṭhamānaso vañcetvā varassa gahitabhāvaṃ ajānanto adāsi. Mahāsatto hi upāyakusalatāya tassa ciraṃ jīvitukāmatāpadesena attano jīvitaṃ yāci. Atha 『『parosataṃ khattiyānaṃ jīvitaṃ dehī』』ti dutiyaṃ varaṃ, tesaṃ sake raṭṭhe paṭipādanaṃ tatiyaṃ varaṃ, manussamaṃsakhādanato viramaṇaṃ catutthaṃ varaṃ yāci. So tīṇi varāni datvā catutthaṃ varaṃ adātukāmo 『『aññaṃ varaṃ gaṇhāhī』』ti vatvāpi mahāsattena nippīḷiyamāno tampi adāsiyeva.

Atha bodhisatto porisādaṃ nibbisevanaṃ katvā teneva rājāno mocāpetvā bhūmiyaṃ nipajjāpetvā dārakānaṃ kaṇṇato suttavaṭṭi viya saṇikaṃ rajjuyo nīharitvā porisādena ekaṃ tacaṃ āharāpetvā pāsāṇena ghaṃsitvā saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi. Taṅkhaṇaṃ eva phāsukaṃ ahosi. Dvīhatīhaṃ tattheva vasitvā te aroge kāretvā tehi saddhiṃ abhijjanakasabhāvaṃ mittasanthavaṃ kāretvā tehi saddhiṃ taṃ bārāṇasiṃ netvā rajje patiṭṭhāpetvā 『『appamattā hothā』』ti te rājāno attano attano nagaraṃ pesetvā indapatthanagarato āgatāya attano caturaṅginiyā senāya parivuto attano nagaraṃ gato tuṭṭhapamuditena nāgarajanena samparivāriyamāno antepuraṃ pavisitvā mātāpitaro vanditvā mahātalaṃ abhiruhi.

Atha mahāsatto cha dānasālāyo kāretvā devasikaṃ mahādānāni pavattento sīlāni paripūrento uposathaṃ upavasanto pāramiyo anubrūhesi. Tepi rājāno mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūrayiṃsu.

Tadā porisādo aṅgulimālatthero ahosi, kāḷahatthiamacco sāriputtatthero, nandabrāhmaṇo ānandatthero, rukkhadevatā mahākassapatthero, rājāno buddhaparisā, mātāpitaro mahārājakulāni, sutasomamahārājā lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā alīnasattucariyāvaṇṇanāya (cariyā aṭṭha. 2.74 ādayo) viya mahāsattassa guṇānubhāvā vibhāvetabbāti.

Mahāsutasomacariyāvaṇṇanā niṭṭhitā.

Saccapāramī niṭṭhitā.

  1. Suvaṇṇasāmacariyāvaṇṇanā

  2. Terasame sāmo yadā vane āsinti himavantasmiṃ migasammatāya nāma nadiyā tīre mahati araññe sāmo nāma tāpasakumāro yadā ahosi. Sakkena abhinimmitoti sakkassa devānamindassa upadesasampattiyā jātattā sakkena nibbattito janito. Tatrāyaṃ anupubbikathā – atīte bārāṇasito avidūre nadiyā tīre eko nesādagāmo ahosi. Tattha jeṭṭhanesādassa putto jāto. Tassa 『『dukūlo』』ti nāmamakaṃsu. Tassā eva nadiyā paratīrepi eko nesādagāmo ahosi. Tattha jeṭṭhanesādassa dhītā jātā. Tassā 『『pārikā』』ti nāmamakaṃsu. Te ubhopi brahmalokato āgatā suddhasattā. Tesaṃ vayappattānaṃ anicchamānānaṃyeva āvāhavivāhaṃ kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā brahmāno viya ekato vasiṃsu. Na ca kiñci nesādakammaṃ karonti.

Atha dukūlaṃ mātāpitaro 『『tāta, tvaṃ nesādakammaṃ na karosi, neva gharāvāsaṃ icchasi, kiṃ nāma karissasī』』ti āhaṃsu. So 『『tumhesu anujānantesu pabbajissāmī』』ti āha. 『『Tena hi pabbajāhī』』ti. Dvepi janā himavantaṃ pavisitvā yasmiṃ ṭhāne migasammatā nāma nadī himavantato otaritvā gaṅgaṃ pattā, taṃ ṭhānaṃ gantvā gaṅgaṃ pahāya migasammatābhimukhā abhiruhiṃsu. Tadā sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ ñatvā vissakammunā tasmiṃ ṭhāne assamaṃ māpesi. Te tattha gantvā pabbajitvā sakkadattiye assame kāmāvacaramettaṃ bhāvetvā paṭivasiṃsu. Sakkopi tesaṃ upaṭṭhānaṃ āgacchati.

So ekadivasaṃ 『『tesaṃ cakkhū parihāyissantī』』ti ñatvā upasaṅkamitvā 『『bhante, vo cakkhūnaṃ antarāyo paññāyati, paṭijagganakaṃ puttaṃ laddhuṃ vaṭṭati, jānāmi tumhākaṃ suddhacittataṃ, tasmā pārikāya utunikāle nābhiṃ hatthena parāmaseyyātha , evaṃ vo putto jāyissati, so vo upaṭṭhahissatī』』ti vatvā pakkāmi. Dukūlapaṇḍito taṃ kāraṇaṃ pārikāya ācikkhitvā tassā utunikāle nābhiṃ parāmasi. Tadā bodhisatto devalokā cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi, sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Tenevassa 『『suvaṇṇasāmo』』ti nāmaṃ kariṃsu. Taṃ aparabhāge vaḍḍhitvā soḷasavassuddesikampi mātāpitaro rakkhantā assame nisīdāpetvā sayameva vanamūlaphalāphalatthāya gacchanti.

Athekadivasaṃ vane phalāphalaṃ ādāya nivattitvā assamapadato avidūre meghe uṭṭhite rukkhamūlaṃ pavisitvā vammikamatthake ṭhitānaṃ sarīrato sedagandhamissake udake tasmiṃ vammikabile ṭhitassa āsivisassa nāsāpuṭaṃ paviṭṭhe āsiviso kujjhitvā nāsāvātena pahari. Dve andhā hutvā paridevamānā viraviṃsu. Atha mahāsatto 『『mama mātāpitaro aticirāyanti, kā nu kho tesaṃ pavattī』』ti paṭimaggaṃ gantvā saddamakāsi. Te tassa saddaṃ sañjānitvā paṭisaddaṃ katvā puttasinehena 『『tāta sāma, idha paripantho atthi, mā āgamī』』ti vatvā saddānusārena sayameva samāgamiṃsu. So 『『kena vo kāraṇena cakkhūni vinaṭṭhānī』』ti pucchitvā 『『tāta, mayaṃ na jānāma, deve vassante rukkhamūle vammikamatthake ṭhitā, atha na passāmā』』ti vuttamatte eva aññāsi 『『tattha āsivisena bhavitabbaṃ, tena kuddhena nāsāvāto vissaṭṭho bhavissatī』』ti.

Atha 『『mā cintayittha, ahaṃ vo paṭijaggissāmī』』ti mātāpitaro assamaṃ netvā tesaṃ rattiṭṭhānadivāṭṭhānādisañcaraṇaṭṭhāne rajjuke bandhi. Tato paṭṭhāya te assame ṭhapetvā vanamūlaphalāphalāni āharati, pātova vasanaṭṭhānaṃ sammajjati, pānīyaṃ āharati, paribhojanīyaṃ upaṭṭhāpeti, dantakaṭṭhamukhodakāni datvā madhuraphalāphalaṃ deti. Tehi mukhe vikkhālite sayaṃ paribhuñjitvā mātāpitaro vanditvā tesaṃ avidūreyeva acchati – 『『kiṃ nu kho ime āṇāpentī』』ti. Visesena ca mettaṃ bahulamakāsi, tenassa sattā appaṭikkūlā ahesuṃ . Yathā cassa sattā, evaṃ sattānaṃ so bodhisatto appaṭikkūlo. Evaṃ so divase divase phalāphalatthāya araññaṃ gacchantopi āgacchantopi migagaṇaparivuto eva ahosi. Sīhabyagghādivipakkhasattāpi tena saddhiṃ ativiya vissatthā, mettānubhāvena panassa vasanaṭṭhāne aññamaññaṃ tiracchānagatā muducittataṃ paṭilabhiṃsu. Iti so sabbattha mettānubhāvena abhīrū anutrāsī brahmā viya avero vihāsi. Tena vuttaṃ 『『pavane sīhabyagghe ca, mettāyamupanāmayi』』ntiādi.

Tattha mettāyamupanāmayinti ma-kāro padasandhikaro, mettābhāvanāya kurūrakammante sīhabyagghepi phari, pageva sesasatteti adhippāyo. Atha vā mettā ayati pavattati etenāti mettāyo, mettābhāvanā. Taṃ mettāyaṃ upanāmayiṃ sattesu anodhiso upanesiṃ. 『『Sīhabyagghehī』』tipi pāṭho. Tassattho – na kevalamahameva, atha kho pavane sīhabyagghehi, yasmiṃ mahāvane tadā ahaṃ viharāmi, tattha sīhabyagghehi saddhiṃ ahaṃ sattesu mettaṃ upanāmesiṃ. Sīhabyagghāpi hi tadā mamānubhāvena sattesu mettacittataṃ paṭilabhiṃsu, pageva itare sattāti dasseti.

112.Pasadamigavarāhehīti pasadamigehi ceva vanasūkarehi ca. Parivāretvāti etehi attānaṃ parivāritaṃ katvā tasmiṃ araññe vasiṃ.

  1. Idāni tadā attano mettābhāvanāya laddhaṃ ānisaṃsaṃ matthakappattiñcassa dassetuṃ 『『na maṃ koci uttasatī』』ti osānagāthamāha. Tassattho – sasabiḷārādiko bhīrukajātikopi koci satto maṃ na uttasati na ubbijjeti. Ahampi kassaci sīhabyagghāditiracchānato yakkhādiamanussato luddalohitapāṇimanussatoti kutocipi na bhāyāmi. Kasmā? Yasmā mettābalenupatthaddho cirakālaṃ bhāvitāya mettāpāramitāyānubhāvena upatthambhito tasmiṃ pavane mahāaraññe tadā ramāmi abhiramāmīti. Sesaṃ suviññeyyameva.

Evaṃ pana mahāsatto sabbasatte mettāyanto mātāpitaro ca sādhukaṃ paṭijagganto ekadivasaṃ araññato madhuraphalāphalaṃ āharitvā assame ṭhapetvā mātāpitaro vanditvā 『『pānīyaṃ ādāya āgamissāmī』』ti migagaṇaparivuto dve mige ekato katvā tesaṃ piṭṭhiyaṃ pānīyaghaṭaṃ ṭhapetvā hatthena gahetvā nadītitthaṃ agamāsi. Tasmiṃ samaye bārāṇasiyaṃ pīḷiyakkho nāma rājā rajjaṃ kāresi. So migamaṃsalobhena mātaraṃ rajjaṃ paṭicchāpetvā sannaddhapañcāvudho himavantaṃ pavisitvā mige vadhitvā maṃsaṃ khāditvā caranto migasammataṃ nadiṃ patvā anupubbena sāmassa pānīyagahaṇatitthaṃ patto. Migapadavalañjaṃ disvā gacchanto taṃ tathā gacchantaṃ disvā 『『mayā ettakaṃ kālaṃ evaṃ vicaranto manusso na diṭṭhapubbo, devo nu kho esa nāgo nu kho, sacāhaṃ upasaṅkamitvā pucchissāmi, sahasā pakkameyyāti. Yaṃnūnāhaṃ etaṃ vijjhitvā dubbalaṃ katvā puccheyya』』nti cintetvā mahāsattaṃ nhatvā vākacīraṃ nivāsetvā ajinacammaṃ ekaṃsaṃ karitvā pānīyaghaṭaṃ pūretvā ukkhipitvā vāmaṃsakūṭe ṭhapanakāle 『『idāni taṃ vijjhituṃ samayo』』ti visapītena sarena dakkhiṇapasse vijjhi. Saro vāmapassena nikkhami. Tassa viddhabhāvaṃ ñatvā migagaṇo bhīto palāyi.

Sāmapaṇḍito pana viddhopi pānīyaghaṭaṃ yathā vā tathā vā anavasumbhetvā satiṃ paccupaṭṭhāpetvā saṇikaṃ otāretvā vālukaṃ byūhitvā ṭhapetvā disaṃ vavatthapetvā mātāpitūnaṃ vasanaṭṭhānadisābhāgena sīsaṃ katvā nipajjitvā mukhena lohitaṃ chaḍḍetvā 『『mama koci verī nāma natthi, mamapi katthaci veraṃ nāma natthī』』ti vatvā imaṃ gāthamāha –

『『Ko nu maṃ usunā vijjhi, pamattaṃ udahārakaṃ;

Khattiyo brāhmaṇo vesso, ko maṃ viddhā nilīyatī』』ti. (jā. 2.22.296);

Taṃ sutvā rājā 『『ayaṃ mayā vijjhitvā pathaviyaṃ pātitopi neva maṃ akkosati na paribhāsati, mama hadayamaṃsaṃ sambāhanto viya piyavacanena samudācarati, gamissāmissa santika』』nti cintetvā upasaṅkamitvā attānaṃ attanā ca viddhabhāvaṃ āvikatvā 『『ko vā tvaṃ kassa vā putto』』ti mahāsattaṃ pucchi.

So 『『sāmo nāmāhaṃ dukūlapaṇḍitassa nāma nesādaisino putto, kissa pana maṃ vijjhī』』ti āha. So paṭhamaṃ 『『migasaññāyā』』ti musāvādaṃ vatvā 『『ahaṃ imaṃ niraparādhaṃ akāraṇena vijjhi』』nti anusocitvā yathābhūtaṃ āvikatvā tassa mātāpitūnaṃ vasanaṭṭhānaṃ pucchitvā tattha gantvā tesaṃ attānaṃ āvikatvā tehi katapaṭisanthāro 『『sāmo mayā viddho』』ti vatvā te paridevante sokasamāpanne 『『yaṃ sāmena kattabbaṃ paricārikakammaṃ, taṃ katvā ahaṃ vo upaṭṭhahissāmī』』ti samassāsetvā sāmassa santikaṃ ānesi. Te tattha gantvā nānappakāraṃ paridevitvā tassa ure hatthaṃ ṭhapetvā 『『puttassa me sarīre usumā vattateva, visavegena visaññitaṃ āpanno bhavissatīti nibbisabhāvatthāya saccakiriyaṃ karissāmā』』ti cintetvā –

『『Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū』』ti. (jā. 2.22.388) –

Mātarā,

『『Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva mātucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū』』ti. (jā. 2.22.396) –

Pitarā,

『『Pabbatyāhaṃ gandhamādane, cirarattanivāsinī;

Na me piyataro koci, añño sāmena vijjati;

Etena saccavajjena, visaṃ sāmassa haññatū』』ti. (jā. 2.22.398) –

Devatāya ca saccakiriyāya katāya mahāsatto khippaṃ vuṭṭhāsi. Padumapattapalāse udakabindu viya vinivaṭṭetvā ābādho vigato. Viddhaṭṭhānaṃ arogaṃ pākatikameva ahosi. Mātāpitūnaṃ cakkhūni uppajjiṃsu. Iti mahāsattassa arogatā, mātāpitūnañca cakkhupaṭilābho, aruṇuggamanaṃ, tesaṃ catunnampi assameyeva avaṭṭhānanti sabbaṃ ekakkhaṇeyeva ahosi.

Atha mahāsatto raññā saddhiṃ paṭisanthāraṃ katvā 『『dhammaṃ cara, mahārājā』』tiādinā (jā. 2.22.411-412) dhammaṃ desetvā uttarimpi ovaditvā pañca sīlāni adāsi . So tassa ovādaṃ sirasā paṭiggahetvā vanditvā bārāṇasiṃ gantvā dānādīni puññāni katvā saggaparāyano ahosi. Bodhisattopi saddhiṃ mātāpitūhi abhiññāsamāpattiyo nibbattetvā āyupariyosāne brahmalokūpago ahosi.

Tadā rājā ānandatthero ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, pitā mahākassapatthero, mātā bhaddakāpilānī, sāmapaṇḍito lokanātho.

Tassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā visapītena sallena dakkhiṇapassena pavisitvā vāmapassato vinivijjhanavasena viddhopi kiñci kāyavikāraṃ akatvā udakaghaṭassa bhūmiyaṃ nikkhipanaṃ, vadhake aññātepi ñāte viya cittavikārābhāvo, piyavacanena samudācāro, mātāpituupaṭṭhānapuññato mayhaṃ parihānīti anusocanamattaṃ, aroge jāte rañño kāruññaṃ mettañca upaṭṭhāpetvā dhammadesanā, ovādadānanti evamādayo guṇānubhāvā vibhāvetabbāti.

Suvaṇṇasāmacariyāvaṇṇanā niṭṭhitā.

  1. Ekarājacariyāvaṇṇanā

  2. Cuddasame ekarājāti vissutoti ekarājāti iminā anvatthanāmena jambudīpatale pākaṭo.

Mahāsatto hi tadā bārāṇasirañño putto hutvā nibbatti. Vayappatto sabbasippanipphattiṃ patto hutvā pitu accayena rajjaṃ kārento kusalasīlācārasaddhāsutādianaññasādhāraṇaguṇavisesayogena pāramiparibhāvanena ca jambudīpatale adutiyattā padhānabhāvena ca 『『ekarājā』』ti pakāsanāmo ahosi. Paramaṃ sīlaṃ adhiṭṭhāyāti suparisuddhakāyikavācasikasaṃvarasaṅkhātañceva suparisuddhamanosamācārasaṅkhātañca paramaṃ uttamaṃ dasakusalakammapathasīlaṃ samādānavasena ca avītikkamanavasena ca adhiṭṭhahitvā anuṭṭhahitvā. Pasāsāmi mahāmahinti tiyojanasatike kāsiraṭṭhe mahatiṃ mahiṃ anusāsāmi rajjaṃ kāremi.

115.Dasakusalakammapatheti pāṇātipātāveramaṇi yāva sammādiṭṭhīti etasmiṃ dasavidhe kusalakammapathe, ete vā anavasesato samādāya vattāmi. Catūhi saṅgahavatthūhīti dānaṃ piyavacanaṃ atthacariyā samānattatāti imehi catūhi saṅgahavatthūhi saṅgaṇhanakāraṇehi yadā ekarājāti vissuto homi, tadā yathārahaṃ mahājanaṃ saṅgaṇhāmīti sambandho.

116.Evanti dasakusalakammapathasīlaparipūraṇaṃ catūhi saṅgahavatthūhi mahājanasaṅgaṇhananti yathāvuttena iminā ākārena appamattassa. Idhaloke parattha cāti imasmiṃ loke yaṃ appamajjanaṃ, tattha diṭṭhadhammike atthe, paraloke yaṃ appamajjanaṃ tattha samparāyike atthe appamattassa me satoti attho. Dabbasenoti evaṃnāmako kosalarājā. Upagantvāti caturaṅginiṃ senaṃ sannayhitvā abbhuyyānavasena mama rajjaṃ upagantvā. Acchindanto puraṃ mamāti mama bārāṇasinagaraṃ balakkārena gaṇhanto.

Tatrāyaṃ anupubbikathā – mahāsatto hi tadā nagarassa catūsu dvāresu catasso majjhe ekaṃ nivesanadvāre ekanti cha dānasālāyo kāretvā kapaṇaddhikādīnaṃ dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, khantimettānuddayasampanno aṅke nisinnaṃ puttaṃ paritosayamāno viya sabbasatte paritosayamāno dhammena rajjaṃ kāreti. Tasseko amacco antepuraṃ padussitvā aparabhāge pākaṭova jāto. Amaccā rañño ārocesuṃ. Rājā pariggaṇhanto taṃ attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā 『『andhabāla, ayuttaṃ te kataṃ, na tvaṃ mama vijite vasituṃ arahasi, attano dhanañca puttadārañca gahetvā aññattha yāhī』』ti raṭṭhā pabbājesi.

So kosalajanapadaṃ gantvā dabbasenaṃ nāma kosalarājānaṃ upaṭṭhahanto anukkamena tassa vissāsiko hutvā ekadivasaṃ taṃ rājānaṃ āha – 『『deva, bārāṇasirajjaṃ nimmakkhikamadhupaṭalasadisaṃ, atimuduko rājā, sukheneva taṃ rajjaṃ gaṇhituṃ sakkosī』』ti. Dabbaseno bārāṇasirañño mahānubhāvatāya tassa vacanaṃ asaddahanto manusse pesetvā kāsiraṭṭhe gāmaghātādīni kāretvā tesaṃ corānaṃ bodhisattena dhanaṃ datvā vissajjitabhāvaṃ sutvā 『『ativiya dhammiko rājā』』ti ñatvā 『『bārāṇasirajjaṃ gaṇhissāmī』』ti balavāhanaṃ ādāya niyyāsi . Atha bārāṇasirañño mahāyodhā 『『kosalarājā āgacchatī』』ti sutvā 『『amhākaṃ rajjasīmaṃ anokkamantameva naṃ pothetvā gaṇhāmā』』ti attano rañño vadiṃsu.

Bodhisatto 『『tātā, maṃ nissāya aññesaṃ kilamanakiccaṃ natthi, rajjatthikā rajjaṃ gaṇhantu, mā gamitthā』』ti nivāresi. Kosalarājā janapadamajjhaṃ pāvisi. Mahāyodhā punapi rañño tatheva vadiṃsu. Rājā purimanayeneva nivāresi. Dabbaseno bahinagare ṭhatvā 『『rajjaṃ vā detu yuddhaṃ vā』』ti ekarājassa sāsanaṃ pesesi. Ekarājā 『『natthi mayā yuddhaṃ, rajjaṃ gaṇhātū』』ti paṭisāsanaṃ pesesi. Punapi mahāyodhā 『『deva, na mayaṃ kosalarañño nagaraṃ pavisituṃ dema, bahinagareyeva naṃ pothetvā gaṇhāmā』』ti āhaṃsu. Rājā purimanayeneva nivāretvā nagaradvārāni avāpurāpetvā mahātale pallaṅkamajjhe nisīdi. Dabbaseno mahantena balavāhanena nagaraṃ pavisitvā ekampi paṭisattuṃ apassanto sabbarajjaṃ hatthagataṃ katvā rājanivesanaṃ gantvā mahātalaṃ āruyha niraparādhaṃ bodhisattaṃ gaṇhāpetvā āvāṭe nikhaṇāpesi. Tena vuttaṃ –

『『Dabbaseno upagantvā, acchindanto puraṃ mama.

117.

『『Rājūpajīve nigame, sabalaṭṭhe saraṭṭhake;

Sabbaṃ hatthagataṃ katvā, kāsuyā nikhaṇī mama』』nti.

Tattha rājūpajīveti amaccapārisajjabrāhmaṇagahapatiādike rājānaṃ upanissāya jīvante. Nigameti negame. Sabalaṭṭheti senāpariyāpannatāya bale tiṭṭhantīti balaṭṭhā, hatthārohādayo, balaṭṭhehi sahāti sabalaṭṭhe. Saraṭṭhaketi sajanapade, rājūpajīve nigame ca aññañca sabbaṃ hatthagataṃ katvā. Kāsuyā nikhaṇī mamanti sabalavāhanaṃ sakalaṃ mama rajjaṃ gahetvā mampi galappamāṇe āvāṭe nikhaṇāpesi. Jātakepi –

『『Anuttare kāmaguṇe samiddhe, bhutvāna pubbe vasi ekarājā;

So dāni dugge narakamhi khitto, nappajjahe vaṇṇabalaṃ purāṇa』』nti. (jā. 1.4.9) –

Āvāṭe khittabhāvo āgato. Jātakaṭṭhakathāyaṃ (jā. aṭṭha. 3.4.9) pana 『『sikkāya pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambesī』』ti vuttaṃ.

Mahāsatto corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānābhiññāyo nibbattetvā kāsuto uggantvā ākāse pallaṅkena nisīdi. Tena vuttaṃ –

118.

『『Amaccamaṇḍalaṃ rajjaṃ, phītaṃ antepuraṃ mama;

Acchinditvāna gahitaṃ, piyaputtaṃva passaha』』nti.

Tattha amaccamaṇḍalanti tasmiṃ tasmiṃ rājakicce raññā amā saha vattantīti amaccā, saddhiṃ vā tesaṃ maṇḍalaṃ samūhaṃ. Phītanti balavāhanena nagarajanapadādīhi samiddhaṃ rajjaṃ. Itthāgāradāsidāsaparijanehi ceva vatthābharaṇādiupabhogūpakaraṇehi ca samiddhaṃ mama antepurañca acchinditvā gahitakaṃ gaṇhantaṃ amittarājānaṃ yāya attano piyaputtaṃva passiṃ ahaṃ, tāya evaṃbhūtāya mettāya me samo sakalaloke natthi, tasmā evaṃbhūtā esā me mettāpāramī paramatthapāramibhāvaṃ pattāti adhippāyo.

Evaṃ pana mahāsatte taṃ corarājānaṃ ārabbha mettaṃ pharitvā ākāse pallaṅkena nisinne tassa sarīre dāho uppajji. So 『『ḍayhāmi ḍayhāmī』』ti bhūmiyaṃ aparāparaṃ parivattati. 『『Kimeta』』nti vutte, mahārāja, tumhe niraparādhaṃ dhammikarājānaṃ āvāṭe nikhaṇāpayitthāti. 『『Tena hi vegena gantvā taṃ uddharathā』』ti āha. Purisā gantvā taṃ rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dabbasenassa ārocesuṃ. So vegena gantvā vanditvā khamāpetvā 『『tumhākaṃ rajjaṃ tumheva kāretha, ahaṃ vo core paṭibāhessāmī』』ti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyātetvā isipabbajjaṃ pabbajitvā mahājanaṃ sīlādiguṇesu patiṭṭhāpetvā āyupariyosāne brahmalokaparāyano ahosi.

Tadā dabbaseno ānandatthero ahosi, ekarājā lokanātho.

Tassa divase divase chasu dānasālāsu chasatasahassavissajjanena paccatthikarañño sakalarajjapariccāgena ca dānapāramī, niccasīlauposathakammavasena pabbajitassa anavasesasīlasaṃvaravasena ca sīlapāramī, pabbajjāvasena jhānādhigamavasena ca nekkhammapāramī, sattānaṃ hitāhitavicāraṇavasena dānasīlādisaṃvidahanavasena ca paññāpāramī, dānādipuññasambhārassa abbhussahanavasena kāmavitakkādivinodanavasena ca vīriyapāramī, duṭṭhāmaccassa dabbasenarañño ca aparādhasahanavasena khantipāramī, yathāpaṭiññaṃ dānādinā avisaṃvādanavasena ca saccapāramī, dānādīnaṃ acalasamādānādhiṭṭhānavasena adhiṭṭhānapāramī, paccatthikepi ekantena hitūpasaṃhāravasena mettājhānanibbattanena ca mettāpāramī, duṭṭhāmaccena dabbasenena ca katāparādhe hitesīhi attano amaccādīhi nibbattite upakāre ca ajjhupekkhaṇena rajjasukhappattakāle paccatthikaraññā narake khittakāle samānacittatāya ca upekkhāpāramī veditabbā. Vuttañhetaṃ –

『『Panujja dukkhena sukhaṃ janinda, sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā, sukhe ca dukkhe ca bhavanti tulyā』』ti. (jā. 1.4.12);

Yasmā panettha mettāpāramī atisayavatī, tasmā tadatthadīpanatthaṃ sā eva pāḷi āruḷhā. Tathā idha mahāsattassa sabbasattesu orasaputte viya samānukampatādayo guṇavisesā niddhāretabbāti.

Ekarājacariyāvaṇṇanā niṭṭhitā.

Mettāpāramī niṭṭhitā.

  1. Mahālomahaṃsacariyāvaṇṇanā

  2. Pannarasame 『『susāne seyyaṃ kappemī』』ti etthāyaṃ anupubbikathā –

Mahāsatto hi tadā mahati uḷārabhoge kule nibbattitvā vuddhimanvāya disāpāmokkhassa ācariyassa santike garuvāsaṃ vasanto sabbasippānaṃ nipphattiṃ patvā kulagharaṃ āgantvā mātāpitūnaṃ accayena ñātakehi 『『kuṭumbaṃ saṇṭhapehī』』ti yāciyamānopi aniccatāmanasikāramukhena sabbabhavesu abhivaḍḍhamānasaṃvego kāye ca asubhasaññaṃ paṭilabhitvā gharāvāsapalibodhādhibhūtaṃ kilesagahanaṃ anogāhetvāva cirakālasamparicitaṃ nekkhammajjhāsayaṃ upabrūhayamāno mahantaṃ bhogakkhandhaṃ pahāya pabbajitukāmo hutvā puna cintesi – 『『sacāhaṃ pabbajissāmi, guṇasambhāvanāpākaṭo bhavissāmī』』ti.

So lābhasakkāraṃ jigucchanto pabbajjaṃ anupagantvā 『『pahomi cāhaṃ lābhālābhādīsu nibbikāro hotu』』nti attānaṃ takkento 『『visesato paraparibhavasahanādipaṭipadaṃ pūrento upekkhāpāramiṃ matthakaṃ pāpessāmī』』ti nivatthavattheneva gehato nikkhamitvā paramasallekhavuttikopi abalabalo amandamando viya paresaṃ acittakarūpena hīḷitaparibhūto hutvā gāmanigamarājadhānīsu ekarattivāseneva vicarati. Yattha pana mahantaṃ paribhavaṃ paṭilabhati, tattha cirampi vasati. So nivatthavatthe jiṇṇe pilotikakhaṇḍena tasmimpi jiṇṇe kenaci dinnaṃ aggaṇhanto hirikopīnapaṭicchādanamatteneva carati. Evaṃ gacchante kāle ekaṃ nigamagāmaṃ agamāsi.

Tattha gāmadārakā dhuttajātikā vedhaverā keci rājavallabhānaṃ puttanattudāsādayo ca uddhatā unnaḷā capalā mukharā vikiṇṇavācā kālena kālaṃ kīḷābahulā vicaranti. Duggate mahallake purise ca itthiyo ca gacchante disvā bhasmapuṭena piṭṭhiyaṃ ākiranti, ketakīpaṇṇaṃ kacchantare olambenti, tena vippakārena parivattetvā olokente yathāvajjakīḷitaṃ dassetvā upahasanti. Mahāpuriso tasmiṃ nigame te evaṃ vicarante dhuttadārake disvā 『『laddho vata dāni me upekkhāpāramiyā paripūraṇūpāyo』』ti cintetvā tattha vihāsi. Taṃ te dhuttadārakā passitvā vippakāraṃ kātuṃ ārabhanti.

Mahāsatto taṃ asahanto viya ca tehi bhāyanto viya ca uṭṭhahitvā gacchati. Te taṃ anubandhanti. So tehi anubandhiyamāno 『『ettha natthi koci paṭivattā』』ti susānaṃ gantvā aṭṭhikaṃ sīsūpadhānaṃ katvā sayati. Dhuttadārakāpi tattha gantvā oṭṭhubhanādikaṃ nānappakāraṃ vippakāraṃ katvā pakkamanti. Evaṃ te divase divase karonti eva. Ye pana viññū purisā, te evaṃ karonte passanti. Te te paṭibāhitvā 『『ayaṃ mahānubhāvo tapassī mahāyogī』』ti ca ñatvā uḷāraṃ sakkārasammānaṃ karonti. Mahāsatto pana sabbattha ekasadisova hoti majjhattabhūto. Tena vuttaṃ 『『susāne seyyaṃ kappemī』』tiādi.

Tattha susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyāti āmakasusāne chaḍḍitakaḷevarato soṇasiṅgālādīhi tahiṃ tahiṃ vikkhittesu aṭṭhikesu ekaṃ aṭṭhikaṃ sīsūpadhānaṃ katvā sucimhi ca asucimhi ca samānacittatāya tasmiṃ susāne seyyaṃ kappemi, sayāmīti attho. Gāmaṇḍalāti gāmadārakā. Rūpaṃ dassentinappakanti yathāvajjakīḷitāya oṭṭhubhanaupahasanaummihanādīhi kaṇṇasote salākappavesanādīhi ca atikakkhaḷaṃ anappakaṃ nānappakāraṃ rūpaṃ vikāraṃ karonti.

120.Apareti tesu eva gāmadārakesu ekacce. Upāyanānūpanentīti 『『ayaṃ imesu paribhavavasena evarūpaṃ vippakāraṃ karontesu na kiñci vikāraṃ dasseti, sammānane nu kho kīdiso』』ti pariggaṇhantā vividhaṃ bahuṃ gandhamālaṃ bhojanaṃ aññāni ca upāyanāni paṇṇākārāni upanenti upaharanti. Aparehi vā tehi anācāragāmadārakehi aññe viññū manussā 『『ayaṃ imesaṃ evaṃ vividhampi vippakāraṃ karontānaṃ na kuppati, aññadatthu khantimettānuddayaṃyeva tesu upaṭṭhapeti, aho acchariyapuriso』』ti haṭṭhā 『『bahu vatimehi etasmiṃ vippaṭipajjantehi apuññaṃ pasuta』』nti saṃviggamānasāva hutvā bahuṃ gandhamālaṃ vividhaṃ bhojanaṃ aññāni ca upāyanāni upanenti upaharanti.

121.Yeme dukkhaṃ upaharantīti ye gāmadārakā mayhaṃ sarīradukkhaṃ upaharanti upanenti. 『『Upadahantī』』tipi pāṭho, uppādentīti attho. Ye ca denti sukhaṃ mamāti ye ca viññū manussā mama mayhaṃ sukhaṃ denti, mālāgandhabhojanādisukhūpakaraṇehi mama sukhaṃ upaharanti. Sabbesaṃ samako homīti katthacipi vikārānuppattiyā samānacittatāya vividhānampi tesaṃ janānaṃ samako ekasadiso homi bhavāmi. Dayā kopo na vijjatīti yasmā mayhaṃ upakārake mettacittatāsaṅkhātā dayā, apakārake manopadosasaṅkhāto kopopi na vijjati, tasmā sabbesaṃ samako homīti dasseti.

  1. Idāni bhagavā tadā upakārīsu apakārīsu ca sattesu samupacitañāṇasambhārassa attano samānacittatā vikārābhāvo yā ca lokadhammesu anupalittatā ahosi, taṃ dassetuṃ 『『sukhadukkhe tulābhūto』』ti osānagāthamāha.

Tattha sukhadukkheti sukhe ca dukkhe ca. Tulābhūtoti samakaṃ gahitatulā viya onatiunnatiapanatiṃ vajjetvā majjhattabhūto, sukhadukkhaggahaṇeneva cettha taṃnimittabhāvato lābhālābhāpi gahitāti veditabbaṃ. Yasesūti kittīsu. Ayasesūti nindāsu. Sabbatthāti sabbesu sukhādīsu lokadhammesu. Iti bhagavā tadā sabbasattesu sabbalokadhammesu ca anaññasādhāraṇaṃ attano majjhattabhāvaṃ kittetvā tena tasmiṃ attabhāve attano upekkhāpāramiyā sikhāppattabhāvaṃ vibhāvento 『『esā me upekkhāpāramī』』ti desanaṃ niṭṭhāpesi.

Idhāpi mahāsattassa paṭhamaṃ dānapāramī nāma visesato sabbavibhavapariccāgo 『『ye keci imaṃ sarīraṃ gahetvā yaṃkiñci attano icchitaṃ karontū』』ti anapekkhabhāvena attano attabhāvapariccāgo ca dānapāramī, hīnādikassa sabbassa akattabbassa akaraṇaṃ sīlapāramī, kāmassādavimukhassa gehato nikkhantassa sato kāye asubhasaññānubrūhanā nekkhammapāramī, sambodhisambhārānaṃ upakāradhammapariggahaṇe tappaṭipakkhappahāne ca kosallaṃ aviparītato dhammasabhāvacintanā ca paññāpāramī , kāmavitakkādivinodanaṃ dukkhādhivāsanavīriyañca vīriyapāramī, sabbāpi adhivāsanakhanti khantipāramī, vacīsaccaṃ samādānāvisaṃvādanena viratisaccañca saccapāramī , anavajjadhamme acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, anodhiso sabbasattesu mettānuddayabhāvo mettāpāramī, upekkhāpāramī panassa yathāvuttavaseneva veditabbāti dasa pāramiyo labbhanti. Upekkhāpāramī cettha atisayavatīti katvā sāyeva desanaṃ āruḷhā. Tathā idha mahāsattassa mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, tathā nikkhamitvā lābhasakkāraṃ jigucchato paresaṃ sambhāvanaṃ pariharitukāmassa pabbajjāliṅgaṃ aggahetvā citteneva anavasesaṃ pabbajjāguṇe adhiṭṭhahitvā paramasukhavihāro, paramappicchatā, pavivekābhirati, upekkhaṇādhippāyena attano kāyajīvitanirapekkhā, parehi attano upari katavippakārādhivāsanaṃ, ukkaṃsagatasallekhavutti, bodhisambhārapaṭipakkhānaṃ kilesānaṃ tanubhāvena khīṇāsavānaṃ viya paresaṃ upakārāpakāresu nibbikārabhāvahetubhūtena sabbattha majjhattabhāvena samuṭṭhāpito lokadhammehi anupalepo, sabbapāramīnaṃ muddhabhūtāya upekkhāpāramiyā sikhāppattīti evamādayo guṇānubhāvā vibhāvetabbāti.

Mahālomahaṃsacariyāvaṇṇanā niṭṭhitā.

Upekkhāpāramī niṭṭhitā.

Tatiyavaggassa atthavaṇṇanā niṭṭhitā.

Uddānagāthāvaṇṇanā

『『Yudhañjayo』』tiādikā uddānagāthā. Tattha bhisenāti bhisāpadesena mahākañcanacariyaṃ (cariyā. 3.34 ādayo) dasseti. Soṇanandoti iminā soṇapaṇḍitacariyaṃ (cariyā. 3.42 ādayo ) dasseti. Tathā mūgapakkhoti mūgapakkhāpadesena temiyapaṇḍitacariyaṃ (cariyā. 3.48 ādayo) dasseti. Upekkhāpāramisīsena mahālomahaṃsacariyaṃ (cariyā. 3.119 ādayo) dasseti. Āsi iti vuṭṭhaṃ mahesināti yathā, sāriputta, tuyhaṃ etarahi desitaṃ, iti evaṃ iminā vidhānena mahantānaṃ dānapāramiādīnaṃ bodhisambhārānaṃ esanato mahesinā tadā bodhisattabhūtena mayā vuṭṭhaṃ ciṇṇaṃ caritaṃ paṭipannaṃ āsi ahosīti attho . Idāni pāramiparipūraṇavasena cirakālappavattitaṃ idha vuttaṃ avuttañca attano dukkarakiriyaṃ ekajjhaṃ katvā yadatthaṃ sā pavattitā, tañca saṅkhepeneva dassetuṃ 『『evaṃ bahubbidha』』nti gāthamāha.

Tattha evanti iminā vuttanayena. Bahubbidhaṃ dukkhanti akittipaṇḍitādikāle kārapaṇṇādiāhāratāya tañca yācakassa datvā āhārūpacchedādinā ca bahuvidhaṃ nānappakāraṃ dukkhaṃ. Tathā kururājādikāle sakkasampattisadisā sampattī ca bahubbidhā. Bhavābhaveti khuddake ceva mahante ca bhave. Bhavābhave vā vuddhihāniyo anubhavitvā bahuvidhehi dukkhehi avihaññamāno bahuvidhāhi ca sampattīhi anākaḍḍhiyamāno pāramiparipūraṇapasuto eva hutvā tadanurūpaṃ paṭipattiṃ paṭipanno uttamaṃ anuttaraṃ sammāsambodhiṃ sabbaññutaṃ patto, adhigatosmīti attho.

Idāni yāsaṃ pāramīnaṃ paripūraṇatthaṃ esā dukkaracariyā ciraṃ pavattitā, tāsaṃ anavasesato paripuṇṇabhāvaṃ tena ca pattabbaphalassa attanā adhigatabhāvaṃ dassetuṃ 『『datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato』』tiādi vuttaṃ.

Tattha datvā dātabbakaṃ dānanti tadā anuttaraṃ sammāsambodhiṃ abhisambujjhituṃ aggayānapaṭipadaṃ paṭipannena mahābodhisattena dātabbaṃ deyyadhammaṃ bāhiraṃ rajjādiṃ abbhantaraṃ attapariccāgoti pañca mahāpariccāgapariyosānaṃ dānapāramidānaupapāramidānaparamatthapāramippabhedaṃ dānaṃ anavasesato sampādetvāti attho. Tattha akittibrāhmaṇakāle (cariyā. 1.1 ādayo; jā. 1.13.83 ādayo) saṅkhabrāhmaṇakāleti (cariyā. 1.11 ādayo; jā. 1.10.39 ādayo) evamādīsu idha āgatesu anāgatesu ca visayhaseṭṭhikāle (jā. 1.4.157 ādayo) velāmakāleti (a. ni. 9.20) evamādīsupi dānapāramiyā mahāpurisassa pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitakāle –

『『Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī』』ti. (cariyā. 1. tassuddāna) –

Evaṃ attapariccāgaṃ karontassa dānapāramī paramatthapāramī nāma jātā. Itaresu pana yathārahaṃ pāramiupapāramiyo veditabbā.

Sīlaṃ pūretvā asesatoti tathā anavasesato kāyiko saṃvaro, vācasiko saṃvaro, kāyikavācasiko saṃvaro, indriyasaṃvaro, bhojane mattaññutā, suvisuddhājīvatāti evamādikaṃ bodhisattasīlaṃ sampādentena sīlapāramisīlaupapāramisīlaparamatthapāramippabhedaṃ pūretabbaṃ sabbaṃ sīlaṃ pūretvā sammadeva sampādetvā. Idhāpi sīlavanāgarājakāle (cariyā. 2.1 ādayo; jā. 1.1.72) campeyyanāgarājakāleti (cariyā. 2.20 ādayo; jā. 1.15.240 ādayo) evamādīsu idha āgatesu, anāgatesu ca mahākapikāle (cariyā. 3.67 ādayo; jā. 1.7.83 ādayo; 1.16.178 ādayo) chaddantakāleti (jā. 1.16.97 ādayo) evamādīsu mahāsattassa sīlapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālakāle –

『『Sūlehi vinivijjhante, koṭṭayantepi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī』』ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramī paramatthapāramī nāma jātā. Itaresu pana yathārahaṃ pāramiupapāramiyo veditabbā.

Nekkhammepāramiṃ gantvāti tathā tividhepi mahābhinikkhamane pāramiṃ paramukkaṃsaṃ gantvā. Tattha yudhañjayakāle (cariyā. 3.1 ādayo; jā. 1.11.73 ādayo) somanassakumārakāleti (cariyā. 3.7 ādayo; jā. 1.15.211 ādayo) evamādīsu idha āgatesu, anāgatesu ca hatthipālakumārakāle (jā. 1.15.337 ādayo) maghadevakāleti (ma. ni. 2.308 ādayo; jā. 1.1.9) evamādīsu mahārajjaṃ pahāya nekkhammapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomakāle –

『『Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti lagganaṃ, esā me nekkhammapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā);

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramī paramatthapāramī nāma jātā. Itaresu pana yathārahaṃ pāramiupapāramiyo veditabbā.

Paṇḍiteparipucchitvāti kiṃ kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjantiādinā kusalādidhammavibhāgaṃ kammakammaphalavibhāgaṃ sattānaṃ upakārāvahaṃ anavajjakammāyatanasippāyatanavijjāṭṭhānādiṃ paṇḍite sappaññe paripucchitvā. Etena paññāpāramiṃ dasseti. Tattha vidhurapaṇḍitakāle (jā. 2.22.1346 ādayo) mahāgovindapaṇḍitakāle (dī. ni. 2.293 ādayo; cariyā 1.37 ādayo) kudālapaṇḍitakāle (jā. 1.1.70) arakapaṇḍitakāle (jā. 1.2.37 ādayo) bodhiparibbājakakāle mahosadhapaṇḍitakāleti (jā. 2.22.590 ādayo) evamādīsu paññāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa senakapaṇḍitakāle –

『『Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakkathā) –

Antobhastagataṃ sappaṃ dassentassa paññāpāramī paramatthapāramī nāma jātā. Vīriyaṃ katvāna uttamanti sammāsambodhiṃ pāpetuṃ samatthatāya uttamaṃ padhānaṃ vīriyanti vividhampi vīriyapāramiṃ katvā uppādetvā. Tattha mahāsīlavarājakāle (jā. 1.1.51) pañcāvudhakumārakāle (jā. 1.1.55) mahāvānarindakāleti (jā. 1.1.57) evamādīsu vīriyapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakakāle –

『『Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ mahāsamuddaṃ tarantassa vīriyapāramī paramatthapāramī nāma jātā.

Khantiyā pāramiṃ gantvāti adhivāsanakhantiādi khantiparamukkaṃsabhāvaṃ pāpento khantiyā pāramiṃ paramakoṭiṃ gantvā, khantipāramiṃ sampādetvāti attho. Tattha mahākapikāle (cariyā. 3.67 ādayo; jā. 1.7.83 ādayo) mahiṃsarājakāle (jā. 1.3.82 ādayo) rurumigarājakāle (jā. 1.13.117 ādayo) dhammadevaputtakāleti (jā. 1.11.26 ādayo) evamādīsu khantipāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa khantivādikāle –

『『Acetanaṃ va koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ acetanabhāvena viya mahādukkhaṃ anubhavantassa khantipāramī paramatthapāramī nāma jātā.

Katvā daḷhamadhiṭṭhānanti kusalasamādānādhiṭṭhānaṃ tassa tassa pāramisamādānassa tadupakārakasamādānassa ca adhiṭṭhānaṃ daḷhataraṃ asithilaṃ katvā, taṃ taṃ vatasamādānaṃ anivattibhāvena adhiṭṭhahitvāti attho. Tattha jotipālakāle (ma. ni. 2.282 ādayo) sarabhaṅgakāle (jā. 2.17.50 ādayo) nemikāleti (cariyā. 1.40 ādayo; jā.2.22.421 ādayo) evamādīsu adhiṭṭhānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa temiyakumārakāle –

『『Mātāpitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi』』nti. (cariyā. 3.65) –

Evaṃ jīvitaṃ pariccajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī paramatthapāramī nāma jātā.

Saccavācānurakkhiyāti saccavācaṃ anurakkhitvā jīvitantarāyepi anariyavohāraṃ gūthaṃ viya jigucchanto pariharitvā sabbaso avisaṃvādibhāvaṃ rakkhitvā. Tattha kapirājakāle (cariyā. 3.67 ādayo) saccatāpasakāle maccharājakāleti evamādīsu saccapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahāsutasomakāle –

『『Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ jīvitaṃ cajitvā saccaṃ anurakkhantassa saccapāramī paramatthapāramī nāma jātā.

Mettāyapāramiṃ gantvāti sabbasattesu anodhiso hitūpasaṃhāralakkhaṇāya mettāya pāramiṃ paramukkaṃsataṃ patvā. Tattha cūḷadhammapālakāle (jā. 1.5.44 ādayo) mahāsīlavarājakāle (jā. 1.1.51) sāmapaṇḍitakāleti (cariyā. 3.111 ādayo; jā. 2.22.296 ādayo) evamādīsu mettāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa suvaṇṇasāmakāle –

『『Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā』』ti. (cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramī paramatthapāramī nāma jātā.

Sammānanāvamānaneti sakkaccaṃ pūjāsakkārādinā sammānane oṭṭhubhanādinā avamānane ca sabbattha lokadhamme samako samacitto nibbikāro hutvā uttamaṃ anuttaraṃ labbaññutaṃ adhigatosmīti attho. Tattha mahāvānarindakāle (jā. 1.1.57) kāsirājakāle khemabrāhmaṇakāle aṭṭhisenaparibbājakakāleti (jā. 1.7.54 ādayo) evamādīsu upekkhāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahālomahaṃsakāle –

『『Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā upāgantvā, rūpaṃ dassentinappaka』』nti. (cariyā. 3.119) –

Evaṃ gāmadārakesu oṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramī paramatthapāramī nāma jātā. Iti bhagavā –

『『Evaṃ bahubbidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Bhavābhave anubhavitvā, patto sambodhimuttama』』nti. –

Sammāsambodhiṃ adhigantuṃ imasmiṃ bhaddakappe attanā kataṃ dukkaracariyaṃ saṅkhepeneva vatvā puna –

『『Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhamme pāramiṃ gantvā, patto sambodhimuttamaṃ.

『『Paṇḍite paripucchitvā, vīriyaṃ katvāna muttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

『『Katvā daḷhamadhiṭṭhānaṃ, saccavācānurakkhiya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

『『Lābhālābhe yasāyase, sammānanāvamānane;

Sabbattha samako hutvā, patto sambodhimuttama』』nti. –

Attanā sammadeva paripūritā dasa pāramiyo dasseti.

Pakiṇṇakakathā

Imasmiṃ pana ṭhāne ṭhatvā mahābodhiyānapaṭipattiyaṃ ussāhajātānaṃ kulaputtānaṃ bodhisambhāresu nānappakārakosallatthaṃ sabbapāramīsu pakiṇṇakakathā kathetabbā.

Tatridaṃ pañhakammaṃ – kā panetā pāramiyo? Kenaṭṭhena pāramiyo? Katividhā cetā? Ko tāsaṃ kamo? Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni? Ko paccayo? Ko saṃkileso? Kiṃ vodānaṃ? Ko paṭipakkho? Kā paṭipatti? Ko vibhāgo? Ko saṅgaho? Ko sampādanūpāyo? Kittakena kālena sampādanaṃ? Ko ānisaṃso? Kiṃ cetāsaṃ phalanti?

Tatridaṃ vissajjanaṃ – kā panetā pāramiyoti? Taṇhāmānadiṭṭhīhi anupahatā karuṇūpāyakosallapariggahitā dānādayo guṇā pāramiyo.

Kenaṭṭhena pāramiyoti? Dānasīlādiguṇavisesayogena sattuttamatāya paramā mahāsattā bodhisattā, tesaṃ bhāvo kammaṃ vā pāramī, dānādikiriyā. Atha vā paratīti paramo, dānādiguṇānaṃ pūrako pālako cāti bodhisatto, paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikiriyāva. Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogena, paraṃ vā adhikataraṃ majjati sujjhati saṃkilesamalato, paraṃ vā seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindati, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto. Paramassa ayantiādi vuttanayena yojetabbaṃ. Pāre vā nibbāne majjati sujjhati satte ca sodheti, tattha vā satte mavati bandhati yojeti, taṃ vā mayati gacchati gameti ca, munāti vā taṃ yāthāvato , tattha vā satte minoti pakkhipati, kilesārayo vā sattānaṃ tattha mināti hiṃsatīti pāramī, mahāpuriso. Tassa bhāvo kammaṃ vā pāramitā, dānādikiriyāva. Iminā nayena pāramīsaddattho veditabbo.

Katividhāti? Saṅkhepato dasavidhā. Tā pana pāḷiyaṃ sarūpato āgatāyeva. Yathāha –

『『Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpatha』』nti. (bu. vaṃ. 2.116) –

Ādi. Yathā cāha – 『『kati nu kho, bhante, buddhakārakā dhammā? Dasa kho, sāriputta, buddhakārakā dhammā. Katame dasa? Dānaṃ kho, sāriputta, buddhakārako dhammo, sīlaṃ, nekkhammaṃ, paññā, vīriyaṃ, khanti, saccaṃ, adhiṭṭhānaṃ, mettā, upekkhā buddhakārako dhammo. Ime kho, sāriputta, dasa buddhakārakā dhammā』』ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā –

『『Dānaṃ sīlañca nekkhammaṃ, paññā vīriyena pañcamaṃ;

Khanti saccamadhiṭṭhānaṃ, mettupekkhāti te dasā』』ti. (bu. vaṃ. 1.76 thokaṃ visadisaṃ);

Keci pana 『『chabbidhā』』ti vadanti. Taṃ etāsaṃ saṅgahavasena vuttaṃ. So pana saṅgaho parato āvi bhavissati.

Ko tāsaṃ kamoti? Ettha kamoti desanākkamo, so ca paṭhamasamādānahetuko, samādānaṃ pavicayahetukaṃ, iti yathā ādimhi pavicitā samādinnā ca, tathā desitā. Tattha dānaṃ sīlassa bahūpakāraṃ sukarañcāti taṃ ādimhi vuttaṃ. Dānaṃ sīlapariggahitaṃ mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ. Sīlaṃ nekkhammapariggahitaṃ, nekkhammaṃ paññāpariggahitaṃ, paññā vīriyapariggahitā, vīriyaṃ khantipariggahitaṃ, khanti saccapariggahitā, saccaṃ adhiṭṭhānapariggahitaṃ, adhiṭṭhānaṃ mettāpariggahitaṃ, mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaramupekkhā vuttā. Upekkhā pana karuṇāpariggahitā karuṇā ca upekkhāpariggahitāti veditabbā. 『『Kathaṃ pana mahākāruṇikā bodhisattā sattesu upekkhakā hontī』』ti? 『『Upekkhitabbayuttesu kañci kālaṃ upekkhakā honti , na pana sabbattha sabbadā cā』』ti keci. Apare pana – 『『na sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontī』』ti.

Aparo nayo – pacurajanesupi pavattiyā sabbasattasādhāraṇattā appaphalattā sukarattā ca ādimhi dānaṃ vuttaṃ. Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyadhammaṃ vatvā akiriyadhammavacanato bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānassa anantaraṃ sīlaṃ vuttaṃ. Nekkhammena sīlasampattisiddhito kāyavacīsucaritaṃ vatvā manosucaritavacanato visuddhasīlassa sukheneva jhānasamijjhanato kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena āsayasuddhivacanato vītikkamappahānena cittassa pariyuṭṭhānappahānavacanato ca sīlassa anantaraṃ nekkhammaṃ vuttaṃ. Paññāya nekkhammassa siddhiparisuddhito jhānābhāvena paññābhāvavacanato 『『samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi』』. Samathanimittaṃ vatvā upekkhānimittavacanato parahitajjhānena parahitakaraṇūpāyakosallavacanato ca nekkhammassa anantaraṃ paññā vuttā. Vīriyārambhena paññākiccasiddhito sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato upekkhānimittaṃ vatvā paggahanimittavacanato nisammakāritaṃ vatvā uṭṭhānavacanato ca 『『nisammakārino hi uṭṭhānaṃ phalavisesamāvahatī』』ti paññāya anantaraṃ vīriyaṃ vuttaṃ.

Vīriyena titikkhāsiddhito 『『vīriyavā hi āraddhavīriyattā sattasaṅkhārehi upanītaṃ dukkhaṃ abhibhuyya viharati』』. Vīriyassa titikkhālaṅkārabhāvato 『『vīriyavato hi titikkhā sobhati』』. Paggahanimittaṃ vatvā samathanimittavacanato accārambhena uddhaccadosappahānavacanato 『『dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati』』. Vīriyavato sātaccakaraṇavacanato 『『khantibahulo hi anuddhato sātaccakārī hoti』』. Appamādavato parahitakiriyārambhe paccupakārataṇhābhāvavacanato 『『yāthāvato dhammanijjhāne hi sati taṇhā na hoti』』. Parahitārambhe paramepi parakatadukkhasahanatāvacanato ca vīriyassa anantaraṃ khanti vuttā. Saccena khantiyā cirādhiṭṭhānato apakārino apakārakhantiṃ vatvā tadupakārakaraṇe avisaṃvādavacanato khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato sattasuññatādhammanijjhānakkhantiṃ vatvā tadupabrūhitañāṇasaccavacanato ca khantiyā anantaraṃ saccaṃ vuttaṃ.

Adhiṭṭhānena saccasiddhito 『『acalādhiṭṭhānassa hi virati sijjhati』』. Avisaṃvāditaṃ vatvā tattha acalabhāvavacanato 『『saccasandho hi dānādīsu paṭiññānurūpaṃ niccalova pavattati』』. Ñāṇasaccaṃ vatvā sambhāresu pavattiniṭṭhāpanavacanato 『『yathābhūtañāṇavā hi bodhisambhāre adhiṭṭhāti, te ca niṭṭhāpeti paṭipakkhehi akampiyabhāvato』』ti saccassa anantaraṃ adhiṭṭhānaṃ vuttaṃ. Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito adhiṭṭhānaṃ vatvā hitūpasaṃhāravacanato 『『bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti』』. Acalādhiṭṭhānassa samādānāvikopanena samādānasambhavato ca adhiṭṭhānassa anantaraṃ mettā vuttā. Upekkhāya mettāvisuddhito sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu udāsīnatāvacanato mettābhāvanaṃ vatvā tannissandabhāvanāvacanato hitakāmasattepi upekkhakoti acchariyaguṇatāvacanato ca mettāya anantaraṃ upekkhā vuttāti evametāsaṃ kamo veditabbo.

Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti ettha avisesena tāva sabbāpi pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā.

Visesena pana yasmā karuṇūpāyakosallapariggahitā attūpakaraṇapariccāgacetanā dānapāramitā, karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato akattabbaviratikattabbakaraṇacetanādayo ca sīlapāramitā. Karuṇūpāyakosallapariggahito ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramitā, karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramitā. Karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramitā, karuṇūpāyakosallapariggahitaṃ sattasaṅkhārāparādhasahanaṃ adosappadhāno tadākārappavattacittuppādo khantipāramitā, karuṇūpāyakosallapariggahitaṃ viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramitā, karuṇūpāyakosallapariggahitaṃ acalasamādānādhiṭṭhānaṃ tadākārappavatto cittuppādo adhiṭṭhānapāramitā, karuṇūpāyakosallapariggahito lokassa hitasukhūpasaṃhāro atthato abyāpādo mettāpāramitā, karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsanī iṭṭhāniṭṭhesu sattasaṅkhāresu samappavatti upekkhāpāramitā.

Tasmā pariccāgalakkhaṇā dānapāramī, deyyadhamme lobhaviddhaṃsanarasā, anāsattipaccupaṭṭhānā, bhavavibhavasampattipaccupaṭṭhānā vā, pariccajitabbavatthupadaṭṭhānā. Sīlanalakkhaṇā sīlapāramī, samādhānalakkhaṇā patiṭṭhānalakkhaṇā cāti vuttaṃ hoti. Dussīlyaviddhaṃsanarasā, anavajjarasā vā, soceyyapaccupaṭṭhānā, hirottappapadaṭṭhānā. Kāmato ca bhavato ca nikkhamanalakkhaṇā nekkhammapāramī, tadādīnavavibhāvanarasā, tato eva vimukhabhāvapaccupaṭṭhānā, saṃvegapadaṭṭhānā. Yathāsabhāvapaṭivedhalakkhaṇā paññāpāramī, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesiko viya, samādhipadaṭṭhānā, catusaccapadaṭṭhānā vā. Ussāhalakkhaṇā vīriyapāramī, upatthambhanarasā, asaṃsīdanapaccupaṭṭhānā, vīriyārambhavatthupadaṭṭhānā, saṃvegapadaṭṭhānā vā. Khamanalakkhaṇā khantipāramī, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā. Avisaṃvādanalakkhaṇā saccapāramī, yathāsabhāvavibhāvanarasā, sādhutāpaccupaṭṭhānā, soraccapadaṭṭhānā. Bodhisambhāresu adhiṭṭhānalakkhaṇā adhiṭṭhānapāramī, tesaṃ paṭipakkhābhibhavanarasā, tattha acalatāpaccupaṭṭhānā, bodhisambhārapadaṭṭhānā. Hitākārappavattilakkhaṇā mettāpāramī, hitūpasaṃhārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Majjhattākārappavattilakkhaṇā upekkhāpāramī, samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā.

Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa visesanabhāvena vattabbā. Karuṇūpāyakosallapariggahitāni hi dānādīni bodhisattasantāne pavattāni dānādipāramiyo nāma honti.

Kopaccayoti? Abhinīhāro tāva pāramīnaṃ paccayo. Yo hi ayaṃ –

『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –

Evaṃ vutto aṭṭhadhammasamodhānasampādito 『『tiṇṇo tāreyyaṃ mutto moceyyaṃ danto dameyyaṃ santo sameyyaṃ assattho assāseyyaṃ parinibbuto parinibbāpeyyaṃ suddho sodheyyaṃ buddho bodheyya』』ntiādinayappavatto abhinīhāro. So avisesena sabbapāramīnaṃ paccayo. Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo mahāpurisānaṃ sambhavanti.

Tattha manussattanti manussattabhāvo. Manussattabhāveyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgasupaṇṇādijātīsu ṭhitassa. Kasmāti ce? Buddhabhāvassa ananucchavikabhāvato.

Liṅgasampattīti manussattabhāve ṭhitassāpi purisasseva patthanā samijjhati, na itthiyā na paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā samijjhati. Kasmāti ce? Yathāvuttakāraṇato lakkhaṇapāripūriyā abhāvato ca. Vuttañcetaṃ – 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho』』ti (a. ni. 1.279; vibha. 809) vitthāro. Tasmā manussajātikassāpi itthiliṅge ṭhitassa paṇḍakādīnaṃ vā patthanā na samijjhati.

Hetūti upanissayasampatti. Manussapurisassāpi hi upanissayasampannasseva hetusampattiyā patthanā samijjhati, na itarassa.

Satthāradassananti satthusammukhībhāvo. Dharamānakabuddhasseva hi santike patthentassa patthanā samijjhati, parinibbute pana bhagavati cetiyassa santike vā bodhimūle vā paṭimāya vā paccekabuddhabuddhasāvakānaṃ vā santike patthanā na samijjhati. Kasmā? Adhikārassa balavabhāvābhāvato. Buddhānaṃ eva pana santike patthanā samijjhati, ajjhāsayassa uḷārabhāvena tadadhikārassa balavabhāvāpattito.

Pabbajjāti buddhassa bhagavato santike patthentassāpi kammakiriyavādīsu tāpasesu vā bhikkhūsu vā pabbajitasseva patthanā samijjhati, no gihiliṅge ṭhitassa. Kasmā? Buddhabhāvassa ananucchavikabhāvato. Pabbajitā eva hi mahābodhisattā sammāsambodhiṃ adhigacchanti, na gahaṭṭhabhūtā, tasmā paṇidhānakāle ca pabbajjāliṅgaṃ eva hi yuttarūpaṃ kiñca guṇasampattiadhiṭṭhānabhāvato.

Guṇasampattīti abhiññādiguṇasampadā. Pabbajitassāpi hi aṭṭhasamāpattilābhino pañcābhiññasseva patthanā samijjhati, na yathāvuttaguṇasampattiyā virahitassa. Kasmā? Pāramipavicayassa asamatthabhāvato, upanissayasampattiyā abhiññāsampattiyā ca samannāgatattā mahāpurisā katābhinīhārā sayameva pāramī pavicetuṃ samatthā honti.

Adhikāroti adhiko upakāro. Yathāvuttaguṇasampannopi hi yo attano jīvitampi buddhānaṃ pariccajitvā tasmiṃ kāle adhikaṃ upakāraṃ karoti, tasseva abhinīhāro samijjhati, na itarassa.

Chandatāti kattukāmatākusalacchando. Yassa hi yathāvuttadhammasamannāgatassa buddhakārakadhammānaṃ atthāya mahanto chando mahatī patthanā mahatī kattukāmatā atthi, tasseva samijjhati, na itarassa.

Tatridaṃ chandamahantatāya opammaṃ – yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubaleneva uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti sutvā taṃ dukkarato adahanto 『『ahaṃ taṃ uttaritvā pāraṃ gamissāmī』』ti chandajāto hoti, na tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ vītaccikānaṃ vigatadhūmānaṃ aṅgārānaṃ pūraṃ pādehi akkamanto atikkamitvā parabhāgaṃ pāpuṇituṃ samattho…pe… na tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ sattisūlehi sunisitaphalehi nirantaraṃ ākiṇṇaṃ pādehi akkamanto atikkamitvā…pe… na tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ nirantaraṃ ghanaveḷugumbasañchannaṃ kaṇṭakalatāvanagahanaṃ vinivijjhitvā parabhāgaṃ gantuṃ samattho…pe… na tattha saṅkocaṃ āpajjati. Tathā yo 『『cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ pattabba』』nti sutvā taṃ dukkarato adahanto 『『ahaṃ tattha paccitvā buddhattaṃ pāpuṇissāmī』』ti chandajāto hoti, na tattha saṅkocaṃ āpajjatīti evamādinā nayena ettha chandassa mahantabhāvo veditabbo.

Evaṃ aṭṭhaṅgasamannāgato panāyaṃ abhinīhāro atthato tesaṃ aṭṭhannaṃ aṅgānaṃ samodhānena tathāpavatto cittuppādoti veditabbo. So sammadeva sammāsambodhiyā paṇidhānalakkhaṇo. 『『Aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ hitasukhaṃ nipphādeyya』』nti evamādipatthanāraso, bodhisambhārahetubhāvapaccupaṭṭhāno, mahākaruṇāpadaṭṭhāno, upanissayasampattipadaṭṭhāno vā. Acinteyyaṃ buddhabhūmiṃ aparimāṇaṃ sattalokahitañca ārabbha pavattiyā sabbabuddhakārakadhammamūlabhūto paramabhaddako paramakalyāṇo aparimeyyappabhāvo puññavisesoti daṭṭhabbo.

Yassa ca uppattiyā saheva mahāpuriso mahābodhiyānapaṭipattiṃ otiṇṇo nāma hoti niyatabhāvasamadhigamanato tato anivattanasabhāvattā bodhisattoti samaññaṃ paṭilabhati, sabbabhāvena sammāsambodhiyaṃ samāsattamānasatā bodhisambhārasikkhāsamatthatā cassa santiṭṭhati. Yathāvuttābhinīhārasamijjhanena hi mahāpurisā sabbaññutaññāṇādhigamanapubbaliṅgena sayambhuñāṇena sammadeva sabbapāramiyo pavicinitvā samādāya anukkamena paripūrenti. Tathā katamahābhinīhāro hi sumedhapaṇḍito paṭipajji. Yathāha –

『『Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā;

Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami』』nti. (bu. vaṃ. 2.115-116) –

Vitthāro. Tassa ca abhinīhārassa cattāro paccayā cattāro hetū cattāri ca balāni veditabbāni.

Tattha katame cattāro paccayā? Idha mahāpuriso passati tathāgataṃ mahatā buddhānubhāvena acchariyabbhutaṃ pāṭihāriyaṃ karontaṃ. Tassa taṃ nissāya taṃ ārammaṇaṃ katvā mahābodhiyaṃ cittaṃ santiṭṭhati – 『『mahānubhāvā vatāyaṃ dhammadhātu, yassā suppaṭividdhattā bhagavā evaṃ acchariyabbhutadhammo acinteyyānubhāvo cā』』ti . So tameva mahānubhāvadassanaṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ paṭhamo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, api ca kho suṇāti 『『ediso ca ediso ca bhagavā』』ti. So taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ dutiyo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato suṇāti, api ca kho tathāgatassa dhammaṃ desentassa 『『dasabalasamannāgato, bhikkhave, tathāgato』』tiādinā (saṃ. ni. 2.21-22) buddhānubhāvapaṭisaṃyuttaṃ dhammaṃ suṇāti. So taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ tatiyo paccayo mahābhinīhārāya.

Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato suṇāti, napi tathāgatassa dhammaṃ suṇāti, api ca kho uḷārajjhāsayo kalyāṇādhimuttiko 『『ahametaṃ buddhavaṃsaṃ buddhatantiṃ buddhapaveṇiṃ buddhadhammataṃ paripālessāmī』』ti yāvadeva dhammaṃ eva sakkaronto garukaronto mānento pūjento dhammaṃ apacāyamāno taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ catuttho paccayo mahābhinīhārāya.

Tattha katame cattāro hetū mahābhinīhārāya? Idha mahāpuriso pakatiyā upanissayasampannova hoti purimakesu buddhesu katādhikāro. Ayaṃ paṭhamo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso pakatiyā karuṇājjhāsayo hoti karuṇādhimutto sattānaṃ dukkhaṃ apanetukāmo api ca attano kāyajīvitaṃ pariccajitvā. Ayaṃ dutiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso sakalatopi vaṭṭadukkhato sattahitāya ca dukkaracariyato sucirampi kālaṃ ghaṭento vāyamanto anibbinno hoti anutrāsī yāva icchitatthanipphatti. Ayaṃ tatiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso kalyāṇamittasannissito hoti, yo ahitato nivāreti, hite patiṭṭhapeti. Ayaṃ catuttho hetu mahābhinīhārāya.

Tatrāyaṃ mahāpurisassa upanissayasampadā – ekantenevassa yathā ajjhāsayo sambodhininno hoti sambodhipoṇo sambodhipabbhāro, tathā sattānaṃ hitacariyā. Yato cānena purimabuddhānaṃ santike sambodhiyā paṇidhānaṃ kataṃ hoti manasā vācāya ca 『『ahampi ediso sammāsambuddho hutvā sammadeva sattānaṃ hitasukhaṃ nipphādeyya』』nti. Evaṃ sampannūpanissayassa panassa imāni upanissayasampattiyā liṅgāni bhavanti yehi samannāgatassa sāvakabodhisattehi ca paccekabodhisattehi ca mahāviseso mahantaṃ nānākaraṇaṃ paññāyati indriyato paṭipattito kosallato ca. Idha upanissayasampanno mahāpuriso yathā visadindriyo hoti visadañāṇo, na tathā itare. Parahitāya paṭipanno hoti, na attahitāya. Tathā hi so yathā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ paṭipajjati, na tathā itare. Tattha ca kosallaṃ āvahati ṭhānuppattikapaṭibhānena ṭhānāṭhānakusalatāya ca.

Tathā mahāpuriso pakatiyā dānajjhāsayo hoti dānābhirato, sati deyyadhamme deti eva, na dānato saṅkocaṃ āpajjati, satataṃ samitaṃ saṃvibhāgasīlo hoti, pamuditova deti ādarajāto, na udāsīnacitto, mahantampi dānaṃ datvā na ca dānena santuṭṭho hoti, pageva appaṃ, paresañca ussāhaṃ janento dāne vaṇṇaṃ bhāsati, dānapaṭisaṃyuttaṃ dhammakathaṃ karoti, aññe ca paresaṃ dente disvā attamano hoti, bhayaṭṭhānesu ca paresaṃ abhayaṃ detīti evamādīni dānajjhāsayassa mahāpurisassa dānapāramiyā liṅgāni.

Tathā pāṇātipātādīhi pāpadhammehi hirīyati ottappati, sattānaṃ aviheṭhanajātiko hoti sorato sukhasīlo asaṭho amāyāvī ujujātiko suvaco sovacassakaraṇīyehi dhammehi samannāgato mudujātiko atthaddho anatimānī, parasantakaṃ nādiyati antamaso tiṇasalākaṃ upādāya, attano hatthe nikkhittaṃ iṇaṃ vā gahetvā paraṃ na visaṃvādeti, parasmiṃ vā attano santake byāmūḷhe vissarite vā taṃ saññāpetvā paṭipādeti yathā taṃ na parahatthagataṃ hoti, aloluppo hoti, parapariggahesu pāpakaṃ cittampi na uppādeti, itthibyasanādīni dūrato parivajjeti, saccavādī saccasandho bhinnānaṃ sandhātā sahitānaṃ anuppadātā, piyavādī mihitapubbaṅgamo pubbabhāsī atthavādī dhammavādī anabhijjhālu abyāpannacitto aviparītadassano, kammassakatañāṇena saccānulomikañāṇena kataññū katavedī vuddhāpacāyī suvisuddhājīvo dhammakāmo parepi dhamme samādapetā sabbena sabbaṃ akiccato satte nivāretā kiccesu patiṭṭhapetā attanā ca tattha kicce yogaṃ āpajjitā, katvā vā pana sayaṃ akattabbaṃ sīghaññeva tato paṭivirato hotīti evamādīni sīlajjhāsayassa mahāpurisassa sīlapāramiyā liṅgāni.

Tathā mandakileso hoti mandanīvaraṇo, pavivekajjhāsayo avikkhepabahulo, na tassa pāpakā vitakkā cittaṃ anvāssavanti, vivekagatassa cassa appakasireneva cittaṃ samādhiyati, amittapakkhepi tuvaṭaṃ mettacittatā santiṭṭhati, pageva itarasmiṃ, satimā ca hoti cirakatampi cirabhāsitampi saritā anussaritā, medhāvī ca hoti dhammojapaññāya samannāgato, nipako ca hoti tāsu tāsu itikattabbatāsu, āraddhavīriyo ca hoti sattānaṃ hitakiriyāsu, khantibalasamannāgato ca hoti sabbasaho, acalādhiṭṭhāno ca hoti daḷhasamādāno , ajjhupekkhako ca hoti upekkhāṭhānīyesu dhammesūti evamādīni mahāpurisassa nekkhammajjhāsayādīnaṃ vasena nekkhammapāramiādīnaṃ liṅgāni veditabbāni.

Evametehi bodhisambhāraliṅgehi samannāgatassa mahāpurisassa yaṃ vuttaṃ 『『mahābhinīhārāya kalyāṇamittasannissayo hetū』』ti. Tatridaṃ saṅkhepato kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhiyā hetubhūtaṃ sattesu hitesitaṃ na pariccajati, sīlasampattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā sattānaṃ hitasukhāvahaṃ gambhīraṃ dhammakathaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitapaṭipattiyaṃ, satisampattiyā upaṭṭhitasati hoti anavajjadhammesu, samādhisampattiyā avikkhitto hoti samāhitacitto, paññāsampattiyā aviparītaṃ pajānāti, so satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena ahitā satte nisedhetvā hite niyojeti. Tenāha –

『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako』』ti. (a. ni. 7.37; netti. 113) –

Evaṃ guṇasamannāgatañca kalyāṇamittaṃ upanissāya mahāpuriso attano upanissayasampattiṃ sammadeva pariyodapeti. Suvisuddhāsayapayogo ca hutvā catūhi balehi samannāgato na cireneva aṭṭhaṅge samodhānetvā mahābhinīhāraṃ karonto bodhisattabhāve patiṭṭhahati anivattidhammo niyato sambodhiparāyano.

Tassimāni cattāri balāni. Ajjhattikabalaṃ yā sammāsambodhiyaṃ attasannissayā dhammagāravena abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso attādhipati lajjāpassayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Bāhirabalaṃ yā sammāsambodhiyaṃ parasannissayā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso lokādhipati mānāpassayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Upanissayabalaṃ yā sammāsambodhiyaṃ upanissayasampattiyā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso tikkhindriyo visadadhātuko satisannissayo abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Payogabalaṃ yā sammāsambodhiyaṃ tajjā payogasampadā sakkaccakāritā sātaccakāritā, yāya mahāpuriso visuddhapayogo nirantarakārī abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti.

Evamayaṃ catūhi paccayehi catūhi hetūhi catūhi ca balehi sampannasamudāgamo aṭṭhaṅgasamodhānasampādito abhinīhāro pāramīnaṃ paccayo mūlakāraṇabhāvato. Yassa ca pavattiyā mahāpurise cattāro acchariyā abbhutā dhammā patiṭṭhahanti, sabbasattanikāyaṃ attano orasaputtaṃ viya piyacittena pariggaṇhāti. Na cassa cittaṃ puttasaṃkilesavasena saṃkilissati. Sattānaṃ hitasukhāvaho cassa ajjhāsayo payogo ca hoti. Attano ca buddhakārakadhammā uparūpari vaḍḍhanti paripaccanti ca. Yato ca mahāpuriso uḷāratamena puññābhisandena kusalābhisandena pavattiyā paccayena sukhassāhārena samannāgato sattānaṃ dakkhiṇeyyo uttamagāravaṭṭhānaṃ asadisaṃ puññakkhettañca hoti. Evamanekaguṇo anekānisaṃso mahābhinīhāro pāramīnaṃ paccayoti veditabbo.

Yathā ca abhinīhāro, evaṃ mahākaruṇā upāyakosallañca. Tattha upāyakosallaṃ nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi mahākaruṇūpāyakosallatāhi mahāpurisānaṃ attasukhanirapekkhatā nirantaraṃ parahitakaraṇapasutatā sudukkarehipi mahābodhisattacaritehi visādābhāvo pasādasambuddhidassanasavanānussaraṇakālesupi sattānaṃ hitasukhappaṭilābhahetubhāvo ca sampajjati. Tathā hissa paññāya buddhabhāvasiddhi, karuṇāya buddhakammasiddhi, paññāya sayaṃ tarati, karuṇāya pare tāreti, paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapatikāraṃ ārabhati, paññāya ca dukkhe nibbindati, karuṇāya dukkhaṃ sampaṭicchati, tathā paññāya nibbānābhimukho hoti, karuṇāya vaṭṭaṃ pāpuṇāti, tathā karuṇāya saṃsārābhimukho hoti, paññāya tatra nābhiramati, paññāya ca sabbattha virajjati, karuṇānugatattā na ca na sabbesaṃ anuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha virattacitto, paññāya ca ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo, tathā paññākaruṇāhi yathākkamaṃ attaparanāthatā dhīravīrabhāvo, anattantapaaparantapatā, attahitaparahitanipphatti, nibbhayābhiṃsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubbakāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena upāyabhāvato paññākaruṇā pāramīnaṃ paccayo. Idañca dvayaṃ pāramīnaṃ viya paṇidhānassāpi paccayo.

Tathā ussāhaummaṅgaavatthānahitacariyā ca pāramīnaṃ paccayāti veditabbā, yā buddhabhāvassa uppattiṭṭhānatāya buddhabhūmiyoti vuccanti. Tattha ussāho nāma bodhisambhārānaṃ abbhussahanavīriyaṃ. Ummaṅgo nāma bodhisambhāresu upāyakosallabhūtā paññā. Avatthānaṃ nāma adhiṭṭhānaṃ acalādhiṭṭhānatā. Hitacariyā nāma mettābhāvanā karuṇābhāvanā ca.

Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā cha ajjhāsayā. Nekkhammajjhāsayā hi bodhisattā honti kāmesu gharāvāse ca dosadassāvino, tathā pavivekajjhāsayā saṅgaṇikāya dosadassāvino, alobhajjhāsayā lobhe dosadassāvino, adosajjhāsayā dose dosadassāvino, amohajjhāsayā mohe dosadassāvino, nissaraṇajjhāsayā sabbabhavesu dosadassāvinoti. Tasmā ete bodhisattānaṃ cha ajjhāsayā dānādīnaṃ pāramīnaṃ paccayāti veditabbā. Na hi lobhādīsu ādīnavadassanena alobhādīnaṃ adhikabhāvena ca vinā dānādipāramiyo sambhavanti, alobhādīnañhi adhikabhāvena pariccāgādininnacittatā alobhajjhāsayāditāti veditabbā.

Yathā cete evaṃ dānajjhāsayatādayopi bodhiyā carantānaṃ bodhisattānaṃ dānādipāramīnaṃ paccayo. Dānajjhāsayatāya hi bodhisattā tappaṭipakkhe macchere dosadassāvino hutvā sammadeva dānapāramiṃ paripūrenti. Sīlajjhāsayatāya dussīlye dosadassāvino hutvā sammadeva sīlapāramiṃ paripūrenti. Nekkhammajjhāsayatāya kāmesu gharāvāse ca , yathābhūtañāṇajjhāsayatāya aññāṇe vicikicchāya ca, vīriyajjhāsayatāya kosajje, khantiyajjhāsayatāya akkhantiyaṃ, saccajjhāsayatāya visaṃvāde, adhiṭṭhānajjhāsayatāya anadhiṭṭhāne, mettājjhāsayatāya byāpāde, upekkhājjhāsayatāya lokadhammesu ādīnavadassāvino hutvā sammadeva nekkhammādipāramiyo paripūrenti. Dānajjhāsayatādayo dānādipāramīnaṃ nipphattikāraṇattā paccayo.

Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayo. Tatthāyaṃ paccavekkhaṇāvidhikhettavatthuhiraññasuvaṇṇagomahiṃsadāsidāsaputtadārādipariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ vatthukāmabhāvena bahupatthanīyabhāvato rājacorādisādhāraṇabhāvato vivādādhiṭṭhānato sapattakaraṇato nissārato paṭilābhaparipālanesu paraviheṭhanahetuto vināsanimittañca sokādianekavihitabyasanāvahato tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ apāyūpapattihetubhāvatoti evaṃ vividhavipulānatthāvahāni pariggahavatthūni nāma. Tesaṃ pariccāgoyeva eko sotthibhāvoti pariccāge appamādo karaṇīyo.

Api ca yācako yācamāno attano guyhassa ācikkhanato 『『mayhaṃ vissāsiko』』ti ca, 『『pahāya gamanīyamattano santakaṃ gahetvā paralokaṃ yāhīti mayhaṃ upadesako』』ti ca, 『『āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa apavāhakasahāyo』』ti ca, 『『apavāhitassa cassa ajhāpananikkhepaṭṭhānabhūto』』ti ca dānasaṅkhāte kalyāṇakammasmiṃ sahāyabhāvato sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā sampattihetubhāvato ca 『『paramo kalyāṇamitto』』ti ca paccavekkhitabbaṃ.

Tathā 『『uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā kātabbā』』ti ca, 『『ekantabheditāya jīvitassa ayācitenāpi mayā dātabbaṃ, pageva yācitenā』』ti ca, 『『uḷārajjhāsayehi gavesitvāpi dātabbato sayamevāgato mama puññenā』』ti ca 『『yācakassa dānāpadesena mayhamevāyamanuggaho』』ti ca, 『『ahaṃ viya ayaṃ sabbopi loko mayā anuggahetabbo』』ti ca, 『『asati yācake kathaṃ mayhaṃ dānapāramī pūreyyā』』ti ca, 『『yācakānameva catthāya mayā sabbo pariggahetabbo』』ti ca, 『『maṃ ayācitvāva mama santakaṃ yācakā kadā sayameva gaṇheyyu』』nti ca, 『『kathamahaṃ yācakānaṃ piyo cassaṃ manāpo』』ti ca, 『『kathaṃ vā te mayhaṃ piyā cassu manāpā』』ti ca, 『『kathaṃ vāhaṃ dadamāno datvāpi ca attamano cassaṃ pamudito pītisomanassajāto』』ti ca, 『『kathaṃ vā me yācakā bhaveyyuṃ uḷāro ca dānajjhāsayo』』ti ca, 『『kathaṃ vāhamayācito eva yācakānaṃ hadayamaññāya dadeyya』』nti ca, 『『sati dhane yācake ca apariccāgo mahatī mayhaṃ vañcanā』』ti ca, 『『kathaṃ vāhaṃ attano aṅgāni jīvitaṃ vāpi yācakānaṃ pariccajeyya』』nti ca pariccāganinnatā upaṭṭhapetabbā. Api ca 『『attho nāmāyaṃ nirapekkhaṃ dāyakamanugacchati, yathā taṃ nirapekkhaṃ khepakaṃ kiṭako』』ti ca atthe nirapekkhatāya cittaṃ uppādetabbaṃ.

Yācamāno pana yadi piyapuggalo hoti, 『『piyo maṃ yācatī』』ti somanassaṃ uppādetabbaṃ. Atha udāsīnapuggalo hoti, 『『ayaṃ maṃ yācamāno addhā iminā pariccāgena mitto hotī』』ti somanassaṃ uppādetabbaṃ. Dadantopi hi yācakānaṃ piyo hotīti. Atha pana verī puggalo yācati, 『『paccatthiko maṃ yācati, ayaṃ maṃ yācamāno addhā iminā pariccāgena verī piyo mitto hotī』』ti visesena somanassaṃ uppādetabbaṃ. Evaṃ piyapuggale viya majjhattaveripuggalesupi mettāpubbaṅgamaṃ karuṇaṃ upaṭṭhapetvāva dātabbaṃ.

Sace panassa cirakālaparibhāvitattā lobhassa deyyadhammavisayā lobhadhammā uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ 『『nanu tayā sappurisasambodhāya abhinīhāraṃ karontena sabbasattānaṃ upakāratthāya ayaṃ kāyo nissaṭṭho tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ abhisaṅgappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci saṅgo uppādetabbo. Seyyathāpi nāma mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ tacaṃ khandhaṃ viṭapaṃ sāraṃ sākhaṃ palāsaṃ pupphaṃ phalaṃ phalatthikā haranti, na tassa rukkhassa 『mayhaṃ santakaṃ ete harantī』ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne aṇumattopi micchāvitakko na uppādetabbo. Ko vā ettha viseso ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu, kevalaṃ pana sammohavijambhitametaṃ, yadidaṃ etaṃ mama esohamasmi eso me attāti abhiniveso. Tasmā bāhiresu viya ajjhattikesupi karacaraṇanayanādīsu maṃsādīsu ca anapekkhena hutvā 『taṃ tadatthikā harantū』ti nissaṭṭhacittena bhavitabba』』nti.

Evaṃ paṭisañcikkhato cassa sambodhāya pahitattassa kāyajīvitesu nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni honti. So suvisuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito apāyupāyakosallasamannāgamena bhiyyosomattāya deyyadhammapariccāgena abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hotīti ayaṃ tāva dānapāramiyaṃ paccavekkhaṇānayo.

Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ – idañhi sīlaṃ nāma gaṅgodakādīhi visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ asakkuṇeyyassa rāgādipariḷāhassa vinayanaṃ, hāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi asādhāraṇo sādhūnaṃ alaṅkāraviseso, sabbadisāvāyanato akittimo sabbakālānurūpo ca surabhigandho, khattiyamahāsālādīhi devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto, cātumahārājikādidevalokārohaṇasopānapanti , jhānābhiññānaṃ adhigamūpāyo, nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi, yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike ca atiseti.

Vuttañcetaṃ bhagavatā – 『『ijjhati, bhikkhave, sīlavato cetopaṇidhivisuddhattā』』ti (dī. ni. 3.337; a. ni. 8.35). Aparampi vuttaṃ – 『『ākaṅkheyya ce, bhikkhave, bhikkhu 『sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā』ti, sīlesvevassa paripūrakārī』』tiādi (ma. ni. 1.65). Tathā 『『avippaṭisāratthāni kho, ānanda, kusalāni sīlānī』』ti (a. ni. 11.1). 『『Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāyā』』tiādisuttānañca (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) vasena sīlassa guṇā paccavekkhitabbā. Tathā aggikkhandhopamasuttādīnaṃ (a. ni. 7.72) vasena sīlavirahe ādīnavā. Pītisomanassanimittato attānuvādaparāpavādadaṇḍaduggatibhayābhāvato viññūhi pāsaṃsabhāvato avippaṭisārahetuto sotthiṭṭhānato atijanasāpateyyādhipateyyāyurūpaṭṭhānabandhumittasampattīnaṃ atisayanato ca sīlaṃ paccavekkhitabbaṃ. Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ uppajjati – 『『kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇa』』nti.

Tathā sīlavato attā na upavadati, na pare viññū, daṇḍaduggatibhayānaṃ sambhavo eva natthi. 『『Sīlavā purisapuggalo kalyāṇadhammo』』ti viññūnaṃ pāsaṃso hoti. Tathā sīlavato yvāyaṃ 『『kataṃ vata mayā pāpaṃ, kataṃ luddakaṃ, kataṃ kibbisa』』nti dussīlassa vippaṭisāro uppajjati, so na hoti. Sīlañca nāmetaṃ appamādādhiṭṭhānato bhogabyasanādiparihāramukhena mahato atthassa sādhanato maṅgalabhāvato ca paramaṃ sotthiṭṭhānaṃ, nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ atiseti sīlasampadā, 『『taṃ kiṃ maññasi, mahārāja? Idha te assa dāso kammakaro』』tiādivacanañcettha (dī. ni. 1.186) sādhakaṃ. Corādīhi asādhāraṇato paralokānugamanato mahapphalabhāvato samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ atiseti sīlaṃ. Paramassa cittissariyassa adhiṭṭhānabhāvato khattiyādīnaṃ issariyaṃ atiseti sīlaṃ. Sīlanimittañhi taṃtaṃsattanikāyesu sattānaṃ issariyaṃ, vassasatadīghappamāṇato jīvitato ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato sati ca jīvite sikkhānikkhipanassa maraṇatāvacanato sīlaṃ jīvitato visiṭṭhataraṃ . Verīnampi manuññabhāvāvahanato jarārogavipattīhi anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ. Pāsādahammiyādiṭṭhānavisese rājayuvarājasenāpatiādiṭṭhānavisese ca atiseti sīlaṃ sukhavisesādhiṭṭhānabhāvato. Sabhāvasiniddhe santikāvacarepi bandhujane mittajane ca atiseti ekantahitasampādanato paralokānugamanato ca 『『na taṃ mātāpitā kayirā』』tiādivacanañcettha (dha. pa. 43) sādhakaṃ. Tathā hatthiassarathapattibalakāyehi mantāgadasotthānappayogehi ca durārakkhaṃ attānaṃ ārakkhābhāvena sīlameva visiṭṭhataraṃ attādhīnato aparādhīnato mahāvisayato ca. Tenevāha – 『『dhammo have rakkhati dhammacāri』』ntiādi (jā. 1.10.102). Evamanekaguṇasamannāgataṃ sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati aparisuddhā ca pārisuddhiṃ.

Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhā dhammā dosādayo antarantarā uppajjeyyuṃ, tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ – nanu tayā sambodhāya paṇidhānaṃ kataṃ, sīlavikalena ca na sakkā lokiyāpi sampattiyo pāpuṇituṃ, pageva lokuttarā, sabbasampattīnaṃ pana aggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena paramukkaṃsagatena bhavitabbaṃ, tasmā 『『kikīva aṇḍa』』ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sammā sīlaṃ rakkhantena suṭṭhutaraṃ tayā pesalena bhavitabbaṃ.

Api ca tayā dhammadesanāya yānattaye sattānaṃ avatāraṇaparipācanāni kātabbāni, sīlavikalassa ca vacanaṃ na paccetabbaṃ hoti, asappāyāhāravicārassa viya vejjassa tikicchanaṃ, tasmā kathāhaṃ saddheyyo hutvā sattānaṃ avatāraṇaparipācanāni kareyyanti sabhāvaparisuddhasīlena bhavitabbaṃ. Kiñca jhānādiguṇavisesayogena me sattānaṃ upakārakaraṇasamatthatā paññāpāramiādiparipūraṇañca, jhānādayo ca guṇā sīlapārisuddhiṃ vinā na sambhavantīti sammadeva sīlaṃ parisodhetabbaṃ.

Tathā 『『sambādho gharāvāso rajopatho』』tiādinā (dī. ni. 1.191; saṃ. ni. 2.154; ma. ni. 1.291; 2.10) gharāvāse, 『『aṭṭhikaṅkalūpamā kāmā』』tiādinā (ma. ni. 1.234; pāci. 175) 『『mātāpi puttena vivadatī』』tiādinā (ma. ni. 1.178) ca kāmesu, 『『seyyathāpi puriso iṇaṃ ādāya kammante payojeyyā』』tiādinā (dī. ni. 1.218) kāmacchandādīsu ādīnavadassanapubbaṅgamā vuttavipariyāyena 『『abbhokāso pabbajjā』』tiādinā (dī. ni. 1.191; saṃ. ni. 2.154) pabbajjādīsu ānisaṃsapaṭisaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā veditabbā. Ayamettha saṅkhepo, vitthāro pana dukkhakkhandha- (ma. ni. 1.163 ādayo) āsivisopamasuttā- (saṃ. ni. 4.238) divasena veditabbo.

Tathā 『『paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā ca na hontī』』ti paññāguṇā manasikātabbā. Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati, na ca attano kiriyāsu paṭipattisamatthaṃ hoti, yathā ca cakkhādīni indriyāni viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni indriyāni paññāya vinā sakiccapaṭipattiyaṃ asamatthānīti pariccāgādipaṭipattiyaṃ paññā padhānakāraṇaṃ. Ummīlitapaññācakkhukā hi mahābodhisattā attano aṅgapaccaṅgānipi datvā anattukkaṃsakā aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā. Paññāvasena hi upāyakosallayogato pariccāgo parahitappavattiyā dānapāramibhāvaṃ upeti. Attatthañhi dānaṃ vaḍḍhisadisaṃ hoti.

Tathā paññāya abhāvena taṇhādisaṃkilesāviyogato sīlassa visuddhi eva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo. Paññavā eva ca gharāvāse kāmaguṇesu saṃsāre ca ādīnavaṃ pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānābhimukho pare ca tattha patiṭṭhāpeti. Vīriyañca paññāvirahitaṃ yathicchitamatthaṃ na sādheti durārambhabhāvato. Varameva hi anārambho durārambhato, paññāsahitena pana vīriyena na kiñci duradhigamaṃ upāyapaṭipattito. Tathā paññavā eva parāpakārādīnaṃ adhivāsakajātiko hoti, na duppañño. Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva anubrūhenti, paññavato pana te khantisampattiyā paribrūhanavasena assā thirabhāvāya saṃvattanti. Paññavā eva tīṇipi saccāni nesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ jānitvā paresaṃ avisaṃvādako hoti.

Tathā paññābalena attānaṃ upatthambhetvā dhitisampadāya sabbapāramīsu acalasamādānādhiṭṭhāno hoti. Paññavā eva ca piyamajjhattaverivibhāgaṃ akatvā sabbattha hitūpasaṃhārakusalo hoti. Tathā paññāvasena lābhālābhādilokadhammasannipāte nibbikāratāya majjhatto hoti. Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti paññāguṇā paccavekkhitabbā. Api ca paññāya vinā na dassanasampatti, antarena ca diṭṭhisampadaṃ na sīlasampadā , sīladiṭṭhisampadāvirahitassa na samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti parahitāya paṭipannena 『『nanu tayā sakkaccaṃ paññāya parivuddhiyaṃ āyogo karaṇīyo』』ti bodhisattena attā ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi lokaṃ anuggaṇhanto satte niyyānamagge avatāreti, indriyāni ca nesaṃ paripāceti.

Tathā paññābalena khandhāyatanādīsu pavicayabahulopavattinivattiyo yāthāvato parijānanto dānādayo guṇe visesanibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā paññāpāramī anubrūhetabbā.

Tathā dissamānānipi lokiyāni kammāni nihīnavīriyena pāpuṇituṃ asakkuṇeyyāni, agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi. Nihīnavīriyo hi 『『saṃsāramahoghato sabbasatte santāressāmī』』ti ārabhitumeva na sakkuṇāti. Majjhimo ārabhitvā antarā vosānamāpajjati. Ukkaṭṭhavīriyo pana attasukhanirapekkho ārambhapāramimadhigacchatīti vīriyasampatti paccavekkhitabbā. Api ca 『『yassa attano eva saṃsārapaṅkato samuddharaṇatthamārambho, tassāpi na vīriyassa sithilabhāve manorathānaṃ matthakappatti sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā』』ti ca 『『rāgādīnaṃ dosagaṇānaṃ mattamahāgajānaṃ viya dunnivārabhāvato tannidānānañca kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato tannimittānañca duggatīnaṃ sabbadā vivaṭamukhabhāvato, tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato tadovādakāritāya ca bālassa puthujjanabhāvassa satisambhave yuttaṃ sayameva saṃsāradukkhato nissaritunti micchāvitakkā vīriyānubhāvena dūrībhavantī』』ti ca 『『yadi pana sambodhi attādhīnena vīriyena sakkā samadhigantuṃ, kimettha dukkara』』nti ca evamādinā nayena vīriyaguṇā paccavekkhitabbā.

Tathā khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane sādhūnamappaṭihatamāyudhaṃ, parābhibhavasamatthānaṃ alaṅkāro, samaṇabrāhmaṇānaṃ balasampadā, kodhaggivinayanaudakadhārā, kalyāṇassa kittisaddassa sañjātideso, pāpapuggalānaṃ vacīvisavūpasamakaro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati, gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidahanakavāṭaṃ, devabrahmalokānaṃ ārohaṇasopānaṃ, sabbaguṇānaṃ adhivāsanabhūmi, uttamā kāyavacīmanovisuddhīti manasikātabbaṃ.

Api ca 『『ete sattā khantisampattiyā abhāvato idhaloke tappanti, paraloke ca tapanīyadhammānuyogato』』ti ca 『『yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana dukkhassa khettabhūto attabhāvo bījabhūtañca kammaṃ mayāva abhisaṅkhata』』nti ca 『『tassa ca dukkhassa āṇaṇyakāraṇameta』』nti ca 『『apakārake asati kathaṃ mayhaṃ khantisampadā sambhavatī』』ti ca 『『yadipāyaṃ etarahi apakārako, ayaṃ nāma pubbe anena mayhaṃ upakāro kato』』ti ca 『『apakāro eva vā khantinimittatāya upakāro』』ti ca 『『sabbepime sattā mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī』』ti ca 『『yena kodhapisācāvesena ayaṃ mayhaṃ aparajjhati, svāyaṃ kodhabhūtāveso mayā vinetabbo』』ti ca, 『『yena apakārena idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimitta』』nti ca, 『『yehi dhammehi apakāro kato, yattha ca kato, sabbepi te tasmiṃ eva khaṇe niruddhā kassidāni kena kopo kātabbo』』ti ca, 『『anattatāya sabbadhammānaṃ ko kassa aparajjhatī』』ti ca paccavekkhantena khantisampadā anubrūhetabbā.

Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya tiṭṭheyya, tena iti paṭisañcikkhitabbaṃ – 『『khanti nāmesā parāpakārassa paṭipakkhapaṭipattīnaṃ paccupakārakāraṇa』』nti ca 『『apakāro ca mayhaṃ dukkhūpanisā saddhāti dukkhuppādanena saddhāya sabbaloke anabhiratisaññāya ca paccayo』』ti ca, 『『indriyapakati hesā yadidaṃ iṭṭhāniṭṭhavisayasamāyogo. Tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti taṃ kutettha labbhā』』ti ca 『『kodhavasiko satto kodhena ummatto vikkhittacitto, tattha kiṃ paccapakārenā』』ti ca 『『sabbepime sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha mayā cittakopo kātabbo』』ti ca, 『『aparādhake ca sati guṇe guṇavati mayā kopo na kātabbo』』ti ca, 『『asati guṇe visesena karuṇāyitabbo』』ti ca 『『kopena ca mayhaṃ guṇayasā nihīyantī』』ti ca, 『『kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī』』ti ca, 『『kodho ca nāmāyaṃ sabbāhitakārako sabbahitavināsako balavā paccatthiko』』ti ca, 『『sati ca khantiyā na koci paccatthiko』』ti ca, 『『aparādhakena aparādhanimittaṃ yaṃ āyatiṃ laddhabbaṃ dukkhaṃ sati ca khantiyā mayhaṃ tadabhāvo』』ti ca, 『『cintanena kujjhantena ca mayā paccatthikoyeva anuvattito hotī』』ti ca, 『『kodhe ca mayā khantiyā abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto hotī』』ti ca, 『『kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto』』ti ca, 『『sati ca kodhe guṇavirodhapaccanīkadhamme kathaṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī』』ti ca, 『『khantiyā ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato sabbe dhammā anattato nibbānañca asaṅkhatāmatasantapaṇītatādibhāvato nijjhānaṃ khamanti buddhadhammā ca acinteyyāparimeyyappabhāvā』』ti.

Tato ca anulomiyaṃ khantiyaṃ ṭhito kevalā ime attattaniyabhāvarahitā dhammamattā yathāsakaṃ paccayehi uppajjanti vayanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāroti ahaṃkāramamaṃkārānadhiṭṭhānatā nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotīti evamādinā khantipāramiyā paccavekkhaṇā veditabbā.

Tathā saccena vinā sīlādīnaṃ asambhavato paṭiññānurūpaṃ paṭipattiyā abhāvato ca, saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇato asaccasandhassa apaccayikabhāvato āyatiñca anādeyyavacanatāvahanato sampannasaccassa ca, sabbaguṇādhiṭṭhānabhāvato saccādhiṭṭhānena sabbabodhisambhārānaṃ pārisuddhipāripūrisāmatthiyato sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato bodhisattapaṭipattiyā ca, parinipphattitotiādinā saccapāramiyā sampattiyo paccavekkhitabbā.

Tathā dānādīsu daḷhasamādānaṃ taṃpaṭipakkhasannipāte ca nesaṃ acalādhiṭṭhānaṃ tattha ca dhīravīrabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantītiādinā adhiṭṭhāne guṇā paccavekkhitabbā.

Tathā 『『attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ patiṭṭhāpetukāmenā』』ti ca, 『『pacchā sabbasattānaṃ lokuttarasampattiṃ ākaṅkhantena idāni lokiyasampattiākaṅkhā yuttarūpā』』ti ca, 『『idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ kātuṃ asakkonto kadā payogena taṃ sādhessāmī』』ti ca, 『『idāni mayā hitasukhūpasaṃhārena saṃvaḍḍhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī』』ti ca, 『『etehi vinā na mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhāna』』nti ca, savisesaṃ sattesu sabbesu hitajjhāsayatā paccupaṭṭhapetabbā , kiñca karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena hi cetasā sattesu hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā. Karuṇā ca sabbesaṃ buddhakārakadhammānaṃ ādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukhanti evamādinā mettāya guṇā paccavekkhitabbā.

Tathā 『『upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ uppādeyyuṃ, sati ca cittavikāre dānādīnaṃ sambhārānaṃ sambhavo eva natthī』』ti ca, 『『mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī』』ti ca, 『『anupekkhako sambhāresu puññasambhāraṃ tabbipākañca sattahitatthaṃ pariṇāmetuṃ na sakkotī』』ti ca, 『『upekkhāya abhāve deyyadhammapaṭiggāhakānaṃ vibhāgaṃ akatvā pariccajituṃ na sakkotī』』ti ca, 『『upekkhārahitena jīvitaparikkhārānaṃ jīvitassa ca antarāyaṃ amanasikaritvā sīlavisodhanaṃ kātuṃ na sakkotī』』ti ca, tathā upekkhāvasena aratiratisahasseva nekkhammabalasiddhito upapattito ikkhaṇavasena sabbasambhārakiccanipphattito accāraddhassa vīriyassa anupekkhaṇe padhānakiccākaraṇato upekkhato eva titikkhānijjhānasambhavato upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato lokadhammānaṃ ajjhupekkhaṇena samādinnadhammesu acalādhiṭṭhānasiddhito parāpakārādīsu anābhogavaseneva mettāvihāranipphattitoti sabbabodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantīti evamādinā nayena upekkhāpāramī paccavekkhitabbā. Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayoti daṭṭhabbaṃ.

Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo. Tattha caraṇadhammā nāma sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, cattāri jhānāni ca. Tesu sīlādīnaṃ catunnaṃ terasāpi dhutadhammā appicchatādayo ca parikkhārā. Saddhammesu saddhāya buddhadhammasaṅghasīlacāgadevatūpasamānussatilūkhapuggalaparivajjana- siniddhapuggalasevanapasādanīyadhammapaccavekkhaṇatadadhimuttatā parikkhāro. Hirottappānaṃ akusalādīnavapaccavekkhaṇaapāyādīnavapaccavekkhaṇakusaladhammūpatthambhana- bhāvapaccavekkhaṇahirottapparahitapuggalaparivajjanahirottappasampannapuggalasenatadadhimuttatā. Bāhusaccassa pubbayogaparipucchaka- bhāvasaddhammābhiyogaanavajjavijjāṭṭhānādiparicayaparipakkindriyatākilesadūrībhāvaappassuta- parivajjanabahussutasevanatadadhimuttatā. Vīriyassa apāyabhayapaccavekkhaṇa- gamanavīthipaccavekkhaṇadhammamahattapaccavekkhaṇathinamiddhavinodanakusītapuggalaparivajjana- āraddhavīriyapuggalasevanasammappadhānapaccavekkhaṇatadadhimuttatā . Satiyā satisampajaññamuṭṭhassatipuggalaparivajjanaupaṭṭhitassatipuggalasevanatadadhimuttatā. Paññāya paripucchakabhāravatthuvisadakiriyāindriyasamattapaṭipādanaduppaññapuggala- parivajjanapaññavantapuggalasevanagambhīrañāṇacariyapaccavekkhaṇatadadhimuttatā. Catunnaṃ jhānānaṃ sīlādicatukkaṃ aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā āvajjanādivasībhāvakaraṇañca parikkhāro. Tattha sīlādīhi payogasuddhiyā sattānaṃ abhayadāne āsayasuddhiyā āmisadāne ubhayasuddhiyā dhammadāne samattho hotītiādinā caraṇādīnaṃ dānādisambhārānaṃ paccayabhāvo yathārahaṃ niddhāretabbo. Ativitthārabhayena na niddhārayimhāti. Evaṃ sampatticakkādayopi dānādīnaṃ paccayoti veditabbā.

Ko saṃkilesoti? Avisesena taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṃkileso, visesena pana deyyadhammapaṭiggāhakavikappā dānapāramiyā saṃkileso. Sattakālavikappā sīlapāramiyā, kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā, ahaṃ mamāti vikappā paññāpāramiyā, līnuddhaccavikappā vīriyapāramiyā, attaparavikappā khantipāramiyā, adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā, bodhisambhāratabbipakkhesu dosaguṇavikappā adhiṭṭhānapāramiyā, hitāhitavikappā mettāpāramiyā, iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṃkilesoti daṭṭhabbaṃ.

Kiṃ vodānanti? Taṇhādīhi anupaghāto yathāvuttavikappaviraho ca etāsaṃ vodānanti veditabbaṃ. Anupahatā hi taṇhāmānadiṭṭhikodhūpanāhamakkhapaḷāsaissāmacchariya- māyāsāṭheyyathambhasārambhamadappamādādīhi kilesehi deyyadhammapaṭiggāhakavikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.

Ko paṭipakkhoti? Avisesena sabbepi saṃkilesā sabbepi akusalā dhammā etāsaṃ paṭipakkho, visesena pana pubbe vuttā maccherādayoti veditabbā. Api ca deyyadhammapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ, kāyādidosavaṅkāpagamato lobhādipaṭipakkhaṃ sīlaṃ, kāmasukhaparūpaghātaattakilamathaparivajjanato dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato ñāṇassa ca anandhīkaraṇato lobhādipaṭipakkhā paññā , alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ, iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ upakāre apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato samappavattito ca lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.

Kā paṭipattīti? Dānapāramiyā tāva sukhūpakaraṇasarīrajīvitapariccāgena bhayāpanudanena dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ paṭipatti. Tattha āmisadānaṃ abhayadānaṃ dhammadānanti dātabbavatthuvasena tividhaṃ dānaṃ. Tesu bodhisattassa dātabbavatthu ajjhattikaṃ bāhiranti duvidhaṃ. Tattha bāhiraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyanti dasavidhaṃ. Annādīnaṃ khādanīyabhojanīyādivibhāgena anekavidhaṃ. Tathā rūpārammaṇaṃ yāva dhammārammaṇanti ārammaṇato chabbidhaṃ. Rūpārammaṇādīnañca nīlādivibhāgena anekavidhaṃ. Tathā maṇikanakarajatamuttāpavāḷādi, khettavatthuārāmādi, dāsidāsagomahiṃsādi nānāvidhavittūpakaraṇavasena anekavidhaṃ.

Tattha mahāpuriso bāhiraṃ vatthuṃ dento 『『yo yena atthiko, taṃ tassa deti, dento ca tassa atthiko』』ti sayameva jānanto ayācitopi deti pageva yācito. Muttacāgo deti, no amuttacāgo, pariyattaṃ deti, no apariyattaṃ sati deyyadhamme. Na paccupakārasannissito deti. Asati deyyadhamme hi pariyatte saṃvibhāgārahaṃ saṃvibhajati. Na ca deti parūpaghātāvahaṃ satthavisamajjādikaṃ, nāpi kīḷanakaṃ yaṃ anatthūpasaṃhitaṃ pamādāvahañca. Na ca gilānassa yācakassa pānabhojanādiasappāyaṃ pamāṇarahitaṃ vā deti, pamāṇayuttaṃ pana sappāyameva deti.

Tathā yācito gahaṭṭhānaṃ gahaṭṭhānucchavikaṃ deti, pabbajitānaṃ pabbajitānucchavikaṃ deti, mātāpitaro ñātisālohitā mittāmaccā puttadāradāsakammakarāti etesu kassaci pīḷaṃ ajanento deti, na ca uḷāraṃ deyyadhammaṃ paṭijānitvā lūkhaṃ deti, na ca lābhasakkārasilokasannissito deti, na ca paccupakārasannissito deti, na ca phalapāṭikaṅkhī deti aññatra sammāsambodhiyā, na ca yācake deyyadhammaṃ vā jigucchanto deti, na ca asaññatānaṃ yācakānaṃ akkosakarosakānampi apaviddhaṃ dānaṃ deti, aññadatthu pasannacitto anukampanto sakkaccameva deti, na ca kotūhalamaṅgaliko hutvā deti, kammaphalameva pana saddahanto deti, napi yācake payirupāsanādīhi parikilesetvā deti, aparikilesanto eva pana deti, na ca paresaṃ vañcanādhippāyo bhedanādhippāyo vā dānaṃ deti, asaṃkiliṭṭhacitto eva deti, napi pharusavāco bhākuṭimukho dānaṃ deti, piyavādī pana pubbabhāsī mitavacano hutvā deti , yasmiñca deyyadhamme uḷāramanuññatāya vā ciraparicayena vā gedhasabhāvatāya vā lobhadhammo adhimatto hoti, jānanto bodhisatto taṃ khippameva paṭivinodetvā yācake pariyesitvāpi deti, yañca deyyavatthu parittaṃ yācakopi paccupaṭṭhito, taṃ acintetvāpi attānaṃ bādhetvā dento yācakaṃ sammāneti yathā taṃ akittipaṇḍito. Na ca mahāpuriso attano puttadāradāsakammakaraporise yācito te asaññāpite domanassappatte yācakānaṃ deti, sammadeva pana saññāpite somanassappatte deti. Dento ca yakkharakkhasapisācādīnaṃ vā manussānaṃ kurūrakammantānaṃ vā jānanto na deti, tathā rajjampi tādisānaṃ na deti. Ye lokassa ahitāya dukkhāya anatthāya paṭipajjanti, ye pana dhammikā dhammena lokaṃ pālenti, tesaṃ deti. Evaṃ tāva bāhiradāne paṭipatti veditabbā.

Ajjhattikadānaṃ pana dvīhi ākārehi veditabbaṃ. Kathaṃ? Yathā nāma koci puriso ghāsacchādanahetu attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati dāsabyaṃ, evameva mahāpuriso sambodhihetu nirāmisacitto sattānaṃ anuttaraṃ hitasukhaṃ icchanto attano dānapāramiṃ paripūretukāmo attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati yathākāmakaraṇīyataṃ. Karacaraṇanayanādiaṅgapaccaṅgaṃ tena tena atthikānaṃ akampito anolīno anuppadeti, na tattha sajjati na saṅkocaṃ āpajjati yathā taṃ bāhiravatthusmiṃ, tathā hi mahāpuriso dvīhi ākārehi bāhiravatthuṃ pariccajati yathāsukhaṃ paribhogāya vā yācakānaṃ tesaṃ manorathaṃ paripūrento, attano vasībhāvāya vā, tattha sabbena sabbaṃ muttacāgo, evamahaṃ nissaṅgabhāvanāya sambodhiṃ pāpuṇissāmīti. Evaṃ ajjhattikavatthusminti veditabbaṃ.

Tattha yaṃ ajjhattikavatthu dīyamānaṃ yācakassa ekanteneva hitāya saṃvattati, taṃ deti, na itaraṃ. Na ca mahāpuriso mārassa mārakāyikānaṃ devatānaṃ vā vihiṃsādhippāyānaṃ attano attabhāvaṃ aṅgapaccaṅgāni vā jānamāno deti 『『mā tesaṃ anattho ahosī』』ti. Yathā ca mārakāyikānaṃ, evaṃ tehi anvāviṭṭhānampi na deti, napi ummattakānaṃ. Itaresaṃ pana yāciyamāno samanantarameva deti, tādisāya yācanāya dullabhabhāvato tādisassa ca dānassa dukkarabhāvato.

Abhayadānaṃ pana rājato corato aggito udakato veripuggalato sīhabyagghādivāḷamigato nāgayakkharakkhasapisācādito sattānaṃ bhaye paccupaṭṭhite tato parittāṇabhāvena veditabbaṃ.

Dhammadānaṃ pana asaṃkiliṭṭhacittassa aviparītā dhammadesanā, opāyiko hitassa upadeso diṭṭhadhammikasamparāyikaparamatthavasena yena sāsane anotiṇṇānaṃ avatāraṇaṃ otiṇṇānaṃ paripācanaṃ. Tatthāyaṃ nayo – saṅkhepato tāva dānakathā sīlakathā saggakathā kāmānaṃ ādīnavo saṃkileso ca nekkhamme ānisaṃso. Vitthārato pana sāvakabodhiyaṃ adhimuttacittānaṃ saraṇagamanaṃ sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā aṭṭhatiṃsāya ārammaṇesu kammakaraṇavasena samathānuyogo rūpakāyādīsu vipassanābhinivesesu yathārahaṃ abhinivesamukhena vipassanānuyogo, tathā visuddhipaṭipadā sammattagahaṇaṃ tisso vijjā cha abhiññā catasso paṭisambhidā sāvakabodhīti etesaṃ guṇasaṃkittanavasena yathārahaṃ tattha tattha patiṭṭhāpanā pariyodapanā ca. Tathā paccekabodhiyaṃ sammāsambodhiyañca adhimuttānaṃ sattānaṃ yathārahaṃ dānādipāramīnaṃ sabhāvarasalakkhaṇādisaṃkittanamukhena tīsupi avatthāsu tesaṃ buddhānaṃ mahānubhāvatāvibhāvanena yānadvaye patiṭṭhāpanā pariyodapanā ca. Evaṃ mahāpuriso sattānaṃ dhammadānaṃ deti.

Tathā mahāpuriso sattānaṃ āmisadānaṃ dento 『『imināhaṃ dānena sattānaṃ āyuvaṇṇasukhabalapaṭibhānādisampattiñca ramaṇīyaṃ aggaphalasampattiñca nipphādeyya』』nti annadānaṃ deti, tathā sattānaṃ kāmakilesapipāsāvūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ deti, tathā buddhaguṇasobhānipphattiyā mālāvilepanaṃ deti, bodhimaṇḍāsananipphattiyā āsanaṃ deti, tathāgataseyyānipphattiyā seyyaṃ deti, saraṇabhāvanipphattiyā āvasathaṃ deti, pañcacakkhupaṭilābhāya padīpeyyaṃ deti, byāmappabhānipphattiyā rūpadānaṃ deti, brahmassaranipphattiyā saddadānaṃ deti, sabbalokassa piyabhāvāya rasadānaṃ deti, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ deti, ajarāmarabhāvāya bhesajjadānaṃ deti, kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ deti, saddhammābhiratiyā anavajjakhiḍḍāratihetudānaṃ deti, sabbepi satte ariyāya jātiyā attano puttabhāvūpanayanāya puttadānaṃ deti, sakalassapi lokassa patibhāvūpagamanāya dāradānaṃ deti, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya rajjadānaṃ, jhānādisampattiyā ārāmuyyānataḷākavanadānaṃ, cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇāya sattānaṃ saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ, samantacakkhupaṭilābhāya cakkhudānaṃ, 『『dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ sabbasattānaṃ hitasukhāvaho, sabbalokena ca upajīvitabbo me kāyo bhaveyyā』』ti maṃsalohitādidānaṃ, 『『sabbalokuttamo bhaveyya』』nti uttamaṅgadānaṃ deti.

Evaṃ dadanto ca na anesanāya deti, na ca paropaghātena, na bhayena, na lajjāya, na dakkhiṇeyyarosanena, na paṇīte sati lūkhaṃ, na attukkaṃsanena, na paravambhanena, na phalābhisaṅkhāya, na yācakajigucchāya, na acittīkārena deti, atha kho sakkaccaṃ deti, sahatthena deti, kālena deti, cittīkatvā deti, avibhāgena deti. Tīsu kālesu somanassito deti, tato eva ca datvā na pacchānutāpī hoti. Na paṭiggāhakavasena mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo saparivāradāyako. Annadānañhi dento 『『taṃ saparivāraṃ katvā dassāmī』』ti vatthādīhi saddhiṃ deti. Tathā vatthadānaṃ dento 『『taṃ saparivāraṃ katvā dassāmī』』ti annādīhi saddhiṃ deti. Yānadānādīsupi eseva nayo.

Tathā rūpadānaṃ dento itarārammaṇānipi tassa parivāraṃ katvā deti, evaṃ sesesupi. Tattha rūpadānaṃ nāma nīlapītalohitaodātādivaṇṇāsu pupphavatthadhātūsu aññataraṃ labhitvā rūpavasena ābhujitvā 『『rūpadānaṃ dassāmi, rūpadānaṃ mayha』』nti cintetvā tādise dakkhiṇeyye dānaṃ patiṭṭhāpeti savatthukaṃ katvā. Etaṃ rūpadānaṃ nāma.

Saddadānaṃ pana bherisaddādivasena veditabbaṃ. Tattha saddaṃ kandamūlāni viya uppāṭetvā nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ na sakkā, savatthukaṃ pana katvā dento saddadānaṃ deti nāma. Tasmā yadā 『『saddadānaṃ dassāmī』』ti bherimudiṅgādīsu aññatarena tūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti kāreti ca, 『『saddadānaṃ me』』ti bheriādīni ṭhapeti ṭhapāpeti ca. Dhammakathikānaṃ pana sarabhesajjaṃ telaphāṇitādiṃ deti, dhammassavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti, upanisinnakakathaṃ anumodanakathañca karoti kāreti ca, tadā saddadānaṃ nāma hoti.

Tathā gandhadānaṃ mūlagandhādīsu aññataraṃ rajanīyaṃ gandhavatthuṃ piṃsitameva vā gandhaṃ yaṃkiñci labhitvā gandhavasena ābhujitvā 『『gandhadānaṃ dassāmi, gandhadānaṃ mayha』』nti buddharatanādīnaṃ pūjaṃ karoti kāreti ca, gandhapūjanatthāya agarucandanādike gandhavatthuke pariccajati. Idaṃ gandhadānaṃ.

Tathā mūlarasādīsu yaṃkiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā 『『rasadānaṃ dassāmi, rasadānaṃ mayha』』nti dakkhiṇeyyānaṃ deti, rasavatthumeva vā dhaññagavādikaṃ pariccajati. Idaṃ rasadānaṃ.

Tathā phoṭṭhabbadānaṃ mañcapīṭhādivasena attharaṇapāvuraṇādivasena ca veditabbaṃ. Yadā hi mañcapīṭhabhisibimbohanādikaṃ nivāsanapārupanādikaṃ vā sukhasamphassaṃ rajanīyaṃ anavajjaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā 『『phoṭṭhabbadānaṃ dassāmi, phoṭṭhabbadānaṃ mayha』』nti dakkhiṇeyyānaṃ deti. Yathāvuttaṃ phoṭṭhabbavatthuṃ labhitvā pariccajati, idaṃ phoṭṭhabbadānaṃ.

Dhammadānaṃ pana dhammārammaṇassa adhippetattā ojapānajīvitavasena veditabbaṃ. Ojādīsu hi aññataraṃ rajanīyaṃ vatthuṃ labhitvā dhammārammaṇavasena ābhujitvā 『『dhammadānaṃ dassāmi, dhammadānaṃ mayha』』nti sappinavanītādiojadānaṃ deti. Ambapānādiaṭṭhavidhapānadānaṃ deti, jīvitadānanti ābhujitvā salākabhattapakkhikabhattādīni deti, aphāsukabhāvena abhibhūtānaṃ byādhitānaṃ vejje paccupaṭṭhāpeti, jālaṃ phālāpeti, kuminaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanena baddhānaṃ sattānaṃ bandhanamokkhaṃ kāreti, māghātabheriṃ carāpeti, aññāni ca sattānaṃ jīvitaparittāṇatthaṃ evarūpāni kammāni karoti kārāpeti ca. Idaṃ dhammadānaṃ nāma.

Sabbametaṃ yathāvuttaṃ dānasampadaṃ sakalalokahitasukhāya pariṇāmeti. Attano ca sammāsambodhiyā akuppāya vimuttiyā aparikkhayassa chandassa aparikkhayassa vīriyassa aparikkhayassa samādhissa aparikkhayassa paṭibhānassa aparikkhayassa ñāṇassa aparikkhayāya vimuttiyā pariṇāmeti . Imañca dānapāramiṃ paṭipajjantena mahāsattena jīvite aniccasaññā paccupaṭṭhāpetabbā tathā bhogesu, bahusādhāraṇatā ca nesaṃ manasikātabbā, sattesu ca mahākaruṇā satataṃ samitaṃ paccupaṭṭhāpetabbā. Evañhi bhoge gahetabbasāraṃ gaṇhanto ādittato viya agārato sabbaṃ sāpateyyaṃ attānañca bahi nīharanto na kiñci seseti, na katthaci vibhāgaṃ karoti, aññadatthu nirapekkho nissajjati eva. Ayaṃ tāva dānapāramiyā paṭipattikkamo.

Sīlapāramiyā pana ayaṃ paṭipattikkamo – yasmā sabbaññusīlālaṅkārehi satte alaṅkaritukāmena mahāpurisena ādito attano eva tāva sīlaṃ visodhetabbaṃ. Tattha ca catūhi ākārehi sīlaṃ visujjhati – ajjhāsayavisuddhito, samādānato, avītikkamanato, sati ca vītikkame puna paṭipākatikakaraṇato. Visuddhāsayatāya hi ekacco attādhipati hutvā pāpajigucchanasabhāvo ajjhattaṃ hiridhammaṃ paccupaṭṭhāpetvā suparisuddhasamācāro hoti. Tathā parato samādāne sati ekacco lokādhipati hutvā pāpato uttasanto ottappadhammaṃ paccupaṭṭhāpetvā suparisuddhasamācāro hoti. Iti ubhayathāpi ete avītikkamanato sīle patiṭṭhahanti. Atha pana kadāci satisammosena sīlassa khaṇḍādibhāvo siyā. Tāyayeva yathāvuttāya hirottappasampattiyā khippameva naṃ vuṭṭhānādinā paṭipākatikaṃ karoti.

Tayidaṃ sīlaṃ vārittaṃ, cārittanti duvidhaṃ. Tatthāyaṃ bodhisattassa vārittasīle paṭipattikkamo – sabbasattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi na āghāto uppajjeyya. Parūpakāraniratatāya parasantako alagaddo viya na parāmasitabbo. Sace pabbajito hoti, abrahmacariyatopi ārācārī hoti sattavidhamethunasaṃyogavirahito, pageva paradāragamanato. Sace pana apabbajito gahaṭṭho samāno paresaṃ dāresu sadā pāpakaṃ cittampi na uppādeti. Kathento ca saccaṃ hitaṃ piyaṃ vacanaṃ parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti, sabbattha anabhijjhālu abyāpannacitto aviparītadassano kammassakatañāṇena ca samannāgato sammaggatesu sammāpaṭipannesu niviṭṭhasaddho hoti niviṭṭhapemo.

Iti caturāpāyavaṭṭadukkhānaṃ pathabhūtehi akusalakammapathehi akusaladhammehi ca oramitvā saggamokkhānaṃ pathabhūtesu kusalakammapathesu patiṭṭhitassa mahāpurisassa parisuddhāsayapayogatāya yathābhipatthitā sattānaṃ hitasukhūpasaṃhitā manorathā sīghaṃ sīghaṃ abhinipphajjanti, pāramiyo paripūrenti. Evaṃbhūto hi ayaṃ. Tattha hiṃsānivattiyā sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa mettānisaṃse adhigacchati, appābādho hoti appātaṅko, dīghāyuko sukhabahulo lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati.

Tathā adinnādānanivattiyā corādīhi asādhāraṇe bhoge adhigacchati. Parehi anāsaṅkanīyo piyo manāpo vissasanīyo vibhavasampattīsu alaggacitto pariccāgasīlo lobhavāsanañca samucchindati.

Abrahmacariyanivattiyā alolo hoti santakāyacitto, sattānaṃ piyo hoti manāpo aparisaṅkanīyo , kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo, nekkhammabahulo lakkhaṇavisese adhigacchati, lobhavāsanañca samucchindati.

Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano, devatānaṃ piyo manāpo, surabhigandhamukho ārakkhitakāyavacīsamācāro, lakkhaṇavisese ca adhigacchati, kilesavāsanañca samucchindati.

Pesuññanivattiyā parūpakkamehipi abhejjakāyo hoti abhejjaparivāro, saddhammesu ca abhejjanakasaddho, daḷhamitto bhavantaraparicitānaṃ viya sattānaṃ ekantapiyo asaṃkilesabahulo.

Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro nibbattati.

Samphappalāpanivattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo ca ādeyyavacano parimitālāpo. Mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena paṭibhānena pañhānaṃ byākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.

Anabhijjhālutāya icchitalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati, khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na pāpuṇāti, appaṭipuggalo ca hoti.

Abyāpādena piyadassano hoti, sattānaṃ sambhāvanīyo parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo.

Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedampi pāpuṇanto pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ, samayantaresu nābhiramati ukkāraṭṭhāne viya rājahaṃso , lakkhaṇattayaparijānanakusalo hoti, ante ca anāvaraṇañāṇalābhī, yāva bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye ukkaṭṭhukkaṭṭho ca hoti, uḷāruḷārā sampattiyo pāpuṇāti. Iti hidaṃ sīlaṃ nāma sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakārakadhammānaṃ ādi caraṇaṃ mukhaṃ pamukhanti bahumānanaṃ uppādetvā kāyavacīsaṃyame indriyadamane ājīvavisuddhiyaṃ paccayaparibhogesu ca satisampajaññabalena appamattena lābhasakkārasilokaṃ mittamukhapaccatthikaṃ viya sallakkhetvā 『『kikīva aṇḍa』』ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sakkaccaṃ sīlaṃ sampādetabbaṃ. Ayaṃ tāva vārittasīle paṭipattikkamo.

Cārittasīle pana paṭipatti evaṃ veditabbā – idha bodhisatto kalyāṇamittānaṃ garuṭṭhāniyānaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kālena kālaṃ kattā hoti, tathā tesaṃ kālena kālaṃ upaṭṭhānaṃ kattā hoti, gilānānaṃ kāyaveyyāvaṭikaṃ. Subhāsitapadāni sutvā sādhukāraṃ kattā hoti, guṇavantānaṃ guṇe vaṇṇetā paresaṃ apakāre khantā, upakāre anussaritā, puññāni anumoditā, attano puññāni sammāsambodhiyā pariṇāmetā, sabbakālaṃ appamādavihārī kusalesu dhammesu, sati ca accaye accayato disvā tādisānaṃ sahadhammikānaṃ yathābhūtaṃ āvikattā, uttari ca sammāpaṭipattiṃ sammadeva paripūretā.

Tathā attano anurūpāsu atthūpasaṃhitāsu sattānaṃ itikattabbatāsu dakkho analaso sahāyabhāvaṃ upagacchati. Uppannesu ca sattānaṃ byādhiādidukkhesu yathārahaṃ patikāravidhāyako. Ñātibhogādibyasanapatitesu sokāpanodano ullumpanasabhāvāvaṭṭhito hutvā niggahārahānaṃ dhammeneva niggaṇhanako yāvadeva akusalā vuṭṭhāpetvā kusale patiṭṭhāpanāya. Paggahārahānaṃ dhammeneva paggaṇhanako. Yāni purimakānaṃ mahābodhisattānaṃ uḷāratamāni paramadukkarāni acinteyyānubhāvāni sattānaṃ ekantahitasukhāvahāni caritāni, yehi nesaṃ bodhisambhārā sammadeva paripākaṃ agamaṃsu, tāni sutvā anubbiggo anutrāso tepi mahāpurisā manussā eva, kamena pana sikkhāpāripūriyā bhāvitattabhāvā tādisāya uḷāratamāya ānubhāvasampattiyā bodhisambhāresu ukkaṃsapāramippattā ahesuṃ, tasmā mayāpi sīlādisikkhāsu sammadeva tathā paṭipajjitabbaṃ, yāya paṭipattiyā ahampi anukkamena sikkhaṃ paripūretvā ekantato taṃ padaṃ anupāpuṇissāmīti saddhāpurecārikaṃ vīriyaṃ avissajjento sammadeva sīlesu paripūrakārī hoti.

Tathā paṭicchannakalyāṇo hoti vivaṭāparādho, appiccho santuṭṭho pavivitto asaṃsaṭṭho dukkhasaho aparitassanajātiko anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco santindriyo santamānaso kuhanādimicchājīvarahito ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu āraddhavīriyo pahitatto kāye ca jīvite ca nirapekkho, appamattakampi kāye jīvite vā apekkhaṃ nādhivāseti pajahati vinodeti, pageva adhimattaṃ. Sabbepi dussīlyahetubhūte kodhūpanāhādike upakkilese pajahati vinodeti. Appamattakena ca visesādhigamena aparituṭṭho hoti, na saṅkocaṃ āpajjati, uparūpari visesādhigamāya vāyamati.

Yena yathāladdhā sampatti hānabhāgiyā vā ṭhitibhāgiyā vā na hoti, tathā mahāpuriso andhānaṃ pariṇāyako hoti, maggaṃ ācikkhati, badhirānaṃ hatthamuddāya saññaṃ deti, atthamanuggāheti, tathā mūgānaṃ. Pīṭhasappikānaṃ pīṭhaṃ deti yānaṃ deti vāheti vā. Assaddhānaṃ saddhāpaṭilābhāya vāyamati, kusītānaṃ ussāhajananāya, muṭṭhassatīnaṃ satisamāyogāya, vibbhantacittānaṃ samādhisampadāya, duppaññānaṃ paññādhigamāya vāyamati. Kāmacchandapariyuṭṭhitānaṃ kāmacchandapaṭivinodanāya vāyamati. Byāpādathinamiddhauddhaccakukkuccavicikicchāpariyuṭṭhitānaṃ vicikicchāvinodanāya vāyamati. Kāmavitakkādiapakatānaṃ kāmavitakkādimicchāvitakkavinodanāya vāyamati. Pubbakārīnaṃ sattānaṃ kataññutaṃ nissāya pubbabhāsī piyavādī saṅgāhako sadisena adhikena vā paccupakārena sammānetā hoti.

Āpadāsu sahāyakiccaṃ anutiṭṭhati. Tesaṃ tesañca sattānaṃ pakatisabhāvañca parijānitvā yehi yathā saṃvasitabbaṃ hoti, tehi tathā saṃvasati. Yesu ca yathā paṭipajjitabbaṃ hoti, tesu tathā paṭipajjati. Tañca kho akusalato vuṭṭhāpetvā kusale patiṭṭhāpanavasena, na aññathā. Paracittānurakkhaṇā hi bodhisattānaṃ yāvadeva kusalābhivaḍḍhiyā. Tathā hitajjhāsayenāpi paro na hiṃsitabbo, na bhaṇḍitabbo, na maṅkubhāvamāpādetabbo, na parassa kukkuccaṃ uppādetabbaṃ, na niggahaṭṭhāne na codetabbo, na nīcataraṃ paṭipannassa attā uccatare ṭhapetabbo, na ca paresu sabbena sabbaṃ asevinā bhavitabbaṃ, na atisevinā bhavitabbaṃ, na akālasevinā.

Sevitabbayutte pana satte desakālānurūpaṃ sevati. Na ca paresaṃ purato piye vigarahati, appiye vā pasaṃsati. Na avissaṭṭhavissāsī hoti. Na dhammikaṃ upanimantanaṃ paṭikkhipati. Na saññattiṃ upagacchati, nādhikaṃ paṭiggaṇhāti. Saddhāsampanne saddhānisaṃsakathāya sampahaṃsati. Sīlasutacāgapaññāsampanne paññāsampannakathāya sampahaṃsati. Sace pana bodhisatto abhiññābalappatto hoti, pamādāpanne satte abhiññābalena yathārahaṃ nirayādike dassento saṃvejetvā assaddhādike saddhādīsu patiṭṭhāpeti. Sāsane otāreti. Saddhādiguṇasampanne paripāceti. Evamayaṃ mahāpurisassa cārittabhūto aparimāṇo puññābhisando kusalābhisando uparūpari abhivaḍḍhatīti veditabbaṃ.

Api ca yā sā 『『kiṃ sīlaṃ kenaṭṭhena sīla』』ntiādinā pucchaṃ katvā 『『pāṇātipātādīhi viramantassa vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā sīla』』ntiādinā nayena nānappakārato sīlassa vitthārakathā visuddhimagge (visuddhi. 1.6 ādayo) vuttā, sā sabbāpi idha āharitvā vattabbā. Kevalañhi tattha sāvakabodhisattavasena sīlakathā āgatā, idha mahābodhisattavasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbāti ayameva viseso. Yato idaṃ sīlaṃ mahāpuriso yathā na attano duggatiyaṃ parikkilesavimuttiyā sugatiyampi, na rajjasampattiyā, na cakkavatti, na deva, na sakka, na māra, na brahmasampattiyā pariṇāmeti, tathā na attano tevijjatāya, na chaḷabhiññatāya , na catuppaṭisambhidādhigamāya, na sāvakabodhiyā, na paccekabodhiyā, pariṇāmeti, atha kho sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthameva pariṇāmetīti. Ayaṃ sīlapāramiyā paṭipattikkamo.

Tathā yasmā karuṇūpāyakosallapariggahitā ādīnavadassanapubbaṅgamā kāmehi ca bhavehi ca nikkhamanavasena pavattā kusalacittuppatti nekkhammapāramī, tasmā sakalasaṃkilesanivāsanaṭṭhānatāya puttadārādīhi mahāsambādhatāya kasivāṇijjādinānāvidhakammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ, kāmānañca satthadhārālaggamadhubindu viya ca avaliyhamānā parittassādā vipulānatthānubandhāti ca, vijjulatobhāsena gahetabbanaccaṃ viya parittakālūpalabbhā, ummattakālaṅkāro viya viparītasaññāya anubhavitabbā, karīsāvacchādanā viya patikārabhūtā, udakatemitaṅguliyā tanūdakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, baḷisāmisaṃ viya byasanasannipātakāraṇaṃ, aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭalepo viya bandhanimittaṃ, ghātakāvacchādanā viya anatthacchādanā, sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambībīraṇamadhupiṇḍaṃ viya anekādīnavā, loṇūdakapānaṃ viya pipāsāhetubhūtā, surāmerayaṃ viya nīcajanasevitā, appassādatāya aṭṭhikaṅkalūpamātiādinā (ma. ni. 1.234; 2.42; pāci. 417; mahāni. 3; cūḷani. khaggavisāṇasuttaniddesa 147) ca nayena ādīnavaṃ sallakkhetvā tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu ninnapoṇapabbhāracittena nekkhammapāramiyaṃ paṭipajjitabbaṃ. Yasmā pana nekkhammaṃ pabbajjāmūlakaṃ, tasmā pabbajjā tāva anuṭṭhātabbā. Pabbajjamanutiṭṭhantena ca mahāsattena asati buddhuppāde kammavādīnaṃ kiriyavādīnaṃ tāpasaparibbājakānaṃ pabbajjā anuṭṭhātabbā.

Uppannesu pana sammāsambuddhesu tesaṃ sāsane eva pabbajitabbaṃ. Pabbajitvā ca yathāvutte sīle patiṭṭhitena tassā eva hi sīlapāramiyā vodāpanatthaṃ dhutaguṇā samādātabbā. Samādinnadhutadhammā hi mahāpurisā sammadeva te pariharantā appicchāsantuṭṭhāsallekhapavivekaasaṃsaggavīriyārambhasubharatādi- guṇasalilavikkhālitakilesamalatāya anavajjasīlavataguṇaparisuddhasabbasamācārā porāṇe ariyavaṃsattaye patiṭṭhitā catutthaṃ bhāvanārāmatāsaṅkhātaṃ ariyavaṃsaṃ adhigantuṃ cattārīsāya ārammaṇesu yathārahaṃ upacārappanābhedaṃ jhānaṃ upasampajja viharanti. Evaṃ hissa sammadeva nekkhammapāramī paripūritā hoti.

Imasmiṃ pana ṭhāne terasahi dhutadhammehi saddhiṃ dasa kasiṇāni, dasa asubhāni, dasānussatiyo, cattāro brahmavihārā, cattāro āruppā, ekā saññā, ekaṃ vavatthānanti cattārīsāya samādhibhāvanāya kammaṭṭhānāni bhāvanāvidhānañca vitthārato vattabbāni. Taṃ panetaṃ sabbaṃ yasmā visuddhimagge (visuddhi. 1.22 ādayo, 47, 55) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena vuttaṃ, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbanti ayameva visesoti. Evamettha nekkhammapāramiyā paṭipattikkamo veditabbo.

Tathā paññāpāramiṃ sampādetukāmena yasmā paññā āloko viya andhakārena mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena parivajjetabbāni. Tatthimāni mohakāraṇāni – arati tandi vijambhitā ālasiyaṃ gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno aparipucchakatā kāyassa na sammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso kāyadaḷhibahulatā asaṃvegasīlatā pañca nīvaraṇāni. Saṅkhepato ye vā pana dhamme āsevato anuppannā paññā nuppajjati, uppannā parihāyati. Iti imāni sammohakāraṇāni parivajjentena bāhusacce jhānādīsu ca yogo karaṇīyo.

Tatthāyaṃ bāhusaccassa visayavibhāgo – pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo tathā satipaṭṭhānādayo kusalādidhammappakārabhedā ca, yāni ca loke anavajjāni vijjāṭṭhānāni, ye ca sattānaṃ hitasukhavidhānayoggā byākaraṇavisesā, iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya satiyā vīriyena ca sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca paresaṃ patiṭṭhāpanena sutamayā paññā nibbattetabbā.

Tathā sattānaṃ itikattabbatāsu ṭhānuppattikapaṭibhānabhūtā āyāpāyaupāyakosallabhūtā ca paññā hitesitaṃ nissāya tattha tattha yathārahaṃ pavattetabbā. Tathā khandhādīnaṃ sabhāvadhammānaṃ ākāraparivitakkanamukhena te nijjhānaṃ khamāpentena cintāmayā paññā nibbattetabbā. Khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahaṇavasena lokiyapariññā nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā. Evañhi nāmarūpamattamidaṃ yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti ajjhattikadhamme bāhirakadhamme ca nibbisesaṃ parijānanto tattha āsaṅgaṃ pajahanto pare ca tattha taṃ jahāpento kevalaṃ karuṇāvaseneva yāva na buddhaguṇā hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhapento jhānavimokkhasamādhisamāpattiyo abhiññāyo ca lokiyā vasībhāvaṃ pāpento paññāya matthakaṃ pāpuṇāti.

Tattha yā imā iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ yathākammupagañāṇaṃ anāgataṃsañāṇanti saparibhaṇḍā pañcalokiyaabhiññāsaṅkhātā bhāvanāpaññā, yā ca khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedesu bhūmibhūtesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā sīlavisuddhicittavisuddhīti mūlabhūtāsu imāsu dvīsu visuddhīsu patiṭṭhāya diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi- paṭipadāñāṇadassanavisuddhiñāṇadassanavisuddhīti sarīrabhūtā imā pañca visuddhiyo sampādentena bhāvetabbā lokiyalokuttarabhedā bhāvanāpaññā, tāsaṃ sampādanavidhānaṃ yasmā 『『tattha ekopi hutvā bahudhā hotītiādikaṃ iddhivikubbanaṃ kātukāmena ādikammikena yoginā』』tiādinā 『『khandhāti rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho』』tiādinā ca visayavibhāgena saddhiṃ visuddhimagge (visuddhi. 2.430 ādayo) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena paññā āgatā, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbā, ñāṇadassanavisuddhiṃ apāpetvā paṭipadāñāṇadassanavisuddhiyaṃyeva vipassanā ṭhapetabbāti ayameva viseso. Evamettha paññāpāramiyā paṭipattikkamo veditabbo.

Tathā yasmā sammāsambodhiyā katābhinīhārena mahāsattena pāramiparipūraṇatthaṃ sabbakālaṃ yuttappayuttena bhavitabbaṃ ābaddhaparikaraṇena, tasmā kālena kālaṃ 『『ko nu kho ajja mayā puññasambhāro ñāṇasambhāro vā upacito, kiṃ vā mayā parahitaṃ kata』』nti divase divase paccavekkhantena sattahitatthaṃ ussāho karaṇīyo. Sabbesampi sattānaṃ upakārāya attano pariggahabhūtaṃ vatthu kāye jīvite ca nirapekkhacittena ossajitabbaṃ. Yaṃ kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ sambodhiyaṃ ninnacitteneva kātabbaṃ, bodhiyā pariṇāmetabbaṃ. Uḷārehi ittarehi ca kāmehi vinivattacitteneva bhavitabbaṃ. Sabbāsupi itikattabbatāsu upāyakosallaṃ paccupaṭṭhāpetvāva paṭipajjitabbaṃ.

Tasmiṃ tasmiṃ sattahite āraddhavīriyena bhavitabbaṃ iṭṭhāniṭṭhādisabbasahena avisaṃvādinā. Sabbepi sattā anodhiso mettāya karuṇāya ca pharitabbā. Yā kāci sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā. Sabbesañca sattānaṃ puññaṃ abbhanumoditabbaṃ. Buddhānaṃ mahantatā mahānubhāvatā abhiṇhaṃ paccavekkhitabbā. Yañca kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ bodhininnacittapubbaṅgamaṃ kātabbaṃ. Iminā hi upāyena dānādīsu yuttappayuttassa thāmavato daḷhaparakkamassa mahāsattassa bodhisattassa aparimeyyo puññasambhāro ñāṇasambhāro ca divase divase upacīyati.

Api ca sattānaṃ paribhogatthaṃ paripālanatthañca attano sarīraṃ jīvitañca pariccajitvā khuppipāsāsītuṇhavātātapādidukkhapatikāro pariyesitabbo upanetabbo ca. Yañca yathāvuttadukkhapatikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu ārāmuyyānapāsādataḷākādīsu araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā attanā sukhaṃ paṭilabhati, yañca suṇāti buddhānubuddhapaccekabuddhā mahābodhisattā ca nekkhammapaṭipattiyaṃ ṭhitā diṭṭhadhammasukhavihārabhūtaṃ īdisaṃ nāma jhānasamāpattisukhaṃ anubhavantīti, taṃ sabbaṃ sabbasattesu anodhiso upasaṃharatīti. Ayaṃ tāva nayo asamāhitabhūmiyaṃ patiṭṭhitassa.

Samāhitabhūmiyaṃ pana patiṭṭhito attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītiṃ passaddhiṃ sukhaṃ samādhiṃ yathābhūtañāṇañca sattesu adhimuccanto upasaṃharati pariṇāmeti. Tathā mahati saṃsāradukkhe tassa ca nimittabhūte kilesābhisaṅkhāradukkhe nimuggaṃ sattanikāyaṃ disvā tatrāpi chedanabhedanaphālanapiṃsanaggisantāpādijanitā dukkhā tibbā kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vediyante nārake, aññamaññaṃ kujjhanasantāpanaviheṭhanahiṃsanaparādhīnatādīhi mahādukkhaṃ anubhavante tiracchānagate, jotimālākulasarīre khuppipāsāvātātapādīhi ḍayhamāne ca visussamāne ca vantakheḷādiāhāre uddhabāhuṃ viravante nijjhāmataṇhikādike mahādukkhaṃ vediyamāne pete ca, pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante hatthacchedādikāraṇāyogena dubbaṇṇaduddasikadaliddādibhāvena khuppipāsādiābādhayogena balavantehi abhibhavanīyato paresaṃ vahanato parādhīnato ca, nārake pete tiracchānagate ca, atisayante apāyadukkhanibbisesaṃ dukkhamanubhavante manusse ca, tathā visayavisaparibhogavikkhittacittatāya rāgādipariḷāhena ḍayhamāne vātavegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya anupasantapariḷāhavuttike anupasantanihataparādhīne kāmāvacaradeve ca, mahatā vāyāmena vidūramākāsaṃ vigāhitasakuntā viya balavatā dūre pāṇinā khittasarā viya ca, satipi cirappavattiyaṃ aniccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evāti rūpārūpāvacaradeve ca passantena mahantaṃ saṃvegaṃ paccupaṭṭhapetvā mettāya karuṇāya ca anodhiso sattā pharitabbā. Evaṃ kāyena vācāya manasā ca bodhisambhāre nirantaraṃ upacinantena yathā pāramiyo pāripūriṃ gacchanti, evaṃ sakkaccakārinā sātaccakārinā anolīnavuttinā ussāho pavattetabbo, vīriyapāramī paripūretabbā.

Api ca acinteyyāparimeyyavipuloḷāravimalanirupamanirūpakkilesaguṇanicayanidhānabhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayoggaṃ vīriyaṃ nāma acinteyyānubhāvameva, yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ. Tathā hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, cattāri saṅgahavatthūni, karuṇekarasatā, buddhadhammesu sacchikaraṇena visesappaccayo nijjhānakhanti, sabbadhammesu nirupalepo, sabbasattesu piyaputtasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlādiadhiṭṭhānaṃ, tattha ca acañcalatā, kusalakiriyāsu pītipāmojjaṃ, vivekaninnacittatā, jhānānuyogo, anavajjadhammena atitti, yathāsutassa dhammassa paresaṃ hitajjhāsayena desanā, sattānaṃ ñāye nivesanā, ārambhadaḷhatā, dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu yogakammābhiyogena lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantīti evamādikā sabbāpi bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ yathā uparūpari visesāvahaṃ hoti, evaṃ sampādetabbaṃ. Sampajjamāne ca yathāvutte vīriye khantisaccādhiṭṭhānādayo ca dānasīlādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontīti khantiādīsupi imināva nayena paṭipatti veditabbā.

Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhā anuggahakaraṇaṃ dānena paṭipatti, sīlena tesaṃ jīvitasāpateyyadārarakkhāabhedapiyahitavacanāvihiṃsādikāraṇāni, nekkhammena tesaṃ āmisapaṭiggahaṇadhammadānādinā anekavidhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ, vīriyena tattha ussāhārambhaasaṃhīrāni, khantiyā tadaparādhasahanaṃ, saccena nesaṃ avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakārakaraṇe anatthasampātepi acalanaṃ, mettāya nesaṃ hitasukhānucintanaṃ, upekkhāya nesaṃ upakārāpakāresu vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa mahābodhisattassa puthujjanehi asādhāraṇo aparimeyyo puññañāṇasambhārūpacayo ettha paṭipattīti veditabbaṃ. Yo cetāsaṃ paccayo vutto, tassa ca sakkaccaṃ sampādanaṃ.

Ko vibhāgoti? Dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsapāramiyo. Tattha katābhinīhārassa bodhisattassa parahitakaraṇābhininnāsayapayogassa kaṇhadhammavokiṇṇā sukkadhammā pāramiyo eva, tehi avokiṇṇā sukkadhammā upapāramiyo, akaṇhaasukkā paramatthapāramiyoti keci. Samudāgamanakālesu vā pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo, buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo. Bodhisattabhūmiyaṃ vā parahitakaraṇato pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena ubhayahitaparipūraṇato paramatthapāramiyo.

Evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgoti apare. Dosūpasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamasukhappattānaṃ puññūpacayabhedato tabbibhāgoti aññe. Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ pāramī, upapāramī, paramatthapāramīti bodhisattassuppattito yathāvuttavibhāgoti keci. Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo, vacīpaṇidhito yāva kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyoti apare. Aññe pana 『『parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena pavattā upapāramiyo, sayaṃkaraṇavasena pavattā paramatthapāramiyo』』ti vadanti.

Tathā bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresaṃ tadubhayasukhāvaho paramatthapāramīti eke. Puttadāradhanādiupakaraṇapariccāgo pana dānapāramī, aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo dānaparamatthapāramīti. Tathā puttadārādikassa tividhassāpi hetu avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo, upakaraṇaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo. Yathāvuttabhedānaṃ pariccāgādīnaṃ vāyamanavasena tisso vīriyapāramiyo, upakaraṇaṅgajīvitantarāyakarānaṃ khamanavasena tisso khantipāramiyo, upakaraṇaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo, dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti, upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādiupaghātakesupi sattesu mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti evamādinā etāsaṃ vibhāgo veditabbāti.

Ko saṅgahoti? Ettha pana yathā etā vibhāgato tiṃsavidhāpi dānapāramiādibhāvato dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā. Etāsu hi nekkhammapāramī sīlapāramiyā saṅgahitā, tassā pabbajjābhāve, nīvaraṇavivekabhāve pana jhānapāramiyā kusaladhammabhāve chahipi saṅgahitā. Saccapāramī sīlapāramiyā ekadeso eva vacīviratisaccapakkhe, ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā. Mettāpārami jhānapāramiyā eva. Upekkhāpāramī jhānapaññāpāramīhi. Adhiṭṭhānapāramī sabbāhipi saṅgahitāti.

Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññasambandhānaṃ pañcadasayugalādīni pañcadasayugalādisādhakāni honti. Seyyathidaṃ – dānasīlayugalena parahitāhitānaṃ karaṇākaraṇayugalasiddhi, dānakhantiyugalena alobhādosayugalasiddhi, dānavīriyayugalena cāgasutayugalasiddhi, dānajhānayugalena kāmadosappahānayugalasiddhi. Dānapaññāyugalena ariyayānadhurayugalasiddhi, sīlakhantidvayena payogāsayasuddhidvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena dānadvayasiddhi, khantivīriyayugalena khamātejadvayasiddhi, khantijhānayugalena virodhānurodhappahānayugalasiddhi, khantipaññāyugalena suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggahāvikkhepadukasiddhi, vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi , dānasīlakhantittikena lobhadosamohappahānattikasiddhi, dānasīlavīriyattikena bhogajīvitakāyasārādānattikasiddhi, dānasīlajhānattikena puññakiriyavatthuttikasiddhi, dānasīlapaññātikena āmisābhayadhammadānattikasiddhīti. Evaṃ itarehipi tikehi catukkādīhi ca yathāsambhavaṃ tikāni ca catukkādīni ca yojetabbāni.

Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo. Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni, seyyathidaṃ – saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ, paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ, saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānametassāti vā saccādhiṭṭhānaṃ. Evaṃ sesesupi. Tattha avisesato tāva lokuttaraguṇe katābhinīhārassa anukampitasabbasattassa mahāsattassa paṭiññānurūpaṃ sabbapāramipariggahato saccādhiṭṭhānaṃ. Tāsaṃ paṭipakkhapariccāgato cāgādhiṭṭhānaṃ . Sabbapāramitāguṇehi upasamato upasamādhiṭṭhānaṃ. Tehi eva parahitopāyakosallato paññādhiṭṭhānaṃ.

Visesato pana yācakajanaṃ avisaṃvādetvā dassāmīti paṭijānanato paṭiññaṃ avisaṃvādetvā dānato dānaṃ avisaṃvādetvā anumodanato macchariyādipaṭipakkhapariccāgato deyyadhammapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamato yathārahaṃ yathākālaṃ yathāvidhānañca dānato paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ. Tathā saṃvarasamādānassa avītikkamanato dussīlyapariccāgato duccaritavūpasamanato paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ. Yathāpaṭiññaṃ khamanato, parāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamanato, paññuttarato, ca caturadhiṭṭhānapadaṭṭhānā khanti. Paṭiññānurūpaṃ parahitakaraṇato, visadapariccāgato, akusalavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ vīriyaṃ. Paṭiññānurūpaṃ lokahitānucintanato, nīvaraṇapariccāgato, cittavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ. Yathāpaṭiññaṃ parahitūpāyakosallato, anupāyakiriyāpariccāgato, mohajapariḷāhavūpasamanato, sabbaññutāpaṭilābhato ca caturadhiṭṭhānapadaṭṭhānā paññā.

Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ. Vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhānaṃ. Dosadukkhavūpasamehi upasamādhiṭṭhānaṃ. Anubodhapaṭivedhehi paññādhiṭṭhānaṃ. Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ. Tividhacāgapariggahitaṃ dosattayavirodhi cāgādhiṭṭhānaṃ. Tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ. Tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ. Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato paṭiññānuvidhānato ca, cāgādhiṭṭhānapariggahitāni saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato sabbapariccāgaphalattā ca, upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhavūpasamanato kāmūpasamanato kāmapariḷāhavūpasamanato ca, paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato ñāṇānuparivattanato cāti evaṃ sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā. Saccañhi etāsaṃ janakahetu. Cāgo pariggāhakahetu, upasamo parivuddhihetu, paññā pārisuddhihetu. Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ katapaṇidhānassa parahitāya attapariccāgato. Ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā. Ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato asati abhāvato yathāpaṭiññañca bhāvato.

Tattha mahāpurisā satatamattahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggaṇhanti. Tathā attahitaparahitakarehi garupiyabhāvakarehi upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.

Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ. Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke. Tatra hi gabbhokkantiṭhitiabhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā vacasā – 『『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā』』ti (dī. ni. 2.31; ma. ni. 3.207) tikkhattuṃ sīhanādaṃ nadi.

Upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammapadesakovidassa yobbanārogyajīvitasampattimadānaṃ upasamo. Cāgādhiṭṭhānasamudāgamena mahato ñātiparivaṭṭassa hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.

Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaṃ paripuṇṇanti keci. Tattha hi yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo, tato hi saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgamena sabbakilesūpakkilesapariccāgo, tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgamena paramūpasamappatti, tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho, tato hi paññādhiṭṭhānaṃ paripuṇṇanti. Taṃ asiddhaṃ, abhisambodhiyāpi paramatthabhāvato.

Tatiye ṭhāne dhammacakkappavattane caturadhiṭṭhānaṃ paripuṇṇanti aññe. Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgatassa saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamanena upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgatassa veneyyānaṃ āsayādiparijānanena paññādhiṭṭhānaṃ paripuṇṇanti. Tadapi asiddhaṃ, apariyositattā buddhakiccassa.

Catutthe ṭhāne parinibbāne caturadhiṭṭhānaṃ paripuṇṇanti apare. Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaṃ paripuṇṇaṃ. Sabbūpadhipaṭinissaggena cāgādhiṭṭhānaṃ paripuṇṇaṃ. Sabbasaṅkhārūpasamena upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññāpayojanapariniṭṭhānena paññādhiṭṭhānaṃ paripuṇṇanti. Tatra mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena karuṇākhette abhisambodhiyaṃ paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette dhammacakkappavattane cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.

Tatra saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ. Cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ. Upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo. Paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Evaṃ sīlājīvacittadiṭṭhivisuddhiyo veditabbā. Tathā saccādhiṭṭhānasamudāgamena dosāgatiṃ na gacchati avisaṃvādanato. Cāgādhiṭṭhānasamudāgamena lobhāgatiṃ na gacchati anabhisaṅgato. Upasamādhiṭṭhānasamudāgamena bhayāgatiṃ na gacchati anaparādhato. Paññādhiṭṭhānasamudāgamena mohāgatiṃ na gacchati yathā bhūtāvabodhato.

Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena abhīto parivajjeti, catutthena asammūḷho vinodeti. Paṭhamena nekkhammasukhappatti, itarehi pavivekaupasamasambodhisukhappattiyo hontīti daṭṭhabbā. Tathā vivekajapītisukhasamādhijapītisukhaapītijakāyasukhasatipārisuddhija- upekkhāsukhappattiyo etehi catūhi yathākkamaṃ honti. Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisaṅgaho, evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ. Sabbopi hi bodhisambhāro karuṇāpaññāhi saṅgahito. Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti. Evametāsaṃ saṅgaho veditabbo.

Ko sampādanūpāyoti? Sakalassāpi puññādisambhārassa sammāsambodhiṃ uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā ādarabahumānayogena, sātaccakāritā nirantarayogena, cirakālādiyogo ca antarā avosānāpajjanenāti. Taṃ panassa kālaparimāṇaṃ parato āvi bhavissati. Iti caturaṅgayogo etāsaṃ pāramīnaṃ sampādanūpāyo. Tathā mahāsattena bodhāya paṭipajjantena sammāsambodhāya buddhānaṃ puretarameva attā niyyātetabbo – 『『imāhaṃ attabhāvaṃ buddhānaṃ niyyātemī』』ti. Taṃtaṃpariggahavatthuñca paṭilābhato puretarameva dānamukhe nissajjitabbaṃ. 『『Yaṃ kiñci mayhaṃ uppajjanakaṃ jīvitaparikkhārajātaṃ, sabbaṃ taṃ sati yācake dassāmi, tesaṃ pana dinnāvasesaṃ eva mayā paribhuñjitabba』』nti.

Evaṃ hissa sammadeva pariccāgāya kate cittābhisaṅkhāre yaṃ uppajjati pariggahavatthu aviññāṇakaṃ saviññāṇakaṃ vā, tattha ye ime pubbe dāne akataparicayo, pariggahavatthussa parittabhāvo, uḷāramanuññatā, parikkhayacintāti cattāro dānavinibandhā, tesu yadā mahābodhisattassa saṃvijjamānesu deyyadhammesu paccupaṭṭhite ca yācakajane dāne cittaṃ na pakkhandati na kamati. Tena niṭṭhamettha gantabbaṃ 『『addhāhaṃ dāne pubbe akataparicayo, tena me etarahi dātukamyatā citte na saṇṭhātī』』ti. So evaṃ me ito paraṃ dānābhirataṃ cittaṃ bhavissati, handāhaṃ ito paṭṭhāya dānaṃ dassāmi, nanu mayā paṭikacceva pariggahavatthu yācakānaṃ pariccattanti dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa paṭhamo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto deyyadhammassa parittabhāve sati vekalle ca iti paṭisañcikkhati – 『『ahaṃ kho pubbe adānasīlatāya etarahi evaṃ paccayavikalo jāto , tasmā idāni mayā parittena vā hīnena vā yathāladdhena deyyadhammena attānaṃ pīḷetvāpi dānameva dātabbaṃ, yenāhaṃ āyatimpi dānapāramiṃ matthakaṃ pāpessāmī』』ti. So itarītarena taṃ dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa dutiyo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto deyyadhammassa uḷāramanuññatāya adātukamyatācitte uppajjamāne iti paṭisañcikkhati – 『『nanu tayā sappurisa uḷāratamā sabbaseṭṭhā sammāsambodhi abhipatthitā, tasmā tadatthaṃ tayā uḷāramanuññe eva deyyadhamme dātuṃ yuttarūpa』』nti. So uḷāraṃ manuññañca deti muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāpurisassa tatiyo dānavinibandho hato hoti vihato samucchinno.

Tathā mahāsatto dānaṃ dento yadā deyyadhammassa parikkhayaṃ passati, so iti paṭisañcikkhati – 『『ayaṃ kho bhogānaṃ sabhāvo, yadidaṃ khayadhammatā vayadhammatā ca. Api ca me pubbe tādisassa dānassa akatattā evaṃ bhogānaṃ parikkhayo dissati, handāhaṃ yathāladdhena deyyadhammena parittena vā vipulena vā dānameva dadeyyaṃ, yenāhaṃ āyatiṃ dānapāramiyā matthakaṃ pāpuṇissāmī』』ti. So yathāladdhena dānaṃ deti muttacāgo payatapāṇī vosaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa catuttho dānavinibandho hato hoti vihato samucchinno. Evaṃ ye ye dānapāramiyā vinibandhabhūtā anatthā, tesaṃ tesaṃ yathārahaṃ paccavekkhitvā paṭivinodanaṃ upāyo. Yathā ca dānapāramiyā, evaṃ sīlapāramiādīsupi daṭṭhabbaṃ.

Api ca yaṃ mahāsattassa buddhānaṃ attasanniyyātanaṃ, taṃ sammadeva sabbapāramīnaṃ sampādanūpāyo. Buddhānañhi attānaṃ niyyātetvā ṭhito mahāpuriso tattha tattha bodhisambhārapāripūriyā ghaṭento vāyamanto sarīrassa sukhūpakaraṇānañca upacchedakesu dussahesupi kicchesu durabhisambhavesupi sattasaṅkhārasamupanītesu anatthesu tibbesu pāṇaharesu 『『ayaṃ mayā attabhāvo buddhānaṃ pariccatto, yaṃ vā taṃ vā ettha hotū』』ti taṃnimittaṃ na kampati na vedhati, īsakampi aññathattaṃ na gacchati, kusalārambhe aññadatthu acalādhiṭṭhānova hoti, evaṃ attasanniyyātanampi etāsaṃ sampādanūpāyo.

Api ca samāsato katābhinīhārassa attani sinehassa parisosanaṃ paresu ca sinehassa parivaḍḍhanaṃ etāsaṃ sampādanūpāyo. Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāsevanena pana piyaputte viya sabbasatte sampassamānassa tesu mettākaruṇāsineho parivaḍḍhati, tato ca taṃtadavatthānurūpaṃ attaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho mahāpuriso dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇena upari yānattaye avatāraṇaṃ paripācanañca karoti.

Mahāsattānañhi mahākaruṇā mahāpaññā ca dānena alaṅkatā, dānaṃ piyavacanena, piyavacanaṃ atthacariyāya, atthacariyā samānattatāya alaṅkatā saṅgahitā ca. Tesaṃ sabbepi satte attanā nibbisese katvā bodhisambhāresu paṭipajjantānaṃ sabbattha samānasukhadukkhatāya samānattatāya siddhi. Buddhabhūtānampi ca teheva catūhi saṅgahavatthūhi caturadhiṭṭhānaparipūritābhivuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ sijjhati. Dānañhi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhivuddhaṃ, piyavacanaṃ saccādhiṭṭhānena, atthacariyā paññādhiṭṭhānena, samānattatā upasamādhiṭṭhānena paripūritābhivuddhā. Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne. Tatra hi nesaṃ avisesato ekībhāvo. Tenevāha 『『natthi vimuttiyā nānatta』』nti. Honti cettha –

『『Sacco cāgī upasanto, paññavā anukampako;

Sambhatasabbasambhāro, kaṃ nāmatthaṃ na sādhaye.

『『Mahākāruṇiko satthā, hitesī ca upekkhako;

Nirapekkho ca sabbattha, aho acchariyo jino.

『『Viratto sabbadhammesu, sattesu ca upekkhako;

Sadā sattahite yutto, aho acchariyo jino.

『『Sabbadā sabbasattānaṃ, hitāya ca sukhāya ca;

Uyyutto akilāsū ca, aho acchariyo jino』』ti.

Kittakena kālena sampādananti? Heṭṭhimena tāva paricchedena cattāri asaṅkhyeyyāni mahākappānaṃ satasahassañca, majjhimena aṭṭha asaṅkhyeyyāni mahākappānaṃ satasahassañca, uparimena pana soḷasa asaṅkhyeyyāni mahākappānaṃ satasahassañca. Ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena ñātabbā. Paññādhikānañhi saddhā mandā hoti paññā tikkhā, saddhādhikānaṃ paññā majjhimā hoti, vīriyādhikānaṃ paññā mandā, paññānubhāvena ca sammāsambodhi adhigantabbāti aṭṭhakathāyaṃ vuttaṃ.

Apare pana 『『vīriyassa tikkhamajjhimamudubhāvena bodhisattānaṃ ayaṃ kālavibhāgo』』ti vadanti. Avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena yathāvuttakālabhedena bodhisambhārā tesaṃ pāripūriṃ gacchantīti tayopete kālabhedā yuttātipi vadanti. Evaṃ tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti ugghahaṭitaññūvipañcitaññūneyyabhedena. Tesu yo ugghaṭitaññū, so sammāsambuddhassa sammukhā catuppadikaṃ gāthaṃ suṇanto gāthāya tatiyapade apariyosite eva chahi abhiññāhi saha paṭisambhidāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti, sace sāvakabodhiyaṃ adhimutto siyā.

Dutiyo bhagavato sammukhā catuppadikaṃ gāthaṃ suṇanto apariyosite eva gāthāya catutthapade chahi abhiññāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti, yadi sāvakabodhiyaṃ adhimutto siyā.

Itaro pana bhagavato sammukhā catuppadikaṃ gāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti.

Tayopete vinā kālabhedena katābhinīhāro buddhānaṃ santike laddhabyākaraṇā ca anukkamena pāramiyo paripūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti. Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ mahādānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi pañca mahāpariccāge pariccajantāpi ñātatthacariyā lokatthacariyā buddhatthacariyā paramakoṭiṃ pāpentāpi antarā ca sammāsambuddhā bhavissantīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇassa aparipaccanato buddhakārakadhammānaṃ apariniṭṭhānato. Paricchinnakālanipphāditaṃ viya hi sassaṃ yathāvuttakālaparicchedena parinipphāditā sammāsambodhi tadanantarā sabbussāhena vāyamantenāpi na sakkā adhigantunti pāramipāripūri yathāvuttakālavisesena sampajjatīti veditabbaṃ.

Ko ānisaṃsoti? Ye te katābhinīhārānaṃ bodhisattānaṃ –

『『Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

『『Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kālakañjikā.

『『Na honti khuddakā pāṇā, upapajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

『『Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

『『Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

『『Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nūpapajjare.

『『Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī』』ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ saṃvaṇṇitā ānisaṃsā. Ye ca 『『sato sampajāno, ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī』』tiādinā (ma. ni. 3.200; dī. ni. 2.17) soḷasa acchariyabbhutadhammappakārā, ye ca 『『sītaṃ byapagataṃ hoti, uṇhañca upasammatī』』tiādinā (bu. vaṃ. 2.83) 『『jāyamāne kho, sāriputta, bodhisatte ayaṃ dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī』』tiādinā (ma. ni. 3.201; dī. ni. 2.32) ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi bodhisattānaṃ adhippāyasamijjhanaṃ kammādīsu vasībhāvoti evamādayo tattha tattha jātakabuddhavaṃsādīsu dassitākārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā. Tathā yathānidassitabhedā alobhādosādiguṇayugalādayo cāti veditabbā.

Api ca yasmā bodhisatto abhinīhārato paṭṭhāya sabbasattānaṃ pitusamo hoti hitesitāya, dakkhiṇeyyako garu bhāvanīyo paramañca puññakkhettaṃ hoti guṇavisesayogena. Yebhuyyena ca manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatāhi anupālīyati, mettākaruṇāparibhāvitasantānatāya vāḷamigādīhi ca anabhibhavanīyo hoti, yasmiṃ yasmiñca sattanikāye paccājāyati, tasmiṃ tasmiṃ uḷārena vaṇṇena uḷārena yasena uḷārena sukhena uḷārena balena uḷārena ādhipateyyena aññe satte abhibhavati puññavisesayogato.

Appābādho hoti appātaṅko, suvisuddhā cassa saddhā hoti suvisadā, suvisuddhaṃ vīriyaṃ, satisamādhipaññā suvisadā, mandakileso hoti mandadaratho mandapariḷāho, kilesānaṃ mandabhāveneva suvaco hoti padakkhiṇaggāhī, khamo hoti sorato, sakhilo hoti paṭisanthārakusalo, akkodhano hoti anupanāhī, amakkhī hoti apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, asāraddho hoti appamatto, parato upatāpasaho hoti paresaṃ anupatāpī, yasmiñca gāmakhette paṭivasati, tattha sattānaṃ bhayādayo upaddavā yebhuyyena anuppannā nuppajjanti, uppannā ca vūpasammanti, yesu ca apāyesu uppajjati, na tattha pacurajano viya dukkhena adhimattaṃ pīḷīyati, bhiyyosomattāya saṃvegamāpajjati. Tasmā mahāpurisassa yathārahaṃ tasmiṃ tasmiṃ bhave labbhamānā ete sattānaṃ pitusamatādakkhiṇeyyatādayo guṇavisesā ānisaṃsāti veditabbā.

Tathā āyusampadā rūpasampadā kulasampadā issariyasampadā ādeyyavacanatā mahānubhāvatāti etepi mahāpurisassa pāramīnaṃ ānisaṃsāti veditabbā. Tattha āyusampadā nāma tassaṃ tassaṃ upapattiyaṃ dīghāyukatā ciraṭṭhitikatā, tāya yathāraddhāni kusalasamādānāni pariyosāpeti, bahuñca kusalaṃ upacinoti. Rūpasampadā nāma abhirūpatā dassanīyatā pāsādikatā, tāya rūpappamāṇānaṃ sattānaṃ pasādāvaho hoti sambhāvanīyo. Kulasampadā nāma uḷāresu kulesu abhinibbatti, tāya jātimadādimadamattānampi upasaṅkamanīyo hoti payirupāsanīyo, tena te nibbisevane karoti. Issariyasampadā nāma mahāvibhavatā mahesakkhatā mahāparivāratā ca, tāhi saṅgaṇhitabbe catūhi saṅgahavatthūhi saṅgaṇhituṃ, niggahetabbe dhammena niggahetuñca samattho hoti.

Ādeyyavacanatā nāma saddheyyatā paccayikatā, tāya sattānaṃ pamāṇabhūto hoti, alaṅghanīyā cassa āṇā hoti. Mahānubhāvatā nāma ānubhāvamahantatā, tāya parehi na abhibhūyati, sayameva pana pare aññadatthu abhibhavati dhammena samena yathābhūtaguṇehi ca, evamete āyusampadādayo mahāpurisassa pāramīnaṃ ānisaṃsā, sayañca aparimāṇassa puññasambhārassa parivuḍḍhihetubhūtā yānattaye sattānaṃ avatāraṇassa paripācanassa ca kāraṇabhūtāti veditabbā.

Kiṃphalanti? Samāsato tāva sammāsambuddhabhāvo etāsaṃ phalaṃ, vitthārato pana dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhādianekaguṇagaṇasamujjalarūpakāyasampatti- adhiṭṭhānasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇika- buddhadhammappabhutianantāparimāṇa guṇasamudayopasobhinī dhammakāyasirī. Yāvatā pana buddhaguṇā ye anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā, idametāsaṃ phalaṃ. Vuttañcetaṃ –

『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā);

Evamettha pāramīsu pakiṇṇakakathā veditabbā.

Yaṃ pana pāḷiyaṃ 『『datvā dātabbakaṃ dāna』』ntiādinā sabbāpi pāramī ekajjhaṃ dassetvā parato 『『kosajjaṃ bhayato disvā』』tiādinā pariyosānagāthādvayaṃ vuttaṃ, taṃ yehi vīriyārambhamettābhāvanā appamādavihārehi yathāvuttā buddhakārakadhammā visadabhāvaṃ gatā sammāsambodhisaṅkhātā ca attano vimutti paripācitā, tehi veneyyānampi vimuttiparipācanāya ovādadānatthaṃ vutthaṃ.

Tattha kosajjaṃ bhayato disvā, vīriyārambhañca khematoti iminā paṭipakkhe ādīnavadassanamukhena vīriyārambhe ānisaṃsaṃ dasseti. Āraddhavīriyā hothāti iminā vīriyārambhe niyojeti. Yasmā ca –

『『Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana』』nti. (dha. pa. 183; dī. ni. 2.90; netti. 30, 50) –

Saṅkhepato . Vitthārato pana sakalena buddhavacanena pakāsitā sabbāpi sampattiyo ekanteneva sammappadhānādhīnā, tasmā bhagavā vīriyārambhe niyojetvā 『『esā buddhānusāsanī』』ti āha.

Tatrāyaṃ saṅkhepattho – yvāyaṃ sabbasaṃkilesamūlabhāvato sabbānatthavidhāyakanti kosajjaṃ bhayato tappaṭipakkhato catūhi yogehi anupaddavabhāvasādhanato vīriyārambhañca khemato disvā adhisīlasikkhādisampādanavasena vīriyassa ārambho sammappadhānānuyogo, tattha yaṃ sammadeva niyojana, 『『āraddhavīriyā hothā』』ti, esā buddhānaṃ bhagavantānaṃ anusāsanī anusiṭṭhi ovādoti. Sesagāthāsupi imināva nayena attho veditabbo.

Ayaṃ pana viseso – vivādanti viruddhavādaṃ, chavivādavatthuvasena vivadananti attho. Avivādanti vivādapaṭipakkhaṃ mettāvacīkammaṃ, mettābhāvanaṃ vā. Atha vā avivādanti avivādahetubhūtaṃ chabbidhaṃ sāraṇīyadhammaṃ. Samaggāti avaggā, kāyena ceva cittena ca sahitā aviramitā aviyuttāti attho. Sakhilāti sakkīlā mudusīlā, aññamaññamhi muduhadayāti attho. Esā buddhānusāsanīti ettha sabbena sabbaṃ vivādamanupagamma yadidaṃ chasāraṇīyadhammaparipūraṇavasena samaggavāse niyojanaṃ, esā buddhānaṃ anusiṭṭhīti yojetabbaṃ. Samaggavāsañhi vasamānā sīladiṭṭhisāmaññagatā avivadamānā sukheneva tisso sikkhā paripūressantīti satthā samaggavāse niyojanaṃ attano sāsananti dassesi.

Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ pamussanaṃ akusalesu ca dhammesu cittavossaggaṃ. Vuttañhetaṃ – 『『tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā, asātaccakiriyatā, anaṭṭhitakiriyatā, olīnavuttitā, nikkhittachandatā, nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ…pe… yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo』』ti (vibha. 846).

Appamādanti appamajjanaṃ. Taṃ pamādassa paṭipakkhato veditabbaṃ. Atthato hi appamādo nāma satiyā avippavāso, 『『satiyā avippavāso』』ti ca niccaṃ upaṭṭhitāya satiyā evetaṃ nāmaṃ. Apare pana 『『satisampajaññappadhānā tathā pavattā cattāro arūpino khandhā appamādo』』ti vadanti. Yasmā pana appamādabhāvanā nāma visuṃ ekā bhāvanā natthi. Yā hi kāci puññakiriyā kusalakiriyā, sabbā sā appamādabhāvanātveva veditabbā.

Visesato pana vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya sabbā sīlabhāvanā, sabbā samādhibhāvanā, sabbā paññābhāvanā, sabbā kusalabhāvanā, anavajjabhāvanā , appamādabhāvanā. 『『Appamādo』』ti hi idaṃ padaṃ mahantaṃ atthaṃ dīpeti, mahantaṃ atthaṃ pariggahetvā tiṭṭhati, sakalampi tepiṭakaṃ buddhavacanaṃ āharitvā appamādapadassa atthaṃ katvā kathento dhammakathiko 『『atitthena pakkhando』』ti na vattabbo. Kasmā? Appamādapadassa mahantabhāvato. Tathā hi sammāsambuddho kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito paṭṭhāya pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekeneva padena saṅgahetvā dassento 『『appamādena sampādethā』』ti (dī. ni. 2.218) bhikkhūnaṃ ovādamadāsi. Tathā cāha – 『『seyyathāpi, bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena, evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ aggamakkhāyatī』』ti (ma. ni. 1.300 thokaṃ visadisaṃ). Tattha appamādabhāvanaṃ sikhāppattaṃ dassento satthā 『『bhāvethaṭṭhaṅgikaṃ magga』』nti āha.

Tassattho – yo esa sīlādikhandhattayasaṅgaho sammādiṭṭhipubbaṅgamo sammādiṭṭhiādīnaṃyeva aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko ariyamaggo, taṃ bhāvetha attano santāne uppādetha. Dassanamaggamatte aṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāppattā bhavissatīti. Esā buddhānusāsanīti yadidaṃ kusalesu dhammesu appamajjanaṃ, tañca ussukkāpetvā ariyamaggassa bhāvanā esā buddhānaṃ bhagavantānaṃ anusiṭṭhi ovādoti.

Iti bhagavā arahattanikūṭeneva cariyāpiṭakadesanaṃ niṭṭhāpesi. Itthaṃ sudantiādīsu itthanti kappe ca satasahassetiādinā (cariyā. 1.1) pakārena. Sudanti nipātamattaṃ. Bhagavāti bhāgyavantatādīhi kāraṇehi bhagavā. Attano pubbacariyanti purimāsu akittipaṇḍitādijātīsu attano paṭipattidukkarakiriyaṃ. Sambhāvayamānoti hatthatale āmalakaṃ viya sammadeva pakāsento. Buddhāpadāniyaṃ nāmāti buddhānaṃ purātanakammaṃ porāṇaṃ dukkarakiriyaṃ adhikicca pavattattā desitattā buddhāpadāniyanti evaṃnāmakaṃ. Dhammapariyāyanti dhammadesanaṃ dhammabhūtaṃ vā kāraṇaṃ. Abhāsitthāti avoca. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā uttānatthattā ca na vuttanti veditabbaṃ.

Nigamanakathā

Ettāvatā ca –

Visuddhacarito satthā, buddhicariyāya pāragū;

Sabbacariyāsu kusalo, lokācariyo anuttaro.

Yaṃ acchariyadhammānaṃ, sabbamacchariyātigo;

Attano pubbacariyānaṃ, ānubhāvavibhāvanaṃ.

Desesi nātho cariyā-piṭakaṃ yañca tādino;

Dhammasaṅgāhakā therā, saṅgāyiṃsu tatheva ca.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.

Yā tattha paramatthānaṃ, niddhāretvā yathārahaṃ;

Pakāsanā paramattha-dīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Sādhikāyaṭṭhavīsāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena

Katā

Cariyāpiṭakavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Jātikoṭisahassehi , pamāṇarahitaṃ hitaṃ;

Lokassa lokanāthena, kataṃ yena mahesinā.

Tassa pāde namassitvā, katvā dhammassa cañjaliṃ;

Saṅghañca patimānetvā, sabbasammānabhājanaṃ.

Namassanādino assa, puññassa ratanattaye;

Pavattassānubhāvena, chetvā sabbe upaddave.

Taṃ taṃ kāraṇamāgamma, desitāni jutīmatā;

Apaṇṇakādīni purā, jātakāni mahesinā.

Yāni yesu ciraṃ satthā, lokanittharaṇatthiko;

Anante bodhisambhāre, paripācesi nāyako.

Tāni sabbāni ekajjhaṃ, āropentehi saṅgahaṃ;

Jātakaṃ nāma saṅgītaṃ, dhammasaṅgāhakehi yaṃ.

Buddhavaṃsassa etassa, icchantena ciraṭṭhitiṃ;

Yācito abhigantvāna, therena atthadassinā.

Asaṃsaṭṭhavihāre , sadā suddhavihārinā;

Tatheva buddhamittena, santacittena viññunā.

Mahiṃsāsakavaṃsamhi, sambhūtena nayaññunā;

Buddhadevena ca tathā, bhikkhunā suddhabuddhinā.

Mahāpurisacariyānaṃ, ānubhāvaṃ acintiyaṃ;

Tassa vijjotayantassa, jātakassatthavaṇṇanaṃ.

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ;

Bhāsissaṃ bhāsato taṃ me, sādhu gaṇhantu sādhavoti.

Nidānakathā

Sā panāyaṃ jātakassa atthavaṇṇanā dūrenidānaṃ, avidūrenidānaṃ, santikenidānanti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā ye naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā yasmā suṭṭhu viññātā nāma hoti, tasmā taṃ tāni nidānāni dassetvā vaṇṇayissāma.

Tattha ādito tāva tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṅkarapādamūlasmiñhi katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitapure nibbatti, tāva pavatto kathāmaggo dūrenidānaṃ nāma. Tusitabhavanato pana cavitvā yāva bodhimaṇḍe sabbaññutappatti, tāva pavatto kathāmaggo avidūrenidānaṃ nāma. Santikenidānaṃ pana tesu tesu ṭhānesu viharato tasmiṃ tasmiṃyeva ṭhāne labbhatīti.

  1. Dūrenidānakathā

Tatridaṃ dūrenidānaṃ nāma – ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā 『『ettakaṃ te, kumāra, mātu santakaṃ, ettakaṃ pitu santakaṃ, ettakaṃ ayyakapayyakāna』』nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā 『『etaṃ paṭipajjāhī』』ti āha. Sumedhapaṇḍito cintesi – 『『imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekaṃ kahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī』』ti. So rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sumedhakathā kathetabbā . Sā panesā kiñcāpi buddhavaṃse nirantaraṃ āgatāyeva, gāthāsambandhena pana āgatattā na suṭṭhu pākaṭā. Tasmā taṃ antarantarā gāthāya sambandhadīpakehi vacanehi saddhiṃ kathessāma.

Sumedhakathā

Kappasatasahassādhikānañhi catunnaṃ asaṅkhyeyyānaṃ matthake dasahi saddehi avivittaṃ 『『amaravatī』』ti ca 『『amara』』nti ca laddhanāmaṃ nagaraṃ ahosi, yaṃ sandhāya buddhavaṃse vuttaṃ –

『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ;

Dasahi saddehi avivittaṃ, annapānasamāyuta』』nti.

Tattha dasahi saddehi avivittanti hatthisaddena, assasaddena, rathasaddena, bherisaddena, mudiṅgasaddena, vīṇāsaddena, sammasaddena, tāḷasaddena, saṅkhasaddena 『『asnātha, pivatha, khādathā』』ti dasamena saddenāti imehi dasahi saddehi avivittaṃ ahosi. Tesaṃ pana saddānaṃ ekadesameva gahetvā –

『『Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghosita』』nti. –

Buddhavaṃse imaṃ gāthaṃ vatvā –

『『Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ;

Sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.

『『Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

『『Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato』』ti. – vuttaṃ;

Athekadivasaṃ so sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno cintesi – 『『punabbhave, paṇḍita, paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrabhedanaṃ, ahañca jātidhammo jarādhammo byādhidhammo maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ adukkhaṃ sukhaṃ sītalaṃ amatamahānibbānaṃ pariyesituṃ vaṭṭati, avassaṃ bhavato muccitvā nibbānagāminā ekena maggena bhavitabba』』nti. Tena vuttaṃ –

『『Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

『『Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;

Ajaraṃ amataṃ khemaṃ, pariyesissāmi nibbutiṃ.

『『Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

『『Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā』』ti.

Tato uttaripi evaṃ cintesi – yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ. Yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītampi atthi, evaṃ rāgādīnaṃ aggīnaṃ vūpasamena nibbānenāpi bhavitabbaṃ. Yathā ca pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjadhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikkhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevāti. Tena vuttaṃ –

『『Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopi icchitabbako.

『『Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.

『『Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbaka』』nti.

Aparampi cintesi – yathā nāma gūtharāsimhi nimuggena purisena dūrato pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā 『『katarena nu kho maggena ettha gantabba』』nti taṃ taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so taḷākassa doso. Evameva kilesamaladhovane amatamahānibbānataḷāke vijjante tassa agavesanaṃ na amatanibbānamahātaḷākassa doso. Yathā ca corehi samparivārito puriso palāyanamagge vijjamānepi sace na palāyati, na so maggassa doso, purisasseva doso. Evameva kilesehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānagāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso, puggalasseva doso. Yathā ca byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā byādhiṃ na tikicchāpeti, na so vejjassa doso, purisasseva doso. Evameva yo kilesabyādhipīḷito puriso kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesavināsakassa ācariyassāti. Tena vuttaṃ –

『『Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

『『Evaṃ kilesamaladhove, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

『『Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

『『Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

『『Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

『『Evaṃ kilesabyādhīhi, dukkhito paripīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake』』ti.

Aparampi cintesi – yathā maṇḍanajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhī gacchati, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānanagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya dasantena vā veṭhetvā gacchanti, jigucchamānā pana anapekkhāva chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amataṃ nibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ anapekkhā chaḍḍetvā gacchanti, evaṃ ahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānapuraṃ pavisissāmi. Yathā ca puriso nānāratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evaṃ ayampi karajakāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanaṃ me nassissati. Tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā nibbānanagaraṃ pavisituṃ vaṭṭatīti. Tena vuttaṃ –

『『Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

『『Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

『『Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

『『Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

『『Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

『『Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

『『Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

『『Evameva ayaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanābhayā』』ti.

Evaṃ sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ cintetvā sakanivesane aparimitaṃ bhogakkhandhaṃ heṭṭhā vuttanayena kapaṇaddhikādīnaṃ vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaranagarato nikkhamitvā ekakova himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālañca caṅkamañca māpetvā pañcahi nīvaraṇadosehi vivajjitaṃ 『『evaṃ samāhite citte』』tiādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ abhiññāsaṅkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā isipabbajjaṃ pabbaji. Evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavaseneva padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Evaṃ taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi. Tena vuttaṃ –

『『Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

『『Himavantassāvidūre , dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

『『Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ;

Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.

『『Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

『『Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

『『Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇi』』nti.

Tattha 『『assamo sukato mayhaṃ, paṇṇasālā sumāpitā』』ti imāya pāḷiyā sumedhapaṇḍitena assamapaṇṇasālācaṅkamā sahatthā māpitā viya vuttā. Ayaṃ panettha attho – mahāsattaṃ 『『himavantaṃ ajjhogāhetvā ajja dhammikaṃ pabbataṃ pavisissāmī』』ti nikkhantaṃ disvā sakko devānamindo vissakammadevaputtaṃ āmantesi – 『『tāta, ayaṃ sumedhapaṇḍito pabbajissāmīti nikkhanto, etassa vasanaṭṭhānaṃ māpehī』』ti. So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ, suguttaṃ paṇṇasālaṃ, manoramaṃ caṅkamañca māpesi. Bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya sāriputta, tasmiṃ dhammikapabbate –

『『Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita』』nti. –

Āha . Tattha sukato mayhanti sukato mayā. Paṇṇasālā sumāpitāti paṇṇacchadanasālāpi me sumāpitā ahosi.

Pañcadosavivajjitanti pañcime caṅkamadosā nāma – thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti. Thaddhavisamabhūmibhāgasmiñhi caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati. Tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. Caṅkamassa anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso. Atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu passesu ratanamattaanucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ vaṭṭati cetiyagirimhi dīpappasādakamahindattherassa caṅkamanaṃ viya, tādisaṃ taṃ ahosi. Tenāha 『『caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita』』nti.

Aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni nāma – dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍapātabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti. Idaṃ vuttaṃ hoti – yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha samaṇasukhāni vindituṃ, evaṃ aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesinti.

Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānaṃ samāpattīnañca uppādanatthāya aniccato dukkhato vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ. Yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ tassa abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti attho.

Sāṭakaṃpajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā – tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā antopaṇṇasālāyaṃ jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre, maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni, aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ 『『ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū』』ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapabbatapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamanakoṭiṃ gantvā padavalañjaṃ apassanto 『『dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī』』ti cintetvā thokaṃ āgametvā 『『ativiya cirāyanti, jānissāmī』』ti paṇṇāsālākuṭidvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā 『『mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī』』ti attano nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha 『『sāṭakaṃ pajahiṃ tatthā』』ti. Evaṃ paviṭṭho ahaṃ, sāriputta, tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.

Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. Tesu tassa mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko. Kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti. Paribhogena jīraṇabhāvo eko. Jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti . Puna pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko. Yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti. Paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā vicarantassa khandhabhāramahicchabhāvo ekoti.

Vākacīraṃ nivāsesinti tadāhaṃ, sāriputta, ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā katavākacīraṃ nivāsanapārupanatthāya ādiyinti attho.

Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ. Vākacīrasmiñhi dvādasa ānisaṃsā – appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati, dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo, vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.

Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti. Kathaṃ pajahi? So kira varasāṭakayugaṃ omuñcitvā cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ gahetvā nivāsetvā, tassūpari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā, punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttajālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkakājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusapacchitidaṇḍakādīni olaggetvā khāribhāraṃ aṃse katvā, dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā – 『『mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukha』』nti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā, bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā, balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi 『『ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito, ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati.

Pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā vivekamanubrūhetuṃ vaṭṭati. Ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇaparibhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ , vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī』』ti paṇṇasālāya dose vicinanto aṭṭha dose passi.

Paṇṇasālāparibhogasmiñhi aṭṭha ādīnavā – mahāsamārambhena dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibandhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpaniyabhāvo tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho, gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahāpaṭicchādanabhāvo pañcamo, 『『mayha』』nti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāma sadutiyakavāsoti sattamo, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamo. Iti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajati. Tenāha 『『aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka』』nti.

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upagatosmīti vadati. Tatrime dasa guṇā – appasamārambhatā eko guṇo, upagamanamattakameva hi tattha hoti; apaṭijagganatā dutiyo, tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpariyabhāvo tatiyo, garahaṃ nappaṭicchādeti; tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchannabhāvo catuttho; abbhokāsavāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo; pariggahakaraṇābhāvo chaṭṭho; gehālayapaṭikkhepo sattamo; bahusādhāraṇagehe viya 『『paṭijaggissāmi naṃ, nikkhamathā』』ti nīharaṇakābhāvo aṭṭhamo; vasantassa sappītikabhāvo navamo; rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti ime dasa guṇe disvā rukkhamūlaṃ upāgatosmīti vadati.

Imāni ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi 『『nāhaṃ āhāraṃ na labhāmīti pabbajito, siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti, āhāramūlakassa ca dukkhassa anto natthi. Yaṃnūnāhaṃ vāpitaropitadhaññanibbattaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyya』』nti. So tato ṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca abhiññāyo ca nibbattesi. Tena vuttaṃ –

『『Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

『『Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇi』』nti.

Evaṃ abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente dīpaṅkaro nāma satthā loke udapādi. Tassa paṭisandhijātisambodhidhammacakkappavattanesu sakalāpi dasasahassī lokadhātu saṃkampi sampakampi sampavedhi, mahāviravaṃ viravi, dvattiṃsa pubbanimittāni pāturahesuṃ. Sumedhatāpaso samāpattisukhena vītināmento neva taṃ saddamassosi, na tāni nimittāni addasa. Tena vuttaṃ –

『『Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

『『Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito』』ti.

Tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino 『『dīpaṅkaro kira samaṇissaro paramātisambodhiṃ patvā pavattavaradhammacakko anupubbena cārikaṃ caramāno rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī』』ti sutvā sappinavanītādīni ceva bhesajjāni vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā satthāraṃ upasaṅkamitvā vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu.

Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa āgamanamaggaṃ alaṅkarontā udakabhinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lājāni ceva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhajapaṭāke ussāpenti, kadaliyo ceva puṇṇaghaṭapantiyo ca patiṭṭhāpenti. Tasmiṃ kāle sumedhatāpaso attano assamapadā uggantvā tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā 『『kiṃ nu kho kāraṇa』』nti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi – 『『ambho kassa tumhe imaṃ maggaṃ alaṅkarothā』』ti? Tena vuttaṃ –

『『Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

『『Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

『『Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

『『『Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyana』』』nti.

Manussā āhaṃsu 『『bhante sumedha, na tvaṃ jānāsi, dīpaṅkaradasabalo sammāsambodhiṃ patvā pavattitavaradhammacakko cārikaṃ caramāno amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimhā, tassetaṃ buddhassa bhagavato āgamanamaggaṃ alaṅkaromā』』ti. Sumedhatāpaso cintesi – 『『buddhoti kho ghosamattakampi loke dullabhaṃ, pageva buddhuppādo, mayāpi imehi manussehi saddhiṃ dasabalassa maggaṃ alaṅkarituṃ vaṭṭatī』』ti. So te manusse āha – 『『sace bho tumhe etaṃ maggaṃ buddhassa alaṅkarotha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ maggaṃ alaṅkarissāmī』』ti. Te 『『sādhū』』ti sampaṭicchitvā 『『sumedhatāpaso iddhimā』』ti jānantā udakabhinnokāsaṃ sallakkhetvā 『『tvaṃ imaṃ ṭhānaṃ alaṅkarohī』』ti adaṃsu. Sumedho buddhārammaṇaṃ pītiṃ gahetvā cintesi 『『ahaṃ imaṃ okāsaṃ iddhiyā alaṅkarituṃ sakkomi, evaṃ alaṅkato pana mama manaṃ na paritosessati, ajja mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī』』ti paṃsuṃ āharitvā tasmiṃ padese pakkhipi.

Tassa tasmiṃ padese analaṅkateyeva dīpaṅkaro dasabalo mahānubhāvānaṃ chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto devatāsu dibbagandhamālādīhi pūjayantīsu dibbasaṅgītesu pavattantesu manussesu mānusakagandhehi ceva mālādīhi ca pūjayantesu anantāya buddhalīḷāya manosilātale vijambhamāno sīho viya taṃ alaṅkatapaṭiyattaṃ maggaṃ paṭipajji. Sumedhatāpaso akkhīni ummīletvā alaṅkatamaggena āgacchantassa dasabalassa dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjulatā viya āveḷāveḷabhūtā ceva yugalayugalabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā 『『ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati, mā bhagavā kalalaṃ akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā』』ti kese mocetvā ajinacammajaṭāmaṇḍalavākacīrāni kāḷavaṇṇe kalale pattharitvā maṇiphalakasetu viya kalalapiṭṭhe nipajji. Tena vuttaṃ –

『『Te me puṭṭhā viyākaṃsu, 『buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ』.

『『Buddhoti mama sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

『『Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

『Idha bījāni ropissaṃ, khaṇo eva mā upaccagā』.

『『Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.

『『Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

『『Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

『『Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

『『Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

『『Devā dibbehi turiyehi, manussā mānusehi ca;

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

『『Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

『『Campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

『『Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

『『Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittho, hitāya me bhavissatī』』ti.

So kalalapiṭṭhe nipannakova puna akkhīni ummīletvā dīpaṅkaradasabalassa buddhasiriṃ sampassamāno evaṃ cintesi – 『『sacāhaṃ iccheyyaṃ, sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ. Aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi. Yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpa』』nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –

『『Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

『Icchamāno ahaṃ ajja, kilese jhāpaye mama.

『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevake.

『Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

『Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevake』』』ti. (bu. vaṃ. 2.54-58);

Yasmā pana buddhattaṃ patthentassa –

『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59);

Manussattabhāvasmiṃyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgassa vā supaṇṇassa vā devatāya vā patthanā samijjhati. Manussattabhāvepi purisaliṅge ṭhitasseva patthanā samijjhati, na itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā patthanā samijjhati. Purisassāpi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa. Hetusampannassāpi jīvamānakabuddhasseva santike patthentassa patthanā samijjhati, parinibbute buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati. Buddhānaṃ santike patthentassāpi pabbajjāliṅge ṭhitasseva samijjhati, no gihiliṅge ṭhitassa. Pabbajitassāpi pañcābhiññassa aṭṭhasamāpattilābhinoyeva samijjhati, na imāya guṇasampattiyā virahitassa. Guṇasampannenāpi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tassa iminā adhikārena adhikārasampannasseva samijjhati, na itarassa. Adhikārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando ca ussāho ca vāyāmo ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa.

Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa 『『yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho , so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ veḷugumbasañchannaṃ byūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ sattiphalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ vītaccitaṅgārabharitaṃ pādehi maddamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātī』』ti. Yo etesu ekampi attano dukkaraṃ na maññati, 『『ahaṃ etampi taritvā vā gantvā vā pāraṃ gahessāmī』』ti evaṃ mahantena chandena ca ussāhena ca vāyāmena ca pariyeṭṭhiyā ca samannāgato hoti, tassa patthanā samijjhati, na itarassa. Sumedhatāpaso pana ime aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji.

Dīpaṅkaropi bhagavā āgantvā sumedhatāpasassa sīsabhāge ṭhatvā maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇappasādasampannāni akkhīni ummīletvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā 『『ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, ijjhissati nu kho imassa patthanā, udāhu no』』ti anāgataṃsañāṇaṃ pesetvā upadhārento 『『ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā gotamo nāma buddho bhavissatī』』ti ñatvā ṭhitakova parisamajjhe byākāsi – 『『passatha no tumhe imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna』』nti? 『『Evaṃ, bhante』』ti. 『『Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa patthanā, ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, māyā nāma devī mātā, suddhodano nāma rājā pitā, aggasāvako upatisso nāma thero, dutiyasāvako kolito nāma, buddhupaṭṭhāko ānando nāma, aggasāvikā khemā nāma therī, dutiyasāvikā uppalavaṇṇā nāma therī bhavissati, paripakkañāṇo mahābhinikkhamanaṃ katvā mahāpadhānaṃ padahitvā nigrodhamūle pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatī』』ti. Tena vuttaṃ –

『『Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyye ito kappe, buddho loke bhavissati.

『Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

『Ajapālarukkhamūle, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

『Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamūpehiti.

『Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assattharukkhamūlamhi, bujjhissati mahāyaso.

『Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

『Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.

『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccatī』』』ti.

Sumedhatāpaso 『『mayhaṃ kira patthanā samijjhissatī』』ti somanassappatto ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā 『『sumedhatāpaso kira buddhabījaṃ buddhaṅkuro』』ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi 『『yathā nāma puriso nadiṃ taranto ujukena titthena uttarituṃ asakkonto heṭṭhātitthena uttarati, evameva mayampi dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā』』ti patthanaṃ ṭhapayiṃsu. Dīpaṅkaradasabalopi bodhisattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi, tepi catusatasahassasaṅkhā khīṇāsavā bodhisattaṃ gandhehi ca mālehi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkantā.

Bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya 『『pāramiyo vicinissāmī』』ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne bodhisatte sakaladasasahassacakkavāḷadevatā sannipatitvā sādhukāraṃ datvā 『『ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā 『pāramiyo vicinissāmā』ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni, nissaṃsayena tvaṃ buddho bhavissasi , mayampetaṃ jānāma 『yassetāni nimittāni paññāyanti, ekantena so buddho hoti』, tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā』』ti bodhisattaṃ nānappakārāhi thutīhi abhitthuniṃsu. Tena vuttaṃ –

『『Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

『Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

『Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

『Yathā manussā nadiṃ tarantā, paṭibhitthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

『Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ』.

『Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

『Ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ;

Narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.

『Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.

『Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

『Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

『Vasībhūto ahaṃ jhāne, abhiññāsu pāramiṃ gato.

『Sahassiyamhi lokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ』.

『Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.

『Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

『Sītaṃ byapagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

『Dasasahassī lokadhātū, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

『Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

『Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.

『Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

『Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

『Mānusakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

『Vicittapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

『Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

『Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

『Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

『Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

『Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.

『Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

『Na hoti arati sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

『Rogā tadūpasammanti, jighacchā ca vinassati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

『Rāgo tadā tanu hoti, doso moho vinassati;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

『Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

『Rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

『Aniṭṭhagandho pakkamati, diṭṭhagandho pavāyati;

Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.

『Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

『Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

『Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

『Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

『Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī』』』ti.

Bodhisatto dīpaṅkaradasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyoso mattāya sañjātussāho hutvā cintesi 『『buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittaleḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ dhuvaṃ, aruṇe uggate sūriyassuṭṭhānaṃ, āsayā nikkhantasīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ avassaṃbhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmī』』ti. Tena vuttaṃ –

『『Buddhassa vacanaṃ sutvā, dasasahassīna cūbhayaṃ;

Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.

『『Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

『『Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

『『Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

『『Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

『『Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

『『Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassata』』nti.

So 『『dhuvāhaṃ buddho bhavissāmī』』ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ 『『kahaṃ nu kho buddhakārakadhammā, kiṃ uddhaṃ, udāhu adho, disāsu, vidisāsū』』ti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikkujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva, na paccāharati, evameva dhanaṃ vā yasaṃ vā puttaṃ vā dāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhirukkhamūle nisīditvā buddho bhavissasī』』ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.

『『Vicinanto tadādakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

『『Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

『『Yathāpi kumbho sampuṇṇo, yassa kassaci adhokato;

Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.

『『Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adhokato』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramimpi pūreyyāsi. Yathā hi camarīmigo nāma jīvitampi anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhanto buddho bhavissasī』』ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

『『Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

『『Tatheva catūsu , bhūmīsu, sīlāni paripūraya;

Parirakkha sabbadā sīlaṃ, camarī viya vāladhi』』nti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathā hi ciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhitoyeva avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hohi, evaṃ buddho bhavissasī』』ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

『『Yathā andughare puriso, ciravuttho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttimeva gavesati.

『『Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hohi, bhavato parimuttiyā』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathā hi piṇḍacāriko bhikkhu hīnādikesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ labhati, evaṃ tvampi sabbapaṇḍite upasaṅkamitvā pañhaṃ pucchanto buddho bhavissasī』』ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

『『Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

『『Tatheva tvaṃ sabbakālaṃ, paripucchanto budhaṃ janaṃ;

Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi. Yathā hi sīho migarājā sabbairiyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbairiyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī』』ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

『『Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

『『Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramimpi pūreyyāsi. Sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi pakkhipanti asucimpi, na tena pathavī sinehaṃ, na paṭighaṃ karoti, khamati sahati adhivāsetiyeva, evaṃ tvampi sammānanāvamānanakkhamova samāno buddho bhavissasī』』ti chaṭṭhaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

『『Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

『『Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi. Asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādivasena sampajānamusāvādaṃ nāma mākāsi. Yathā hi osadhitārakā nāma sabbautūsu attano gamanavīthiṃ jahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma akarontoyeva buddho bhavissasī』』ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

『『Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

『『Tatheva tvampi saccesu, mā vokkamasi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi. Yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi. Yathā hi pabbato nāma sabbadisāsu vātehi pahaṭopi na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī』』ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

『『Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

『『Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya navamaṃ mettāpāramimpi pūreyyāsi. Ahitesupi hitesupi ekacitto bhaveyyāsi. Yathā hi udakaṃ nāma pāpajanassāpi kalyāṇajanassāpi sītibhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbasattesu mettacittena ekacittova honto buddho bhavissasī』』ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.

『『Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

『『Tatheva tvampi ahitahite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Athassa 『『na ettakeheva buddhakārakadhammehi bhavitabba』』nti uttaripi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – 『『sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramimpi pūreyyāsi. Sukhepi dukkhepi majjhattova bhaveyyāsi. Yathā hi pathavī nāma sucimpi asucimpi pakkhippamānā majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī』』ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

『『Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

『『Vicinanto tadādakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

『『Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

『『Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

『『Tatheva tvampi sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī』』ti.

Tato cintesi – 『『imasmiṃ loke bodhisattehi pūretabbā bodhiparipācanā buddhakārakadhammā ettakāyeva, dasa pāramiyo ṭhapetvā aññe natthi, imāpi dasa pāramiyo uddhaṃ ākāsepi natthi, heṭṭhā pathaviyampi, puratthimādīsu disāsupi natthi, mayhameva pana hadayamaṃsabbhantare patiṭṭhitā』』ti. Evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyante ṭhapeti, majjhe gahetvā ubhato osāpeti, ubhato koṭīsu hetvā majjhe osāpeti. Bāhirakabhaṇḍapariccāgo dānapāramī nāma, aṅgapariccāgo dānaupapāramī nāma, jīvitapariccāgo dānaparamatthapāramī nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo yantatelaṃ vinivaṭṭento viya mahāmeruṃ matthaṃ katvā cakkavāḷamahāsamuddaṃ āluḷento viya ca sammasi. Tassevaṃ dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya, pīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi, kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –

『『Ettakāyeva te loke, ye dhammā bodhipācanā;

Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.

『『Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

『『Calatī ravatī pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī』』ti.

Mahāpathaviyā kampamānāya rammanagaravāsino saṇṭhātuṃ asakkontā yugantavātabbhāhatā mahāsālā viya mucchitamucchitāva papatiṃsu, ghaṭādīni kulālabhājanāni pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā 『『kiṃ nu kho bhagavā nāgāvaṭṭo ayaṃ bhūtayakkhadevatāsu aññatarāvaṭṭoti na hi mayaṃ etaṃ jānāma, apica kho sabbopi ayaṃ mahājano upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa』』nti āha. Atha satthā tesaṃ kathaṃ sutvā 『『tumhe mā bhāyatha mā cintayittha, natthi vo itonidānaṃ bhayaṃ. Yo so mayā ajja sumedhapaṇḍito 『anāgate gotamo nāma buddho bhavissatī』ti byākato, so dasa pāramiyo sammasati, tassa dasa pāramiyo sammasantassa viloḷentassa dhammatejena sakaladasasahassilokadhātu ekappahārena kampati, ceva, ravati cā』』ti āha. Tena vuttaṃ –

『『Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā sesi bhūmiyaṃ.

『『Ghaṭānekasahassāni , kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

『『Ubbiggā tasitā bhītā, bhantā byadhitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

『Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma』.

『『Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;

Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.

『『Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;

Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.

『『Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake』』ti.

Mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ ādāya rammanagarā nikkhamitvā bodhisattaṃ upasaṅkamitvā mālādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Bodhisattopi dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –

『『Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.

『『Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā』』ti.

Atha bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhehi pūjetvā vanditvā 『『ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahatī patthanā patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre appamattakopi rogo mā uppajji, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagā rukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi samayaṃ anatikkamitvā khippaṃ sambodhimuttamaṃ phusassū』』tiādīni thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthuto 『『ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī』』ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā himavantameva agamāsi. Tena vuttaṃ –

『『Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

『『Vedayanti ca te sotthiṃ, devā mānusakā ubho;

Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

『『Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.

『『Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇena pupphassu.

『『Yathā ye keci sambuddhā, pūrayuṃ dasa pāramī;

Tatheva tvaṃ mahāvīra, pūraya dasa pāramī.

『『Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

『『Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

『『Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

『『Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muccitvā, viroca siriyā tuvaṃ.

『『Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike.

『『Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadā』』ti.

Sumedhakathā niṭṭhitā.

Rammanagaravāsinopi kho nagaraṃ pavisitvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādīsu patiṭṭhāpetvā rammanagaramhā nikkhamitvā tato uddhampi yāvatāyukaṃ tiṭṭhanto sabbaṃ buddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ buddhavaṃse vuttanayeneva veditabbaṃ. Vuttañhi tattha –

『『Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

『『Saraṇāgamane kañci, niveseti tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

『『Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

『『Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

『『Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

『『Mahāhanusabhakkhandho, dīpaṅkarasanāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

『『Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmuni.

『『Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

『『Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

『『Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

『『Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.

『『Yamhi kāle mahāvīro, sudassanasiluccaye;

Navutikoṭisahassehi, pavāresi mahāmuni.

『『Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhamhi caraṇo, pañcābhiññāsu pāragū.

『『Dasavīsasahassānaṃ , dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.

『『Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahu tadā;

Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.

『『Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.

『『Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Apattamānasā sekkhā, garahitā bhavanti te.

『『Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Khīṇāsavehi vimalehi, upasobhati sadevake.

『『Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

『『Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.

『『Nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

『『Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

『『Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

『『Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikhandhova, nibbuto so sasāvako.

『『Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā』』ti.

Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassasaṅkhassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthā bodhisattaṃ 『『buddho bhavissasī』』ti byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyādetvā pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañca abhiññāyo ca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññassa buddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇī bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.

『『Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado』』ti.

Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe caturo buddhā nibbattiṃsu maṅgalo, sumano, revato, sobhitoti. Maṅgalassa bhagavato tayo sannipātā ahesuṃ. Tesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Vemātikabhātā kirassa ānandakumāro nāma navutikoṭisaṅkhāya parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi. Satthā tassa anupubbiṃ kathaṃ kathesi, so saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā 『『etha, bhikkhavo』』ti āha. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassamahātherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu. Ayamassa tatiyo sāvakasannipāto ahosi.

Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā ahosi, na evaṃ tassa tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapathavipabbatasamuddādayo antamaso ukkhalikādīni upādāya suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu, sāyaṃ pupphitakusumānaṃ, pāto ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.

Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi. Tepi hi ākaṅkhamānā dasasahassiṃ vā lokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccakālameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattacariyakāle vessantarasadise attabhāve ṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto 『『dadāmi brāhmaṇassa puttake』』ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa mūlakalāpe viya dve dārake khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. 『『Sudinnaṃ vata me dāna』』nti cintayato panassa sarīre mahantaṃ pītisomanassa udapādi. So 『『imassa me nissandena anāgate imināva nīhārena rasmiyo nikkhamantū』』ti patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.

Aparampissa pubbacaritaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā 『『imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī』』ti daṇḍadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jālāpetvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

『『Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī』』ti. (theragā. 303; jā. 1.10.102; 1.15.385);

Imassāpi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā 『『satthāraṃ nimantessāmī』』ti upasaṅkamitvā madhuradhammakathaṃ sutvā 『『sve mayhaṃ bhikkhaṃ gaṇhatha, bhante』』ti āha. Brāhmaṇa, kittakehi te bhikkhūhi atthoti? 『『Kittakā pana vo, bhante, parivārabhikkhū』』ti āha. Tadā pana satthu paṭhamasannipātoyeva hoti, tasmā 『『koṭisatasahassa』』nti āha. Bhante, sabbehipi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathāti. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi – 『『ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī』』ti.

Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko 『『ko nu kho maṃ imamhā ṭhānā cāvetukāmo』』ti dibbacakkhunā olokento mahāpurisaṃ disvā 『『suruci nāma brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī』』ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. So 『『atthi nu kho kassaci bhatiyā kattabba』』nti āha. Mahāpuriso taṃ disvā 『『kiṃ kammaṃ karissasī』』ti āha. 『『Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmī』』ti. 『『Tena hi mayhaṃ kammaṃ atthī』』ti. 『『Kiṃ ayyā』』ti? 『『Svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasī』』ti. 『『Ahaṃ nāma kareyyaṃ, sace mama bhatiṃ dātuṃ sakkhissathā』』ti. 『『Sakkhissāmi tātā』』ti. 『『Sādhu karissāmī』』ti gantvā ekaṃ padesaṃ olokesi, dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So 『『ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū』』ti cintetvā olokesi. Tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu sovaṇṇamayā, maṇitthambhesu pavāḷamayā, pavāḷatthambhesu maṇimayā, sattaratanamayesu sattaratanamayāva ghaṭakā ahesuṃ . Tato 『『maṇḍapassa antarantarena kiṅkiṇikajālaṃ olambatū』』ti olokesi, saha olokaneneva kiṅkiṇikajālaṃ olambi, yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niggacchati, dibbasaṅgītivattanakālo viya hoti. 『『Antarantarā gandhadāmamālādāmāni olambantū』』ti cintesi, dāmāni olambiṃsu. 『『Koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū』』ti cintesi, tāvadeva uṭṭhahiṃsu. 『『Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū』』ti cintesi, udakacāṭiyo uṭṭhahiṃsu.

Ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā 『『ehi ayya, tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī』』ti āha. Mahāpuriso gantvā maṇḍapaṃ olokesi, olokentassevassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ olokayato etadahosi – 『『nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkabhavanaṃ uṇhaṃ ahosi, tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī』』ti. 『『Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī』』ti cintesi. Bāhirakadānañhi kittakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivijātake devasikaṃ pañca kahāpaṇasatasahassāni vissajjetvā catūsu dvāresu nagaramajjhe ca dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittassa aññathattaṃ nāhosi. Evaṃ dānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso 『『sattāhaṃ mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī』』ti cintetvā tasmiṃ maṇḍape buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ gavapānaṃ nāma dānaṃ adāsi. Gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkarācuṇṇasappīhi abhisaṅkhataṃ bhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahosiyeva. Te pana bhikkhū attano attano ānubhāvena nisīdiṃsu. Pariyosānadivase sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītamadhuphāṇitādīni pūretvā ticīvarehi saddhiṃ adāsi, saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanakā ahesuṃ.

Satthā anumodanaṃ karonto 『『ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī』』ti upadhārento 『『anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī』』ti disvā mahāpurisaṃ āmantetvā 『『tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī』』ti byākāsi. Mahāpuriso byākaraṇaṃ sutvā 『『ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho, pabbajissāmī』』ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti.

Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma devī, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāmupaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navutivassasahassāni ṭhatvā parinibbute pana tasmiṃ bhagavati ekappahāreneva dasa cakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.

『『Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayī』』ti.

Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So 『『buddho uppanno』』ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi. Tassa bhagavato nagaraṃ khemaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi.

『『Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo』』ti.

Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte gaṇanā natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjaṃ akāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi. Tassa pana bhagavato nagaraṃ dhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma devī, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhi vassasahassānīti.

『『Sumanassa aparena, revato nāma nāyako;

Anūpamo asadiso, atulo uttamo jino』』ti.

Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ 『『buddho bhavissasī』』ti byākāsi. Tassa pana bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitāpi sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.

『『Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo』』ti.

Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī padumo nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte bhikkhū aṭṭhasatasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So 『『buddho uppanno』』ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi. Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, vassasatasahassaṃ āyūti.

『『Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo』』ti.

Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo bhāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. Tadā tathāgate tasmiṃ vanasaṇḍe vasante bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇapītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā 『『bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vandissatīti bhikkhusaṅgho āgacchatū』』ti cintesi. Bhikkhū tāvadeva āgamiṃsu. Sīho saṅghe cittaṃ pasādesi. Satthā tassa manaṃ oloketvā 『『anāgate buddho bhavissasī』』ti byākāsi. Padumassa pana bhagavato campakaṃ nāma nagaraṃ ahosi, asamo nāma rājā pitā, asamā nāma devī mātā, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, soṇarukkho nāma bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassanti.

『『Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo』』ti.

Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭisahassāni, tatiye asītikoṭisahassāni . Tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi. Sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi. Tassa bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā, saddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāmupaṭṭhāko , uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navutivassasahassāni āyūti.

『『Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo』』ti.

Nāradabuddhassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ito satasahassakappamatthake ekasmiṃ kappe ekova padumuttarabuddho nāma udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhame koṭisatasahassabhikkhū ahesuṃ, dutiye vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ dānaṃ adāsi. Sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi. Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbe devamanussā buddhameva saraṇaṃ agamaṃsu. Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, salalarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasa yojanāni gaṇhi, vassasatasahassaṃ āyūti.

『『Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo』』ti.

Tassa aparabhāge sattati kappasahassāni atikkamitvā sumedho sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ, dutiye pana navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uttaro nāma māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi. Sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navuti vassasahassānīti.

『『Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo munī』』ti.

Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattālīsaṃ. Tadā bodhisatto cakkavattirājā hutvā 『『buddho uppanno』』ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṅghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa bhikkhusaṅghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ satthā 『『anāgate buddho bhavissasī』』ti byākāsi. Tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi. So kira mandacchiddo ghanakkhandho upari niggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. Tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navuti vassasahassānīti.

『『Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanusabhakkhandho, appameyyo durāsado』』ti.

Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissāpi tayo sāvakasannipātā ahesuṃ. Paṭhame koṭisatasahassā bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṃ gato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ satthā 『『aṭṭhārasakappasataccayena buddho bhavissasī』』ti byākāsi. Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā candā nāma devī, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

『『Sujātassa aparena, sayambhū lokanāyako;

Durāsado asamasamo, piyadassī mahāyaso』』ti.

Tassa aparabhāge atthadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, tathā tatiye. Tadā bodhisatto susīmo nāma mahiddhiko tāpaso hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi, sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi. Tassa bhagavato sobhitaṃ nāma nagaraṃ ahosi, sāgaro nāma rājā pitā, sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassanti.

『『Tattheva maṇḍakappamhi, atthadassī narāsabho;

Mahātamaṃ nihantvāna, patto sambodhimuttama』』nti.

Tassa aparabhāge dhammadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye sattatikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca dibbatūriyehi ca pūjaṃ akāsi, sopi naṃ 『『anāgate buddho bhavissasī』』ti byākāsi. Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā sunandā nāma, padumo ca phussadevo ca dve aggasāvakā, sunetto nāmupaṭṭhāko , khemā ca sabbanāmā ca dve aggasāvikā, rattaṅkurarukkho bodhi, 『『bimbijālo』』tipi vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

『『Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake』』ti.

Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho nāma buddho udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā 『『catunavutikappamatthake buddho bhavissasī』』ti bodhisattaṃ byākāsi. Tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalī ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

『『Dhammadassissa aparena, siddhattho nāma nāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā』』ti.

Tassa aparabhāge ito dvānavutikappamatthake tisso phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tissassa bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā 『『buddho uppanno』』ti sutvā dibbamandāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse pupphavitānaṃ akāsi. Sopi naṃ satthā 『『ito dvānavutikappe buddho bhavissasī』』ti byākāsi. Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho nāma khattiyo, mātā padumā nāma , brahmadevo ca udayo ca dve aggasāvakā, samaṅgo nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

『『Siddhatthassa aparena, asamo appaṭipuggalo;

Anantasīlo amitayaso, tisso lokagganāyako』』ti.

Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa. Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ 『『buddho bhavissasī』』ti tatheva byākāsi. Tassa bhagavato kāsī nāma nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

『『Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anūpamo asamasamo, phusso lokagganāyako』』ti.

Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. Sopi naṃ 『『ito ekanavutikappe buddho bhavissasī』』ti byākāsi. Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti.

『『Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā』』ti.

Tassa aparabhāge ito ekatiṃsakappe sikhī ca vessabhū cāti dve buddhā ahesuṃ. Sikhissāpi bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattattisahassāni. Tadā bodhisatto arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. Sopi naṃ 『『ito katiṃsakappe buddho bhavissasī』』ti byākāsi. Tassa bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattati vassasahassāni āyūti.

『『Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo nāma jino, asamo appaṭipuggalo』』ti.

Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. Sopi naṃ bhagavā 『『ito ekatiṃsakappe buddho bhavissasī』』ti byākāsi. Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā , soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko, dāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.

『『Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji so jino』』ti.

Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavāti. Kakusandhassa bhagavato ekova sāvakasannipāto, tattha cattālīsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sapattacīvaraṃ mahādānañceva añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ satthā byākāsi. Kakusandhassa pana bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campakā ca dve aggasāvikā , mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālīsa vassasahassāni āyūti.

『『Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado』』ti.

Tassa aparabhāge koṇāgamano nāma satthā udapādi. Tassāpi eko sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā paṭṭuṇṇacīnapaṭṭakoseyyakambaladukūlāni ceva suvaṇṇapādukañca datvā satthu santike pabbaji. Sopi naṃ byākāsi. Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.

『『Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho』』ti.

Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi eko sāvakasannipāto, tattha vīsati bhikkhusahassāni ahesuṃ. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañca antalikkhe ca pākaṭo ghaṭīkārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā buddhassa sāsanaṃ sobhesi. Sopi naṃ byākāsi. Tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsati vassasahassāni āyūti.

『『Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro』』ti.

Yasmiṃ pana kappe dīpaṅkaro dasabalo udapādi, tasmiṃ aññepi tayo buddhā ahesuṃ. Tesaṃ santikā bodhisattassa byākaraṇaṃ natthi, tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana tamhā kappā paṭṭhāya sabbepi buddhe dassetuṃ idaṃ vuttaṃ –

『『Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.

『『Maṅgalo ca sumano ca, revato sobhito muni;

Anomadassī padumo, nārado padumuttaro.

『『Sumedho ca sujāto ca, piyadassī mahāyaso;

Atthadassī dhammadassī, siddhattho lokanāyako.

『『Tisso phusso ca sambuddho, vipassī sikhi vessabhū;

Kakusandho koṇāgamano, kassapo cāti nāyako.

『『Ete ahesuṃ sambuddhā, vītarāgā samāhitā;

Sataraṃsīva uppannā, mahātamavinodanā;

Jalitvā aggikhandhāva, nibbutā te sasāvakā』』ti.

Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –

『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –

Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena 『『handa buddhakare dhamme, vicināmi ito cito』』ti ussāhaṃ katvā 『『vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami』』nti dānapāramitādayo buddhakārakadhammā diṭṭhā, te pūrentoyeva yāva vessantarattabhāvā āgami. Āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –

『『Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

『『Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kālakañjakā.

『『Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

『『Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

『『Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

『『Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nūpapajjare.

『『Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī』』ti.

Te ānisaṃse adhigantvāva āgato. Pāramiyo pūrentassa cassa akittibrāhmaṇakāle saṅkhabrāhmaṇakāle dhanañcayarājakāle mahāsudassanakāle mahāgovindakāle nimimahārājakāle candakumārakāle visayhaseṭṭhikāle sivirājakāle vessantarakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake –

『『Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī』』ti. (cariyā. 1.tassudānaṃ) –

Evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā. Tathā sīlavarājakāle campeyyanāgarājakāle bhūridattanāgarājakāle chaddantanāgarājakāle jayaddisarājaputtakāle alīnasattukumārakāleti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālajātake –

『『Sūlehi vijjhiyantopi, koṭṭiyantopi sattihi;

Bhojaputte na kuppāmi, esā me sīlapāramī』』ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. Tathā somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāleti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake –

『『Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti laggaṃ, esā me nekkhammapāramī』』ti. –

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī nāma jātā. Tathā vidhurapaṇḍitakāle, mahāgovindapaṇḍitakāle, kuddālapaṇḍitakāle, arakapaṇḍitakāle, bodhiparibbājakakāle, mahosadhapaṇḍitakāleti, paññāpāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhastajātake senakapaṇḍitakāle –

『『Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī』』ti. –

Antobhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī nāma jātā. Tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –

『『Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī』』ti. –

Evaṃ mahāsamuddaṃ tarantassa pavattā vīriyapāramitā paramatthapāramī nāma jātā. Khantivādijātake –

『『Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī』』ti. –

Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī nāma jātā. Mahāsutasomajātake –

『『Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī』』ti. –

Evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma jātā. Mūgapakkhajātake –

『『Mātā pitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi』』nti. (cariyā. 3.6 thokaṃ visadisaṃ) –

Evaṃ jīvitampi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī nāma jātā. Ekarājajātake –

『『Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā』』ti. (cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramitā paramatthapāramī nāma jātā. Lomahaṃsajātake –

『『Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upadhāyahaṃ;

Gāmaṇḍalā upāgantvā, rūpaṃ dassentinappaka』』nti. (cariyā. 3.119) –

Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramitā paramatthapāramī nāma jātā. Ayamettha saṅkhepo, vitthārato panesa attho cariyāpiṭakato gahetabbo. Evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito –

『『Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā』』ti. (cariyā. 1.124) –

Evaṃ mahāpathavikampanādīni mahāpuññāni katvā āyupariyosāne tato cuto tusitabhavane nibbatti. Iti dīpaṅkarapādamūlato paṭṭhāya yāva ayaṃ tusitapure nibbatti, ettakaṃ ṭhānaṃ dūrenidānaṃ nāmāti veditabbaṃ.

Dūrenidānakathā niṭṭhitā.

  1. Avidūrenidānakathā

Tusitapure vasanteyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni uppajjanti – kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha 『『vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatī』』ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti 『『mārisā ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi sussissati , ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā』』ti. Idaṃ kappakolāhalaṃ nāma. Vassasahassassa accayena pana sabbaññubuddho loke uppajjissatīti lokapāladevatā 『『ito mārisā vassasahassassa accayena buddho loke uppajjissatī』』ti ugghosentā āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma. Vassasatassa accayena cakkavattī rājā uppajjissatīti devatā 『『ito mārisā vassasatassa accayena cakkavattī rājā loke uppajjissatī』』ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma. Imāni tīṇi kolāhalāni mahantāni honti.

Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā 『『asuko nāma satto buddho bhavissatī』』ti ñatvā taṃ upasaṅkamitvā āyācanti. Āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi devatā ekekacakkavāḷe catumahārājasakkasuyāmasantusitasunimmitavasavattimahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa santikaṃ gantvā 『『mārisā tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ, na cakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana sabbaññutaṃ patthentehi pūritā, so vo idāni kālo mārisā buddhattāya samayo, mārisā buddhattāya samayo』』ti yāciṃsu.

Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha 『『kālo nu kho, akālo nu kho』』ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti. Buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi. Tesaṃ 『『aniccaṃ, dukkhaṃ, anattā』』ti kathentānaṃ 『『kiṃ nāmetaṃ kathentī』』ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati . Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatakālo. Atha mahāsatto 『『nibbattitabbakālo』』ti kālaṃ passi.

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā 『『tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī』』ti dīpaṃ passi.

Tato 『『jambudīpo nāma mahā dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī』』ti okāsaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma – 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālo, tato paraṃ paccantimā janapadā, orato majjhe. Pubbadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe』』ti evaṃ vinaye (mahāva. 259) vutto padeso. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato nava yojanasatānīti etasmiṃ padese buddhā, paccekabuddhā, aggasāvakā, asīti mahāsāvakā, cakkavattirājā aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

Tato kulaṃ vilokento 『『buddhā nāma vessakule vā suddakule vā na nibbattanti, lokasammate pana khattiyakule vā brāhmaṇakulevāti dvīsuyeva kulesu nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ , tattha nibbattissāmi. Suddhodano nāma rājā me pitā bhavissatī』』ti kulaṃ passi.

Tato mātaraṃ vilokento 『『buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati, kittakaṃ panassā āyūti dasannaṃ māsānaṃ upari satta divasānī』』ti passi.

Iti imaṃ pañcamahāvilokanaṃ viloketvā 『『kālo me mārisā buddhabhāvāyā』』ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā 『『gacchatha, tumhe』』ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā 『『ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā』』ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicaranto cavitvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi.

Tassa āvibhāvatthaṃ ayamanupubbikathā – tadā kira kapilavatthunagare āsāḷhinakkhattaṃ saṅghuṭṭhaṃ ahosi, mahājano nakkhattaṃ kīḷati. Mahāmāyāpi devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – 『cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā himavantaṃ netvā saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā deviṃ anotattadahaṃ netvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni piḷandhāpetvā tato avidūre eko rajatapabbato atthi, tassa anto kanakavimānaṃ atthi , tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosī』ti. Evaṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi.

Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhiyeva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. Atha nesaṃ sabbakāmehi santappitānaṃ supinaṃ ārocāpetvā 『『kiṃ bhavissatī』』ti pucchi. Brāhmaṇā āhaṃsu 『『mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī; sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado』』ti.

Bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇe ekappahāreneva sakaladasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Bāttiṃsapubbanimittāni pāturahesuṃ – dasasu cakkavāḷasahassesu appamāṇo obhāso phari. Tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakasakaninnādaṃ muñciṃsu, aghaṭṭitāniyeva manussānaṃ hatthūpagādīni ābharaṇāni viraviṃsu, sabbadisā vippasannā ahesuṃ , sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni pupphiṃsu, thale silātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma nibbattiṃsu, samantato pupphavassā vassiṃsu, ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā baddhamālākalāpo viya, alaṅkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūmagandhaparivāsitā paramasobhaggappattā ahosi.

Evaṃ gahitapaṭisandhikassa bodhisattassa paṭisandhito paṭṭhāya bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattamātu pana purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. Bodhisattañca antokucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā ca bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbattati. Yathā ca aññā itthiyo dasa māse apatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Sā pana bodhisattaṃ dasa māse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātudhammatā.

Mahāmāyāpi devī pattena telaṃ viya dasa māse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – 『『icchāmahaṃ, deva, kulasantakaṃ devadahanagaraṃ gantu』』nti. Rājā 『『sādhū』』ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṅkārāpetvā devi suvaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnampi lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi, tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṃ ekapāliphullaṃ ahosi, sākhantarehi ceva pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena vikūjantā vicaranti. Sakalaṃ lumbinīvanaṃ cittalatāvanasadisaṃ, mahānubhāvassa rañño susajjitaṃ āpānamaṇḍalaṃ viya ahosi. Deviyā taṃ disvā sālavanakīḷaṃ kīḷitukāmatācittaṃ udapādi. Amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ gantvā sālasākhaṃ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṃ viya onamitvā deviyā hatthapathaṃ upagañchi. Sā hatthaṃ pasāretvā sākhaṃ aggahesi. Tāvadeva cassā kammajavātā caliṃsu. Athassā sāṇiṃ parikkhipitvā mahājano paṭikkami. Sālasākhaṃ gahetvā tiṭṭhamānāya evassā gabbhavuṭṭhānaṃ ahosi. Taṅkhaṇaṃyeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya sampattā tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā 『『attamanā, devi, hohi, mahesakkho te putto uppanno』』ti āhaṃsu.

Yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. So pana dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya, ca dve ca hatthe dve ca pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya jotayanto mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca mātuyā ca sarīre utuṃ gāhāpesuṃ.

Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena. Manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā 『『mahāpurisa, idha tumhehi sadiso añño natthi, kutettha uttaritaro』』ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasa disā anuviloketvā attanā sadisaṃ kañci adisvā 『『ayaṃ uttarādisā』』ti sattapadavītihārena agamāsi, mahābrahmunā setacchattaṃ dhāriyamāno, suyāmena vāḷabījaniṃ, aññāhi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno. Tato sattamapade ṭhito 『『aggohamasmiṃ lokassā』』tiādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāveti. Mahosadhattabhāve kirassa mātukucchito nikkhantamattasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato, so taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā 『『tāta, kiṃ gahetvā āgatosī』』ti pucchi. 『『Osadhaṃ, ammā』』ti. Iti osadhaṃ gahetvā āgatattā 『『osadhadārako』』tvevassa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā cāṭiyaṃ pakkhipiṃsu, āgatāgatānaṃ andhabadhirādīnaṃ tadeva sabbarogavūpasamāya bhesajjaṃ ahosi. Tato 『『mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadha』』nti uppannavacanaṃ upādāya 『『mahosadho』』tvevassa nāmaṃ jātaṃ. Vessantarattabhāve pana mātukucchito nikkhanto dakkhiṇahatthaṃ pasāretvā 『『atthi nu kho, amma, kiñci gehasmiṃ, dānaṃ dassāmī』』ti vadanto nikkhami. Athassa mātā 『『sadhane kule nibbattosi, tātā』』ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapesi. Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Yathā ca paṭisandhiggahaṇakkhaṇe, jātakkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto, tasmiṃyeva samaye rāhulamātā devī, ānandatthero, channo amacco, kāḷudāyī amacco, kaṇḍako assarājā, mahābodhirukkho, catasso nidhikumbhiyo ca jātā. Tattha ekā gāvutappamāṇā, ekā aḍḍhayojanappamāṇā, ekā tigāvutappamāṇā, ekā yojanappamāṇā ahosīti. Ime satta sahajātā nāma.

Ubhayanagaravāsino bodhisattaṃ gahetvā kapilavatthunagarameva agamaṃsu. Taṃ divasaṃyeva ca 『『kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṃ kumāro bodhitale nisīditvā buddho bhavissatī』』ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāḷadevīlo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā kīḷamānā disvā 『『kiṃkāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhampetaṃ kāraṇaṃ kathethā』』ti pucchi. Devatā āhaṃsu 『『mārisa, suddhodanarañño putto jāto, so bodhitale nisīditvā buddho hutvā dhammacakkaṃ pavattessati, tassa anantaṃ buddhalīḷaṃ daṭṭhuṃ dhammañca sotuṃ lacchāmāti iminā kāraṇena tuṭṭhāmhā』』ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ pavisitvā paññattāsane nisinno 『『putto kira te, mahārāja, jāto, passissāmi na』』nti āha. Rājā alaṅkatapaṭiyattaṃ kumāraṃ āharāpetvā tāpasaṃ vandāpetuṃ abhihari, bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. Sace hi ajānantā bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ, sattadhā tassa muddhā phaleyya. Tāpaso 『『na me attānaṃ nāsetuṃ yutta』』nti uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi.

Tāpaso atīte cattālīsa kappe, anāgate cattālīsāti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṃ disvā 『『bhavissati nu kho buddho, udāhu no』』ti āvajjetvā upadhārento 『『nissaṃsayaṃ buddho bhavissatī』』ti ñatvā 『『acchariyapuriso aya』』nti sitaṃ akāsi. Tato 『『ahaṃ imaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no』』ti upadhārento 『『na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī』』ti disvā 『『evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī』』ti parodi.

Manussā disvā 『『amhākaṃ ayyo idāneva hasitvā puna parodi. Kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī』』ti pucchiṃsu. 『『Natthetassa antarāyo, nissaṃsayena buddho bhavissatī』』ti. Atha 『『kasmā paroditthā』』ti? 『『Evarūpaṃ purisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, 『mahatī vata me jāni bhavissatī』ti attānaṃ anusocanto rodāmī』』ti āha. Tato so 『『kiṃ nu kho me ñātakesu koci etaṃ buddhabhūtaṃ daṭṭhuṃ labhissati, na labhissatī』』ti upadhārento attano bhāgineyyaṃ nāḷakadārakaṃ addasa. So bhaginiyā gehaṃ gantvā 『『kahaṃ te putto nāḷako』』ti? 『『Atthi gehe, ayyā』』ti. 『『Pakkosāhi na』』nti pakkosāpetvā attano santikaṃ āgataṃ kumāraṃ āha – 『『tāta, suddhodanamahārājassa kule putto jāto, buddhaṅkuro esa, pañcatiṃsa vassāni atikkamitvā buddho bhavissati, tvaṃ etaṃ daṭṭhuṃ labhissasi, ajjeva pabbajāhī』』ti. Sattāsītikoṭidhane kule nibbattadārakopi 『『na maṃ mātulo anatthe niyojessatī』』ti cintetvā tāvadeva antarāpaṇato kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā 『『yo loke uttamapuggalo, taṃ uddissa mayhaṃ pabbajjā』』ti bodhisattābhimukhaṃ añjaliṃ paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya pakkhipitvā aṃsakūṭe laggetvā himavantaṃ pavisitvā samaṇadhammaṃ akāsi. So paramābhisambodhiṃ pattaṃ tathāgataṃ upasaṅkamitvā nāḷakapaṭipadaṃ kathāpetvā puna himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satteva māse āyuṃ pāletvā ekaṃ suvaṇṇapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.

Bodhisattampi kho pañcame divase sīsaṃ nhāpetvā 『『nāmaggahaṇaṃ gaṇhissāmā』』ti rājabhavanaṃ catujjātikagandhehi vilimpitvā lājāpañcamakāni pupphāni vikiritvā asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasatabrāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojetvā mahāsakkāraṃ katvā 『『kiṃ nu kho bhavissatī』』ti lakkhaṇāni pariggahāpesuṃ. Tesu –

『『Rāmo dhajo lakkhaṇo cāpi mantī, koṇḍañño ca bhojo suyāmo sudatto;

Ete tadā aṭṭha ahesuṃ brāhmaṇā, chaḷaṅgavā mantaṃ viyākariṃsū』』ti. –

Ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṃ. Paṭisandhiggahaṇadivase supinopi eteheva pariggahito. Tesu satta janā dve aṅguliyo ukkhipitvā dvedhā byākariṃsu – 『『imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho』』ti, sabbaṃ cakkavattirañño sirivibhavaṃ ācikkhiṃsu. Tesaṃ pana sabbadaharo gottato koṇḍañño nāma māṇavo bodhisattassa varalakkhaṇanipphattiṃ oloketvā – 『『imassa agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī』』ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Ayañhi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā 『『imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānaṃ nāma natthi, asaṃsayaṃ buddho bhavissatī』』ti ekameva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokassa atthasiddhikarattā 『『siddhattho』』ti nāmamakaṃsu.

Atha te brāhmaṇā attano gharāni gantvā putte āmantayiṃsu – 『『tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhaveyyāma vā no vā, tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā』』ti. Te sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, koṇḍaññamāṇavova arogo ahosi. So mahāsatte vuḍḍhimanvāya mahābhinikkhamanaṃ abhinikkhamitvā anukkamena uruvelaṃ gantvā 『『ramaṇīyo, vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā』』ti cittaṃ uppādetvā tattha vāsaṃ upagate 『『mahāpuriso pabbajito』』ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha 『『siddhatthakumāro kira pabbajito, so nissaṃsayaṃ buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi iccheyyātha, etha, ahaṃ taṃ purisaṃ anupabbajissāmī』』ti. Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu , tayo janā na pabbajiṃsu. Koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Te pañcapi janā pañcavaggiyattherā nāma jātā.

Tadā pana rājā 『『kiṃ disvā mayhaṃ putto pabbajissatī』』ti pucchi. 『『Cattāri pubbanimittānī』』ti. 『『Katarañca katarañcā』』ti? 『『Jarājiṇṇaṃ, byādhitaṃ, kālakataṃ, pabbajita』』nti. Rājā 『『ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṅkamituṃ mā adattha, mayhaṃ puttassa buddhabhāvena kammaṃ natthi, ahaṃ mama puttaṃ dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ issariyādhipaccaṃ rajjaṃ kārentaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo』』ti. Evañca pana vatvā imesaṃ catuppakārānaṃ nimittānaṃ kumārassa cakkhupathe āgamananivāraṇatthaṃ catūsu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. Taṃ divasaṃ pana maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekeko ekamekaṃ puttaṃ paṭijāni – 『『ayaṃ buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma. Sacepi buddho bhavissati, khattiyasamaṇeheva purakkhataparivārito vicarissati. Sacepi rājā bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī』』ti. Rājāpi bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto anantena parivārena mahantena sirisobhaggena vaḍḍhati.

Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃ divasaṃ sakalanagaraṃ devavimānaṃ viya alaṅkaronti. Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. Rañño kammante naṅgalasahassaṃ yojīyati. Tasmiṃ pana divase ekenūnaaṭṭhasatanaṅgalāni saddhiṃ balibaddarasmiyottehi rajataparikkhatāni honti, rañño ālambananaṅgalaṃ pana rattasuvaṇṇaparikkhataṃ hoti. Balibaddānaṃ siṅgarasmipatodāpi suvaṇṇaparikkhatāva honti. Rājā mahatā parivārena nikkhanto puttaṃ gahetvā agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññapāpetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapāpetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekenūnaṭṭhasatarajatanaṅgalāni, kassakā sesanaṅgalāni. Te tāni gahetvā ito cito ca kasanti. Rājā pana orato vā pāraṃ gacchati, pārato vā oraṃ āgacchati. Etasmiṃ ṭhāne mahāsampatti ahosi. Bodhisattaṃ parivāretvā nisinnā dhātiyo 『『rañño sampattiṃ passissāmā』』ti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo 『『ayyaputto ekato』』ti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ – 『『deva, kumāro evaṃ nisinno, aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa pana parimaṇḍalā ṭhitā』』ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā – 『『idaṃ te, tāta, dutiyaṃ vandana』』nti puttaṃ vandi.

Atha anukkamena bodhisatto soḷasavassuddesiko jāto. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi – ekaṃ navabhūmakaṃ, ekaṃ sattabhūmakaṃ, ekaṃ pañcabhūmakaṃ, cattālīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. Bodhisatto devo viya accharāsaṅghaparivuto, alaṅkatanāṭakaparivuto, nippurisehi tūriyehi paricāriyamāno mahāsampattiṃ anubhavanto utuvārena tesu pāsādesu viharati. Rāhulamātā panassa devī aggamahesī ahosi.

Tassevaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṅghassa abbhantare ayaṃ kathā udapādi – 『『siddhattho kīḷāpasutova vicarati, kiñci sippaṃ na sikkhati, saṅgāme paccupaṭṭhite kiṃ karissatī』』ti. Rājā bodhisattaṃ pakkosāpetvā – 『『tāta, tava ñātakā 『siddhattho kiñci sippaṃ asikkhitvā kīḷāpasutova vicaratī』ti vadanti, ettha kiṃ pattakāle maññasī』』ti. Deva, mama sippaṃ sikkhanakiccaṃ natthi, nagare mama sippadassanatthaṃ bheriṃ carāpetha 『『ito sattame divase ñātakānaṃ sippaṃ dassessāmī』』ti. Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṃ ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. Taṃ sarabhaṅgajātake āgatanayeneva veditabbaṃ. Tadāssa ñātisaṅgho nikkaṅkho ahosi.

Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā 『『rathaṃ yojehī』』ti āha. So 『『sādhū』』ti paṭissuṇitvā mahārahaṃ uttamarathaṃ sabbālaṅkārena alaṅkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ rathaṃ abhiruhitvā uyyānābhimukho agamāsi. Devatā 『『siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ dassessāmā』』ti ekaṃ devaputtaṃ jarājajjaraṃ khaṇḍadantaṃ palitakesaṃ vaṅkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto sārathiṃ – 『『samma, ko nāmesa puriso, kesāpissa na yathā aññesa』』nti mahāpadāne āgatanayena pucchitvā tassa vacanaṃ sutvā 『『dhīratthu vata bho jāti, yatra hi nāma jātassa jarā paññāyissatī』』ti saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi. Rājā 『『kiṃ kāraṇā mama putto khippaṃ paṭinivattī』』ti pucchi. 『『Jiṇṇakaṃ purisaṃ disvā devā』』ti. 『『Jiṇṇakaṃ disvā pabbajissatīti āhaṃsu, kasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na karissatī』』ti vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu aḍḍhayojane aḍḍhayojane ṭhapesi.

Punekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatāhi nimmitaṃ byādhitaṃ purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ ekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatāhi nimmitaṃ kālakataṃ disvā purimanayeneva pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā yojanappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ pana ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā 『『ko nāmeso sammā』』ti sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana 『『pabbajito nāmāyaṃ devā』』ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi. Dīghabhāṇakā panāhu 『『cattāri nimittāni ekadivaseneva disvā agamāsī』』ti.

So tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nhāyitvā atthaṅgate sūriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṅkārāpetukāmo. Athassa paricārakapurisā nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe sakkassa nisinnāsanaṃ uṇhaṃ ahosi . So 『『ko nu kho maṃ imamhā ṭhānā cāvetukāmo』』ti upadhārento bodhisattassa alaṅkāretukāmataṃ ñatvā vissakammaṃ āmantesi 『『samma vissakamma, siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṃ nikkhamissati, ayamassa pacchimo alaṅkāro, uyyānaṃ gantvā mahāpurisaṃ dibbālaṅkārehi alaṅkarohī』』ti. So 『『sādhū』』ti paṭissuṇitvā devatānubhāvena taṅkhaṇaṃyeva upasaṅkamitvā tasseva kappakasadiso hutvā kappakassa hatthato veṭhanadussaṃ gahetvā bodhisattassa sīsaṃ veṭhesi. Bodhisatto hatthasamphasseneva 『『nāyaṃ manusso, devaputto eso』』ti aññāsi. Veṭhanena veṭhitamatte sīse moḷiyaṃ maṇiratanākārena dussasahassaṃ abbhuggañchi. Puna veṭhentassa dussasahassanti dasakkhattuṃ veṭhentassa dasa dussasahassāni abbhuggacchiṃsu . 『『Sīsaṃ khuddakaṃ, dussāni bahūni, kathaṃ abbhuggatānī』』ti na cintetabbaṃ. Tesu hi sabbamahantaṃ āmalakapupphappamāṇaṃ, avasesāni kusumbakapupphappamāṇāni ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya kuyyakapupphaṃ ahosi.

Athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu, brāhmaṇesu 『『jayanandā』』tiādivacanehi, sūtamāgadhādīsu nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārapaṭimaṇḍitaṃ rathavaraṃ abhiruhi. Tasmiṃ samaye 『『rāhulamātā puttaṃ vijātā』』ti sutvā suddhodanamahārājā 『『puttassa me tuṭṭhiṃ nivedethā』』ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā 『『rāhu jāto, bandhanaṃ jāta』』nti āha. Rājā 『『kiṃ me putto avacā』』ti pucchitvā taṃ vacanaṃ sutvā 『『ito paṭṭhāya me nattā rāhulakumāroyeva nāma hotū』』ti āha.

Bodhisattopi kho rathavaraṃ āruyha mahantena yasena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ padakkhiṇaṃ kurumānassa bodhisattassa rūpasiriṃ disvā pītisomanassajātā idaṃ udānaṃ udānesi –

『『Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī』』ti.

Bodhisatto taṃ sutvā cintesi 『『ayaṃ evamāha 『evarūpaṃ attabhāvaṃ passantiyā mātu hadayaṃ nibbāyati, pitu hadayaṃ nibbāyati, pajāpatiyā hadayaṃ nibbāyatī』ti! Kismiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotī』』ti? Athassa kilesesu virattamānasassa etadahosi – 『『rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi nibbute nibbutaṃ nāma hoti, mohaggimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādīsu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hoti. Ayaṃ me sussavanaṃ sāvesi, ahañhi nibbānaṃ gavesanto carāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati, ayaṃ imissā ācariyabhāgo hotū』』ti kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanakaṃ muttāhāraṃ pesesi. Sā 『『siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṃ pesesī』』ti somanassajātā ahosi.

Bodhisattopi mahantena sirisobhaggena attano pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva ca naṃ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu susikkhitā devakaññā viya rūpasobhaggappattā itthiyo nānātūriyāni gahetvā samparivārayitvā abhiramāpentiyo naccagītavāditāni payojayiṃsu. Bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṃ niddaṃ okkami. Tāpi itthiyo 『『yassatthāya mayaṃ naccādīni payojema, so niddaṃ upagato, idāni kimatthaṃ kilamāmā』』ti gahitaggahitāni tūriyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā niddāyantiyo – ekaccā paggharitakheḷā, lālākilinnagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhā, ekaccā apagatavatthā, pākaṭabībhacchasambādhaṭṭhānā. So tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa alaṅkatapaṭiyattaṃ sakkabhavanasadisampi taṃ mahātalaṃ apaviddhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā khāyiṃsu – 『『upaddutaṃ vata bho, upassaṭṭhaṃ vata bho』』ti udānaṃ pavattesi, ativiya pabbajjāya cittaṃ nami.

So 『『ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī』』ti sayanā uṭṭhāya dvārasamīpaṃ gantvā 『『ko etthā』』ti āha. Ummāre sīsaṃ katvā nipanno channo 『『ahaṃ ayyaputta channo』』ti āha. 『『Ahaṃ ajja mahābhinikkhamanaṃ nikkhamitukāmo, ekaṃ me assaṃ kappehī』』ti āha. So 『『sādhu devā』』ti assabhaṇḍikaṃ gahetvā assasālaṃ gantvā gandhatelapadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ kaṇḍakaṃ assarājānaṃ disvā 『『ajja mayā imameva kappetuṃ vaṭṭatī』』ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi 『『ayaṃ kappanā atigāḷhā , aññesu divasesu uyyānakīḷādigamane kappanā viya na hoti, mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ nikkhamitukāmo bhavissatī』』ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi. So saddo sakalanagaraṃ pattharitvā gaccheyya, devatā pana taṃ saddaṃ nirumbhitvā na kassaci sotuṃ adaṃsu.

Bodhisattopi kho channaṃ pesetvāva 『『puttaṃ tāva passissāmī』』ti cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātāya vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelapadīpo jhāyati, rāhulamātā sumanamallikādīnaṃ pupphānaṃ ambaṇamattena abhippakiṇṇasayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā 『『sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me gamanantarāyo bhavissati, buddho hutvāva āgantvā puttaṃ passissāmī』』ti pāsādatalato otari. Yaṃ pana jātakaṭṭhakathāyaṃ 『『tadā sattāhajāto rāhulakumāro hotī』』ti vuttaṃ, taṃ sesaṭṭhakathāsu natthi, tasmā idameva gahetabbaṃ.

Evaṃ bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evamāha – 『『tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tāressāmī』』ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. So sace haseyya vā padasaddaṃ vā kareyya, saddo sakalanagaraṃ avatthareyya. Tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṃ hasitasaddaṃ sannirumbhitvā akkamanaakkamanapadavāre hatthatalāni upanāmesuṃ. Bodhisatto assavarassa piṭṭhivemajjhagato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto. Tadā pana rājā 『『evaṃ bodhisatto yāya kāyaci velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatī』』ti dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kārāpesi. Bodhisatto thāmabalasampanno, hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāreti, purisagaṇanāya dasakoṭisahassapurisānaṃ . So cintesi 『『sace dvāraṃ na vivarīyati, ajja kaṇḍakassa piṭṭhe nisinnova vāladhiṃ gahetvā ṭhitena channena saddhiṃyeva kaṇḍakaṃ ūrūhi nippīḷetvā aṭṭhārasahatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmī』』ti. Channopi cintesi 『『sace dvāraṃ na vivarīyati, ahaṃ ayyaputtaṃ khandhe nisīdāpetvā kaṇḍakaṃ dakkhiṇena hatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ uppatitvā atikkamissāmī』』ti. Kaṇḍakopi cintesi 『『sace dvāraṃ na vivarīyati, ahaṃ attano sāmikaṃ piṭṭhiyaṃ yathānisinnameva channena vāladhiṃ gahetvā ṭhitena saddhiṃyeva ukkhipitvā pākāraṃ uppatitvā atikkamissāmī』』ti. Sace dvāraṃ na avāpurīyittha, yathācintitameva tesu tīsu janesu aññataro sampādeyya. Dvāre adhivatthā devatā pana dvāraṃ vivari.

Tasmiṃyeva khaṇe māro 『『bodhisattaṃ nivattessāmī』』ti āgantvā ākāse ṭhito āha – 『『mārisa, mā nikkhama, ito te sattame divase cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta mārisā』』ti. 『『Kosi tva』』nti? 『『Ahaṃ vasavattī』』ti. 『『Māra, jānāmahaṃ mayhaṃ cakkaratanassa pātubhāvaṃ, anatthikohaṃ rajjena, dasasahassilokadhātuṃ unnādetvā buddho bhavissāmī』』ti āha. Māro 『『ito dāni te paṭṭhāya kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmī』』ti otārāpekkho chāyā viya anapagacchanto anubandhi.

Bodhisattopi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā mahantena sakkārena nagarā nikkhami āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne. Nikkhamitvā ca puna nagaraṃ oloketukāmo jāto. Evañca panassa citte uppannamatteyeva 『『mahāpurisa, na tayā nivattitvā olokanakammaṃ kata』』nti vadamānā viya mahāpathavī kulālacakkaṃ viya bhijjitvā parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ pathavippadese kaṇḍakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ kaṇḍakaṃ katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena. Tadā kirassa devatā purato saṭṭhi ukkāsahassāni dhārayiṃsu, pacchato saṭṭhi, dakkhiṇapassato saṭṭhi, vāmapassato saṭṭhi, aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu, aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūmehi pūjayamānā gacchanti. Pāricchattakapupphehi ceva mandāravapupphehi ca ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi, dibbāni saṃgītāni pavattiṃsu , samantato aṭṭhasaṭṭhi tūriyasatasahassāni pavajjiṃsu, samuddakucchiyaṃ meghatthanitakālo viya yugandharakucchiyaṃ sāgaranigghosakālo viya vattati.

Iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanamatthake anomānadītīraṃ pāpuṇi. 『『Kiṃ pana asso tato paraṃ gantuṃ na sakkotī』』ti? 『『No, na sakko』』ti. So hi ekaṃ cakkavāḷagabbhaṃ nābhiyā ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena caritvā purepātarāsameva āgantvā attano sampāditaṃ bhattaṃ bhuñjituṃ samattho. Tadā pana devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannaṃ sarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atippapañco ahosi, tasmā tiṃsayojanamattameva agamāsi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – 『『kinnāmā ayaṃ nadī』』ti? 『『Anomā nāma, devā』』ti. 『『Amhākampi pabbajjā anomā bhavissatī』』ti paṇhiyā ghaṭṭento assassa saññaṃ adāsi. Asso uppatitvā aṭṭhūsabhavitthārāya nadiyā pārimatīre aṭṭhāsi.

Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vālukāpuline ṭhatvā channaṃ āmantesi – 『『samma, channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī』』ti. 『『Ahampi, deva, pabbajissāmī』』ti. Bodhisatto 『『na labbhā tayā pabbajituṃ, gaccha tva』』nti tikkhattuṃ paṭibāhitvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi 『『ime mayhaṃ kesā samaṇasāruppā na hontī』』ti. Añño bodhisattassa kese chindituṃ yuttarūpo natthi, tato 『『sayameva khaggena chindissāmī』』ti dakkhiṇena hatthena asiṃ gaṇhitvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi, kesā dvaṅgulamattā hutvā dakkhiṇato āvattamānā sīsaṃ allīyiṃsu. Tesaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccaṃ nāma nāhosi. Bodhisatto saha moḷiyā cuḷaṃ gahetvā 『『sacāhaṃ buddho bhavissāmi, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patatū』』ti antalikkhe khipi. Taṃ cūḷāmaṇiveṭhanaṃ yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi. Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena sampaṭicchitvā tāvatiṃsabhavane cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi.

『『Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi aggapuggalo;

Sahassanetto sirasā paṭiggahi, suvaṇṇacaṅkoṭavarena vāsavo』』ti.

Puna bodhisatto cintesi 『『imāni kāsikavatthāni mayhaṃ na samaṇasāruppānī』』ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭīkāramahābrahmā ekaṃ buddhantaraṃ jaraṃ apattena mittabhāvena cintesi – 『『ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī』』ti.

『『Ticīvarañca patto ca, vāsī sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti. –

Ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Bodhisatto arahaddhajaṃ nivāsetvā uttamapabbajjāvesaṃ gaṇhitvā 『『channa, mama vacanena mātāpitūnaṃ ārogyaṃ vadehī』』ti vatvā uyyojesi. Channo bodhisattaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇanto ṭhatvā 『『natthi dāni mayhaṃ puna sāmino dassana』』nti cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Channassa paṭhamaṃ ekova soko ahosi, kaṇḍakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṃ agamāsi.

Bodhisattopi pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā ekadivaseneva tiṃsayojanamaggaṃ padasā gantvā rājagahaṃ pāvisi. Pavisitvā sapadānaṃ piṇḍāya cari. Sakalanagaraṃ bodhisattassa rūpadassanena dhanapālakena paviṭṭharājagahaṃ viya asurindena paviṭṭhadevanagaraṃ viya ca saṅkhobhaṃ agamāsi. Rājapurisā gantvā 『『deva, evarūpo nāma satto nagare piṇḍāya carati, 『devo vā manusso vā nāgo vā supaṇṇo vā ko nāmeso』ti na jānāmā』』ti ārocesuṃ. Rājā pāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutajāto purise āṇāpesi – 『『gacchatha bhaṇe, vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī』』ti.

Mahāpurisopi kho missakabhattaṃ saṃharitvā 『『alaṃ me ettakaṃ yāpanāyā』』ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāya puratthābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. Athassa antāni parivattitvā mukhena nikkhamanākārappattāni viya ahesuṃ. Tato tena attabhāvena evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikūlāhārena aṭṭiyamāno evaṃ attanāva attānaṃ ovadi 『『siddhattha, tvaṃ sulabhannapāne kule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne nibbattitvāpi ekaṃ paṃsukūlikaṃ disvā 『kadā nu kho ahampi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo』ti cintetvā nikkhanto, idāni kiṃ nāmetaṃ karosī』』ti. Evaṃ attanāva attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji.

Rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ. Rājā dūtavacanaṃ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṃ gantvā iriyāpathasmiṃyeva pasīditvā bodhisattassa sabbaṃ issariyaṃ niyyādesi . Bodhisatto 『『mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṃ paramābhisambodhiṃ patthayanto nikkhanto』』ti āha. Rājā anekappakāraṃ yācantopi tassa cittaṃ alabhitvā 『『addhā tvaṃ buddho bhavissasi, buddhabhūtena pana te paṭhamaṃ mama vijitaṃ āgantabba』』nti paṭiññaṃ gaṇhi. Ayamettha saṅkhepo, vitthāro pana 『『pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā』』ti imaṃ pabbajjāsuttaṃ (su. ni. 407 ādayo) saddhiṃ aṭṭhakathāya oloketvā veditabbo.

Bodhisattopi rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā samāpattiyo nibbattetvā 『『nāyaṃ maggo bodhāyā』』ti tampi samāpattibhāvanaṃ analaṅkaritvā sadevakassa lokassa attano thāmavīriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā 『『ramaṇīyo vatāyaṃ bhūmibhāgo』』ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Tepi kho koṇḍaññappamukhā pañca pabbajitā gāmanigamarājadhānīsu bhikkhāya carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ 『『idāni buddho bhavissati, idāni buddho bhavissatī』』ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Bodhisattopi kho 『『koṭippattaṃ dukkarakāriyaṃ karissāmī』』ti ekatilataṇḍulādīhipi vītināmesi, sabbasopi āhārūpacchedaṃ akāsi, devatāpi lomakūpehi ojaṃ upasaṃharamānā paṭikkhipi.

Athassa tāya nirāhāratāya paramakasimānappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi. Bāttiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Appekadā appāṇakaṃ jhānaṃ jhāyanto mahāvedanāhi abhitunno visaññībhūto caṅkamanakoṭiyaṃ patati. Atha naṃ ekaccā devatā 『『kālakato samaṇo gotamo』』ti vadanti, ekaccā 『『vihāroveso arahata』』nti āhaṃsu. Tattha yāsaṃ 『『kālakato』』ti ahosi, tā gantvā suddhodanamahārājassa ārocesuṃ 『『tumhākaṃ putto kālakato』』ti. Mama putto buddho hutvā kālakato, ahutvāti? Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālakatoti. Idaṃ sutvā rājā 『『nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā nāma natthī』』ti paṭikkhipi. Kasmā pana rājā na saddahatīti? Kāḷadevīlatāpasassa vandāpanadivase jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā.

Puna bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā gantvā 『『arogo te mahārāja putto』』ti ārocenti. Rājā 『『jānāmahaṃ puttassa amaraṇabhāva』』nti vadati. Mahāsattassa chabbassāni dukkarakāriyaṃ karontassa ākāse gaṇṭhikaraṇakālo viya ahosi. So 『『ayaṃ dukkarakārikā nāma bodhāya maggo na hotī』』ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari, athassa bāttiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyo suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū 『『ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmādīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āhariyamāno kiṃ sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṃ nhāyitukāmassa ussāvabindutakkanaṃ viya amhākaṃ etassa santikā visesatakkanaṃ, kiṃ no iminā』』ti mahāpurisaṃ pahāya attano attano pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā isipatanaṃ pavisiṃsu.

Tena kho pana samayena uruvelāyaṃ senānigame senānikuṭumbikassa gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanaṃ akāsi 『『sace samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmī』』ti. Tassā sā patthanā samijjhi. Sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe visākhapuṇṇamāyaṃ balikammaṃ kātukāmā hutvā puretaraṃ dhenusahassaṃ laṭṭhimadhukavane carāpetvā tāsaṃ khīraṃ pañca dhenusatāni pāyetvā tāsaṃ khīraṃ aḍḍhatiyānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā khīraparivattanaṃ nāma akāsi. Sā visākhapuṇṇamadivase 『『pātova balikammaṃ karissāmī』』ti rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṃ thanamūlaṃ nāgamiṃsu, thanamūle pana navabhājane upanītamatte attano dhammatāya khīradhārā pavattiṃsu. Taṃ acchariyaṃ disvā sujātā sahattheneva khīraṃ gahetvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi.

Tasmiṃ pāyāse paccamāne mahantamahantā bubbuḷā uṭṭhahitvā dakkhiṇāvattā hutvā sañcaranti, ekaphusitampi bahi na patati, uddhanato appamattakopi dhūmo na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā uddhane ārakkhaṃ gaṇhiṃsu, mahābrahmā chattaṃ dhāresi, sakko alātāni samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catūsu mahādīpesu devānañca manussānañca upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ madhupaṭalaṃ pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu. Aññesu hi kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipanti, sambodhidivase ca pana parinibbānadivase ca ukkhaliyaṃyeva pakkhipanti. Sujātā ekadivaseyeva tattha attano pākaṭāni anekāni acchariyāni disvā puṇṇaṃ dāsiṃ āmantesi 『『amma puṇṇe, ajja amhākaṃ devatā ativiya pasannā, mayā ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā devaṭṭhānaṃ paṭijaggāhī』』ti. Sā 『『sādhu, ayye』』ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi.

Bodhisattopi kho tasmiṃ rattibhāge pañca mahāsupine disvā pariggaṇhanto 『『nissaṃsayenāhaṃ ajja buddho bhavissāmī』』ti katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova āgantvā tasmiṃ rukkhamūle nisīdi attano pabhāya sakalarukkhaṃ obhāsayamāno. Atha kho sā puṇṇā āgantvā addasa bodhisattaṃ rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato cassa nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ. Disvā tassā etadahosi – 『『ajja amhākaṃ devatā rukkhato oruyha sahattheneva balikammaṃ sampaṭicchituṃ nisinnā maññe』』ti ubbegappattā hutvā vegenāgantvā sujātāya etamatthaṃ ārocesi.

Sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā 『『ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī』』ti dhītu anucchavikaṃ sabbālaṅkāraṃ adāsi. Yasmā pana buddhabhāvaṃ pāpuṇanadivase satasahassagghanikaṃ suvaṇṇapātiṃ laddhuṃ vaṭṭati, tasmā sā 『『suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmī』』ti cittaṃ uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. 『Sabbo pāyāso padumapattā udakaṃ viya vinivattitvā pātiyaṃ patiṭṭhāsi, ekapātipūramattova ahosi』. Sā taṃ pātiṃ aññāya suvaṇṇapātiyā paṭikujjitvā odātavatthena veṭhetvā sabbālaṅkārehi attabhāvaṃ alaṅkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena nigrodharukkhamūlaṃ gantvā bodhisattaṃ oloketvā balavasomanassajātā 『『rukkhadevatā』』ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṃ otāretvā vivaritvā suvaṇṇabhiṅkārena gandhapupphavāsitaṃ udakaṃ gahetvā bodhisattaṃ upagantvā aṭṭhāsi. Ghaṭīkāramahābrahmunā dinno mattikāpatto ettakaṃ addhānaṃ bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato, bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi. Sujātā saheva pātiyā pāyāsaṃ mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṃ olokesi. Sā ākāraṃ sallakkhetvā 『『ayya, mayā tumhākaṃ pariccattaṃ, gaṇhitvā yathāruciṃ gacchathā』』ti vanditvā 『『yathā mayhaṃ manoratho nipphanno , evaṃ tumhākampi nipphajjatū』』ti vatvā satasahassagghanikāya suvaṇṇapātiyā purāṇapaṇṇe viya anapekkhā hutvā pakkāmi.

Bodhisattopi kho nisinnaṭṭhānā uṭṭhāya rukkhaṃ padakkhiṇaṃ katvā pātiṃ ādāya nerañjarāya tīraṃ gantvā anekesaṃ bodhisattasahassānaṃ abhisambujjhanadivase otaritvā nhānaṭṭhānaṃ suppatiṭṭhitatitthaṃ nāma atthi, tassa tīre pātiṃ ṭhapetvā otaritvā nhatvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaññāsa piṇḍe katvā sabbaṃ appodakaṃ madhupāyāsaṃ paribhuñji. So eva hissa buddhabhūtassa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaññāsa divasāni āhāro ahosi. Ettakaṃ kālaṃ neva añño āhāro atthi, na nhānaṃ, na mukhadhovanaṃ, na sarīravaḷañjo, jhānasukhena maggasukhena phalasukhena ca vītināmesi. Taṃ pana pāyāsaṃ paribhuñjitvā suvaṇṇapātiṃ gahetvā 『『sacāhaṃ, ajja buddho bhavituṃ sakkhissāmi, ayaṃ pāti paṭisotaṃ gacchatu, no ce sakkhissāmi, anusotaṃ gacchatū』』ti vatvā nadīsote pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhamajjhaṭṭhāneneva javasampanno asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvaṭṭe nimujjitvā kāḷanāgarājabhavanaṃ gantvā tiṇṇaṃ buddhānaṃ paribhogapātiyo 『『kili kilī』』ti ravaṃ kārayamānā paharitvāva tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi. Kāḷo nāgarājā taṃ saddaṃ sutvā 『『hiyyo eko buddho nibbatto, puna ajja eko nibbatto』』ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi. Tassa kira mahāpathaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo 『『ajja vā hiyyo vā』』ti sadiso ahosi.

Bodhisattopi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyanhasamaye pupphānaṃ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṃsu, dibbasaṅgītādīni pavattayiṃsu, dasasahassī lokadhātu ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi. Tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto 『『idaṃ sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe』』ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsi, tato pacchimacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, puratthimacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Ṭhitaṭṭhitaṭṭhāne kirassa nemivaṭṭipariyante akkante nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpathavī onatunnatā ahosi. Bodhisatto 『『idampi sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe』』ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi, tato uttaracakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto 『『idampi sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe』』ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṃ pallaṅkaṭṭhānaṃ, taṃ neva chambhati, na kampati. Mahāsatto 『『idaṃ sabbabuddhānaṃ avijahitaṃ acalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhāna』』nti ñatvā tāni tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. Tānipi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu, yathārūpaṃ sukusalopi cittakāro vā potthakāro vā ālikhitumpi samattho natthi. Bodhisatto bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā –

『『Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohitaṃ』』.

Na tvevāhaṃ sammāsambodhiṃ appatvā imaṃ pallaṅkaṃ bhindissāmīti asanisatasannipātenapi abhejjarūpaṃ aparājitapallaṅkaṃ ābhujitvā nisīdi.

Tasmiṃ samaye māro devaputto 『『siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dānissa atikkamituṃ dassāmī』』ti mārabalassa santikaṃ gantvā etamatthaṃ ārocetvā māraghosanaṃ nāma ghosāpetvā mārabalaṃ ādāya nikkhami. Sā mārasenā mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā, pacchato yāva cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā, yassā unnadantiyā unnādasaddo yojanasahassato paṭṭhāya pathaviundriyanasaddo viya suyyati. Atha māro devaputto diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ abhiruhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. Avasesāyapi māraparisāya dve janā ekasadisaṃ āvudhaṃ na gaṇhiṃsu, nānappakāravaṇṇā nānappakāramukhā hutvā mahāsattaṃ ajjhottharamānā āgamiṃsu.

Dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṃsu. Sakko devarājā vijayuttarasaṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko hoti. Sakiṃ vātaṃ gāhāpetvā dhamanto cattāro māse saddaṃ karitvā nissaddo hoti. Mahākāḷanāgarājā atirekapadasatena vaṇṇaṃ vadanto aṭṭhāsi, mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṃ upasaṅkamante tesaṃ ekopi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṃsu. Kāḷo nāgarājā pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. Sakko vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi. Mahābrahmā setacchattaṃ cakkavāḷakoṭiyaṃ ṭhapetvā brahmalokameva agamāsi. Ekā devatāpi ṭhātuṃ samatthā nāhosi, mahāpuriso ekakova nisīdi.

Māropi attano parisaṃ āha 『『tātā suddhodanaputtena siddhatthena sadiso añño puriso nāma natthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā』』ti. Mahāpurisopi tīṇi passāni oloketvā sabbadevatānaṃ palātattā suññāni addasa. Puna uttarapassena mārabalaṃ ajjhottharamānaṃ disvā 『『ayaṃ ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ parakkamaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā pana dasa pāramiyova mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā, tasmā pāramiyova phalakaṃ katvā pāramisattheneva paharitvā ayaṃ balakāyo mayā viddhaṃsetuṃ vaṭṭatī』』ti dasa pāramiyo āvajjamāno nisīdi.

Atha kho māro devaputto 『『eteneva siddhatthaṃ palāpessāmī』』ti vātamaṇḍalaṃ samuṭṭhāpesi. Taṅkhaṇaṃyeva puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanaekayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā samantā gāmanigame cuṇṇavicuṇṇaṃ kātuṃ samatthāpi mahāpurisassa puññatejena vihatānubhāvā bodhisattaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato 『『udakena na ajjhottharitvā māressāmī』』ti mahāvassaṃ samuṭṭhāpesi. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṃ uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabinduṭṭhānamattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṃ patvā dibbamālāguḷabhāvaṃ āpajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārāubhatodhārāasisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi. Accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle dibbacandanacuṇṇaṃ hutvā nipati. Tato vālukāvassaṃ samuṭṭhāpesi. Atisukhumavālukā dhūmāyantā pajjalantā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ kalalaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṃ hutvā nipati. Tato 『『iminā bhiṃsetvā siddhatthaṃ palāpessāmī』』ti andhakāraṃ samuṭṭhāpesi. Taṃ caturaṅgasamannāgataṃ viya mahātamaṃ hutvā bodhisattaṃ patvā sūriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.

Evaṃ māro imāhi navahi vātavassapāsāṇapaharaṇaaṅgārakukkuḷavālukākalalaandhakāravuṭṭhīhi bodhisattaṃ palāpetuṃ asakkonto 『『kiṃ bhaṇe, tiṭṭhatha, imaṃ siddhatthakumāraṃ gaṇhatha hanatha palāpethā』』ti parisaṃ āṇāpetvā sayampi girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya bodhisattaṃ upasaṅkamitvā 『『siddhattha uṭṭhāhi etasmā pallaṅkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ eva pāpuṇātī』』ti āha. Mahāsatto tassa vacanaṃ sutvā avoca – 『『māra, neva tayā dasa pāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nāpi pañca mahāpariccāgā pariccattā , na ñātatthacariyā, na lokatthacariyā, na buddhicariyā pūritā, sabbā tā mayāyeva pūritā, tasmā nāyaṃ pallaṅko tuyhaṃ pāpuṇāti , mayheveso pāpuṇātī』』ti.

Māro kuddho kodhavegaṃ asahanto mahāpurisassa cakkāvudhaṃ vissajjesi. Taṃ tassa dasa pāramiyo āvajjentassa uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. Taṃ kira khuradhāracakkāvudhaṃ aññadā tena kuddhena vissaṭṭhaṃ ekaghanapāsāṇatthambhe vaṃsakaḷīre viya chindantaṃ gacchati, idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā māraparisā 『『idāni pallaṅkato vuṭṭhāya palāyissatī』』ti mahantamahantāni selakūṭāni vissajjesuṃ. Tānipi mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu. Devatā cakkavāḷamukhavaṭṭiyaṃ ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā 『『naṭṭho vata so siddhatthakumārassa rūpaggappatto attabhāvo, kiṃ nu kho karissatī』』ti olokenti.

Tato mahāpuriso 『『pūritapāramīnaṃ bodhisattānaṃ abhisambujjhanadivase pattapallaṅko mayhaṃva pāpuṇātī』』ti vatvā ṭhitaṃ māraṃ āha – 『『māra tuyhaṃ dānassa dinnabhāve ko sakkhī』』ti. Māro 『『ime ettakā janā sakkhino』』ti mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ khaṇe māraparisāya 『『ahaṃ sakkhī, ahaṃ sakkhī』』ti pavattasaddo pathaviundriyanasaddasadiso ahosi. Atha māro mahāpurisaṃ āha 『『siddhattha, tuyhaṃ dānassa dinnabhāve ko sakkhī』』ti. Mahāpuriso 『『tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne sacetano koci sakkhī nāma natthi, tiṭṭhatu tāva me avasesattabhāvesu dinnadānaṃ, vessantarattabhāve pana ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve ayaṃ acetanāpi ghanamahāpathavī sakkhī』』ti cīvaragabbhantarato dakkhiṇahatthaṃ abhinīharitvā 『『vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve tvaṃ sakkhī na sakkhī』』ti mahāpathaviabhimukhaṃ hatthaṃ pasāresi. Mahāpathavī 『『ahaṃ te tadā sakkhī』』ti viravasatena viravasahassena viravasatasahassena mārabalaṃ avattharamānā viya unnadi.

Tato mahāpurise 『『dinnaṃ te siddhattha mahādānaṃ uttamadāna』』nti vessantaradānaṃ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi pathaviyaṃ patiṭṭhāsi, māraparisā disāvidisā palāyi, dve ekamaggena gatā nāma natthi, sīsābharaṇāni ceva nivatthavatthāni ca pahāya sammukhasammukhadisāhiyeva palāyiṃsu. Tato devasaṅghā palāyamānaṃ mārabalaṃ disvā 『『mārassa parājayo jāto, siddhatthakumārassa jayo, jayapūjaṃ karissāmā』』ti nāgā nāgānaṃ, supaṇṇā supaṇṇānaṃ , devatā devatānaṃ, brahmāno brahmānaṃ, ugghosetvā gandhamālādihatthā mahāpurisassa santikaṃ bodhipallaṅkaṃ agamaṃsu.

Evaṃ gatesu ca pana tesu –

『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā nāgagaṇā mahesino.

『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, supaṇṇasaṅghāpi jayaṃ mahesino.

『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā devagaṇā mahesino.

『『Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā brahmagaṇāpi tādino』』ti.

Avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi ca pūjayamānā nānappakārā thutiyo ca vadamānā aṭṭhaṃsu. Evaṃ anatthaṅgateyeva sūriye mahāpuriso mārabalaṃ vidhametvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷapallavehi viya pūjiyamāno paṭhamayāme pubbenivāsañāṇaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Athassa dvādasapadikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī lokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ sampakampi.

Mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya sabbaññutaññāṇaṃ paṭivijjhante sakaladasasahassī lokadhātu alaṅkatapaṭiyattā ahosi. Pācīnacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākānaṃ raṃsiyo pacchimacakkavāḷamukhavaṭṭiyaṃ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ pācīnacakkavāḷamukhavaṭṭiyaṃ, dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ uttaracakkavāḷamukhavaṭṭiyaṃ, uttaracakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dakkhiṇacakkavāḷamukhavaṭṭiyaṃ paharanti, pathavitale ussāpitānaṃ pana dhajānaṃ paṭākānaṃ brahmalokaṃ āhacca aṭṭhaṃsu, brahmaloke baddhānaṃ pathavitale patiṭṭhahiṃsu, dasasahassacakkavāḷesu pupphūpagarukkhā pupphaṃ gaṇhiṃsu, phalūpagarukkhā phalapiṇḍībhārabharitā ahesuṃ. Khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, silātalāni bhinditvā uparūpari satta satta hutvā daṇḍakapadumāni uṭṭhahiṃsu. Dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca ahosi. Cakkavāḷantaresu aṭṭhayojanasahassalokantarikā sattasūriyappabhāyapi anobhāsitapubbā ekobhāsā ahesuṃ, caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo nappavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ suṇiṃsu, jātipīṭhasappino padasā gacchiṃsu, andubandhanādīni chijjitvā patiṃsu.

Evaṃ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu acchariyadhammesu pātubhūtesu sabbaññutaññāṇaṃ paṭivijjhitvā sabbabuddhānaṃ avijahitaṃ udānaṃ udānesi –

『『Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

『『Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā』』ti. (dha. pa. 153-154);

Iti tusitapurato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññutappatti, ettakaṃ ṭhānaṃ avidūrenidānaṃ nāmāti veditabbaṃ.

Avidūrenidānakathā niṭṭhitā.

  1. Santikenidānakathā

『『Santikenidānaṃ pana 『bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Vesāliyaṃ viharati mahāvane kūṭāgārasālāya』nti evaṃ tesu tesu ṭhānesu viharato tasmiṃ tasmiṃ ṭhāneyeva labbhatī』』ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ – udānaṃ udānetvā jayapallaṅke nisinnassa hi bhagavato etadahosi 『『ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca ubbaṭṭetvā dinnaṃ, jālīkumārasadisā puttā kaṇhājinakumārisadisā dhītaro maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṅko jayapallaṅko varapallaṅko ca. Ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito uṭṭhahissāmī』』ti anekakoṭisatasahassā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ 『『atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī』』ti (udā. 1; mahāva. 1).

Atha ekaccānaṃ devatānaṃ 『『ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī』』ti parivitakko udapādi. Satthā devatānaṃ parivitakkaṃ ñatvā tāsaṃ vitakkavūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhimaṇḍasmiñhi katapāṭihāriyañca, ñātisamāgame katapāṭihāriyañca, pāthikaputtasamāgame katapāṭihāriyañca, sabbaṃ kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ ahosi.

Evaṃ satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā 『『imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha』』nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.

Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Ābhidhammikā panāhu 『『ratanagharaṃ nāma na sattaratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ 『ratanaghara』nti vuccatī』』ti. Yasmā panettha ubhopete pariyāyā yujjanti, tasmā ubhayampetaṃ gahetabbameva. Tato paṭṭhāya pana taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhaṃ paṭisaṃvedento nisīdi.

Tasmiṃ samaye māro devaputto 『『ettakaṃ kālaṃ anubandhanto otārāpekkhopi imassa na kiñci khalitaṃ addasaṃ, atikkantodāni esa mama vasa』』nti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ soḷasa lekhā kaḍḍhi – 『『ahaṃ eso viya dānapāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto』』ti ekaṃ lekhaṃ kaḍḍhi. Tathā 『『ahaṃ eso viya sīlapāramiṃ, nekkhammapāramiṃ, paññāpāramiṃ, vīriyapāramiṃ, khantipāramiṃ, saccapāramiṃ, adhiṭṭhānapāramiṃ, mettāpāramiṃ, upekkhāpāramiṃ na pūresiṃ , tenamhi iminā sadiso na jāto』』ti dasamaṃ lekhaṃ kaḍḍhi. Tathā 『『ahaṃ eso viya asādhāraṇassa indriyaparopariyattañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto』』ti ekādasamaṃ lekhaṃ kaḍḍhi. Tathā 『『ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa, mahākaruṇāsamāpattiñāṇassa, yamakapāṭihīrañāṇassa, anāvaraṇañāṇassa, sabbaññutaññāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto』』ti soḷasamaṃ lekhaṃ kaḍḍhi. Evaṃ imehi kāraṇehi mahāmagge soḷasa lekhā kaḍḍhamāno nisīdi.

Tasmiṃ samaye taṇhā, arati, ragāti tisso māradhītaro 『『pitā no na paññāyati, kahaṃ nu kho etarahī』』ti olokayamānā taṃ domanassappattaṃ bhūmiṃ vilekhamānaṃ nisinnaṃ disvā pitu santikaṃ gantvā 『『kasmā, tāta, dukkhī dummano』』ti pucchiṃsu. Ammā, ayaṃ mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento otāramassa daṭṭhuṃ nāsakkhiṃ, tenāhaṃ dukkhī dummanoti. Yadi evaṃ mā cintayittha, mayametaṃ attano vase katvā ādāya āgamissāmāti. Na sakkā, ammā, eso kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito eso purisoti. 『『Tāta mayaṃ itthiyo nāma idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā』』ti bhagavantaṃ upasaṅkamitvā 『『pāde te samaṇa paricāremā』』ti āhaṃsu. Bhagavā va tāsaṃ vacanaṃ manasi akāsi, na akkhīni ummīletvā olokesi, anuttare upadhisaṅkhaye vimuttamānaso vivekasukhaññeva anubhavanto nisīdi.

Puna māradhītaro 『『uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, yaṃnūna mayaṃ nānappakārehi rūpehi palobheyyāmā』』ti ekamekā kumārivaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā kumāriyo, avijātā, sakiṃvijātā, duvijātā, majjhimitthiyo, mahitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā 『『pāde te samaṇa paricāremā』』ti āhaṃsu. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhayeva vimutto. Keci panācariyā vadanti 『『tā mahitthibhāvena upagatā disvā bhagavā 『evamevaṃ etā khaṇḍadantā palitakesā hontū』ti adhiṭṭhāsī』』ti, taṃ na gahetabbaṃ. Na hi satthā evarūpaṃ adhiṭṭhānaṃ karoti. Bhagavā pana 『『apetha tumhe, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ yuttaṃ, tathāgatassa pana rāgo pahīno, doso pahīno, moho pahīno』』ti attano kilesappahānaṃ ārabbha –

『『Yassa jitaṃ nāvajīyati, jitamassa noyāti koci loke;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

『『Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessathā』』ti. (dha. pa. 179-180) –

Imā dhammapade buddhavagge dve gāthā vadanto dhammaṃ kathesi. Tā 『『saccaṃ kira no pitā avoca, arahaṃ sugato loke na rāgena suvānayo』』tiādīni vatvā pitu santikaṃ agamaṃsu.

Bhagavāpi tattha sattāhaṃ vītināmetvā mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṅkami, tatthāpi vimuttisukhaṃ paṭisaṃvediyamānoyeva nisīdi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare neva mukhadhovanaṃ, na sarīrapaṭijagganaṃ, na āhārakiccaṃ ahosi, jhānasukhaphalasukheneva vītināmesi.

Athassa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa 『『mukhaṃ dhovissāmī』』ti cittaṃ udapādi. Sakko devānamindo agadaharīṭakaṃ āharitvā adāsi, satthā taṃ paribhuñji, tenassa sarīravaḷañjaṃ ahosi. Athassa sakkoyeva nāgalatādantakaṭṭhañceva mukhadhovanaudakañca adāsi. Satthā taṃ dantakaṭṭhaṃ khāditvā anotattadahodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.

Tasmiṃ samaye tapussabhallikā nāma dve vāṇijā pañcahi sakaṭasatehi ukkalājanapadā majjhimadesaṃ gacchantā attano ñātisālohitāya devatāya sakaṭāni sannirumbhitvā satthu āhārasampādane ussāhitā manthañca madhupiṇḍikañca ādāya 『『paṭiggaṇhātu no, bhante, bhagavā imaṃ āhāraṃ anukampaṃ upādāyā』』ti satthāraṃ upasaṅkamitvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva pattassa antarahitattā 『『na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyya』』nti cintesi. Athassa cittaṃ ñatvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye patte upanāmesuṃ, bhagavā te paṭikkhipi. Puna muggavaṇṇaselamaye cattāro patte upanāmesuṃ. Bhagavā catunnampi devaputtānaṃ anukampāya cattāropi patte paṭiggahetvā uparūpari ṭhapetvā 『『eko hotū』』ti adhiṭṭhāsi, cattāropi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimena pamāṇena ekattaṃ upagamiṃsu. Bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggaṇhitvā paribhuñjitvā anumodanaṃ akāsi. Dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ. Atha nesaṃ 『『ekaṃ no, bhante, paricaritabbaṭṭhānaṃ dethā』』ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā kesadhātuyo adāsi. Te attano nagare tā dhātuyo suvaṇṇasamuggassa anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ.

Sammāsambuddhopi kho tato uṭṭhāya puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatassa dhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo 『『adhigato kho myāyaṃ dhammo』』ti paresaṃ dhammaṃ adesetukamyatākārapavatto vitakko udapādi. Atha brahmā sahampati 『『nassati vata bho loko, vinassati vata bho loko』』ti dasahi cakkavāḷasahassehi sakkasuyāmasantusitasunimmitavasavattimahābrahmāno ādāya satthu santikaṃ gantvā 『『desetu, bhante, bhagavā dhamma』』ntiādinā nayena dhammadesanaṃ āyāci.

Satthā tassa paṭiññaṃ datvā 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti cintento 『『āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatī』』ti cittaṃ uppādetvā puna olokento tassa sattāhakālakatabhāvaṃ ñatvā udakaṃ āvajjesi. Tassāpi abhidosakālakatabhāvaṃ ñatvā 『『bahūpakārā kho me pañcavaggiyā bhikkhū』』ti pañcavaggiye ārabbha manasikāraṃ katvā 『『kahaṃ nu kho te etarahi viharantī』』ti āvajjento 『『bārāṇasiyaṃ isipatane migadāye』』ti ñatvā 『『tattha gantvā dhammacakkaṃ pavattessāmī』』ti katipāhaṃ bodhimaṇḍasāmantāyeva piṇḍāya caranto viharitvā āsāḷhipuṇṇamāsiyaṃ 『『bārāṇasiṃ gamissāmī』』ti cātuddasiyaṃ paccūsasamaye vibhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃ divasaṃyeva sāyanhasamaye isipatanaṃ agamāsi.

Pañcavaggiyā therā tathāgataṃ dūratova āgacchantaṃ disvā 『『ayaṃ āvuso samaṇo gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati, imassa abhivādanādīni na karissāma, mahākulapasuto kho panesa āsanābhihāraṃ arahati, tenassa āsanamattaṃ paññāpessāmā』』ti katikaṃ akaṃsu. Bhagavā sadevakassa lokassa cittācāraṃ jānanasamatthena ñāṇena 『『kiṃ nu kho ime cintayiṃsū』』ti āvajjetvā cittaṃ aññāsi. Atha ne sabbadevamanussesu anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṅkhipitvā odissakavasena mettacittena phari. Te bhagavatā mettacittena phuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā abhivādanapaccuṭṭhānādīni sabbakiccāni akaṃsu, sammāsambuddhabhāvaṃ panassa ajānamānā kevalaṃ nāmena ca āvusovādena ca samudācaranti.

Atha ne bhagavā 『『mā vo, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha, arahaṃ, bhikkhave, tathāgato sammāsambuddho』』ti attano buddhabhāvaṃ saññāpetvā paññatte varabuddhāsane nisinno uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiye there āmantetvā dhammacakkappavattanasuttantaṃ desesi. Tesu aññāsikoṇḍaññatthero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ ovadanto vihāreyeva nisīdi, sesā cattāro piṇḍāya cariṃsu. Vappatthero pubbaṇheyeva sotāpattiphalaṃ pāpuṇi. Eteneva upāyena punadivase bhaddiyattheraṃ, punadivase mahānāmattheraṃ, punadivase assajittheranti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañcapi jane sannipātetvā anattalakkhaṇasuttantaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) desesi. Desanāpariyosāne pañcapi therā arahattaphale patiṭṭhahiṃsu. Atha satthā yasakulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ 『『ehi yasā』』ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphale, punadivase arahatte patiṭṭhāpetvā, aparepi tassa sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.

Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vutthavasso pavāretvā 『『caratha, bhikkhave, cārika』』nti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto 『『bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī』』ti rājagahaṃ gantvā nagarūpacāre laṭṭhivanuyyānaṃ agamāsi. Rājā uyyānapālassa santikā 『『satthā āgato』』ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjantesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi 『『kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe』』ti. Bhagavā tesaṃ cetasā cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi –

『『Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisako vadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta』』nti. (mahāva. 55);

Theropi bhagavato adhippāyaṃ viditvā –

『『Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malanti upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji』』nti. (mahāva. 55) –

Imaṃ gāthaṃ vatvā attano sāvakabhāvapakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā 『『satthā me, bhante, bhagavā, sāvakohamasmī』』ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano 『『aho mahānubhāvā buddhā, evaṃ thāmagatadiṭṭhiko nāma 『arahā』ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito』』ti satthu guṇakathaṃyeva kathesi. Bhagavā 『『nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā』』ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.545 ādayo) kathetvā cattāri saccāni pakāsesi. Magadharājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekaṃ nahutaṃ upāsakattaṃ paṭivedesi. Rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā āsanā vuṭṭhāya bhagavantaṃ padakkhiṇaṃ katvā pakkāmi.

Punadivase yehi ca bhagavā diṭṭho, yehi ca adiṭṭho, sabbepi rājagahavāsino aṭṭhārasakoṭisaṅkhā manussā tathāgataṃ daṭṭhukāmā pātova rājagahato laṭṭhivanuyyānaṃ agamaṃsu. Tigāvuto maggo nappahosi, sakalalaṭṭhivanuyyānaṃ nirantaraṃ phuṭaṃ ahosi. Mahājano dasabalassa rūpasobhaggappattaṃ attabhāvaṃ passanto tittiṃ kātuṃ nāsakkhi. Vaṇṇabhūmi nāmesā. Evarūpesu hi ṭhānesu tathāgatassa lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasirī vaṇṇetabbā. Evaṃ rūpasobhaggappattaṃ dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ phuṭe uyyāne ca magge ca ekabhikkhussapi nikkhamanokāso nāhosi. Taṃ divasaṃ kira bhagavā chinnabhatto bhaveyya, taṃ mā ahosīti sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā buddhadhammasaṅghapaṭisaṃyuttā thutiyo vadamāno dasabalassa purato otaritvā devatānubhāvena okāsaṃ katvā –

『『Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

『『Mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

『『Tiṇṇo tiṇṇehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

『『Dasavāso dasabalo, dasadhammavidū dasabhi cupeto;

So dasasataparivāro, rājagahaṃ pāvisi bhagavā』』ti. (mahāva. 58) –

Imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. Tadā mahājano māṇavakassa rūpasiriṃ disvā 『『ativiya abhirūpo ayaṃ māṇavako, na kho pana amhehi diṭṭhapubbo』』ti cintetvā 『『kuto ayaṃ māṇavako, kassa vāya』』nti āha. Taṃ sutvā māṇavo –

『『Yo dhīro sabbadhi danto, suddho appaṭipuggalo;

Arahaṃ sugato loke, tassāhaṃ paricārako』』ti. (mahāva. 58) – gāthamāha;

Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. Rājā buddhappamukhassa saṅghassa mahādānaṃ datvā 『『ahaṃ, bhante, tīṇi ratanāni vinā vattituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ nātidūre nāccāsanne gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. Idaṃ me bhagavā paṭiggaṇhātū』』ti suvaṇṇabhiṅkārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakaṃ ādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe 『『buddhasāsanassa mūlāni otiṇṇānī』』ti mahāpathavī kampi. Jambudīpasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi.

Tasmiṃ kho pana samaye sāriputto ca moggallāno cāti dve paribbājakā rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. Tesu sāriputto assajittheraṃ piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā 『『ye dhammā hetuppabhavā』』ti gāthaṃ sutvā sotāpattiphale patiṭṭhāya attano sahāyakassa moggallānaparibbājakassapi tameva gāthaṃ abhāsi. Sopi sotāpattiphale patiṭṭhāsi. Te ubhopi janā sañcayaṃ oloketvā attano parisāya saddhiṃ bhagavato santike pabbajiṃsu. Tesu mahāmoggallāno sattāhena arahattaṃ pāpuṇi, sāriputtatthero aḍḍhamāsena. Ubhopi ca ne satthā aggasāvakaṭṭhāne ṭhapesi. Sāriputtattherena arahattappattadivaseyeva sāvakasannipātaṃ akāsi.

Tathāgate pana tasmiṃyeva veḷuvanuyyāne viharante suddhodanamahārājā 『『putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko rājagahaṃ upanissāya veḷuvane viharatī』』ti sutvā aññataraṃ amaccaṃ āmantesi 『『ehi, bhaṇe, purisasahassaparivāro rājagahaṃ gantvā mama vacanena 『pitā vo suddhodanamahārājā daṭṭhukāmo』ti vatvā puttaṃ me gaṇhitvā ehī』』ti āha. So 『『evaṃ, devā』』ti rañño vacanaṃ sirasā sampaṭicchitvā purisasahassaparivāro khippameva saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe nisīditvā dhammadesanāvelāya vihāraṃ pāvisi. So 『『tiṭṭhatu tāva rañño pahitasāsana』』nti pariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā 『『etha bhikkhavo』』ti hatthaṃ pasāresi, sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā saṭṭhivassattherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti so raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā 『『neva gato āgacchati, na sāsanaṃ suyyatī』』ti 『『ehi, bhaṇe, tvaṃ gacchāhī』』ti teneva niyāmena aññaṃ amaccaṃ pesesi. Sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. Rājā eteneva niyāmena purisasahassaparivāre nava amacce pesesi, sabbe attano kiccaṃ niṭṭhāpetvā tuṇhībhūtā tattheva vihariṃsu.

Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi 『『ettakā janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho mama vacanaṃ karissatī』』ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. So kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. Atha naṃ rājā āmantesi 『『tāta, kāḷudāyi ahaṃ mama puttaṃ passitukāmo nava purisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattaṃ ārocentopi natthi, dujjāno kho pana jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhuṃ icchāmi, sakkhissasi nu kho me puttaṃ dassetu』』nti. Sakkhissāmi, deva, sace pabbajituṃ labhissāmīti. Tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehīti. So 『『sādhu, devā』』ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve patiṭṭhāsi.

Satthā buddho hutvā paṭhamaṃ antovassaṃ isipatane vasitvā vutthavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse vasi. Ettāvatā bārāṇasito nikkhantassa pañca māsā jātā, sakalo hemanto atikkanto. Kāḷudāyittherassa āgatadivasato sattaṭṭha divasā vītivattā, so phagguṇīpuṇṇamāsiyaṃ cintesi 『『atikkanto hemanto, vasantasamayo anuppatto, manussehi sassādīni uddharitvā sammukhasammukhaṭṭhānehi maggā dinnā, haritatiṇasañchannā pathavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo dasabalassa ñātisaṅgahaṃ kātu』』nti. Atha bhagavantaṃ upasaṅkamitvā –

『『Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra aṅgīrasānaṃ…pe….

『『Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī』』ti. –

Saṭṭhimattāhi gāthāhi dasabalassa kulanagaraṃ gamanatthāya gamanavaṇṇaṃ vaṇṇesi. Atha naṃ satthā 『『kiṃ nu kho udāyi madhurassarena gamanavaṇṇaṃ vaṇṇesī』』ti āha. Bhante, tumhākaṃ pitā suddhodanamahārājā passitukāmo, karotha ñātakānaṃ saṅgahanti. Sādhu udāyi, karissāmi ñātakānaṃ saṅgahaṃ, bhikkhusaṅghassa ārocehi, gamikavattaṃ pūressantīti. 『『Sādhu, bhante』』ti thero tesaṃ ārocesi.

Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. 『『Rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī』』ti aturitacārikaṃ pakkāmi. Theropi 『『bhagavato nikkhantabhāvaṃ rañño ārocessāmī』』ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. Nisīditvā bhuñjatha, tātāti. Satthu santikaṃ gantvā bhuñjissāmi, mahārājāti. Kahaṃ pana, tāta, satthāti? Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājāti. Rājā tuṭṭhamānaso āha 『『tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ harathā』』ti. Thero adhivāsesi. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā 『『tathāgatassa dethā』』ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. Satthā taṃ paribhuñji. Etenupāyena thero divase divase āhari, satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase 『『ajja ettakaṃ bhagavā āgato, ajja ettaka』』nti buddhaguṇapaṭisaṃyuttāya kathāya sakalaṃ rājakulaṃ satthu dassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. Teneva naṃ bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī』』ti (a. ni. 1.219, 225) etadagge ṭhapesi.

Sākiyāpi kho 『『anuppatte bhagavati amhākaṃ ñātiseṭṭhaṃ passissāmā』』ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā 『『nigrodhasakkassa ārāmo ramaṇīyo』』ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca, tesaṃ anantaraṃ sāmaṃ gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā nāma mānajātikā mānatthaddhā, te 『『siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā』』ti cintetvā daharadahare rājakumāre āhaṃsu 『『tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā』』ti.

Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā 『『na maṃ ñātayo vandanti, handa dāni ne vandāpessāmī』』ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā taṃ acchariyaṃ disvā āha – 『『bhagavā tumhākaṃ jātadivase kāḷadevalassa vandanatthaṃ upanītānaṃ pāde vo parivattitvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase jambucchāyāya sirisayane nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi ahaṃ tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā』』ti. Raññā pana vandite bhagavantaṃ avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.

Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattāsane nisīdi. Nisinne bhagavati sikhāpatto ñātisamāgamo ahosi , sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati, temitukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā 『『aho acchariyaṃ, aho abbhuta』』nti kathaṃ samuṭṭhāpesuṃ. Satthā 『『na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī』』ti imissā aṭṭhuppattiyā vessantarajātakaṃ kathesi. Dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā 『『sve amhākaṃ bhikkhaṃ gaṇhathā』』ti vatvā gato nāma natthi.

Satthā punadivase vīsatisahassabhikkhuparivuto kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi, pattaṃ vā aggahosi. Bhagavā indakhīle ṭhitova āvajjesi 『『kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū』』ti. Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā 『『mayāpi idāni ayameva vaṃso, ayaṃ paveṇī paggahetabbā, āyatiñca me sāvakāpi mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī』』ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. 『『Ayyo kira siddhatthakumāro piṇḍāya caratī』』ti dvibhūmakatibhūmakādīsu pāsādesu sīhapañjare vivaritvā mahājano dassanabyāvaṭo ahosi.

Rāhulamātāpi devī 『『ayyaputto kira imasmiṃyeva nagare mahantena rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati, sobhati nu kho』』ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā byāmappabhāparikkhepasamaṅgībhūtāya asītianubyañjanāvabhāsitāya dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitāya anopamāya buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā –

『『Siniddhanīlamudukuñcitakeso , sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso, raṃsijālavitato narasīho.

『『Cakkavaraṅkitarattasupādo, lakkhaṇamaṇḍitaāyatapaṇhi;

Cāmarihatthavibhūsitapaṇho, esa hi tuyhaṃ pitā narasīho.

『『Sakyakumāro varado sukhumālo, lakkhaṇavicittapasannasarīro;

Lokahitāya āgato naravīro, esa hi tuyhaṃ pitā narasīho.

『『Āyatayuttasusaṇṭhitasoto, gopakhumo abhinīlanetto;

Indadhanuabhinīlabhamuko, esa hi tuyhaṃ pitā narasīho.

『『Puṇṇacandanibho mukhavaṇṇo, devanarānaṃ piyo naranāgo;

Mattagajindavilāsitagāmī, esa hi tuyhaṃ pitā narasīho.

『『Siniddhasugambhīramañjusaghoso, hiṅgulavaṇṇarattasujivho;

Vīsativīsatisetasudanto, esa hi tuyhaṃ pitā narasīho.

『『Khattiyasambhavaaggakulindo, devamanussanamassitapādo;

Sīlasamādhipatiṭṭhitacitto, esa hi tuyhaṃ pitā narasīho.

『『Vaṭṭasuvaṭṭasusaṇṭhitagīvo , sīhahanumigarājasarīro;

Kañcanasucchaviuttamavaṇṇo, esa hi tuyhaṃ pitā narasīho.

『『Añjanasamavaṇṇasunīlakeso, kañcanapaṭṭavisuddhanalāṭo;

Osadhipaṇḍarasuddhasuuṇṇo, esa hi tuyhaṃ pitā narasīho.

『『Gacchantonilapathe viya cando, tārāgaṇaparivaḍḍhitarūpo;

Sāvakamajjhagato samaṇindo, esa hi tuyhaṃ pitā narasīho』』ti. –

Evamimāhi dasahi narasīhagāthāhi nāma abhitthavitvā 『『tumhākaṃ putto kira idāni piṇḍāya caratī』』ti rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇṭhapento turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha – 『『kiṃ, bhante, amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ 『ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhu』nti saññaṃ karitthā』』ti. Vaṃsacārittametaṃ, mahārāja, amhākanti. Nanu, bhante, amhākaṃ mahāsammatakhattiyavaṃso nāma vaṃso, tattha ca ekakhattiyopi bhikkhācaro nāma natthīti. 『『Ayaṃ, mahārāja, rājavaṃso nāma tava vaṃso, amhākaṃ pana dīpaṅkaro koṇḍañño…pe… kassapoti ayaṃ buddhavaṃso nāma. Ete ca aññe ca anekasahassasaṅkhā buddhā bhikkhācarā, bhikkhācāreneva jīvikaṃ kappesu』』nti antaravīthiyaṃ ṭhitova –

『『Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti. (dha. pa. 168) –

Imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.

『『Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti. (dha. pa. 169) –

Imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi. Mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena pana padhānānuyogakiccaṃ rañño nāhosi. Sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana 『『gaccha, ayyaputtaṃ vandāhī』』ti parijanena vuccamānāpi 『『sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī』』ti vatvā na agamāsi.

Bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā 『『rājadhītā yathāruci vandamānā na kiñci vattabbā』』ti vatvā paññattāsane nisīdi. Sā vegenāgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathāajjhāsayaṃ vandi. Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiyo kathesi 『『bhante, mama dhītā 『tumhehi kāsāyāni vatthāni nivāsitānī』ti sutvā tato paṭṭhāya kāsāyavatthanivatthā jātā, tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikāva jātā, tumhehi mahāsayanassa chaḍḍitabhāvaṃ sutvā paṭṭikāmañcakeyeva nipannā, tumhākaṃ mālāgandhādīhi viratabhāvaṃ ñatvā viratamālāgandhāva jātā, attano ñātakehi 『mayaṃ paṭijaggissāmā』ti sāsane pesitepi ekañātakampi na olokesi, evaṃ guṇasampannā me dhītā bhagavā』』ti. 『『Anacchariyaṃ, mahārāja, yaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñāṇe attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhī』』ti vatvā candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā uṭṭhāyāsanā pakkāmi.

Dutiyadivase pana nandassa rājakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā 『『tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī』』ti vatvā gīvaṃ pasāretvā olokesi. Sopi bhagavantaṃ 『『pattaṃ gaṇhathā』』ti vattuṃ avisahamāno vihāraṃyeva agamāsi, taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilavatthuṃ gantvā tatiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi 『『passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyāssa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi – 『ahaṃ tāta kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitu santakassā』ti』』. Kumāro ca bhagavato santikaṃ gantvā pitu sinehaṃ paṭilabhitvā haṭṭhatuṭṭho 『『sukhā te, samaṇa, chāyā』』ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi 『『dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī』』ti bhagavantaṃ anubandhi. Bhagavā kumāraṃ na nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.

Tato bhagavā cintesi 『『yaṃ ayaṃ pitu santakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī』』ti āyasmantaṃ sāriputtaṃ āmantesi 『『tena hi, tvaṃ sāriputta, rāhulakumāraṃ pabbājehī』』ti. Thero taṃ pabbājesi. Pabbajite pana kumāre rañño adhimattaṃ dukkhaṃ uppajji. Taṃ adhivāsetuṃ asakkonto bhagavato nivedetvā 『『sādhu, bhante, ayyā mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyu』』nti varaṃ yāci. Bhagavā tassa taṃ varaṃ datvā punadivase rājanivesane katapātarāso ekamantaṃ nisinnena raññā 『『bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā 『putto te kālakato』ti āha, tassā vacanaṃ asaddahanto 『na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī』ti taṃ paṭikkhipi』』nti vutte 『『idāni kiṃ saddahissatha, ye tumhe pubbepi aṭṭhikāni dassetvā 『putto te mato』ti vutte na saddahitthā』』ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhāsi.

Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā veḷuvane vihāsi. Tasmiṃ samaye anāthapiṇḍiko gahapati pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahe attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūsasamaye devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattālīsayojanaṭṭhāne satasahassaṃ satasahassaṃ datvā yojanike yojanike vihāre kāretvā jetavanaṃ koṭisanthārena aṭṭhārasahiraññakoṭīhi kiṇitvā navakammaṃ paṭṭhapesi. So majjhe dasabalassa gandhakuṭiṃ kāresi, taṃ parivāretvā asītimahātherānaṃ pāṭiyekkasannivesane āvāse ekakūṭāgāradvikūṭāgārahaṃsavaṭṭakadīghasālāmaṇḍapādivasena sesasenāsanāni pokkharaṇīcaṅkamanarattiṭṭhānadivāṭṭhānāni cāti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kārāpetvā dasabalassa āgamanatthāya dūtaṃ pesesi. Satthā dūtassa vacanaṃ sutvā mahābhikkhusaṅghaparivuto rājagahā nikkhamitvā anupubbena sāvatthinagaraṃ pāpuṇi.

Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanappavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi. Tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu. Tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami. Sabbesaṃ pacchato sayaṃ mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekapiñjarāni viya vanantarāni kurumāno anantāya buddhalīḷāya apaṭisamāya buddhasiriyā jetavanavihāraṃ pāvisi.

Atha naṃ anāthapiṇḍiko pucchi – 『『kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī』』ti. Tena hi gahapati imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dehīti. 『『Sādhu, bhante』』ti mahāseṭṭhi suvaṇṇabhiṅkāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā 『『imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dammī』』ti adāsi. Satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto –

『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

『『Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

『『Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

『『Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

『『Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. (cūḷava. 295) –

Vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Visākhāya pāsādamaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhyaṃ dhanaṃ pariccaji.

Atīte pana vipassissa bhagavato kāle punabbasumitto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne yojanappamāṇaṃ saṅghārāmaṃ kāresi. Sikhissa bhagavato kāle sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena kiṇitvā tasmiṃyeva ṭhāne tigāvutappamāṇaṃ saṅghārāmaṃ kāresi. Vessabhussa bhagavato kāle sotthijo nāma seṭṭhi suvaṇṇahatthipadasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhayojanappamāṇaṃ saṅghārāmaṃ kāresi. Kakusandhassa bhagavato kāle accuto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne gāvutappamāṇaṃ saṅghārāmaṃ kāresi. Koṇāgamanassa bhagavato kāle uggo nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhagāvutappamāṇaṃ saṅghārāmaṃ kāresi. Kassapassa bhagavato kāle sumaṅgalo nāma seṭṭhi suvaṇṇakaṭṭisanthārena kiṇitvā tasmiṃyeva ṭhāne soḷasakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Amhākaṃ pana bhagavato kāle anāthapiṇḍiko nāma seṭṭhi kahāpaṇakoṭisanthārena kiṇitvā tasmiṃyeva ṭhāne aṭṭhakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānameva.

Iti mahābodhimaṇḍe sabbaññutappattito yāva mahāparinibbānamañcā yasmiṃ yasmiṃ ṭhāne bhagavā vihāsi, idaṃ santikenidānaṃ nāma, tassa vasena sabbajātakāni vaṇṇayissāma.

Nidānakathā niṭṭhitā.

  1. Ekakanipāto

  2. Apaṇṇakavaggo

  3. Apaṇṇakajātakavaṇṇanā

Imaṃ tāva apaṇṇakadhammadesanaṃ bhagavā sāvatthiṃ upanissāya jetavanamahāvihāre viharanto kathesi. Kaṃ pana ārabbha ayaṃ kathā samuṭṭhitāti? Seṭṭhissa sahāyake pañcasate titthiyasāvake. Ekasmiñhi divase anāthapiṇḍiko seṭṭhi attano sahāyake pañcasate aññatitthiyasāvake ādāya bahuṃ mālāgandhavilepanañceva sappitelamadhuphāṇitavatthacchādanāni ca gāhāpetvā jetavanaṃ gantvā bhagavantaṃ vanditvā gandhamālādīhi pūjetvā bhesajjāni ceva vatthāni ca bhikkhusaṅghassa vissajjetvā cha nisajjādose vajjetvā ekamantaṃ nisīdi. Tepi aññatitthiyasāvakā tathāgataṃ vanditvā satthu puṇṇacandasassirikaṃ mukhaṃ, lakkhaṇānubyañjanapaṭimaṇḍitaṃ byāmappabhāparikkhittaṃ brahmakāyaṃ, āveḷāveḷā yamakayamakā hutvā niccharantiyo ghanabuddharasmiyo ca olokayamānā anāthapiṇḍikassa samīpeyeva nisīdiṃsu.

Atha nesaṃ satthā manosilātale sīhanādaṃ nadanto taruṇasīho viya gajjanto pāvussakamegho viya ca ākāsagaṅgaṃ otārento viya ca ratanadāmaṃ ganthento viya ca aṭṭhaṅgasamannāgatena savanīyena kamanīyena brahmassarena nānānayavicittaṃ madhuradhammakathaṃ kathesi. Te satthu dhammadesanaṃ sutvā pasannacittā uṭṭhāya dasabalaṃ vanditvā aññatitthiyasaraṇaṃ bhinditvā buddhaṃ saraṇaṃ agamaṃsu. Te tato paṭṭhāya niccakālaṃ anāthapiṇḍikena saddhiṃ gandhamālādihatthā vihāraṃ gantvā dhammaṃ suṇanti, dānaṃ denti, sīlaṃ rakkhanti, uposathakammaṃ karonti.

Atha bhagavā sāvatthito punadeva rājagahaṃ agamāsi. Te tathāgatassa gatakāle taṃ saraṇaṃ bhinditvā puna aññatitthiyasaraṇaṃ gantvā attano mūlaṭṭhāneyeva patiṭṭhitā. Bhagavāpi sattaṭṭha māse vītināmetvā puna jetavanameva agamāsi. Anāthapiṇḍiko punapi te ādāya satthu santikaṃ gantvā satthāraṃ gandhamālādīhi pūjetvā vanditvā ekamantaṃ nisīdi. Tepi bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu. Atha nesaṃ tathāgate cārikaṃ pakkante gahitasaraṇaṃ bhinditvā puna aññatitthiyasaraṇameva gahetvā mūle patiṭṭhitabhāvaṃ bhagavato ārocesi.

Bhagavā aparimitakappakoṭiyo nirantaraṃ pavattitavacīsucaritānubhāvena dibbagandhagandhitaṃ nānāgandhapūritaṃ ratanakaraṇḍakaṃ vivaranto viya mukhapadumaṃ vivaritvā madhurassaraṃ nicchārento 『『saccaṃ kira tumhe upāsakā tīṇi saraṇāni bhinditvā aññatitthiyasaraṇaṃ gatā』』ti pucchi. Atha tehi paṭicchādetuṃ asakkontehi 『『saccaṃ bhagavā』』ti vutte satthā 『『upāsakā heṭṭhā avīciṃ upari bhavaggaṃ paricchedaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sīlādīhi guṇehi buddhena sadiso nāma natthi, kuto adhikataro』』ti. 『『Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā, tathāgato tesaṃ aggamakkhāyati (saṃ. ni. 5.139; a. ni. 4.34), yaṃ kiñci vittaṃ idha vā huraṃ vā…pe… (khu. pā. 6.3; su. ni. 226) aggato ve pasannāna』』ntiādīhi (a. ni. 4.34; itivu. 90) suttehi pakāsite ratanattayaguṇe pakāsetvā 『『evaṃ uttamaguṇehi samannāgataṃ ratanattayaṃ saraṇaṃ gatā upāsakā vā upāsikā vā nirayādīsu nibbattakā nāma natthi, apāyanibbattito pana muccitvā devaloke uppajjitvā mahāsampattiṃ anubhonti, tasmā tumhehi evarūpaṃ saraṇaṃ bhinditvā aññatitthiyasaraṇaṃ gacchantehi ayuttaṃ kata』』nti āha.

Ettha ca tīṇi ratanāni mokkhavasena uttamavasena saraṇagatānaṃ apāyesu nibbattiyā abhāvadīpanatthaṃ imāni suttāni dassetabbāni –

『『Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

『『Ye keci dhammaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti.

『『Ye keci saṅghaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti.

『『Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;

Ārāmarukkhacetyāni, manussā bhayatajjitā.

『『Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;

Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.

『『Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

『『Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti. (dha. pa. 188-192);

Na kevalañca nesaṃ satthā ettakaṃyeva dhammaṃ desesi, apica kho 『『upāsakā buddhānussatikammaṭṭhānaṃ nāma, dhammānussatikammaṭṭhānaṃ nāma, saṅghānussatikammaṭṭhānaṃ nāma sotāpattimaggaṃ deti, sotāpattiphalaṃ deti, sakadāgāmimaggaṃ deti, sakadāgāmiphalaṃ deti, anāgāmimaggaṃ deti, anāgāmiphalaṃ deti, arahattamaggaṃ deti, arahattaphalaṃ detī』』tievamādīhipi nayehi dhammaṃ desetvā 『『evarūpaṃ nāma saraṇaṃ bhindantehi ayuttaṃ tumhehi kata』』nti āha. Ettha ca buddhānussatikammaṭṭhānādīnaṃ sotāpattimaggādippadānaṃ 『『ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussatī』』tievamādīhi (a. ni. 1.296) suttehi dīpetabbaṃ.

Evaṃ bhagavā nānappakārehi upāsake ovaditvā 『『upāsakā pubbepi manussā asaraṇaṃ 『saraṇa』nti takkaggāhena viraddhaggāhena gahetvā amanussapariggahite kantāre yakkhabhakkhā hutvā mahāvināsaṃ pattā, apaṇṇakaggāhaṃ pana ekaṃsikaggāhaṃ aviraddhaggāhaṃ gahitamanussā tasmiṃyeva kantāre sotthibhāvaṃ pattā』』ti vatvā tuṇhī ahosi. Atha kho anāthapiṇḍiko gahapati uṭṭhāyāsanā bhagavantaṃ vanditvā abhitthavitvā sirasmiṃ añjaliṃ patiṭṭhāpetvā evamāha 『『bhante, idāni tāva imesaṃ upāsakānaṃ uttamasaraṇaṃ bhinditvā takkaggahaṇaṃ amhākaṃ pākaṭaṃ, pubbe pana amanussapariggahite kantāre takkikānaṃ vināso, apaṇṇakaggāhaṃ gahitamanussānañca sotthibhāvo amhākaṃ paṭicchanno, tumhākameva pākaṭo, sādhu vata no bhagavā ākāse puṇṇacandaṃ uṭṭhāpento viya imaṃ kāraṇaṃ pākaṭaṃ karotū』』ti. Atha bhagavā 『『mayā kho, gahapati, aparimitakālaṃ dasa pāramiyo pūretvā lokassa kaṅkhacchedanatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, sīhavasāya suvaṇṇanāḷiṃ pūrento viya sakkaccaṃ sotaṃ odahitvā suṇohī』』ti seṭṭhino satuppādaṃ janetvā himagabbhaṃ padāletvā puṇṇacandaṃ nīharanto viya bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasinagare brahmadatto nāma rājā ahosi. Tadā bodhisatto satthavāhakule paṭisandhiṃ gahetvā dasamāsaccayena mātukucchito nikkhamitvā anupubbena vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto vicarati. So kadāci pubbantato aparantaṃ gacchati, kadāci aparantato pubbantaṃ. Bārāṇasiyaṃyeva aññopi satthavāhaputto atthi bālo abyatto anupāyakusalo. Tadā bodhisatto bārāṇasito mahagghaṃ bhaṇḍaṃ gahetvā pañca sakaṭasatāni pūretvā gamanasajjāni katvā ṭhapesi. Sopi bālasatthavāhaputto tatheva pañca sakaṭasatāni pūretvā gamanasajjāni katvā ṭhapesi.

Tadā bodhisatto cintesi 『『sace ayaṃ bālasatthavāhaputto mayā saddhiṃyeva gamissati, sakaṭasahasse ekato maggaṃ gacchante maggopi nappahossati, manussānaṃ dārudakādīnipi, balibaddānaṃ tiṇānipi dullabhāni bhavissanti, etena vā mayā vā purato gantuṃ vaṭṭatī』』ti. So taṃ pakkosāpetvā etamatthaṃ ārocetvā 『『dvīhipi amhehi ekato gantuṃ na sakkā, kiṃ tvaṃ purato gamissasi, udāhu pacchato』』ti āha. So cintesi 『『mayi purato gacchante bahū ānisaṃsā, maggena abhinneneva gamissāmi, goṇā anāmaṭṭhatiṇaṃ khādissanti, manussānaṃ anāmaṭṭhaṃ sūpeyyapaṇṇaṃ bhavissati, pasannaṃ udakaṃ bhavissati, yathāruciṃ agghaṃ ṭhapetvā bhaṇḍaṃ vikkiṇissāmī』』ti. So 『『ahaṃ, samma, purato gamissāmī』』ti āha. Bodhisattopi pacchato gamane bahū ānisaṃse addasa. Evaṃ hissa ahosi – 『『purato gacchantā magge visamaṭṭhānaṃ samaṃ karissanti, ahaṃ tehi gatamaggena gamissāmi, purato gatehi balibaddehi pariṇatathaddhatiṇe khādite mama goṇā puna uṭṭhitāni madhuratiṇāni khādissanti, gahitapaṇṇaṭṭhānato uṭṭhitaṃ manussānaṃ sūpeyyapaṇṇaṃ madhuraṃ bhavissati, anudake ṭhāne āvāṭaṃ khanitvā ete udakaṃ uppādessanti, tehi katesu āvāṭesu mayaṃ udakaṃ pivissāma, agghaṭṭhapanaṃ nāma manussānaṃ jīvitā voropanasadisaṃ, ahaṃ pacchato gantvā etehi ṭhapitagghena bhaṇḍaṃ vikkiṇissāmī』』ti. Atha so ettake ānisaṃse disvā 『『samma, tvaṃ purato gacchāhī』』ti āha. 『『Sādhu, sammā』』ti bālasatthavāho sakaṭāni yojetvā nikkhanto anupubbena manussāvāsaṃ atikkamitvā kantāramukhaṃ pāpuṇi.

Kantāraṃ nāma – corakantāraṃ, vāḷakantāraṃ, nirudakakantāraṃ, amanussakantāraṃ, appabhakkhakantāranti pañcavidhaṃ. Tattha corehi adhiṭṭhitamaggo corakantāraṃ nāma. Sīhādīhi adhiṭṭhitamaggo vāḷakantāraṃ nāma. Yattha nhāyituṃ vā pātuṃ vā udakaṃ natthi, idaṃ nirudakakantāraṃ nāma. Amanussādhiṭṭhitaṃ amanussakantāraṃ nāma. Mūlakhādanīyādivirahitaṃ appabhakkhakantāraṃ nāma. Imasmiṃ pañcavidhe kantāre taṃ kantāraṃ nirudakakantārañceva amanussakantārañca. Tasmā so bālasatthavāhaputto sakaṭesu mahantamahantā cāṭiyo ṭhapetvā udakassa pūrāpetvā saṭṭhiyojanikaṃ kantāraṃ paṭipajji.

Athassa kantāramajjhaṃ gatakāle kantāre adhivatthayakkho 『『imehi manussehi gahitaṃ udakaṃ chaḍḍāpetvā dubbale katvā sabbeva ne khādissāmī』』ti sabbasetataruṇabalibaddayuttaṃ manoramaṃ yānakaṃ māpetvā dhanukalāpaphalakāvudhahatthehi dasahi dvādasahi amanussehi parivuto uppalakumudāni piḷandhitvā allakoso allavattho issarapuriso viya tasmiṃ yānake nisīditvā kaddamamakkhitehi cakkehi paṭipathaṃ agamāsi. Parivāraamanussāpissa purato ca pacchato ca gacchantā allakesā allavatthā uppalakumudamālā piḷandhitvā padumapuṇḍarīkakalāpe gahetvā bhisamuḷālāni khādantā udakabindūhi ceva kalalehi ca paggharantehi agamaṃsu. Satthavāhā ca nāma yadā dhuravāto vāyati, tadā yānake nisīditvā upaṭṭhākaparivutā rajaṃ pariharantā purato gacchanti. Yadā pacchato vāto vāyati, tadā teneva nayena pacchato gacchanti. Tadā pana dhuravāto ahosi, tasmā so satthavāhaputto purato agamāsi.

Yakkho taṃ āgacchantaṃ disvā attano yānakaṃ maggā okkamāpetvā 『『kahaṃ gacchathā』』ti tena saddhiṃ paṭisanthāraṃ akāsi. Satthavāhopi attano yānakaṃ maggā okkamāpetvā sakaṭānaṃ gamanokāsaṃ datvā ekamante ṭhito taṃ yakkhaṃ avoca 『『bho, amhe tāva bārāṇasito āgacchāma. Tumhe pana uppalakumudāni piḷandhitvā padumapuṇḍarīkahatthā bhisamuḷālāni khādantā kaddamamakkhitā udakabindūhi paggharantehi āgacchatha. Kiṃ nu kho tumhehi āgatamagge devo vassati, uppalādisañchannāni vā sarāni atthī』』ti pucchi. Yakkho tassa kathaṃ sutvā 『『samma, kiṃ nāmetaṃ kathesi. Esā nīlavanarāji paññāyati. Tato paṭṭhāya sakalaṃ araññaṃ ekodakaṃ, nibaddhaṃ devo vassati, kandarā pūrā, tasmiṃ tasmiṃ ṭhāne padumādisañchannāni sarāni atthī』』ti vatvā paṭipāṭiyā gacchantesu sakaṭesu 『『imāni sakaṭāni ādāya kahaṃ gacchathā』』ti pucchi. 『『Asukajanapadaṃ nāmā』』ti. 『『Imasmiṃ cimasmiñca sakaṭe kiṃ nāma bhaṇḍa』』nti? 『『Asukañca asukañcā』』ti. 『『Pacchato āgacchantaṃ sakaṭaṃ ativiya garukaṃ hutvā āgacchati, etasmiṃ kiṃ bhaṇḍa』』nti? 『『Udakaṃ etthā』』ti. 『『Parato tāva udakaṃ ānentehi vo manāpaṃ kataṃ, ito paṭṭhāya pana udakena kiccaṃ natthi, purato bahu udakaṃ, cāṭiyo bhinditvā udakaṃ chaḍḍetvā sukhena gacchathā』』ti āha. Evañca pana vatvā 『『tumhe gacchatha, amhākaṃ papañco hotī』』ti thokaṃ gantvā tesaṃ adassanaṃ patvā attano yakkhanagarameva agamāsi.

Sopi bālasatthavāho attano bālatāya yakkhassa vacanaṃ gahetvā cāṭiyo bhindāpetvā pasatamattampi udakaṃ anavasesetvā sabbaṃ chaḍḍāpetvā sakaṭāni pājāpesi, purato appamattakampi udakaṃ nāhosi, manussā pānīyaṃ alabhantā kilamiṃsu. Te yāva sūriyatthaṅgamanā gantvā sakaṭāni mocetvā parivaṭṭakena ṭhapetvā goṇe cakkesu bandhiṃsu. Neva goṇānaṃ udakaṃ ahosi, na manussānaṃ yāgubhattaṃ vā. Dubbalamanussā tattha tattha nipajjitvā sayiṃsu. Rattibhāgasamanantare yakkhā yakkhanagarato āgantvā sabbepi goṇe ca manusse ca jīvitakkhayaṃ pāpetvā maṃsaṃ khāditvā aṭṭhīni avasesetvā agamaṃsu. Evamekaṃ bālasatthavāhaputtaṃ nissāya sabbepi te vināsaṃ pāpuṇiṃsu, hatthaṭṭhikādīni disāvidisāsu vippakiṇṇāni ahesuṃ. Pañca sakaṭasatāni yathāpūritāneva aṭṭhaṃsu.

Bodhisattopi kho bālasatthavāhaputtassa nikkhantadivasato māsaḍḍhamāsaṃ vītināmetvā pañcahi sakaṭasatehi nagarā nikkhamma anupubbena kantāramukhaṃ pāpuṇi. So tattha udakacāṭiyo pūretvā bahuṃ udakaṃ ādāya khandhāvāre bheriṃ carāpetvā manusse sannipātetvā evamāha 『『tumhe maṃ anāpucchitvā pasatamattampi udakaṃ mā vaḷañjayittha, kantāre visarukkhā nāma honti, pattaṃ vā pupphaṃ vā phalaṃ vā tumhehi pure akhāditapubbaṃ maṃ anāpucchitvā mā khāditthā』』ti. Evaṃ manussānaṃ ovādaṃ datvā pañcahi sakaṭasatehi kantāraṃ paṭipajji. Tasmiṃ kantāramajjhaṃ sampatte so yakkho purimanayeneva bodhisattassa paṭipathe attānaṃ dassesi. Bodhisatto taṃ disvāva aññāsi 『『imasmiṃ kantāre udakaṃ natthi, nirudakakantāro nāmesa, ayañca nibbhayo rattanetto, chāyāpissa na paññāyati, nissaṃsayaṃ iminā purato gato bālasatthavāhaputto sabbaṃ udakaṃ chaḍḍāpetvā kilametvā sapariso khādito bhavissati, mayhaṃ pana paṇḍitabhāvaṃ upāyakosallaṃ na jānāti maññe』』ti. Tato naṃ āha 『『gacchatha tumhe, mayaṃ vāṇijā nāma aññaṃ udakaṃ adisvā gahitaudakaṃ na chaḍḍema, diṭṭhaṭṭhāne pana chaḍḍetvā sakaṭāni sallahukāni katvā gamissāmā』』ti yakkho thokaṃ gantvā adassanaṃ upagamma attano yakkhanagarameva gato.

Yakkhe pana gate manussā bodhisattaṃ āhaṃsu 『『ayya, ete manussā 『esā nīlavanarāji paññāyati, tato paṭṭhāya nibaddhaṃ devo vassatī』ti vatvā uppalakumudamālādhārino padumapuṇḍarīkakalāpe ādāya bhisamuḷālāni khādantā allavatthā allakesā udakabindūhi paggharantehi āgatā, udakaṃ chaḍḍetvā sallahukehi sakaṭehi khippaṃ gacchāmā』』ti. Bodhisatto tesaṃ kathaṃ sutvā sakaṭāni ṭhapāpetvā sabbe manusse sannipātāpetvā 『『tumhehi 『imasmiṃ kantāre saro vā pokkharaṇī vā atthī』ti kassaci sutapubba』』nti pucchi. 『『Na, ayya, sutapubba』』nti. Nirudakakantāro nāma eso, idāni ekacce manussā 『『etāya nīlavanarājiyā purato devo vassatī』』ti vadanti, 『『vuṭṭhivāto nāma kittakaṃ ṭhānaṃ vāyatī』』ti? 『『Yojanamattaṃ, ayyā』』ti. 『『Kacci pana vo ekassāpi sarīraṃ vuṭṭhivāto paharatī』』ti? 『『Natthi ayyā』』ti. 『『Meghasīsaṃ nāma kittake ṭhāne paññāyatī』』ti? 『『Tiyojanamatte ayyā』』ti. 『『Atthi pana vo kenaci ekampi meghasīsaṃ diṭṭha』』nti? 『『Natthi, ayyā』』ti. 『『Vijjulatā nāma kittake ṭhāne paññāyatī』』ti? 『『Catuppañcayojanamatte, ayyā』』ti. 『『Atthi pana vo kenaci vijjulatobhāso diṭṭho』』ti? 『『Natthi, ayyā』』ti. 『『Meghasaddo nāma kittake ṭhāne suyyatī』』ti? 『『Ekadviyojanamatte, ayyā』』ti. 『『Atthi pana vo kenaci meghasaddo suto』』ti? 『『Natthi, ayyā』』ti. 『『Na ete manussā, yakkhā ete, amhe udakaṃ chaḍḍāpetvā dubbale katvā khāditukāmā āgatā bhavissanti. Purato gato bālasatthavāhaputto na upāyakusalo. Addhā so etehi udakaṃ chaḍḍāpetvā kilametvā khādito bhavissati, pañca sakaṭasatāni yathāpūritāneva ṭhitāni bhavissanti. Ajja mayaṃ tāni passissāma, pasatamattampi udakaṃ achaḍḍetvā sīghasīghaṃ pājethā』』ti pājāpesi.

So gacchanto yathāpūritāneva pañca sakaṭasatāni goṇamanussānañca hatthaṭṭhikādīni disāvidisāsu vippakiṇṇāni disvā sakaṭāni mocāpetvā sakaṭaparivaṭṭakena khandhāvāraṃ bandhāpetvā kālasseva manusse ca goṇe ca sāyamāsabhattaṃ bhojāpetvā manussānaṃ majjhe goṇe nipajjāpetvā sayaṃ balanāyako hutvā khaggahattho tiyāmarattiṃ ārakkhaṃ gahetvā ṭhitakova aruṇaṃ uṭṭhāpesi. Punadivase pana pātova sabbakiccāni niṭṭhāpetvā goṇe bhojetvā dubbalasakaṭāni chaḍḍāpetvā thirāni gāhāpetvā appagghaṃ bhaṇḍaṃ chaḍḍāpetvā mahagghaṃ bhaṇḍaṃ āropāpetvā yathādhippetaṃ ṭhānaṃ gantvā diguṇatiguṇena mūlena bhaṇḍaṃ vikkiṇitvā sabbaṃ parisaṃ ādāya puna attano nagarameva agamāsi.

Satthā imaṃ dhammakathaṃ kathetvā 『『evaṃ, gahapati, pubbe takkaggāhagāhino mahāvināsaṃ pattā, apaṇṇakaggāhagāhino pana amanussānaṃ hatthato muccitvā sotthinā icchitaṭṭhānaṃ gantvā puna sakaṭṭhānameva paccāgamiṃsū』』ti vatvā dvepi vatthūni ghaṭetvā imissā apaṇṇakadhammadesanāya abhisambuddho hutvā imaṃ gāthamāha –

1.

『『Apaṇṇakaṃ ṭhānameke, dutiyaṃ āhu takkikā;

Etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇaka』』nti.

Tattha apaṇṇakanti ekaṃsikaṃ aviraddhaṃ niyyānikaṃ. Ṭhānanti kāraṇaṃ. Kāraṇañhi yasmā tadāyattavuttitāya phalaṃ tiṭṭhati nāma, tasmā 『『ṭhāna』』nti vuccati, 『『ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato』』tiādīsu (vibha. 809) cassa payogo veditabbo. Iti 『『apaṇṇakaṃ ṭhāna』』nti padadvayenāpi 『『yaṃ ekantahitasukhāvahattā paṇḍitehi paṭipannaṃ ekaṃsikakāraṇaṃ aviraddhakāraṇaṃ niyyānikakāraṇaṃ, taṃ ida』』nti dīpeti. Ayamettha saṅkhepo, pabhedato pana tīṇi saraṇagamanāni, pañca sīlāni, dasa sīlāni, pātimokkhasaṃvaro, indriyasaṃvaro, ājīvapārisuddhi, paccayapaṭisevanaṃ, sabbampi catupārisuddhisīlaṃ; indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, jhānaṃ, vipassanā, abhiññā, samāpatti, ariyamaggo, ariyaphalaṃ, sabbampetaṃ apaṇṇakaṭṭhānaṃ apaṇṇakapaṭipadā, niyyānikapaṭipadāti attho.

Yasmā ca pana niyyānikapaṭipadāya etaṃ nāmaṃ, tasmāyeva bhagavā apaṇṇakapaṭipadaṃ dassento imaṃ suttamāha –

『『Tīhi, bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya . Katamehi tīhi? Idha, bhikkhave , bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti. Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti…pe… evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.

『『Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya…pe… evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.

『『Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya…pe… evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hotī』』ti (a. ni. 3.16).

Imasmiñcāpi sutte tayova dhammā vuttā. Ayaṃ pana apaṇṇakapaṭipadā yāva arahattaphalaṃ labbhateva . Tattha arahattaphalampi, phalasamāpattivihārassa ceva, anupādāparinibbānassa ca, paṭipadāyeva nāma hoti.

Eketi ekacce paṇḍitamanussā. Tattha kiñcāpi 『『asukā nāmā』』ti niyamo natthi, idaṃ pana saparisaṃ bodhisattaṃyeva sandhāya vuttanti veditabbaṃ. Dutiyaṃ āhu takkikāti dutiyanti paṭhamato apaṇṇakaṭṭhānato niyyānikakāraṇato dutiyaṃ takkaggāhakāraṇaṃ aniyyānikakāraṇaṃ. Āhu takkikāti ettha pana saddhiṃ purimapadena ayaṃ yojanā – apaṇṇakaṭṭhānaṃ ekaṃsikakāraṇaṃ aviraddhakāraṇaṃ niyyānikakāraṇaṃ eke bodhisattappamukhā paṇḍitamanussā gaṇhiṃsu. Ye pana bālasatthavāhaputtappamukhā takkikā āhu, te dutiyaṃ sāparādhaṃ anekaṃsikaṭṭhānaṃ viraddhakāraṇaṃ aniyyānikakāraṇaṃ aggahesuṃ. Tesu ye apaṇṇakaṭṭhānaṃ aggahesuṃ, te sukkapaṭipadaṃ paṭipannā. Ye dutiyaṃ 『『purato bhavitabbaṃ udakenā』』ti takkaggāhasaṅkhātaṃ aniyyānikakāraṇaṃ aggahesuṃ. Te kaṇhapaṭipadaṃ paṭipannā.

Tattha sukkapaṭipadā aparihānipaṭipadā, kaṇhapaṭipadā parihānipaṭipadā. Tasmā ye sukkapaṭipadaṃ paṭipannā, te aparihīnā sotthibhāvaṃ pattā. Ye pana kaṇhapaṭipadaṃ paṭipannā, te parihīnā anayabyasanaṃ āpannāti imamatthaṃ bhagavā anāthapiṇḍikassa gahapatino vatvā uttari idamāha 『『etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇaka』』nti.

Tattha etadaññāya medhāvīti 『『medhā』』ti laddhanāmāya vipulāya visuddhāya uttamāya paññāya samannāgato kulaputto etaṃ apaṇṇake ceva sapaṇṇake cāti dvīsu atakkaggāhatakkaggāhasaṅkhātesu ṭhānesu guṇadosaṃ vuddhihāniṃ atthānatthaṃ ñatvāti attho. Taṃ gaṇhe yadapaṇṇakanti yaṃ apaṇṇakaṃ ekaṃsikaṃ sukkapaṭipadāaparihāniyapaṭipadāsaṅkhātaṃ niyyānikakāraṇaṃ, tadeva gaṇheyya. Kasmā? Ekaṃsikādibhāvatoyeva. Itaraṃ pana na gaṇheyya. Kasmā? Anekaṃsikādibhāvatoyeva. Ayañhi apaṇṇakapaṭipadā nāma sabbesaṃ buddhapaccekabuddhabuddhaputtānaṃ paṭipadā. Sabbabuddhā hi apaṇṇakapaṭipadāyameva ṭhatvā daḷhena vīriyena pāramiyo pūretvā bodhimūle buddhā nāma honti, paccekabuddhā paccekabodhiṃ uppādenti, buddhaputtā sāvakapāramiñāṇaṃ paṭivijjhanti.

Iti bhagavā tesaṃ upāsakānaṃ tisso kulasampattiyo ca cha kāmasagge brahmalokasampattiyo ca datvāpi pariyosāne arahattamaggaphaladāyikā apaṇṇakapaṭipadā nāma, catūsu apāyesu pañcasu ca nīcakulesu nibbattidāyikā sapaṇṇakapaṭipadā nāmāti imaṃ apaṇṇakadhammadesanaṃ dassetvā uttari cattāri saccāni soḷasahi ākārehi pakāsesi. Catusaccapariyosāne sabbepi te pañcasatā upāsakā sotāpattiphale patiṭṭhahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi – 『『tasmiṃ samaye bālasatthavāhaputto devadatto ahosi, tassa parisā devadattaparisāva, paṇḍitasatthavāhaputtaparisā buddhaparisā, paṇḍitasatthavāhaputto pana ahameva ahosi』』nti desanaṃ niṭṭhāpesi.

Apaṇṇakajātakavaṇṇanā paṭhamā.

  1. Vaṇṇupathajātakavaṇṇanā

Akilāsunoti imaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto kathesi. Kaṃ pana ārabbhāti? Ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ. Tathāgate kira sāvatthiyaṃ viharante eko sāvatthivāsī kulaputto jetavanaṃ gantvā satthu santike dhammadesanaṃ sutvā pasannacitto kāmesu ādīnavaṃ disvā pabbajitvā upasampadāya pañcavassiko hutvā dve mātikā uggaṇhitvā vipassanācāraṃ sikkhitvā satthu santike attano cittaruciyaṃ kammaṭṭhānaṃ gahetvā ekaṃ araññaṃ pavisitvā vassaṃ upagantvā temāsaṃ vāyamantopi obhāsamattaṃ vā nimittamattaṃ vā uppādetuṃ nāsakkhi.

Athassa etadahosi 『『satthārā cattāro puggalā kathitā, tesu mayā padaparamena bhavitabbaṃ, natthi maññe mayhaṃ imasmiṃ attabhāve maggo vā phalaṃ vā, kiṃ karissāmi araññavāsena, satthu santikaṃ gantvā rūpasobhaggappattaṃ buddhasarīraṃ olokento madhuraṃ dhammadesanaṃ suṇanto viharissāmī』』ti puna jetavanameva paccāgamāsi. Atha naṃ sandiṭṭhasambhattā āhaṃsu – 『『āvuso, tvaṃ satthu santike kammaṭṭhānaṃ gahetvā 『samaṇadhammaṃ karissāmī』ti gato, idāni pana āgantvā saṅgaṇikāya abhiramamāno carasi, kiṃ nu kho te pabbajitakiccaṃ matthakaṃ pattaṃ, appaṭisandhiko jātosī』』ti? Āvuso, ahaṃ maggaṃ vā phalaṃ vā alabhitvā 『『abhabbapuggalena mayā bhavitabba』』nti vīriyaṃ ossajitvā āgatomhīti. 『『Akāraṇaṃ te, āvuso, kataṃ daḷhavīriyassa satthu sāsane pabbajitvā vīriyaṃ ossajantena, ayuttaṃ te kataṃ, ehi tathāgatassa dassemā』』ti taṃ ādāya satthu santikaṃ agamaṃsu.

Satthā taṃ disvā evamāha 『『bhikkhave, tumhe etaṃ bhikkhuṃ anicchamānaṃ ādāya āgatā, kiṃ kataṃ iminā』』ti? 『『Bhante, ayaṃ bhikkhu evarūpe niyyānikasāsane pabbajitvā samaṇadhammaṃ karonto vīriyaṃ ossajitvā āgato』』ti āhaṃsu. Atha naṃ satthā āha 『『saccaṃ kira tayā bhikkhu vīriyaṃ ossaṭṭha』』nti? 『『Saccaṃ, bhagavā』』ti. 『『Kiṃ pana tvaṃ bhikkhu evarūpe mama sāsane pabbajitvā 『appiccho』ti vā 『santuṭṭho』ti vā 『pavivitto』ti vā 『āraddhavīriyo』ti vā evaṃ attānaṃ ajānāpetvā 『ossaṭṭhavīriyo bhikkhū』ti jānāpesi. Nanu tvaṃ pubbe vīriyavā ahosi, tayā ekena kataṃ vīriyaṃ nissāya marukantāre pañcasu sakaṭasatesu manussā ca goṇā ca pānīyaṃ labhitvā sukhitā jātā , idāni kasmā vīriyaṃ ossajasī』』ti. So bhikkhu ettakena vacanena upatthambhito ahosi.

Taṃ pana kathaṃ sutvā bhikkhū bhagavantaṃ yāciṃsu – 『『bhante, idāni iminā bhikkhunā vīriyassa ossaṭṭhabhāvo amhākaṃ pākaṭo, pubbe panassa ekassa vīriyaṃ nissāya marukantāre goṇamanussānaṃ pānīyaṃ labhitvā sukhitabhāvo paṭicchanno, tumhākaṃ sabbaññutaññāṇasseva pākaṭo, amhākampetaṃ kāraṇaṃ kathethā』』ti. 『『Tena hi, bhikkhave, suṇāthā』』ti bhagavā tesaṃ bhikkhūnaṃ satuppādaṃ janetvā bhavantarena paṭicchannakāraṇaṃ pākaṭamakāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule paṭisandhiṃ gahetvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto vicarati. So ekadā saṭṭhiyojanikaṃ marukantāraṃ paṭipajji. Tasmiṃ kantāre sukhumavālukā muṭṭhinā gahitā hatthe na tiṭṭhati, sūriyuggamanato paṭṭhāya aṅgārarāsi viya uṇhā hoti, na sakkā akkamituṃ. Tasmā taṃ paṭipajjantā dārudakatilataṇḍulādīni sakaṭehi ādāya rattimeva gantvā aruṇuggamane sakaṭāni parivaṭṭaṃ katvā matthake maṇḍapaṃ kāretvā kālasseva āhārakiccaṃ niṭṭhāpetvā chāyāya nisinnā divasaṃ khepetvā atthaṅgate sūriye sāyamāsaṃ bhuñjitvā bhūmiyā sītalāya jātāya sakaṭāni yojetvā gacchanti, samuddagamanasadisameva gamanaṃ hoti. Thalaniyāmako nāma laddhuṃ vaṭṭati, so tārakasaññā satthaṃ tāreti.

Sopi satthavāho tasmiṃ kāle imināva niyāmena taṃ kantāraṃ gacchanto ekūnasaṭṭhi yojanāni gantvā 『『idāni ekaratteneva marukantārā nikkhamanaṃ bhavissatī』』ti sāyamāsaṃ bhuñjitvā sabbaṃ dārudakaṃ khepetvā sakaṭāni yojetvā pāyāsi. Niyāmako pana purimasakaṭe āsanaṃ pattharāpetvā ākāse tārakaṃ olokento 『『ito pājetha, ito pājethā』』ti vadamāno nipajji. So dīghamaddhānaṃ aniddāyanabhāvena kilanto niddaṃ okkami, goṇe nivattitvā āgatamaggameva gaṇhante na aññāsi. Goṇā sabbarattiṃ agamaṃsu. Niyāmako aruṇuggamanavelāya pabuddho nakkhattaṃ oloketvā 『『sakaṭāni nivattetha nivattethā』』ti āha. Sakaṭāni nivattetvā paṭipāṭiṃ karontānaññeva aruṇo uggato. Manussā 『『hiyyo amhākaṃ niviṭṭhakhandhāvāraṭṭhānamevetaṃ, dārudakampi no khīṇaṃ, idāni naṭṭhamhā』』ti sakaṭāni mocetvā parivaṭṭakena ṭhapetvā matthake maṇḍapaṃ katvā attano attano sakaṭassa heṭṭhā anusocantā nipajjiṃsu.

Bodhisatto 『『mayi vīriyaṃ ossajante sabbe vinassissantī』』ti pāto sītalavelāyameva āhiṇḍanto ekaṃ dabbatiṇagacchaṃ disvā 『『imāni tiṇāni heṭṭhā udakasinehena uṭṭhitāni bhavissantī』』ti cintetvā kuddālaṃ gāhāpetvā taṃ padesaṃ khaṇāpesi, te saṭṭhihatthaṭṭhānaṃ khaṇiṃsu. Ettakaṃ ṭhānaṃ khaṇitvā paharantānaṃ kuddālo heṭṭhāpāsāṇe paṭihaññi, pahaṭamatte sabbe vīriyaṃ ossajiṃsu. Bodhisatto pana 『『imassa pāsāṇassa heṭṭhā udakena bhavitabba』』nti otaritvā pāsāṇe ṭhito oṇamitvā sotaṃ odahitvā saddaṃ āvajjento heṭṭhā udakassa pavattanasaddaṃ sutvā uttaritvā cūḷupaṭṭhākaṃ āha – 『『tāta, tayā vīriye ossaṭṭhe sabbe vinassissāma, tvaṃ vīriyaṃ anossajanto imaṃ ayakūṭaṃ gahetvā āvāṭaṃ otaritvā etasmiṃ pāsāṇe pahāraṃ dehī』』ti. So tassa vacanaṃ sampaṭicchitvā sabbesu vīriyaṃ ossajitvā ṭhitesupi vīriyaṃ anossajanto otaritvā pāsāṇe pahāraṃ adāsi. Pāsāṇo majjhe bhijjitvā heṭṭhā patitvā sotaṃ sannirumbhitvā aṭṭhāsi, tālakkhandhappamāṇā udakavaṭṭi uggañchi. Sabbe pānīyaṃ pivitvā nhāyiṃsu, atirekāni akkhayugādīni phāletvā yāgubhattaṃ pacitvā bhuñjitvā goṇe ca bhojetvā sūriye atthaṅgate udakāvāṭasamīpe dhajaṃ bandhitvā icchitaṭṭhānaṃ agamaṃsu. Te tattha bhaṇḍaṃ vikkiṇitvā diguṇaṃ tiguṇaṃ catugguṇaṃ lābhaṃ labhitvā attano vasanaṭṭhānameva agamaṃsu. Te tattha yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, bodhisattopi dānādīni puññāni katvā yathākammameva gato.

Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ gāthaṃ kathesi –

2.

『『Akilāsuno vaṇṇupathe khaṇantā, udaṅgaṇe tattha papaṃ avinduṃ;

Evaṃ munī vīriyabalūpapanno, akilāsu vinde hadayassa santi』』nti.

Tattha akilāsunoti nikkosajjā āraddhavīriyā. Vaṇṇupatheti vaṇṇu vuccati vālukā, vālukāmaggeti attho. Khaṇantāti bhūmiṃ khaṇamānā. Udaṅgaṇeti ettha udāti nipāto, aṅgaṇeti manussānaṃ sañcaraṇaṭṭhāne, anāvāṭe bhūmibhāgeti attho. Tatthāti tasmiṃ vaṇṇupathe. Papaṃ avindunti udakaṃ paṭilabhiṃsu. Udakañhi papīyanabhāvena 『『papā』』ti vuccati. Pavaddhaṃ vā āpaṃ papaṃ, mahodakanti attho.

Evanti opammapaṭipādanaṃ. Munīti monaṃ vuccati ñāṇaṃ, kāyamoneyyādīsu vā aññataraṃ, tena samannāgatattā puggalo 『『munī』』ti vuccati. So panesa agāriyamuni, anagāriyamuni , sekkhamuni, asekkhamuni, paccekabuddhamuni, munimunīti anekavidho. Tattha agāriyamunīti gihī āgataphalo viññātasāsano. Anagāriyamunīti tathārūpova pabbajito. Sekkhamunīti satta sekkhā. Asekkhamunīti khīṇāsavo. Paccekabuddhamunīti paccekasambuddho. Munimunīti sammāsambuddho. Imasmiṃ panatthe sabbasaṅgāhakavasena moneyyasaṅkhātāya paññāya samannāgato 『『munī』』ti veditabbo. Vīriyabalūpapannoti vīriyena ceva kāyabalañāṇabalena ca samannāgato. Akilāsūti nikkosajjo –

『『Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohita』』nti. –

Evaṃ vuttena caturaṅgasamannāgatena vīriyena samannāgatattā analaso. Vinde hadayassa santinti cittassapi hadayarūpassapi sītalabhāvakaraṇena 『『santi』』nti saṅkhaṃ gataṃ jhānavipassanābhiññāarahattamaggañāṇasaṅkhātaṃ ariyadhammaṃ vindati paṭilabhatīti attho. Bhagavatā hi –

『『Dukkhaṃ, bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi, mahantañca sadatthaṃ parihāpeti. Āraddhavīriyo ca kho, bhikkhave, sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi, mahantañca sadatthaṃ paripūreti, na, bhikkhave, hīnena aggassa patti hotī』』ti (saṃ. ni. 2.22) –

Evaṃ anekehi suttehi kusītassa dukkhavihāro, āraddhavīriyassa ca sukhavihāro saṃvaṇṇito. Idhāpi āraddhavīriyassa akatābhinivesassa vipassakassa vīriyabalena adhigantabbaṃ tameva sukhavihāraṃ dassento 『『evaṃ munī vīriyabalūpapanno, akilāsu vinde hadayassa santi』』nti āha. Idaṃ vuttaṃ hoti – yathā te vāṇijā akilāsuno vaṇṇupathe khaṇantā udakaṃ labhiṃsu, evaṃ imasmimpi sāsane akilāsu hutvā vāyamamāno paṇḍito bhikkhu imaṃ jhānādibhedaṃ hadayassa santiṃ labhati. So tvaṃ bhikkhu pubbe udakamattassa atthāya vīriyaṃ katvā idāni evarūpe maggaphaladāyake niyyānikasāsane kasmā vīriyaṃ ossajasīti evaṃ imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu aggaphale arahatte patiṭṭhāsi.

Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi 『『tasmiṃ samaye vīriyaṃ anossajitvā pāsāṇaṃ bhinditvā mahājanassa udakadāyako cūḷupaṭṭhāko ayaṃ ossaṭṭhavīriyo bhikkhu ahosi, avasesaparisā idāni buddhaparisā jātā, satthavāhajeṭṭhako pana ahameva ahosi』』nti desanaṃ niṭṭhāpesi.

Vaṇṇupathajātakavaṇṇanā dutiyā.

  1. Serivavāṇijajātakavaṇṇanā

Idha ce naṃ virādhesīti imampi dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto ekaṃ ossaṭṭhavīriyameva bhikkhuṃ ārabbha kathesi. Tañhi purimanayeneva bhikkhūhi ānītaṃ disvā satthā āha – 『『tvaṃ bhikkhu, evarūpe maggaphaladāyake sāsane pabbajitvā vīriyaṃ ossajanto satasahassagghanikāya kañcanapātiyā parihīno serivavāṇijo viya ciraṃ socissasī』』ti. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannakāraṇaṃ pākaṭamakāsi.

Atīte ito pañcame kappe bodhisatto serivaraṭṭhe kacchapuṭavāṇijo ahosi. So serivanāmakena ekena lolakacchapuṭavāṇijena saddhiṃ vohāratthāya gacchanto nīlavāhaṃ nāma nadiṃ uttaritvā ariṭṭhapuraṃ nāma nagaraṃ pavisanto nagaravīthiyo bhājetvā attano pattavīthiyā bhaṇḍaṃ vikkiṇanto vicari. Itaropi attano pattavīthiṃ gaṇhi. Tasmiñca nagare ekaṃ seṭṭhikulaṃ parijiṇṇaṃ ahosi, sabbe puttabhātikā ca dhanañca parikkhayaṃ agamaṃsu, ekā dārikā ayyikāya saddhiṃ avasesā ahosi, tā dvepi paresaṃ bhatiṃ katvā jīvanti. Gehe pana tāsaṃ mahāseṭṭhinā paribhuttapubbā suvaṇṇapāti bhājanantare nikkhittā dīgharattaṃ avalañjiyamānā malaggahitā ahosi, tā tassā suvaṇṇapātibhāvampi na jānanti. So lolavāṇijo tasmiṃ samaye 『『maṇike gaṇhatha, maṇike gaṇhathā』』ti vicaranto taṃ gharadvāraṃ pāpuṇi. Sā kumārikā taṃ disvā ayyikaṃ āha 『『amma mayhaṃ ekaṃ piḷandhanaṃ gaṇhā』』ti. Amma mayaṃ duggatā, kiṃ datvā gaṇhissāmāti. Ayaṃ no pāti atthi, no ca amhākaṃ upakārā, imaṃ datvā gaṇhāti. Sā vāṇijaṃ pakkosāpetvā āsane nisīdāpetvā taṃ pātiṃ datvā 『『ayya, imaṃ gahetvā tava bhaginiyā kiñcideva dehī』』ti āha. Vāṇijo pātiṃ hatthena gahetvāva 『『suvaṇṇapāti bhavissatī』』ti parivattetvā pātipiṭṭhiyaṃ sūciyā lekhaṃ kaḍḍhitvā suvaṇṇabhāvaṃ ñatvā 『『imāsaṃ kiñci adatvāva imaṃ pātiṃ harissāmī』』ti 『『ayaṃ kiṃ agghati, aḍḍhamāsakopissā mūlaṃ na hotī』』ti bhūmiyaṃ khipitvā uṭṭhāyāsanā pakkāmi. Ekena pavisitvā nikkhantavīthiṃ itaro pavisituṃ labhatīti bodhisatto taṃ vīthiṃ pavisitvā 『『maṇike gaṇhatha, maṇike gaṇhathā』』ti vicaranto tameva gharadvāraṃ pāpuṇi.

Puna sā kumārikā tatheva ayyikaṃ āha. Atha naṃ ayyikā 『『amma, paṭhamaṃ āgatavāṇijo pātiṃ bhūmiyaṃ khipitvā gato, idāni kiṃ datvā gaṇhissāmā』』ti āha. Amma, so vāṇijo pharusavāco, ayaṃ pana piyadassano mudusallāpo, appeva nāma naṃ gaṇheyyāti. Amma, tena hi pakkosāhīti. Sā taṃ pakkosi. Athassa gehaṃ pavisitvā nisinnassa taṃ pātiṃ adaṃsu. So tassā suvaṇṇapātibhāvaṃ ñatvā 『『amma, ayaṃ pāti satasahassaṃ agghati, satasahassagghanakabhaṇḍaṃ mayhaṃ hatthe natthī』』ti āha. Ayya, paṭhamaṃ āgatavāṇijo 『『ayaṃ aḍḍhamāsakampi na agghatī』』ti vatvā bhūmiyaṃ khipitvā gato, ayaṃ pana tava puññena suvaṇṇapāti jātā bhavissati, mayaṃ imaṃ tuyhaṃ dema, kiñcideva no datvā imaṃ gahetvā yāhīti. Bodhisatto tasmiṃ khaṇe hatthagatāni pañca kahāpaṇasatāni pañcasatagghanakañca bhaṇḍaṃ sabbaṃ datvā 『『mayhaṃ imaṃ tulañca pasibbakañca aṭṭha ca kahāpaṇe dethā』』ti ettakaṃ yācitvā ādāya pakkāmi. So sīghameva nadītīraṃ gantvā nāvikassa aṭṭha kahāpaṇe datvā nāvaṃ abhiruhi.

Tato lolavāṇijopi puna taṃ gehaṃ gantvā 『『āharatha taṃ pātiṃ, tumhākaṃ kiñcideva dassāmī』』ti āha. Sā taṃ paribhāsitvā 『『tvaṃ amhākaṃ satasahassagghanikaṃ suvaṇṇapātiṃ aḍḍhamāsagghanikampi na akāsi, tuyhaṃ pana sāmikasadiso eko dhammiko vāṇijo amhākaṃ sahassaṃ datvā taṃ ādāya gato』』ti āha. Taṃ sutvāva 『『satasahassagghanikāya suvaṇṇapātiyā parihīnomhi, mahājānikaro vata me aya』』nti sañjātabalavasoko satiṃ paccupaṭṭhāpetuṃ asakkonto visaññī hutvā attano hatthagate kahāpaṇe ceva bhaṇḍikañca gharadvāreyeva vikiritvā nivāsanapārupanaṃ pahāya tulādaṇḍaṃ muggaraṃ katvā ādāya bodhisattassa anupadaṃ pakkanto nadītīraṃ gantvā bodhisattaṃ gacchantaṃ disvā 『『ambho, nāvika, nāvaṃ nivattehī』』ti āha. Bodhisatto pana 『『tāta, mā nivattayī』』ti paṭisedhesi. Itarassapi bodhisattaṃ gacchantaṃ passantasseva balavasoko udapādi, hadayaṃ uṇhaṃ ahosi, mukhato lohitaṃ uggañchi, vāpikaddamo viya hadayaṃ phali. So bodhisatte āghātaṃ bandhitvā tattheva jīvitakkhayaṃ pāpuṇi . Idaṃ paṭhamaṃ devadattassa bodhisatte āghātabandhanaṃ. Bodhisatto dānādīni puññāni katvā yathākammaṃ gato.

Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ gāthaṃ kathesi –

3.

『『Idha ce naṃ virādhesi, saddhammassa niyāmataṃ;

Ciraṃ tvaṃ anutappesi, serivāyaṃva vāṇijo』』ti.

Tattha idha ce naṃ virādhesi, saddhammassa niyāmatanti imasmiṃ sāsane etaṃ saddhammassa niyāmatāsaṅkhātaṃ sotāpattimaggaṃ virādhesi. Yadi virādhesi, vīriyaṃ ossajanto nādhigacchasi na paṭilabhasīti attho. Ciraṃ tvaṃ anutappesīti evaṃ sante tvaṃ dīghamaddhānaṃ socanto paridevanto anutapessasi, atha vā ossaṭṭhavīriyatāya ariyamaggassa virādhitattā dīgharattaṃ nirayādīsu uppanno nānappakārāni dukkhāni anubhavanto anutappissasi kilamissasīti ayamettha attho. Kathaṃ? Serivāyaṃva vāṇijoti 『『serivā』』ti evaṃnāmako ayaṃ vāṇijo yathā. Idaṃ vuttaṃ hoti – yathā pubbe serivanāmako vāṇijo satasahassagghanikaṃ suvaṇṇapātiṃ labhitvā tassā gahaṇatthāya vīriyaṃ akatvā tato parihīno anutappi, evameva tvampi imasmiṃ sāsane paṭiyattasuvaṇṇapātisadisaṃ ariyamaggaṃ ossaṭṭhavīriyatāya anadhigacchanto tato parihīno dīgharattaṃ anutappissasi. Sace pana vīriyaṃ na ossajissasi, paṇḍitavāṇijo suvaṇṇapātiṃ viya mama sāsane navavidhampi lokuttaradhammaṃ paṭilabhissasīti.

Evamassa satthā arahattena kūṭaṃ gaṇhanto imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu aggaphale arahatte patiṭṭhāsi.

Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi – 『『tadā bālavāṇijo devadatto ahosi, paṇḍitavāṇijo pana ahameva ahosi』』nti desanaṃ niṭṭhāpesi.

Serivavāṇijajātakavaṇṇanā tatiyā.

  1. Cūḷaseṭṭhijātakavaṇṇanā

Appakenapimedhāvīti imaṃ dhammadesanaṃ bhagavā rājagahaṃ upanissāya jīvakambavane viharanto cūḷapanthakattheraṃ ārabbha kathesi.

Tattha cūḷapanthakassa tāva nibbatti kathetabbā. Rājagahe kira dhanaseṭṭhikulassa dhītā attano dāseneva saddhiṃ santhavaṃ katvā 『『aññepi me imaṃ kammaṃ jāneyyu』』nti bhītā evamāha 『『amhehi imasmiṃ ṭhāne vasituṃ na sakkā, sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍaṃ karissanti, videsaṃ gantvā vasissāmā』』ti hatthasāraṃ gahetvā aggadvārena nikkhamitvā 『『yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā』』ti ubhopi agamaṃsu.

Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhaparipākaṃ āgamma sāmikena saddhiṃ mantesi 『『gabbho me paripākaṃ gato, ñātibandhuvirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhameva, kulagehameva gacchāmā』』ti. So 『『sacāhaṃ gamissāmi, jīvitaṃ me natthī』』ti cintetvā 『『ajja gacchāma, sve gacchāmā』』ti divase atikkāmesi. Sā cintesi 『『ayaṃ bālo attano dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitā, ayaṃ gacchatu vā mā vā, mayā gantuṃ vaṭṭatī』』ti. Sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.

Atha so puriso gharaṃ āgato taṃ adisvā paṭivissake pucchitvā 『『kulagharaṃ gatā』』ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So 『『kiṃ idaṃ bhadde』』ti pucchi. 『『Sāmi, eko putto jāto』』ti. 『『Idāni kiṃ karissāmā』』ti? 『『Yassatthāya mayaṃ kulagharaṃ gaccheyyāma, taṃ kammaṃ antarāva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattāmā』』ti dvepi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe jātattā 『『panthako』』ti nāmaṃ akaṃsu . Tassā na cirasseva aparopi gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassāpi dārakassa panthe jātattā paṭhamajātassa 『『mahāpanthako』』ti nāmaṃ katvā itarassa 『『cūḷapanthako』』ti nāmaṃ akaṃsu. Te dvepi dārake gahetvā attano vasanaṭṭhānameva āgatā.

Tesaṃ tattha vasantānaṃ ayaṃ mahāpanthakadārako aññe dārake 『『cūḷapitā mahāpitā』』ti, 『『ayyako ayyikā』』ti ca vadante sutvā mātaraṃ pucchi 『『amma, aññe dārakā 『cūḷapitā mahāpitā』tipi vadanti, 『ayyako ayyikā』tipi vadanti, amhākaṃ ñātakā natthī』』ti. 『『Āma, tāta, tumhākaṃ ettha ñātakā natthi, rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha tumhākaṃ bahū ñātakā』』ti. 『『Kasmā tattha na gacchatha, ammā』』ti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikaṃ āha – 『『ime dārakā maṃ ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi dārakānaṃ ayyakakulaṃ dassessāmā』』ti. 『『Ahaṃ sammukhā bhavituṃ na sakkhissāmi, taṃ pana tattha nayissāmī』』ti. 『『Sādhu, ayya, yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī』』ti dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya nivāsaṃ katvā dārakamātā dve dārake gahetvā āgatabhāvaṃ mātāpitūnaṃ ārocāpesi.

Te taṃ sāsanaṃ sutvā 『『saṃsāre vicarantānaṃ na putto na dhītā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ pana dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentū』』ti. Seṭṭhidhītā mātāpitūhi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaṃyeva hatthe datvā pesesi, dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu sammukhā dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha 『『sace tumhe sampaṭicchatha, ahaṃ pabbajeyya』』nti. 『『Kiṃ vadesi, tāta, mayhaṃ sakalalokassapi pabbajjāto taveva pabbajjā bhaddikā, sace sakkosi, pabbaja tātā』』ti sampaṭicchitvā satthu santikaṃ gato. Satthā 『『kiṃ mahāseṭṭhi dārako te laddho』』ti. 『『Āma, bhante ayaṃ dārako mayhaṃ nattā, tumhākaṃ santike pabbajāmīti vadatī』』ti āha. Satthā aññataraṃ piṇḍacārikaṃ bhikkhuṃ 『『imaṃ dārakaṃ pabbājehī』』ti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhi. Upasampanno hutvā yoniso manasikāre kammaṃ karonto arahattaṃ pāpuṇi.

So jhānasukhena, maggasukhena, phalasukhena vītināmento cintesi 『『sakkā nu kho imaṃ sukhaṃ cūḷapanthakassa dātu』』nti. Tato ayyakaseṭṭhissa santikaṃ gantvā 『『mahāseṭṭhi sace tumhe sampaṭicchatha, ahaṃ cūḷapanthakaṃ pabbājeyya』』nti āha. 『『Pabbājetha, bhante』』ti. Thero cūḷapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi. Cūḷapanthakasāmaṇero pabbajitvāva dandho ahosi.

『『Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe』』ti. (saṃ. ni. 1.123; a. ni. 5.195) –

Imaṃ ekagāthaṃ catūhi māsehi gaṇhituṃ nāsakkhi. So kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesaggahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. Tena kammena ayaṃ pabbajitvāva dandho jāto, gahitagahitaṃ padaṃ uparūpari padaṃ gaṇhantassa nassati. Tassa imameva gāthaṃ gahetuṃ vāyamantassa cattāro māsā atikkantā.

Atha naṃ mahāpanthako āha 『『cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekampi gāthaṃ gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito』』ti vihārā nikkaḍḍhi. Cūḷapanthako buddhasāsane sinehena gihibhāvaṃ na pattheti. Tasmiñca kāle mahāpanthako bhattuddesako hoti. Jīvako komārabhacco bahuṃ gandhamālaṃ ādāya attano ambavanaṃ gantvā satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā mahāpanthakaṃ upasaṅkamitvā 『『kittakā , bhante, satthu santike bhikkhū』』ti pucchi. 『『Pañcamattāni bhikkhusatānī』』ti. 『『Sve, bhante, buddhappamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā』』ti. 『『Upāsaka, cūḷapanthako nāma bhikkhu dandho aviruḷhidhammo, taṃ ṭhapetvā sesānaṃ nimantanaṃ sampaṭicchāmī』』ti thero āha. Taṃ sutvā cūḷapanthako cintesi 『『thero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto maṃ bāhiraṃ katvā sampaṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati, kiṃ idāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni puññāni karonto jīvissāmī』』ti.

So punadivase pātova 『『gihī bhavissāmī』』ti pāyāsi. Satthā paccūsakāleyeva lokaṃ olokento imaṃ kāraṇaṃ disvā paṭhamataraṃ gantvā cūḷapanthakassa gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. Cūḷapanthako gharaṃ gacchanto satthāraṃ disvā upasaṅkamitvā vandi. Atha naṃ satthā 『『kahaṃ pana, tvaṃ cūḷapanthaka, imāya velāya gacchasī』』ti āha. Bhātā maṃ, bhante, nikkaḍḍhati , tenāhaṃ vibbhamituṃ gacchāmīti. Cūḷapanthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgañchi? Ehi kiṃ te gihibhāvena, mama santike bhavissasī』』ti bhagavā cūḷapanthakaṃ ādāya gantvā gandhakuṭippamukhe nisīdāpetvā 『『cūḷapanthaka, tvaṃ puratthābhimukho hutvā imaṃ pilotikaṃ 『rajoharaṇaṃ rajoharaṇa』nti parimajjanto idheva hohī』』ti iddhiyā abhisaṅkhataṃ parisuddhaṃ pilotikākhaṇḍaṃ datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa gehaṃ gantvā paññattāsane nisīdi.

Cūḷapanthakopi sūriyaṃ olokento taṃ pilotikākhaṇḍaṃ 『『rajoharaṇaṃ rajoharaṇa』』nti parimajjanto nisīdi, tassa taṃ pilotikākhaṇḍaṃ parimajjantassa parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi 『『idaṃ pilotikākhaṇḍaṃ ativiya parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṅkhārā』』ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. Satthā 『『cūḷapanthakassa cittaṃ vipassanaṃ āruḷha』』nti ñatvā 『『cūḷapanthaka, tvaṃ etaṃ pilotikākhaṇḍameva saṃkiliṭṭhaṃ rajorañjitaṃ jātanti mā saññaṃ kari, abbhantare pana te rāgarajādayo atthi, te harāhī』』ti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi –

『『Rāgo rajo na ca pana reṇu vuccati, rāgassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane.

『『Doso rajo na ca pana reṇu vuccati, dosassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane.

『『Moho rajo na ca pana reṇu vuccati, mohassetaṃ adhivacanaṃ rajoti;

Etaṃ rajaṃ vippajahitva bhikkhavo, viharanti te vigatarajassa sāsane』』ti. (mahāni. 209; cūḷani. udayamāṇavapucchāniddesa 74);

Gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi, paṭisambhidāhiyevassa tīṇi piṭakāni āgamaṃsu. So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭantaṃ puñchi, sāṭako kiliṭṭho ahosi. So 『『imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā』』ti aniccasaññaṃ paṭilabhi. Tena kāraṇenassa rajoharaṇameva paccayo jāto.

Jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā 『『nanu, jīvaka, vihāre bhikkhū atthī』』ti hatthena pattaṃ pidahi. Mahāpanthako 『『bhante, vihāre natthi bhikkhū』』ti āha. Satthā 『『atthi jīvakā』』ti āha. Jīvako 『『tena hi, bhaṇe, gaccha, vihāre bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā jānāhī』』ti purisaṃ pesesi. Tasmiṃ khaṇe cūḷapanthako 『『mayhaṃ bhātiko 『vihāre bhikkhū natthī』ti bhaṇati, vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmī』』ti sakalaṃ ambavanaṃ bhikkhūnaṃyeva pūresi. Ekacce bhikkhū cīvarakammaṃ karonti, ekacce rajanakammaṃ, ekacce sajjhāyaṃ karontīti evaṃ aññamaññaṃ asadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā nivattitvā 『『ayya , sakalaṃ ambavanaṃ bhikkhūhi paripuṇṇa』』nti jīvakassa ārocesi. Theropi kho tattheva –

『『Sahassakkhattumattānaṃ, nimminitvāna panthako;

Nisīdambavane ramme, yāva kālappavedanā』』ti. (theragā. 563);

Atha satthā taṃ purisaṃ āha – 『『vihāraṃ gantvā 『satthā cūḷapanthakaṃ nāma pakkosatī』ti vadehī』』ti. Tena gantvā tathāvutte 『『ahaṃ cūḷapanthako, ahaṃ cūḷapanthako』』ti mukhasahassaṃ uṭṭhahi. Puriso gantvā 『『sabbepi kira te, bhante, cūḷapanthakāyeva nāmā』』ti āha. Tena hi tvaṃ gantvā yo paṭhamaṃ 『『ahaṃ cūḷapanthako』』ti vadati, taṃ hatthe gaṇha, avasesā antaradhāyissantīti. So tathā akāsi, tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. Thero tena purisena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne jīvakaṃ āmantesi 『『jīvaka, cūḷapanthakassa pattaṃ gaṇha, ayaṃ te anumodanaṃ karissatī』』ti. Jīvako tathā akāsi. Thero sīhanādaṃ nadanto taruṇasīho viya tīṇi piṭakāni saṃkhobhetvā anumodanaṃ akāsi.

Satthā uṭṭhāyāsanā bhikkhusaṅghaparivāro vihāraṃ gantvā bhikkhūhi vatte dassite uṭṭhāyāsanā gandhakuṭippamukhe ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. Atha sāyanhasamaye dhammasabhāyaṃ bhikkhū ito cito ca samosaritvā rattakambalasāṇiṃ parikkhipantā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu 『『āvuso, mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto 『catūhi māsehi ekagāthaṃ gaṇhituṃ na sakkoti, dandho aya』nti vihārā nikkaḍḍhi, sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, tīṇi piṭakāni paṭisambhidāhiyeva āgatāni, aho buddhānaṃ balaṃ nāma mahanta』』nti.

Atha bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā 『『ajja mayā gantuṃ vaṭṭatī』』ti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamma mattavāraṇo viya sīhavikkantavilāsena vijambhamāno sīho viya anantāya buddhalīlāya dhammasabhaṃ gantvā alaṅkatamaṇḍapamajjhe supaññattavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharasmiyo vissajjento aṇṇavakucchiṃ obhāsayamāno yugandharamatthake bālasūriyo viya āsanamajjhe nisīdi. Sammāsambuddhe pana āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi.

Satthā mudukena mettacittena parisaṃ oloketvā 『『ayaṃ parisā ativiya sobhati, ekassapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi, sabbepime buddhagāravena sagāravā buddhatejena tajjitā mayi āyukappampi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti, kathāsamuṭṭhāpanavattaṃ nāma mayāva jānitabbaṃ, ahameva paṭhamaṃ kathessāmī』』ti madhurena brahmassarena bhikkhū āmantetvā 『『kāya nuttha, bhikkhave , etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā』』ti āha. Bhante, na mayaṃ imasmiṃ ṭhāne nisinnā aññaṃ tiracchānakathaṃ kathema, tumhākaṃyeva pana guṇe vaṇṇayamānā nisinnāmha 『『āvuso mahāpanthako cūḷapanthakassa ajjhāsayaṃ ajānanto 『catūhi māsehi ekaṃ gāthaṃ gaṇhituṃ na sakkoti, dandho aya』nti vihārā nikkaḍḍhi, sammāsambuddho pana anuttaradhammarājatāya ekasmiṃyevassa antarabhatte saha paṭisambhidāhi arahattaṃ adāsi, aho buddhānaṃ balaṃ nāma mahanta』』nti. Satthā bhikkhūnaṃ kathaṃ sutvā 『『bhikkhave, cūḷapanthako maṃ nissāya idāni tāva dhammesu dhammamahantataṃ patto, pubbe pana maṃ nissāya bhogesupi bhogamahantataṃ pāpuṇī』』ti āha. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto seṭṭhiṭṭhānaṃ labhitvā cūḷaseṭṭhi nāma ahosi, so paṇḍito byatto sabbanimittāni jānāti. So ekadivasaṃ rājupaṭṭhānaṃ gacchanto antaravīthiyaṃ matamūsikaṃ disvā taṅkhaṇaññeva nakkhattaṃ samānetvā idamāha 『『sakkā cakkhumatā kulaputtena imaṃ undūraṃ gahetvā puttadārabharaṇañca kātuṃ kammante ca payojetu』』nti? Aññataro duggatakulaputto taṃ seṭṭhissa vacanaṃ sutvā 『『nāyaṃ ajānitvā kathessatī』』ti taṃ mūsikaṃ gahetvā ekasmiṃ āpaṇe biḷālassatthāya vikkiṇitvā kākaṇikaṃ labhitvā tāya kākaṇikāya phāṇitaṃ gahetvā ekena ghaṭena pānīyaṃ gaṇhi. So araññato āgacchante mālākāre disvā thokaṃ thokaṃ phāṇitakhaṇḍaṃ datvā uḷuṅkena pānīyaṃ adāsi, te cassa ekekaṃ pupphamuṭṭhiṃ adaṃsu. So tena pupphamūlena punadivasepi phāṇitañca pānīyaghaṭañca gahetvā pupphārāmameva gato. Tassa taṃ divasaṃ mālākārā aḍḍhocitake pupphagacche datvā agamaṃsu. So na cirasseva iminā upāyena aṭṭha kahāpaṇe labhi.

Puna ekasmiṃ vātavuṭṭhidivase rājuyyāne bahū sukkhadaṇḍakā ca sākhā ca palāsañca vātena pātitaṃ hoti, uyyānapālo chaḍḍetuṃ upāyaṃ na passati . So tattha gantvā 『『sace imāni dārupaṇṇāni mayhaṃ dassasi, ahaṃ te imāni sabbāni nīharissāmī』』ti uyyānapālaṃ āha, so 『『gaṇha ayyā』』ti sampaṭicchi. Cūḷantevāsiko dārakānaṃ kīḷanamaṇḍalaṃ gantvā phāṇitaṃ datvā muhuttena sabbāni dārupaṇṇāni nīharāpetvā uyyānadvāre rāsiṃ kāresi. Tadā rājakumbhakāro rājakule bhājanānaṃ pacanatthāya dārūni pariyesamāno uyyānadvāre tāni disvā tassa hatthato kiṇitvā gaṇhi. Taṃ divasaṃ cūḷantevāsiko dāruvikkayena soḷasa kahāpaṇe cāṭiādīni ca pañca bhājanāni labhi.

So catuvīsatiyā kahāpaṇesu jātesu 『『atthi ayaṃ upāyo mayha』』nti nagaradvārato avidūre ṭhāne ekaṃ pānīyacāṭiṃ ṭhapetvā pañcasate tiṇahārake pānīyena upaṭṭhahi. Te āhaṃsu 『『samma, tvaṃ amhākaṃ bahūpakāro, kiṃ te karomā』』ti? So 『『mayhaṃ kicce uppanne karissathā』』ti vatvā ito cito ca vicaranto thalapathakammikena ca jalapathakammikena ca saddhiṃ mittasanthavaṃ akāsi. Tassa thalapathakammiko 『『sve imaṃ nagaraṃ assavāṇijako pañca assasatāni gahetvā āgamissatī』』ti ācikkhi. So tassa vacanaṃ sutvā tiṇahārake āha 『『ajja mayhaṃ ekekaṃ tiṇakalāpaṃ detha, mayā ca tiṇe avikkiṇite attano tiṇaṃ mā vikkiṇathā』』ti. Te 『『sādhū』』ti sampaṭicchitvā pañca tiṇakalāpasatāni āharitvā tassa ghare pāpayiṃsu. Assavāṇijo sakalanagare assānaṃ gocaraṃ alabhitvā tassa sahassaṃ datvā taṃ tiṇaṃ gaṇhi.

Tato katipāhaccayenassa jalapathakammiko sahāyako ārocesi 『『paṭṭanamhi mahānāvā āgatā』』ti. So 『『atthi ayaṃ upāyo』』ti aṭṭhahi kahāpaṇehi sabbaparivārasampannaṃ tāvakālikaṃ rathaṃ gahetvā mahantena yasena nāvāpaṭṭanaṃ gantvā ekaṃ aṅgulimuddikaṃ nāvikassa saccakāraṃ datvā avidūre ṭhāne sāṇiyā parikkhipāpetvā nisinno purise āṇāpesi 『『bāhirato vāṇijesu āgatesu tatiyena paṭihārena maṃ ārocethā』』ti . 『『Nāvā āgatā』』ti sutvā bārāṇasito satamattā vāṇijā 『『bhaṇḍaṃ gaṇhāmā』』ti āgamiṃsu. Bhaṇḍaṃ tumhe na labhissatha, asukaṭṭhāne nāma mahāvāṇijena saccakāro dinnoti. Te taṃ sutvā tassa santikaṃ āgatā. Pādamūlikapurisā purimasaññāvasena tatiyena paṭihārena tesaṃ āgatabhāvaṃ ārocesuṃ. Te satamattā vāṇijā ekekaṃ sahassaṃ datvā tena saddhiṃ nāvāya pattikā hutvā puna ekekaṃ sahassaṃ datvā pattiṃ vissajjāpetvā bhaṇḍaṃ attano santakamakaṃsu.

Cūḷantevāsiko dve satasahassāni gaṇhitvā bārāṇasiṃ āgantvā 『『kataññunā me bhavituṃ vaṭṭatī』』ti ekaṃ satasahassaṃ gāhāpetvā cūḷaseṭṭhissa samīpaṃ gato. Atha naṃ seṭṭhi 『『kiṃ te, tāta, katvā idaṃ dhanaṃ laddha』』nti pucchi. So 『『tumhehi kathitaupāye ṭhatvā catumāsambhantareyeva laddha』』nti matamūsikaṃ ādiṃ katvā sabbaṃ vatthuṃ kathesi. Cūḷaseṭṭhi tassa vacanaṃ sutvā 『『idāni evarūpaṃ dārakaṃ mama santakaṃ kātuṃ vaṭṭatī』』ti vayappattaṃ attano dhītaraṃ datvā sakalakuṭumbassa sāmikaṃ akāsi. So seṭṭhino accayena tasmiṃ nagare seṭṭhiṭṭhānaṃ labhi. Bodhisattopi yathākammaṃ agamāsi.

Sammāsambuddhopi imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ gāthaṃ kathesi –

4.

『『Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti.

Tattha appakenapīti thokenapi parittakenapi. Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanañca yasañca uppādetvā tattha attānaṃ saṇṭhāpeti patiṭṭhāpeti. Yathā kiṃ? Aṇuṃ aggiṃva sandhamaṃ, yathā paṇḍitapuriso parittaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti, evameva paṇḍito thokampi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca vaḍḍheti , vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti, tāya eva vā pana dhanayasamahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho.

Iti bhagavā 『『bhikkhave, cūḷapanthako maṃ nissāya idāni dhammesu dhammamahantataṃ patto, pubbe pana bhogesupi bhogamahantataṃ pāpuṇī』』ti evaṃ imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā cūḷantevāsiko cūḷapanthako ahosi, cūḷakaseṭṭhi pana ahameva ahosi』』nti desanaṃ niṭṭhāpesi.

Cūḷaseṭṭhijātakavaṇṇanā catutthā.

  1. Taṇḍulanāḷijātakavaṇṇanā

Kimagghati taṇḍulanāḷikāti idaṃ satthā jetavane viharanto lāludāyittheraṃ ārabbha kathesi. Tasmiṃ samaye āyasmā dabbo mallaputto saṅghassa bhattuddesako hoti. Tasmiṃ pātova salākabhattāni uddisamāne lāludāyittherassa kadāci varabhattaṃ pāpuṇāti, kadāci lāmakabhattaṃ. So lāmakabhattassa pattadivase salākaggaṃ ākulaṃ karoti, 『『kiṃ dabbova salākaṃ dātuṃ jānāti, amhe na jānāmā』』ti vadati. Tasmiṃ salākaggaṃ ākulaṃ karonte 『『handa dāni tvameva salākaṃ dehī』』ti salākapacchiṃ adaṃsu. Tato paṭṭhāya so saṅghassa salākaṃ adāsi. Dento ca pana 『『idaṃ varabhatta』』nti vā 『『lāmakabhatta』』nti vā 『『asukavassagge varabhatta』』nti vā 『『asukavassagge lāmakabhatta』』nti vā na jānāti, ṭhitikaṃ karontopi 『『asukavassagge ṭhitikā』』ti na sallakkheti. Bhikkhūnaṃ ṭhitavelāya 『『imasmiṃ ṭhāne ayaṃ ṭhitikā ṭhitā, imasmiṃ ṭhāne aya』』nti bhūmiyaṃ vā bhittiyaṃ vā lekhaṃ kaḍḍhati. Punadivase salākagge bhikkhū mandatarā vā honti bahutarā vā, tesu mandataresu lekhā heṭṭhā hoti, bahutaresu upari. So ṭhitikaṃ ajānanto lekhāsaññāya salākaṃ deti.

Atha naṃ bhikkhū 『『āvuso, udāyi, lekhā nāma heṭṭhā vā hoti upari vā, varabhattaṃ pana asukavassagge ṭhitaṃ, lāmakabhattaṃ asukavassagge』』ti āhaṃsu. So bhikkhū paṭippharanto 『『yadi evaṃ ayaṃ lekhā kasmā evaṃ ṭhitā, kiṃ ahaṃ tumhākaṃ saddahāmi, imissā lekhāya saddahāmī』』ti vadati. Atha naṃ daharā ca sāmaṇerā ca 『『āvuso lāludāyi tayi salākaṃ dente bhikkhū lābhena parihāyanti, na tvaṃ dātuṃ anucchaviko, gaccha ito』』ti salākaggato nikkaḍḍhiṃsu. Tasmiṃ khaṇe salākagge mahantaṃ kolāhalaṃ ahosi. Taṃ sutvā satthā ānandattheraṃ pucchi 『『ānanda, salākagge mahantaṃ kolāhalaṃ, kiṃ saddo nāmeso』』ti. Thero tathāgatassa tamatthaṃ ārocesi. 『『Ānanda, na idāneva lāludāyi attano bālatāya paresaṃ lābhahāniṃ karoti, pubbepi akāsiyevā』』ti āha. Thero tassatthassa āvibhāvatthaṃ bhagavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto rājā ahosi. Tadā amhākaṃ bodhisatto tassa agghāpaniko ahosi. Hatthiassādīni ceva maṇisuvaṇṇādīni ca agghāpesi, agghāpetvā bhaṇḍasāmikānaṃ bhaṇḍānurūpameva mūlaṃ dāpesi. Rājā pana luddho hoti, so lobhapakatitāya evaṃ cintesi 『『ayaṃ agghāpaniko evaṃ agghāpento na cirasseva mama gehe dhanaṃ parikkhayaṃ gamessati, aññaṃ agghāpanikaṃ karissāmī』』ti. So sīhapañjaraṃ ugghāṭetvā rājaṅgaṇaṃ olokento ekaṃ gāmikamanussaṃ lolabālaṃ rājaṅgaṇena gacchantaṃ disvā 『『esa mayhaṃ agghāpanikakammaṃ kātuṃ sakkhissatī』』ti taṃ pakkosāpetvā 『『sakkhissasi, bhaṇe, amhākaṃ agghāpanikakammaṃ kātu』』nti āha. Sakkhissāmi, devāti. Rājā attano dhanarakkhaṇatthāya taṃ bālaṃ agghāpanikakamme ṭhapesi. Tato paṭṭhāya so bālo hatthiassādīni agghāpento agghaṃ hāpetvā yathāruciyā katheti. Tassa ṭhānantare ṭhitattā yaṃ so katheti, tameva mūlaṃ hoti.

Tasmiṃ kāle uttarāpathato eko assavāṇijo pañca assasatāni ānesi. Rājā taṃ purisaṃ pakkosāpetvā asse agghāpesi. So pañcannaṃ assasatānaṃ ekaṃ taṇḍulanāḷikaṃ agghamakāsi. Katvā ca pana 『『assavāṇijassa ekaṃ taṇḍulanāḷikaṃ dethā』』ti vatvā asse assasālāyaṃ saṇṭhāpesi. Assavāṇijo porāṇaagghāpanikassa santikaṃ gantvā taṃ pavattiṃ ārocetvā 『『idāni kiṃ kattabba』』nti pucchi. So āha 『『tassa purisassa lañjaṃ datvā evaṃ pucchatha 『amhākaṃ tāva assā ekaṃ taṇḍulanāḷikaṃ agghantīti ñātametaṃ, tumhe pana nissāya taṇḍulanāḷiyā agghaṃ jānitukāmamhā, sakkhissatha no rañño santike ṭhatvā sā taṇḍulanāḷikā idaṃ nāma agghatīti vattu』nti, sace sakkomīti vadati, taṃ gahetvā rañño santikaṃ gacchatha, ahampi tattha āgamissāmī』』ti.

Assavāṇijo 『『sādhū』』ti bodhisattassa vacanaṃ sampaṭicchitvā agghāpanikassa lañjaṃ datvā tamatthaṃ ārocesi. So lañjaṃ labhitvāva 『『sakkhissāmi taṇḍulanāḷiṃ agghāpetu』』nti. 『『Tena hi gacchāma rājakula』』nti taṃ ādāya rañño santikaṃ agamāsi. Bodhisattopi aññepi bahū amaccā agamiṃsu. Assavāṇijo rājānaṃ vanditvā āha – 『『deva, pañcannaṃ assasatānaṃ ekaṃ taṇḍulanāḷiṃ agghanakabhāvaṃ jānāma, sā pana taṇḍulanāḷi kiṃ agghatīti agghāpanikaṃ pucchatha devā』』ti. Rājā taṃ pavattiṃ ajānanto 『『ambho agghāpanika, pañca assasatāni kiṃ agghantī』』ti pucchi. Taṇḍulanāḷiṃ, devāti. 『『Hotu, bhaṇe, assā tāva taṇḍulanāḷiṃ agghantu. Sā pana kiṃ agghati taṇḍulanāḷikā』』ti pucchi. So bālapuriso 『『bārāṇasiṃ santarabāhiraṃ agghati taṇḍulanāḷikā』』ti āha. So kira pubbe rājānaṃ anuvattanto ekaṃ taṇḍulanāḷiṃ assānaṃ agghamakāsi. Puna vāṇijassa hatthato lañjaṃ labhitvā tassā taṇḍulanāḷikāya bārāṇasiṃ santarabāhiraṃ agghamakāsi. Tadā pana bārāṇasiyā pākāraparikkhepo dvādasayojaniko hoti. Idamassa antaraṃ, bāhiraṃ pana tiyojanasatikaṃ raṭṭhaṃ. Iti so bālo evaṃ mahantaṃ bārāṇasiṃ santarabāhiraṃ taṇḍulanāḷikāya agghamakāsi.

Taṃ sutvā amaccā pāṇiṃ paharitvā hasamānā 『『mayaṃ pubbe pathaviñca rajjañca anagghanti saññino ahumha, evaṃ mahantaṃ kira sarājakaṃ bārāṇasirajjaṃ taṇḍulanāḷimattaṃ agghati, aho agghāpanikassa ñāṇasampadā. Kahaṃ ettakaṃ kālaṃ ayaṃ agghāpaniko vihāsi, amhākaṃ rañño eva anucchaviko』』ti parihāsaṃ akaṃsu –

5.

『『Kimagghati taṇḍulanāḷikāyaṃ, assāna mūlāya vadehi rāja;

Bārāṇasiṃ santarabāhiraṃ, ayamagghati taṇḍulanāḷikā』』ti.

Tasmiṃ kāle rājā lajjito taṃ bālaṃ nikkaḍḍhāpetvā bodhisattasseva agghāpanikaṭṭhānaṃ adāsi. Bodhisattopi yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā gāmikabālaagghāpaniko lāludāyī ahosi, paṇḍitaagghāpaniko pana ahameva ahosi』』nti desanaṃ niṭṭhāpesi.

Taṇḍulanāḷijātakavaṇṇanā pañcamā.

  1. Devadhammajātakavaṇṇanā

Hiriottappasampannāti idaṃ bhagavā jetavane viharanto aññataraṃ bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi. Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji. So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca kāretvā bhaṇḍagabbhaṃ sappitaṇḍulādīhi pūretvā pabbaji. Pabbajitvā ca pana attano dāse pakkosāpetvā yathārucitaṃ āhāraṃ pacāpetvā bhuñjati, bahuparikkhāro ca ahosi , rattiṃ aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ. Vihārapaccante vasati. Tassekadivasaṃ cīvarapaccattharaṇādīni nīharitvā pariveṇe pattharitvā sukkhāpentassa sambahulā jānapadā bhikkhū senāsanacārikaṃ āhiṇḍantā pariveṇaṃ gantvā cīvarādīni disvā 『『kassimānī』』ti pucchiṃsu. So 『『mayhaṃ, āvuso』』ti āha. 『『Āvuso, idampi cīvaraṃ, idampi nivāsanaṃ, idampi paccattharaṇaṃ, sabbaṃ tuyhamevā』』ti? 『『Āma mayhamevā』』ti. 『『Āvuso bhagavatā tīṇi cīvarāni anuññātāni, tvaṃ evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto, ehi taṃ dasabalassa santikaṃ nessāmā』』ti taṃ ādāya satthu santikaṃ agamaṃsu.

Satthā disvāva 『『kiṃ nu kho, bhikkhave , anicchamānakaṃyeva bhikkhuṃ gaṇhitvā āgatatthā』』ti āha. 『『Bhante, ayaṃ bhikkhu bahubhaṇḍo bahuparikkhāro』』ti. 『『Saccaṃ kira tvaṃ bhikkhu bahubhaṇḍo』』ti? 『『Saccaṃ, bhagavā』』ti. 『『Kasmā pana tvaṃ bhikkhu bahubhaṇḍo jāto』』? 『『Nanu ahaṃ appicchatāya santuṭṭhitāya pavivekassa vīriyārambhassa vaṇṇaṃ vadāmī』』ti. So satthu vacanaṃ sutvā kupito 『『iminā dāni nīhārena carissāmī』』ti pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi.

Atha naṃ satthā upatthambhayamāno 『『nanu tvaṃ bhikkhu pubbe hirottappagavesako dakarakkhasakālepi hirottappaṃ gavesamāno dvādasa saṃvaccharāni vihāsi, atha kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhitosī』』ti? So satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto nāma rājā ahosi. Tadā bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa nāmaggahaṇadivase 『『mahisāsakumāro』』ti nāmaṃ akaṃsu. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle rañño aññopi putto jāto, tassa 『『candakumāro』』ti nāmaṃ akaṃsu. Tassa pana ādhāvitvā paridhāvitvā vicaraṇakāle bodhisattassa mātā kālamakāsi, rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā ahosi manāpā, sāpi saṃvāsamanvāya ekaṃ puttaṃ vijāyi, 『『sūriyakumāro』』tissa nāmaṃ akaṃsu. Rājā puttaṃ disvā tuṭṭhacitto 『『bhadde, puttassa te varaṃ dammī』』ti āha. Devī, varaṃ icchitakāle gahetabbaṃ katvā ṭhapesi. Sā putte vayappatte rājānaṃ āha – 『『devena mayhaṃ puttassa jātakāle varo dinno, puttassa me rajjaṃ dehī』』ti. Rājā 『『mayhaṃ dve puttā aggikkhandhā viya jalamānā vicaranti, na sakkā tava puttassa rajjaṃ dātu』』nti paṭikkhipitvāpi taṃ punappunaṃ yācamānameva disvā 『『ayaṃ mayhaṃ puttānaṃ pāpakampi cinteyyā』』ti putte pakkosāpetvā āha – 『『tātā, ahaṃ sūriyakumārassa jātakāle varaṃ adāsiṃ. Idānissa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo, mātugāmo nāma pāpo, tumhākaṃ pāpakampi cinteyya, tumhe araññaṃ pavisitvā mama accayena kulasantake nagare rajjaṃ kareyyāthā』』ti roditvā kanditvā sīse cumbitvā uyyojesi. Te pitaraṃ vanditvā pāsādā otarante rājaṅgaṇe kīḷamāno sūriyakumāro disvā taṃ kāraṇaṃ ñatvā 『『ahampi bhātikehi saddhiṃ gamissāmī』』ti tehi saddhiṃyeva nikkhami. Te himavantaṃ pavisiṃsu.

Bodhisatto maggā okkamma rukkhamūle nisīditvā sūriyakumāraṃ āmantesi 『『tāta sūriyakumāra, etaṃ saraṃ gantvā nhatvā ca pivitvā ca paduminipaṇṇehi amhākampi pānīyaṃ ānehī』』ti. Taṃ pana saraṃ vessavaṇassa santikā ekena dakarakkhasena laddhaṃ hoti, vessavaṇo ca taṃ āha – 『『ṭhapetvā devadhammajānanake ye aññe imaṃ saraṃ otaranti, te khādituṃ labhasi. Anotiṇṇe na labhasī』』ti. Tato paṭṭhāya so rakkhaso ye taṃ saraṃ otaranti, te devadhamme pucchitvā ye na jānanti, te khādati. Atha kho sūriyakumāro taṃ saraṃ gantvā avīmaṃsitvāva otari. Atha naṃ so rakkhaso gahetvā 『『devadhamme jānāsī』』ti pucchi. So 『『devadhammā nāma candimasūriyā』』ti āha. Atha naṃ 『『tvaṃ devadhamme na jānāsī』』ti vatvā udakaṃ pavesetvā attano vasanaṭṭhāne ṭhapesi. Bodhisattopi taṃ aticirāyantaṃ disvā candakumāraṃ pesesi. Rakkhaso tampi gahetvā 『『devadhamme jānāsī』』ti pucchi. 『『Āma jānāmi, devadhammā nāma catasso disā』』ti. Rakkhaso 『『na tvaṃ devadhamme jānāsī』』ti tampi gahetvā tattheva ṭhapesi.

Bodhisatto tasmimpi cirāyante 『『ekena antarāyena bhavitabba』』nti sayaṃ tattha gantvā dvinnampi otaraṇapadavaḷañjaṃ disvā 『『rakkhasapariggahitena iminā sarena bhavitabba』』nti khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. Dakarakkhaso bodhisattaṃ udakaṃ anotarantaṃ disvā vanakammikapuriso viya hutvā bodhisattaṃ āha – 『『bho, purisa, tvaṃ maggakilanto kasmā imaṃ saraṃ otaritvā nhatvā pivitvā bhisamuḷālaṃ khāditvā pupphāni piḷandhitvā yathāsukhaṃ na gacchasī』』ti? Bodhisatto taṃ disvā 『『eso yakkho bhavissatī』』ti ñatvā 『『tayā me bhātikā gahitā』』ti āha. 『『Āma, gahitā』』ti. 『『Kiṃ kāraṇā』』ti? 『『Ahaṃ imaṃ saraṃ otiṇṇake labhāmī』』ti. 『『Kiṃ pana sabbeva labhasī』』ti? 『『Ye devadhamme jānanti, te ṭhapetvā avasese labhāmī』』ti. 『『Atthi pana te devadhammehi attho』』ti? 『『Āma, atthī』』ti. 『『Yadi evaṃ ahaṃ te devadhamme kathessāmī』』ti. 『『Tena hi kathehi, ahaṃ devadhamme suṇissāmī』』ti. Bodhisatto āha 『『ahaṃ devadhamme katheyyaṃ, kiliṭṭhagatto panamhī』』ti. Yakkho bodhisattaṃ nhāpetvā bhojanaṃ bhojetvā pānīyaṃ pāyetvā pupphāni piḷandhāpetvā gandhehi vilimpāpetvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ attharitvā adāsi.

Bodhisatto āsane nisīditvā yakkhaṃ pādamūle nisīdāpetvā 『『tena hi ohitasoto sakkaccaṃ devadhamme suṇāhī』』ti imaṃ gāthamāha –

6.

『『Hiriottappasampannā, sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccare』』ti.

Tattha hiriottappasampannāti hiriyā ca ottappena ca samannāgatā. Tesu kāyaduccaritādīhi hiriyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā vayaṃ paccavekkhitvā sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ paccavekkhitvā . Kathaṃ? 『『Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta』』nti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ hirī ajjhattasamuṭṭhānā nāma hoti.

Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma? 『『Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi.

『『Garahissanti taṃ viññū, asuciṃ nāgariko yathā;

Vajjito sīlavantehi, kathaṃ bhikkhu karissasī』』ti. (dha. sa. aṭṭha. 1 balarāsivaṇṇanā) –

Evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti.

Kathaṃ hirī attādhipateyyā nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā 『『mādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa na yuttaṃ pāpakammaṃ kātu』』nti pāpaṃ na karoti. Evaṃ hirī attādhipateyyā nāma hoti. Tenāha bhagavā –

『『So attānaṃyeva adhipatiṃ katvā akusalaṃ pajahati, kusalaṃ bhāveti. Sāvajjaṃ pajahati, anavajjaṃ bhāveti. Suddhamattānaṃ pariharatī』』ti (a. ni. 3.40).

Kathaṃ ottappaṃ lokādhipateyyaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha –

『『Mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tepi maṃ evaṃ jānissanti 『passatha bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti.

『『Santi devatā iddhimantiyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tāpi maṃ evaṃ jānissanti 『passatha bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti. So lokaṃyeva adhipatiṃ jeṭṭhakaṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti. Sāvajjaṃ pajahati, anavajjaṃ bhāveti. Suddhamattānaṃ pariharatī』』ti (a. ni. 3.40).

Evaṃ ottappaṃ lokādhipateyyaṃ nāma hoti.

『『Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappa』』nti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāmeko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evamevaṃ ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti. Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.

『『Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappa』』nti idampi dvayaṃ pāpaparivajjaneyeva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ, parānuvādabhayaṃ , daṇḍabhayaṃ, duggatibhayanti catūhi kāraṇehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni. Tesaṃ vitthāro aṅguttaranikāyaṭṭhakathāyaṃ vutto.

Sukkadhammasamāhitāti idameva hirottappaṃ ādiṃ katvā kattabbā kusalā dhammā sukkadhammā nāma, te sabbasaṅgāhakanayena catubhūmakalokiyalokuttaradhammā. Tehi samāhitā samannāgatāti attho. Santo sappurisā loketi kāyakammādīnaṃ santatāya santo, kataññukataveditāya sobhanā purisāti sappurisā. Loko pana saṅkhāraloko, sattaloko, okāsaloko, khandhaloko, āyatanaloko, dhātulokoti anekavidho. Tattha 『『eko loko sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā aṭṭhārasa dhātuyo』』ti (paṭi. ma. 1.112) ettha saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. 『『Ayaṃ loko paraloko, devaloko manussaloko』』tiādīsu (mahāni. 3; cūḷani. ajitamāṇavapucchāniddesa 2) pana sattaloko vutto.

『『Yāvatā candimasūriyā, pariharanti disā bhanti virocamānā;

Tāva sahassadhā loko, ettha te vattate vaso』』ti. (ma. ni. 1.503) –

Ettha okāsaloko vutto. Tesu idha sattaloko adhippeto. Sattalokasmiñhi ye evarūpā sappurisā, te devadhammāti vuccanti.

Tattha devāti sammutidevā, upapattidevā, visuddhidevāti tividhā. Tesu mahāsammatakālato paṭṭhāya lokena 『『devā』』ti sammatattā rājarājakumārādayo sammutidevā nāma. Devaloke uppannā upapattidevā nāma. Khīṇāsavā pana visuddhidevā nāma. Vuttampi cetaṃ –

『『Sammutidevā nāma rājāno deviyo rājakumārā. Upapattidevā nāma bhummadeve upādāya taduttaridevā. Visuddhidevā nāma buddhā paccekabuddhā khīṇāsavā』』ti (cūḷani. dhotakamāṇavapucchāniddesa 32; pārāyanānugītigāthāniddesa 119).

Imesaṃ devānaṃ dhammāti devadhammā. Vuccareti vuccanti. Hirottappamūlakā hi kusalā dhammā kulasampadāya ceva devaloke nibbattiyā ca visuddhibhāvassa ca kāraṇattā kāraṇaṭṭhena tividhānampi tesaṃ devānaṃ dhammāti devadhammā, tehi devadhammehi samannāgatā puggalāpi devadhammā. Tasmā puggalādhiṭṭhānadesanāya te dhamme dassento 『『santo sappurisā loke, devadhammāti vuccare』』ti āha.

Yakkho imaṃ dhammadesanaṃ sutvā pasannacitto bodhisattaṃ āha – 『『paṇḍita, ahaṃ tumhākaṃ pasanno, ekaṃ bhātaraṃ demi, kataraṃ ānemī』』ti? 『『Kaniṭṭhaṃ ānehī』』ti. 『『Paṇḍita, tvaṃ kevalaṃ devadhamme jānāsiyeva, na pana tesu vattasī』』ti. 『『Kiṃ kāraṇā』』ti? 『『Yaṃkāraṇā jeṭṭhakaṃ ṭhapetvā kaniṭṭhaṃ āṇāpento jeṭṭhāpacāyikakammaṃ na karosī』』ti. Devadhamme cāhaṃ, yakkha, jānāmi, tesu ca vattāmi. Mayañhi imaṃ araññaṃ etaṃ nissāya paviṭṭhā. Etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññavāsaṃ anujāni. So kumāro anuvattitvā amhehi saddhiṃ āgato. 『『Taṃ araññe eko yakkho khādī』』ti vuttepi na koci saddahissati, tenāhaṃ garahabhayabhīto tameva āṇāpemīti. 『『Sādhu sādhu paṇḍita, tvaṃ devadhamme ca jānāsi, tesu ca vattasī』』ti pasanno yakkho bodhisattassa sādhukāraṃ datvā dvepi bhātaro ānetvā adāsi.

Atha naṃ bodhisatto āha – 『『samma, tvaṃ pubbe attanā katena pāpakammena paresaṃ maṃsalohitakhādako yakkho hutvā nibbatto, idānipi pāpameva karosi, idaṃ te pāpakammaṃ nirayādīhi muccituṃ okāsaṃ na dassati , tasmā ito paṭṭhāya pāpaṃ pahāya kusalaṃ karohī』』ti. Asakkhi ca pana taṃ dametuṃ. So taṃ yakkhaṃ dametvā tena saṃvihitārakkho tattheva vasanto ekadivasaṃ nakkhattaṃ oloketvā pitu kālakatabhāvaṃ ñatvā yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ gahetvā candakumārassa oparajjaṃ, sūriyakumārassa senāpatiṭṭhānaṃ, datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kāretvā, yathā so aggamālaṃ aggapupphaṃ aggabhattañca labhati, tathā akāsi. So dhammena rajjaṃ kāretvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Sammāsambuddhopi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā dakarakkhaso bahubhaṇḍikabhikkhu ahosi, sūriyakumāro ānando, candakumāro sāriputto, jeṭṭhakabhātā mahisāsakumāro pana ahameva ahosi』』nti.

Devadhammajātakavaṇṇanā chaṭṭhā.

  1. Kaṭṭhahārijātakavaṇṇanā

Puttotyāhaṃ mahārājāti idaṃ satthā jetavane viharanto vāsabhakhattiyaṃ ārabbha kathesi. Vāsabhakhattiyāya vatthu dvādasakanipāte bhaddasālajātake āvibhavissati. Sā kira mahānāmassa sakkassa dhītā nāgamuṇḍāya nāma dāsiyā kucchismiṃ jātā kosalarājassa aggamahesī ahosi. Sā rañño puttaṃ vijāyi. Rājā panassā pacchā dāsibhāvaṃ ñatvā ṭhānaṃ parihāpesi, puttassa viṭaṭūbhassāpi ṭhānaṃ parihāpesiyeva. Te ubhopi antonivesaneyeva vasanti. Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamaye pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā paññattāsane nisīditvā 『『mahārāja, kahaṃ vāsabhakhattiyā』』ti āha. 『『Rājā taṃ kāraṇaṃ ārocesi. Mahārāja vāsabhakhattiyā kassa dhītā』』ti? 『『Mahānāmassa bhante』』ti. 『『Āgacchamānā kassa āgatā』』ti? 『『Mayhaṃ bhante』』ti. Mahārāja sā rañño dhītā, raññova āgatā, rājānaṃyeva paṭicca puttaṃ labhi, so putto kiṃkāraṇā pitu santakassa rajjassa sāmiko na hoti, pubbe rājāno muhuttikāya kaṭṭhahārikāya kucchismimpi puttaṃ labhitvā puttassa rajjaṃ adaṃsūti. Rājā tassatthassāvibhāvatthāya bhagavantaṃ yāci, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte bārāṇasiyaṃ brahmadatto rājā mahantena yasena uyyānaṃ gantvā tattha pupphaphalalobhena vicaranto uyyānavanasaṇḍe gāyitvā dārūni uddharamānaṃ ekaṃ itthiṃ disvā paṭibaddhacitto saṃvāsaṃ kappesi. Taṅkhaṇaññeva bodhisatto tassā kucchiyaṃ paṭisandhiṃ gaṇhi, tāvadeva tassā vajirapūritā viya garukā kucchi ahosi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā 『『gabbho me, deva, patiṭṭhito』』ti āha. Rājā aṅgulimuddikaṃ datvā 『『sace dhītā hoti, imaṃ vissajjetvā poseyyāsi, sace putto hoti, aṅgulimuddikāya saddhiṃ mama santikaṃ āneyyāsī』』ti vatvā pakkāmi.

Sāpi paripakkagabbhā bodhisattaṃ vijāyi. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle kīḷāmaṇḍale kīḷantassa evaṃ vattāro honti 『『nippitikenamhā pahaṭā』』ti. Taṃ sutvā bodhisatto mātu santikaṃ gantvā 『『amma, ko mayhaṃ pitā』』ti pucchi. 『『Tāta, tvaṃ bārāṇasirañño putto』』ti. 『『Amma, atthi pana koci sakkhī』』ti? Tāta rājā imaṃ muddikaṃ datvā 『『sace dhītā hoti, imaṃ vissajjetvā poseyyāsi, sace putto hoti, imāya aṅgulimuddikāya saddhiṃ āneyyāsī』』ti vatvā gatoti. 『『Amma, evaṃ sante kasmā maṃ pitu santikaṃ na nesī』』ti . Sā puttassa ajjhāsayaṃ ñatvā rājadvāraṃ gantvā rañño ārocāpesi. Raññā ca pakkosāpitā pavisitvā rājānaṃ vanditvā 『『ayaṃ te, deva, putto』』ti āha. Rājā jānantopi parisamajjhe lajjāya 『『na mayhaṃ putto』』ti āha. 『『Ayaṃ te, deva, muddikā, imaṃ sañjānāsī』』ti. 『『Ayampi mayhaṃ muddikā na hotī』』ti. 『『Deva, idāni ṭhapetvā saccakiriyaṃ añño mama sakkhi natthi, sacāyaṃ dārako tumhe paṭicca jāto, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patitvā maratū』』ti bodhisattassa pāde gahetvā ākāse khipi. Bodhisatto ākāse pallaṅkamābhujitvā nisinno madhurassarena pitu dhammaṃ kathento imaṃ gāthamāha –

7.

『『Putto tyāhaṃ mahārāja, tvaṃ maṃ posa janādhipa;

Aññepi devo poseti, kiñca devo sakaṃ paja』』nti.

Tattha putto tyāhanti putto te ahaṃ. Putto ca nāmesa atrajo, khettajo, antevāsiko, dinnakoti catubbidho. Tattha attānaṃ paṭicca jāto atrajo nāma. Sayanapiṭṭhe pallaṅke uretievamādīsu nibbatto khettajo nāma. Santike sippuggaṇhanako antevāsiko nāma. Posāvanatthāya dinno dinnako nāma. Idha pana atrajaṃ sandhāya 『『putto』』ti vuttaṃ. Catūhi saṅgahavatthūhi janaṃ rañjetīti rājā, mahanto rājā mahārājā. Tamālapanto āha 『『mahārājā』』ti. Tvaṃ maṃ posa janādhipāti janādhipa mahājanajeṭṭhaka tvaṃ maṃ posa bharassu vaḍḍhehi. Aññepi devo posetīti aññepi hatthibandhādayo manusse, hatthiassādayo tiracchānagate ca bahujane devo poseti. Kiñca devo sakaṃ pajanti ettha pana kiñcāti garahatthe ca anuggahaṇatthe ca nipāto. 『『Sakaṃ pajaṃ attano puttaṃ maṃ devo na posetī』』ti vadanto garahati nāma, 『『aññe bahujane posetī』』ti vadanto anuggaṇhati nāma. Iti bodhisatto garahantopi anuggaṇhantopi 『『kiñca devo sakaṃ paja』』nti āha.

Rājā bodhisattassa ākāse nisīditvā evaṃ dhammaṃ desentassa sutvā 『『ehi, tātā』』ti hatthaṃ pasāresi, 『『ahameva posessāmi, ahameva posessāmī』』ti hatthasahassaṃ pasāriyittha. Bodhisatto aññassa hatthe anotaritvā raññova hatthe otaritvā aṅke nisīdi. Rājā tassa oparajjaṃ datvā mātaraṃ aggamahesiṃ akāsi. So pitu accayena kaṭṭhavāhanarājā nāma hutvā dhammena rajjaṃ kāretvā yathākammaṃ gato.

Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā dve vatthūni dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, kaṭṭhavāhanarājā pana ahameva ahosi』』nti.

Kaṭṭhahārijātakavaṇṇanā sattamā.

  1. Gāmaṇijātakavaṇṇanā

Apiataramānānanti idaṃ satthā jetavane viharanto ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Imasmiṃ pana jātake paccuppannavatthu ca atītavatthu ca ekādasakanipāte saṃvarajātake āvibhavissati. Vatthu hi tasmiñca imasmiñca ekasadisameva, gāthā pana nānā. Gāmaṇikumāro bodhisattassa ovāde ṭhatvā bhātikasatassa kaniṭṭhopi hutvā bhātikasataparivārito setacchattassaheṭṭhā varapallaṅke nisinno attano yasasampattiṃ oloketvā 『『ayaṃ mayhaṃ yasasampatti amhākaṃ ācariyassa santakā』』ti tuṭṭho imaṃ udānaṃ udānesi –

8.

『『Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī』』ti.

Tattha apīti nipātamattaṃ. Ataramānānanti paṇḍitānaṃ ovāde ṭhatvā ataritvā avegāyitvā upāyena kammaṃ karontānaṃ. Phalāsāva samijjhatīti yathāpatthike phale āsā tassa phalassa nipphattiyā samijjhatiyeva. Atha vā phalāsāti āsāphalaṃ, yathāpatthitaṃ phalaṃ samijjhatiyevāti attho. Vipakkabrahmacariyosmīti ettha cattāri saṅgahavatthūni seṭṭhacariyattā brahmacariyaṃ nāma, tañca tammūlikāya yasasampattiyā paṭiladdhattā vipakkaṃ nāma. Yo vāssa yaso nipphanno, sopi seṭṭhaṭṭhena brahmacariyaṃ nāma. Tenāha 『『vipakkabrahmacariyosmī』』ti. Evaṃ jānāhi gāmaṇīti katthaci gāmikapurisopi gāmajeṭṭhakopi gāmaṇī. Idha pana sabbajanajeṭṭhakaṃ attānaṃ sandhāyāha. Ambho gāmaṇi, tvaṃ etaṃ kāraṇaṃ evaṃ jānāhi, ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ pattosmīti udānaṃ udānesi.

Tasmiṃ pana rajjaṃ patte sattaṭṭhadivasaccayena sabbepi bhātaro attano attano vasanaṭṭhānaṃ gatā . Gāmaṇirājā dhammena rajjaṃ kāretvā yathākammaṃ gato, bodhisattopi puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhito. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā gāmaṇikumāro ossaṭṭhavīriyo bhikkhu ahosi, ācariyo pana ahameva ahosi』』nti.

Gāmaṇijātakavaṇṇanā aṭṭhamā.

  1. Maghadevajātakavaṇṇanā

Uttamaṅgaruhā mayhanti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Taṃ heṭṭhā nidānakathāyaṃ kathitameva. Tasmiṃ pana kāle bhikkhū dasabalassa nekkhammaṃ vaṇṇayantā nisīdiṃsu. Atha satthā dhammasabhaṃ āgantvā buddhāsane nisinno bhikkhū āmantesi 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti. 『『Bhante, na aññāya kathāya, tumhākaṃyeva pana nekkhammaṃ vaṇṇayamānā nisinnāmhā』』ti vutte 『『na, bhikkhave, tathāgato etarahiyeva nekkhammaṃ nikkhanto, pubbepi nikkhantoyevā』』ti āha. Bhikkhū tassatthassāvibhāvatthaṃ bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte videharaṭṭhe mithilāyaṃ maghadevo nāma rājā ahosi dhammiko dhammarājā. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷi, tathā oparajjaṃ, tathā mahārajjaṃ katvā dīghamaddhānaṃ khepetvā ekadivasaṃ kappakaṃ āmantesi 『『yadā me, samma kappaka, sirasmiṃ palitāni passeyyāsi, atha me āroceyyāsī』』ti. Kappakopi dīghamaddhānaṃ khepetvā ekadivasaṃ rañño añjanavaṇṇānaṃ kesānaṃ antare ekameva palitaṃ disvā 『『deva, ekaṃ te palitaṃ dissatī』』ti ārocesi. 『『Tena hi me, samma, taṃ palitaṃ uddharitvā pāṇimhi ṭhapehī』』ti ca vutte suvaṇṇasaṇḍāsena uddharitvā rañño pāṇimhi patiṭṭhāpesi. Tadā rañño caturāsīti vassasahassāni āyu avasiṭṭhaṃ hoti. Evaṃ santepi palitaṃ disvāva maccurājānaṃ āgantvā samīpe ṭhitaṃ viya attānaṃ ādittapaṇṇasālaṃ paviṭṭhaṃ viya ca maññamāno saṃvegaṃ āpajjitvā 『『bāla maghadeva, yāva palitassuppādāva ime kilese jahituṃ nāsakkhī』』ti cintesi.

Tassevaṃ palitapātubhāvaṃ āvajjentassa antoḍāho uppajji, sarīrā sedā mucciṃsu, sāṭakā pīḷetvā apanetabbākārappattā ahesuṃ. So 『『ajjeva mayā nikkhamitvā pabbajituṃ vaṭṭatī』』ti kappakassa satasahassuṭṭhānakaṃ gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā 『『tāta, mama sīse palitaṃ pātubhūtaṃ, mahallakomhi jāto, bhuttā kho pana me mānusakā kāmā, idāni dibbe kāme pariyesissāmi, nekkhammakālo mayhaṃ, tvaṃ imaṃ rajjaṃ paṭipajja, ahaṃ pana pabbajitvā maghadevaambavanuyyāne vasanto samaṇadhammaṃ karissāmī』』ti āha. Taṃ evaṃ pabbajitukāmaṃ amaccā upasaṅkamitvā 『『deva, kiṃ tumhākaṃ pabbajjākāraṇa』』nti pucchiṃsu. Rājā palitaṃ hatthena gahetvā amaccānaṃ imaṃ gāthamāha –

9.

『『Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā』』ti.

Tattha uttamaṅgaruhāti kesā. Kesā hi sabbesaṃ hatthapādādīnaṃ aṅgānaṃ uttame sirasmiṃ ruhattā 『『uttamaṅgaruhā』』ti vuccanti. Ime jātā vayoharāti passatha, tātā, palitapātubhāvena tiṇṇaṃ vayānaṃ haraṇato ime jātā vayoharā. Pātubhūtāti nibbattā. Devadūtāti devo vuccati maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni 『『maccudevassa dūtā』』ti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā 『『asukadivase tvaṃ marissasī』』ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatāya byākaraṇasadisameva hoti, tasmā palitāni 『『devasadisā dūtā』』ti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –

『『Jiṇṇañca disvā dukhitañca byādhitaṃ, matañca disvā gatamāyusaṅkhayaṃ;

Kāsāyavatthaṃ pabbajitañca disvā, tasmā ahaṃ pabbajitomhi rājā』』ti. (theragā. 73 thokaṃ visadisaṃ);

Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā 『『devadūtā』』ti vuccanti. Pabbajjāsamayo mamāti gihibhāvato nikkhantaṭṭhena 『『pabbajjā』』ti laddhanāmassa samaṇaliṅgagahaṇassa kālo mayhanti dasseti.

So evaṃ vatvā taṃ divasameva rajjaṃ pahāya isipabbajjaṃ pabbajitvā tasmiṃyeva maghadevaambavane viharanto caturāsīti vassasahassāni cattāro brahmavihāre bhāvetvā aparihīnajjhāne ṭhito kālaṃ katvā brahmaloke nibbattitvā puna tato cuto mithilāyaṃyeva nimi nāma rājā hutvā osakkamānaṃ attano vaṃsaṃ ghaṭetvā tattheva ambavane pabbajitvā brahmavihāre bhāvetvā puna brahmalokūpagova ahosi.

Satthāpi 『『na, bhikkhave, tathāgato idāneva mahābhinikkhamanaṃ nikkhanto, pubbepi nikkhantoyevā』』ti imaṃ dhammadesanaṃ āharitvā dassetvā cattāri saccāni pakāsesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino. Iti bhagavā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā kappako ānando ahosi, putto rāhulo, maghadevarājā pana ahameva ahosi』』nti.

Maghadevajātakavaṇṇanā navamā.

  1. Sukhavihārijātakavaṇṇanā

Yañcaaññe na rakkhantīti idaṃ satthā anupiyanagaraṃ nissāya anupiyaambavane viharanto sukhavihāriṃ bhaddiyattheraṃ ārabbha kathesi. Sukhavihārī bhaddiyatthero chakhattiyasamāgame upālisattamo pabbajito. Tesu bhaddiyatthero ca, kimilatthero ca, bhagutthero ca, upālitthero ca arahattaṃ pattā, ānandatthero sotāpanno jāto, anuruddhatthero dibbacakkhuko, devadatto jhānalābhī jāto. Channaṃ pana khattiyānaṃ vatthu yāva anupiyanagarā khaṇḍahālajātake āvibhavissati. Āyasmā pana bhaddiyo rājakāle attano rakkhasaṃvidhānañceva tāva bahūhi rakkhāhi rakkhiyamānassa uparipāsādavaratale mahāsayane samparivattamānassāpi attano bhayuppattiñca idāni arahattaṃ patvā araññādīsu yattha katthaci viharantopi attano vigatabhayatañca samanussaranto 『『aho sukhaṃ, aho sukha』』nti udānaṃ udānesi. Taṃ sutvā bhikkhū 『『āyasmā bhaddiyo aññaṃ byākarotī』』ti bhagavato ārocesuṃ. Bhagavā 『『na, bhikkhave , bhaddiyo idāneva sukhavihārī, pubbepi sukhavihārīyevā』』ti āha. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisatto udiccabrāhmaṇamahāsālo hutvā kāmesu ādīnavaṃ, nekkhamme cānisaṃsaṃ disvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo nibbattesi, parivāropissa mahā ahosi pañca tāpasasatāni. So vassakāle himavantato nikkhamitvā tāpasagaṇaparivuto gāmanigamādīsu cārikaṃ caranto bārāṇasiṃ patvā rājānaṃ nissāya rājuyyāne vāsaṃ kappesi. Tattha vassike cattāro māse vasitvā rājānaṃ āpucchi. Atha naṃ rājā 『『tumhe, bhante, mahallakā, kiṃ vo himavantena, antevāsike himavantaṃ pesetvā idheva vasathā』』ti yāci. Bodhisatto jeṭṭhantevāsikaṃ pañca tāpasasatāni paṭicchāpetvā 『『gaccha, tvaṃ imehi saddhiṃ himavante vasa, ahaṃ pana idheva vasissāmī』』ti te uyyojetvā sayaṃ tattheva vāsaṃ kappesi.

So panassa jeṭṭhantevāsiko rājapabbajito mahantaṃ rajjaṃ pahāya pabbajitvā kasiṇaparikammaṃ katvā aṭṭhasamāpattilābhī ahosi. So tāpasehi saddhiṃ himavante vasamāno ekadivasaṃ ācariyaṃ daṭṭhukāmo hutvā te tāpase āmantetvā 『『tumhe anukkaṇṭhamānā idheva vasatha, ahaṃ ācariyaṃ vanditvā āgamissāmī』』ti ācariyassa santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekaṃ kaṭṭhattharikaṃ attharitvā ācariyassa santikeyeva nipajji. Tasmiñca samaye rājā 『『tāpasaṃ passissāmī』』ti uyyānaṃ gantvā vanditvā ekamantaṃ nisīdi. Antevāsikatāpaso rājānaṃ disvā neva vuṭṭhāsi, nipannoyeva pana 『『aho sukhaṃ, aho sukha』』nti udānaṃ udānesi. Rājā 『『ayaṃ tāpaso maṃ disvāpi na uṭṭhito』』ti anattamano bodhisattaṃ āha – 『『bhante, ayaṃ tāpaso yadicchakaṃ bhutto bhavissati, udānaṃ udānento sukhaseyyameva kappetī』』ti. Mahārāja, ayaṃ tāpaso pubbe tumhādiso eko rājā ahosi, svāyaṃ 『『ahaṃ pubbe gihikāle rajjasiriṃ anubhavanto āvudhahatthehi bahūhi rakkhiyamānopi evarūpaṃ sukhaṃ nāma nālattha』』nti attano pabbajjāsukhaṃ jhānasukhañca ārabbha imaṃ udānaṃ udānetīti. Evañca pana vatvā bodhisatto rañño dhammakathaṃ kathetuṃ imaṃ gāthamāha –

10.

『『Yañca aññe na rakkhanti, yo ca aññe na rakkhati;

Sa ve rāja sukhaṃ seti, kāmesu anapekkhavā』』ti.

Tattha yañca aññe na rakkhantīti yaṃ puggalaṃ aññe bahū puggalā na rakkhanti. Yo ca aññe na rakkhatīti yo ca 『『ekako ahaṃ rajjaṃ kāremī』』ti aññe bahū jane na rakkhati. Sa ve rāja sukhaṃ setīti mahārāja so puggalo eko adutiyo pavivitto kāyikacetasikasukhasamaṅgī hutvā sukhaṃ seti. Idañca desanāsīsameva. Na kevalaṃ pana setiyeva, evarūpo pana puggalo sukhaṃ gacchati tiṭṭhati nisīdati sayatīti sabbiriyāpathesu sukhappattova hoti. Kāmesu anapekkhavāti vatthu kāmakilesakāmesu apekkhārahito vigatacchandarāgo nittaṇho evarūpo puggalo sabbiriyāpathesu sukhaṃ viharati mahārājāti.

Rājā dhammadesanaṃ sutvā tuṭṭhamānaso vanditvā nivesanameva gato, antevāsikopi ācariyaṃ vanditvā himavantameva gato. Bodhisatto pana tattheva viharanto aparihīnajjhāno kālaṃ katvā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā antevāsiko bhaddiyatthero ahosi, gaṇasatthā pana ahameva ahosi』』nti.

Sukhavihārijātakavaṇṇanā dasamā.

Apaṇṇakavaggo paṭhamo.

Tassuddānaṃ –

Apaṇṇakaṃ vaṇṇupathaṃ, serivaṃ cūḷaseṭṭhi ca;

Taṇḍulaṃ devadhammañca, kaṭṭhavāhanagāmaṇi;

Maghadevaṃ vihārīti, piṇḍitā dasa jātakāti.

  1. Sīlavaggo

[11] 1. Lakkhaṇamigajātakavaṇṇanā

Hotisīlavataṃ atthoti idaṃ satthā rājagahaṃ upanissāya veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadattassa vatthu yāva abhimārappayojanā khaṇḍahālajātake āvibhavissati, yāva dhanapālakavissajjanā pana cūḷahaṃsajātake āvibhavissati, yāva pathavippavesanā dvādasanipāte samuddavāṇijajātake āvibhavissati.

Ekasmiñhi samaye devadatto pañca vatthūni yācitvā alabhanto saṅghaṃ bhinditvā pañca bhikkhusatāni ādāya gayāsīse viharati. Atha tesaṃ bhikkhūnaṃ ñāṇaṃ paripākaṃ agamāsi. Taṃ ñatvā satthā dve aggasāvake āmantesi 『『sāriputtā, tumhākaṃ nissitakā pañcasatā bhikkhū devadattassa laddhiṃ rocetvā tena saddhiṃ gatā, idāni pana tesaṃ ñāṇaṃ paripākaṃ gataṃ, tumhe bahūhi bhikkhūhi saddhiṃ tattha gantvā tesaṃ dhammaṃ desetvā te bhikkhū maggaphalehi pabodhetvā gahetvā āgacchathā』』ti. Te tatheva gantvā tesaṃ dhammaṃ desetvā maggaphalehi pabodhetvā punadivase aruṇuggamanavelāya te bhikkhū ādāya veḷuvanameva āgamaṃsu. Āgantvā ca pana sāriputtattherassa bhagavantaṃ vanditvā ṭhitakāle bhikkhū theraṃ pasaṃsitvā bhagavantaṃ āhaṃsu – 『『bhante, amhākaṃ jeṭṭhabhātiko dhammasenāpati pañcahi bhikkhusatehi parivuto āgacchanto ativiya sobhati, devadatto pana parihīnaparivāro jāto』』ti. Na, bhikkhave, sāriputto idāneva ñātisaṅghaparivuto āgacchanto sobhati, pubbepi sobhiyeva. Devadattopi na idāneva gaṇato parihīno, pubbepi parihīnoyevāti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte magadharaṭṭhe rājagahanagare eko magadharājā rajjaṃ kāresi. Tadā bodhisatto migayoniyaṃ paṭisandhiṃ gahetvā vuddhippatto migasahassaparivāro araññe vasati. Tassa lakkhaṇo ca kāḷo cāti dve puttā ahesuṃ. So attano mahallakakāle 『『tātā, ahaṃ idāni mahallako, tumhe imaṃ gaṇaṃ pariharathā』』ti pañca pañca migasatāni ekekaṃ puttaṃ paṭicchāpesi . Tato paṭṭhāya te dve janā migagaṇaṃ pariharanti. Magadharaṭṭhasmiñca sassapākasamaye kiṭṭhasambādhe araññe migānaṃ paripantho hoti. Manussā sassakhādakānaṃ migānaṃ māraṇatthāya tattha tattha opātaṃ khaṇanti, sūlāni ropenti, pāsāṇayantāni sajjenti, kūṭapāsādayo pāse oḍḍenti, bahū migā vināsaṃ āpajjanti. Bodhisatto kiṭṭhasambādhasamayaṃ ñatvā dve putte pakkosāpetvā āha – 『『tātā, ayaṃ kiṭṭhasambādhasamayo, bahū migā vināsaṃ pāpuṇanti, mayaṃ mahallakā yena kenaci upāyena ekasmiṃ ṭhāne vītināmessāma, tumhe tumhākaṃ migagaṇe gahetvā araññe pabbatapādaṃ pavisitvā sassānaṃ uddhaṭakāle āgaccheyyāthā』』ti. Te 『『sādhū』』ti pitu vacanaṃ sutvā saparivārā nikkhamiṃsu. Tesaṃ pana gamanamaggaṃ manussā jānanti 『『imasmiṃ kāle migā pabbatamārohanti, imasmiṃ kāle orohantī』』ti. Te tattha tattha paṭicchannaṭṭhāne nilīnā bahū mige vijjhitvā mārenti.

Kāḷamigo attano dandhatāya 『『imāya nāma velāya gantabbaṃ, imāya velāya na gantabba』』nti ajānanto migagaṇaṃ ādāya pubbaṇhepi sāyanhepi padosepi paccūsepi gāmadvārena gacchati. Manussā tattha tattha pakatiyā ṭhitā ca nilīnā ca bahū mige vināsaṃ pāpenti. Evaṃ so attano dandhatāya bahū mige vināsaṃ pāpetvā appakeheva migehi araññaṃ pāvisi. Lakkhaṇamigo pana paṇḍito byatto upāyakusalo 『『imāya velāya gantabbaṃ, imāya velāya na gantabba』』nti jānāti. So gāmadvārenapi na gacchati , divāpi na gacchati, padosepi na gacchati, paccūsepi na gacchati, migagaṇaṃ ādāya aḍḍharattasamayeyeva gacchati. Tasmā ekampi migaṃ avināsetvā araññaṃ pāvisi. Te tattha cattāro māse vasitvā sassesu uddhaṭesu pabbatā otariṃsu.

Kāḷo paccāgacchantopi purimanayeneva avasesamige vināsaṃ pāpento ekakova āgami. Lakkhaṇo pana ekamigampi avināsetvā pañcahi migasatehi parivuto mātāpitūnaṃ santikaṃ āgami. Bodhisatto dvepi putte āgacchante disvā migagaṇena saddhiṃ mantento imaṃ gāthaṃ samuṭṭhāpesi –

11.

『『Hoti sīlavataṃ attho, paṭisanthāravuttinaṃ;

Lakkhaṇaṃ passa āyantaṃ, ñātisaṅghapurakkhataṃ;

Atha passasimaṃ kāḷaṃ, suvihīnaṃva ñātibhī』』ti.

Tattha sīlavatanti sukhasīlatāya sīlavantānaṃ ācārasampannānaṃ. Atthoti vuḍḍhi. Paṭisanthāravuttinanti dhammapaṭisanthāro ca āmisapaṭisanthāro ca etesaṃ vuttīti paṭisanthāravuttino, tesaṃ paṭisanthāravuttinaṃ. Ettha ca pāpanivāraṇaovādānusāsanivasena dhammapaṭisanthāro ca, gocaralābhāpanagilānupaṭṭhānadhammikarakkhāvasena āmisapaṭisanthāro ca veditabbo. Idaṃ vuttaṃ hoti – imesu dvīsu paṭisanthāresu ṭhitānaṃ ācārasampannānaṃ paṇḍitānaṃ vuḍḍhi nāma hotīti. Idāni taṃ vuḍḍhiṃ dassetuṃ puttamātaraṃ ālapanto viya 『『lakkhaṇaṃ passā』』tiādimāha. Tatrāyaṃ saṅkhepattho – ācārapaṭisanthārasampannaṃ attano puttaṃ ekamigampi avināsetvā ñātisaṅghena purakkhataṃ parivāritaṃ āgacchantaṃ passa. Tāya pana ācārapaṭisanthārasampadāya vihīnaṃ dandhapaññaṃ atha passasimaṃ kāḷaṃ ekampi ñātiṃ anavasesetvā suvihīnameva ñātīhi ekakaṃ āgacchantanti. Evaṃ puttaṃ abhinanditvā pana bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthāpi 『『na, bhikkhave, sāriputto idāneva ñātisaṅghaparivārito sobhati, pubbepi sobhatiyeva. Na ca devadatto etarahiyeva gaṇamhā parihīno, pubbepi parihīnoyevā』』ti imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā kāḷo devadatto ahosi, parisāpissa devadattaparisāva, lakkhaṇo sāriputto, parisā panassa buddhaparisā, mātā rāhulamātā, pitā pana ahameva ahosi』』nti.

Lakkhaṇamigajātakavaṇṇanā paṭhamā.

[12] 2. Nigrodhamigajātakavaṇṇanā

Nigrodhameva seveyyāti idaṃ satthā jetavane viharanto kumārakassapattherassa mātaraṃ ārabbha kathesi. Sā kira rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi ussannakusalamūlā parimadditasaṅkhārā pacchimabhavikā, antoghaṭe padīpo viya tassā hadaye arahattūpanissayo jalati. Sā attānaṃ jānanakālato paṭṭhāya gehe anabhiratā pabbajitukāmā hutvā mātāpitaro āha – 『『ammatātā, mayhaṃ gharāvāse cittaṃ nābhiramati, ahaṃ niyyānike buddhasāsane pabbajitukāmā, pabbājetha ma』』nti. Amma, kiṃ vadesi, idaṃ kulaṃ bahuvibhavaṃ, tvañca amhākaṃ ekadhītā, na labbhā tayā pabbajitunti. Sā punappunaṃ yācitvāpi mātāpitūnaṃ santikā pabbajjaṃ alabhamānā cintesi 『『hotu, patikulaṃ gatā sāmikaṃ ārādhetvā pabbajissāmī』』ti. Sā vayappattā patikulaṃ gantvā patidevatā hutvā sīlavatī kalyāṇadhammā agāraṃ ajjhāvasi.

Athassā saṃvāsamanvāya kucchiyaṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhitabhāvaṃ na aññāsi. Atha tasmiṃ nagare nakkhattaṃ ghosayiṃsu, sakalanagaravāsino nakkhattaṃ kīḷiṃsu, nagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Sā pana tāva uḷārāyapi nakkhattakīḷāya vattamānāya attano sarīraṃ na vilimpati nālaṅkaroti, pakativeseneva vicarati.

Atha naṃ sāmiko āha – 『『bhadde, sakalanagaraṃ nakkhattanissitaṃ, tvaṃ pana sarīraṃ nappaṭijaggasī』』ti. Ayyaputta, dvattiṃsāya me kuṇapehi pūritaṃ sarīraṃ, kiṃ iminā alaṅkatena, ayañhi kāyo neva devanimmito, na brahmanimmito, na suvaṇṇamayo, na maṇimayo, na haricandanamayo, na puṇḍarīkakumuduppalagabbhasambhūto , na amatosadhapūrito, atha kho kuṇape jāto, mātāpettikasambhavo, aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, kaṭasivaḍḍhano, taṇhūpādinno, sokānaṃ nidānaṃ, paridevānaṃ vatthu, sabbarogānaṃ ālayo, kammakaraṇānaṃ paṭiggaho, antopūti, bahi niccapaggharaṇo, kimikulānaṃ āvāso, sivathikapayāto, maraṇapariyosāno, sabbalokassa cakkhupathe vattamānopi –

『『Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano;

Chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissati.

『『Antapūro udarapūro, yakanapeḷassa vatthino;

Hadayassa papphāsassa, vakkassa pihakassa ca.

『『Siṅghāṇikāya kheḷassa, sedassa ca medassa ca;

Lohitassa lasikāya, pittassa ca vasāya ca.

『『Athassa navahi sotehi, asucī savati sabbadā;

Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.

『『Siṅghāṇikā ca nāsato, mukhena vamatekadā;

Pittaṃ semhañca vamati, kāyamhā sedajallikā.

『『Athassa susiraṃ sīsaṃ, matthaluṅgassa pūritaṃ;

Subhato naṃ maññati bālo, avijjāya purakkhato. (su. ni. 196-201);

『『Anantādīnavo kāyo, visarukkhasamūpamo;

Āvāso sabbarogānaṃ, puñjo dukkhassa kevalo. (apa. thera 2.54.55);

『『Sace imassa kāyassa, anto bāhirako siyā;

Daṇḍaṃ nūna gahetvāna, kāke soṇe ca vāraye.

『『Duggandho asuci kāyo, kuṇapo ukkarūpamo;

Nindito cakkhubhūtehi, kāyo bālābhinandito.

『『Allacammapaṭicchanno, navadvāro mahāvaṇo;

Samantato paggharati, asucī pūtigandhiyo』』ti. (visuddhi. 1.122);

Ayyaputta , imaṃ kāyaṃ alaṅkaritvā kiṃ karissāmi? Nanu imassa alaṅkatakaraṇaṃ gūthapuṇṇaghaṭassa bahi cittakammakaraṇaṃ viya hotīti? Seṭṭhiputto tassā vacanaṃ sutvā āha 『『bhadde, tvaṃ imassa sarīrassa ime dose passamānā kasmā na pabbajasī』』ti? 『『Ayyaputta, ahaṃ pabbajjaṃ labhamānā ajjeva pabbajeyya』』nti. Seṭṭhiputto 『『sādhu, ahaṃ taṃ pabbājessāmī』』ti vatvā mahādānaṃ pavattetvā mahāsakkāraṃ katvā mahantena parivārena bhikkhunupassayaṃ netvā taṃ pabbājento devadattapakkhiyānaṃ bhikkhunīnaṃ santike pabbājesi. Sā pabbajjaṃ labhitvā paripuṇṇasaṅkappā attamanā ahosi.

Athassā gabbhe paripākaṃ gacchante indriyānaṃ aññathattaṃ hatthapādapiṭṭhīnaṃ bahalattaṃ udarapaṭalassa ca mahantataṃ disvā bhikkhuniyo taṃ pucchiṃsu 『『ayye, tvaṃ gabbhinī viya paññāyasi, kiṃ eta』』nti? Ayye, 『『idaṃ nāma kāraṇa』』nti na jānāmi, sīlaṃ pana me paripuṇṇanti . Atha naṃ tā bhikkhuniyo devadattassa santikaṃ netvā devadattaṃ pucchiṃsu 『『ayya, ayaṃ kuladhītā kicchena sāmikaṃ ārādhetvā pabbajjaṃ labhi, idāni panassā gabbho paññāyati, mayaṃ imassa gabbhassa gihikāle vā pabbajitakāle vā laddhabhāvaṃ na jānāma, kiṃdāni karomā』』ti? Devadatto attano abuddhabhāvena ca khantimettānuddayānañca natthitāya evaṃ cintesi 『『devadattapakkhikā bhikkhunī kucchinā gabbhaṃ pariharati, devadatto ca taṃ ajjhupekkhatiyevāti mayhaṃ garahā uppajjissati, mayā imaṃ uppabbājetuṃ vaṭṭatī』』ti. So avīmaṃsitvāva selaguḷaṃ pavaṭṭayamāno viya pakkhanditvā 『『gacchatha, imaṃ uppabbājethā』』ti āha. Tā tassa vacanaṃ sutvā uṭṭhāya vanditvā upassayaṃ gatā.

Atha sā daharā tā bhikkhuniyo āha – 『『ayye, na devadattatthero buddho, nāpi mayhaṃ tassa santike pabbajjā, loke pana aggapuggalassa sammāsambuddhassa santike mayhaṃ pabbajjā, sā ca pana me dukkhena laddhā, mā naṃ antaradhāpetha, etha maṃ gahetvā satthu santikaṃ jetavanaṃ gacchathā』』ti. Tā taṃ ādāya rājagahā pañcacattālīsayojanikaṃ maggaṃ atikkamma anupubbena jetavanaṃ patvā satthāraṃ vanditvā tamatthaṃ ārocesuṃ. Satthā cintesi – 『『kiñcāpi gihikāle etissā gabbho patiṭṭhito, evaṃ santepi 『samaṇo gotamo devadattena jahitaṃ ādāya caratī』ti titthiyānaṃ okāso bhavissati. Tasmā imaṃ kathaṃ pacchindituṃ sarājikāya parisāya majjhe imaṃ adhikaraṇaṃ vinicchituṃ vaṭṭatī』』ti. Punadivase rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cūḷaanāthapiṇḍikaṃ visākhaṃ mahāupāsikaṃ aññāni ca abhiññātāni mahākulāni pakkosāpetvā sāyanhasamaye catūsu parisāsu sannipatitāsu upālittheraṃ āmantesi 『『gaccha, tvaṃ catuparisamajjhe imissā daharabhikkhuniyā kammaṃ sodhehī』』ti. 『『Sādhu, bhante』』ti thero parisamajjhaṃ gantvā attano paññattāsane nisīditvā rañño purato visākhaṃ upāsikaṃ pakkosāpetvā imaṃ adhikaraṇaṃ paṭicchāpesi 『『gaccha visākhe, 『ayaṃ daharā asukamāse asukadivase pabbajitā』ti tathato ñatvā imassa gabbhassa pure vā pacchā vā laddhabhāvaṃ jānāhī』』ti. Upāsikā 『『sādhū』』ti sampaṭicchitvā sāṇiṃ parikkhipāpetvā antosāṇiyaṃ daharabhikkhuniyā hatthapādanābhiudarapariyosānādīni oloketvā māsadivase samānetvā gihibhāve gabbhassa laddhabhāvaṃ tathato ñatvā therassa santikaṃ gantvā tamatthaṃ ārocesi. Thero catuparisamajjhe taṃ bhikkhuniṃ suddhaṃ akāsi. Sā suddhā hutvā bhikkhusaṅghañca satthārañca vanditvā bhikkhunīhi saddhiṃ upassayameva gatā. Sā gabbhaparipākamanvāya padumuttarapādamūle patthitapatthanaṃ mahānubhāvaṃ puttaṃ vijāyi.

Athekadivasaṃ rājā bhikkhunupassayasamīpena gacchanto dārakasaddaṃ sutvā amacce pucchi. Amaccā taṃ kāraṇaṃ ñatvā 『『deva, daharabhikkhunī puttaṃ vijātā, tasseso saddo』』ti āhaṃsu. 『『Bhikkhunīnaṃ, bhaṇe, dārakapaṭijagganaṃ nāma palibodho, mayaṃ naṃ paṭijaggissāmā』』ti rājā taṃ dārakaṃ nāṭakitthīnaṃ dāpetvā kumāraparihārena vaḍḍhāpesi. Nāmaggahaṇadivase cassa 『『kassapo』』ti nāmaṃ akaṃsu. Atha naṃ kumāraparihārena vaḍḍhitattā 『『kumārakassapo』』ti sañjāniṃsu. So sattavassikakāle satthu santike pabbajitvā paripuṇṇavasso upasampadaṃ labhitvā gacchante gacchante kāle dhammakathikesu citrakathī ahosi. Atha naṃ satthā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo』』ti (a. ni. 1.209, 217) etadagge ṭhapesi. So pacchā vammikasutte (ma. ni. 1.249 ādayo) arahattaṃ pāpuṇi. Mātāpissa bhikkhunī vipassanaṃ vaḍḍhetvā aggaphalaṃ pattā. Kumārakassapatthero buddhasāsane gaganamajjhe puṇṇacando viya pākaṭo jāto.

Athekadivasaṃ tathāgato pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhūnaṃ ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū ovādaṃ gahetvā attano attano rattiṭṭhānadivāṭṭhānesu divasabhāgaṃ khepetvā sāyanhasamaye dhammasabhāyaṃ sannipatitvā 『『āvuso, devadattena attano abuddhabhāvena ceva khantimettādīnañca abhāvena kumārakassapatthero ca therī ca ubho nāsitā, sammāsambuddho pana attano dhammarājatāya ceva khantimettānuddayasampattiyā ca ubhinnampi tesaṃ paccayo jāto』』ti buddhaguṇe vaṇṇayamānā nisīdiṃsu. Satthā buddhalīlāya dhammasabhaṃ āgantvā paññattāsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. 『『Bhante, tumhākameva guṇakathāyā』』ti sabbaṃ ārocayiṃsu. Na, bhikkhave, tathāgato idāneva imesaṃ ubhinnaṃ paccayo ca patiṭṭhā ca jāto, pubbepi ahosiyevāti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisatto migayoniyaṃ paṭisandhiṃ gaṇhi. So mātukucchito nikkhanto suvaṇṇavaṇṇo ahosi, akkhīni panassa maṇiguḷasadisāni ahesuṃ, siṅgāni rajatavaṇṇāni, mukhaṃ rattakambalapuñjavaṇṇaṃ, hatthapādapariyantā lākhārasaparikammakatā viya, vāladhi camarassa viya ahosi, sarīraṃ panassa mahantaṃ assapotakappamāṇaṃ ahosi. So pañcasatamigaparivāro araññe vāsaṃ kappesi nāmena nigrodhamigarājā nāma. Avidūre panassa aññopi pañcasatamigaparivāro sākhamigo nāma vasati, sopi suvaṇṇavaṇṇova ahosi.

Tena samayena bārāṇasirājā migavadhappasuto hoti, vinā maṃsena na bhuñjati, manussānaṃ kammacchedaṃ katvā sabbe negamajānapade sannipātetvā devasikaṃ migavaṃ gacchati. Manussā cintesuṃ – 『『ayaṃ rājā amhākaṃ kammacchedaṃ karoti, yaṃnūna mayaṃ uyyāne migānaṃ nivāpaṃ vapitvā pānīyaṃ sampādetvā bahū mige uyyānaṃ pavesetvā dvāraṃ bandhitvā rañño niyyādeyyāmā』』ti. Te sabbe uyyāne migānaṃ nivāpatiṇāni ropetvā udakaṃ sampādetvā dvāraṃ yojetvā vāgurāni ādāya muggarādinānāvudhahatthā araññaṃ pavisitvā mige pariyesamānā 『『majjhe ṭhite mige gaṇhissāmā』』ti yojanamattaṃ ṭhānaṃ parikkhipitvā saṅkhipamānā nigrodhamigasākhamigānaṃ vasanaṭṭhānaṃ majjhe katvā parikkhipiṃsu. Atha naṃ migagaṇaṃ disvā rukkhagumbādayo ca bhūmiñca muggarehi paharantā migagaṇaṃ gahanaṭṭhānato nīharitvā asisattidhanuādīni āvudhāni uggiritvā mahānādaṃ nadantā taṃ migagaṇaṃ uyyānaṃ pavesetvā dvāraṃ pidhāya rājānaṃ upasaṅkamitvā 『『deva, nibaddhaṃ migavaṃ gacchantā amhākaṃ kammaṃ nāsetha, amhehi araññato mige ānetvā tumhākaṃ uyyānaṃ pūritaṃ, ito paṭṭhāya tesaṃ maṃsāni khādathā』』ti rājānaṃ āpucchitvā pakkamiṃsu.

Rājā tesaṃ vacanaṃ sutvā uyyānaṃ gantvā mige olokento dve suvaṇṇamige disvā tesaṃ abhayaṃ adāsi. Tato paṭṭhāya pana kadāci sayaṃ gantvā ekaṃ migaṃ vijjhitvā āneti, kadācissa bhattakārako gantvā vijjhitvā āharati. Migā dhanuṃ disvāva maraṇabhayena tajjitā palāyanti, dve tayo pahāre labhitvā kilamantipi, gilānāpi honti, maraṇampi pāpuṇanti. Migagaṇo taṃ pavattiṃ bodhisattassa ārocesi. So sākhaṃ pakkosāpetvā āha – 『『samma, bahū migā nassanti, ekaṃsena maritabbe sati ito paṭṭhāya mā kaṇḍena mige vijjhantu, dhammagaṇḍikaṭṭhāne migānaṃ vāro hotu. Ekadivasaṃ mama parisāya vāro pāpuṇātu, ekadivasaṃ tava parisāya, vārappatto migo gantvā dhammagaṇḍikāya gīvaṃ ṭhapetvā nipajjatu, evaṃ sante migā kilantā na bhavissantī』』ti. So 『『sādhū』』ti sampaṭicchi. Tato paṭṭhāya vārappattova migo gantvā dhammagaṇḍikāya gīvaṃ ṭhapetvā nipajjati, bhattakārako āgantvā tattha nipannakameva gahetvā gacchati.

Athekadivasaṃ sākhamigassa parisāya ekissā gabbhinimigiyā vāro pāpuṇi. Sā sākhaṃ upasaṅkamitvā 『『sāmi, ahaṃ gabbhinī, puttaṃ vijāyitvā dve janā vāraṃ gamissāma, mayhaṃ vāraṃ atikkāmehī』』ti āha. So 『『na sakkā tava vāraṃ aññesaṃ pāpetuṃ, tvameva tuyhaṃ vāraṃ jānissasi, gacchāhī』』ti āha. Sā tassa santikā anuggahaṃ alabhamānā bodhisattaṃ upasaṅkamitvā tamatthaṃ ārocesi. So tassā vacanaṃ sutvā 『『hotu gaccha tvaṃ, ahaṃ te vāraṃ atikkāmessāmī』』ti sayaṃ gantvā dhammagaṇḍikāya sīsaṃ katvā nipajji. Bhattakārako taṃ disvā 『『laddhābhayo migarājā dhammagaṇḍikāya nipanno, kiṃ nu kho kāraṇa』』nti vegena gantvā rañño ārocesi.

Rājā tāvadeva rathaṃ āruyha mahantena parivārena āgantvā bodhisattaṃ disvā āha 『『samma migarāja, nanu mayā tuyhaṃ abhayaṃ dinnaṃ, kasmā tvaṃ idha nipanno』』ti. Mahārāja, gabbhinī migī āgantvā 『『mama vāraṃ aññassa pāpehī』』ti āha, na sakkā kho pana mayā ekassa maraṇadukkhaṃ aññassa upari nikkhipituṃ, svāhaṃ attano jīvitaṃ tassā datvā tassā santakaṃ maraṇaṃ gahetvā idha nipanno, mā aññaṃ kiñci āsaṅkittha, mahārājāti. Rājā āha – 『『sāmi, suvaṇṇavaṇṇamigarāja, mayā na tādiso khantimettānuddayasampanno manussesupi diṭṭhapubbo, tena te pasannosmi, uṭṭhehi, tuyhañca tassā ca abhayaṃ dammī』』ti. 『『Dvīhi abhaye laddhe avasesā kiṃ karissanti, narindā』』ti? 『『Avasesānampi abhayaṃ dammi, sāmī』』ti. 『『Mahārāja, evampi uyyāneyeva migā abhayaṃ labhissanti, sesā kiṃ karissantī』』ti? 『『Etesampi abhayaṃ dammi, sāmī』』ti. 『『Mahārāja, migā tāva abhayaṃ labhantu, sesā catuppadā kiṃ karissantī』』ti ? 『『Etesampi abhayaṃ dammi, sāmī』』ti. 『『Mahārāja, catuppadā tāva abhayaṃ labhantu, dijagaṇā kiṃ karissantī』』ti? 『『Etesampi abhayaṃ dammi, sāmī』』ti. 『『Mahārāja, dijagaṇā tāva abhayaṃ labhantu, udake vasantā macchā kiṃ karissantī』』ti? 『『Etesampi abhayaṃ dammi, sāmī』』ti. Evaṃ mahāsatto rājānaṃ sabbasattānaṃ abhayaṃ yācitvā uṭṭhāya rājānaṃ pañcasu sīlesu patiṭṭhāpetvā 『『dhammaṃ cara, mahārāja, mātāpitūsu puttadhītāsu brāhmaṇagahapatikesu negamajānapadesu dhammaṃ caranto samaṃ caranto kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ gamissasī』』ti rañño buddhalīlāya dhammaṃ desetvā katipāhaṃ uyyāne vasitvā rañño ovādaṃ datvā migagaṇaparivuto araññaṃ pāvisi. Sāpi kho migadhenu pupphakaṇṇikasadisaṃ puttaṃ vijāyi. So kīḷamāno sākhamigassa santikaṃ gacchati. Atha naṃ mātā tassa santikaṃ gacchantaṃ disvā 『『putta, ito paṭṭhāya mā etassa santikaṃ gaccha, nigrodhasseva santikaṃ gaccheyyāsī』』ti ovadantī imaṃ gāthamāha –

12.

『『Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvita』』nti.

Tattha nigrodhameva seveyyāti tāta tvaṃ vā añño vā attano hitakāmo nigrodhameva seveyya bhajeyya upasaṅkameyya, na sākhamupasaṃvaseti sākhamigaṃ pana na upasaṃvase upagamma na saṃvaseyya, etaṃ nissāya jīvikaṃ na kappeyya. Nigrodhasmiṃ mataṃ seyyoti nigrodharañño pādamūle maraṇampi seyyo varaṃ uttamaṃ. Yañce sākhasmi jīvitanti yaṃ pana sākhassa santike jīvitaṃ, taṃ neva seyyo na varaṃ na uttamanti attho.

Tato paṭṭhāya ca pana abhayaladdhakā migā manussānaṃ sassāni khādanti, manussā 『『laddhābhayā ime migā』』ti mige paharituṃ vā palāpetuṃ vā na visahanti, te rājaṅgaṇe sannipatitvā rañño tamatthaṃ ārocesuṃ. Rājā 『『mayā pasannena nigrodhamigarājassa varo dinno, ahaṃ rajjaṃ jaheyyaṃ, na ca taṃ paṭiññaṃ bhindāmi, gacchatha na koci mama vijite mige paharituṃ labhatī』』ti āha. Nigrodhamigo taṃ pavattiṃ sutvā migagaṇaṃ sannipātāpetvā 『『ito paṭṭhāya paresaṃ sassaṃ khādituṃ na labhissathā』』ti mige ovaditvā manussānaṃ ārocāpesi 『『ito paṭṭhāya sassakārakā manussā sassarakkhaṇatthaṃ vatiṃ mā karontu, khettaṃ pana āvijjhitvā paṇṇasaññaṃ bandhantū』』ti. Tato paṭṭhāya kira khettesu paṇṇabandhanasaññā udapādi. Tato paṭṭhāya paṇṇasaññaṃ atikkamanamigo nāma natthi. Ayaṃ kira nesaṃ bodhisattato laddhaovādo. Evaṃ migagaṇaṃ ovaditvā bodhisatto yāvatāyukaṃ ṭhatvā saddhiṃ migehi yathākammaṃ gato, rājāpi bodhisattassa ovāde ṭhatvā puññāni katvā yathākammaṃ gato.

Satthā 『『na, bhikkhave, idānevāhaṃ theriyā ca kumārakassapassa ca avassayo, pubbepi avassayo evā』』ti imaṃ dhammadesanaṃ āharitvā catusaccadhammadesanaṃ vinivaṭṭetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā sākhamigo devadatto ahosi, parisāpissa devadattaparisāva, migadhenu therī ahosi, putto kumārakassapo, rājā ānando, nigrodhamigarājā pana ahameva ahosi』』nti.

Nigrodhamigajātakavaṇṇanā dutiyā.

[13] 3. Kaṇḍijātakavaṇṇanā

Dhiratthukaṇḍinaṃ sallanti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Taṃ aṭṭhakanipāte indriyajātake āvibhavissati. Bhagavā pana taṃ bhikkhuṃ etadavoca 『『bhikkhu, pubbepi tvaṃ etaṃ mātugāmaṃ nissāya jīvitakkhayaṃ patvā vītaccitesu aṅgāresu pakko』』ti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu, bhagavā bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi. Ito paraṃ pana bhikkhūnaṃ yācanaṃ bhavantarapaṭicchannatañca avatvā 『『atītaṃ āharī』』ti ettakameva vakkhāma, ettake vuttepi yācanañca valāhakagabbhato candanīharaṇūpamāya bhavantarapaṭicchannakāraṇabhāvo cāti sabbametaṃ heṭṭhā vuttanayeneva yojetvā veditabbaṃ.

Atīte magadharaṭṭhe rājagahe magadharājā rajjaṃ kāresi. Magadhavāsikānaṃ sassasamaye migānaṃ mahāparipantho hoti. Te araññe pabbatapādaṃ pavisanti. Tattha eko araññavāsī pabbateyyamigo ekāya gāmantavāsiniyā migapotikāya saddhiṃ santhavaṃ katvā tesaṃ migānaṃ pabbatapādato oruyha puna gāmantaṃ otaraṇakāle migapotikāya paṭibaddhacittattā tehi saddhiṃyeva otari. Atha naṃ sā āha – 『『tvaṃ khosi, ayya, pabbateyyo bālamigo, gāmanto ca nāma sāsaṅko sappaṭibhayo, mā amhehi saddhiṃ otarī』』ti. So tassā paṭibaddhacittattā anivattitvā saddhiṃyeva agamāsi. Magadhavāsino 『『idāni migānaṃ pabbatapādā otaraṇakālo』』ti ñatvā magge paṭicchannakoṭṭhakesu tiṭṭhanti. Tesampi dvinnaṃ āgamanamagge eko luddako paṭicchannakoṭṭhake ṭhito hoti. Migapotikā manussagandhaṃ ghāyitvā 『『eko luddako ṭhito bhavissatī』』ti taṃ bālamigaṃ purato katvā sayaṃ pacchato ahosi. Luddako ekeneva sarappahārena migaṃ tattheva pāteti. Migapotikā tassa viddhabhāvaṃ ñatvā uppatitvā vātagatiyāva palāyi. Luddako koṭṭhakato nikkhamitvā migaṃ okkantitvā aggiṃ katvā vītaccitesu aṅgāresu madhuramaṃsaṃ pacitvā khāditvā pānīyaṃ pivitvā avasesaṃ lohitabindūhi paggharantehi kājenādāya dārake tosento gharaṃ agamāsi.

Tadā bodhisatto tasmiṃ vanasaṇḍe rukkhadevatā hutvā nibbatto hoti. So taṃ kāraṇaṃ disvā 『『imassa bālamigassa maraṇaṃ neva mātaraṃ nissāya, na pitaraṃ nissāya, atha kho kāmaṃ nissāya. Kāmanimittañhi sattā sugatiyaṃ hatthacchedādikaṃ, duggatiyañca pañcavidhabandhanādinānappakārakaṃ dukkhaṃ pāpuṇanti, paresaṃ maraṇadukkhuppādanampi nāma imasmiṃ loke garahitameva. Yaṃ janapadaṃ mātugāmo vicāreti anusāsati, so itthipariṇāyako janapadopi garahitoyeva. Ye sattā mātugāmassa vasaṃ gacchanti, tepi garahitāyevā』』ti ekāya gāthāya tīṇi garahavatthūni dassetvā vanadevatāsu sādhukāraṃ datvā gandhapupphādīhi pūjayamānāsu madhurena sarena taṃ vanasaṇḍaṃ unnādento imāya gāthāya dhammaṃ desesi –

13.

『『Dhiratthu kaṇḍinaṃ sallaṃ, purisaṃ gāḷhavedhinaṃ;

Dhiratthu taṃ janapadaṃ, yatthitthī pariṇāyikā;

Te cāpi dhikkitā sattā, ye itthīnaṃ vasaṃ gatā』』ti.

Tattha dhiratthūti garahaṇatthe nipāto, svāyamidha uttāsubbegavasena garahaṇe daṭṭhabbo. Uttasitubbiggo hi honto bodhisatto evamāha. Kaṇḍamassa atthīti kaṇḍī, taṃ kaṇḍinaṃ. Taṃ pana kaṇḍaṃ anupavisanaṭṭhena 『『salla』』nti vuccati, tasmā kaṇḍinaṃ sallanti ettha sallakaṇḍinanti attho. Sallaṃ vā assatthītipi sallo, taṃ sallaṃ. Mahantaṃ vaṇamukhaṃ katvā balavappahāraṃ dento gāḷhaṃ vijjhatīti gāḷhavedhī, taṃ gāḷhavedhinaṃ. Nānappakārena kaṇḍena, kumudapattasaṇṭhānathalena ujukagamaneneva sallena ca samannāgataṃ gāḷhavedhinaṃ purisaṃ dhiratthūti ayamettha attho. Pariṇāyikāti issarā saṃvidhāyikā. Dhikkitāti garahitā. Sesamettha uttānatthameva. Ito paraṃ pana ettakampi avatvā yaṃ yaṃ anuttānaṃ, taṃ tadeva vaṇṇayissāma. Evaṃ ekāya gāthāya tīṇi garahavatthūni dassetvā bodhisatto vanaṃ unnādetvā buddhalīlāya dhammaṃ desesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. Ito paraṃ pana 『『dve vatthūni kathetvā』』ti idaṃ avatvā 『『anusandhiṃ ghaṭetvā』』ti ettakameva vakkhāma, avuttampi pana heṭṭhā vuttanayeneva yojetvā gahetabbaṃ.

Tadā pabbateyyamigo ukkaṇṭhitabhikkhu ahosi, migapotikā purāṇadutiyikā, kāmesu dosaṃ dassetvā dhammadesakadevatā pana ahameva ahosinti.

Kaṇḍijātakavaṇṇanā tatiyā.

[14] 4. Vātamigajātakavaṇṇanā

Nakiratthi rasehi pāpiyoti idaṃ satthā jetavane viharanto cūḷapiṇḍapātikatissattheraṃ ārabbha kathesi. Satthari kira rājagahaṃ upanissāya veḷuvane viharante tissakumāro nāma mahāvibhavassa seṭṭhikulassa putto ekadivasaṃ veḷuvanaṃ gantvā satthu dhammadesanaṃ sutvā pabbajitukāmo pabbajjaṃ yācitvā mātāpitūhi ananuññātattā paṭikkhitto sattāhaṃ bhattacchedaṃ katvā raṭṭhapālatthero viya mātāpitaro anujānāpetvā satthu santike pabbaji. Satthā taṃ pabbājetvā aḍḍhamāsamattaṃ veḷuvane viharitvā jetavanaṃ agamāsi. Tatrāyaṃ kulaputto terasa dhutaṅgāni samādāya sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno kālaṃ vītināmeti, 『『cūḷapiṇḍapātikatissatthero nāmā』』ti vutte gaganatale puṇṇacando viya buddhasāsane pākaṭo paññāto ahosi.

Tasmiṃ kāle rājagahe nakkhattakīḷāya vattamānāya therassa mātāpitaro yaṃ tassa gihikāle ahosi ābharaṇabhaṇḍakaṃ, taṃ ratanacaṅkoṭake nikkhipitvā ure ṭhapetvā 『『aññāsu nakkhattakīḷāsu amhākaṃ putto iminā alaṅkārena alaṅkato nakkhattaṃ kīḷati, taṃ no ekaputtaṃ gahetvā samaṇo gotamo sāvatthinagaraṃ gato, kahaṃ nu kho so etarahi nisinno, kahaṃ ṭhito』』ti vatvā rodanti.

Athekā vaṇṇadāsī taṃ kulaṃ gantvā seṭṭhibhariyaṃ rodantiṃ disvā pucchi 『『kiṃ pana, ayye, rodasī』』ti? 『『Sā tamatthaṃ ārocesi』』. 『『Kiṃ pana, ayye, ayyaputto piyāyatī』』ti? 『『Asukañca asukañcā』』ti. 『『Sace tumhe imasmiṃ gehe sabbaṃ issariyaṃ mayhaṃ detha, ahaṃ vo puttaṃ ānessāmī』』ti. Seṭṭhibhariyā 『『sādhū』』ti sampaṭicchitvā paribbayaṃ datvā mahantena parivārena taṃ uyyojesi 『『gaccha, attano balena mama puttaṃ ānehī』』ti. Sā paṭicchannayāne nisinnā sāvatthiṃ gantvā therassa bhikkhācāravīthiyaṃ nivāsaṃ gahetvā seṭṭhikulā āgate manusse therassa adassetvā attano parivāreneva parivutā therassa piṇḍāya paviṭṭhassa āditova uḷuṅkayāguñca rasakabhikkhañca datvā rasataṇhāya bandhitvā anukkamena gehe nisīdāpetvā bhikkhaṃ dadamānā ca attano vasaṃ upagatabhāvaṃ ñatvā gilānālayaṃ dassetvā antogabbhe nipajji. Theropi bhikkhācāravelāya sapadānaṃ caranto gehadvāraṃ agamāsi. Parijano therassa pattaṃ gahetvā theraṃ ghare nisīdāpesi. Thero nisīditvāva 『『kahaṃ upāsikā』』ti pucchi. 『『Gilānā, bhante, tumhākaṃ dassanaṃ icchatī』』ti. So rasataṇhāya baddho attano vatasamādānaṃ bhinditvā tassā nipannaṭṭhānaṃ pāvisi. Sā attano āgatakāraṇaṃ kathetvā taṃ palobhetvā rasataṇhāya bandhitvā uppabbājetvā attano vase ṭhapetvā yāne nisīdāpetvā mahantena parivārena rājagahameva agamāsi. Sā pavatti pākaṭā jātā.

Bhikkhū dhammasabhāyaṃ sannisinnā 『『cūḷapiṇḍapātikatissattheraṃ kira ekā vaṇṇadāsī rasataṇhāya bandhitvā ādāya gatā』』ti kathaṃ samuṭṭhāpesuṃ. Satthā dhammasabhaṃ upagantvā alaṅkatadhammāsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti āha. Te taṃ pavattiṃ kathayiṃsu. 『『Na, bhikkhave, idāneva eso bhikkhu rasataṇhāya bajjhitvā tassā vasaṃ gato, pubbepi tassā vasaṃ gatoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ rañño brahmadattassa sañjayo nāma uyyānapālo ahosi. Atheko vātamigo taṃ uyyānaṃ āgantvā sañjayaṃ disvā palāyati, sañjayopi na taṃ tajjetvā nīharati. So punappunaṃ āgantvā uyyāneyeva carati. Uyyānapālo uyyāne nānappakārāni pupphaphalāni gahetvā divase divase rañño abhiharati. Atha naṃ ekadivasaṃ rājā pucchi 『『samma uyyānapāla, uyyāne kiñci acchariyaṃ passasī』』ti? 『『Deva, aññaṃ na passāmi, eko pana vātamigo āgantvā uyyāne carati, etaṃ passāmī』』ti. 『『Sakkhissati pana taṃ gahetu』』nti. 『『Thokaṃ madhuṃ labhanto anto rājanivesanampi naṃ ānetuṃ sakkhissāmi, devā』』ti. Rājā tassa madhuṃ dāpesi. So taṃ gahetvā uyyānaṃ gantvā vātamigassa caraṇaṭṭhāne tiṇāni madhunā makkhetvā nilīyi. Migo āgantvā madhumakkhitāni tiṇāni khāditvā rasataṇhāya baddho aññatra agantvā uyyānameva āgacchati. Uyyānapālo tassa madhumakkhitatiṇesu paluddhabhāvaṃ ñatvā anukkamena attānaṃ dassesi. So taṃ disvā katipāhaṃ palāyitvā punappunaṃ passanto vissāsaṃ āpajjitvā anukkamena uyyānapālassa hatthe ṭhitatiṇāni khādituṃ ārabhi.

So tassa vissāsaṃ āpannabhāvaṃ ñatvā yāva rājanivesanā vīthiṃ kilañjehi parikkhipitvā tahiṃ tahiṃ sākhābhaṅgaṃ pātetvā madhulābukaṃ aṃse laggetvā tiṇakalāpaṃ upakacchake ṭhapetvā madhumakkhitāni tiṇāni migassa purato purato vikiranto antorājanivesanaṃyeva agamāsi. Mige anto paviṭṭhe dvāraṃ pidahiṃsu. Migo manusse disvā kampamāno maraṇabhayatajjito antonivesanaṅgaṇe ādhāvati paridhāvati. Rājā pāsādā oruyha taṃ kampamānaṃ disvā 『『vātamigo nāma manussānaṃ diṭṭhaṭṭhānaṃ sattāhaṃ na gacchati, tajjitaṭṭhānaṃ yāvajīvaṃ na gacchati, so evarūpo gahananissito vātamigo rasataṇhāya baddho idāni evarūpaṃ ṭhānaṃ āgato, natthi vata bho loke rasataṇhāya pāpataraṃ nāmā』』ti imāya gāthāya dhammadesanaṃ paṭṭhapesi –

14.

『『Na kiratthi rasehi pāpiyo, āvāsehiva santhavehi vā;

Vātamigaṃ gahananissitaṃ, vasamānesi rasehi sañjayo』』ti.

Tattha kirāti anussavanatthe nipāto. Rasehīti jivhāviññeyyehi madhurambilādīhi. Pāpiyoti pāpataro. Āvāsehiva santhavehi vāti nibaddhavasanaṭṭhānasaṅkhātesu hi āvāsesupi mittasanthavesupi chandarāgo pāpakova, tehi pana sacchandarāgaparibhogehi āvāsehi vā mittasanthavehi vā sataguṇena ca sahassaguṇena ca satasahassaguṇena ca dhuvapaṭisevanaṭṭhena āhāraṃ vinā jīvitindriyapālanāya abhāvena ca sacchandarāgaparibhogarasāva pāpatarāti. Bodhisatto pana anussavāgataṃ viya imamatthaṃ katvā 『『na kiratthi rasehi pāpiyo, āvāsehiva santhavehi vā』』ti āha. Idāni tesaṃ pāpiyabhāvaṃ dassento 『『vātamiga』』ntiādimāha. Tattha gahananissitanti gahanaṭṭhānanissitaṃ. Idaṃ vuttaṃ hoti – passatha rasānaṃ pāpiyabhāvaṃ, idaṃ nāma araññāyatane gahananissitaṃ vātamigaṃ sañjayo uyyānapālo madhurasehi attano vasaṃ ānesi, sabbathāpi sacchandarāgaparibhogehi rasehi nāma aññaṃ pāpataraṃ lāmakataraṃ natthīti rasataṇhāya ādīnavaṃ kathesi. Kathetvā ca pana taṃ migaṃ araññameva pesesi.

Satthāpi 『『na, bhikkhave, sā vaṇṇadāsī idāneva etaṃ rasataṇhāya bandhitvā attano vase karoti, pubbepi akāsiyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. 『『Tadā sañjayo ayaṃ vaṇṇadāsī ahosi, vātamigo cūḷapiṇḍapātiko, bārāṇasirājā pana ahameva ahosi』』nti.

Vātamigajātakavaṇṇanā catutthā.

[15] 5. Kharādiyajātakavaṇṇanā

Aṭṭhakkhuraṃkharādiyeti idaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. So kira bhikkhu dubbaco ovādaṃ na gaṇhāti. Atha naṃ satthā pucchi 『『saccaṃ kira tvaṃ bhikkhu dubbaco ovādaṃ na gaṇhāsī』』ti? 『『Saccaṃ bhagavā』』ti. Satthā 『『pubbepi tvaṃ dubbacatāya paṇḍitānaṃ ovādaṃ aggahetvā pāsena baddho jīvitakkhayaṃ patto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto migo hutvā migagaṇaparivuto araññe vasati. Athassa bhaginimigī puttakaṃ dassetvā 『『bhātika, ayaṃ te bhāgineyyo, etaṃ migamāyaṃ uggaṇhāpehī』』ti paṭicchāpesi. So taṃ bhāgineyyaṃ 『『asukavelāya nāma āgantvā uggaṇhāhī』』ti āha. So vuttavelāya nāgacchati. Yathā ca ekadivasaṃ, evaṃ satta divase sattovāde atikkanto so migamāyaṃ anuggaṇhitvāva vicaranto pāse bajjhi. Mātāpissa bhātaraṃ upasaṅkamitvā 『『kiṃ te, bhātika, bhāgineyyo migamāyaṃ uggaṇhāpito』』ti pucchi. Bodhisatto ca 『『tassa anovādakassa mā cintayi, na te puttena migamāyā uggahitā』』ti vatvā idānipi taṃ anovaditukāmova hutvā imaṃ gāthamāha –

15.

『『Aṭṭhakkhuraṃ kharādiye, migaṃ vaṅkātivaṅkinaṃ;

Sattahi kālātikkantaṃ, na naṃ ovaditussahe』』ti.

Tattha aṭṭhakkhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhakkhuraṃ. Kharādiyeti taṃ nāmena ālapati. Miganti sabbasaṅgāhikavacanaṃ. Vaṅkātivaṅkinanti mūle vaṅkāni, agge ativaṅkānīti vaṅkātivaṅkāni, tādisāni siṅgāni assa atthīti vaṅkātivaṅkī, taṃ vaṅkātivaṅkinaṃ. Sattahi kālātikkantanti sattahi ovādakālehi ovādaṃ atikkantaṃ. Na naṃ ovaditussaheti etaṃ dubbacamigaṃ ahaṃ ovadituṃ na ussahāmi, etassa me ovādatthāya cittampi na uppajjatīti dasseti. Atha naṃ dubbacamigaṃ pāse baddhaṃ luddo māretvā maṃsaṃ ādāya pakkāmi.

Satthāpi 『『na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. 『『Tadā bhāgineyyo migo dubbacabhikkhu ahosi, bhaginī uppalavaṇṇā, ovādamigo pana ahameva ahosi』』nti.

Kharādiyajātakavaṇṇanā pañcamā.

[16] 6. Tipallatthamigajātakavaṇṇanā

Migaṃtipallatthanti idaṃ satthā kosambiyaṃ badarikārāme viharanto sikkhākāmaṃ rāhulattheraṃ ārabbha kathesi. Ekasmiñhi kāle satthari āḷavinagaraṃ upanissāya aggāḷave cetiye viharante bahū upāsakā upāsikā bhikkhū bhikkhuniyo ca vihāraṃ dhammassavanatthāya gacchanti, divā dhammassavanaṃ hoti. Gacchante pana kāle upāsikāyo bhikkhuniyo ca na gacchiṃsu, bhikkhū ceva upāsakā ca ahesuṃ. Tato paṭṭhāya rattiṃ dhammassavanaṃ jātaṃ. Dhammassavanapariyosāne therā bhikkhū attano attano vasanaṭṭhānāni gacchanti. Daharā sāmaṇerā ca upāsakehi saddhiṃ upaṭṭhānasālāyaṃ sayanti. Tesu niddaṃ upagatesu ekacce ghurughurupassāsā kākacchamānā dante khādantā nipajjiṃsu, ekacce muhuttaṃ niddāyitvā uṭṭhahiṃsu. Te taṃ vippakāraṃ disvā bhagavato ārocesuṃ. Bhagavā 『『yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya pācittiya』』nti (pāci. 49) sikkhāpadaṃ paññapetvā kosambiṃ agamāsi.

Tattha bhikkhū āyasmantaṃ rāhulaṃ āhaṃsu – 『『āvuso rāhula, bhagavatā sikkhāpadaṃ paññattaṃ, idāni tvaṃ attano vasanaṭṭhānaṃ jānāhī』』ti. Pubbe pana te bhikkhū bhagavati ca gāravaṃ tassa cāyasmato sikkhākāmataṃ paṭicca taṃ attano vasanaṭṭhānaṃ āgataṃ ativiya saṅgaṇhanti, khuddakamañcakaṃ paññapetvā ussīsakakaraṇatthāya cīvaraṃ denti. Taṃ divasaṃ pana sikkhāpadabhayena vasanaṭṭhānampi na adaṃsu. Rāhulabhaddopi 『『pitā me』』ti dasabalassa vā, 『『upajjhāyo me』』ti dhammasenāpatino vā, 『『ācariyo me』』ti mahāmoggallānassa vā, 『『cūḷapitā me』』ti ānandattherassa vā santikaṃ agantvā dasabalassa vaḷañjanavaccakuṭiṃ brahmavimānaṃ pavisanto viya pavisitvā vāsaṃ kappesi. Buddhānañhi vaḷañjanakuṭiyaṃ dvāraṃ supihitaṃ hoti, gandhaparibhaṇḍakatā bhūmi, gandhadāmamālādāmāni osāritāneva honti, sabbarattiṃ dīpo jhāyati. Rāhulabhaddo pana na tassā kuṭiyā imaṃ sampattiṃ paṭicca tattha vāsaṃ upagato, bhikkhūhi pana 『『vasanaṭṭhānaṃ jānāhī』』ti vuttattā ovādagāravena sikkhākāmatāya tattha vāsaṃ upagato. Antarantarā hi bhikkhū taṃ āyasmantaṃ dūratova āgacchantaṃ disvā tassa vīmaṃsanatthāya muṭṭhisammajjaniṃ vā kacavarachaḍḍanakaṃ vā bahi khipitvā tasmiṃ āgate 『『āvuso, imaṃ kena chaḍḍita』』nti vadanti. Tattha kehici 『『rāhulo iminā maggena gato』』ti vutte so āyasmā 『『nāhaṃ, bhante, etaṃ jānāmī』』ti avatvāva taṃ paṭisāmetvā 『『khamatha me, bhante』』ti khamāpetvā gacchati. Evamesa sikkhākāmo.

So taṃ sikkhākāmataṃyeva paṭicca tattha vāsaṃ upagato. Atha satthā purearuṇaṃyeva vaccakuṭidvāre ṭhatvā ukkāsi, sopāyasmā ukkāsi. 『『Ko eso』』ti? 『『Ahaṃ rāhulo』』ti nikkhamitvā vandi. 『『Kasmā tvaṃ rāhula idha nipannosī』』ti? 『『Vasanaṭṭhānassa abhāvato』』. 『『Pubbe hi, bhante, bhikkhū mama saṅgahaṃ karonti, idāni attano āpattibhayena vasanaṭṭhānaṃ na denti, svāhaṃ 『idaṃ aññesaṃ asaṅghaṭṭanaṭṭhāna』nti iminā kāraṇena idha nipannosmīti. Atha bhagavato 『『rāhulaṃ tāva bhikkhū evaṃ pariccajanti, aññe kuladārake pabbājetvā kiṃ karissantī』』ti dhammasaṃvego udapādi.

Atha bhagavā pātova bhikkhū sannipātāpetvā dhammasenāpatiṃ pucchi 『『jānāsi pana tvaṃ, sāriputta, ajja katthaci rāhulassa vutthabhāva』』nti? 『『Na jānāmi, bhante』』ti. 『『Sāriputta, ajja rāhulo vaccakuṭiyaṃ vasi, sāriputta, tumhe rāhulaṃ evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karissatha? Evañhi sante imasmiṃ sāsane pabbajitā na patiṭṭhā bhavissanti, ito dāni paṭṭhāya anupasampannena ekaṃ dve divase attano santike vasāpetvā tatiyadivase tesaṃ vasanaṭṭhānaṃ ñatvā bahi vāsethā』』ti imaṃ anupaññattiṃ katvā puna sikkhāpadaṃ paññapesi.

Tasmiṃ samaye dhammasabhāyaṃ sannisinnā bhikkhū rāhulassa guṇakathaṃ kathenti 『『passathāvuso, yāva sikkhākāmo vatāyaṃ rāhulo, 『tava vasanaṭṭhānaṃ jānāhī』ti vutto nāma 『ahaṃ dasabalassa putto, tumhākaṃ senāsanasmā tumheyeva nikkhamathā』ti ekaṃ bhikkhumpi appaṭippharitvā vaccakuṭiyaṃ vāsaṃ kappesī』』ti. Evaṃ tesu kathayamānesu satthā dhammasabhaṃ gantvā alaṅkatāsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti āha. 『『Bhante, rāhulassa sikkhākāmakathāya, na aññāya kathāyā』』ti. Satthā 『『na, bhikkhave, rāhulo idāneva sikkhākāmo, pubbe tiracchānayoniyaṃ nibbattopi sikkhākāmoyevā』』ti vatvā atītaṃ āhari.

Atīte rājagahe eko magadharājā rajjaṃ kāresi. Tadā bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto araññe vasati. Athassa bhaginī attano puttakaṃ upanetvā 『『bhātika, imaṃ te bhāgineyyaṃ migamāyaṃ sikkhāpehī』』ti āha. Bodhisatto 『『sādhū』』ti paṭissuṇitvā 『『gaccha, tāta, asukavelāya nāma āgantvā sikkheyyāsī』』ti āha. So mātulena vuttavelaṃ anatikkamitvā taṃ upasaṅkamitvā migamāyaṃ sikkhi. So ekadivasaṃ vane vicaranto pāsena baddho baddharavaṃ ravi, migagaṇo palāyitvā 『『putto te pāsena baddho』』ti tassa mātuyā ārocesi. Sā bhātu santikaṃ gantvā 『『bhātika, bhāgineyyo te migamāyaṃ sikkhāpito』』ti pucchi. Bodhisatto 『『mā tvaṃ puttassa kiñci pāpakaṃ āsaṅki, suggahitā tena migamāyā, idāni taṃ hāsayamāno āgacchissatī』』ti vatvā imaṃ gāthamāha –

16.

『『Migaṃ tipallatthamanekamāyaṃ, aṭṭhakkhuraṃ aḍḍharattāpapāyiṃ;

Ekena sotena chamāssasanto, chahi kalāhitibhoti bhāgineyyo』』ti.

Tattha miganti bhāgineyyamigaṃ. Tipallatthanti pallatthaṃ vuccati sayanaṃ, ubhohi passehi ujukameva ca nipannakavasenāti tīhākārehi pallatthaṃ assa, tīṇi vā pallatthāni assāti tipallattho, taṃ tipallatthaṃ. Anekamāyanti bahumāyaṃ bahuvañcanaṃ. Aṭṭhakkhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhahi khurehi samannāgataṃ. Aḍḍharattāpapāyinti purimayāmaṃ atikkamitvā majjhimayāme araññato āgamma pānīyassa pivanato aḍḍharatte āpaṃ pivatīti aḍḍharattāpapāyī. Taṃ aḍḍharatte apāyinti attho. Mama bhāgineyyaṃ migaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ. Kathaṃ? Yathā ekena sotena chamāssasanto, chahi kalāhitibhoti bhāgineyyoti. Idaṃ vuttaṃ hoti – ahañhi tava puttaṃ tathā uggaṇhāpesiṃ, yathā ekasmiṃ uparimanāsikāsote vātaṃ sannirumbhitvā pathaviyā allīnena ekena heṭṭhimasotena tattheva chamāyaṃ assasanto chahi kalāhi luddakaṃ atibhoti, chahi koṭṭhāsehi ajjhottharati vañcetīti attho. Katamāhi chahi? Cattāro pāde pasāretvā ekena passena seyyāya, khurehi tiṇapaṃsukhaṇanena, jivhāninnāmanena udarassa uddhumātabhāvakaraṇena, uccārapassāvavissajjanena, vātasannirumbhanenāti.

Aparo nayo – pādena paṃsuṃ gahetvā abhimukhākaḍḍhanena, paṭipaṇāmanena, ubhosu passesu sañcaraṇena, udaraṃ uddhaṃ pakkhipanena, adho avakkhipanenāti imāhi chahi kalāhi yathā atibhoti, 『『mato aya』』nti saññaṃ uppādetvā vañceti, evaṃ taṃ migamāyaṃ uggaṇhāpesinti dīpeti.

Aparo nayo – tathā naṃ uggaṇhāpesiṃ, yathā ekena sotena chamāssasanto chahi kalāhiti dvīsupi nayesu dassitehi chahi kāraṇehi kalāhiti kalāyissati, luddaṃ vañcessatīti attho. Bhotīti bhaginiṃ ālapati. Bhāgineyyoti evaṃ chahi kāraṇehi vañcanakaṃ bhāgineyyaṃ niddisati. Evaṃ bodhisatto bhāgineyyassa migamāyāya sādhukaṃ uggahitabhāvaṃ dassento bhaginiṃ samassāseti.

Sopi migapotako pāse baddho avipphanditvāyeva bhūmiyaṃ mahāphāsukapassena pāde pasāretvā nipanno pādānaṃ āsannaṭṭhāne khureheva paharitvā paṃsuñca tiṇāni ca uppāṭetvā uccārapassāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ ninnāmetvā sarīraṃ kheḷakilinnaṃ katvā vātaggahaṇena udaraṃ uddhumātakaṃ katvā akkhīni parivattetvā heṭṭhā nāsikāsotena vātaṃ sañcarāpento uparimanāsikāsotena vātaṃ sannirumbhitvā sakalasarīraṃ thaddhabhāvaṃ gāhāpetvā matākāraṃ dassesi. Nīlamakkhikāpi naṃ samparivāresuṃ, tasmiṃ tasmiṃ ṭhāne kākā nilīyiṃsu. Luddo āgantvā udaraṃ hatthena paharitvā 『『atipātova baddho bhavissati, pūtiko jāto』』ti tassa bandhanarajjukaṃ mocetvā 『『etthevadāni naṃ ukkantitvā maṃsaṃ ādāya gamissāmī』』ti nirāsaṅko hutvā sākhāpalāsaṃ gahetuṃ āraddho. Migapotakopi uṭṭhāya catūhi pādehi ṭhatvā kāyaṃ vidhunitvā gīvaṃ pasāretvā mahāvātena chinnavalāhako viya vegena mātu santikaṃ agamāsi.

Satthāpi 『『na, bhikkhave, rāhulo idāneva sikkhākāmo, pubbepi sikkhākāmoyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā bhāgineyyamigapotako rāhulo ahosi, mātā uppalavaṇṇā, mātulamigo pana ahameva ahosi』』nti.

Tipallatthamigajātakavaṇṇanā chaṭṭhā.

[17] 7. Mālutajātakavaṇṇanā

Kāḷevā yadi vā juṇheti idaṃ satthā jetavane viharanto dve vuḍḍhapabbajite ārabbha kathesi. Te kira kosalajanapade ekasmiṃ araññāvāse vasanti. Eko kāḷatthero nāma, eko juṇhatthero nāma. Athekadivasaṃ juṇho kāḷaṃ pucchi 『『bhante kāḷa, sītaṃ nāma kasmiṃ kāle hotī』』ti. So 『『kāḷe hotī』』ti āha. Athekadivasaṃ kāḷo juṇhaṃ pucchi – 『『bhante juṇha, sītaṃ nāma kasmiṃ kāle hotī』』ti. So 『『juṇhe hotī』』ti āha. Te ubhopi attano kaṅkhaṃ chindituṃ asakkontā satthu santikaṃ gantvā satthāraṃ vanditvā 『『bhante, sītaṃ nāma kasmiṃ kāle hotī』』ti pucchiṃsu. Satthā tesaṃ kathaṃ sutvā 『『pubbepi ahaṃ, bhikkhave, tumhākaṃ imaṃ pañhaṃ kathesiṃ, bhavasaṅkhepagatattā pana na sallakkhayitthā』』ti vatvā atītaṃ āhari.

Atīte ekasmiṃ pabbatapāde sīho ca byaggho ca dve sahāyā ekissāyeva guhāya vasanti. Tadā bodhisattopi isipabbajjaṃ pabbajitvā tasmiṃyeva pabbatapāde vasati. Athekadivasaṃ tesaṃ sahāyakānaṃ sītaṃ nissāya vivādo udapādi. Byaggho 『『kāḷeyeva sītaṃ hotī』』ti āha. Sīho 『『juṇheyeva sītaṃ hotī』』ti āha. Te ubhopi attano kaṅkhaṃ chindituṃ asakkontā bodhisattaṃ pucchiṃsu. Bodhisatto imaṃ gāthamāha –

17.

『『Kāḷe vā yadi vā juṇhe, yadā vāyati māluto;

Vātajāni hi sītāni, ubhotthamaparājitā』』ti.

Tattha kāḷe vā yadi vā juṇheti kāḷapakkhe vā juṇhapakkhe vā. Yadā vāyati mālutoti yasmiṃ samaye puratthimādibhedo vāto vāyati, tasmiṃ samaye sītaṃ hoti. Kiṃkāraṇā? Vātajāni hi sītāni, yasmā vāte vijjanteyeva sītāni honti, kāḷapakkho vā juṇhapakkho vā ettha apamāṇanti vuttaṃ hoti. Ubhotthamaparājitāti ubhopi tumhe imasmiṃ pañhe aparājitāti. Evaṃ bodhisatto te sahāyake saññāpesi.

Satthāpi 『『bhikkhave, pubbepi mayā tumhākaṃ ayaṃ pañho kathito』』ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne dvepi therā sotāpattiphale patiṭṭhahiṃsu. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā byaggho kāḷo ahosi, sīho juṇho, pañhavissajjanakatāpaso pana ahameva ahosi』』nti.

Mālutajātakavaṇṇanā sattamā.

[18] 8. Matakabhattajātakavaṇṇanā

Evaṃ ce sattā jāneyyunti idaṃ satthā jetavane viharanto matakabhattaṃ ārabbha kathesi. Tasmiñhi kāle manussā bahū ajeḷakādayo māretvā kālakate ñātake uddissa matakabhattaṃ nāma denti. Bhikkhū te manusse tathā karonte disvā satthāraṃ pucchiṃsu 『『etarahi, bhante, manussā bahū pāṇe jīvitakkhayaṃ pāpetvā matakabhattaṃ nāma denti. Atthi nu kho, bhante, ettha vuḍḍhī』』ti? Satthā 『『na, bhikkhave, 『matakabhattaṃ dassāmā』ti katepi pāṇātipāte kāci vuḍḍhi nāma atthi, pubbe paṇḍitā ākāse nisajja dhammaṃ desetvā ettha ādīnavaṃ kathetvā sakalajambudīpavāsike etaṃ kammaṃ jahāpesuṃ. Idāni pana bhavasaṅkhepagatattā puna pātubhūta』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko tiṇṇaṃ vedānaṃ pāragū disāpāmokkho ācariyabrāhmaṇo 『『matakabhattaṃ dassāmī』』ti ekaṃ eḷakaṃ gāhāpetvā antevāsike āha – 『『tātā, imaṃ eḷakaṃ nadiṃ netvā nhāpetvā kaṇṭhe mālaṃ parikkhipitvā pañcaṅgulikaṃ datvā maṇḍetvā ānethā』』ti. Te 『『sādhū』』ti paṭissuṇitvā taṃ ādāya nadiṃ gantvā nhāpetvā maṇḍetvā nadītīre ṭhapesuṃ. So eḷako attano pubbakammaṃ disvā 『『evarūpā nāma dukkhā ajja muccissāmī』』ti somanassajāto mattikāghaṭaṃ bhindanto viya mahāhasitaṃ hasitvā puna 『『ayaṃ brāhmaṇo maṃ ghātetvā mayā laddhadukkhaṃ labhissatī』』ti brāhmaṇe kāruññaṃ uppādetvā mahantena saddena parodi.

Atha naṃ te māṇavā pucchiṃsu 『『samma eḷaka , tvaṃ mahāsaddena hasi ceva rodi ca, kena nu kho kāraṇena hasi, kena kāraṇena parodī』』ti? 『『Tumhe maṃ imaṃ kāraṇaṃ attano ācariyassa santike puccheyyāthā』』ti. Te taṃ ādāya gantvā idaṃ kāraṇaṃ ācariyassa ārocesuṃ. Ācariyo tesaṃ vacanaṃ sutvā eḷakaṃ pucchi 『『kasmā tvaṃ eḷaka, hasi, kasmā rodī』』ti? Eḷako attanā katakammaṃ jātissarañāṇena anussaritvā brāhmaṇassa kathesi 『『ahaṃ, brāhmaṇa, pubbe tādisova mantajjhāyakabrāhmaṇo hutvā 『matakabhattaṃ dassāmī』ti ekaṃ eḷakaṃ māretvā matakabhattaṃ adāsiṃ, svāhaṃ ekassa eḷakassa ghātitattā ekenūnesu pañcasu attabhāvasatesu sīsacchedaṃ pāpuṇiṃ, ayaṃ me koṭiyaṃ ṭhito pañcasatimo attabhāvo, svāhaṃ 『ajja evarūpā dukkhā muccissāmī』ti somanassajāto iminā kāraṇena hasiṃ. Rodanto pana 『ahaṃ tāva ekaṃ eḷakaṃ māretvā pañca jātisatāni sīsacchedadukkhaṃ patvā ajja tamhā dukkhā muccissāmi, ayaṃ pana brāhmaṇo maṃ māretvā ahaṃ viya pañca jātisatāni sīsacchedadukkhaṃ labhissatī』ti tayi kāruññena rodi』』nti. 『『Eḷaka, mā bhāyi, nāhaṃ taṃ māressāmī』』ti. 『『Brāhmaṇa, kiṃ vadesi, tayi mārentepi amārentepi na sakkā ajja mayā maraṇā muccitu』』nti. 『『Eḷaka, mā bhāyi, ahaṃ te ārakkhaṃ gahetvā tayā saddhiṃyeva vicarissāmī』』ti. 『『Brāhmaṇa, appamattako tava ārakkho, mayā katapāpaṃ pana mahantaṃ balava』』nti.

Brāhmaṇo eḷakaṃ muñcitvā 『『imaṃ eḷakaṃ kassacipi māretuṃ na dassāmī』』ti antevāsike ādāya eḷakeneva saddhiṃ vicari. Eḷako vissaṭṭhamattova ekaṃ pāsāṇapiṭṭhiṃ nissāya jātagumbe gīvaṃ ukkhipitvā paṇṇāni khādituṃ āraddho. Taṅkhaṇaññeva tasmiṃ pāsāṇapiṭṭhe asani pati, tato ekā pāsāṇasakalikā chijjitvā eḷakassa pasāritagīvāya patitvā sīsaṃ chindi, mahājano sannipati. Tadā bodhisatto tasmiṃ ṭhāne rukkhadevatā hutvā nibbatto. So passantasseva tassa mahājanassa devatānubhāvena ākāse pallaṅkena nisīditvā 『『ime sattā evaṃ pāpassa phalaṃ jānamānā appevanāma pāṇātipātaṃ na kareyyu』』nti madhurassarena dhammaṃ desento imaṃ gāthamāha –

18.

『『Evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo;

Na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatī』』ti.

Tattha evaṃ ce sattā jāneyyunti ime sattā evaṃ ce jāneyyuṃ. Kathaṃ? Dukkhāyaṃ jātisambhavoti ayaṃ tattha tattha jāti ca jātassa anukkamena vaḍḍhisaṅkhāto sambhavo ca jarābyādhimaraṇaappiyasampayogapiyavippayogahatthapādacchedādīnaṃ dukkhānaṃ vatthubhūtattā 『『dukkho』』ti yadi jāneyyuṃ. Na pāṇo pāṇinaṃ haññeti 『『paraṃ vadhanto jātisambhave vadhaṃ labhati, pīḷento pīḷaṃ labhatī』』ti jātisambhavassa dukkhavatthutāya dukkhabhāvaṃ jānanto koci pāṇo aññaṃ pāṇinaṃ na haññe, satto sattaṃ na haneyyāti attho. Kiṃkāraṇā? Pāṇaghātī hi socatīti, yasmā sāhatthikādīsu chasu payogesu yena kenaci payogena parassa jīvitindriyupacchedanena pāṇaghātī puggalo aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārāya tiracchānayoniyā pettivisaye asurakāyeti imesu catūsu apāyesu mahādukkhaṃ anubhavamāno dīgharattaṃ antonijjhāyanalakkhaṇena sokena socati. Yathā vāyaṃ eḷako maraṇabhayena socati, evaṃ dīgharattaṃ socatītipi ñatvā na pāṇo pāṇinaṃ haññe, koci pāṇātipātakammaṃ nāma na kareyya. Mohena pana mūḷhā avijjāya andhīkatā imaṃ ādīnavaṃ apassantā pāṇātipātaṃ karontīti.

Evaṃ mahāsatto nirayabhayena tajjetvā dhammaṃ desesi. Manussā taṃ dhammadesanaṃ sutvā nirayabhayabhītā pāṇātipātā viramiṃsu. Bodhisattopi dhammaṃ desetvā mahājanaṃ sīle patiṭṭhāpetvā yathākammaṃ gato, mahājanopi bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā devanagaraṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『ahaṃ tena samayena rukkhadevatā ahosi』』nti.

Matakabhattajātakavaṇṇanā aṭṭhamā.

[19] 9. Āyācitabhattajātakavaṇṇanā

Sacemucce pecca mucceti idaṃ satthā jetavane viharanto devatānaṃ āyācanabalikammaṃ ārabbha kathesi. Tadā kira manussā vaṇijjāya gacchantā pāṇe vadhitvā devatānaṃ balikammaṃ katvā 『『mayaṃ anantarāyena atthasiddhiṃ patvā āgantvā puna tumhākaṃ balikammaṃ karissāmā』』ti āyācitvā gacchanti. Tatthānantarāyena atthasiddhiṃ patvā āgatā 『『devatānubhāvena idaṃ jāta』』nti maññamānā bahū pāṇe vadhitvā āyācanato muccituṃ balikammaṃ karonti, taṃ disvā bhikkhū 『『atthi nu kho, bhante, ettha attho』』ti bhagavantaṃ pucchiṃsu. Bhagavā atītaṃ āhari.

Atīte kāsiraṭṭhe ekasmiṃ gāmake kuṭumbiko gāmadvāre ṭhitanigrodharukkhe devatāya balikammaṃ paṭijānitvā anantarāyena āgantvā bahū pāṇe vadhitvā 『『āyācanato muccissāmī』』ti rukkhamūlaṃ gato. Rukkhadevatā khandhaviṭape ṭhatvā imaṃ gāthamāha –

19.

『『Sace mucce pecca mucce, muccamāno hi bajjhati;

Na hevaṃ dhīrā muccanti, mutti bālassa bandhana』』nti.

Tattha sace mucce pecca mucceti bho purisa, tvaṃ sace mucce yadi muccitukāmosi. Pecca mucceti yathā paraloke na bajjhasi, evaṃ muccāhi. Muccamāno hi bajjhatīti yathā pana tvaṃ pāṇaṃ vadhitvā muccituṃ icchasi, evaṃ muccamāno hi pāpakammena bajjhati. Tasmā na hevaṃ dhīrā muccantīti ye paṇḍitapurisā, te evaṃ paṭissavato na muccanti. Kiṃkāraṇā? Evarūpā hi mutti bālassa bandhanaṃ, esā pāṇātipātaṃ katvā mutti nāma bālassa bandhanameva hotīti dhammaṃ desesi. Tato paṭṭhāya manussā evarūpā pāṇātipātakammā viratā dhammaṃ caritvā devanagaraṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『ahaṃ tena samayena rukkhadevatā ahosi』』nti.

Āyācitabhattajātakavaṇṇanā navamā.

[20] 10. Naḷapānajātakavaṇṇanā

Disvāpadamanuttiṇṇanti idaṃ satthā kosalesu cārikaṃ caramāno naḷakapānagāmaṃ patvā naḷakapānapokkharaṇiyaṃ ketakavane viharanto naḷadaṇḍake ārabbha kathesi. Tadā kira bhikkhū naḷakapānapokkharaṇiyaṃ nhatvā sūcigharatthāya sāmaṇerehi naḷadaṇḍake gāhāpetvā te sabbatthakameva chidde disvā satthāraṃ upasaṅkamitvā 『『bhante, mayaṃ sūcigharatthāya naḷadaṇḍake gaṇhāpema, te mūlato yāva aggā sabbatthakameva chiddā, kiṃ nu kho eta』』nti pucchiṃsu. Satthā 『『idaṃ, bhikkhave, mayhaṃ porāṇakaadhiṭṭhāna』』nti vatvā atītaṃ āhari.

Pubbe kira so vanasaṇḍo arañño ahosi. Tassāpi pokkharaṇiyā eko dakarakkhaso otiṇṇotiṇṇe khādati. Tadā bodhisatto rohitamigapotakappamāṇo kapirājā hutvā asītisahassamattavānaraparivuto yūthaṃ pariharanto tasmiṃ araññe vasati. So vānaragaṇassa ovādaṃ adāsi 『『tātā, imasmiṃ araññe visarukkhāpi amanussapariggahitapokkharaṇiyopi honti, tumhe akhāditapubbaṃ phalāphalaṃ khādantā vā apītapubbaṃ pānīyaṃ pivantā vā maṃ paṭipuccheyyāthā』』ti. Te 『『sādhū』』ti paṭissuṇitvā ekadivasaṃ agatapubbaṭṭhānaṃ gatā tattha bahudeva divasaṃ caritvā pānīyaṃ gavesamānā ekaṃ pokkharaṇiṃ disvā pānīyaṃ apivitvāva bodhisattassāgamanaṃ olokayamānā nisīdiṃsu. Bodhisatto āgantvā 『『kiṃ tātā, pānīyaṃ na pivathā』』ti āha. 『『Tumhākaṃ āgamanaṃ olokemā』』ti. 『『Suṭṭhu, tātā』』ti bodhisatto pokkharaṇiṃ āvijjhitvā padaṃ paricchindanto otiṇṇameva passi, na uttiṇṇaṃ. So 『『nissaṃsayaṃ esā amanussapariggahitā』』ti ñatvā 『『suṭṭhu vo kataṃ, tātā, pānīyaṃ apivantehi, amanussapariggahitā aya』』nti āha.

Dakarakkhasopi tesaṃ anotaraṇabhāvaṃ ñatvā nīlodaro paṇḍaramukho surattahatthapādo bībhacchadassano hutvā udakaṃ dvidhā katvā nikkhamitvā 『『kasmā nisinnāttha, otaritvā pānīyaṃ pivathā』』ti āha. Atha naṃ bodhisatto pucchi 『『tvaṃ idha nibbattadakarakkhasosī』』ti? 『『Āma, aha』』nti. 『『Tvaṃ pokkharaṇiṃ otiṇṇake labhasī』』ti? 『『Āma, labhāmi, ahaṃ idhotiṇṇaṃ antamaso sakuṇikaṃ upādāya na kiñci muñcāmi, tumhepi sabbe khādissāmī』』ti. 『『Na mayaṃ attānaṃ tuyhaṃ khādituṃ dassāmā』』ti. 『『Pānīyaṃ pana pivissathā』』ti. 『『Āma, pānīyaṃ pivissāma, na ca te vasaṃ gamissāmā』』ti. 『『Atha kathaṃ pānīyaṃ pivissathā』』ti? Kiṃ pana tvaṃ maññasi 『『otaritvā pivissantī』』ti. 『『Mayañhi anotaritvā asītisahassānipi ekamekaṃ naḷadaṇḍakaṃ gahetvā uppalanāḷena udakaṃ pivantā viya tava pokkharaṇiyā pānīyaṃ pivissāma, evaṃ no tvaṃ khādituṃ na sakkhissasī』』ti. Etamatthaṃ viditvā satthā abhisambuddho hutvā imissā gāthāya purimapadadvayaṃ abhāsi –

20.

『『Disvā padamanuttiṇṇaṃ, disvānotaritaṃ pada』』nti.

Tassattho – bhikkhave, so kapirājā tassā pokkharaṇiyā ekampi uttiṇṇapadaṃ nāddasa, otaritaṃ pana otiṇṇapadameva addasa. Evaṃ disvā padaṃ anuttiṇṇaṃ disvāna otaritaṃ padaṃ 『『addhāyaṃ pokkharaṇī amanussapariggahitā』』ti ñatvā tena saddhiṃ sallapanto sapariso āha –

『『Naḷena vāriṃ pissāmā』』ti;

Tassattho – mayaṃ tava pokkharaṇiyaṃ naḷena pānīyaṃ pivissāmāti. Puna mahāsatto āha –

『『Neva maṃ tvaṃ vadhissasī』』ti;

Evaṃ naḷena pānīyaṃ pivantaṃ saparisampi maṃ tvaṃ neva vadhissasīti attho.

Evañca pana vatvā bodhisatto ekaṃ naḷadaṇḍakaṃ āharāpetvā pāramiyo āvajjetvā saccakiriyaṃ katvā mukhena dhami, naḷo anto kiñci gaṇṭhiṃ asesetvā sabbatthakameva susiro ahosi . Iminā niyāmena aparampi aparampi āharāpetvā mukhena dhamitvā adāsi. Evaṃ santepi na sakkā niṭṭhāpetuṃ, tasmā evaṃ na gahetabbaṃ. Bodhisatto pana 『『imaṃ pokkharaṇiṃ parivāretvā jātā sabbepi naḷā ekacchiddā hontū』』ti adhiṭṭhāsi . Bodhisattānañhi hitūpacārassa mahantatāya adhiṭṭhānaṃ samijjhati. Tato paṭṭhāya sabbepi taṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā ekacchiddā jātā. Imasmiñhi kappe cattāri kappaṭṭhiyapāṭihāriyāni nāma. Katamāni cattāri? Cande sasalakkhaṇaṃ sakalampi imaṃ kappaṃ ṭhassati, vaṭṭakajātake aggino nibbutaṭṭhānaṃ sakalampi imaṃ kappaṃ aggi na jhāyissati, ghaṭīkāranivesanaṭṭhānaṃ sakalampi imaṃ kappaṃ anovassakaṃ ṭhassati, imaṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā sakalampi imaṃ kappaṃ ekacchiddā bhavissantīti imāni cattāri kappaṭṭhiyapāṭihāriyāni nāma.

Bodhisatto evaṃ adhiṭṭhahitvā ekaṃ naḷaṃ ādāya nisīdi. Tepi asītisahassavānarā ekekaṃ ādāya pokkharaṇiṃ parivāretvā nisīdiṃsu. Tepi bodhisattassa naḷena ākaḍḍhitvā pānīyaṃ pivanakāle sabbe tīre nisinnāva piviṃsu. Evaṃ tehi pānīye pivite dakarakkhaso kiñci alabhitvā anattamano sakanivesanameva gato. Bodhisattopi saparivāro araññameva pāvisi.

Satthā pana 『『imesaṃ, bhikkhave, naḷānaṃ ekacchiddabhāvo nāma mayhamevetaṃ porāṇakaadhiṭṭhāna』』nti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā dakarakkhaso devadatto ahosi, asītisahassavānarā buddhaparisā, upāyakusalo pana kapirājā ahameva ahosi』』nti.

Naḷapānajātakavaṇṇanā dasamā.

Sīlavaggo dutiyo.

Tassuddānaṃ –

Nigrodhaṃ lakkhaṇaṃ kaṇḍi, vātamigaṃ kharādiyaṃ;

Tipallatthaṃ mālutañca, matabhatta ayācitaṃ;

Naḷapānanti te dasāti.

  1. Kuruṅgavaggo

[21] 1. Kuruṅgamigajātakavaṇṇanā

Ñātametaṃkuruṅgassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekasmiñhi samaye dhammasabhāyaṃ sannipatitā bhikkhū 『『āvuso devadatto tathāgatassa ghātanatthāya dhanuggahe payojesi, silaṃ pavijjhi, dhanapālaṃ vissajjesi, sabbathāpi dasabalassa vadhāya parisakkatī』』ti devadattassa avaṇṇaṃ kathentā nisīdiṃsu. Satthā āgantvā paññattāsane nisinno 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. Bhante, devadatto tumhākaṃ vadhāya parisakkatīti tassa aguṇakathāya sannisinnāmhāti. Satthā 『『na, bhikkhave, devadatto idāneva mama vadhāya parisakkati, pubbepi mama vadhāya parisakkiyeva, na ca pana maṃ vadhituṃ asakkhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuruṅgamigo hutvā ekasmiṃ araññāyatane phalāni khādanto vasati. So ekasmiṃ kāle phalasampanne sepaṇṇirukkhe sepaṇṇiphalāni khādati. Atheko gāmavāsī aṭṭakaluddako phalarukkhamūlesu migānaṃ padāni upadhāretvā uparirukkhe aṭṭakaṃ bandhitvā tattha nisīditvā phalāni khādituṃ āgatāgate mige sattiyā vijjhitvā tesaṃ maṃsaṃ vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ tasmiṃ rukkhamūle bodhisattassa padavaḷañjaṃ disvā tasmiṃ sepaṇṇirukkhe aṭṭakaṃ bandhitvā pātova bhuñjitvā sattiṃ ādāya vanaṃ pavisitvā taṃ rukkhaṃ āruhitvā aṭṭake nisīdi. Bodhisattopi pātova vasanaṭṭhānā nikkhamitvā 『『sepaṇṇiphalāni khādissāmī』』ti āgamma taṃ rukkhamūlaṃ sahasāva apavisitvā 『『kadāci aṭṭakaluddakā rukkhesu aṭṭakaṃ bandhanti, atthi nu kho evarūpo upaddavo』』ti pariggaṇhanto bāhiratova aṭṭhāsi.

Luddakopi bodhisattassa anāgamanabhāvaṃ ñatvā aṭṭake nisinnova sepaṇṇiphalāni khipitvā khipitvā tassa purato pātesi. Bodhisatto 『『imāni phalāni āgantvā mayhaṃ purato patanti, atthi nu kho upari luddako』』ti punappunaṃ ullokento luddakaṃ disvā apassanto viya hutvā 『『ambho, rukkha-pubbe tvaṃ olambakaṃ cārento viya ujukameva phalāni pātesi, ajja pana te rukkhadhammo pariccatto, evaṃ tayā rukkhadhamme pariccatte ahampi aññaṃ rukkhamūlaṃ upasaṅkamitvā mayhaṃ āhāraṃ pariyesissāmī』』ti vatvā imaṃ gāthamāha –

21.

『『Ñātametaṃ kuruṅgassa, yaṃ tvaṃ sepaṇṇi seyyasi;

Aññaṃ sepaṇṇi gacchāmi, na me te ruccate phala』』nti.

Tattha ñātanti pākaṭaṃ jātaṃ. Etanti idaṃ. Kuruṅgassāti kuruṅgamigassa. Yaṃ tvaṃ sepaṇṇi seyyasīti yaṃ tvaṃ ambho sepaṇṇirukkha purato phalāni pātayamāno seyyasi viseyyasi visiṇṇaphalo hosi, taṃ sabbaṃ kuruṅgamigassa pākaṭaṃ jātaṃ. Na me te ruccate phalanti evaṃ phalaṃ dadamānāya na me tava phalaṃ ruccati, tiṭṭha tvaṃ, ahaṃ aññattha gacchissāmīti agamāsi.

Athassa luddako aṭṭake nisinnova sattiṃ khipitvā 『『gaccha, viraddho dānimhi ta』』nti āha. Bodhisatto nivattitvā ṭhito āha 『『ambho purisa, idānīsi kiñcāpi maṃ viraddho, aṭṭha pana mahāniraye soḷasaussadaniraye pañcavidhabandhanādīni ca kammakāraṇāni aviraddhoyevāsī』』ti. Evañca pana vatvā palāyitvā yathāruciṃ gato, luddopi otaritvā yathāruciṃ gato.

Satthāpi 『『na, bhikkhave, devadatto idāneva mama vadhāya parisakkati, pubbepi parisakkiyeva, na ca pana maṃ vadhituṃ asakkhī』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā aṭṭakaluddako devadatto ahosi, kuruṅgamigo pana ahameva ahosi』』nti.

Kuruṅgamigajātakavaṇṇanā paṭhamā.

[22] 2. Kukkurajātakavaṇṇanā

Yekukkurāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Sā dvādasakanipāte bhaddasālajātake āvibhavissati. Idaṃ pana vatthuṃ patiṭṭhapetvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tathārūpaṃ kammaṃ paṭicca kukkurayoniyaṃ nibbattitvā anekasatakukkuraparivuto mahāsusāne vasati. Athekadivasaṃ rājā setasindhavayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ āruyha uyyānaṃ gantvā tattha divasabhāgaṃ kīḷitvā atthaṅgate sūriye nagaraṃ pāvisi. Tassa taṃ rathavarattaṃ yathānaddhameva rājaṅgaṇe ṭhapayiṃsu, so rattibhāge deve vassante tinto. Uparipāsādato koleyyakasunakhā otaritvā tassa cammañca naddhiñca khādiṃsu. Punadivase rañño ārocesuṃ 『『deva, niddhamanamukhena sunakhā pavisitvā rathassa cammañca naddhiñca khādiṃsū』』ti. Rājā sunakhānaṃ kujjhitvā 『『diṭṭhadiṭṭhaṭṭhāne sunakhe ghātethā』』ti āha. Tato paṭṭhāya sunakhānaṃ mahābyasanaṃ udapādi. Te diṭṭhidiṭṭhaṭṭhāne ghātiyamānā palāyitvā susānaṃ gantvā bodhisattassa santikaṃ agamaṃsu.

Bodhisatto 『tumhe bahū sannipatitā, kiṃ nu kho kāraṇa』』nti pucchi. Te 『『antepure kira rathassa cammañca naddhi ca sunakhehi khāditā』ti kuddho rājā sunakhavadhaṃ āṇāpesi, bahū sunakhā vinassanti, mahābhayaṃ uppanna』』nti āhaṃsu. Bodhisatto cintesi 『『ārakkhaṭṭhāne bahi sunakhānaṃ okāso natthi, antorājanivesane koleyyakasunakhānameva taṃ kammaṃ bhavissati. Idāni pana corānaṃ kiñci bhayaṃ natthi, acorā maraṇaṃ labhanti, yaṃnūnāhaṃ core rañño dassetvā ñātisaṅghassa jīvitadānaṃ dadeyya』』nti. So ñātake samassāsetvā 『『tumhe mā bhāyittha, ahaṃ vo abhayaṃ āharissāmi, yāva rājānaṃ passāmi, tāva idheva hothā』』ti pāramiyo āvajjetvā mettābhāvanaṃ purecārikaṃ katvā 『『mayhaṃ upari leḍḍuṃ vā muggaraṃ vā mā koci khipituṃ ussahī』』ti adhiṭṭhāya ekakova antonagaraṃ pāvisi. Atha naṃ disvā ekasattopi kujjhitvā olokento nāma nāhosi. Rājāpi sunakhavadhaṃ āṇāpetvā sayaṃ vinicchaye nisinno hoti. Bodhisatto tattheva gantvā pakkhanditvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ rājapurisā nīharituṃ āraddhā, rājā pana vāresi.

So thokaṃ vissamitvā heṭṭhāsanā nikkhamitvā rājānaṃ vanditvā 『『deva, tumhe kukkure mārāpethā』』ti pucchi. 『『Āma, mārāpemaha』』nti . 『『Ko nesaṃ aparādho narindā』』ti? 『『Rathassa me parivāracammañca naddhiñca khādiṃsū』』ti. 『『Ye khādiṃsu, te jānāthā』』ti? 『『Na jānāmā』』ti. 『『『Ime nāma cammakhādakacorā』ti tathato ajānitvā diṭṭhadiṭṭhaṭṭhāneyeva mārāpanaṃ na yuttaṃ, devā』』ti. 『『Rathacammassa kukkurehi khāditattā 『diṭṭhadiṭṭhe sabbeva mārethā』ti sunakhavadhaṃ āṇāpesi』』nti. 『『Kiṃ pana vo manussā sabbeva kukkure mārenti, udāhu maraṇaṃ alabhantāpi atthī』』ti? 『『Atthi, amhākaṃ ghare koleyyakā maraṇaṃ na labhantī』』ti. Mahārāja idāneva tumhe 『『rathacammassa kukkurehi khāditattā 『diṭṭhadiṭṭhe sabbeva mārethā』ti sunakhavadhaṃ āṇāpesi』』nti avocuttha, idāni pana 『『amhākaṃ ghare koleyyakā maraṇaṃ na labhantī』』ti vadetha. 『『Nanu evaṃ sante tumhe chandādivasena agatigamanaṃ gacchatha, agatigamanañca nāma na yuttaṃ, na ca rājadhammo, raññā nāma kāraṇagavesakena tulāsadisena bhavituṃ vaṭṭati, idāni ca koleyyakā maraṇaṃ na labhanti, dubbalasunakhāva labhanti, evaṃ sante nāyaṃ sabbasunakhaghaccā, dubbalaghātikā nāmesā』』ti. Evañca pana vatvā mahāsatto madhurassaraṃ nicchāretvā 『『mahārāja, yaṃ tumhe karotha, nāyaṃ dhammo』』ti rañño dhammaṃ desento imaṃ gāthamāha –

22.

『『Ye kukkurā rājakulamhi vaddhā, koleyyakā vaṇṇabalūpapannā;

Teme na vajjhā mayamasma vajjhā, nāyaṃ saghaccā dubbalaghātikāya』』nti.

Tattha ye kukkurāti ye sunakhā. Yathā hi dhāruṇhopi passāvo 『『pūtimutta』』nti, tadahujātopi siṅgālo 『『jarasiṅgālo』』ti, komalāpi galocilatā 『『pūtilatā』』ti, suvaṇṇavaṇṇopi kāyo 『『pūtikāyo』』ti vuccati, evamevaṃ vassasatikopi sunakho 『『kukkuro』』ti vuccati. Tasmā mahallakā kāyabalūpapannāpi te 『『kukkurā』』tveva vuttā. Vaddhāti vaḍḍhitā. Koleyyakāti rājakule jātā sambhūtā saṃvaḍḍhā. Vaṇṇabalūpapannāti sarīravaṇṇena ceva kāyabalena ca sampannā. Teme na vajjhāti te ime sassāmikā sārakkhā na vajjhā. Mayamasma vajjhāti assāmikā anārakkhā mayaṃ vajjhā nāma jātā. Nāyaṃ saghaccāti evaṃ sante ayaṃ avisesena saghaccā nāma na hoti. Dubbalaghātikāyanti ayaṃ pana dubbalānaṃyeva ghātanato dubbalaghātikā nāma hoti. Rājūhi nāma corā niggaṇhitabbā, no acorā. Idha pana corānaṃ kiñci bhayaṃ natthi, acorā maraṇaṃ labhanti. Aho imasmiṃ loke ayuttaṃ vattati, aho adhammo vattatīti.

Rājā bodhisattassa vacaraṃ sutvā āha – 『『jānāsi tvaṃ, paṇḍita, asukehi nāma rathacammaṃ khādita』』nti? 『『Āma, jānāmī』』ti. 『『Kehi khādita』』nti? 『『Tumhākaṃ gehe vasanakehi koleyyakasunakhehī』』ti. 『『Kathaṃ tehi khāditabhāvo jānitabbo』』ti? 『『Ahaṃ tehi khāditabhāvaṃ dassesāmī』』ti. 『『Dassehi paṇḍitā』』ti. 『『Tumhākaṃ ghare koleyyakasunakhe āharāpetvā thokaṃ takkañca dabbatiṇāni ca āharāpethā』』ti. Rājā tathā akāsi. Atha naṃ mahāsatto 『『imāni tiṇāni takkena maddāpetvā ete sunakhe pāyethā』』ti āha. Rājā tathā katvā pāyāpesi, pītā pītā sunakhā saddhiṃ cammehi vamiṃsu. Rājā 『『sabbaññubuddhassa byākaraṇaṃ viyā』』ti tuṭṭho bodhisattassa setacchattena pūjaṃ akāsi. Bodhisatto 『『dhammaṃ cara, mahārāja, mātāpitūsu khattiyā』』tiādīhi (jā. 2.17.39) tesakuṇajātake āgatāhi dasahi dhammacariyagāthāhi rañño dhammaṃ desetvā 『『mahārāja, ito paṭṭhāya appamatto hohī』』ti rājānaṃ pañcasu sīlesu patiṭṭhāpetvā setacchattaṃ raññova paṭiadāsi.

Rājā mahāsattassa dhammakathaṃ sutvā sabbasattānaṃ abhayaṃ datvā bodhisattaṃ ādiṃ katvā sabbasunakhānaṃ attano bhojanasadisameva niccabhattaṃ paṭṭhapetvā bodhisattassa ovāde ṭhito yāvatāyukaṃ dānādīni puññāni katvā kālaṃ katvā devaloke uppajji. Kukkurovādo dasa vassasahassāni pavatti. Bodhisattopi yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā 『『na, bhikkhave, tathāgato idāneva ñātakānaṃ atthaṃ carati, pubbepi cariyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, avasesā parisā buddhaparisā, kukkurapaṇḍito pana ahameva ahosi』』nti.

Kukkurajātakavaṇṇanā dutiyā.

[23] 3. Bhojājānīyajātakavaṇṇanā

Apipassena semānoti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tasmiñhi samaye satthā taṃ bhikkhuṃ āmantetvā 『『bhikkhu, pubbe paṇḍitā anāyatanepi vīriyaṃ akaṃsu, pahāraṃ laddhāpi neva ossajiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bhojājānīyasindhavakule nibbatto sabbālaṅkārasampanno bārāṇasirañño maṅgalasso ahosi. So satasahassagghanikāya suvaṇṇapātiyaṃyeva nānaggarasasampannaṃ tivassikagandhasālibhojanaṃ bhuñjati, cātujjātikagandhūpalittāyameva bhūmiyaṃ tiṭṭhati, taṃ ṭhānaṃ rattakambalasāṇiparikkhittaṃ upari suvaṇṇatārakakhacitacelavitānaṃ samosaritagandhadāmamālādāmaṃ avijahitagandhatelapadīpaṃ hoti. Bārāṇasirajjaṃ pana apatthentā rājāno nāma natthi. Ekaṃ samayaṃ satta rājāno bārāṇasiṃ parikkhipitvā 『『amhākaṃ rajjaṃ vā detu, yuddhaṃ vā』』ti bārāṇasirañño paṇṇaṃ pesesuṃ. Rājā amacce sannipātetvā taṃ pavattiṃ ācikkhitvā 『『idāni kiṃ karoma, tātā』』ti pucchi. 『『Deva, tumhehi tāva āditova yuddhāya na gantabbaṃ, asukaṃ nāma assārohaṃ pesetvā yuddhaṃ kāretha, tasmiṃ asakkonte pacchā jānissāmā』』ti. Rājā taṃ pakkosāpetvā 『『sakkhissasi, tāta, sattahi rājūhi saddhiṃ yuddhaṃ kātu』』nti āha. 『『Deva, sace bhojājānīyasindhavaṃ labhāmi, tiṭṭhantu satta rājāno, sakalajambudīpe rājūhipi saddhiṃ yujjhituṃ sakkhissāmī』』ti. 『『Tāta, bhojājānīyasindhavo vā hotu añño vā, yaṃ icchasi, taṃ gahetvā yuddhaṃ karohī』』ti.

So 『『sādhu, devā』』ti rājānaṃ vanditvā pāsādā oruyha bhojājānīyasindhavaṃ āharāpetvā suvammitaṃ katvā attanāpi sabbasannāhasannaddho khaggaṃ bandhitvā sindhavapiṭṭhivaragato nagarā nikkhamma vijjulatā viya caramāno paṭhamaṃ balakoṭṭhakaṃ bhinditvā ekaṃ rājānaṃ jīvaggāhameva gahetvā āgantvā nagare balassa niyyādetvā puna gantvā dutiyaṃ balakoṭṭhakaṃ bhinditvā tathā tatiyanti evaṃ pañca rājāno jīvaggāhaṃ gahetvā chaṭṭhaṃ balakoṭṭhakaṃ bhinditvā chaṭṭhassa rañño gahitakāle bhojājānīyo pahāraṃ labhati, lohitaṃ paggharati, vedanā balavatiyo vattanti. Assāroho tassa pahaṭabhāvaṃ ñatvā bhojājānīyasindhavaṃ rājadvāre nipajjāpetvā sannāhaṃ sithilaṃ katvā aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto mahāphāsukapassena nipannova akkhīni ummiletvā assārohaṃ disvā 『『ayaṃ aññaṃ assaṃ sannayhati, ayañca asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ na sakkhissati, mayā katakammañca nassissati, appaṭisamo assārohopi nassissati, rājāpi parahatthaṃ gamissati, ṭhapetvā maṃ añño asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gahetuṃ samattho nāma natthī』』ti nipannakova assārohaṃ pakkosāpetvā 『『samma assāroha, sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gahetuṃ samattho ṭhapetvā maṃ añño asso nāma natthi, nāhaṃ mayā katakammaṃ nāsessāmi, mamaññeva uṭṭhāpetvā sannayhāhī』』ti vatvā imaṃ gāthamāha –

23.

『『Api passena semāno, sallebhi sallalīkato;

Seyyova vaḷavā bhojjho, yuñja maññeva sārathī』』ti.

Tattha api passena semānoti ekena passena sayamānakopi. Sallebhi sallalīkatoti sallehi viddhopi samāno. Seyyova vaḷavā bhojjhoti vaḷavāti sindhavakulesu ajāto khaluṅkasso. Bhojjhoti bhojājānīyasindhavo. Iti etasmā vaḷavā sallehi viddhopi bhojājānīyasindhavova seyyo varo uttamo. Yuñja maññeva sārathīti yasmā eva gatopi ahameva seyyo, tasmā mamaññeva yojehi, maṃ vammehīti vadati.

Assāroho bodhisattaṃ uṭṭhāpetvā vaṇaṃ bandhitvā susannaddhaṃ sannayhitvā tassa piṭṭhiyaṃ nisīditvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ jīvaggāhaṃ gahetvā rājabalassa niyyādesi, bodhisattampi rājadvāraṃ ānayiṃsu. Rājā tassa dassanatthāya nikkhami. Mahāsatto rājānaṃ āha – 『『mahārāja, satta rājāno mā ghātayittha, sapathaṃ kāretvā vissajjetha, mayhañca assārohassa ca dātabbaṃ yasaṃ assārohasseva detha , satta rājāno gahetvā dinnayodhaṃ nāma nāsetuṃ na vaṭṭati. Tumhepi dānaṃ detha, sīlaṃ rakkhatha, dhammena samena rajjaṃ kārethā』』ti. Evaṃ bodhisattena rañño ovāde dinne bodhisattassa sannāhaṃ mocayiṃsu, so sannāhe muttamatteyeva nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā assārohassa mahantaṃ yasaṃ datvā satta rājāno puna attanno adubbhāya sapathaṃ kāretvā sakasakaṭṭhānāni pesetvā dhammena samena rajjaṃ kāretvā jīvitapariyosāne yathākammaṃ gato.

Satthā 『『evaṃ bhikkhu pubbe paṇḍitā anāyatanepi vīriyaṃ akaṃsu, evarūpaṃ pahāraṃ laddhāpi na ossajiṃsu, tvaṃ pana evarūpe niyyānikasāsane pabbajitvā kasmā vīriyaṃ ossajasī』』ti vatvā cattāri saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahattaphale patiṭṭhāsi.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, assāroho sāriputto, bhojājānīyasindhavo pana ahameva ahosi』』nti.

Bhojājānīyajātakavaṇṇanā tatiyā.

[24] 4. Ājaññajātakavaṇṇanā

Yadāyadāti idampi satthā jetavane viharanto ossaṭṭhavīriyameva bhikkhuṃ ārabbha kathesi. Taṃ pana bhikkhuṃ satthā āmantetvā 『『bhikkhu pubbe paṇḍitā anāyatanepi laddhappahārāpi hutvā vīriyaṃ akaṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente purimanayeneva satta rājāno nagaraṃ parivārayiṃsu. Atheko rathikayodho dve bhātikasindhave rathe yojetvā nagarā nikkhamma cha balakoṭṭhake bhinditvā cha rājāno aggahesi. Tasmiṃ khaṇe jeṭṭhakaasso pahāraṃ labhi. Rathiko rathaṃ pesento rājadvāraṃ āgantvā jeṭṭhabhātikaṃ rathā mocetvā sannāhaṃ sithilaṃ katvā ekeneva passena nipajjāpetvā aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto taṃ disvā purimanayeneva cintetvā rathikaṃ pakkosāpetvā nipannakova imaṃ gāthamāha –

24.

『『Yadā yadā yattha yadā, yattha yattha yadā yadā;

Ājañño kurute vegaṃ, hāyanti tattha vāḷavā』』ti.

Tattha yadā yadāti pubbaṇhādīsu yasmiṃ yasmiṃ kāle. Yatthāti yasmiṃ ṭhāne magge vā saṅgāmasīse vā. Yadāti yasmiṃ khaṇe. Yattha yatthāti sattannaṃ balakoṭṭhakānaṃ vasena bahūsu yuddhamaṇḍalesu. Yadā yadāti yasmiṃ yasmiṃ kāle pahāraṃ laddhakāle vā aladdhakāle vā. Ājañño kurute veganti sārathissa cittarucitaṃ kāraṇaṃ ājānanasabhāvo ājañño varasindhavo vegaṃ karoti vāyamati vīriyaṃ ārabhati. Hāyanti tattha vāḷavāti tasmiṃ vege kariyamāne itare vaḷavasaṅkhātā khaḷuṅkassā hāyanti parihāyanti, tasmā imasmiṃ rathe maṃyeva yojehīti āha.

Sārathi bodhisattaṃ uṭṭhāpetvā rathe yojetvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ ādāya rathaṃ pesento rājadvāraṃ āgantvā sindhavaṃ mocesi. Bodhisatto ekena passena nipanno purimanayeneva rañño ovādaṃ datvā nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā sārathissa sammānaṃ katvā dhammena rajjaṃ kāretvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so bhikkhu arahatte patiṭṭhāsi. Satthā jātakaṃ samodhānesi 『『tadā rājā ānandatthero ahosi, asso sammāsambuddho』』ti.

Ājaññajātakavaṇṇanā catutthā.

[25] 5. Titthajātakavaṇṇanā

Aññamaññehititthehīti idaṃ satthā jetavane viharanto dhammasenāpatissa saddhivihārikaṃ ekaṃ suvaṇṇakārapubbakaṃ bhikkhuṃ ārabbha kathesi. Āsayānusayañāṇañhi buddhānaṃyeva hoti, na aññesaṃ. Tasmā dhammasenāpati attano āsayānusayañāṇassa natthitāya saddhivihārikassa āsayānusayaṃ ajānanto asubhakammaṭṭhānameva kathesi, tassa taṃ na sappāyamahosi. Kasmā? So kira paṭipāṭiyā pañca jātisatāni suvaṇṇakārageheyeva paṭisandhiṃ gaṇhi, athassa dīgharattaṃ parisuddhasuvaṇṇadassanavasena paricitattā asubhaṃ na sappāyamahosi. So tattha nimittamattampi uppādetuṃ asakkonto cattāro māse khepesi.

Dhammasenāpati attano saddhivihārikassa arahattaṃ dātuṃ asakkonto 『『addhā ayaṃ buddhaveneyyo bhavissati, tathāgatassa santikaṃ nessāmī』』ti cintetvā pātova taṃ ādāya satthu santikaṃ agamāsi. Satthā 『『kiṃ nu kho, sāriputta, ekaṃ bhikkhuṃ ādāya āgatosī』』ti pucchi. 『『Ahaṃ, bhante, imassa kammaṭṭhānaṃ adāsiṃ, ayaṃ pana catūhi māsehi nimittamattampi na uppādesi, svāhaṃ 『buddhaveneyyo eso bhavissatī』ti cintetvā tumhākaṃ santikaṃ ādāya āgato』』ti. 『『Sāriputta, kataraṃ pana te kammaṭṭhānaṃ saddhivihārikassa dinna』』nti? 『『Asubhakammaṭṭhānaṃ bhagavā』』ti. 『『Sāriputta, natthi tava santāne āsayānusayañāṇaṃ, gaccha, tvaṃ sāyanhasamaye āgantvā tava saddhivihārikaṃ ādāya gaccheyyāsī』』ti. Evaṃ satthā theraṃ uyyojetvā tassa bhikkhussa manāpaṃ cīvarañca nivāsanañca dāpetvā taṃ ādāya gāmaṃ piṇḍāya pavisitvā paṇītaṃ khādanīyabhojanīyaṃ dāpetvā mahābhikkhusaṅghaparivāro puna vihāraṃ āgantvā gandhakuṭiyaṃ divasabhāgaṃ khepetvā sāyanhasamaye taṃ bhikkhuṃ gahetvā vihāracārikaṃ caramāno ambavane ekaṃ pokkharaṇiṃ māpetvā tattha mahantaṃ paduminigacchaṃ, tatrāpi ca mahantaṃ ekaṃ padumapupphaṃ māpetvā 『『bhikkhu imaṃ pupphaṃ olokento nisīdā』』ti nisīdāpetvā gandhakuṭiṃ pāvisi.

So bhikkhu taṃ pupphaṃ punappunaṃ oloketi. Bhagavā taṃ pupphaṃ jaraṃ pāpesi, taṃ tassa passantasseva jaraṃ patvā vivaṇṇaṃ ahosi. Athassa pariyantato paṭṭhāya pattāni patantāni muhuttena sabbāni patiṃsu. Tato kiñjakkhaṃ pati, kaṇṇikāva avasissi. So bhikkhu taṃ passanto cintesi 『『idaṃ padumapupphaṃ idāneva abhirūpaṃ ahosi dassanīyaṃ, athassa vaṇṇo pariṇato, pattāni ca kiñcakkhañca patitaṃ, kaṇṇikāmattameva avasiṭṭhaṃ, evarūpassa nāma padumassa jarā pattā, mayhaṃ sarīrassa kiṃ na pāpuṇissati, sabbe saṅkhārā aniccā』』ti vipassanaṃ paṭṭhapesi. Satthā 『『tassa cittaṃ vipassanaṃ āruḷha』』nti ñatvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā imaṃ gāthamāha –

『『Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita』』nti. (dha. pa. 285);

So bhikkhu gāthāpariyosāne arahattaṃ patvā 『『mutto vatamhi sabbabhavehī』』ti cintetvā –

『『So vutthavāso paripuṇṇamānaso, khīṇāsavo antimadehadhārī;

Visuddhasīlo susamāhitindriyo, cando yathā rāhumukhā pamutto.

『『Samotataṃ mohamahandhakāraṃ, vinodayiṃ sabbamalaṃ asesaṃ;

Ālokapajjotakaro pabhaṅkaro, sahassaraṃsī viya bhāṇumā nabhe』』ti. –

Ādīhi gāthāhi udānaṃ udānesi. Udānetvā ca pana gantvā bhagavantaṃ vandi. Theropi āgantvā satthāraṃ vanditvā attano saddhivihārikaṃ gahetvā agamāsi. Ayaṃ pavatti bhikkhūnaṃ antare pākaṭā jātā. Bhikkhū dhammasabhāyaṃ dasabalassa guṇe vaṇṇayamānā nisīdiṃsu – 『『āvuso, sāriputtatthero āsayānusayañāṇassa abhāvena attano saddhivihārikassa āsayaṃ na jānāti, satthā pana ñatvā ekadivaseneva tassa saha paṭisambhidāhi arahattaṃ adāsi, aho buddhā nāma mahānubhāvā』』ti.

Satthā āgantvā paññattāsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. 『『Na bhagavā aññāya kathāya, tumhākaññeva pana dhammasenāpatino saddhivihārikassa āsayānusayañāṇakathāyā』』ti. Satthā 『『na, bhikkhave, etaṃ acchariyaṃ, svāhaṃ etarahi buddho hutvā tassa āsayaṃ jānāmi, pubbepāhaṃ tassa āsayaṃ jānāmiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kāresi. Tadā bodhisatto taṃ rājānaṃ atthe ca dhamme ca anusāsati. Tadā rañño maṅgalaassanhānatitthe aññataraṃ vaḷavaṃ khaḷuṅkassaṃ nhāpesuṃ. Maṅgalasso vaḷavena nhānatitthaṃ otāriyamāno jigucchitvā otarituṃ na icchi. Assagopako gantvā rañño ārocesi 『『deva, maṅgalasso titthaṃ otarituṃ na icchatī』』ti. Rājā bodhisattaṃ pesesi – 『『gaccha, paṇḍita, jānāhi kena kāraṇena asso titthaṃ otāriyamāno na otaratī』』ti. Bodhisatto 『『sādhu, devā』』ti nadītīraṃ gantvā assaṃ oloketvā nirogabhāvamassa ñatvā 『『kena nu kho kāraṇena ayaṃ imaṃ titthaṃ na otaratī』』ti upadhārento 『『paṭhamataraṃ ettha añño nhāpito bhavissati, tenesa jigucchamāno titthaṃ na otarati maññe』』ti cintetvā assagopake pucchi 『『ambho, imasmiṃ titthe kaṃ paṭhamaṃ nhāpayitthā』』ti? 『『Aññataraṃ vaḷavassaṃ, sāmī』』ti.

Bodhisatto 『『esa attano sindhavatāya jigucchanto ettha nhāyituṃ na icchati, imaṃ aññatitthe nhāpetuṃ vaṭṭatī』』ti tassa āsayaṃ ñatvā 『『bho assagopaka, sappimadhuphāṇitādibhisaṅkhatapāyāsampi tāva punappunaṃ bhuñjantassa titti hoti. Ayaṃ asso bahū vāre idha titthe nhāto, aññampi tāva naṃ titthaṃ otāretvā nhāpetha ca pāyetha cā』』ti vatvā imaṃ gāthamāha –

25.

『『Aññamaññehi titthehi, assaṃ pāyehi sārathi;

Accāsanassa puriso, pāyāsassapi tappatī』』ti.

Tattha aññamaññehīti aññehi aññehi. Pāyehīti desanāsīsametaṃ, nhāpehi ca pāyehi cāti attho. Accāsanassāti karaṇatthe sāmivacanaṃ , atiasanena atibhuttenāti attho. Pāyāsassapi tappatīti sappiādīhi abhisaṅkhatena madhurapāyāsena tappati titto hoti, dhāto suhito na puna bhuñjitukāmataṃ āpajjati. Tasmā ayampi asso imasmiṃ titthe nibaddhaṃ nhānena pariyattiṃ āpanno bhavissati, aññattha naṃ nhāpethāti.

Te tassa vacanaṃ sutvā assaṃ aññatitthaṃ otāretvā pāyiṃsu ceva nhāpayiṃsu ca. Bodhisatto assassa pānīyaṃ pivitvā nhānakāle rañño santikaṃ agamāsi. Rājā 『『kiṃ, tāta, asso nhāto ca pīto cā』』ti pucchi. 『『Āma, devā』』ti. 『『Paṭhamaṃ kiṃ kāraṇā na icchatī』』ti? 『『Iminā nāma kāraṇenā』』ti sabbaṃ ācikkhi. Rājā 『『evarūpassa tiracchānassāpi nāma āsayaṃ jānāti, aho paṇḍito』』ti bodhisattassa mahantaṃ yasaṃ datvā jīvitapariyosāne yathākammaṃ gato. Bodhisattopi yathākammameva gato.

Satthā 『『na, bhikkhave, ahaṃ etassa idāneva āsayaṃ jānāmi, pubbepi jānāmiyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā maṅgalaasso ayaṃ bhikkhu ahosi, rājā ānando, paṇḍitāmacco pana ahameva ahosi』』nti.

Titthajātakavaṇṇanā pañcamā.

[26] 6. Mahiḷāmukhajātakavaṇṇanā

Purāṇacorāna vaco nisammāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadatto ajātasattukumāraṃ pasādetvā lābhasakkāraṃ nipphādesi. Ajātasattukumāro devadattassa gayāsīse vihāraṃ kāretvā nānaggarasehi tivassikagandhasālibhojanassa divase divase pañca thālipākasatāni abhihari. Lābhasakkāraṃ nissāya devadattassa parivāro mahanto jāto, devadatto parivārena saddhiṃ vihāreyeva hoti. Tena samayena rājagahavāsikā dve sahāyā. Tesu eko satthu santike pabbajito, eko devadattassa. Te aññamaññaṃ tasmiṃ tasmiṃ ṭhānepi passanti, vihāraṃ gantvāpi passantiyeva.

Athekadivasaṃ devadattassa nissitako itaraṃ āha – 『『āvuso, kiṃ tvaṃ devasikaṃ sedehi muccamānehi piṇḍāya carasi, devadatto gayāsīsavihāre nisīditvāva nānaggarasehi subhojanaṃ bhuñjati, evarūpo upāyo natthi, kiṃ tvaṃ dukkhaṃ anubhosi, kiṃ te pātova gayāsīsaṃ āgantvā sauttaribhaṅgaṃ yāguṃ pivitvā aṭṭhārasavidhaṃ khajjakaṃ khāditvā nānaggarasehi subhojanaṃ bhuñjituṃ na vaṭṭatī』』ti? So punappunaṃ vuccamāno gantukāmo hutvā tato paṭṭhāya gayāsīsaṃ gantvā bhuñjitvā kālasseva veḷuvanaṃ āgacchati. So sabbakālaṃ paṭicchādetuṃ nāsakkhi, 『『gayāsīsaṃ gantvā devadattassa paṭṭhapitaṃ bhattaṃ bhuñjatī』』ti na cirasseva pākaṭo jāto . Atha naṃ sahāyā pucchiṃsu 『『saccaṃ kira, tvaṃ āvuso, devadattassa paṭṭhapitaṃ bhattaṃ bhuñjasī』』ti. 『『Ko evamāhā』』ti? 『『Asuko ca asuko cā』』ti. 『『Saccaṃ ahaṃ āvuso gayāsīsaṃ gantvā bhuñjāmi, na pana me devadatto bhattaṃ deti, aññe manussā dentī』』ti. 『『Āvuso, devadatto buddhānaṃ paṭikaṇṭako dussīlo ajātasattuṃ pasādetvā adhammena attano lābhasakkāraṃ uppādesi, tvaṃ evarūpe niyyānike buddhasāsane pabbajitvā devadattassa adhammena uppannaṃ bhojanaṃ bhuñjasi, ehi taṃ satthu santikaṃ nessāmā』』ti taṃ bhikkhuṃ ādāya dhammasabhaṃ āgamiṃsu.

Satthā disvāva 『『kiṃ, bhikkhave, etaṃ bhikkhuṃ anicchantaññeva ādāya āgatatthā』』ti? 『『Āma bhante, ayaṃ bhikkhu tumhākaṃ santike pabbajitvā devadattassa adhammena uppannaṃ bhojanaṃ bhuñjatī』』ti. 『『Saccaṃ kira tvaṃ bhikkhu devadattassa adhammena uppannaṃ bhojanaṃ bhuñjasī』』ti? 『『Na bhante, devadatto mayhaṃ deti, aññe manussā denti, tamahaṃ bhuñjāmī』』ti. Satthā 『『mā bhikkhu ettha parihāraṃ kari, devadatto anācāro dussīlo, kathañhi nāma tvaṃ idha pabbajitvā mama sāsanaṃ bhajantoyeva devadattassa bhattaṃ bhuñjasi, niccakālampi bhajanasīlakova tvaṃ diṭṭhadiṭṭheyeva bhajasī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tadā rañño mahiḷāmukho nāma maṅgalahatthī ahosi sīlavā ācārasampanno, na kañci viheṭheti. Athekadivasaṃ tassa sālāya samīpe rattibhāgasamanantare corā āgantvā tassa avidūre nisinnā coramantaṃ mantayiṃsu 『『evaṃ ummaṅgo bhinditabbo, evaṃ sandhicchedakammaṃ kattabbaṃ, ummaṅgañca sandhicchedañca maggasadisaṃ titthasadisaṃ nijjaṭaṃ niggumbaṃ katvā bhaṇḍaṃ harituṃ vaṭṭati, harantena māretvāva haritabbaṃ, evaṃ uṭṭhātuṃ samattho nāma na bhavissati, corena ca nāma sīlācārayuttena na bhavitabbaṃ, kakkhaḷena pharusena sāhasikena bhavitabba』』nti. Evaṃ mantetvā aññamaññaṃ uggaṇhāpetvā agamaṃsu. Eteneva upāyena punadivasepi punadivasepīti bahū divase tattha āgantvā mantayiṃsu. So tesaṃ vacanaṃ sutvā 『『te maṃ sikkhāpentī』』ti saññāya 『『idāni mayā kakkhaḷena pharusena sāhasikena bhavitabba』』nti tathārūpova ahosi. Pātova āgataṃ hatthigopakaṃ soṇḍāya gahetvā bhūmiyaṃ pothetvā māresi. Aparampi tathā aparampi tathāti āgatāgataṃ māretiyeva.

『『Mahiḷāmukho ummattako jāto diṭṭhadiṭṭhe māretī』』ti rañño ārocayiṃsu. Rājā bodhisattaṃ pahiṇi 『『gaccha paṇḍita, jānāhi kena kāraṇena so duṭṭho jāto』』ti. Bodhisatto gantvā tassa sarīre arogabhāvaṃ ñatvā 『『kena nu kho kāraṇena esa duṭṭho jāto』』ti upadhārento 『『addhā avidūre kesañci vacanaṃ sutvā 『maṃ ete sikkhāpentī』ti saññāya duṭṭho jāto』』ti sanniṭṭhānaṃ katvā hatthigopake pucchi 『『atthi nu kho hatthisālāya samīpe rattibhāge kehici kiñci kathitapubba』』nti? 『『Āma, sāmi, corā āgantvā kathayiṃsū』』ti. Bodhisatto gantvā rañño ārocesi 『『deva, añño hatthissa sarīre vikāro natthi, corānaṃ kathaṃ sutvā duṭṭho jāto』』ti. 『『Idāni kiṃ kātuṃ vaṭṭatī』』ti? 『『Sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā sīlācārakathaṃ kathāpetuṃ vaṭṭatī』』ti. 『『Evaṃ kārehi, tātā』』ti.

Bodhisatto gantvā sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā 『『sīlakathaṃ kathetha, bhante』』ti āha. Te hatthissa avidūre nisinnā 『『na koci parāmasitabbo na māretabbo, sīlācārasampannena khantimettānuddayayuttena bhavituṃ vaṭṭatī』』ti sīlakathaṃ kathayiṃsu. So taṃ sutvā 『『maṃ ime sikkhāpenti, ito dāni paṭṭhāya sīlavantena bhavitabba』』nti sīlavā ahosi. Rājā bodhisattaṃ pucchi 『『kiṃ, tāta, sīlavā jāto』』ti ? Bodhisatto 『『āma, devā』』ti. 『『Evarūpo duṭṭhahatthī paṇḍite nissāya porāṇakadhammeyeva patiṭṭhito』』ti vatvā imaṃ gāthamāha –

26.

『『Purāṇacorāna vaco nisamma, mahiḷāmukho pothayamanvacārī;

Susaññatānañhi vaco nisamma, gajuttamo sabbaguṇesu aṭṭhā』』ti.

Tattha purāṇacorānanti porāṇacorānaṃ. Nisammāti sutvā, paṭhamaṃ corānaṃ vacanaṃ sutvāti attho. Mahiḷāmukhoti hatthinimukhena sadisamukho. Yathā mahiḷā purato olokiyamānā sobhati, na pacchato, tathā sopi purato olokiyamāno sobhati. Tasmā 『『mahiḷāmukho』』tissa nāmaṃ akaṃsu. Pothayamanvacārīti pothayanto mārento anucārī. Ayameva vā pāṭho. Susaññatānanti suṭṭhu saññatānaṃ sīlavantānaṃ. Gajuttamoti uttamagajo maṅgalahatthī. Sabbaguṇesu aṭṭhāti sabbesu porāṇaguṇesu patiṭṭhito. Rājā 『『tiracchānagatassāpi āsayaṃ jānātī』』ti bodhisattassa mahantaṃ yasaṃ adāsi. So yāvatāyukaṃ ṭhatvā saddhiṃ bodhisattena yathākammaṃ gato.

Satthā 『『pubbepi tvaṃ bhikkhu diṭṭhadiṭṭheyeva bhaji, corānaṃ vacanaṃ sutvā core bhaji, dhammikānaṃ vacanaṃ sutvā dhammike bhajī』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mahiḷāmukho vipakkhasevakabhikkhu ahosi, rājā ānando, amacco pana ahameva ahosi』』nti.

Mahiḷāmukhajātakavaṇṇanā chaṭṭhā.

[27] 7. Abhiṇhajātakavaṇṇanā

Nālaṃkabaḷaṃ padātaveti idaṃ satthā jetavane viharanto ekaṃ upāsakañca mahallakattherañca ārabbha kathesi . Sāvatthiyaṃ kira dve sahāyakā. Tesu eko pabbajitvā devasikaṃ itarassa gharaṃ gacchati. So tassa bhikkhaṃ datvā sayampi bhuñjitvā teneva saddhiṃ vihāraṃ gantvā yāva sūriyatthaṅgamanā ālāpasallāpena nisīditvā nagaraṃ pavisati, itaropi naṃ yāva nagaradvārā anugantvā nivattati. So tesaṃ vissāso bhikkhūnaṃ antare pākaṭo jāto. Athekadivasaṃ bhikkhū tesaṃ vissāsakathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi, te 『『imāya nāma, bhante』』ti kathayiṃsu. Satthā 『『na, bhikkhave, idāneva ime vissāsikā, pubbepi vissāsikāyeva ahesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tadā eko kukkuro maṅgalahatthisālaṃ gantvā maṅgalahatthissa bhuñjanaṭṭhāne patitāni bhattasitthāni khādati. So teneva bhojanena saṃvaddhamāno maṅgalahatthissa vissāsiko jāto hatthisseva santike bhuñjati, ubhopi vinā vattituṃ na sakkonti. So hatthī naṃ soṇḍāya gahetvā aparāparaṃ karonto kīḷati, ukkhipitvā kumbhe patiṭṭhāpeti. Athekadivasaṃ eko gāmikamanusso hatthigopakassa mūlaṃ datvā taṃ kukkuraṃ ādāya attano gāmaṃ agamāsi. Tato paṭṭhāya so hatthī kukkuraṃ apassanto neva khādati na pivati na nhāyati. Tamatthaṃ rañño ārocesuṃ. Rājā bodhisattaṃ pahiṇi 『『gaccha paṇḍita, jānāhi kiṃkāraṇā hatthī evaṃ karotī』』ti.

Bodhisatto hatthisālaṃ gantvā hatthissa dummanabhāvaṃ ñatvā 『『imassa sarīre rogo na paññāyati, kenaci panassa saddhiṃ mittasanthavena bhavitabbaṃ, taṃ apassanto esa maññe sokābhibhūto』』ti hatthigopake pucchi 『『atthi nu kho imassa kenaci saddhiṃ vissāso』』ti? 『『Āma, atthi sāmi ekena sunakhena saddhiṃ balavā mettī』』ti. 『『Kahaṃ so etarahī』』ti? 『『Ekena manussena nīto』』ti. 『『Jānātha panassa nivāsanaṭṭhāna』』nti? 『『Na jānāma, sāmī』』ti. Bodhisatto rañño santikaṃ gantvā 『『natthi, deva, hatthissa koci ābādho , ekena panassa sunakhena saddhiṃ balavavissāso , taṃ apassanto na bhuñjati maññe』』ti vatvā imaṃ gāthamāha –

27.

『『Nālaṃ kabaḷaṃ padātave, na ca piṇḍaṃ na kuse na ghaṃsituṃ;

Maññāmi abhiṇhadassanā, nāgo snehamakāsi kukkure』』ti.

Tattha nālanti na samattho. Kabaḷanti bhojanakāle paṭhamameva dinnaṃ kaṭukakabaḷaṃ. Padātaveti paādātave, sandhivasena ākāralopo veditabbo, gahetunti attho. Na ca piṇḍanti vaḍḍhetvā dīyamānaṃ bhattapiṇḍampi nālaṃ gahetuṃ. Na kuseti khādanatthāya dinnāni tiṇānipi nālaṃ gahetuṃ. Na ghaṃsitunti nhāpiyamāno sarīrampi ghaṃsituṃ nālaṃ. Evaṃ yaṃ yaṃ so hatthī kātuṃ na samattho, taṃ taṃ sabbaṃ rañño ārocetvā tassa asamatthabhāve attanā sallakkhitakāraṇaṃ ārocento 『『maññāmī』』tiādimāha.

Rājā tassa vacanaṃ sutvā 『『idāni kiṃ kātabbaṃ paṇḍitā』』ti pucchi. 『『『Amhākaṃ kira maṅgalahatthissa sahāyaṃ sunakhaṃ eko manusso gahetvā gato, yassa ghare taṃ sunakhaṃ passanti, tassa ayaṃ nāma daṇḍo』ti bheriṃ carāpetha devā』』ti. Rājā tathā kāresi. Taṃ pavattiṃ sutvā so puriso sunakhaṃ vissajjesi, sunakho vegenāgantvā hatthissa santikameva agamāsi. Hatthī taṃ soṇḍāya gahetvā kumbhe ṭhapetvā roditvā paridevitvā kumbhā otāretvā tena bhutte pacchā attanāpi bhuñji. 『『Tiracchānagatassa āsayaṃ jānātī』』ti rājā bodhisattassa mahantaṃ yasaṃ adāsi.

Satthā 『『na, bhikkhave, ime idāneva vissāsikā, pubbepi vissāsikāyevā』』ti imaṃ dhammadesanaṃ āharitvā catusaccakathāya vinivaṭṭetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. Idaṃ catusaccakathāya vinivaṭṭanaṃ nāma sabbajātakesupi atthiyeva. Mayaṃ pana yatthassa ānisaṃso paññāyati , tattheva dassayissāma.

Tadā sunakho upāsako ahosi, hatthī mahallakatthero, rājā ānando, amaccapaṇḍito pana ahameva ahosinti.

Abhiṇhajātakavaṇṇanā sattamā.

[28] 8. Nandivisālajātakavaṇṇanā

Manuññamevabhāseyyāti idaṃ satthā jetavane viharanto chabbaggiyānaṃ bhikkhūnaṃ omasavādaṃ ārabbha kathesi. Tasmiñhi samaye chabbaggiyā kalahaṃ karontā pesale bhikkhū khuṃsenti vambhenti ovijjhanti, dasahi akkosavatthūhi akkosanti. Bhikkhū bhagavato ārocesuṃ. Bhagavā chabbaggiye pakkosāpetvā 『『saccaṃ kira bhikkhavo』』ti pucchitvā 『『sacca』』nti vutte vigarahitvā 『『bhikkhave, pharusavācā nāma tiracchānagatānampi amanāpā, pubbepi eko tiracchānagato attānaṃ pharusena samudācarantaṃ sahassaṃ parājesī』』ti vatvā atītaṃ āhari.

Atīte gandhāraraṭṭhe takkasilāyaṃ gandhārarājā rajjaṃ kāresi. Tadā bodhisatto goyoniyaṃ nibbatti. Atha naṃ taruṇavacchakakāleyeva eko brāhmaṇo godakkhiṇādāyakānaṃ santikā labhitvā 『『nandivisālo』』ti nāmaṃ katvā puttaṭṭhāne ṭhapetvā sampiyāyamāno yāgubhattādīni datvā posesi. Bodhisatto vayappatto cintesi 『『ahaṃ iminā brāhmaṇena kicchena paṭijaggito, mayā ca saddhiṃ sakalajambudīpe añño samadhuro goṇo nāma natthi, yaṃnūnāhaṃ attano balaṃ dassetvā brāhmaṇassa posāvaniyaṃ dadeyya』』nti so ekadivasaṃ brāhmaṇaṃ āha 『『gaccha, brāhmaṇa, ekaṃ govittakaseṭṭhiṃ upasaṅkamitvā 『mayhaṃ balibaddo atibaddhaṃ sakaṭasataṃ pavaṭṭetī』ti vatvā sahassena abbhutaṃ karohī』』ti. So brāhmaṇo seṭṭhissa santikaṃ gantvā kathaṃ samuṭṭhāpesi 『『imasmiṃ nagare kassa goṇo thāmasampanno』』ti. Atha naṃ seṭṭhi 『『asukassa ca asukassa cā』』ti vatvā 『『sakalanagare pana amhākaṃ goṇehi sadiso nāma natthī』』ti āha. Brāhmaṇo 『『mayhaṃ eko goṇo atibaddhaṃ sakaṭasataṃ pavaṭṭetuṃ samattho atthī』』ti āha. Seṭṭhi gahapati 『『kuto evarūpo goṇo』』ti āha. Brāhmaṇo 『『mayhaṃ gehe atthī』』ti. 『『Tena hi abbhutaṃ karohī』』ti. 『『Sādhu karomī』』ti sahassena abbhutaṃ akāsi.

So sakaṭasataṃ vālukāsakkharapāsāṇānaṃyeva pūretvā paṭipāṭiyā ṭhapetvā sabbāni akkhabandhanayottena ekato bandhitvā nandivisālaṃ nhāpetvā gandhapañcaṅgulikaṃ katvā kaṇṭhe mālaṃ piḷandhitvā purimasakaṭadhure ekakameva yojetvā sayaṃ dhure nisīditvā patodaṃ ukkhipitvā 『『gaccha kūṭa, vahassu kūṭā』』ti āha. Bodhisatto 『『ayaṃ maṃ akūṭaṃ kūṭavādena samudācaratī』』ti cattāro pāde thambhe viya niccale katvā aṭṭhāsi. Seṭṭhi taṅkhaṇaññeva brāhmaṇaṃ sahassaṃ āharāpesi. Brāhmaṇo sahassaparājito goṇaṃ muñcitvā gharaṃ gantvā sokābhibhūto nipajji. Nandivisālo caritvā āgato brāhmaṇaṃ sokābhibhūtaṃ disvā upasaṅkamitvā 『『kiṃ, brāhmaṇa, niddāyasī』』ti āha. 『『Kuto me, niddā, sahassaparājitassāti, brāhmaṇa, mayā ettakaṃ kālaṃ tava gehe vasantena atthi kiñci bhājanaṃ vā bhinditapubbaṃ, koci vā madditapubbo, aṭṭhāne vā pana uccārapassāvo katapubbo』』ti? 『『Natthi tātā』』ti. Atha tvaṃ maṃ kasmā kūṭavādena samudācarasi, taveveso doso, mayhaṃ doso natthi, gaccha, tena saddhiṃ dvīhi sahassehi abbhutaṃ karohi, kevalaṃ maṃ akūṭaṃ kūṭavādena mā samudācarasīti.

Brāhmaṇo tassa vacanaṃ sutvā gantvā dvīhi sahassehi abbhutaṃ katvā purimanayeneva sakaṭasataṃ atibandhitvā nandivisālaṃ maṇḍetvā purimasakaṭadhure yojesi. Kathaṃ yojesīti? Yugaṃ dhure niccalaṃ bandhitvā ekāya koṭiyā nandivisālaṃ yojetvā ekaṃ koṭiṃ dhurayottena paliveṭhetvā yugakoṭiñca akkhapādañca nissāya muṇḍarukkhadaṇḍakaṃ datvā tena yottena niccalaṃ bandhitvā ṭhapesi. Evañhi kate yugaṃ etto vā ito vā na gacchati, sakkā hoti ekeneva goṇena ākaḍḍhituṃ. Athassa brāhmaṇo dhure nisīditvā nandivisālassa piṭṭhiṃ parimajjitvā 『『gaccha bhadra, vahassu, bhandrā』』ti āha. Bodhisatto atibaddhaṃ sakaṭasataṃ ekavegeneva ākaḍḍhitvā pacchā ṭhitaṃ sakaṭaṃ purato ṭhitassa sakaṭassa ṭhāne ṭhapesi . Govittakaseṭṭhi parājito brāhmaṇassa dve sahassāni adāsi. Aññepi manussā bodhisattassa bahuṃ dhanaṃ adaṃsu, sabbaṃ brāhmaṇasseva ahosi. Evaṃ so bodhisattaṃ nissāya bahuṃ dhanaṃ labhi.

Satthā 『『na, bhikkhave, pharusavacanaṃ nāma kassaci manāpa』』nti chabbaggiye bhikkhū garahitvā sikkhāpadaṃ paññapetvā abhisambuddho hutvā imaṃ gāthamāha –

28.

『『Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahū』』ti.

Tattha manuññameva bhāseyyāti parena saddhiṃ bhāsamāno catudosavirahitaṃ madhuraṃ manāpaṃ saṇhaṃ mudukaṃ piyavacanameva bhāseyya. Garuṃ bhāraṃ udaddharīti nandivisālo balibaddo amanāpaṃ bhāsamānassa bhāraṃ anuddharitvā pacchā manāpaṃ piyavacanaṃ bhāsamānassa brāhmaṇassa garuṃ bhāraṃ uddhari, uddharitvā kaḍḍhitvā pavaṭṭesīti attho, da-kāro panettha byañjanasandhivasena padasandhikaro.

Iti satthā 『『manuññameva bhāseyyā』』ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo ānando ahosi, nandivisālo pana ahameva ahosi』』nti.

Nandivisālajātakavaṇṇanā aṭṭhamā.

[29] 9. Kaṇhajātakavaṇṇanā

Yato yato garu dhuranti idaṃ satthā jetavane viharanto yamakapāṭihāriyaṃ ārabbha kathesi. Taṃ saddhiṃ devorohaṇena terasakanipāte sarabhamigajātake (jā. 1.13.134 ādayo) āvi bhavissati. Sammāsambuddhe pana yamakapāṭihāriyaṃ katvā devaloke temāsaṃ vasitvā mahāpavāraṇāya saṅkassanagaradvāre oruyha mahantena parivārena jetavanaṃ paviṭṭhe bhikkhū dhammasabhāyaṃ sannipatitvā 『『āvuso, tathāgato nāma asamadhuro, tathāgatena vuḷhadhuraṃ añño vahituṃ samattho nāma natthi, cha satthāro 『mayameva pāṭihāriyaṃ karissāma, mayameva pāṭihāriyaṃ karissāmā』ti vatvā ekampi pāṭihāriyaṃ na akaṃsu, aho satthā asamadhuro』』ti satthu guṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. 『『Mayaṃ, bhante, na aññāya kathāya, evarūpāya nāma tumhākameva guṇakathāyā』』ti. Satthā 『『bhikkhave, idāni mayā vuḷhadhuraṃ ko vahissati, pubbe tiracchānayoniyaṃ nibbattopi ahaṃ attanā samadhuraṃ kañci nālattha』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto goyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ sāmikā taruṇavacchakakāleyeva ekissā mahallikāya ghare vasitvā tassā nivāsavetanato paricchinditvā adaṃsu. Sā taṃ yāgubhattādīhi paṭijaggamānā puttaṭṭhāne ṭhapetvā vaḍḍhesi. So 『『ayyikākāḷako』』 tveva nāmaṃ paññāyittha. Vayappatto ca añjanavaṇṇo hutvā gāmagoṇehi saddhiṃ carati, sīlācārasampanno ahosi. Gāmadārakā siṅgesupi kaṇṇesupi galepi gahetvā olambanti, naṅguṭṭhepi gahetvā kīḷanti, piṭṭhiyampi nisīdanti. So ekadivasaṃ cintesi 『『mayhaṃ mātā duggatā, maṃ puttaṭṭhāne ṭhapetvā dukkhena posesi, yaṃnūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyya』』nti. So tato paṭṭhāya bhatiṃ upadhārento carati.

Athekadivasaṃ eko satthavāhaputto pañcahi sakaṭasatehi visamatitthaṃ sampatto, tassa goṇā sakaṭāni uttāretuṃ na sakkonti, pañcasu sakaṭasatesu goṇā yugaparamparāya yojitā ekampi sakaṭaṃ uttāretuṃ nāsakkhiṃsu. Bodhisattopi gāmagoṇehi saddhiṃ tattha samīpe carati. Satthavāhaputtopi gosuttavittako, so 『『atthi nu kho etesaṃ gunnaṃ antare imāni sakaṭāni uttāretuṃ samattho usabhājānīyo』』ti upadhārayamāno bodhisattaṃ disvā 『『ayaṃ ājānīyo sakkhissati mayhaṃ sakaṭāni uttāretuṃ, ko nu kho assa sāmiko』』ti gopālake pucchi 『『ko nu kho bho imassa sāmiko, ahaṃ imaṃ sakaṭe yojetvā sakaṭesu uttāritesu vetanaṃ dassāmī』』ti. Te āhaṃsu 『『gahetvā naṃ yojetha, natthi imassa imasmiṃ ṭhāne sāmiko』』ti. So naṃ nāsāya rajjukena bandhitvā ākaḍḍhento cāletumpi nāsakkhi. Bodhisatto kira 『『bhatiyā kathitāya gamissāmī』』ti na agamāsi. Satthavāhaputto tassādhippāyaṃ ñatvā 『『sāmi, tayā pañcasu sakaṭasatesu uttāritesu ekekassa sakaṭassa dve dve kahāpaṇe bhatiṃ katvā sahassaṃ dassāmī』』ti āha. Tadā bodhisatto sayameva agamāsi. Atha naṃ purisā purimasakaṭesu yojesuṃ. Atha naṃ ekavegeneva ukkhipitvā thale patiṭṭhāpesi. Etenupāyena sabbasakaṭāni uttāresi.

Satthavāhaputto ekekassa sakaṭassa ekekaṃ katvā pañcasatāni bhaṇḍikaṃ katvā tassa gale bandhi. So 『『ayaṃ mayhaṃ yathāparicchinnaṃ bhatiṃ na deti, na dānissa gantuṃ dassāmī』』ti gantvā sabbapurimasakaṭassa purato maggaṃ nivāretvā aṭṭhāsi. Apanetuṃ vāyamantāpi naṃ apanetuṃ nāsakkhiṃsu. Satthavāhaputto 『『jānāti maññe esa attano bhatiyā ūnabhāva』』nti ekekasmiṃ sakaṭe dve dve katvā sahassabhaṇḍikaṃ bandhitvā 『『ayaṃ te sakaṭuttaraṇabhatī』』ti gīvāyaṃ laggesi. So sahassabhaṇḍikaṃ ādāya mātu santikaṃ agamāsi. Gāmadārakā 『『kiṃ nāmetaṃ ayyikākāḷakassa gale』』ti bodhisattassa santikaṃ āgacchanti. So te anubandhitvā dūratova palāpento mātu santikaṃ gato. Pañcannaṃ pana sakaṭasatānaṃ uttāritattā rattehi akkhīhi kilantarūpo paññāyittha. Ayyikā tassa gīvāya sahassatthavikaṃ disvā 『『tāta, ayaṃ te kahaṃ laddhā』』ti gopālakadārake pucchitvā tamatthaṃ sutvā 『『tāta, kiṃ ahaṃ tayā laddhabhatiyā jīvitukāmā, kiṃkāraṇā evarūpaṃ dukkhaṃ anubhosī』』ti vatvā bodhisattaṃ uṇhodakena nhāpetvā sakalasarīraṃ telena makkhetvā pānīyaṃ pāyetvā sappāyaṃ bhojanaṃ bhojetvā jīvitapariyosāne saddhiṃ bodhisattena yathākammaṃ gatā.

Satthā 『『na, bhikkhave, tathāgato idāneva asamadhuro, pubbepi asamadhuroyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā abhisambuddho hutvā imaṃ gāthamāha –

29.

『『Yato yato garu dhuraṃ, yato gambhīravattanī;

Tadāssu kaṇhaṃ yuñjanti, svāssu taṃ vahate dhura』』nti.

Tattha yato yato garu dhuranti yasmiṃ yasmiṃ ṭhāne dhuraṃ garu bhāriyaṃ hoti, aññe balibaddā ukkhipituṃ na sakkonti. Yato gambhīravattanīti vattanti etthāti vattanī, maggassetaṃ nāmaṃ, yasmiṃ ṭhāne udakacikkhallamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro hotīti attho. Tadāssu kaṇhaṃ yuñjantīti ettha assūti nipātamattaṃ, tadā kaṇhaṃ yuñjantīti attho. Yadā dhurañca garu hoti maggo ca gambhīro, tadā aññe balibadde apanetvā kaṇhameva yojentīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti etthāpi assūti nipātamattameva, so taṃ dhuraṃ vahatīti attho.

Evaṃ bhagavā 『『tadā, bhikkhave, kaṇhova taṃ dhuraṃ vahatī』』ti dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mahallikā uppalavaṇṇā ahosi, ayyikākāḷako pana ahameva ahosi』』nti.

Kaṇhajātakavaṇṇanā navamā.

[30] 10. Munikajātakavaṇṇanā

Māmunikassa pihayīti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Taṃ terasakanipāte cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchi. 『『Āma, bhante』』ti. 『『Kiṃ nissāyā』』ti? 『『Thullakumārikāpalobhanaṃ bhante』』ti. Satthā 『『bhikkhu esā tava anatthakārikā, pubbepi tvaṃ imissā vivāhadivase jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ patto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake ekassa kuṭumbikassa gehe goyoniyaṃ nibbatti 『『mahālohito』』ti nāmena, kaniṭṭhabhātāpissa cūḷalohito nāma ahosi. Teyeva dve bhātike nissāya tasmiṃ kule kammadhuraṃ vattati. Tasmiṃ pana kule ekā kumārikā atthi, taṃ eko nagaravāsī kulaputto attano puttassa vāresi. Tassā mātāpitaro 『『kumārikāya vivāhakāle āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatī』』ti yāgubhattaṃ datvā munikaṃ nāma sūkaraṃ posesuṃ. Taṃ disvā cūḷalohito bhātaraṃ pucchi 『『imasmiṃ kule kammadhuraṃ vattamānaṃ amhe dve bhātike nissāya vattati, ime pana amhākaṃ tiṇapalālādīneva denti, sūkaraṃ yāgubhattena posenti, kena nu kho kāraṇena esa etaṃ labhatī』』ti. Athassa bhātā 『『tāta cūḷalohita, mā tvaṃ etassa bhojanaṃ pihayi, ayaṃ sūkaro maraṇabhattaṃ bhuñjati. Etissā hi kumārikāya vivāhakāle āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatīti ime etaṃ sūkaraṃ posenti, ito katipāhaccayena te manussā āgamissanti, atha naṃ sūkaraṃ pādesu gahetvā kaḍḍhentā heṭṭhāmañcato nīharitvā jīvitakkhayaṃ pāpetvā pāhunakānaṃ sūpabyañjanaṃ kariyamānaṃ passissasī』』ti vatvā imaṃ gāthamāha –

30.

『『Mā munikassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇa』』nti.

Tattha mā munikassa pihayīti munikassa bhojane pihaṃ mā uppādayi, 『『esa muniko subhojanaṃ bhuñjatī』』ti mā munikassa pihayi, 『『kadā nu kho ahampi evaṃ sukhito bhaveyya』』nti mā munikabhāvaṃ patthayi. Ayañhi āturannāni bhuñjati. Āturannānīti maraṇabhojanāni. Appossukko bhusaṃ khādāti tassa bhojane nirussukko hutvā attanā laddhaṃ bhusaṃ khāda. Etaṃ dīghāyulakkhaṇanti etaṃ dīghāyubhāvassa kāraṇaṃ. Tato na cirasseva te manussā āgamiṃsu, munikaṃ ghātetvā nānappakārehi paciṃsu. Bodhisatto cūḷalohitaṃ āha 『『diṭṭho te, tāta, muniko』』ti. Diṭṭhaṃ me, bhātika, munikassa bhojanaphalaṃ, etassa bhojanato sataguṇena sahassaguṇena amhākaṃ tiṇapalālabhusamattameva uttamañca anavajjañca dīghāyulakkhaṇañcāti.

Satthā 『『evaṃ kho tvaṃ bhikkhu pubbepi imaṃ kumārikaṃ nissāya jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ gato』』ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā munikasūkaro ukkaṇṭhitabhikkhu ahosi, thullakumārikā esā eva, cūḷalohito ānando, mahālohito pana ahameva ahosi』』nti.

Munikajātakavaṇṇanā dasamā.

Kuruṅgavaggo tatiyo.

Tassuddānaṃ –

Kuruṅgaṃ kukkurañceva, bhojājānīyañca ājaññaṃ;

Titthaṃ mahiḷāmukhābhiṇhaṃ, nandikaṇhañca munikanti.

  1. Kulāvakavaggo

[31] 1. Kulāvakajātakavaṇṇanā

Kulāvakāti idaṃ satthā jetavane viharanto aparissāvetvā pānīyaṃ pītaṃ bhikkhuṃ ārabbha kathesi. Sāvatthito kira dve sahāyakā daharabhikkhū janapadaṃ gantvā ekasmiṃ phāsukaṭṭhāne yathājjhāsayaṃ vasitvā 『『sammāsambuddhaṃ passissāmā』』ti puna tato nikkhamitvā jetavanābhimukhā pāyiṃsu. Ekassa hatthe parissāvanaṃ atthi, ekassa natthi. Dvepi ekato pānīyaṃ parissāvetvā pivanti. Te ekadivasaṃ vivādaṃ akaṃsu. Parissāvanasāmiko itarassa parissāvanaṃ adatvā sayameva pānīyaṃ parissāvetvā pivi, itaro pana parissāvanaṃ alabhitvā pipāsaṃ sandhāretuṃ asakkonto aparissāvetvā pānīyaṃ pivi. Te ubhopi anupubbena jetavanaṃ patvā satthāraṃ vanditvā nisīdiṃsu. Satthā sammodanīyaṃ kathaṃ kathetvā 『『kuto āgatatthā』』ti pucchi. 『『Bhante, mayaṃ kosalajanapade ekasmiṃ gāmake vasitvā tato nikkhamitvā tumhākaṃ dassanatthāya āgatā』』ti. 『『Kacci pana vo samaggā āgatatthā』』ti? Aparissāvanako āha 『『ayaṃ, bhante, antarāmagge mayā saddhiṃ vivādaṃ katvā parissāvanaṃ nādāsī』』ti. Itaropi āha 『『ayaṃ, bhante, aparissāvetvāva jānaṃ sapāṇakaṃ udakaṃ pivī』』ti. 『『Saccaṃ kira tvaṃ bhikkhu jānaṃ sapāṇakaṃ udakaṃ pivī』』ti? 『『Āma, bhante, aparissāvitaṃ udakaṃ pivinti . Satthā 『『bhikkhu pubbe paṇḍitā devanagare rajjaṃ kārentā yuddhaparājitā samuddapiṭṭhena palāyantā 『issariyaṃ nissāya pāṇavadhaṃ na karissāmā』ti tāva mahantaṃ yasaṃ pariccajitvā supaṇṇapotakānaṃ jīvitaṃ datvā rathaṃ nivattayiṃsū』』ti vatvā atītaṃ āhari.

Atīte magadharaṭṭhe rājagahe eko māgadharājā rajjaṃ kāresi. Tadā bodhisatto yathā etarahi sakko purimattabhāve magadharaṭṭhe macalagāmake nibbatti, evaṃ tasmiṃyeva macalagāmake mahākulassa putto hutvā nibbatti. Nāmaggahaṇadivase cassa 『『maghakumāro』』tveva nāmaṃ akaṃsu. So vayappatto 『『maghamāṇavo』』ti paññāyittha. Athassa mātāpitaro samānajātikakulato dārikaṃ ānayiṃsu. So puttadhītāhi vaḍḍhamāno dānapati ahosi, pañca sīlāni rakkhati. Tasmiñca gāme tettiṃseva kulāni honti, tepi tettiṃsa kulā manussā ekadivasaṃ gāmamajjhe ṭhatvā gāmakammaṃ karonti. Bodhisatto ṭhitaṭṭhāne pādehi paṃsuṃ viyūhitvā taṃ padesaṃ ramaṇīyaṃ katvā aṭṭhāsi, athañño eko āgantvā tasmiṃ ṭhāne ṭhito. Bodhisatto aparaṃ ṭhānaṃ ramaṇīyaṃ katvā aṭṭhāsi, tatrāpi añño ṭhito. Bodhisatto aparampi aparampīti sabbesampi ṭhitaṭṭhānaṃ ramaṇīyaṃ katvā aparena samayena tasmiṃ ṭhāne maṇḍapaṃ kāresi, maṇḍapampi apanetvā sālaṃ kāresi, tattha phalakāsanāni santharitvā pānīyacāṭiṃ ṭhapesi.

Aparena samayena tepi tettiṃsajanā bodhisattena samānacchandā ahesuṃ. Te bodhisatto pañcasu sīlesu patiṭṭhāpetvā tato paṭṭhāya tehi saddhiṃ puññāni karonto vicarati. Tepi teneva saddhiṃ puññāni karontā kālasseva vuṭṭhāya vāsipharasumusalahatthā catumahāpathādīsu musalena pāsāṇe ubbattetvā pavaṭṭenti, yānānaṃ akkhapaṭighātarukkhe haranti, visamaṃ samaṃ karonti, setuṃ attharanti, pokkharaṇiyo khaṇanti, sālaṃ karonti, dānāni denti, sīlāni rakkhanti. Evaṃ yebhuyyena sakalagāmavāsino bodhisattassa ovāde ṭhatvā sīlāni rakkhiṃsu.

Atha nesaṃ gāmabhojako cintesi 『『ahaṃ pubbe etesu suraṃ pivantesu pāṇātipātādīni karontesu cāṭikahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi, idāni pana magho māṇavo sīlaṃ rakkhāpeti, tesaṃ pāṇātipātādīni kātuṃ na deti, idāni pana te pañca sīlāni na rakkhāpessāmī』』ti kuddho rājānaṃ upasaṅkamitvā 『『deva, bahū corā gāmaghātādīni karontā vicarantī』』ti āha. Rājā tassa vacanaṃ sutvā 『『gaccha, te ānehī』』ti āha. So gantvā sabbepi te bandhitvā ānetvā 『『ānītā, deva, corā』』ti rañño ārocesi. Rājā tesaṃ kammaṃ asodhetvāva 『『hatthinā ne maddāpethā』』ti āha. Tato sabbepi te rājaṅgaṇe nipajjāpetvā hatthiṃ ānayiṃsu. Bodhisatto tesaṃ ovādaṃ adāsi 『『tumhe sīlāni āvajjetha, pesuññakārake ca raññe ca hatthimhi ca attano sarīre ca ekasadisameva mettaṃ bhāvethā』』ti. Te tathā akaṃsu. Atha nesaṃ maddanatthāya hatthiṃ upanesuṃ. So upanīyamānopi na upagacchati, mahāviravaṃ viravitvā palāyati. Aññaṃ aññaṃ hatthiṃ ānayiṃsu, tepi tatheva palāyiṃsu.

Rājā 『『etesaṃ hatthe kiñci osadhaṃ bhavissatī』』ti cintetvā 『『vicinathā』』ti āha. Vicinantā adisvā 『『natthi, devā』』ti āhaṃsu. Tena hi kiñci mantaṃ parivattessanti, pucchatha ne 『『atthi vo parivattanamanto』』ti? Rājapurisā pucchiṃsu, bodhisatto 『『atthī』』ti āha. Rājapurisā 『『atthi kira, devā』』ti ārocayiṃsu, rājā sabbepi te pakkosāpetvā 『『tumhākaṃ jānanamantaṃ kathethā』』ti āha. Bodhisatto avoca 『『deva, añño amhākaṃ manto nāma natthi, amhe pana tettiṃsamattā janā pāṇaṃ na hanāma, adinnaṃ nādiyāma, micchācāraṃ na carāma, musāvādaṃ na bhaṇāma, majjaṃ na pivāma, mettaṃ bhāvema, dānaṃ dema, maggaṃ samaṃ karoma, pokkharaṇiyo khaṇāma, sālaṃ karoma, ayaṃ amhākaṃ manto ca parittañca vuḍḍhi cā』』ti. Rājā tesaṃ pasanno pesuññakārakassa sabbaṃ gehavibhavaṃ tañca tesaṃyeva dāsaṃ katvā adāsi, taṃ hatthiñca gāmañca tesaṃyeva adāsi.

Te tato paṭṭhāya yathāruciyā puññāni karontā 『『catumahāpathe mahantaṃ sālaṃ kāressāmā』』ti vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ. Mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu. Tena ca samayena bodhisattassa gehe sudhammā, cittā, nandā, sujāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā saddhiṃ ekato hutvā 『『bhātika, imissā sālāya maṃ jeṭṭhikaṃ karohī』』ti vatvā lañjaṃ adāsi. So 『『sādhū』』ti sampaṭicchitvā paṭhamameva kaṇṇikārukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā vatthena paliveṭhetvā ṭhapesi. Atha sālaṃ niṭṭhāpetvā kaṇṇikāropanakāle 『『aho, ayyā, ekaṃ na sarimhā』』ti āha. 『『Kiṃ nāma, bho』』ti. 『『Kaṇṇikā laddhuṃ vaṭṭatī』』ti. 『『Hotu āharissāmā』』ti? 『『Idāni chinnarukkhena kātuṃ na sakkā, pubbeyeva chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṃ vaṭṭatī』』ti. 『『Idāni kiṃ kātabba』』nti? 『『Sace kassaci gehe niṭṭhāpetvā ṭhapitā vikkāyikakaṇṇikā atthi, sā pariyesitabbā』』ti. Te pariyesantā sudhammāya gehe disvā mūlena na labhiṃsu. 『『Sace maṃ sālāya pattikaṃ karotha, dassāmī』』ti vutte 『『na mayaṃ mātugāmānaṃ pattiṃ damhā』』ti āhaṃsu.

Atha ne vaḍḍhakī āha 『『ayyā, tumhe kiṃ kathetha, ṭhapetvā brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ nāma natthi, gaṇhatha kaṇṇikaṃ, evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatī』』ti. Te 『『sādhū』』ti kaṇṇikaṃ gahetvā sālaṃ niṭṭhāpetvā āsanaphalakāni santharitvā pānīyacāṭiyo ṭhapetvā yāgubhattaṃ nibandhiṃsu. Sālaṃ pākārena parikkhipitvā dvāraṃ yojetvā antopākāre vālukaṃ ākiritvā bahipākāre tālapantiyo ropesuṃ. Cittāpi tasmiṃ ṭhāne uyyānaṃ kāresi, 『『pupphūpagaphalūpagarukkho asuko nāma tasmiṃ natthī』』ti nāhosi. Nandāpi tasmiṃyeva ṭhāne pokkharaṇiṃ kāresi pañcavaṇṇehi padumehi sañchannaṃ ramaṇīyaṃ. Sujā na kiñci akāsi.

Bodhisatto mātu upaṭṭhānaṃ pitu upaṭṭhānaṃ kule jeṭṭhāpacāyikakammaṃ saccavācaṃ apharusavācaṃ apisuṇavācaṃ maccheravinayanti imāni satta vatapadāni pūretvā –

『『Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

『『Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu sappuriso itī』』ti. (saṃ. ni. 1.257) –

Evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko devarājā hutvā nibbatti, tepissa sahāyā tattheva nibbattiṃsu. Tasmiṃ kāle tāvatiṃsabhavane asurā paṭivasanti. Sakko devarājā 『『kiṃ no sādhāraṇena rajjenā』』ti asure dibbapānaṃ pāyetvā matte samāne pādesu gāhāpetvā sinerupabbatapāde khipāpesi. Te asurabhavanameva sampāpuṇiṃsu.

Asurabhavanaṃ nāma sinerussa heṭṭhimatale tāvatiṃsadevalokappamāṇameva, tattha devānaṃ pāricchattako viya cittapāṭali nāma kappaṭṭhiyarukkho hoti. Te cittapāṭaliyā pupphitāya jānanti 『『nāyaṃ amhākaṃ devaloko, devalokasmiñhi pāricchattako pupphatī』』ti. Atha te 『『jarasakko amhe matte katvā mahāsamuddapiṭṭhe khipitvā amhākaṃ devanagaraṃ gaṇhi, te mayaṃ tena saddhiṃ yujjhitvā amhākaṃ devanagarameva gaṇhissāmā』』ti kipillikā viya thambhaṃ sineruṃ anusañcaramānā uṭṭhahiṃsu. Sakko 『『asurā kira uṭṭhitā』』ti sutvā samuddapiṭṭheyeva abbhuggantvā yujjhamāno tehi parājito diyaḍḍhayojanasatikena vejayantarathena dakkhiṇasamuddassa matthakena palāyituṃ āraddho. Athassa ratho samuddapiṭṭhena vegena gacchanto simbalivanaṃ pakkhanto, tassa gamanamagge simbalivanaṃ naḷavanaṃ viya chijjitvā chijjitvā samuddapiṭṭhe patati. Supaṇṇapotakā samuddapiṭṭhe paripatantā mahāviravaṃ raviṃsu. Sakko mātaliṃ pucchi 『『samma mātali, kiṃ saddo nāmesa, atikāruññaravo vattatī』』ti? 『『Deva, tumhākaṃ rathavegena vicuṇṇite simbalivane patante supaṇṇapotakā maraṇabhayatajjitā ekaviravaṃ viravantī』』ti.

Mahāsatto 『『samma mātali, mā amhe nissāya ete kilamantu, na mayaṃ issariyaṃ nissāya pāṇavadhakammaṃ karoma, etesaṃ pana atthāya mayaṃ jīvitaṃ pariccajitvā asurānaṃ dassāma, nivattayetaṃ ratha』』nti vatvā imaṃ gāthamāha –

31.

『『Kulāvakā mātali simbalismiṃ, īsāmukhena parivajjayassu;

Kāmaṃ cajāma asuresu pāṇaṃ, māme dijā vikulāvā ahesu』』nti.

Tattha kulāvakāti supaṇṇapotakā. Mātalīti sārathiṃ āmantesi. Simbalisminti passa ete simbalirukkhe olambantā ṭhitāti dasseti. Īsāmukhena parivajjayassūti ete etassa rathassa īsāmukhena yathā na haññanti, evaṃ te parivajjayassu. Kāmaṃ cajāma asuresu pāṇanti yadi amhesu asurānaṃ pāṇaṃ cajantesu etesaṃ sotthi hoti, kāmaṃ cajāma ekaṃseneva mayaṃ asuresu amhākaṃ pāṇaṃ cajāma. Māme dijā vikulāvā ahesunti ime pana dijā ime garuḷapotakā viddhastavicuṇṇitakulāvakatāya vikulāvā mā ahesuṃ, mā amhākaṃ dukkhaṃ etesaṃ upari khipa, nivattaya nivattaya rathanti. Mātalisaṅgāhako tassa vacanaṃ sutvā rathaṃ nivattetvā aññena maggena devalokābhimukhaṃ akāsi. Asurā pana taṃ nivattayamānameva disvā 『『addhā aññehipi cakkavāḷehi sakkā āgacchanti, balaṃ labhitvā ratho nivatto bhavissatī』』ti maraṇabhayabhītā palāyitvā asurabhavanameva pavisiṃsu.

Sakkopi devanagaraṃ pavisitvā dvīsu devalokesu devagaṇena parivuto nagaramajjhe aṭṭhāsi. Tasmiṃ khaṇe pathaviṃ bhinditvā yojanasahassubbedho vejayantapāsādo uṭṭhahi. Vijayante uṭṭhitattā 『『vejayanto』』 tveva nāmaṃ akaṃsu. Atha sakko puna asurānaṃ anāgamanatthāya pañcasu ṭhānesu ārakkhaṃ ṭhapesi. Yaṃ sandhāya vuttaṃ –

『『Antarā dvinnaṃ ayujjhapurānaṃ, pañcavidhā ṭhapitā abhirakkhā;

Uragakaroṭipayassa ca hārī, madanayutā caturo ca mahantā』』ti. (saṃ. ni. aṭṭha. 1.1.247);

Dve nagarānipi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavantā honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pihite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavantā honti, atha asurehi palāyitvā asuranagaraṃ pavisitvā dvāre pihite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uraga-saddena nāgā gahitā. Te udake balavantā honti, tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karoṭi-saddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā. Payassahāri-saddena kumbhaṇḍā gahitā. Dānavarakkhasā kirete, tatiyālinde tesaṃ ārakkhā. Madanayuta-saddena yakkhā gahitā. Visamacārino kira te yuddhasoṇḍā, catutthālinde tesaṃ ārakkhā. Caturo ca mahantāti cattāro mahārājāno vuttā, pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitā āvilacittā devapuraṃ upayanti, pañcavidhesu yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paribāhiya tiṭṭhanti. Evaṃ sesesu sesā.

Imesu pana pañcasu ṭhānesu ārakkhaṃ ṭhapetvā sakke devānaminde dibbasampattiṃ anubhavamāne sudhammā cavitvā tasseva pādaparicārikā hutvā nibbatti, kaṇṇikāya dinnanissandena cassā pañcayojanasatikā sudhammā nāma devasabhā udapādi, yattha dibbasetacchattassa heṭṭhā yojanappamāṇe kañcanapallaṅke nisinno sakko devānamindo devamanussānaṃ kattabbakiccāni karoti. Cittāpi cavitvā tasseva pādaparicārikā hutvā nibbatti, uyyānassa karaṇanissandena cassā cittalatāvanaṃ nāma uyyānaṃ udapādi. Nandāpi cavitvā tasseva pādaparicārikā hutvā nibbatti, pokkharaṇiyā nissandena cassā nandā nāma pokkharaṇī udapādi.

Sujā pana kusalakammassa akatattā ekasmiṃ araññe kandarāya bakasakuṇikā hutvā nibbattā. Sakko 『『sujā na paññāyati, kattha nu kho nibbattā』』ti āvajjento taṃ disvā tattha gantvā taṃ ādāya devalokaṃ āgantvā tassā ramaṇīyaṃ devanagaraṃ sudhammaṃ devasabhaṃ cittalatāvanaṃ nandāpokkharaṇiñca dassetvā 『『etā kusalaṃ katvā mayhaṃ pādaparicārikā hutvā nibbattā, tvaṃ pana kusalaṃ akatvā tiracchānayoniyaṃ nibbattā , ito paṭṭhāya sīlaṃ rakkhāhī』』ti taṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā tattheva netvā vissajjesi. Sāpi tato paṭṭhāya sīlaṃ rakkhati. Sakko katipāhaccayena 『『sakkā nu kho sīlaṃ rakkhitu』』nti gantvā maccharūpena uttāno hutvā purato nipajji, sā 『『matamacchako』』ti saññāya sīse aggahesi, maccho naṅguṭṭhaṃ cālesi, atha naṃ 『『jīvati maññe』』ti vissajjesi. Sakko 『『sādhu sādhu, sakkhissasi sīlaṃ rakkhitu』』nti agamāsi. Sā tato cutā bārāṇasiyaṃ kumbhakāragehe nibbatti.

Sakko 『『kahaṃ nu kho nibbattā』』ti tattha nibbattabhāvaṃ ñatvā suvaṇṇaeḷālukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā 『『eḷālukāni gaṇhatha, eḷālukāni gaṇhathā』』ti ugghosesi. Manussā āgantvā 『『dehi, tātā』』ti āhaṃsu. 『『Ahaṃ sīlarakkhakānaṃ dammi, tumhe sīlaṃ rakkhathā』』ti? 『『Mayaṃ sīlaṃ nāma na jānāma, mūlena dehī』』ti. 『『Na mayhaṃ mūlena attho, sīlarakkhakānaññevāhaṃ dammī』』ti. Manussā 『『ko cāyaṃ eḷāluko』』ti pakkamiṃsu. Sujā taṃ pavattiṃ sutvā 『『mayhaṃ ānītaṃ bhavissatī』』ti cintetvā gantvā taṃ 『『dehi, tātā』』ti āha. 『『Sīlaṃ rakkhasi, ammā』』ti? 『『Āma, rakkhāmī』』ti. 『『Idaṃ mayā tuyhameva atthāya ābhata』』nti saddhiṃ yānakena gehadvāre ṭhapetvā pakkāmi.

Sāpi yāvajīvaṃ sīlaṃ rakkhitvā tato cutā vepacittissa asurindassa dhītā hutvā nibbatti, sīlānisaṃsena abhirūpā ahosi. So tassā vayappattakāle 『『mayhaṃ dhītā attano cittarucitaṃ sāmikaṃ gaṇhatū』』ti asure sannipātesi . Sakko 『『kahaṃ nu kho sā nibbattā』』ti olokento tattha nibbattabhāvaṃ ñatvā 『『sujā cittarucitaṃ sāmikaṃ gaṇhantī maṃ gaṇhissatī』』ti asuravaṇṇaṃ māpetvā tattha agamāsi. Sujaṃ alaṅkaritvā sannipātaṭṭhānaṃ ānetvā 『『cittarucitaṃ sāmikaṃ gaṇhā』』ti āhaṃsu. Sā olokentī sakkaṃ disvā pubbepi sinehavasena uppannapemena mahoghena viya ajjhotthaṭahadayā hutvā 『『ayaṃ me sāmiko』』ti vatvā tassa upari pupphadāmaṃ khipitvā aggahesi. Asurā 『『amhākaṃ rājā ettakaṃ kālaṃ dhītu anucchavikaṃ alabhitvā idāni labhati , ayamevassā dhītu pitāmahato mahallako anucchaviko』』ti lajjamānā pakkamiṃsu. So taṃ devanagaraṃ ānetvā aḍḍhateyyānaṃ nāṭikākoṭīnaṃ jeṭṭhikaṃ katvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhu pubbe paṇḍitā devanagare rajjaṃ kārayamānā attano jīvitaṃ pariccajantāpi pāṇātipātaṃ na kariṃsu, tvaṃ nāma evarūpe niyyānike sāsane pabbajitvā aparissāvitaṃ sapāṇakaṃ udakaṃ pivissasī』』ti taṃ bhikkhuṃ garahitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mātalisaṅgāhako ānando ahosi, sakko pana ahameva ahosi』』nti.

Kulāvakajātakavaṇṇanā paṭhamā.

[32] 2. Naccajātakavaṇṇanā

Rudaṃ manuññanti idaṃ satthā jetavane viharanto ekaṃ bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā devadhammajātake (jā. 1.1.6) vuttasadisameva. Satthā taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ bhikkhu bahubhaṇḍo』』ti pucchi. 『『Āma, bhante』』ti. 『『Kiṃkāraṇā tvaṃ bhikkhu bahubhaṇḍo jātosī』』ti? So ettakaṃ sutvāva kuddho nivāsanapārupanaṃ chaḍḍetvā 『『iminā dāni nīhārena vicarāmī』』ti satthu purato naggo aṭṭhāsi. Manussā 『『dhī dhī』』ti āhaṃsu. So tato palāyitvā hīnāyāvatto. Bhikkhū dhammasabhāyaṃ sannisinnā 『『satthu nāma purato evarūpaṃ karissatī』』ti tassa aguṇakathaṃ kathesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti bhikkhū pucchi. Bhante, 『『so hi nāma bhikkhu tumhākaṃ purato catuparisamajjhe hirottappaṃ pahāya gāmadārako viya naggo ṭhatvā manussehi jigucchiyamāno hīnāyāvattitvā sāsanā parihīno』』ti tassa aguṇakathāya nisinnāmhāti. Satthā 『『na, bhikkhave, idāneva so bhikkhu hirottappābhāvena ratanasāsanā parihīno, pubbe itthiratanapaṭilābhatopi parihīnoyevā』』ti vatvā atītaṃ āhari.

Atīte paṭhamakappe catuppadā sīhaṃ rājānaṃ akaṃsu, macchā ānandamacchaṃ, sakuṇā suvaṇṇahaṃsaṃ. Tassa pana suvaṇṇahaṃsarājassa dhītā haṃsapotikā abhirūpā ahosi. So tassā varaṃ adāsi, sā attano cittarucitaṃ sāmikaṃ vāresi. Haṃsarājā tassā varaṃ datvā himavante sabbe sakuṇe sannipātāpesi, nānappakārā haṃsamorādayo sakuṇagaṇā samāgantvā ekasmiṃ mahante pāsāṇatale sannipatiṃsu. Haṃsarājā 『『attano cittarucitaṃ sāmikaṃ āgantvā gaṇhātū』』ti dhītaraṃ pakkosāpesi. Sā sakuṇasaṅghaṃ olokentī maṇivaṇṇagīvaṃ citrapekhuṇaṃ moraṃ disvā 『『ayaṃ me sāmiko hotū』』ti ārocesi. Sakuṇasaṅghā moraṃ upasaṅkamitvā āhaṃsu 『『samma mora, ayaṃ rājadhītā ettakānaṃ sakuṇānaṃ majjhe sāmikaṃ rocentī tayi ruciṃ uppādesī』』ti. Moro 『『ajjāpi tāva me balaṃ na passatī』』ti atituṭṭhiyā hirottappaṃ bhinditvā tāva mahato sakuṇasaṅghassa majjhe pakkhe pasāretvā naccituṃ ārabhi, naccanto appaṭicchanno ahosi.

Suvaṇṇahaṃsarājā lajjito 『『imassa neva ajjhattasamuṭṭhānā hirī atthi, na bahiddhāsamuṭṭhānaṃ ottappaṃ, nāssa bhinnahirottappassa mama dhītaraṃ dassāmī』』ti sakuṇasaṅghamajjhe imaṃ gāthamāha –

32.

『『Rudaṃ manuññaṃ rucirā ca piṭṭhi, veḷuriyavaṇṇūpanibhā ca gīvā;

Byāmamattāni ca pekhuṇāni, naccena te dhītaraṃ no dadāmī』』ti.

Tattha rudaṃ manuññanti ta-kārassa da-kāro kato, rutaṃ manāpaṃ, vassitasaddo madhuroti attho. Rucirā ca piṭṭhīti piṭṭhipi te citrā ceva sobhanā ca. Veḷuriyavaṇṇūpanibhāti veḷuriyamaṇivaṇṇasadisā. Byāmamattānīti ekabyāmappamāṇāni. Pekhuṇānīti piñchāni. Naccena te dhītaraṃ no dadāmīti hirottappaṃ bhinditvā naccitabhāveneva te evarūpassa nillajjassa dhītaraṃ no dadāmīti vatvā haṃsarājā tasmiṃyeva parisamajjhe attano bhāgineyyassa haṃsapotakassa dhītaraṃ adāsi. Moro haṃsapotikaṃ alabhitvā lajjitvā tatova uppatitvā palāyi. Haṃsarājāpi attano vasanaṭṭhānameva gato.

Satthā 『『na, bhikkhave, idāneva esa hirottappaṃ bhinditvā ratanasāsanā parihīno, pubbepi itthiratanapaṭilābhato parihīnoyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā moro bahubhaṇḍiko ahosi, haṃsarājā pana ahameva ahosi』』nti.

Naccajātakavaṇṇanā dutiyā.

[33] 3. Sammodamānajātakavaṇṇanā

Sammodamānāti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto cumbaṭakakalahaṃ ārabbha kathesi. So kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā pana satthā ñātake āmantetvā 『『mahārājā ñātakānaṃ aññamaññaṃ viggaho nāma na yutto, tiracchānagatāpi hi pubbe samaggakāle paccāmitte abhibhavitvā sotthiṃ pattā yadā vivādamāpannā, tadā mahāvināsaṃ pattā』』ti vatvā ñātirājakulehi āyācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṭṭakayoniyaṃ nibbattitvā anekavaṭṭakasahassaparivāro araññe paṭivasati. Tadā eko vaṭṭakaluddako tesaṃ vasanaṭṭhānaṃ gantvā vaṭṭakavassitaṃ katvā tesaṃ sannipatitabhāvaṃ ñatvā tesaṃ upari jālaṃ khipitvā pariyantesu maddanto sabbe ekato katvā pacchiṃ pūretvā gharaṃ gantvā te vikkiṇitvā tena mūlena jīvikaṃ kappeti. Athekadivasaṃ bodhisatto te vaṭṭake āha – 『『ayaṃ sākuṇiko amhākaṃ ñātake vināsaṃ pāpeti, ahaṃ ekaṃ upāyaṃ jānāmi, enesa amhe gaṇhituṃ na sakkhissati, ito dāni paṭṭhāya etena tumhākaṃ upari jāle khittamatte ekeko ekekasmiṃ jālakkhike sīsaṃ ṭhapetvā jālaṃ ukkhipitvā icchitaṭṭhānaṃ haritvā ekasmiṃ kaṇṭakagumbe pakkhipatha, evaṃ sante heṭṭhā tena tena ṭhānena palāyissāmā』』ti. Te sabbe 『『sādhū』』ti paṭissuṇiṃsu. Dutiyadivase upari jāle khitte te bodhisattena vuttanayeneva jālaṃ ukkhipitvā ekasmiṃ kaṇṭakagumbe khipitvā sayaṃ heṭṭhābhāgena tato tato palāyiṃsu. Sākuṇikassa gumbato jālaṃ mocentasseva vikālo jāto, so tucchahatthova agamāsi.

Punadivasato paṭṭhāyapi vaṭṭakā tatheva karonti. Sopi yāva sūriyatthaṅgamanā jālameva mocento kiñci alabhitvā tucchahatthova gehaṃ gacchati. Athassa bhariyā kujjhitvā 『『tvaṃ divase divase tucchahattho āgacchasi, aññampi te bahi positabbaṭṭhānaṃ atthi maññe』』ti āha. Sākuṇiko 『『bhadde, mama aññaṃ positabbaṭṭhānaṃ natthi, apica kho pana te vaṭṭakā samaggā hutvā caranti, mayā khittamatte jālaṃ ādāya kaṇṭakagumbe khipitvā gacchanti, na kho panete sabbakālameva sammodamānā viharissanti, tvaṃ mā cintayi, yadā te vivādamāpajjissanti, tadā te sabbeva ādāya tava mukhaṃ hāsayamāno āgacchissāmī』』ti vatvā bhariyāya imaṃ gāthamāha –

33.

『『Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasa』』nti.

Tattha yadā te vivadissantīti yasmiṃ kāle te vaṭṭakā nānāladdhikā nānāgāhā hutvā vivadissanti, kalahaṃ karissantīti attho. Tadā ehinti me vasanti tasmiṃ kāle sabbepi te mama vasaṃ āgacchissanti. Athāhaṃ te gahetvā tava mukhaṃ hāsento āgacchissāmīti bhariyaṃ samassāsesi.

Katipāhasseva pana accayena eko vaṭṭako gocarabhūmiṃ otaranto asallakkhetvā aññassa sīsaṃ akkami, itaro 『『ko maṃ sīse akkamī』』ti kujjhiṃ. 『『Ahaṃ asallakkhetvā akkamiṃ, mā kujjhī』』ti vuttepi kujjhiyeva. Te punappunaṃ kathentā 『『tvameva maññe jālaṃ ukkhipasī』』ti aññamaññaṃ vivādaṃ kariṃsu. Tesu vivadantesu bodhisatto cintesi 『『vivādake sotthibhāvo nāma natthi, idāneva te jālaṃ na ukkhipissanti, tato mahantaṃ vināsaṃ pāpuṇissanti, sākuṇiko okāsaṃ labhissati, mayā imasmiṃ ṭhāne na sakkā vasitu』』nti. So attano parisaṃ ādāya aññattha gato. Sākuṇikopi kho katipāhaccayena āgantvā vaṭṭakavassitaṃ vassitvā tesaṃ sannipatitānaṃ upari jālaṃ khipi. Atheko vaṭṭako 『『tuyhaṃ kira jālaṃ ukkhipantasseva matthake lomāni patitāni, idāni ukkhipā』』ti āha. Aparo 『『tuyhaṃ kira jālaṃ ukkhipantasseva dvīsu pakkhesu pattāni patitāni, idāni ukkhipā』』ti āha. Iti tesaṃ 『『tvaṃ ukkhipa, tvaṃ ukkhipā』』ti vadantānaññeva sākuṇiko jālaṃ ukkhipitvā sabbeva te ekato katvā pacchiṃ pūretvā bhariyaṃ hāsayamāno gehaṃ agamāsi.

Satthā 『『evaṃ mahārājā ñātakānaṃ kalaho nāma na yutto, kalaho vināsamūlameva hotī』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā apaṇḍitavaṭṭako devadatto ahosi, paṇḍitavaṭṭako pana ahameva ahosi』』nti.

Sammodamānajātakavaṇṇanā tatiyā.

[34] 4. Macchajātakavaṇṇanā

Na maṃ sītaṃ na maṃ uṇhanti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tadā hi satthā taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchi. 『『Saccaṃ, bhagavā』』ti. 『『Kenāsi ukkaṇṭhāpito』』ti? 『『Purāṇadutiyikā me, bhante madhurahattharasā, taṃ jahituṃ na sakkomī』』ti. Atha naṃ satthā 『『bhikkhu esā itthī tava anatthakārikā , pubbepi tvaṃ etaṃ nissāya maraṇaṃ pāpuṇanto maṃ āgamma maraṇā mutto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi. Tadā kevaṭṭā nadiyaṃ jālaṃ khipiṃsu. Atheko mahāmaccho rativasena attano macchiyā saddhiṃ kīḷamāno āgacchati. Tassa sā macchī purato gacchamānā jālagandhaṃ ghāyitvā jālaṃ pariharamānā gatā. So pana kāmagiddho lolamaccho jālakucchimeva paviṭṭho. Kevaṭṭā tassa jālaṃ paviṭṭhabhāvaṃ ñatvā jālaṃ ukkhipitvā macchaṃ gahetvā amāretvāva vālikāpiṭṭhe khipitvā 『『imaṃ aṅgāresu pacitvā khādissāmā』』ti aṅgāre karonti, sūlaṃ tacchenti. Maccho 『『etaṃ aṅgāratāpanaṃ vā sūlavijjhanaṃ vā aññaṃ vā pana dukkhaṃ na maṃ kilameti, yaṃ panesā macchī 『aññaṃ so nūna ratiyā gato』ti mayi domanassaṃ āpajjati, tameva maṃ bādhatī』』ti paridevamāno imaṃ gāthamāha –

34.

『『Na maṃ sītaṃ na maṃ uṇhaṃ, na maṃ jālasmi bādhanaṃ;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gato』』ti.

Tattha na maṃ sītaṃ na maṃ uṇhanti macchānaṃ udakā nīhaṭakāle sītaṃ hoti, tasmiṃ vigate uṇhaṃ hoti, tadubhayampi sandhāya 『『na maṃ sītaṃ na maṃ uṇhaṃ bādhatī』』ti paridevati. Yampi aṅgāresu paccanamūlakaṃ dukkhaṃ bhavissati, tampi sandhāya 『『na maṃ uṇha』』nti paridevateva. Na maṃ jālasmi bādhananti yampi me jālasmiṃ bādhanaṃ ahosi, tampi maṃ na bādhetīti paridevati. 『『Yañca ma』』ntiādīsu ayaṃ piṇḍattho – sā macchī mama jāle patitassa imehi kevaṭṭehi gahitabhāvaṃ ajānantī maṃ apassamānā 『『so maccho idāni aññaṃ macchiṃ kāmaratiyā gato bhavissatī』』ti cinteti, taṃ tassā domanassappattāya cintanaṃ maṃ bādhatīti vālikāpiṭṭhe nipanno paridevati.

Tasmiṃ samaye purohito dāsaparivuto nhānatthāya nadītīraṃ āgato. So pana sabbarutaññū hoti. Tenassa macchaparidevanaṃ sutvā etadahosi 『『ayaṃ maccho kilesavasena paridevati, evaṃ āturacitto kho panesa mīyamāno nirayeyeva nibbattissati, ahamassa avassayo bhavissāmī』』ti kevaṭṭānaṃ santikaṃ gantvā 『『ambho tumhe amhākaṃ ekadivasampi byañjanatthāya macchaṃ na dethā』』ti āha. Kevaṭṭā 『『kiṃ vadetha, sāmi, tumhākaṃ ruccanakamacchaṃ gaṇhitvā gacchathā』』ti āhaṃsu. 『『Amhākaṃ aññena kammaṃ natthi, imaññeva dethā』』ti. 『『Gaṇhatha sāmī』』ti. Bodhisatto taṃ ubhohi hatthehi gahetvā nadītīre nisīditvā 『『ambho maccha, sace tāhaṃ ajja na passeyyaṃ, jīvitakkhayaṃ pāpuṇeyyāsi, idāni ito paṭṭhāya mā kilesavasiko ahosī』』ti ovaditvā udake vissajjetvā nhatvā nagaraṃ pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā macchī purāṇadutiyikā ahosi, maccho ukkaṇṭhitabhikkhu purohito pana ahameva ahosi』』nti.

Macchajātakavaṇṇanā catutthā.

[35] 5. Vaṭṭakajātakavaṇṇanā

Santi pakkhā apatanāti idaṃ satthā magadhesu cārikaṃ caramāno dāvagginibbānaṃ ārabbha kathesi. Ekasmiñhi samaye satthā magadhesu cārikaṃ caramāno aññatarasmiṃ magadhagāmake piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhugaṇaparivuto maggaṃ paṭipajji. Tasmiṃ samaye mahāḍāho uṭṭhahi, purato ca pacchato ca bahū bhikkhū dissanti, sopi kho aggi ekadhūmo ekajālo hutvā avattharamāno āgacchateva. Tattheke puthujjanabhikkhū maraṇabhayabhītā 『『paṭaggiṃ dassāma, tena daḍḍhaṭṭhānaṃ itaro aggi na ottharissatī』』ti araṇisahitaṃ nīharitvā aggiṃ karonti. Apare āhaṃsu 『『āvuso, tumhe kiṃ nāma karotha, gaganamajjhe ṭhitaṃ candamaṇḍalaṃ, pācīnalokadhātuto uggacchantaṃ sahassaraṃsipaṭimaṇḍitaṃ sūriyamaṇḍalaṃ, velāya tīre ṭhitā samuddaṃ, sineruṃ nissāya ṭhitā sineruṃ apassantā viya sadevake loke aggapuggalaṃ attanā saddhiṃ gacchantameva sammāsambuddhaṃ anoloketvā 『paṭaggiṃ demā』ti vadatha, buddhabalaṃ nāma na jānātha, etha satthu santikaṃ gamissāmā』』ti. Te purato ca pacchato ca gacchantā sabbepi ekato hutvā dasabalassa santikaṃ agamaṃsu. Satthā mahābhikkhusaṅghaparivāro aññatarasmiṃ padese aṭṭhāsi. Dāvaggi abhibhavanto viya viravanto āgacchati. Āgantvā tathāgatassa ṭhitaṭṭhānaṃ patvā tassa padesassa samantā soḷasakarīsamattaṭṭhānaṃ patto udake opilāpitatiṇukkā viya nibbāyi, vinibbedhato dvattiṃsakarīsamattaṭṭhānaṃ avattharituṃ nāsakkhi.

Bhikkhū satthu guṇakathaṃ ārabhiṃsu – 『『aho buddhānaṃ guṇā nāma, ayañhi nāma acetano aggi buddhānaṃ ṭhitaṭṭhānaṃ avattharituṃ na sakkoti, udake tiṇukkā viya nibbāyati, aho buddhānaṃ ānubhāvo nāmā』』ti. Satthā tesaṃ kathaṃ sutvā 『『na, bhikkhave, etaṃ etarahi mayhaṃ balaṃ, yaṃ imaṃ bhūmippadesaṃ patvā esa aggi nibbāyati. Idaṃ pana mayhaṃ porāṇakasaccabalaṃ. Imasmiñhi padese sakalampi imaṃ kappaṃ aggi na jalissati, kappaṭṭhiyapāṭihāriyaṃ nāmeta』』nti āha. Athāyasmā ānando satthu nisīdanatthāya catugguṇaṃ saṅghāṭiṃ paññapesi, nisīdi satthā pallaṅkaṃ ābhujitvā. Bhikkhusaṅghopi tathāgataṃ vanditvā parivāretvā nisīdi. Atha satthā 『『idaṃ tāva, bhante, amhākaṃ pākaṭaṃ, atītaṃ paṭicchannaṃ, taṃ no pākaṭaṃ karothā』』ti bhikkhūhi āyācito atītaṃ āhari.

Atīte magadharaṭṭhe tasmiṃyeva padese bodhisatto vaṭṭakayoniyaṃ paṭisandhiṃ gahetvā mātukucchito jāto aṇḍakosaṃ padāletvā nikkhantakāle mahāgeṇḍukappamāṇo vaṭṭakapotako ahosi. Atha naṃ mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posenti. Tassa pakkhe pasāretvā ākāse gamanabalaṃ vā pāde ukkhipitvā thale gamanabalaṃ vā natthi. Tañca padesaṃ saṃvacchare saṃvacchare dāvaggi gaṇhāti, so tasmimpi samaye mahāravaṃ ravanto taṃ padesaṃ gaṇhi, sakuṇasaṅghā attano attano kulāvakehi nikkhamitvā maraṇabhayabhītā viravantā palāyanti, bodhisattassapi mātāpitaro maraṇabhayabhītā bodhisattaṃ chaḍḍetvā palāyiṃsu. Bodhisatto kulāvake nipannakova gīvaṃ ukkhipitvā avattharitvā āgacchantaṃ aggiṃ disvā cintesi 『『sace mayhaṃ pakkhe pasāretvā ākāsena gamanabalaṃ bhaveyya, uppatitvā aññattha gaccheyyaṃ. Sace pāde ukkhipitvā gamanabalaṃ bhaveyya, padavārena aññattha gaccheyyaṃ. Mātāpitaropi kho me maraṇabhayabhītā maṃ ekakaṃ pahāya attānaṃ parittāyantā palātā. Idāni me aññaṃ paṭisaraṇaṃ natthi, atāṇomhi asaraṇo, kiṃ nu kho ajja mayā kātuṃ vaṭṭatī』』ti.

Athassa etadahosi 『『imasmiṃ loke sīlaguṇo nāma atthi, saccaguṇo nāma atthi, atīte pāramiyo pūretvā bodhimūle nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā saccānuddayakāruññakhantisamannāgatā sabbasattesu samappavattamettābhāvanā sabbaññubuddhā nāma atthi, tehi ca paṭividdhā dhammaguṇā nāma atthi, mayi cāpi ekaṃ saccaṃ atthi, saṃvijjamāno eko sabhāvadhammo paññāyati, tasmā atīte buddhe ceva tehi paṭividdhaguṇe ca āvajjetvā mayi vijjamānaṃ saccasabhāvadhammaṃ gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano ceva sesasakuṇānañca sotthibhāvaṃ kātuṃ vaṭṭatī』』ti. Tena vuttaṃ –

『『Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

Tena saccena kāhāmi, saccakiriyamanuttaraṃ.

『『Āvajjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabalamavassāya, saccakiriyamakāsaha』』nti. (cariyā. 3.79-80);

Atha bodhisatto atīte parinibbutānaṃ buddhānaṃ guṇe āvajjetvā attani vijjamānaṃ saccasabhāvaṃ ārabbha saccakiriyaṃ karonto imaṃ gāthamāha –

35.

『『Santi pakkhā apatanā, santi pādā avañcanā;

Mātāpitā ca nikkhantā, jātaveda paṭikkamā』』ti.

Tattha santi pakkhā apatanāti mayhaṃ pakkhā nāma atthi upalabbhanti, no ca kho sakkā etehi uppatituṃ ākāsena gantunti apatanā. Santi pādā avañcanāti pādāpi me atthi, tehi pana vañcituṃ padavāragamanena gantuṃ na sakkāti avañcanā. Mātāpitā ca nikkhantāti ye ca maṃ aññattha neyyuṃ, tepi maraṇabhayena mātāpitaro nikkhantā. Jātavedāti aggiṃ ālapati. So hi jātova vedayati paññāyati, tasmā 『『jātavedo』』ti vuccati. Paṭikkamāti paṭigaccha nivattāti jātavedaṃ āṇāpeti.

Iti mahāsatto 『『sace mayhaṃ pakkhānaṃ atthibhāvo, te ca pasāretvā ākāse apatanabhāvo, pādānaṃ atthibhāvo, te ca ukkhipitvā avañcanabhāvo, mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetvā palātabhāvo ca sacco sabhāvabhūtoyeva, jātaveda, etena saccena tvaṃ ito paṭikkamā』』ti kulāvake nipannakova saccakiriyaṃ akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami. Paṭikkamanto ca na jhāyamānova aññaṃ gato, udake pana opilāpitā ukkā viya tattheva nibbāyi. Tena vuttaṃ –

『『Saha sacce kate mayhaṃ, mahāpajjalito sikhī;

Vajjesi soḷasa karīsāni, udakaṃ patvā yathā sikhī』』ti. (cariyā. 3.82);

Taṃ pana ṭhānaṃ sakalepi imasmiṃ kappe agginā anabhibhavanīyattā kappaṭṭhiyapāṭihāriyaṃ nāma jātaṃ. Evaṃ bodhisatto saccakiriyaṃ katvā jīvitapariyosāne yathākammaṃ gato.

Satthā 『『na, bhikkhave, imassa vanassa agginā anajjhottharaṇaṃ etarahi mayhaṃ balaṃ, porāṇaṃ panetaṃ vaṭṭapotakakāle mayhameva saccabala』』nti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pattāti. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mātāpitaro etarahi mātāpitarova ahesuṃ, vaṭṭakarājā pana ahameva ahosi』』nti.

Vaṭṭakajātakavaṇṇanā pañcamā.

[36] 6. Sakuṇajātakavaṇṇanā

Yaṃ nissitāti idaṃ satthā jetavane viharanto daḍḍhapaṇṇasālaṃ bhikkhuṃ ārabbha kathesi. Eko kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā jetavanato nikkhamma kosalesu ekaṃ paccantagāmaṃ nissāya ekasmiṃ araññasenāsane vasati. Athassa paṭhamamāseyeva paṇṇasālā ḍayhittha. So 『『paṇṇasālā me daḍḍhā, dukkhaṃ vasāmī』』ti manussānaṃ ācikkhi. Manussā 『『idāni no khettaṃ parisukkhaṃ, kedāre pāyetvā karissāma』』, tasmiṃ pāyite 『『bījaṃ vapitvā』』, bīje vutte 『『vatiṃ katvā』』, vatiyā katāya 『『niddāyitvā, lāyitvā, madditvā』』ti evaṃ taṃ taṃ kammaṃ apadisantāyeva temāsaṃ vītināmesuṃ. So bhikkhu temāsaṃ ajjhokāse dukkhaṃ vasanto kammaṭṭhānaṃ vaḍḍhetvā visesaṃ nibbattetuṃ nāsakkhi. Pavāretvā pana satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā 『『kiṃ bhikkhu sukhena vassaṃvutthosi, kammaṭṭhānaṃ te matthakaṃ patta』』nti pucchi. So taṃ pavattiṃ ācikkhitvā 『『senāsanasappāyassa me abhāvena kammaṭṭhānaṃ matthakaṃ na patta』』nti āha. Satthā 『『pubbe bhikkhu tiracchānagatāpi attano sappāyāsappāyaṃ jāniṃsu, tvaṃ kasmā na aññāsī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā sakuṇasaṅghaparivuto araññāyatane sākhāviṭapasampannaṃ mahārukkhaṃ nissāya vasati. Athekadivasaṃ tassa rukkhassa sākhāsu aññamaññaṃ ghaṃsantīsu cuṇṇaṃ patati, dhūmo uṭṭhāti. Taṃ disvā bodhisatto cintesi 『『imā dve sākhā evaṃ ghaṃsamānā aggiṃ vissajjessanti, so patitvā purāṇapaṇṇāni gaṇhissati, tato paṭṭhāya imampi rukkhaṃ jhāpessati, na sakkā idha amhehi vasituṃ, ito palāyitvā aññattha gantuṃ vaṭṭatī』』ti. So sakuṇasaṅghassa imaṃ gāthamāha –

36.

『『Yaṃ nissitā jagatiruhaṃ vihaṅgamā, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhaya』』nti.

Tattha jagatiruhanti jagati vuccati pathavī, tattha jātattā rukkho 『『jagatiruho』』ti vuccati. Vihaṅgamāti vihaṃ vuccati ākāsaṃ, tattha gamanato pakkhī 『『vihaṅgamā』』ti vuccanti. Disā bhajathāti imaṃ rukkhaṃ muñcitvā ito palāyantā catasso disā bhajatha. Vakkaṅgāti sakuṇe ālapati. Te hi uttamaṅgaṃ galaṃ kadāci kadāci vaṅkaṃ karonti, tasmā 『『vakkaṅgā』』ti vuccanti. Vaṅkā vā tesaṃ ubhosu passesu pakkhā jātāti vakkaṅgā. Jātaṃ saraṇato bhayanti amhākaṃ avassayarukkhatoyeva bhayaṃ nibbattaṃ, etha aññattha gacchāmāti.

Bodhisattassa vacanakarā paṇḍitasakuṇā tena saddhiṃ ekappahāreneva uppatitvā aññattha gatā. Ye pana apaṇḍitā, te 『『evameva esa bindumatte udake kumbhīle passatī』』ti tassa vacanaṃ aggahetvā tattheva vasiṃsu. Tato na cirasseva bodhisattena cintitākāreneva aggi nibbattitvā taṃ rukkhaṃ aggahesi. Dhūmesu ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā aññattha gantuṃ nāsakkhiṃsu, aggimhi patitvā patitvā vināsaṃ pāpuṇiṃsu.

Satthā 『『evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge vasantā attano sappāyāsappāyaṃ jānanti, tvaṃ kasmā na aññāsī』』ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhito. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ, paṇḍitasakuṇo pana ahameva ahosi』』nti.

Sakuṇajātakavaṇṇanā chaṭṭhā.

[37] 7. Tittirajātakavaṇṇanā

Yevuḍḍhamapacāyantīti idaṃ satthā sāvatthiṃ gacchanto sāriputtattherassa senāsanapaṭibāhanaṃ ārabbha kathesi. Anāthapiṇḍikena hi vihāraṃ kāretvā dūte pesite satthā rājagahā nikkhamma vesāliṃ patvā tattha yathābhirantaṃ viharitvā 『『sāvatthiṃ gamissāmī』』ti maggaṃ paṭipajji. Tena ca samayena chabbaggiyānaṃ antevāsikā purato purato gantvā therānaṃ senāsanesu aggahitesveva 『『idaṃ senāsanaṃ amhākaṃ upajjhāyassa, idaṃ ācariyassa, idaṃ amhākameva bhavissatī』』ti senāsanāni palibundhenti. Pacchā āgatā therā senāsanāni na labhanti. Sāriputtattherassāpi antevāsikā therassa senāsanaṃ pariyesantā na labhiṃsu. Thero senāsanaṃ alabhanto satthu senāsanassa avidūre ekasmiṃ rukkhamūle nisajjāya ca caṅkamena ca rattiṃ vītināmesi. Satthā paccūsasamaye nikkhamitvā ukkāsi, theropi ukkāsi. 『『Ko eso』』ti? 『『Ahaṃ, bhante, sāriputto』』ti. 『『Sāriputta, imāya velāya idha kiṃ karosī』』ti? 『『So taṃ pavattiṃ ārocesi』』. Satthā therassa vacanaṃ sutvā 『『idāni tāva mayi jīvanteyeva bhikkhū aññamaññaṃ agāravā apatissā viharanti, parinibbute kiṃ nu kho karissantī』』ti āvajjentassa dhammasaṃvego udapādi.

So pabhātāya rattiyā bhikkhusaṅghaṃ sannipātāpetvā bhikkhū pucchi 『『saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū purato purato gantvā therānaṃ bhikkhūnaṃ senāsanaṃ paṭibāhantī』』ti. 『『Saccaṃ, bhagavā』』ti? Tato chabbaggiye garahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi 『『ko nu kho, bhikkhave, aggāsanaṃ aggodakaṃ aggapiṇḍaṃ arahatī』』ti? Ekacce 『『khattiyakulā pabbajito』』ti āhaṃsu, ekacce 『『brāhmaṇakulā, gahapatikulā pabbajito』』ti, apare 『『vinayadharo, dhammakathiko, paṭhamassa jhānassa lābhī, dutiyassa, tatiyassa, catutthassa jhānassa lābhī』』ti. Apare 『『sotāpanno, sakadāgāmī, anāgāmī, arahā, tevijjo, chaḷabhiñño』』ti āhaṃsu. Evaṃ tehi bhikkhūhi attano attano rucivasena aggāsanādirahānaṃ kathitakāle satthā āha – 『『na, bhikkhave, mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ, na brāhmaṇakulā pabbajito, na gahapatikulā pabbajito, na vinayadharo, na suttantiko, na ābhidhammiko, na paṭhamajjhānādilābhino, na sotāpannādayo pamāṇaṃ, atha kho, bhikkhave, imasmiṃ sāsane yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ, aggāsanaṃ aggodakaṃ aggapiṇḍo laddhabbo. Idamettha pamāṇaṃ. Tasmā vuḍḍhataro bhikkhu etesaṃ anucchaviko. Idāni kho pana, bhikkhave, sāriputto mayhaṃ aggasāvako anudhammacakkappavattako mamānantaraṃ senāsanaṃ laddhuṃ arahati, so imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi, tumhe idāneva evaṃ agāravā apatissā, gacchante gacchante kāle kinti katvā viharissathā』』ti. Atha nesaṃ ovādadānatthāya 『『pubbe, bhikkhave, tiracchānagatāpi 『na kho panetaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ aññamaññaṃ agāravā apatissā asabhāgavuttino vihareyyāma, amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmā』ti sādhukaṃ vīmaṃsitvā 『ayaṃ no mahallako』ti ñatvā tassa abhivādanādīni katvā devapathaṃ pūrayamānā gatā』』ti vatvā atītaṃ āhari.

Atīte himavantappadese ekaṃ mahānigrodhaṃ upanissāya tayo sahāyā vihariṃsu – tittiro, makkaṭo, hatthīti. Te aññamaññaṃ agāravā apatissā asabhāgavuttino ahesuṃ. Atha nesaṃ etadahosi 『『na yuttaṃ amhākaṃ evaṃ viharituṃ, yaṃnūna mayaṃ yo no mahallakataro, tassa abhivādanādīni karontā vihareyyāmā』』ti. 『『Ko pana no mahallakataro』』ti cintentā ekadivasaṃ 『『attheso upāyo』』ti tayopi janā nigrodhamūle nisīditvā tittiro ca makkaṭo ca hatthiṃ pucchiṃsu 『『samma hatthi, tvaṃ imaṃ nigrodharukkhaṃ kīvappamāṇakālato paṭṭhāya jānāsī』』ti? So āha 『『sammā, ahaṃ taruṇapotakakāle imaṃ nigrodhagacchaṃ antarasatthīsu katvā gacchāmi, avattharitvā ṭhitakāle ca pana me etassa aggasākhā nābhiṃ ghaṭṭeti, evāhaṃ imaṃ gacchakālato paṭṭhāya jānāmī』』ti puna ubhopi janā purimanayeneva makkaṭaṃ pucchiṃsu. So āha 『『ahaṃ sammā makkaṭacchāpako samāno bhūmiyaṃ nisīditvā gīvaṃ anukkhipitvāva imassa nigrodhapotakassa aggaṅkure khādāmi, evāhaṃ imaṃ khuddakakālato paṭṭhāya jānāmī』』ti. Atha itare ubhopi purimanayeneva tittiraṃ pucchiṃsu. So āha 『『sammā, pubbe asukasmiṃ nāma ṭhāne mahānigrodharukkho ahosi, ahaṃ tassa phalāni khāditvā imasmiṃ ṭhāne vaccaṃ pātesiṃ, tato esa rukkho jāto, evāhaṃ imaṃ ajātakālato paṭṭhāya jānāmi, tasmā ahaṃ tumhehi jātiyā mahallakataro』』ti.

Evaṃ vutte makkaṭo ca hatthī ca tittirapaṇḍitaṃ āhaṃsu 『『samma, tvaṃ amhehi mahallakataro, ito paṭṭhāya mayaṃ tava sakkāragarukāramānanavandanapūjanāni ceva abhivādanapaccuṭṭhānaañjalikammasāmīcikammāni ca karissāma, ovāde ca te ṭhassāma, tvaṃ pana ito paṭṭhāya amhākaṃ ovādānusāsaniṃ dadeyyāsī』』ti. Tato paṭṭhāya tittiro tesaṃ ovādaṃ adāsi, sīlesu patiṭṭhāpesi, sayampi sīlāni samādiyi. Te tayopi janā pañcasu sīlesu patiṭṭhāya aññamaññaṃ sagāravā sappatissā sabhāgavuttino hutvā jīvitapariyosāne devalokaparāyaṇā ahesuṃ. Tesaṃ tiṇṇaṃ samādānaṃ tittiriyaṃ brahmacariyaṃ nāma ahosi.

Te hi nāma, bhikkhave, tiracchānagatā aññamaññaṃ sagāravā sappatissā vihariṃsu, tumhe evaṃ svākhāte dhammavinaye pabbajitvā kasmā aññamaññaṃ agāravā apatissā viharatha. Anujānāmi, bhikkhave, ito paṭṭhāya tumhākaṃ yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ, yathāvuḍḍhaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na ito paṭṭhāya ca navakatarena vuḍḍhataro senāsanena paṭibāhitabbo, yo paṭibāheyya, āpattidukkaṭassāti evaṃ satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

37.

『『Ye vuḍḍhamapacāyanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī』』ti.

Tattha ye vuḍḍhamapacāyantīti jātivuḍḍho, vayovuḍḍho, guṇavuḍḍhoti tayo vuḍḍhā. Tesu jātisampanno jātivuḍḍho nāma, vaye ṭhito vayovuḍḍho nāma , guṇasampanno guṇavuḍḍho nāma. Tesu guṇasampanno vayovuḍḍho imasmiṃ ṭhāne 『『vuḍḍho』』ti adhippeto. Apacāyantīti jeṭṭhāpacāyikakammena pūjenti. Dhammassa kovidāti jeṭṭhāpacāyanadhammassa kovidā kusalā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Pāsaṃsāti pasaṃsārahā. Samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paralokepi tesaṃ sugatiyeva hotīti. Ayaṃ panettha piṇḍattho – bhikkhave, khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā, ye keci sattā jeṭṭhāpacitikamme chekā kusalā guṇasampannānaṃ vayovuḍḍhānaṃ apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā sagge nibbattantīti.

Evaṃ satthā jeṭṭhāpacitikammassa guṇaṃ kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā hatthināgo moggallāno ahosi, makkaṭo sāriputto, tittirapaṇḍito pana ahameva ahosi』』nti.

Tittirajātakavaṇṇanā sattamā.

[38] 8. Bakajātakavaṇṇanā

Nāccantaṃnikatippaññoti idaṃ satthā jetavane viharanto cīvaravaḍḍhakaṃ bhikkhu ārabbha kathesi. Eko kira jetavanavāsiko bhikkhu yaṃkiñci cīvare kattabbaṃ chedanaghaṭṭanavicāraṇasibbanādikaṃ kammaṃ, tattha sukusalo. So tāya kusalatāya cīvaraṃ vaḍḍheti, tasmā 『『cīvaravaḍḍhako』』 tveva paññāyittha. Kiṃ panesa karotīti? Jiṇṇapilotikāsu hatthakammaṃ dassetvā suphassikaṃ manāpaṃ cīvaraṃ katvā rajanapariyosāne piṭṭhodakena rajitvā saṅkhena ghaṃsitvā ujjalaṃ manuññaṃ katvā nikkhipati. Cīvarakammaṃ kātuṃ ajānantā bhikkhū ahate sāṭake gahetvā tassa santikaṃ āgantvā 『『mayaṃ cīvaraṃ kātuṃ na jānāma, cīvaraṃ no katvā dethā』』ti vadanti. So 『『cīvaraṃ āvuso kariyamānaṃ cirena niṭṭhāti, mayā katacīvarameva atthi, ime sāṭake ṭhapetvā taṃ gaṇhitvā gacchathā』』ti nīharitvā dasseti. Te tassa vaṇṇasampattimeva disvā antaraṃ ajānantā 『『thira』』nti saññāya ahatasāṭake cīvaravaḍḍhakassa datvā taṃ gaṇhitvā gacchanti. Taṃ tehi thokaṃ kiliṭṭhakāle uṇhodakena dhoviyamānaṃ attano pakatiṃ dasseti, tattha tattha jiṇṇaṭṭhānaṃ paññāyati, te vippaṭisārino honti. Evaṃ āgatāgate pilotikāhi vañcento so bhikkhu sabbattha pākaṭo jāto.

Yathā cesa jetavane, tathā aññatarasmiṃ gāmakepi eko cīvaravaḍḍhako lokaṃ vañceti. Tassa sambhattā bhikkhū 『『bhante, jetavane kira eko cīvaravaḍḍhako evaṃ lokaṃ vañcetī』』ti ārocesuṃ. Athassa etadahosi 『『handāhaṃ, taṃ nagaravāsikaṃ vañcemī』』ti pilotikacīvaraṃ atimanāpaṃ katvā surattaṃ rajitvā taṃ pārupitvā jetavanaṃ agamāsi. Itaro taṃ disvāva lobhaṃ uppādetvā 『『bhante, imaṃ cīvaraṃ tumhehi kata』』nti pucchi. 『『Āmāvuso』』ti. 『『Bhante, imaṃ cīvaraṃ mayhaṃ detha, tumhe aññaṃ labhissathā』』ti? 『『Āvuso, mayaṃ gāmavāsikā dullabhapaccayā, imāhaṃ tuyhaṃ datvā attanā kiṃ pārupissāmī』』ti? 『『Bhante, mama santike ahatasāṭakā atthi, te gahetvā tumhākaṃ cīvaraṃ karothā』』ti. 『『Āvuso, mayā ettha hatthakammaṃ dassitaṃ, tayi pana evaṃ vadante kiṃ sakkā kātuṃ, gaṇhāhi na』』nti tassa pilotikacīvaraṃ datvā ahatasāṭake ādāya taṃ vañcetvā pakkāmi. Jetavanavāsikopi taṃ cīvaraṃ pārupitvā katipāhaccayena uṇhodakena dhovanto jiṇṇapilotikabhāvaṃ disvā lajjito 『『gāmavāsicīvaravaḍḍhakena kira jetavanavāsiko vañcito』』ti tassa vañcitabhāvo saṅghamajjhe pākaṭo jāto.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ taṃ kathaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. Te tamatthaṃ ārocesuṃ. Satthā 『『na, bhikkhave, jetavanavāsī cīvaravaḍḍhako idāneva aññe vañceti, pubbepi vañcesiyeva. Na gāmavāsikenāpi idāneva esa jetavanavāsī cīvaravaḍḍhako vañcito, pubbepi vañcitoyevā』』ti vatvā atītaṃ āhari.

Atīte ekasmiṃ araññāyatane bodhisatto aññataraṃ padumasaraṃ nissāya ṭhite varaṇarukkhe rukkhadevatā hutvā nibbatti. Tadā aññatarasmiṃ nātimahante sare nidāghasamaye udakaṃ mandaṃ ahosi, bahū cettha macchā honti. Atheko bako te macche disvā 『『ekena upāyena ime macche vañcetvā khādissāmī』』ti gantvā udakapariyante cintento nisīdi. Atha naṃ macchā disvā 『『kiṃ, ayya, cintento nisinnosī』』ti pucchiṃsu. 『『Tumhākaṃ cintento nisinnomhī』』ti. 『『Kiṃ amhākaṃ cintesi, ayyā』』ti? 『『『Imasmiṃ sare udakaṃ parittaṃ, gocaro mando, nidāgho ca mahanto, idānime macchā kiṃ nāma karissantī』ti tumhākaṃ cintento nisinnomhī』』ti. 『『Atha kiṃ karoma, ayyā』』ti? 『『Tumhe sace mayhaṃ vacanaṃ kareyyātha , ahaṃ vo ekekaṃ mukhatuṇḍakena gahetvā ekaṃ pañcavaṇṇapadumasañchannaṃ mahāsaraṃ netvā vissajjeyya』』nti. 『『Ayya, paṭhamakappikato paṭṭhāya macchānaṃ cintanakabako nāma natthi, tvaṃ amhesu ekekaṃ khāditukāmosī』』ti. 『『Nāhaṃ tumhe mayhaṃ saddahante khādissāmi』』. 『『Sace pana sarassa atthibhāvaṃ mayhaṃ na saddahatha, ekaṃ macchaṃ mayā saddhiṃ saraṃ passituṃ pesethā』』ti. Macchā tassa saddahitvā 『『ayaṃ jalepi thalepi samattho』』ti ekaṃ kāḷamahāmacchaṃ adaṃsu 『『imaṃ gahetvā gacchathā』』ti. So taṃ gahetvā netvā sare vissajjetvā sabbaṃ saraṃ dassetvā puna ānetvā tesaṃ macchānaṃ santike vissajjesi. So tesaṃ macchānaṃ sarassa sampattiṃ vaṇṇesi. Te tassa kathaṃ sutvā gantukāmā hutvā 『『sādhu, ayya, amhe gaṇhitvā gacchāhī』』ti āhaṃsu.

Bako paṭhamaṃ taṃ kāḷamahāmacchameva gahetvā saratīraṃ netvā saraṃ dassetvā saratīre jāte varaṇarukkhe nilīyitvā taṃ viṭapantare pakkhipitvā tuṇḍena vijjhanto jīvitakkhayaṃ pāpetvā maṃsaṃ khāditvā kaṇṭake rukkhamūle pātetvā puna gantvā 『『vissaṭṭho, me so maccho, añño āgacchatū』』ti etenupāyena ekekaṃ gahetvā sabbe macche khāditvā puna āgato ekaṃ macchampi nāddasa. Eko panettha kakkaṭako avasiṭṭho. Bako tampi khāditukāmo hutvā 『『bho, kakkaṭaka, mayā sabbete macchā netvā padumasañchanne mahāsare vissajjitā, ehi tampi nessāmī』』ti. 『『Maṃ gahetvā gacchanto kathaṃ gaṇhissasī』』ti? 『『Ḍaṃsitvā gaṇhissāmī』』ti. 『『Tvaṃ evaṃ gahetvā gacchanto maṃ pātessasi, nāhaṃ tayā saddhiṃ gamissāmī』』ti. 『『Mā bhāyi, ahaṃ taṃ suggahitaṃ gahetvā gamissāmī』』ti. Kakkaṭako cintesi 『『imassa macche netvā sare vissajjanaṃ nāma natthi. Sace pana maṃ sare vissajjessati, iccetaṃ kusalaṃ. No ce vissajjessati, gīvamassa chinditvā jīvitaṃ harissāmī』』ti.

Atha naṃ evamāha 『『samma baka, na kho tvaṃ suggahitaṃ gahetuṃ sakkhissasi, amhākaṃ pana gahaṇaṃ suggahaṇaṃ , sacāhaṃ aḷehi tava gīvaṃ gahetuṃ labhissāmi, tava gīvaṃ suggahitaṃ katvā tayā saddhiṃ gamissāmī』』ti. So taṃ 『『vañcetukāmo esa ma』』nti ajānanto 『『sādhū』』ti sampaṭicchi. Kakkaṭako attano aḷehi kammārasaṇḍāsena viya tassa gīvaṃ suggahitaṃ katvā 『『idāni gacchā』』ti āha. So taṃ netvā saraṃ dassetvā varaṇarukkhābhimukho pāyāsi. Kakkaṭako āha 『『mātula, ayaṃ saro etto, tvaṃ pana ito kiṃ nesī』』ti? Bako 『『na te mātulo ahaṃ, na bhaginiputtosi vata me tva』』nti vatvā 『『tvaṃ 『esa maṃ ukkhipitvā vicaranto mayhaṃ dāso』ti saññaṃ karosi maññe, passetaṃ varaṇarukkhassa mūle kaṇṭakarāsiṃ, yathā me te sabbe macchā khāditā, tampi tatheva khādissāmī』』ti āha. Kakkaṭako 『『ete macchā attano bālatāya tayā khāditā, ahaṃ pana te maṃ khādituṃ na dassāmi, taññeva pana vināsaṃ pāpessāmi. Tvañhi bālatāya mayā vañcitabhāvaṃ na jānāsi, marantā ubhopi marissāma, ahaṃ te sīsaṃ chinditvā bhūmiyaṃ khipissāmī』』ti vatvā kammārasaṇḍāsena viya aḷehi tassa gīvaṃ nippīḷesi. So vivaṭena mukhena akkhīhi assunā paggharantena maraṇabhayatajjito 『『sāmi, ahaṃ taṃ na khādissāmi, jīvitaṃ me dehī』』ti āha. 『『Yadi evaṃ otaritvā maṃ sarasmiṃ vissajjehī』』ti. So nivattitvā sarameva otaritvā kakkaṭakaṃ sarapariyante paṅkapiṭṭhe ṭhapesi, kakkaṭako kattarikāya kumudanāḷaṃ kappento viya tassa gīvaṃ kappetvā udakaṃ pāvisi.

Taṃ acchariyaṃ disvā varaṇarukkhe adhivatthā devatā sādhukāraṃ dadamānā vanaṃ unnādayamānā madhurassarena imaṃ gāthamāha –

38.

『『Nāccantaṃ nikatippañño, nikatyā sukhamedhati;

Ārādheti nikatippañño, bako kakkaṭakāmivā』』ti.

Tattha nāccantaṃ nikatippañño, nikatyā sukhamedhatīti nikati vuccati vañcanā, nikatippañño vañcanapañño puggalo tāya nikatyā nikatiyā vañcanāya na accantaṃ sukhamedhati, niccakāle sukhasmiṃyeva patiṭṭhātuṃ na sakkoti, ekaṃsena pana vināsaṃ pāpuṇātiyevāti attho. Ārādhetīti paṭilabhati. Nikatippaññoti kerāṭikabhāvaṃ sikkhitapañño pāpapuggalo attanā katassa pāpassa phalaṃ ārādheti paṭilabhati vindatīti attho. Kathaṃ? Bako kakkaṭakāmiva, yathā bako kakkaṭakā gīvacchedaṃ pāpuṇāti, evaṃ pāpapuggalo attanā katapāpato diṭṭhadhamme vā samparāye vā bhayaṃ ārādheti paṭilabhatīti imamatthaṃ pakāsento mahāsatto vanaṃ unnādento dhammaṃ desesi.

Satthā 『『na, bhikkhave, idāneva gāmavāsicīvaravaḍḍhakenesa vañcito, atītepi vañcitoyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā so bako jetavanavāsī cīvaravaḍḍhako ahosi, kakkaṭako gāmavāsī cīvaravaḍḍhako, rukkhadevatā pana ahameva ahosi』』nti.

Bakajātakavaṇṇanā aṭṭhamā.

[39] 9. Nandajātakavaṇṇanā

Maññesovaṇṇayo rāsīti idaṃ satthā jetavane viharanto sāriputtattherassa saddhivihārikaṃ ārabbha kathesi. So kira bhikkhu subbaco ahosi vacanakkhamo, therassa mahantenussāhena upakāraṃ karoti. Athekaṃ samayaṃ thero satthāraṃ āpucchitvā cārikaṃ caranto dakkhiṇāgirijanapadaṃ agamāsi. So bhikkhu tattha gatakāle mānatthaddho hutvā therassa vacanaṃ na karoti 『『āvuso, idaṃ nāma karohī』』ti vutte pana therassa paṭipakkho hoti. Thero tassa āsayaṃ na jānāti. So tattha cārikaṃ caritvā puna jetavanaṃ āgato. So bhikkhu therassa jetavanavihāraṃ āgatakālato paṭṭhāya puna tādisova jāto. Thero tathāgatassa ārocesi 『『bhante, mayhaṃ eko saddhivihāriko ekasmiṃ ṭhāne satena kītadāso viya hoti, ekasmiṃ ṭhāne mānatthaddho hutvā 『idaṃ nāma karohī』ti vutte paṭipakkho hotī』』ti. Satthā 『『nāyaṃ, sāriputta, bhikkhu idāneva evaṃsīlo, pubbepesa ekaṃ ṭhānaṃ gato satena kītadāso viya hoti. Ekaṃ ṭhānaṃ gato paṭipakkho paṭisattu hotī』』ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kuṭumbiyakule paṭisandhiṃ gaṇhi. Tasseko sahāyako kuṭumbiko sayaṃ mahallako, bhariyā panassa taruṇī. Sā taṃ nissāya puttaṃ paṭilabhi. So cintesi 『『ayaṃ itthī taruṇattā mamaccayena kañcideva purisaṃ gahetvā imaṃ dhanaṃ vināseyya, puttassa me na dadeyya, yaṃnūnāhaṃ imaṃ dhanaṃ pathavigataṃ kareyya』』nti ghare nandaṃ nāma dāsaṃ gahetvā araññaṃ gantvā ekasmiṃ ṭhāne taṃ dhanaṃ nidahitvā tassa ācikkhitvā 『『tāta, nanda, imaṃ dhanaṃ mamaccayena mayhaṃ puttassa ācikkheyyāsi, mā ca naṃ pariccajasī』』ti ovaditvā kālamakāsi.

Puttopissa anukkamena vayappatto jāto. Atha naṃ mātā āha – 『『tāta, tava pitā nandaṃ dāsaṃ gahetvā dhanaṃ nidhesi, taṃ āharāpetvā kuṭumbaṃ saṇṭhapehī』』ti. So ekadivasaṃ nandaṃ āha – 『『mātula, atthi kiñci mayhaṃ pitarā dhanaṃ nidahita』』nti. 『『Āma, sāmī』』ti. 『『Kuhiṃ taṃ nidahita』』nti. 『『Araññe, sāmī』』ti. 『『Tena hi gacchāmā』』ti kuddālapiṭakaṃ ādāya nidhiṭṭhānaṃ gantvā 『『kahaṃ mātula, dhana』』nti āha. Nando āruyha dhanamatthake ṭhatvā dhanaṃ nissāya mānaṃ uppādetvā 『『are dāsiputta ceṭaka, kuto te imasmiṃ ṭhāne dhana』』nti kumāraṃ akkosati. Kumāro tassa pharusavacanaṃ sutvā asuṇanto viya 『『tena hi gacchāmā』』ti taṃ gahetvā paṭinivattitvā puna dve tayo divase atikkamitvā agamāsi, nando tatheva akkosati. Kumāro tena saddhiṃ pharusavacanaṃ avatvāva nivattitvā 『『ayaṃ dāso ito paṭṭhāya 『dhanaṃ ācikkhissāmī』ti gacchati, gantvā pana maṃ akkosati, tattha kāraṇaṃ na jānāmi, atthi kho pana me pitu sahāyo kuṭumbiko, taṃ paṭipucchitvā jānissāmī』』ti bodhisattassa santikaṃ gantvā sabbaṃ taṃ pavattiṃ ārocetvā 『『kiṃ nu kho, tāta, kāraṇa』』nti pucchi.

Bodhisatto 『『yasmiṃ te, tāta, ṭhāne ṭhito nando akkosati, tattheva te pitu santakaṃ dhanaṃ, tasmā yadā te nando akkosati, tadā naṃ 『ehi re dāsa, kiṃ akkosasī』ti ākaḍḍhitvā taṃ ṭhānaṃ bhinditvā kulasantakaṃ dhanaṃ nīharitvā dāsaṃ ukkhipāpetvā dhanaṃ āharā』』ti vatvā imaṃ gāthamāha –

39.

『『Maññe sovaṇṇayo rāsi, sovaṇṇamālā ca nandako;

Yattha dāso āmajāto, ṭhito thullāni gajjatī』』ti.

Tattha maññeti evaṃ ahaṃ jānāmi. Sovaṇṇayoti sundaro vaṇṇo etesanti sovaṇṇāni. Kāni tāni? Rajatamaṇikañcanapavāḷādīni ratanāni. Imasmiñhi ṭhāne sabbānetāni 『『suvaṇṇānī』』ti adhippetāni, tesaṃ rāsi sovaṇṇayo rāsi. Sovaṇṇamālā cāti tuyhaṃ pitusantakā suvaṇṇamālā ca etthevāti maññāmi. Nandako yattha dāsoti yasmiṃ ṭhāne ṭhito nandako dāso. Āmajātoti 『『āma, ahaṃ vo dāsī』』ti evaṃ dāsabyaṃ upagatāya āmadāsisaṅkhātāya dāsiyā putto. Ṭhito thullāni gajjatīti 『『so yasmiṃ ṭhāne ṭhito thullāni pharusavacanāni vadati, tattheva te kulasantakaṃ dhanaṃ, evaṃ ahaṃ taṃ maññāmī』』ti bodhisatto kumārassa dhanaggahaṇūpāyaṃ ācikkhi.

Kumāro bodhisattaṃ vanditvā gharaṃ gantvā nandaṃ ādāya nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ āharitvā kuṭumbaṃ saṇṭhapetvā bodhisattassa ovāde ṭhito dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato.

Satthā 『『pubbepesa evaṃsīloyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā nando sāriputtassa saddhivihāriko ahosi, paṇḍitakuṭumbiko pana ahameva ahosi』』nti.

Nandajātakavaṇṇanā navamā.

[40] 10. Khadiraṅgārajātakavaṇṇanā

Kāmaṃ patāmi nirayanti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko hi vihārameva ārabbha catupaññāsakoṭidhanaṃ buddhasāsane pariccajitvā vikiritvā ṭhapetvā tīṇi ratanāni aññattha ratanasaññameva anuppādetvā satthari jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati. Pātova ekavāraṃ gacchati, katapātarāso ekavāraṃ, sāyanhe ekavāraṃ. Aññānipi antarantarupaṭṭhānāni hontiyeva. Gacchanto ca 『『kiṃ nu kho ādāya āgatoti sāmaṇerā vā daharā vā hatthampi me olokeyyu』』nti tucchahattho nāma na gatapubbo. Pātova gacchanto yāguṃ gāhāpetvā gacchati, katapātarāso sappinavanītamadhuphāṇitādīnipi, sāyanhasamaye gandhamālāvatthādihatthoti. Evaṃ divase divase pariccajantassa panassa pariccāge pamāṇaṃ natthi.

Bahū vohārūpajīvinopissa hatthato paṇṇe āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ iṇaṃ gaṇhiṃsu, te mahāseṭṭhi na āharāpeti. Aññā panassa kulasantakā aṭṭhārasa koṭiyo nadītīre nidahitvā ṭhapitā aciravatodakena nadīkūle bhinne mahāsamuddaṃ paviṭṭhā, tā yathāpihitalañchi tāva lohacāṭiyo aṇḍavakucchiyaṃ pavaṭṭantā vicaranti. Gehe panassa pañcannaṃ bhikkhusatānaṃ niccabhattaṃ nibaddhameva hoti. Seṭṭhino hi gehaṃ bhikkhusaṅghassa catumahāpathe khatapokkharaṇisadisaṃ, sabbabhikkhūnaṃ mātāpituṭṭhāne ṭhitaṃ. Tenassa gharaṃ sammāsambuddhopi gacchati, asītimahātherāpi gacchantiyeva. Sesabhikkhūnaṃ pana gacchantānañca āgacchantānañca pamāṇaṃ natthi. Taṃ pana gharaṃ sattabhūmakaṃ sattadvārakoṭṭhakapaṭimaṇḍitaṃ, tassa catutthe dvārakoṭṭhake ekā micchādiṭṭhikā devatā vasati, sā sammāsambuddhe gehaṃ pavisante attano vimāne ṭhātuṃ na sakkoti, dārake gahetvā otaritvā bhūmiyaṃ tiṭṭhati. Asītimahātheresupi avasesattheresupi pavisantesu ca nikkhamantesu ca tatheva karoti. Sā cintesi 『『samaṇe gotame ca sāvakesu cassa imaṃ gehaṃ pavisantesu mayhaṃ sukhaṃ nāma natthi, niccakālaṃ otaritvā otaritvā bhūmiyaṃ ṭhātuṃ na sakkhissāmi. Yathā ime etaṃ gharaṃ na pavisanti, tathā mayā kātuṃ vaṭṭatī』』ti. Athekadivasaṃ sayanūpagatasseva mahākammantikassa santikaṃ gantvā obhāsaṃ pharitvā aṭṭhāsi. 『『Ko etthā』』ti ca vutte 『『ahaṃ catutthadvārakoṭṭhake nibbattadevatā』』ti āha. 『『Kasmā āgatāsī』』ti? 『『Kiṃ tumhe seṭṭhissa kiriyaṃ na passatha, attano pacchimakālaṃ anoloketvā dhanaṃ nīharitvā samaṇaṃ gotamaṃyeva pūjeti, neva vaṇijjaṃ payojeti, na kammante paṭṭhapeti, tumhe seṭṭhiṃ tathā ovadatha, yathā attano kammantaṃ karoti. Yathā ca samaṇo gotamo sasāvako imaṃ gharaṃ na pavisati, tathā karothā』』ti. Atha naṃ so āha 『『bāladevate, seṭṭhi dhanaṃ vissajjento niyyānike buddhasāsane vissajjeti, so sace maṃ cūḷāyaṃ gahetvā vikkiṇissati, nevāhaṃ kiñci kathessāmi, gaccha tvaṃ』』nti. Sā punekadivasaṃ seṭṭhino jeṭṭhaputtaṃ upasaṅkamitvā tatheva ovadi, sopi taṃ purimanayeneva tajjesi. Seṭṭhinā pana saddhiṃ kathetuṃyeva na sakkoti.

Seṭṭhinopi nirantaraṃ dānaṃ dentassa vohāre akarontassa āye mandībhūte dhanaṃ parikkhayaṃ agamāsi. Athassa anukkamena dāliddiyappattassa paribhogasāṭakasayanabhojanānipi purāṇasadisāni na bhaviṃsu. Evaṃbhūtopi bhikkhusaṅghassa dānaṃ deti, paṇītaṃ pana katvā dātuṃ na sakkoti . Atha naṃ ekadivasaṃ vanditvā nisinnaṃ satthā 『『dīyati pana te, gahapati, kule dāna』』nti pucchi. So 『『dīyati, bhante, tañca kho kaṇājakaṃ bilaṅgadutiya』』nti āha. Atha naṃ satthā 『『gahapati, 『lūkhaṃ dānaṃ demī』ti mā cittaṃ saṅkocayittha . Cittasmiñhi paṇīte buddhapaccekabuddhabuddhasāvakānaṃ dinnadānaṃ lūkhaṃ nāma na hoti. Kasmā? Vipākamahantattā』』ti āha. Cittañhi paṇītaṃ kātuṃ sakkontassa dānaṃ lūkhaṃ nāma natthīti cetaṃ evaṃ veditabbaṃ –

『『Natthi citte pasannamhi, appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake. (vi. va. 804);

『『Na kiratthi anomadassisu, pāricariyā buddhesu appakā;

Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā』』ti.

Aparampi naṃ āha 『『gahapati, tvaṃ tāva lūkhaṃ dānaṃ dadamāno aṭṭhannaṃ ariyapuggalānaṃ desi, ahaṃ velāmakāle sakalajambudīpaṃ unnaṅgalaṃ katvā satta ratanāni dadamāno pañca mahānadiyo ekoghapuṇṇaṃ katvā viya ca mahādānaṃ pavattayamāno tisaraṇagataṃ vā pañcasīlarakkhanakaṃ vā kañci nālatthaṃ, dakkhiṇeyyapuggalā nāma evaṃ dullabhā. Tasmā 『lūkhaṃ me dāna』nti mā cittaṃ saṅkocayitthā』』ti evañca pana vatvā velāmasuttaṃ (a. ni. 9.20) kathesi.

Atha kho sā devatā issarakāle seṭṭhinā saddhiṃ kathetumpi asakkontī 『『idānāyaṃ duggatattā mama vacanaṃ gaṇhissatī』』ti maññamānā aḍḍharattasamaye sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi. Seṭṭhi taṃ disvā 『『ko eso』』ti āha. 『『Ahaṃ mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā, devatā』』ti. 『『Kimatthamāgatāsī』』ti? 『『Tuyhaṃ ovādaṃ kathetukāmā hutvā āgacchāmī』』ti. 『『Tena hi kathehī』』ti. Mahāseṭṭhi tvaṃ pacchimakālaṃ na cintesi, puttadhītaro na olokesi, samaṇassa te gotamassa sāsane bahuṃ dhanaṃ vippakiṇṇaṃ, so tvaṃ ativelaṃ dhanavissajjanena vā vaṇijjādikammānaṃ akaraṇena vā samaṇaṃ gotamaṃ nissāya duggato jāto, evaṃbhūtopi samaṇaṃ gotamaṃ na muñcasi, ajjapi te samaṇā gharaṃ pavisantiyeva. Yaṃ tāva tehi nītaṃ, taṃ na sakkā paccāharāpetuṃ, gahitaṃ gahitameva hotu, ito paṭṭhāya pana sayañca samaṇassa gotamassa santikaṃ mā gamittha, sāvakānañcassa imaṃ gharaṃ pavisituṃ mā adāsi, samaṇaṃ gotamaṃ nivattitvāpi anolokento attano vohāre ca vaṇijjañca katvā kuṭumbaṃ saṇṭhapehī』』ti. Atha naṃ so evamāha 『『ayaṃ tayā mayhaṃ dātabbaovādo』』ti. 『『Āma, ayyā』』ti. Tādisānaṃ devatānaṃ satenapi sahassenapi satasahassenapi akampanīyo ahaṃ dasabalena kato. Mama hi saddhā sineru viya acalā suppatiṭṭhitā, mayā niyyānike ratanasāsane dhanaṃ vissajjitaṃ, ayuttaṃ te kathitaṃ, buddhasāsane pahāro dinno, evarūpāya anācārāya dussīlāya kāḷakaṇṇiyā saddhiṃ tayā mama ekagehe vasanakiccaṃ natthi, sīghaṃ mama gehā nikkhamitvā aññattha gacchāti.

Sā sotāpannassa ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī attano vasanaṭṭhānaṃ gantvā dārake hatthena gahetvā nikkhami. Nikkhamitvā ca pana aññattha vasanaṭṭhānaṃ alabhamānā 『『seṭṭhiṃ khamāpetvā tattheva vasissāmī』』ti cintetvā nagarapariggāhakadevaputtassa santikaṃ gantvā taṃ vanditvā aṭṭhāsi. 『『Kenaṭṭhena āgatāsī』』ti ca vutte 『『ahaṃ sāmi, attano bālatāya anupadhāretvā anāthapiṇḍikena seṭṭhinā saddhiṃ kathesiṃ, so maṃ kujjhitvā vasanaṭṭhānā nikkaḍḍhi, maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ me dethā』』ti. 『『Kiṃ pana tayā seṭṭhi vutto』』ti 『『ito paṭṭhāya buddhupaṭṭhānaṃ saṅghupaṭṭhānaṃ mā kari, samaṇassa gotamassa gharappavesanaṃ mā adāsī』』ti 『『evaṃ me vutto, sāmī』』ti. Ayuttaṃ tayā vuttaṃ, sāsane pahāro dinno, 『『ahaṃ taṃ ādāya seṭṭhino santikaṃ gantuṃ na ussahāmī』』ti. Sā tassa santikā saṅgahaṃ alabhitvā catunnaṃ mahārājānaṃ santikaṃ agamāsi.

Tehipi tatheva paṭikkhittā sakkaṃ devarājaṃ upasaṅkamitvā taṃ pavattiṃ ācikkhitvā 『『ahaṃ, deva, vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi, tumhākaṃ siriyā mayhaṃ vasanaṭṭhānaṃ dāpethā』』ti suṭṭhutaraṃ yāci. Sopi naṃ āha 『『tayā ayuttaṃ kataṃ, jinasāsane pahāro dinno, ahampi taṃ nissāya seṭṭhinā saddhiṃ kathetuṃ na sakkomi, ekaṃ pana te seṭṭhissa khamanūpāyaṃ kathessāmī』』ti. 『『Sādhu, deva, kathehī』』ti. Mahāseṭṭhissa hatthato manussehi paṇṇe āropetvā aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ gahitaṃ atthi, tvaṃ tassa āyuttakavesaṃ gahetvā kañci ajānāpetvā tāni paṇṇāni ādāya katipayehi yakkhataruṇehi parivāritā ekena hatthena paṇṇaṃ, ekena lekhaniṃ gahetvā tesaṃ gehaṃ gantvā gehamajjhe ṭhitā attano yakkhānubhāvena te uttāsetvā 『『idaṃ tumhākaṃ iṇapaṇṇaṃ, amhākaṃ seṭṭhi attano issarakāle tumhe na kiñci āha, idāni duggato jāto, tumhehi gahitakahāpaṇāni dethā』』ti attano yakkhānubhāvaṃ dassetvā sabbāpi tā aṭṭhārasa hiraññakoṭiyo sādhetvā seṭṭhissa tucchakoṭṭhake pūretvā aññaṃ aciravatinadītīre nidahitaṃ dhanaṃ nadīkūle bhinne samuddaṃ paviṭṭhaṃ atthi, tampi attano ānubhāvena āharitvā tucchakoṭṭhake pūretvā, aññampi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭimattameva dhanaṃ atthi, tampi āharitvā tucchakoṭṭhake pūrehi, imāhi catupaññāsakoṭīhi imaṃ tucchakoṭṭhakapūrakaṃ daṇḍakammaṃ katvā mahāseṭṭhiṃ khamāpehīti.

Sā 『『sādhu, devā』』ti tassa vacanaṃ sampaṭicchitvā vuttanayeneva sabbaṃ dhanaṃ āharitvā koṭṭhake pūretvā aḍḍharattasamaye seṭṭhissa sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi. 『『Ko eso』』ti vutte 『『ahaṃ te mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā andhabāladevatā, mayā mahāmohamūḷhāya buddhaguṇe ajānitvā purimesu divasesu tumhehi saddhiṃ kiñci kathitaṃ atthi, taṃ me dosaṃ khamatha. Sakkassa hi me devarājassa vacanena tumhākaṃ iṇaṃ sodhetvā aṭṭhārasa koṭiyo, samuddaṃ gatā aṭṭhārasa koṭiyo, tasmiṃ tasmiṃ ṭhāne assāmikadhanassa aṭṭhārasa koṭiyoti catupaṇṇāsa koṭiyo āharitvā tucchakoṭṭhakapūraṇena daṇḍakammaṃ kataṃ, jetavanavihāraṃ ārabbha parikkhayaṃ gatadhanaṃ sabbaṃ sampiṇḍitaṃ, vasanaṭṭhānaṃ alabhamānā kilamāmi, mayā aññāṇatāya kathitaṃ manasi akatvā khamatha mahāseṭṭhī』』ti āha.

Anāthapiṇḍiko tassā vacanaṃ sutvā cintesi 『『ayaṃ devatā 『daṇḍakammañca me kata』nti vadati, attano ca dosaṃ paṭijānāti, satthā imaṃ vinetvā attano guṇe jānāpessati, sammāsambuddhassa naṃ dassessāmī』』ti. Atha naṃ āha 『『amma, devate, sacesi maṃ khamāpetukāmā, satthu santike maṃ khamāpehī』』ti. Sādhu evaṃ karissāmi, 『『satthu pana maṃ santikaṃ gahetvā gacchāhī』』ti. So 『『sādhū』』ti vatvā vibhātāya rattiyā pātova taṃ gahetvā satthu santikaṃ gantvā tāya katakammaṃ sabbaṃ tathāgatassa ārocesi. Satthā tassa vacanaṃ sutvā 『『idha, gahapati, pāpapuggalopi yāva pāpaṃ na paccati , tāva bhadrāni passati. Yadā panassa pāpaṃ paccati, tadā pāpameva passati. Bhadrapuggalopi yāva bhadraṃ na paccati, tāva pāpāni passati. Yadā panassa bhadraṃ paccati, tadā bhadrameva passatī』』ti vatvā imā dhammapade dve gāthā abhāsi –

『『Pāpopi passatī bhadraṃ, yāva pāpaṃ na paccati;

Yadā ca paccatī pāpaṃ, atha pāpo pāpāni passati.

『『Bhadropi passatī pāpaṃ, yāva bhadraṃ na paccati;

Yadā ca paccatī bhadraṃ, atha bhadro bhadrāni passatī』』ti. (dha. pa. 119-120);

Imāsañca pana gāthānaṃ pariyosāne sā devatā sotāpattiphale patiṭṭhāsi. Sā cakkaṅkitesu satthu pādesu nipatitvā 『『mayā, bhante, rāgarattāya dosapaduṭṭhāya mohamūḷhāya avijjandhāya tumhākaṃ guṇe ajānantiyā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathā』』ti satthāraṃ khamāpetvā mahāseṭṭhimpi khamāpesi.

Tasmiṃ samaye anāthapiṇḍiko satthu purato attano guṇaṃ kathesi 『『bhante, ayaṃ devatā 『buddhupaṭṭhānādīni mā karohī』ti vārayamānāpi maṃ vāretuṃ nāsakkhi, 『dānaṃ na dātabba』nti imāya vāriyamānopahaṃ dānaṃ adāsimeva, nūna esa, bhante, mayhaṃ guṇo』』ti. Satthā 『『tvaṃ khosi gahapati sotāpanno ariyasāvako acalasaddho visuddhadassano, tuyhaṃ imāya appesakkhadevatāya vārentiyā avāritabhāvo na acchariyo . Yaṃ pana pubbe paṇḍitā anuppanne buddhe aparipakkañāṇe ṭhitā kāmāvacarissarena mārena ākāse ṭhatvā 『sace dānaṃ dassasi, imasmiṃ niraye paccissasī』ti asītihatthagambhīraṃ aṅgārakāsuṃ dassetvā 『mā dānaṃ adāsī』ti vāritāpi padumakaṇṇikāmajjhe ṭhatvā dānaṃ adaṃsu, idaṃ acchariya』』nti vatvā anāthapiṇḍikena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiseṭṭhissa kule nibbattitvā nānappakārehi sukhūpakaraṇehi devakumāro viya saṃvaḍḍhiyamāno anukkamena viññutaṃ patvā soḷasavassakāleyeva sabbasippesu nipphattiṃ patto. So pitu accayena seṭṭhiṭṭhāne ṭhatvā catūsu nagaradvāresu catasso dānasālāyo, majjhe nagarassa ekaṃ, attano nivesanadvāre ekanti cha dānasālāyo kāretvā mahādānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti.

Athekadivasaṃ pātarāsavelāya bodhisattassa nānaggarase manuññabhojane upanīyamāne eko paccekabuddho sattāhaccayena nirodhā vuṭṭhāya bhikkhācāravelaṃ sallakkhetvā 『『ajja mayā bārāṇasiseṭṭhissa gehadvāraṃ gantuṃ vaṭṭatī』』ti nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhadhovanaṃ katvā manosilātale ṭhito nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā iddhimayamattikāpattaṃ ādāya ākāsenāgantvā bodhisattassa bhatte upanītamatte gehadvāre aṭṭhāsi. Bodhisatto taṃ disvāva āsanā vuṭṭhāya nipaccakāraṃ dassetvā parikammakārakaṃ olokesi. 『『Kiṃ karomi, sāmī』』ti ca vutte 『『ayyassa pattaṃ āharathā』』ti āha. Taṅkhaṇaññeva māro pāpimā vikampamāno uṭṭhāya 『『ayaṃ paccekabuddho ito sattame divase āhāraṃ labhi, ajja alabhamāno vinassissati, imañca vināsessāmi, seṭṭhino ca dānantarāyaṃ karissāmī』』ti taṅkhaṇaññeva āgantvā antaravatthumhi asītihatthamattaṃ aṅgārakāsuṃ nimmini. Sā khadiraṅgārapuṇṇā sampajjalitā sajotibhūtā avīcimahānirayo viya khāyittha. Taṃ pana māpetvā sayaṃ ākāse aṭṭhāsi. Pattāharaṇatthāya gacchamāno puriso taṃ disvā mahābhayappatto nivatti. Bodhisatto 『『kiṃ, tāta, nivattosī』』ti pucchi. Ayaṃ sāmi antaravatthumhi mahatī aṅgārakāsu sampajjalitā sajotibhūtāti . Athañño athaññoti evaṃ āgatāgatā sabbepi bhayappattā vegena palāyiṃsu.

Bodhisatto cintesi 『『ajja mayhaṃ dānantarāyaṃ kātukāmo vasavattī māro uyyutto bhavissati, na kho pana jānāti mārasatena mārasahassenapi mayhaṃ akampiyabhāvaṃ, ajja dāni mayhaṃ vā mārassa vā balamahantataṃ, ānubhāvamahantataṃ jānissāmī』』ti taṃ yathāsajjitameva bhattapātiṃ sayaṃ ādāya gehā nikkhamma aṅgārakāsutaṭe ṭhatvā ākāsaṃ ulloketvā māraṃ disvā 『『kosi tva』』nti āha. 『『Ahaṃ, māro』』ti. 『『Ayaṃ aṅgārakāsu tayā nimmitā』』ti? 『『Āma, mayā』』ti . 『『Kimatthāyā』』ti. 『『Tava dānassa antarāyakaraṇatthāya ca paccekabuddhassa ca jīvitanāsanatthāyā』』ti. Bodhisatto 『『neva te ahaṃ attano dānassa antarāyaṃ, na paccekabuddhassa jīvitantarāyaṃ kātuṃ dassāmi, ajja dāni mayhaṃ vā tuyhaṃ vā balamahantataṃ, ānubhāvamahantataṃ jānissāmī』』ti aṅgārakāsutaṭe ṭhatvā 『『bhante, paccekabuddha ahaṃ imissā aṅgārakāsuyā adhosīso patamānopi na nivattissāmi, kevalaṃ tumhe mayā dinnaṃ bhojanaṃ paṭiggaṇhathā』』ti vatvā imaṃ gāthamāha –

40.

『『Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;

Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā』』ti.

Tatthāyaṃ piṇḍattho – bhante, paccekavarabuddha sacepahaṃ tumhākaṃ piṇḍapātaṃ dento ekaṃseneva imaṃ nirayaṃ uddhaṃpādo avaṃsiro hutvā patāmi, tathāpi yadidaṃ adānañca asīlañca ariyehi akattabbattā anariyehi ca kattabbattā 『『anariya』』nti vuccati, 『『na taṃ anariyaṃ karissāmi , handa imaṃ mayā dīyamānaṃ piṇḍaṃ paṭiggaha paṭiggaṇhāhī』』ti. Ettha ca handāti vossaggatthe nipāto.

Evaṃ vatvā bodhisatto daḷhasamādānena bhattapātiṃ gahetvā aṅgārakāsumatthakena pakkhanto, tāvadeva asītihatthagambhīrāya aṅgārakāsuyā talato uparūparijātaṃ satapattapupphitaṃ ekaṃ mahāpadumaṃ uggantvā bodhisattassa pāde sampaṭicchi. Tato mahātumbamattā reṇu uggantvā mahāsattassa muddhani ṭhatvā sakalasarīraṃ suvaṇṇacuṇṇasamokiṇṇamiva akāsi. So padumakaṇṇikāya ṭhatvā nānaggarasabhojanaṃ paccekabuddhassa patte patiṭṭhāpesi. So taṃ paṭiggahetvā anumodanaṃ katvā pattaṃ ākāse khipitvā passantasseva mahājanassa sayampi vehāsaṃ abbhuggantvā nānappakāraṃ valāhakapantiṃ maddamāno viya himavantameva gato. Māropi parājito domanassaṃ patvā attano vasanaṭṭhānameva gato. Bodhisatto pana padumakaṇṇikāya ṭhitakova mahājanassa dānasīlasaṃvaṇṇanena dhammaṃ desetvā mahājanena parivuto attano nivesanameva pavisitvā yāvajīvaṃ dānādīni puññāni katvā yathākammaṃ gato.

Satthā 『『nayidaṃ, gahapati, acchariyaṃ, yaṃ tvaṃ evaṃ dassanasampanno etarahi devatāya na kampito, pubbe paṇḍitehi katameva acchariya』』nti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā paccekabuddho tattheva parinibbāyi, māraṃ parājetvā padumakaṇṇikāya ṭhatvā paccekabuddhassa piṇḍapātadāyako bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Khadiraṅgārajātakavaṇṇanā dasamā.

Kulāvakavaggo catuttho.

Tassuddānaṃ –

Kulāvakañca naccañca, sammodamacchavaṭṭakaṃ;

Sakuṇaṃ tittiraṃ bakaṃ, nandañca khadiraṅgāranti.

  1. Atthakāmavaggo

[41] 1. Losakajātakavaṇṇanā

Yoatthakāmassāti idaṃ satthā jetavane viharanto losakatissattheraṃ nāma ārabbha kathesi. Ko panesa losakatissatthero nāmāti? Kosalaraṭṭhe eko attano kulanāsako kevaṭṭaputtako alābhī bhikkhu. So kira nibbattaṭṭhānetā cavitvā kosalaraṭṭhe ekasmiṃ kulasahassavāse kevaṭṭagāme ekissā kevaṭṭiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇadivase taṃ kulasahassaṃ jālahatthaṃ nadiyañca taḷākādīsu ca macche pariyesantaṃ ekaṃ khuddakamacchampi nālattha. Tato paṭṭhāya ca te kevaṭṭā parihāyantiyeva. Tasmiñhi kucchigateyeva nesaṃ gāmo satta vāre agginā daḍḍho, satta vāre raññā daṇḍito. Evaṃ anukkamena duggatā jātā. Te cintayiṃsu 『『pubbe amhākaṃ evarūpaṃ natthi, idāni pana parihāyāma, amhākaṃ antare ekāya kāḷakaṇṇiyā bhavitabbaṃ, dve bhāgā homā』』ti pañca pañca kulasatāni ekato ahesuṃ. Tato yattha tassa mātāpitaro, sova koṭṭhāso parihāyati, itaro vaḍḍhati. Te tampi koṭṭhāsaṃ dvidhā, tampi dvidhāti evaṃ yāva tameva kulaṃ ekaṃ ahosi, tāva vibhajitvā tesaṃ kāḷakaṇṇibhāvaṃ ñatvā pothetvā nikkaḍḍhiṃsu.

Athassa mātā kicchena jīvamānā paripakke gabbhe ekasmiṃ ṭhāne vijāyi. Pacchimabhavikasattaṃ na sakkā nāsetuṃ, antoghaṭe padīpo viya tassa hadaye arahattassa upanissayo jalati. Sā taṃ dārakaṃ paṭijaggitvā ādhāvitvā paridhāvitvā vicaraṇakāle ekamassa kapālakaṃ hatthe datvā 『『putta, etaṃ gharaṃ pavisā』』ti pesetvā palātā. So tato paṭṭhāya ekakova hutvā tattha tattha bhikkhaṃ pariyesitvā ekasmiṃ ṭhāne sayati, na nhāyati, na sarīraṃ paṭijaggati, paṃsupisācako viya kicchena jīvikaṃ kappeti. So anukkamena sattavassiko hutvā ekasmiṃ gehadvāre ukkhalidhovanassa chaḍḍitaṭṭhāne kāko viya ekekaṃ bhattasitthaṃ uccinitvā khādati.

Atha naṃ dhammasenāpati sāvatthiyaṃ piṇḍāya caramāno disvā 『『ayaṃ satto atikāruññappatto , kataragāmavāsiko nu kho』』ti tasmiṃ mettacittaṃ vaḍḍhetvā 『『ehi, re』』ti āha. So āgantvā theraṃ vanditvā aṭṭhāsi. Atha naṃ thero 『『kataragāmavāsikosi, kahaṃ vā te mātāpitaro』』ti pucchi. 『『Ahaṃ, bhante, nippaccayo, mayhaṃ mātāpitaro maṃ nissāya 『kilantamhā』ti maṃ chaḍḍetvā palātā』』ti. 『『Api pana pabbajissasī』』ti. 『『Bhante, ahaṃ tāva pabbajeyyaṃ, mādisaṃ pana kapaṇaṃ ko pabbājessasī』』ti? 『『Ahaṃ pabbājessāmī』』ti. 『『Sādhu, bhante, pabbājethā』』ti. Thero tassa khādanīyabhojanīyaṃ datvā taṃ vihāraṃ netvā sahattheneva nhāpetvā pabbājetvā paripuṇṇavassaṃ upasampādesi. So mahallakakāle 『『losakatissatthero』』ti paññāyittha appapuñño appalābho. Tena kira asadisadānepi kucchipūro na laddhapubbo, jīvitaghaṭanamattameva labhati. Tassa hi patte ekasmiṃyeva yāguuḷuṅke dinne patto samatittiko viya hutvā paññāyati. Atha manussā 『『imassa patto pūro』』ti heṭṭhā yāguṃ denti. Tassa patte yāguṃ dānakāle manussānaṃ bhājane yāgu antaradhāyatītipi vadanti. Khajjakādīsupi eseva nayo.

So aparena samayena vipassanaṃ vaḍḍhetvā aggaphale arahatte patiṭṭhitopi appalābhova ahosi. Athassa anupubbena āyusaṅkhāresu parihīnesu parinibbānadivaso sampāpuṇi. Dhammasenāpati āvajjento tassa parinibbānabhāvaṃ ñatvā 『『ayaṃ losakatissatthero ajja parinibbāyissati, ajja mayā etassa yāvadatthaṃ āhāraṃ dātuṃ vaṭṭatī』』ti taṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Thero taṃ nissāya tāva bahumanussāya sāvatthiyā hatthaṃ pasāretvā vandanamattampi nālattha. Atha naṃ thero 『『gacchāvuso, āsanasālāya nisīdā』』ti uyyojetvā gato. Taṃ āgatameva manussā 『『ayyo, āgato』』ti āsane nisīdāpetvā bhojesi. Theropi 『『imaṃ losakassa dethā』』ti laddhāhāraṃ pesesi. Taṃ gahetvā gatā losakatissattheraṃ asaritvā sayameva bhuñjiṃsu. Atha therassa uṭṭhāya vihāraṃ gamanakāle losakatissatthero āgantvā theraṃ vandi, thero nivattitvā ṭhitakova 『『laddhaṃ te, āvuso, bhatta』』nti pucchi. Labhissāma no, bhanteti. Thero saṃvegapatto kālaṃ olokesi, kālo atikkanto. Thero 『『hotāvuso, idheva nisīdā』』ti losakattheraṃ āsanasālāyaṃ nisīdāpetvā kosalarañño nivesanaṃ agamāsi. Rājā therassa pattaṃ gāhāpetvā 『『bhattassa akālo』』ti pattapūraṃ catumadhuraṃ dāpesi. Thero taṃ ādāya gantvā 『『ehāvuso, tissa imaṃ catumadhuraṃ bhuñjā』』ti vatvā pattaṃ gahetvā aṭṭhāsi. So there gāravena lajjanto na paribhuñjati. Atha naṃ thero 『『ehāvuso tissa, ahaṃ imaṃ pattaṃ gahetvāva ṭhassāmi, tvaṃ nisīditvā paribhuñja. Sace ahaṃ pattaṃ hatthato muñceyyaṃ, kiñci na bhaveyyā』』ti āha. Athāyasmā losakatissatthero aggasāvake dhammasenāpatimhi pattaṃ gahetvā ṭhite catumadhuraṃ paribhuñji. Taṃ therassa ariyiddhibalena parikkhayaṃ na agamāsi. Tadā losakatissatthero yāvadatthaṃ udarapūraṃ katvā paribhuñji, taṃ divasaṃyeva ca anupādisesāya nibbānadhātuyā parinibbāyi. Sammāsambuddho santike ṭhatvā sarīranikkhepaṃ kāresi, dhātuyo gahetvā cetiyaṃ kariṃsu.

Tadā bhikkhū dhammasabhāyaṃ sannipatitvā 『『āvuso, aho losakatissatthero appapuñño appalābhī, evarūpena nāma appapuññena appalābhinā kathaṃ ariyadhammo laddho』』ti kathentā nisīdiṃsu. Satthā dhammasabhaṃ gantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. Te 『『imāya nāma, bhante』』ti ārocayiṃsu. Satthā 『『bhikkhave, eso bhikkhu attano alābhibhāvañca ariyadhammalābhibhāvañca attanāva akāsi. Ayañhi pubbe paresaṃ lābhantarāyaṃ katvā appalābhī jāto, 『『aniccaṃ, dukkhaṃ, anattā』』ti vipassanāya yuttabhāvassa balena ariyadhammalābhī jāto』』ti vatvā atītaṃ āhari.

Atīte kira kassapasammāsambuddhakāle aññataro bhikkhu ekaṃ kuṭumbikaṃ nissāya gāmakāvāse vasati pakatatto sīlavā vipassanāya yuttappayutto. Atheko khīṇāsavatthero samavattavāsaṃ vasamāno anupubbena tassa bhikkhuno upaṭṭhākakuṭumbikassa vasanagāmaṃ sampatto. Kuṭumbiko therassa iriyāpatheyeva pasīditvā pattaṃ ādāya gharaṃ pavesetvā sakkaccaṃ bhojetvā thokaṃ dhammakathaṃ sutvā theraṃ vanditvā 『『bhante, amhākaṃ dhuravihārameva gacchatha, mayaṃ sāyanhasamaye āgantvā passissāmā』』ti āha. Thero vihāraṃ gantvā nevāsikattheraṃ vanditvā āpucchitvā ekamantaṃ nisīdi. Sopi tena saddhiṃ paṭisanthāraṃ katvā 『『laddho te, āvuso, bhikkhāhāro』』ti pucchi. 『『Āma, laddho』』ti. 『『Kahaṃ laddho』』ti? 『『Tumhākaṃ dhuragāme kuṭumbikaghare』』ti. Evañca pana vatvā attano senāsanaṃ pucchitvā paṭijaggitvā pattacīvaraṃ paṭisāmetvā jhānasukhena phalasukhena ca vītināmento nisīdi.

Sopi kuṭumbiko sāyanhe gandhamālañceva padīpeyyañca gāhāpetvā vihāraṃ gantvā nevāsikattheraṃ vanditvā 『『bhante, eko āgantukatthero atthi, āgato nu kho』』ti pucchi. 『『Āma, āgato』』ti. 『『Idāni kaha』』nti. 『『Asukasenāsane nāmā』』ti. So tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno dhammakathaṃ sutvā sītalavelāya cetiyañca bodhiñca pūjetvā dīpe jāletvā ubhopi jane nimantetvā gato. Nevāsikattheropi kho 『『ayaṃ kuṭumbiko paribhinno, sacāyaṃ bhikkhu imasmiṃ vihāre vasissati, na maṃ esa kismiñci gaṇayissatī』』ti there anattamanataṃ āpajjitvā 『『imasmiṃ vihāre etassa avasanākāro mayā kātuṃ vaṭṭatī』』ti tena upaṭṭhānavelāya āgatena saddhiṃ kiñci na kathesi. Khīṇāsavatthero tassa ajjhāsayaṃ jānitvā 『『ayaṃ thero mama kule vā gaṇe vā apalibuddhabhāvaṃ na jānātī』』ti attano vasanaṭṭhānaṃ gantvā jhānasukhena phalasukhena vītināmesi.

Nevāsikopi punadivase nakhapiṭṭhena gaṇḍiṃ paharitvā nakhena dvāraṃ ākoṭetvā kuṭumbikassa gehaṃ agamāsi. So tassa pattaṃ gahetvā paññattāsane nisīdāpetvā 『『āgantukatthero kahaṃ, bhante』』ti pucchi. 『『Nāhaṃ tava kulūpakassa pavattiṃ jānāmi, gaṇḍiṃ paharantopi dvāraṃ ākoṭentopi pabodhetuṃ nāsakkhiṃ, hiyyo tava gehe paṇītabhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto idāni niddaṃ okkantoyeva bhavissati, tvaṃ pasīdamāno evarūpesuyeva ṭhānesu pasīdasī』』ti āha – 『『khīṇāsavattheropi attano bhikkhācāravelaṃ sallakkhetvā sarīraṃ paṭijaggitvā pattacīvaramādāya ākāse uppatitvā aññattha agamāsi. So kuṭumbiko nevāsikattheraṃ sappimadhusakkharābhisaṅkhataṃ pāyāsaṃ pāyetvā pattaṃ gandhacuṇṇehi ubbaṭṭetvā puna pūretvā 『『bhante, so thero maggakilanto bhavissati, idamassa harathā』』ti adāsi. Itaro apaṭikkhipitvāva gahetvā gacchanto 『『sace so bhikkhu imaṃ pāyāsaṃ pivissati, gīvāyaṃ gahetvā nikkaḍḍhiyamānopi na gamissati. Sace panāhaṃ imaṃ pāyāsaṃ manussānaṃ dassāmi, pākaṭaṃ me kammaṃ bhavissati. Sace udake opilāpessāmi, udakapiṭṭhe sappi paññāyissati . Sace bhūmiyaṃ chaḍḍessāmi, kākasannipātena paññāyissati. Kattha nu kho imaṃ chaḍḍeyya』』nti upadhārento ekaṃ jhāmakkhettaṃ disvā aṅgāre viyūhitvā tattha pakkhipitvā upari aṅgārehi paṭicchādetvā vihāraṃ gato taṃ bhikkhuṃ adisvā cintesi 『『addhā so bhikkhu khīṇāsavo mama ajjhāsayaṃ viditvā aññattha gato bhavissati, aho mayā udarahetu ayuttaṃ kata』』nti tāvadevassa mahantaṃ domanassaṃ udapādi. Tato paṭṭhāyeva ca manussapeto hutvā na cirasseva kālaṃ katvā niraye nibbatti.

So bahūni vassasatasahassāni niraye paccitvā pakkāvasesena paṭipāṭiyā pañcajātisatesu yakkho hutvā ekadivasampi udarapūraṃ āhāraṃ na labhi. Ekadivasaṃ pana gabbhamalaṃ udarapūraṃ labhi. Puna pañcajātisatesu sunakho ahosi. Tadāpi ekadivasaṃ bhattavamanaṃ udarapūraṃ labhi, sesakāle pana tena udarapūro āhāro nāma na laddhapubbo. Sunakhayonito pana cavitvā kāsiraṭṭhe ekasmiṃ gāme duggatakule nibbatti. Tassa nibbattito paṭṭhāya taṃ kulaṃ paramaduggatameva jātaṃ, jātito uddhaṃ udakakañjikāmattampi na labhi. Tassa pana 『『mittavindako』』ti nāmaṃ ahosi. Mātāpitaro chātakadukkhaṃ adhivāsetuṃ asakkontā 『『gaccha kāḷakaṇṇī』』ti taṃ pothetvā nīhariṃsu. So apaṭisaraṇo vicaranto bārāṇasiṃ agamāsi. Tadā bodhisatto bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vāceti. Tadā bārāṇasivāsino duggatānaṃ paribbayaṃ datvā sippaṃ sikkhāpenti. Ayampi mittavindako bodhisattassa santike sippaṃ sikkhati. So pharuso anovādakkhamo taṃ taṃ paharanto vicarati, bodhisattena ovadiyamānopi ovādaṃ na gaṇhāti. Taṃ nissāya āyopissa mando jāto.

Atha so māṇavakehi saddhiṃ bhaṇḍitvā ovādaṃ aggaṇhanto tato palāyitvā āhiṇḍanto ekaṃ paccantagāmaṃ patvā bhatiṃ katvā jīvati. So tattha ekāya duggatitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ nissāya dve dārake vijāyi. Gāmavāsino 『『amhākaṃ susāsanaṃ dussāsanaṃ āroceyyāsī』』ti mittavindakassa bhatiṃ datvā taṃ gāmadvāre kuṭikāya vasāpesuṃ. Taṃ pana mittavindakaṃ nissāya te paccantagāmavāsino sattakkhattuṃ rājadaṇḍaṃ agamaṃsu, sattakkhattuṃ nesaṃ gehāni jhāyiṃsu, sattakkhattuṃ taḷākaṃ bhijji. Te cintayiṃsu 『『amhākaṃ pubbe imassa mittavindakassa anāgamanakāle evarūpaṃ natthi, idāni panassa āgatakālato paṭṭhāya parihāyāmā』』ti taṃ pothetvā nīhariṃsu.

So attano dārake gahetvā aññattha gacchanto ekaṃ amanussapariggahaṃ aṭaviṃ pāvisi. Tatthassa amanussā dārake ca bhariyañca māretvā maṃsaṃ khādiṃsu. So tato palāyitvā tato tato āhiṇḍanto ekaṃ gambhīraṃ nāma paṭṭanagāmaṃ nāvāvissajjanadivaseyeva patvā kammakārako hutvā nāvaṃ abhiruhi. Nāvā samuddapiṭṭhe sattāhaṃ gantvā sattame divase samuddamajjhe ākoṭetvā ṭhapitā viya aṭṭhāsi. Te kāḷakaṇṇisalākaṃ cāresuṃ, sattakkhattuṃ mittavindakasseva pāpuṇi. Manussā tassekaṃ veḷukalāpaṃ datvā hatthe gahetvā samuddapiṭṭhe khipiṃsu, tasmiṃ khittamatte nāvā agamāsi. Mittavindako veḷukalāpe nipajjitvā samuddapiṭṭhe gacchanto kassapasammāsambuddhakāle rakkhitasīlassa phalena samuddapiṭṭhe ekasmiṃ phalikavimāne catasso devadhītaro paṭilabhitvā tāsaṃ santike sukhaṃ anubhavamāno sattāhaṃ vasi. Tā pana vimānapetiyo sattāhaṃ sukhaṃ anubhavanti, sattāhaṃ dukkhaṃ. Sattāhaṃ dukkhaṃ anubhavituṃ gacchamānā 『『yāva mayaṃ āgacchāma, tāva idheva hohī』』ti vatvā agamaṃsu.

Mittavindako tāsaṃ gatakāle veḷukalāpe nipajjitvā purato gacchanto rajatavimāne aṭṭha devadhītaro labhi. Tatopi paraṃ gacchanto maṇivimāne soḷasa, kanakavimāne dvattiṃsa devadhītaro labhi. Tāsampi vacanaṃ akatvā parato gacchanto antaradīpake ekaṃ yakkhanagaraṃ addasa. Tatthekā yakkhinī ajarūpena vicarati. Mittavindako tassā yakkhinibhāvaṃ ajānanto 『『ajamaṃsaṃ khādissāmī』』ti taṃ pāde aggahesi, sā yakkhānubhāvena taṃ ukkhipitvā khipi. So tāya khitto samuddamatthakena gantvā bārāṇasiyaṃ parikhāpiṭṭhe ekasmiṃ kaṇṭakagumbamatthake patitvā pavaṭṭamāno bhūmiyaṃ patiṭṭhāsi. Tasmiñca samaye tasmiṃ parikhāpiṭṭhe rañño ajikā caramānā corā haranti. Ajikagopakā 『『core gaṇhissāmā』』ti ekamantaṃ nilīnā aṭṭhaṃsu. Mittavindako pavaṭṭitvā bhūmiyaṃ ṭhito tā ajikā disvā cintesi 『『ahaṃ samudde ekasmiṃ dīpake ajikaṃ pāde gahetvā tāya khitto idha patito. Sace idāni ekaṃ ajikaṃ pāde gahessāmi, sā maṃ parato samuddapiṭṭhe vimānadevatānaṃ santike khipissatī』』ti. So evaṃ ayoniso manasikaritvā ajikaṃ pāde gaṇhi, sā gahitamattā viravi. Ajikagopakā ito cito ca āgantvā taṃ gahetvā 『『ettakaṃ kālaṃ rājakule ajikakhādako esa coro』』ti taṃ koṭṭetvā bandhitvā rañño santikaṃ nenti.

Tasmiṃ khaṇe bodhisatto pañcasatamāṇavakaparivuto nagarā nikkhamma nhāyituṃ gacchanto mittavindakaṃ disvā sañjānitvā te manusse āha – 『『tātā, ayaṃ amhākaṃ antevāsiko, kasmā naṃ gaṇhathā』』ti? 『『Ajikacorako, ayya, ekaṃ ajikaṃ pāde gaṇhi, tasmā gahito』』ti. 『『Tena hetaṃ amhākaṃ dāsaṃ katvā detha, amhe nissāya jīvissatī』』ti. Te, 『『sādhu ayyā』』ti taṃ vissajjetvā agamaṃsu. Atha naṃ bodhisatto 『『mittavindaka, tvaṃ ettakaṃ kālaṃ kahaṃ vasī』』ti pucchi. So sabbaṃ attanā katakammaṃ ārocesi. Bodhisatto 『『atthakāmānaṃ vacanaṃ akaronto evaṃ dukkhaṃ pāpuṇātī』』ti vatvā imaṃ gāthamāha –

41.

『『Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Ajiyā pādamolamba, mittako viya socatī』』ti.

Tattha atthakāmassāti vuḍḍhiṃ icchantassa. Hitānukampinoti hitena anukampamānassa. Ovajjamānoti mudukena hitacittena ovadiyamāno. Na karoti sāsananti anusiṭṭhaṃ na karoti, dubbaco anovādako hoti. Mittako viya socatīti yathāyaṃ mittavindako ajikāya pādaṃ gahetvā socati kilamati, evaṃ niccakālaṃ socatīti imāya gāthāya bodhisatto dhammaṃ desesi.

Evaṃ tena therena ettake addhāne tīsuyeva attabhāvesu kucchipūro laddhapubbo. Yakkhena hutvā ekadivasaṃ gabbhamalaṃ laddhaṃ, sunakhena hutvā ekadivasaṃ bhattavamanaṃ, parinibbānadivase dhammasenāpatissānubhāvena catumadhuraṃ laddhaṃ. Evaṃ parassa lābhantarāyakaraṇaṃ nāma mahādosanti veditabbaṃ. Tasmiṃ pana kāle sopi ācariyo mittavindakopi yathākammaṃ gato.

Satthā 『『evaṃ, bhikkhave, attano appalābhibhāvañca ariyadhammalābhibhāvañca sayameva esa akāsī』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mittavindako losakatissatthero ahosi, disāpāmokkhācariyo pana ahameva ahosi』』nti.

Losakajātakavaṇṇanā paṭhamā.

[42] 2. Kapotajātakavaṇṇanā

Yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ lolabhikkhuṃ ārabbha kathesi. Tassa lolabhāvo navakanipāte kākajātake āvi bhavissati. Tadā pana taṃ bhikkhū 『『ayaṃ, bhante, bhikkhu lolo』』ti satthu ārocesuṃ. Atha naṃ satthā 『『saccaṃ kira tvaṃ bhikkhu lolosī』』ti pucchi. 『『Āma, bhante』』ti. Satthā 『『pubbepi tvaṃ bhikkhu lolo lolakāraṇā jīvitakkhayaṃ patto, paṇḍitāpi taṃ nissāya attano vasanaṭṭhānā parihīnā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvatayoniyaṃ nibbatti. Tadā bārāṇasivāsino puññakāmatāya tasmiṃ tasmiṃ ṭhāne sakuṇānaṃ sukhavasanatthāya thusapacchiyo olambenti. Bārāṇasiseṭṭhinopi bhattakārako attano mahānase ekaṃ thusapacchiṃ olambetvā ṭhapesi, bodhisatto tattha vāsaṃ kappesi. So pātova nikkhamitvā gocare caritvā sāyaṃ āgantvā tattha vasanto kālaṃ khepesi. Athekadivasaṃ eko kāko mahānasamatthakena gacchanto ambilānambilamacchamaṃsānaṃ dhūpanavāsaṃ ghāyitvā lobhaṃ uppādetvā 『『kaṃ nu kho nissāya imaṃ macchamaṃsaṃ labhissāmī』』ti avidūre nisīditvā pariggaṇhanto sāyaṃ bodhisattaṃ āgantvā mahānasaṃ pavisantaṃ disvā 『『imaṃ pārāvataṃ nissāya macchamaṃsaṃ labhissāmī』』ti punadivase pātova āgantvā bodhisattassa nikkhamitvā gocaratthāya gamanakāle piṭṭhito piṭṭhito agamāsi. Atha naṃ bodhisatto 『『kasmā tvaṃ, samma, amhehi saddhiṃ carasī』』ti āha. 『『Sāmi, tumhāhaṃ kiriyā mayhaṃ ruccati, ito paṭṭhāya tumhe upaṭṭhahissāmī』』ti. 『『Samma, tumhe aññagocarā, mayaṃ aññagocarā, tumhehi amhākaṃ upaṭṭhānaṃ dukkara』』nti. 『『Sāmi, tumhākaṃ gocaraggahaṇakāle ahampi gocaraṃ gahetvā tumhehi saddhiṃyeva gamissāmī』』ti. 『『Sādhu, kevalaṃ te appamattena bhavitabba』』nti evaṃ bodhisatto kākaṃ ovaditvā gocaraṃ caranto tiṇabījādīni khādati. Bodhisattassa pana gocaraggahaṇakāle kāko gantvā gomayapiṇḍaṃ apanetvā pāṇake khāditvā udaraṃ pūretvā bodhisattassa santikaṃ āgantvā 『『sāmi, tumhe ativelaṃ caratha, atibahubhakkhena nāma bhavituṃ na vaṭṭatī』』ti vatvā bodhisattena gocaraṃ gahetvā sāyaṃ āgacchantena saddhiṃyeva mahānasaṃ pāvisi. Bhattakārako 『『amhākaṃ kapoto aññampi gahetvā āgato』』ti kākassapi pacchiṃ ṭhapesi. Tato paṭṭhāya dve janā vasanti.

Athekadivasaṃ seṭṭhissa bahuṃ macchamaṃsaṃ āhariṃsu. Taṃ ādāya bhattakārako mahānase tattha tattha olambesi. Kāko taṃ disvā lobhaṃ uppādetvā 『『sve gocarabhūmiṃ agantvā mayā idameva khāditabba』』nti rattiṃ nitthunanto nipajji. Punadivase bodhisatto gocarāya gacchanto 『『ehi, samma, kākā』』ti āha. 『『Sāmi, tumhe gacchatha, mayhaṃ kucchirogo atthī』』ti. 『『Samma, kākānaṃ kucchirogo nāma na kadāci bhūtapubbo, rattiṃ tīsu yāmesu ekekasmiṃ yāme mucchitā honti, dīpavaṭṭiṃ gilitakāle pana nesaṃ muhuttaṃ titti hoti, tvaṃ imaṃ macchamaṃsaṃ khāditukāmo bhavissasi, ehi manussaparibhogo nāma tumhākaṃ dupparibhuñjiyo, mā evarūpaṃ akāsi, mayā saddhiṃyeva gocarāya gacchāhī』』ti. 『『Na sakkomi, sāmī』』ti. 『『Tena hi paññāyissasi sakena kammena, lobhavasaṃ agantvā appamatto hohī』』ti taṃ ovaditvā bodhisatto gocarāya gato.

Bhattakārako nānappakāraṃ macchamaṃsavikatiṃ sampādetvā usumanikkhamanatthaṃ bhājanāni thokaṃ vivaritvā rasaparissāvanakaroṭiṃ bhājanamatthake ṭhapetvā bahi nikkhamitvā sedaṃ puñchamāno aṭṭhāsi. Tasmiṃ khaṇe kāko pacchito sīsaṃ ukkhipitvā bhattagehaṃ olokento tassa nikkhantabhāvaṃ ñatvā 『『ayaṃdāni mayhaṃ manorathaṃ pūretvā maṃsaṃ khādituṃ kālo, kiṃ nu kho mahāmaṃsaṃ khādāmi, udāhu cuṇṇikamaṃsa』』nti cintetvā 『『cuṇṇikamaṃsena nāma khippaṃ kucchiṃ pūretuṃ na sakkā, mahantaṃ maṃsakhaṇḍaṃ āharitvā pacchiyaṃ nikkhipitvā khādamāno nipajjissāmī』』ti pacchito uppatitvā rasakaroṭiyaṃ nilīyi. Sā 『『kirī』』ti saddamakāsi. Bhattakārako taṃ saddaṃ sutvā 『『kiṃ nu kho eta』』nti paviṭṭho kākaṃ disvā 『『ayaṃ duṭṭhakāko mahāseṭṭhino pakkamaṃsaṃ khāditukāmo, ahaṃ kho pana seṭṭhiṃ nissāya jīvāmi, na imaṃ bālaṃ, kiṃ me iminā』』ti dvāraṃ pidhāya kākaṃ gahetvā sakalasarīre pattāni luñcitvā allasiṅgīveraloṇajīrakādayo koṭṭetvā ambilatakkena āloḷetvā tenassa sakalasarīraṃ makkhetvā taṃ kākaṃ pacchiyaṃ khipi. So adhimattavedanābhibhūto nitthunanto nipajji.

Bodhisatto sāyaṃ āgantvā taṃ byasanappattaṃ disvā 『『lolakāka, mama vacanaṃ akatvā tava lobhaṃ nissāya mahādukkhaṃ pattosī』』ti vatvā imaṃ gāthamāha –

42.

『『Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Kapotakassa vacanaṃ akatvā, amittahatthatthagatova setī』』ti.

Tattha kapotakassa vacanaṃ akatvāti pārāvatassa hitānusāsanavacanaṃ akatvā. Amittahatthatthagatova setīti amittānaṃ anatthakārakānaṃ dukkhuppādakapuggalānaṃ hatthatthaṃ hatthapathaṃ gato ayaṃ kāko viya so puggalo mahantaṃ byasanaṃ patvā anusocamāno setīti.

Bodhisatto imaṃ gāthaṃ vatvā 『『idāni mayā ca imasmiṃ ṭhāne na sakkā vasitu』』nti aññattha gato. Kākopi tattheva jīvitakkhayaṃ patto. Atha naṃ bhattakārako saddhiṃ pacchiyā gahetvā saṅkāraṭṭhāne chaḍḍesi.

Satthāpi 『『na tvaṃ bhikkhu idāneva lolo, pubbepi loloyeva, tañca pana te lolyaṃ nissāya paṇḍitāpi sakāvāsā parihīnā』』ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so bhikkhu anāgāmiphalaṃ patto. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā kāko lolabhikkhu ahosi, pārāvato pana ahameva ahosi』』nti.

Kapotajātakavaṇṇanā dutiyā.

[43] 3. Veḷukajātakavaṇṇanā

Yoatthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. Tañhi bhagavā 『『saccaṃ kira tvaṃ bhikkhu dubbacosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyeva, dubbacattāyeva ca paṇḍitānaṃ vacanaṃ akatvā sappamukhe jīvitakkhayaṃ patto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe mahābhogakule nibbatto viññutaṃ patvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañcābhiññā aṭṭha samāpattiyo ca uppādetvā jhānasukhena vītināmento aparabhāge mahāparivāro pañcahi tāpasasatehi parivuto gaṇassa satthā hutvā vihāsi. Atheko āsivisapotako attano dhammatāya caranto aññatarassa tāpasassa assamapadaṃ patto. Tāpaso tasmiṃ puttasinehaṃ uppādetvā taṃ ekasmiṃ veḷupabbe sayāpetvā paṭijaggati. Tassa veḷupabbe sayanato 『『veḷuko』』tveva nāmaṃ akaṃsu. Taṃ puttasinehena paṭijagganato tāpasassa 『『veḷukapitā』』tveva nāmaṃ akaṃsu.

Tadā bodhisatto 『『eko kira tāpaso āsivisaṃ paṭijaggatī』』ti sutvā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ āsivisaṃ paṭijaggasī』』ti pucchitvā 『『sacca』』nti vutte 『『āsivisena saddhiṃ vissāso nāma natthi, mā evaṃ jaggāhī』』ti āha. 『『So me ācariya putto, nāhaṃ tena vinā vattituṃ sakkhissāmī』』ti. 『『Tena hi etasseva santikā jīvitakkhayaṃ pāpuṇissasī』』ti. Tāpaso bodhisattassa vacanaṃ na gaṇhi, āsivisampi jahituṃ nāsakkhi. Tato katipāhaccayeneva sabbe tāpasā phalāphalatthāya gantvā gataṭṭhāne phalāphalassa sulabhabhāvaṃ disvā dve tayo divase tattheva vasiṃsu, veḷukapitāpi tehi saddhiṃ gacchanto āsivisaṃ veḷupabbeyeva sayāpetvā pidahitvā gato. So puna tāpasehi saddhiṃ dvīhatīhaccayena āgantvā 『『veḷukassa gocaraṃ dassāmī』』ti veḷupabbaṃ ugghāṭetvā 『『ehi, puttaka, chātakosī』』ti hatthaṃ pasāresi. Āsiviso dvīhatīhaṃ nirāhāratāya kujjhitvā pasāritahatthaṃ ḍaṃsitvā tāpasaṃ tattheva jīvitakkhayaṃ pāpetvā araññaṃ pāvisi. Tāpasā taṃ disvā bodhisattassa ārocesuṃ. Bodhisatto tassa sarīrakiccaṃ kāretvā isigaṇassa majjhe nisīditvā isīnaṃ ovādavasena imaṃ gāthamāha –

43.

『『Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Evaṃ so nihato seti, veḷukassa yathā pitā』』ti.

Tattha evaṃ so nihato setīti yo hi isīnaṃ ovādaṃ na gaṇhāti, so yathā esa tāpaso āsivisamukhe pūtibhāvaṃ patvā nihato seti, evaṃ mahāvināsaṃ patvā nihato setīti attho. Evaṃ bodhisatto isigaṇaṃ ovaditvā cattāro brahmavihāre bhāvetvā āyupariyosāne brahmaloke uppajji.

Satthā 『『na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyeva, dubbacabhāveneva ca āsivisamukhe pūtibhāvaṃ patto』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā veḷukapitā dubbacabhikkhu ahosi, sesaparisā buddhaparisā, gaṇasatthā pana ahameva ahosi』』nti.

Veḷukajātakavaṇṇanā tatiyā.

[44] 4. Makasajātakavaṇṇanā

Seyyo amittoti idaṃ satthā magadhesu cārikaṃ caramāno aññatarasmiṃ gāmake bālagāmikamanusse ārabbha kathesi. Tathāgato kira ekasmiṃ samaye sāvatthito magadharaṭṭhaṃ gantvā tattha cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi. So ca gāmako yebhuyyena andhabālamanussehiyeva ussanno. Tatthekadivasaṃ te andhabālamanussā sannipatitvā 『『bho, amhe araññaṃ pavisitvā kammaṃ karonte makasā khādanti, tappaccayā amhākaṃ kammacchedo hoti, sabbeva dhanūni ceva āvudhāni ca ādāya gantvā makasehi saddhiṃ yujjhitvā sabbamakase vijjhitvā chinditvā ca māressāmā』』ti mantayitvā araññaṃ gantvā 『『makase vijjhissāmā』』ti aññamaññaṃ vijjhitvā ca paharitvā ca dukkhappattā āgantvā antogāme ca gāmamajjhe ca gāmadvāre ca nipajjiṃsu.

Satthā bhikkhusaṅghaparivuto taṃ gāmaṃ piṇḍāya pāvisi. Avasesā paṇḍitamanussā bhagavantaṃ disvā gāmadvāre maṇḍapaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthāraṃ vanditvā nisīdiṃsu. Satthā tasmiṃ tasmiṃ ṭhāne patitamanusse disvā te upāsake pucchi 『『bahū ime gilānā manussā, kiṃ etehi kata』』nti? 『『Bhante, ete manussā 『makasayuddhaṃ karissāmā』ti gantvā aññamaññaṃ vijjhitvā sayaṃ gilānā jātā』』ti. Satthā 『『na idāneva andhabālamanussā 『makase paharissāmā』ti attānaṃ paharanti, pubbepi 『makasaṃ paharissāmā』ti paraṃ paharaṇakamanussā ahesuṃyevā』』ti vatvā tehi manussehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṇijjāya jīvikaṃ kappeti. Tadā kāsiraṭṭhe ekasmiṃ paccantagāme bahū vaḍḍhakī vasanti. Tattheko khalitavaḍḍhakī rukkhaṃ tacchati, athassa eko makaso tambalohathālakapiṭṭhisadise sīse nisīditvā sattiyā paharanto viya sīsaṃ mukhatuṇḍakena vijjhi. So attano santike nisinnaṃ puttaṃ āha – 『『tāta, mayhaṃ sīsaṃ makaso sattiyā paharanto viya vijjhati, vārehi na』』nti. 『『Tāta, adhivāsehi, ekappahāreneva taṃ māressāmī』』ti. Tasmiṃ samaye bodhisattopi attano bhaṇḍaṃ pariyesamāno taṃ gāmaṃ patvā tassā vaḍḍhakisālāya nisinno hoti. Atha so vaḍḍhakī puttaṃ āha – 『『tāta, imaṃ makasaṃ vārehī』』ti. So 『『vāressāmi, tātā』』ti tikhiṇaṃ mahāpharasuṃ ukkhipitvā pitu piṭṭhipasse ṭhatvā 『『makasaṃ paharissāmī』』ti pitu matthakaṃ dvidhā bhindi, vaḍḍhakī tattheva jīvitakkhayaṃ patto.

Bodhisatto tassa taṃ kammaṃ disvā 『『paccāmittopi paṇḍitova seyyo. So hi daṇḍabhayenapi manusse na māressatī』』ti cintetvā imaṃ gāthamāha –

44.

『『Seyyo amitto matiyā upeto, na tveva mitto mativippahīno;

『Makasaṃ vadhissa』nti hi eḷamūgo, putto pitu abbhidā uttamaṅga』』nti.

Tattha seyyoti pavaro uttamo. Matiyā upetoti paññāya samannāgato. Eḷamūgoti lālāmukho bālo. Putto pitu abbhidā uttamaṅganti attano bālatāya puttopi hutvā pitu uttamaṅgaṃ matthakaṃ 『『makasaṃ paharissāmī』』ti dvidhā bhindi. Tasmā bālamittato paṇḍitaamittova seyyoti imaṃ gāthaṃ vatvā bodhisatto uṭṭhāya yathākammaṃ gato. Vaḍḍhakissapi ñātakā sarīrakiccaṃ akaṃsu.

Satthā 『『evaṃ upāsakā pubbepi 『makasaṃ paharissāmā』ti paraṃ paharaṇakamanussā ahesuṃyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā gāthaṃ vatvā pakkanto paṇḍitavāṇijo pana ahameva ahosi』』nti.

Makasajātakavaṇṇanā catutthā.

[45] 5. Rohiṇijātakavaṇṇanā

Seyyoamittotiidaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikaseṭṭhino dāsiṃ ārabbha kathesi. Anāthapiṇḍikassa kira ekā rohiṇī nāma dāsī ahosi. Tassā vīhipaharaṇaṭṭhāne āgantvā mahallikā mātā nipajji, taṃ makkhikā parivāretvā sūciyāvijjhamānā viya khādanti. Sā dhītaraṃ āha – 『『amma, makkhikā maṃ khādanti, etā vārehī』』ti. Sā 『『vāressāmi, ammā』』ti musalaṃ ukkhipitvā 『『mātu sarīre makkhikā māretvā vināsaṃ pāpessāmī』』ti mātaraṃ musalena paharitvā jīvitakkhayaṃ pāpesi. Taṃ disvā 『『mātā me matā』』ti rodituṃ ārabhi. Taṃ pavattiṃ seṭṭhissa ārocesuṃ. Seṭṭhi tassā sarīrakiccaṃ kāretvā vihāraṃ gantvā sabbaṃ taṃ pavattiṃ satthu ārocesi. Satthā 『『na kho, gahapati, esā 『mātu sarīre makkhikā māressāmī』ti idāneva musalena paharitvā mātaraṃ māresi, pubbepi māresiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā pituaccayena seṭṭhiṭṭhānaṃ pāpuṇi. Tassāpi rohiṇīyeva nāma dāsī ahosi. Sāpi attano vīhipaharaṇaṭṭhānaṃ āgantvā nipannaṃ mātaraṃ 『『makkhikā me, amma, vārehī』』ti vuttā evameva musalena paharitvā mātaraṃ jīvitakkhayaṃ pāpetvā rodituṃ ārabhi. Bodhisatto taṃ pavattiṃ sutvā 『『amittopi hi imasmiṃ loke paṇḍitova seyyo』』ti cintetvā imaṃ gāthamāha –

45.

『『Seyyo amitto medhāvī, yañce bālānukampako;

Passa rohiṇikaṃ jammiṃ, mātaraṃ hantvāna socatī』』ti.

Tattha medhāvīti paṇḍito ñāṇī vibhāvī. Yañce bālānukampakoti ettha yanti liṅgavipallāso kato, ceti nāmatthe nipāto. Yo nāma bālo anukampako, tato sataguṇena sahassaguṇena paṇḍito amitto hontopi seyyoyevāti attho. Atha vā yanti paṭisedhanatthe nipāto, no ce bālānukampakoti attho. Jamminti lāmikaṃ dandhaṃ. Mātaraṃ hantvāna socatīti 『『makkhikā māressāmī』』ti mātaraṃ hantvā idāni ayaṃ bālā sayameva rodati paridevati. Iminā kāraṇena imasmiṃ loke amittopi paṇḍito seyyoti bodhisatto paṇḍitaṃ pasaṃsanto imāya gāthāya dhammaṃ desesi.

Satthā 『『na kho, gahapati, esā idāneva 『makkhikā māressāmī』ti mātaraṃ ghātesi, pubbepi ghātesiyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mātāyeva mātā ahosi, dhītāyeva dhītā, mahāseṭṭhi pana ahameva ahosi』』nti.

Rohiṇijātakavaṇṇanā pañcamā.

[46] 6. Ārāmadūsakajātakavaṇṇanā

Na ve anatthakusalenāti idaṃ satthā aññatarasmiṃ kosalagāmake viharanto uyyānadūsakaṃ ārabbha kathesi. Satthā kira kosalesu cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi. Tattheko kuṭumbiko tathāgataṃ nimantetvā attano uyyāne nisīdāpetvā buddhappamukhassa saṅghassa mahādānaṃ datvā 『『bhante, yathāruciyā imasmiṃ uyyāne vicarathā』』ti āha. Bhikkhū uṭṭhāya uyyānapālaṃ gahetvā uyyāne vicarantā ekaṃ aṅgaṇaṭṭhānaṃ disvā uyyānapālaṃ pucchiṃsu 『『upāsaka, imaṃ uyyānaṃ aññattha sandacchāyaṃ, imasmiṃ pana ṭhāne na koci rukkho vā gaccho vā atthi, kiṃ nu kho kāraṇa』』nti? 『『Bhante, imassa uyyānassa ropanakāle eko gāmadārako udakaṃ siñcanto imasmiṃ ṭhāne rukkhapotake ummūlaṃ katvā mūlappamāṇena udakaṃ siñci . Te rukkhapotakā milāyitvā matā. Iminā kāraṇena idaṃ ṭhānaṃ aṅgaṇaṃ jāta』』nti. Bhikkhū satthāraṃ upasaṅkamitvā etamatthaṃ ārocesuṃ. Satthā 『『na, bhikkhave, so gāmadārako idāneva ārāmadūsako, pubbepi ārāmadūsakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ nakkhattaṃ ghosayiṃsu. Nakkhattabherisaddasavanakālato paṭṭhāya sakalanagaravāsino nakkhattanissitakā hutvā vicaranti. Tadā rañño uyyāne bahū makkaṭā vasanti. Uyyānapālo cintesi 『『nagare nakkhattaṃ ghuṭṭhaṃ, ime vānare 『udakaṃ siñcathā』ti vatvā ahaṃ nakkhattaṃ kīḷissāmī』』ti jeṭṭhakavānaraṃ upasaṅkamitvā 『『samma vānarajeṭṭhaka, imaṃ uyyānaṃ tumhākampi bahūpakāraṃ, tumhe ettha pupphaphalapallavāni khādatha, nagare nakkhattaṃ ghuṭṭhaṃ, ahaṃ nakkhattaṃ kīḷissāmi. Yāvāhaṃ āgacchāmi, tāva imasmiṃ uyyāne rukkhapotakesu udakaṃ siñcituṃ sakkhissathā』』ti pucchi. 『『Sādhu, siñcissāmī』』ti. 『『Tena hi appamattā hothā』』ti udakasiñcanatthāya tesaṃ cammakuṭe ca dārukuṭe ca datvā gato. Vānarā cammakuṭe ceva dārukuṭe ca gahetvā rukkhapotakesu udakaṃ siñcanti. Atha ne vānarajeṭṭhako evamāha 『『bhonto vānarā, udakaṃ nāma rakkhitabbaṃ, tumhe rukkhapotakesu udakaṃ siñcantā uppāṭetvā uppāṭetvā mūlaṃ oloketvā gambhīragatesu mūlesu bahuṃ udakaṃ siñcatha, agambhīragatesu appaṃ, pacchā amhākaṃ udakaṃ dullabhaṃ bhavissatī』』ti. Te 『『sādhū』』ti sampaṭicchitvā tathā akaṃsu.

Tasmiṃ samaye eko paṇḍitapuriso rājuyyāne te vānare tathā karonte disvā evamāha 『『bhonto vānarā, kasmā tumhe rukkhapotake uppāṭetvā uppāṭetvā mūlappamāṇena udakaṃ siñcathā』』ti? Te 『『evaṃ no vānarajeṭṭhako ovadatī』』ti āhaṃsu. So taṃ vacanaṃ sutvā 『『aho vata bho bālā apaṇḍitā, 『atthaṃ karissāmā』ti anatthameva karontī』』ti cintetvā imaṃ gāthamāha –

46.

『『Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, kapi ārāmiko yathā』』ti.

Tattha veti nipātamattaṃ. Anatthakusalenāti anatthe anāyatane kusalena, atthe āyatane kāraṇe akusalena vāti attho. Atthacariyāti vuḍḍhikiriyā. Sukhāvahāti evarūpena anatthakusalena kāyikacetasikasukhasaṅkhātassa atthassa cariyā na sukhāvahā, na sakkā āvahitunti attho. Kiṃkāraṇā? Ekanteneva hi hāpeti atthaṃ dummedhoti, bālapuggalo 『『atthaṃ karissāmī』』ti atthaṃ hāpetvā anatthameva karoti. Kapi ārāmiko yathāti yathā ārāme niyutto ārāmarakkhanako makkaṭo 『『atthaṃ karissāmī』』ti anatthameva karoti, evaṃ yo koci anatthakusalo, tena na sakkā atthacariyaṃ āvahituṃ, so ekaṃsena atthaṃ hāpetiyevāti. Evaṃ so paṇḍito puriso imāya gāthāya vānarajeṭṭhakaṃ garahitvā attano parisaṃ ādāya uyyānā nikkhami.

Satthāpi 『『na, bhikkhave, esa gāmadārako idāneva ārāmadūsako, pubbepi ārāmadūsakoyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā vānarajeṭṭhako ārāmadūsakagāmadārako ahosi, paṇḍitapuriso pana ahameva ahosi』』nti.

Ārāmadūsakajātakavaṇṇanā chaṭṭhā.

[47] 7. Vāruṇidūsakajātakavaṇṇanā

Na ve anatthakusalenāti idaṃ satthā jetavane viharanto vāruṇidūsakaṃ ārabbha kathesi. Anāthapiṇḍikassa kira sahāyo eko vāruṇivāṇijo tikhiṇaṃ vāruṇiṃ yojetvā hiraññasuvaṇṇādīni gahetvā vikkiṇanto mahājane sannipatite 『『tāta, tvaṃ mūlaṃ gahetvā vāruṇiṃ dehī』』ti antevāsikaṃ āṇāpetvā sayaṃ nhāyituṃ agamāsi. Antevāsiko mahājanassa vāruṇiṃ dento manusse antarantarā loṇasakkharā āharāpetvā khādante disvā 『『ayaṃ surā aloṇikā bhavissati, loṇamettha pakkhipissāmī』』ti surācāṭiyaṃ nāḷimattaṃ loṇaṃ pakkhipitvā tesaṃ suraṃ adāsi. Te mukhaṃ pūretvā pūretvā chaḍḍetvā 『『kiṃ te kata』』nti pucchiṃsu. 『『Tumhe suraṃ pivitvā loṇaṃ āharāpente disvā loṇena yojesi』』nti. 『『Evarūpaṃ nāma manāpaṃ vāruṇiṃ nāsesi bālā』』ti taṃ garahitvā uṭṭhāyuṭṭhāya pakkantā. Vāruṇivāṇijo āgantvā ekampi adisvā 『『vāruṇipāyakā kahaṃ gatā』』ti pucchi, so tamatthaṃ ārocesi. Atha naṃ ācariyo 『『bāla, evarūpā nāma te surā nāsitā』』ti garahitvā imaṃ kāraṇaṃ anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko 『『atthidāni me idaṃ kathāpābhata』』nti jetavanaṃ gantvā satthāraṃ vanditvā etamatthaṃ ārocesi. Satthā 『『na esa, gahapati, idāneva vāruṇidūsako, pubbepi vāruṇidūsakoyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ seṭṭhi ahosi. Taṃ upanissāya eko vāruṇivāṇijo jīvati. So tikhiṇaṃ suraṃ yojetvā 『『imaṃ vikkiṇāhī』』ti antevāsikaṃ vatvā nhāyituṃ gato. Antevāsiko tasmiṃ gatamatteyeva surāya loṇaṃ pakkhipitvā imināva nayena suraṃ vināsesi. Athassa ācariyo āgantvā taṃ kāraṇaṃ ñatvā seṭṭhissa ārocesi. Seṭṭhi 『『anatthakusalā nāma bālā 『atthaṃ karissāmā』ti anatthameva karontī』』ti vatvā imaṃ gāthamāha –

47.

『『Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, koṇḍañño vāruṇiṃ yathā』』ti.

Tattha koṇḍañño vāruṇiṃ yathāti yathā ayaṃ koṇḍaññanāmako antevāsiko 『『atthaṃ karissāmī』』ti loṇaṃ pakkhipitvā vāruṇiṃ hāpesi parihāpesi vināsesi, evaṃ sabbopi anatthakusalo atthaṃ hāpetīti bodhisatto imāya gāthāya dhammaṃ desesi.

Satthāpi 『『na esa gahapati idāneva vāruṇidūsako, pubbepi vāruṇidūsakoyevā』』ti vatvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā vāruṇidūsako idānipi vāruṇidūsakova ahosi, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Vāruṇidūsakajātakavaṇṇanā sattamā.

[48] 8. Vedabbajātakavaṇṇanā

Anupāyena yo atthanti idaṃ satthā jetavane viharanto dubbacabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyeva, teneva ca kāraṇena paṇḍitānaṃ vacanaṃ akatvā tiṇhena asinā dvidhā katvā chinno hutvā magge nipatittha, tañca ekakaṃ nissāya purisasahassaṃ jīvitakkhayaṃ patta』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekasmiṃ gāmake aññataro brāhmaṇo vedabbaṃ nāma mantaṃ jānāti. So kira manto anaggho mahāraho, nakkhattayoge laddhe taṃ mantaṃ parivattetvā ākāse ullokite ākāsato sattaratanavassaṃ vassati. Tadā bodhisatto tassa brāhmaṇassa santike sippaṃ uggaṇhāti. Athekadivasaṃ brāhmaṇo bodhisattaṃ ādāya kenacideva karaṇīyena attano gāmā nikkhamitvā cetaraṭṭhaṃ agamāsi, antarāmagge ca ekasmiṃ araññaṭṭhāne pañcasatā pesanakacorā nāma panthaghātaṃ karonti. Te bodhisattañca vedabbabrāhmaṇañca gaṇhiṃsu. Kasmā panete 『『pesanakacorā』』ti vuccanti? Te kira dve jane gahetvā ekaṃ dhanāharaṇatthāya pesenti, tasmā 『『pesanakacorā』』tveva vuccanti. Tepi ca pitāputte gahetvā pitaraṃ 『『tvaṃ amhākaṃ dhanaṃ āharitvā puttaṃ gahetvā yāhī』』ti vadanti. Etenupāyena mātudhītaro gahetvā mātaraṃ vissajjenti, jeṭṭhakaniṭṭhe gahetvā jeṭṭhabhātikaṃ vissajjenti, ācariyantevāsike gahetvā antevāsikaṃ vissajjenti. Te tasmiṃ kāle vedabbabrāhmaṇaṃ gahetvā bodhisattaṃ vissajjesuṃ.

Bodhisatto ācariyaṃ vanditvā 『『ahaṃ ekāhadvīhaccayena āgamissāmi, tumhe mā bhāyittha, apica kho pana mama vacanaṃ karotha, ajja dhanavassāpanakanakkhattayogo bhavissati, mā kho tumhe dukkhaṃ asahantā mantaṃ parivattetvā dhanaṃ vassāpayittha. Sace vassāpessatha, tumhe ca vināsaṃ pāpuṇissatha, ime ca pañcasatā corā』』ti evaṃ ācariyaṃ ovaditvā dhanatthāya agamāsi. Corāpi sūriye atthaṅgate brāhmaṇaṃ bandhitvā nipajjāpesuṃ. Taṅkhaṇaññeva pācīnalokadhātuto paripuṇṇacandamaṇḍalaṃ uṭṭhahi. Brāhmaṇo nakkhattaṃ olokento 『『dhanavassāpanakanakkhattayogo laddho, kiṃ me dukkhena anubhūtena, mantaṃ parivattetvā ratanavassaṃ vassāpetvā corānaṃ dhanaṃ datvā yathāsukhaṃ gamissāmī』』ti cintetvā core āmantesi 『『bhonto corā, tumhe maṃ kimatthāya gaṇhathā』』ti? 『『Dhanatthāya, ayyā』』ti. 『『Sace vo, dhanena attho, khippaṃ maṃ bandhanā mocetvā sīsaṃ nhāpetvā ahatavatthāni acchādetvā gandhehi vilimpāpetvā pupphāni pilandhāpetvā ṭhapethā』』ti. 『『Corā tassa kathaṃ sutvā tathā akaṃsu』』.

Brāhmaṇo nakkhattayogaṃ ñatvā mantaṃ parivattetvā ākāsaṃ ullokesi, tāvadeva ākāsato ratanāni patiṃsu. Corā taṃ dhanaṃ saṅkaḍḍhitvā uttarāsaṅgesu bhaṇḍikaṃ katvā pāyiṃsu. Brāhmaṇopi tesaṃ pacchatova agamāsi. Atha te core aññe pañcasatā corā gaṇhiṃsu. 『『Kimatthaṃ amhe gaṇhathā』』ti ca vuttā 『『dhanatthāyā』』ti āhaṃsu. 『『Yadi vo dhanena attho, etaṃ brāhmaṇaṃ gaṇhatha, eso ākāsaṃ ulloketvā dhanaṃ vassāpesi, amhākampetaṃ eteneva dinna』』nti. Corā core vissajjetvā 『『amhākampi dhanaṃ dehī』』ti brāhmaṇaṃ gaṇhiṃsu. Brāhmaṇo 『『ahaṃ tumhākaṃ dhanaṃ dadeyyaṃ, dhanavassāpanakanakkhattayogo pana ito saṃvaccharamatthake bhavissati. Yadi vo dhanenattho, adhivāsetha, tadā dhanavassaṃ vassāpessāmī』』ti āha. Corā kujjhitvā 『『ambho, duṭṭhabrāhmaṇa, aññesaṃ idāneva dhanaṃ vassāpetvā amhe aññaṃ saṃvaccharaṃ adhivāsāpesī』』ti tiṇhena asinā brāhmaṇaṃ dvidhā chinditvā magge chaḍḍetvā vegena anubandhitvā tehi corehi saddhiṃ yujjhitvā te sabbepi māretvā dhanaṃ ādāya puna dve koṭṭhāsā hutvā aññamaññaṃ yujjhitvā aḍḍhateyyāni purisasatāni ghātetvā etena upāyena yāva dve janā avasiṭṭhā ahesuṃ, tāva aññamaññaṃ ghātayiṃsu. Evaṃ taṃ purisasahassaṃ vināsaṃ pattaṃ.

Te pana dve janā upāyena taṃ dhanaṃ āharitvā ekasmiṃ gāmasamīpe gahanaṭṭhāne dhanaṃ paṭicchādetvā eko khaggaṃ gahetvā rakkhanto nisīdi, eko taṇḍule gahetvā bhattaṃ pacāpetuṃ gāmaṃ pāvisi. Lobho ca nāmesa vināsamūlamevāti dhanasantike nisinno cintesi 『『tasmiṃ āgate idaṃ dhanaṃ dve koṭṭhāsā bhavissanti, yaṃnūnāhaṃ taṃ āgatamattameva khaggena paharitvā ghāteyya』』nti. So khaggaṃ sannayhitvā tassa āgamanaṃ olokento nisīdi. Itaropi cintesi 『『taṃ dhanaṃ dve koṭṭhāsā bhavissanti, yaṃnūnāhaṃ bhatte visaṃ pakkhipitvā taṃ purisaṃ bhojetvā jīvitakkhayaṃ pāpetvā ekakova dhanaṃ gaṇheyya』』nti. So niṭṭhite bhatte sayaṃ bhuñjitvā sesake visaṃ pakkhipitvā taṃ ādāya tattha agamāsi. Taṃ bhattaṃ otāretvā ṭhitamattameva itaro khaggena dvidhā chinditvā taṃ paṭicchannaṭṭhāne chaḍḍetvā tañca bhattaṃ bhuñjitvā sayampi tattheva jīvitakkhayaṃ pāpuṇi. Evañca taṃ dhanaṃ nissāya sabbeva vināsaṃ pāpuṇiṃsu.

Bodhisattopi kho ekāhadvīhaccayena dhanaṃ ādāya āgato tasmiṃ ṭhāne ācariyaṃ adisvā vippakiṇṇaṃ pana dhanaṃ disvā 『『ācariyena mama vacanaṃ akatvā dhanaṃ vassāpitaṃ bhavissati, sabbehi vināsaṃ pattehi bhavitabba』』nti mahāmaggena pāyāsi. Gacchanto ācariyaṃ mahāmagge dvidhā chinnaṃ disvā 『『mama vacanaṃ akatvā mato』』ti dārūni uddharitvā citakaṃ katvā ācariyaṃ jhāpetvā vanapupphehi pūjetvā purato gacchanto jīvitakkhayaṃ patte pañcasate, purato aḍḍhateyyasateti anukkamena avasāne dve jane jīvitakkhayaṃ patte disvā cintesi 『『imaṃ dvīhi ūnaṃ purisasahassaṃ vināsaṃ pattaṃ, aññehi dvīhi corehi bhavitabbaṃ, tepi santhambhituṃ na sakkhissanti, kahaṃ nu kho te gatā』』ti gacchanto tesaṃ dhanaṃ ādāya gahanaṭṭhānaṃ paviṭṭhamaggaṃ disvā gacchanto bhaṇḍikabaddhassa dhanassa rāsiṃ disvā ekaṃ bhattapātiṃ avattharitvā mataṃ addasa. Tato 『『idaṃ nāma tehi kataṃ bhavissatī』』ti sabbaṃ ñatvā 『『kahaṃ nu kho so puriso』』ti vicinanto tampi paṭicchannaṭṭhāne apaviddhaṃ disvā 『『amhākaṃ ācariyo mama vacanaṃ akatvā attano dubbacabhāvena attanāpi vināsaṃ patto, aparampi tena purisasahassaṃ vināsitaṃ, anupāyena vata akāraṇena attano vuḍḍhiṃ patthayamānā amhākaṃ ācariyo viya mahāvināsameva pāpuṇissantī』』ti cintetvā imaṃ gāthamāha –

48.

『『Anupāyena yo atthaṃ, icchati so vihaññati;

Cetā haniṃsu vedabbaṃ, sabbe te byasanamajjhagū』』ti.

Tattha so vihaññatīti so anupāyena 『『attano atthaṃ vuḍḍhiṃ sukhaṃ icchāmī』』ti akāle vāyāmaṃ karonto puggalo vihaññati kilamati mahāvināsaṃ pāpuṇāti. Cetāti cetaraṭṭhavāsino corā. Haniṃsu vedabbanti vedabbamantavasena 『『vedabbo』』ti laddhanāmaṃ brāhmaṇaṃ haniṃsu. Sabbe te byasanamajjhagūti tepi ca anavasesā aññamaññaṃ ghātayamānā byasanaṃ adhigacchiṃsu paṭilabhiṃsūti.

Evaṃ bodhisatto 『『yathā amhākaṃ ācariyo anupāyena aṭṭhāne parakkamaṃ karonto dhanaṃ vassāpetvā attanāpi jīvitakkhayaṃ patto, aññesañca vināsapaccayo jāto, evameva yo aññopi anupāyena attano atthaṃ icchanto vāyāmaṃ karissati, sabbo so attanā ca vinassissati, paresañca vināsapaccayo bhavissatī』』ti vanaṃ unnādento devatāsu sādhukāraṃ dadamānāsu imāya gāthāya dhammaṃ desetvā taṃ dhanaṃ upāyena attano gehaṃ āharitvā dānādīni puññāni karonto yāvatāyukaṃ ṭhatvā jīvitapariyosāne saggapathaṃ pūrayamāno agamāsi.

Satthāpi 『『na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacova, dubbacattā pana mahāvināsaṃ patto』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā vedabbabrāhmaṇo dubbacabhikkhu ahosi, antevāsiko pana ahameva ahosi』』nti.

Vedabbajātakavaṇṇanā aṭṭhamā.

[49] 9. Nakkhattajātakavaṇṇanā

Nakkhattaṃpatimānentanti idaṃ satthā jetavane viharanto aññataraṃ ājīvakaṃ ārabbha kathesi. Sāvatthiyaṃ kirekaṃ kuladhītaraṃ janapade eko kulaputto attano puttassa vāretvā 『『asukadivase nāma gaṇhissāmī』』ti divasaṃ ṭhapetvā tasmiṃ divase sampatte attano kulūpakaṃ ājīvakaṃ pucchi 『『bhante, ajja mayaṃ ekaṃ maṅgalaṃ karissāma, sobhanaṃ nu kho nakkhatta』』nti. So 『『ayaṃ maṃ paṭhamaṃ apucchitvāva divasaṃ ṭhapetvā idāni paṭipucchati, hotu, sikkhāpessāmi na』』nti kujjhitvā 『『ajja asobhanaṃ nakkhattaṃ, mā ajja maṅgalaṃ karittha, sace karissatha, mahāvināso bhavissatī』』ti āha. Tasmiṃ kule manussā tassa saddahitvā taṃ divasaṃ na gacchiṃsu. Nagaravāsino sabbaṃ maṅgalakiriyaṃ katvā tesaṃ anāgamanaṃ disvā 『『tehi ajja divaso ṭhapito, no ca kho āgatā, amhākampi bahu vayakammaṃ kataṃ, kiṃ no tehi, amhākaṃ dhītaraṃ aññassa dassāmā』』ti yathākateneva maṅgalena dhītaraṃ aññassa kulassa adaṃsu.

Itare punadivase āgantvā 『『detha no dārika』』nti āhaṃsu. Atha ne sāvatthivāsino 『『janapadavāsino nāma tumhe gahapatikā pāpamanussā divasaṃ ṭhapetvā avaññāya na āgatā, āgatamaggeneva paṭigacchatha , amhehi aññesaṃ dārikā dinnā』』ti paribhāsiṃsu. Te tehi saddhiṃ kalahaṃ katvā dārikaṃ alabhitvā yathāgatamaggeneva gatā. Tenapi ājīvakena tesaṃ manussānaṃ maṅgalantarāyassa katabhāvo bhikkhūnaṃ antare pākaṭo jāto. Te bhikkhū dhammasabhāyaṃ sannipatitā 『『āvuso, ājīvakena kulassa maṅgalantarāyo kato』』ti kathayamānā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. Te 『『imāya nāmā』』ti kathayiṃsu. 『『Na, bhikkhave, idāneva ājīvako tassa kulassa maṅgalantarāyaṃ karoti, pubbepi esa tesaṃ kujjhitvā maṅgalantarāyaṃ akāsiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente nagaravāsino janapadavāsīnaṃ dhītaraṃ vāretvā divasaṃ ṭhapetvā attano kulūpakaṃ ājīvakaṃ pucchiṃsu 『『bhante, ajja amhākaṃ ekā maṅgalakiriyā, sobhanaṃ nu kho nakkhatta』』nti. So 『『ime attano ruciyā divasaṃ ṭhapetvā idāni maṃ pucchantī』』ti kujjhitvā 『『ajja nesaṃ maṅgalantarāyaṃ karissāmī』』ti cintetvā 『『ajja asobhanaṃ nakkhattaṃ, sace karotha, mahāvināsaṃ pāpuṇissathā』』ti āha. Te tassa saddahitvā na gamiṃsu. Janapadavāsino tesaṃ anāgamanaṃ ñatvā 『『te ajja divasaṃ ṭhapetvāpi na āgatā, kiṃ no tehi, aññesaṃ dhītaraṃ dassāmā』』ti aññesaṃ dhītaraṃ adaṃsu. Nagaravāsino punadivase āgantvā dārikaṃ yāciṃsu. Janapadavāsino 『『tumhe nagaravāsino nāma chinnahirikā gahapatikā, divasaṃ ṭhapetvā dārikaṃ na gaṇhittha, mayaṃ tumhākaṃ anāgamanabhāvena aññesaṃ adamhā』』ti. Mayaṃ ājīvakaṃ paṭipucchitvā 『『『nakkhattaṃ na sobhana』nti nāgatā, detha no dārika』』nti. 『『Amhehi tumhākaṃ anāgamanabhāvena aññesaṃ dinnā, idāni dinnadārikaṃ kathaṃ puna ānessāmā』』ti.

Evaṃ tesu aññamaññaṃ kalahaṃ karontesu eko nagaravāsī paṇḍitapuriso ekena kammena janapadaṃ gato tesaṃ nagaravāsīnaṃ 『『mayaṃ ājīvakaṃ pucchitvā nakkhattassa asobhanabhāvena nāgatā』』ti kathentānaṃ sutvā 『『nakkhattena ko attho, nanu dārikāya laddhabhāvova nakkhatta』』nti vatvā imaṃ gāthamāha –

49.

『『Nakkhattaṃ patimānentaṃ, attho bālaṃ upaccagā;

Attho atthassa nakkhattaṃ, kiṃ karissanti tārakā』』ti.

Tattha patimānentanti olokentaṃ, 『『idāni nakkhattaṃ bhavissati, idāni nakkhattaṃ bhavissatī』』ti āgamayamānaṃ. Attho bālaṃ upaccagāti etaṃ nagaravāsikaṃ bālaṃ dārikāpaṭilābhasaṅkhāto attho atikkanto. Attho atthassa nakkhattanti yaṃ atthaṃ pariyesanto carati, so paṭiladdho atthova atthassa nakkhattaṃ nāma. Kiṃ karissanti tārakāti itare pana ākāse tārakā kiṃ karissanti, kataraṃ atthaṃ sādhessantīti attho. Nagaravāsino kalahaṃ katvā dārikaṃ alabhitvāva agamaṃsu.

Satthā 『『na, bhikkhave, esa ājīvako idāneva kulassa maṅgalantarāyaṃ karoti, pubbepi akāsiyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā ājīvako etarahi ājīvakova ahosi, tānipi kulāni etarahi kulāniyeva, gāthaṃ vatvā ṭhito paṇḍitapuriso pana ahameva ahosi』』nti.

Nakkhattajātakavaṇṇanā navamā.

[50] 10. Dummedhajātakavaṇṇanā

Dummedhānanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Sā dvādasakanipāte mahākaṇhajātake (jā. 1.12.61 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa mātukucchito nikkhantassa nāmaggahaṇadivase 『『brahmadattakumāro』』ti nāmaṃ akaṃsu. So soḷasavassuddesiko hutvā takkasilāyaṃ sippaṃ uggaṇhitvā tiṇṇaṃ vedānaṃ pāraṃ gantvā aṭṭhārasannaṃ vijjaṭṭhānānaṃ nipphattiṃ pāpuṇi, athassa pitā oparajjaṃ adāsi. Tasmiṃ samaye bārāṇasivāsino devatāmaṅgalikā honti, devatā namassanti, bahū ajeḷakakukkuṭabhūkarādayo vadhitvā nānappakārehi pupphagandhehi ceva maṃsalohitehi ca balikammaṃ karonti. Bodhisatto cintesi 『『idāni sattā devatāmaṅgalikā, bahuṃ pāṇavadhaṃ karonti, mahājano yebhuyyena adhammasmiṃyeva niviṭṭho, ahaṃ pitu accayena rajjaṃ labhitvā ekampi akilametvā upāyeneva pāṇavadhaṃ kātuṃ na dassāmī』』ti. So ekadivasaṃ rathaṃ abhiruyha nagarā nikkhanto addasa ekasmiṃ mahante vaṭarukkhe mahājanaṃ sannipatitaṃ, tasmiṃ rukkhe nibbattadevatāya santike puttadhītuyasadhanādīsu yaṃ yaṃ icchati, taṃ taṃ patthentaṃ. So taṃ disvā rathā oruyha taṃ rukkhaṃ upasaṅkamitvā gandhapupphehi pūjetvā udakena abhisekaṃ katvā rukkhaṃ padakkhiṇaṃ katvā devatāmaṅgaliko viya hutvā devataṃ namassitvā rathaṃ abhiruyha nagaraṃ pāvisi. Tato paṭṭhāya imināva niyāmena antarantare tattha gantvā devatāmaṅgaliko viya pūjaṃ karoti.

So aparena samayena pitu accayena rajje patiṭṭhāya catasso agatiyo vajjetvā dasa rājadhamme akopento dhammena rajjaṃ kārento cintesi 『『mayhaṃ manoratho matthakaṃ patto, rajje patiṭṭhitomhi. Yaṃ panāhaṃ pubbe ekaṃ atthaṃ cintayiṃ, idāni taṃ matthakaṃ pāpessāmī』』ti amacce ca brāhmaṇagahapatikādayo ca sannipātāpetvā āmantesi 『『jānātha bho mayā kena kāraṇena rajjaṃ patta』』nti? 『『Na jānāma, devā』』ti. 『『Api vohaṃ asukaṃ nāma vaṭarukkhaṃ gandhādīhi pūjetvā añjaliṃ paggahetvā namassamāno diṭṭhapubbo』』ti. 『『Āma, devā』』ti. Tadāhaṃ patthanaṃ akāsiṃ 『『sace rajjaṃ pāpuṇissāmi, balikammaṃ te karissāmī』』ti. 『『Tassā me devatāya ānubhāvena idaṃ rajjaṃ laddhaṃ, idānissā balikammaṃ karissāmi, tumhe papañcaṃ akatvā khippaṃ devatāya balikammaṃ sajjethā』』ti. 『『Kiṃ kiṃ gaṇhāma, devā』』ti? Bho ahaṃ devatāya āyācamāno 『『ye mayhaṃ rajje pāṇātipātādīni pañca dussīlakammāni dasa akusalakammapathe samādāya vattissanti, te ghātetvā antavaṭṭimaṃsalohitādīhi balikammaṃ karissāmī』』ti āyāciṃ. Tasmā tumhe evaṃ bheriṃ carāpetha 『『amhākaṃ rājā uparājakāleyeva evaṃ āyāci 『sacāhaṃ rajjaṃ pāpuṇissāmi, ye me rajje dussīlā bhavissanti, te sabbe ghātetvā balikammaṃ karissāmī』ti, so idāni pañcavidhaṃ dussīlakammaṃ dasavidhaṃ akusalakammapathaṃ samādāya vattamānānaṃ dussīlānaṃ sahassaṃ ghātetvā tesaṃ hadayamaṃsādīni gāhāpetvā devatāya balikammaṃ kātukāmo, evaṃ nagaravāsino jānantū』』ti. Evañca pana vatvā 『『yedāni ito paṭṭhāya dussīlakamme vattissanti, tesaṃ sahassaṃ ghātetvā yaññaṃ yajitvā āyācanato muccissāmī』』ti etamatthaṃ pakāsento imaṃ gāthamāha –

50.

『『Dummedhānaṃ sahassena, yañño me upayācito;

Idāni khohaṃ yajissāmi, bahu adhammiko jano』』ti.

Tattha dummedhānaṃ sahassenāti 『『idaṃ kammaṃ kātuṃ vaṭṭati, idaṃ na vaṭṭatī』』ti ajānanabhāvena, dasasu vā pana akusalakammapathesu samādāya vattanabhāvena duṭṭhā medhā etesanti dummedhā, tesaṃ dummedhānaṃ nippaññānaṃ bālapuggalānaṃ gaṇitvā gahitena sahassena. Yañño me upayācitoti mayā devataṃ upasaṅkamitvā 『『evaṃ yajissāmī』』ti yañño yācito. Idāni khohaṃ yajissāmīti so ahaṃ iminā āyācanena rajjassa paṭiladdhattā idāni yajissāmi. Kiṃkāraṇā? Idāni hi bahu adhammiko jano, tasmā idāneva naṃ gahetvā balikammaṃ karissāmīti.

Amaccā bodhisattassa vacanaṃ sutvā 『『sādhu, devā』』ti dvādasayojanike bārāṇasinagare bheriṃ carāpesuṃ. Bheriyā āṇaṃ sutvā ekampi dussīlakammaṃ samādāya ṭhito ekapurisopi nāhosi. Iti yāva bodhisatto rajjaṃ kāresi, tāva ekapuggalopi pañcasu dasasu vā dussīlakammesu ekampi kammaṃ karonto na paññāyittha. Evaṃ bodhisatto ekapuggalampi akilamento sakalaraṭṭhavāsino sīlaṃ rakkhāpetvā sayampi dānādīni puññāni katvā jīvitapariyosāne attano parisaṃ ādāya devanagaraṃ pūrento agamāsi.

Satthāpi 『『na, bhikkhave, tathāgato idāneva lokassa atthaṃ carati, pubbepi cariyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadāparisā buddhaparisā ahesuṃ, bārāṇasirājā pana ahameva ahosi』』nti.

Dummedhajātakavaṇṇanā dasamā.

Atthakāmavaggo pañcamo.

Tassuddānaṃ –

Losakatissakapota, veḷukaṃ makasampi ca;

Rohiṇī ārāmadūsaṃ, vāruṇīdūsavedabbaṃ;

Nakkhattaṃ dummedhaṃ dasāti.

Paṭhamo paṇṇāsako.

  1. Āsīsavaggo

[51] 1. Mahāsīlavajātakavaṇṇanā

Āsīsethevapurisoti idaṃ satthā jetavane viharanto ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu ossaṭṭhavīriyosī』』ti pucchi. 『『Āma, bhante』』ti ca vutte 『『kasmā tvaṃ bhikkhu evarūpe niyyānikasāsane pabbajitvā vīriyaṃ ossaji, pubbe paṇḍitā rajjā parihāyitvāpi attano vīriye ṭhatvāva naṭṭhampi yasaṃ puna uppādayiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rañño aggamahesiyā kucchimhi nibbatto. Tassa nāmaggahaṇadivase 『『sīlavakumāro』』ti nāmaṃ akaṃsu. So soḷasavassuddesikova sabbasippesu nipphattiṃ patvā aparabhāge pitu accayena rajje patiṭṭhito mahāsīlavarājā nāma ahosi dhammiko dhammarājā. So nagarassa catūsu dvāresu catasso, majjhe ekaṃ, nivesanadvāre ekanti niccaṃ cha dānasālāyo kārāpetvā kapaṇaddhikānaṃ dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, khantimettānuddayasampanno aṅke nisinnaṃ puttaṃ paritosayamāno viya sabbasatte paritosayamāno dhammena rajjaṃ kāreti. Tasseko amacco antepure padubbhitvā aparabhāge pākaṭo jāto. Amaccā rañño ārocesuṃ. Rājā pariggaṇhanto attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā 『『andhabāla ayuttaṃ te kataṃ, na tvaṃ mama vijite vasituṃ arahasi, attano dhanañca puttadāre ca gahetvā aññattha yāhī』』ti raṭṭhā pabbājesi. So nikkhamitvā kāsiraṭṭhaṃ atikkamma kosalajanapadaṃ gantvā kosalarājānaṃ upaṭṭhahanto anukkamena rañño abbhantariko vissāsiko jāto.

So ekadivasaṃ kosalarājānaṃ āha – 『『deva bārāṇasirajjaṃ nāma nimmakkhikamadhupaṭalasadisaṃ, rājā atimuduko, appeneva balavāhanena sakkā bārāṇasirajjaṃ gaṇhitu』』nti. Rājā tassa vacanaṃ sutvā 『『bārāṇasirajjaṃ nāma mahā, ayañca 『appeneva balavāhanena sakkā bārāṇasirajjaṃ gaṇhitu』nti āha, kiṃ nu kho pana payuttakacoro siyā』』ti cintetvā 『『payuttakosi maññe』』ti āha. 『『Nāhaṃ, deva, payuttako, saccameva vadāmi. Sace me na saddahatha, manusse pesetvā paccantagāmaṃ hanāpetha, te manusse gahetvā attano santikaṃ nīte dhanaṃ datvā vissajjessatī』』ti. Rājā 『『ayaṃ ativiya sūro hutvā vadati, vīmaṃsissāmi tāvā』』ti attano purise pesetvā paccantagāmaṃ hanāpesi. Manussā te core gahetvā bārāṇasirañño dassesuṃ. Rājā te disvā 『『tātā, kasmā gāmaṃ hanathā』』ti pucchi. 『『Jīvituṃ asakkontā, devā』』ti vutte rājā 『『atha kasmā mama santikaṃ nāgamittha, itodāni paṭṭhāya evarūpaṃ kammaṃ mā karitthā』』ti tesaṃ dhanaṃ datvā vissajjesi. Te gantvā kosalarañño taṃ pavattiṃ ārocesuṃ. So ettakenāpi gantuṃ avisahanto puna majjhejanapadaṃ hanāpesi. Tepi core rājā tatheva dhanaṃ datvā vissajjesi. So ettakenāpi agantvā puna pesetvā antaravīthiyaṃ vilumpāpesi, rājā tesampi corānaṃ dhanaṃ datvā vissajjesiyeva. Tadā kosalarājā 『『ativiya dhammiko rājā』』ti ñatvā 『『bārāṇasirajjaṃ gahessāmī』』ti balavāhanaṃ ādāya niyyāsi.

Tadā pana bārāṇasirañño mattavāraṇepi abhimukhaṃ āgacchante anivattanadhammā asaniyāpi sīse patantiyā asantasanasabhāvā sīlavamahārājassa ruciyā sati sakalajambudīpe rajjaṃ gahetuṃ samatthā sahassamattā abhejjavarasūrā mahāyodhā honti. Te 『『kosalarājā āgacchatī』』ti sutvā rājānaṃ upasaṅkamitvā 『『deva, kosalarājā kira 『bārāṇasirajjaṃ gaṇhissāmī』ti āgacchati, gacchāma, naṃ amhākaṃ rajjasīmaṃ anokkantameva pothetvā gaṇhāmā』』ti vadiṃsu. Rājā 『『tātā, maṃ nissāya aññesaṃ kilamanakiccaṃ natthi, rajjatthiko rajjaṃ gaṇhātu, māgamitthā』』ti nivāresi. Kosalarājā rajjasīmaṃ atikkamitvā janapadamajjhaṃ pāvisi. Amaccā punapi rājānaṃ upasaṅkamitvā tatheva vadiṃsu, rājā purimanayeneva nivāresi. Kosalarājā bahinagare ṭhatvā 『『rajjaṃ vā detu yuddhaṃ vā』』ti sīlavamahārājassa sāsanaṃ pesesi. Rājā taṃ sutvā 『『natthi mayā saddhiṃ yuddhaṃ, rajjaṃ gaṇhātū』』ti paṭisāsanaṃ pesesi. Punapi amaccā rājānaṃ upasaṅkamitvā 『『deva, na mayaṃ kosalarañño nagaraṃ pavisituṃ dema, bahinagareyeva naṃ pothetvā gaṇhāmā』』ti āhaṃsu, rājā purimanayeneva nivāretvā nagaradvārāni vivarāpetvā saddhiṃ amaccasahassena mahātale pallaṅkamajjhe nisīdi.

Kosalarājā mahantena balavāhanena bārāṇasiṃ pāvisi. So ekampi paṭisattuṃ apassanto rañño nivesanadvāraṃ gantvā amaccagaṇaparivuto apārutadvāre nivesane alaṅkatapaṭiyattaṃ mahātalaṃ āruyha nisinnaṃ nirāparādhaṃ sīlavamahārājānaṃ saddhiṃ amaccasahassena gaṇhāpetvā 『『gacchatha, imaṃ rājānaṃ saddhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā āmakasusānaṃ netvā galappamāṇe āvāṭe khanitvā yathā ekopi hatthaṃ ukkhipituṃ na sakkoti, evaṃ paṃsuṃ pakkhipitvā nikhanatha, rattiṃ siṅgālā āgantvā etesaṃ kātabbayuttakaṃ karissantī』』ti āha. Manussā corarañño āṇaṃ sutvā rājānaṃ saddhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā nikkhamiṃsu. Tasmimpi kāle sīlavamahārājā corarañño āghātamattampi nākāsi. Tesupi amaccesu evaṃ bandhitvā nīyamānesu ekopi rañño vacanaṃ bhindituṃ samattho nāma nāhosi. Evaṃ suvinītā kirassa parisā. Atha te rājapurisā sāmaccaṃ sīlavamahārājānaṃ āmakasusānaṃ netvā galappamāṇe āvāṭe khanitvā sīlavamahārājānaṃ majjhe , ubhosu passesu sesaamacceti evaṃ sabbepi āvāṭesu otāretvā paṃsuṃ ākiritvā ghanaṃ ākoṭetvā agamaṃsu. Tadā sīlavamahārājā amacce āmantetvā 『『corarañño upari kopaṃ akatvā mettaṃ eva bhāvetha, tātā』』ti ovadi.

Atha aḍḍharattasamaye 『『manussamaṃsaṃ khādissāmā』』ti siṅgālā āgamiṃsu. Te disvā rājā ca amaccā ca ekappahāreneva saddamakaṃsu, siṅgālā bhītā palāyiṃsu. Te nivattitvā olokentā pacchato kassaci anāgamanabhāvaṃ ñatvā puna paccāgamiṃsu. Itarepi tatheva saddamakaṃsu. Evaṃ yāvatatiyaṃ palāyitvā puna olokentā tesu ekassapi anāgamanabhāvaṃ ñatvā 『『vajjhappattā ete bhavissantī』』ti sūrā hutvā nivattitvā puna tesu saddaṃ karontesupi na palāyiṃsu. Jeṭṭhakasiṅgālo rājānaṃ upagañchi, sesā siṅgālā sesānaṃ amaccānaṃ santikaṃ agamaṃsu. Upāyakusalo rājā tassa attano santikaṃ āgatabhāvaṃ ñatvā ḍaṃsituṃ okāsaṃ dento viya gīvaṃ ukkhipitvā taṃ gīvāya ḍaṃsamānaṃ hanukaṭṭhikena ākaḍḍhitvā yante pakkhipitvā viya gāḷhaṃ gaṇhi, nāgabalena raññā hanukaṭṭhikena ākaḍḍhitvā gīvāya gāḷhaṃ gahitasiṅgālo attānaṃ mocetuṃ asakkonto maraṇabhayatajjito mahāviravaṃ viravi. Avasesā siṅgālā tassa taṃ aṭṭassaraṃ sutvā 『『ekena purisena suggahito bhavissatī』』ti amacce upasaṅkamituṃ asakkontā maraṇabhayatajjitā sabbe palāyiṃsu. Rañño hanukaṭṭhikena daḷhaṃ katvā gahitasiṅgāle aparāparaṃ sañcarante paṃsu sithilā ahosi. Sopi siṅgālo maraṇabhayabhīto catūhi pādehi rañño uparibhāge paṃsuṃ apabyūhi, rājā paṃsuno sithilabhāvaṃ ñatvā siṅgālaṃ vissajjetvā nāgabalo thāmasampanno aparāparaṃ sañcaranto ubho hatthe ukkhipitvā āvāṭamukhavaṭṭiyaṃ olubbha vātacchinnavalāhako viya nikkhamitvā ṭhito amacce assāsetvā paṃsuṃ viyūhitvā sabbe uddharitvā amaccaparivuto āmakasusāne aṭṭhāsi.

Tasmiṃ samaye manussā ekaṃ matamanussaṃ āmakasusāne chaḍḍentā dvinnaṃ yakkhānaṃ sīmantarikāya chaḍḍesuṃ. Te yakkhā taṃ matamanussaṃ bhājetuṃ asakkontā 『『na mayaṃ imaṃ bhājetuṃ sakkoma, ayaṃ sīlavarājā dhammiko, esa no bhājetvā dassati, etassa santikaṃ gacchāmā』』ti taṃ matamanussaṃ pāde gahetvā ākaḍḍhantā rañño santikaṃ gantvā 『『deva, amhākaṃ imaṃ matakaṃ bhājetvā dehī』』ti āhaṃsu. 『『Bho yakkhā, ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ, aparisuddho panamhi, nhāyissāmi tāvā』』ti. Yakkhā corarañño ṭhapitaṃ vāsitaudakaṃ attano ānubhāvena āharitvā rañño nhānatthāya adaṃsu. Nhatvā ṭhitassa saṃharitvā ṭhapite corarañño sāṭake āharitvā adaṃsu, te nivāsetvā ṭhitassa catujjātiyagandhasamuggaṃ āharitvā adaṃsu, gandhe vilimpitvā ṭhitassa suvaṇṇasamugge maṇitālavaṇṭesu ṭhapitāni nānāpupphāni āharitvā adaṃsu. Pupphāni piḷandhitvā ṭhitakāle 『『aññaṃ kiṃ karomā』』ti pucchiṃsu. Rājā attano chātakākāraṃ dassesi, te gantvā corarañño sampāditaṃ nānaggarasabhojanaṃ āharitvā adaṃsu, rājā nhātānulitto sumaṇḍitappasādhito nānaggarasabhojanaṃ bhuñji. Yakkhā corarañño ṭhapitaṃ vāsitapānīyaṃ suvaṇṇabhiṅkāreneva suvaṇṇasarakenapi saddhiṃ āhariṃsu. Athassa pānīyaṃ pivitvā mukhaṃ vikkhāletvā hatthe dhovitvā ṭhitakāle corarañño sampāditaṃ pañcasugandhikasuparibhāvitaṃ tambūlaṃ āharitvā adaṃsu. Taṃ khāditvā ṭhitakāle 『『aññaṃ kiṃ karomā』』ti pucchiṃsu. Gantvā corarañño ussīsake nikkhittaṃ maṅgalakhaggaṃ āharathāti. Tampi gantvā āhariṃsu. Rājā taṃ khaggaṃ gahetvā taṃ matamanussaṃ ujukaṃ ṭhapāpetvā matthakamajjhe asinā paharitvā dve koṭṭhāse katvā dvinnaṃ yakkhānaṃ samavibhattameva vibhajitvā adāsi, datvā ca pana khaggaṃ dhovitvā sannayhitvā aṭṭhāsi. Atha te yakkhā manussamaṃsaṃ khāditvā suhitā hutvā tuṭṭhacittā 『『aññaṃ te, mahārāja, kiṃ karomā』』ti pucchiṃsu. Tena hi tumhe attano ānubhāvena maṃ corarañño sirigabbhe otāretha, ime ca amacce attano attano gehesu patiṭṭhāpethāti. Te 『『sādhu devā』』ti sampaṭicchitvā tathā akaṃsu.

Tasmiṃ samaye corarājā alaṅkatasirigabbhe sirisayanapiṭṭhe nipanno niddāyati. Rājā tassa pamattassa niddāyantassa khaggatalena udaraṃ pahari. So bhīto pabujjhitvā dīpālokena sīlavamahārājānaṃ sañjānitvā sayanā uṭṭhāya satiṃ upaṭṭhapetvā ṭhito rājānaṃ āha 『『mahārāja, evarūpāya rattiyā gahitārakkhe pihitadvāre bhavane ārakkhamanussehi nirokāse ṭhāne khaggaṃ sannayhitvā alaṅkatapaṭiyatto kathaṃ nāma tvaṃ imaṃ sayanapiṭṭhaṃ āgatosī』』ti. Rājā attano āgamanākāraṃ sabbaṃ vitthārato kathesi. Taṃ sutvā corarājā saṃviggamānaso 『『mahārāja, ahaṃ manussabhūtopi samāno tumhākaṃ guṇe na jānāmi, paresaṃ lohitamaṃsakhādakehi pana kakkhaḷehi pharusehi yakkhehi tava guṇā ñātā, na dānāhaṃ, narinda , evarūpe sīlasampanne tayi dubbhissāmī』』ti khaggaṃ ādāya sapathaṃ katvā rājānaṃ khamāpetvā mahāsayane nipajjāpetvā attanā khuddakamañcake nipajjitvā pabhātāya rattiyā uṭṭhite sūriye bheriṃ carāpetvā sabbaseniyo ca amaccabrāhmaṇagahapatike ca sannipātāpetvā tesaṃ purato ākāse puṇṇacandaṃ ukkhipanto viya sīlavarañño guṇe kathetvā parisamajjheyeva puna rājānaṃ khamāpetvā rajjaṃ paṭicchāpetvā 『『mahārāja, ito paṭṭhāya tumhākaṃ uppanno corūpaddavo mayhaṃ bhāro, mayā gahitārakkhā tumhe rajjaṃ karothā』』ti vatvā pesuññakārakassa āṇaṃ kāretvā attano balavāhanaṃ ādāya sakaraṭṭhameva gato.

Sīlavarājāpi kho alaṅkatapaṭiyatto setacchattassa heṭṭhā sarabhapādake kañcanapallaṅke nisinno attano sampattiṃ oloketvā 『『ayañca evarūpā sampatti amaccasahassassa ca jīvitapaṭilābho mayi vīriyaṃ akaronte na kiñci abhavissa, vīriyabalena panāhaṃ naṭṭhañca imaṃ yasaṃ paṭilabhiṃ, amaccasahassassa ca jīvitadānaṃ adāsiṃ, āsacchedaṃ vata akatvā vīriyameva kattabbaṃ. Katavīriyassa hi phalaṃ nāma evaṃ samijjhatī』』ti cintetvā udānavasena imaṃ gāthamāha –

51.

『『Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahū』』ti.

Tattha āsīsethevāti 『『evāhaṃ vīriyaṃ ārabhanto imamhā dukkhā muccissāmī』』ti attano vīriyabalena āsaṃ karotheva. Na nibbindeyya paṇḍitoti paṇḍito upāyakusalo yuttaṭṭhāne vīriyaṃ karonto 『『ahaṃ imassa vīriyassa phalaṃ na labhissāmī』』ti na ukkaṇṭheyya, āsacchedaṃ kareyyāti attho. Passāmi vohaṃ attānanti ettha voti nipātamattaṃ , ahaṃ ajja attānaṃ passāmi. Yathā icchiṃ tathā ahūti ahañhi āvāṭe nikhāto tamhā dukkhā muccitvā puna attano rajjasampattiṃ icchiṃ, so ahaṃ imaṃ sampattiṃ pattaṃ attānaṃ passāmi. Yathevāhaṃ pubbe icchiṃ, tatheva me attā jātoti. Evaṃ bodhisatto 『『aho vata bho sīlasampannānaṃ vīriyaphalaṃ nāma samijjhatī』』ti imāya gāthāya udānaṃ udānetvā yāvajīvaṃ puññāni katvā yathākammaṃ gato.

Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā paduṭṭhāmacco devadatto ahosi, amaccasahassaṃ buddhaparisā, sīlavamahārājā pana ahameva ahosi』』nti.

Mahāsīlavajātakavaṇṇanā paṭhamā.

[52] 2. Cūḷajanakajātakavaṇṇanā

Vāyametheva purisoti idaṃ satthā jetavane viharanto ossaṭṭhavīriyamevārabbha kathesi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ mahājanakajātake (jā. 2.22.123 ādayo) āvi bhavissati. Janakarājā pana setacchattassa heṭṭhā nisinno imaṃ gāthamāha –

52.

『『Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhata』』nti.

Tattha vāyamethevāti vāyāmaṃ karotheva. Udakā thalamubbhatanti udakato thalamuttiṇṇaṃ thale patiṭṭhitaṃ attānaṃ passāmīti. Idhāpi ossaṭṭhavīriyo bhikkhu arahattaṃ patto, janakarājā sammāsambuddhova ahosīti.

Cūḷajanakajātakavaṇṇanā dutiyā.

[53] 3. Puṇṇapātijātakavaṇṇanā

Tathevapuṇṇā pātiyoti idaṃ satthā jetavane viharanto visavāruṇiṃ ārabbha kathesi. Ekaṃ samayaṃ sāvatthiyaṃ surādhuttā sannipatitvā mantayiṃsu – 『『surāmūlaṃ no khīṇaṃ, kahaṃ nu kho labhissāmā』』ti. Atheko kakkhaḷadhutto āha 『『mā cintayittha, attheko upāyo』』ti. 『『Kataro upāyo nāmā』』ti? 『『Anāthapiṇḍiko aṅgulimuddikā piḷandhitvā maṭṭhasāṭakanivattho rājupaṭṭhānaṃ gacchati, mayaṃ surāpātiyaṃ visaññīkaraṇaṃ bhesajjaṃ pakkhipitvā āpānaṃ sajjetvā nisīditvā anāthapiṇḍikassa āgamanakāle 『ito ehi mahāseṭṭhī』ti pakkositvā taṃ suraṃ pāyetvā visaññībhūtassa aṅgulimuddikā ca sāṭake ca gahetvā surāmūlaṃ karissāmā』』ti. Te 『『sādhū』』ti sampaṭicchitvā tathā katvā seṭṭhissa āgamanakāle paṭimaggaṃ gantvā 『『sāmi, ito tāva āgacchatha , ayaṃ amhākaṃ santike atimanāpā surā, thokaṃ pivitvā gacchathā』』ti vadiṃsu. Sotāpanno ariyasāvako kiṃ suraṃ pivissati, anatthiko samānopi pana 『『ime dhutte pariggaṇhissāmī』』ti tesaṃ āpānabhūmiṃ gantvā tesaṃ kiriyaṃ oloketvā 『『ayaṃ surā imehi iminā nāma kāraṇena yojitā』』ti ñatvā 『『ito dāni paṭṭhāya ime ito palāpessāmī』』ti cintetvā āha – 『『hare duṭṭhadhuttā, tumhe 『surāpātiyaṃ bhesajjaṃ pakkhipitvā āgatāgate pāyetvā visaññī katvā vilumpissāmā』ti āpānamaṇḍalaṃ sajjetvā nisinnā kevalaṃ imaṃ suraṃ vaṇṇetha, ekopi taṃ ukkhipitvā pivituṃ na ussahati. Sace ayaṃ ayojitā assa, imaṃ tumheva piveyyāthā』』ti te dhutte tajjetvā tato palāpetvā attano gehaṃ gantvā 『『dhuttehi katakāraṇaṃ tathāgatassa ārocessāmī』』ti cintento jetavanaṃ gantvā ārocesi. Satthā 『『idāni tāva gahapati te dhuttā taṃ vañcetukāmā jātā, pubbe pana paṇḍitepi vañcetukāmā ahesu』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiseṭṭhi ahosi. Tadāpete dhuttā evameva sammantetvā suraṃ yojetvā bārāṇasiseṭṭhissa āgamanakāle paṭimaggaṃ gantvā evameva kathayiṃsu. Seṭṭhi anatthikopi hutvā te pariggaṇhitukāmo gantvā tesaṃ kiriyaṃ oloketvā 『『idaṃ nāmete kātukāmā, palāpessāmi ne ito』』ti cintetvā evamāha 『『bhonto, dhuttā suraṃ pivitvā rājakulaṃ gantuṃ nāma ayuttaṃ, rājānaṃ disvā puna āgacchanto jānissāmi, tumhe idheva nisīdathā』』ti rājupaṭṭhānaṃ gantvā paccāgañchi. Dhuttā 『『ito etha, sāmī』』ti. Sopi tattha gantvā bhesajjena saṃyojitā surāpātiyo oloketvā evamāha 『『bhonto dhuttā tumhākaṃ kiriyā mayhaṃ na ruccati, tumhākaṃ surāpātiyo yathāpūritāva ṭhitā, tumhe kevalaṃ suraṃ vaṇṇetha, na pana pivatha. Sacāyaṃ manāpā assa, tumhepi piveyyātha, imāya pana visasaṃyuttāya bhavitabba』』nti tesaṃ manorathaṃ bhindanto imaṃ gāthamāha –

53.

『『Tatheva puṇṇā pātiyo, aññāyaṃ vattate kathā;

Ākāraṇena jānāmi, na cāyaṃ bhaddikā surā』』ti.

Tattha tathevāti yathā mayā gamanakāle diṭṭhā, idānipi imā surāpātiyo tatheva puṇṇā. Aññāyaṃ vattate kathāti yā ayaṃ tumhākaṃ surāvaṇṇanakathā vattati, sā aññāva abhūtā atacchā. Yadi hi esā surā manāpā assa, tumhepi piveyyātha, upaḍḍhapātiyo avasisseyyuṃ. Tumhākaṃ pana ekenāpi surā na pītā. Ākāraṇena jānāmīti tasmā iminā kāraṇena jānāmi. Na cāyaṃ bhaddikā surāti 『『nevāyaṃ bhaddikā surā, visasaṃyojitāya etāya bhavitabba』』nti dhutte niggaṇhitvā yathā na puna evarūpaṃ karonti, tathā te tajjetvā vissajjesi. So yāvajīvaṃ dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dhuttā etarahi dhuttā, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Puṇṇapātijātakavaṇṇanā tatiyā.

[54] 4. Kiṃphalajātakavaṇṇanā

Nāyaṃrukkho durāruhāti idaṃ satthā jetavane viharanto ekaṃ phalakusalaṃ upāsakaṃ ārabbha kathesi. Eko kira sāvatthivāsī kuṭumbiko buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ārāme nisīdāpetvā yāgukhajjakaṃ datvā uyyānapālaṃ āṇāpesi 『『bhikkhūhi saddhiṃ uyyāne vicaritvā ayyānaṃ ambādīni nānāphalāni dehī』』ti. So 『『sādhū』』ti paṭissuṇitvā bhikkhūsaṅghamādāya uyyāne vicaranto rukkhaṃ ulloketvāva 『『etaṃ phalaṃ āmaṃ, etaṃ na supakkaṃ, etaṃ supakka』』nti jānāti. Yaṃ so vadati, taṃ tatheva hoti. Bhikkhū gantvā tathāgatassa ārocesuṃ 『『bhante, ayaṃ uyyānapālo phalakusalo bhūmiyaṃ ṭhitova rukkhaṃ ulloketvā 『etaṃ phalaṃ āmaṃ, etaṃ na supakkaṃ, etaṃ supakka』nti jānāti. Yaṃ so vadati, taṃ tatheva hotī』』ti. Satthā 『『na, bhikkhave, ayameva uyyānapālo phalakusalo, pubbe paṇḍitāpi phalakusalāyeva ahesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule nibbattitvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto ekasmiṃ kāle mahāvattaniaṭaviṃ patvā aṭavimukhe ṭhatvā sabbe manusse sannipātāpetvā 『『imissā aṭaviyā visarukkhā nāma honti, visapattāni, visapupphāni, visaphalāni, visamadhūni hontiyeva, pubbe tumhehi aparibhuttaṃ, yaṃ kiñci pattaṃ vā pupphaṃ vā phalaṃ vā pallavaṃ vā maṃ aparipucchitvā mā khādathā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā aṭaviṃ otariṃsu. Aṭavimukhe ca ekasmiṃ gāmadvāre kiṃphalarukkho nāma atthi, tassa khandhasākhāpalāsapupphaphalāni sabbāni ambasadisāneva honti. Na kevalaṃ vaṇṇasaṇṭhānatova, gandharasehipissa āmapakkāni phalāni ambaphalasadisāneva, khāditāni pana halāhalavisaṃ viya taṅkhaṇaññeva jīvitakkhayaṃ pāpenti. Purato gacchantā ekacce lolapurisā 『『amburukkho aya』』nti saññāya phalāni khādiṃsu, ekacce 『『satthavāhaṃ pucchitvāva khādissāmā』』ti hatthena gahetvā aṭṭhaṃsu. Te satthavāhe āgate 『『ayya, imāni ambaphalāni khādāmā』』ti pucchiṃsu. Bodhisatto 『『nāyaṃ ambarukkho』』ti ñatvā 『『kiṃ phalarukkho nāmesa, nāyaṃ ambarukkho, mā khāditthā』』ti vāretvā ye khādiṃsu. Tepi vamāpetvā catumadhuraṃ pāyetvā niroge akāsi.

Pubbe pana imasmiṃ rukkhamūle manussā nivāsaṃ kappetvā 『『ambaphalānī』』ti saññāya imāni visaphalāni khāditvā jīvitakkhayaṃ pāpuṇanti. Punadivase gāmavāsino nikkhamitvā matamanusse disvā pāde gaṇhitvā paṭicchannaṭṭhāne chaḍḍetvā sakaṭehi saddhiṃyeva sabbaṃ tesaṃ santakaṃ gahetvā gacchanti. Te taṃ divasampi aruṇuggamanakāleyeva 『『mayhaṃ balibaddo bhavissati, mayhaṃ sakaṭaṃ, mayhaṃ bhaṇḍa』』nti vegena taṃ rukkhamūlaṃ gantvā manusse niroge disvā 『『kathaṃ tumhe imaṃ rukkhaṃ 『nāyaṃ ambarukkho』ti jānitthā』』ti pucchiṃsu. Te 『『mayaṃ na jānāma, satthavāhajeṭṭhako no jānātī』』ti āhaṃsu. Manussā bodhisattaṃ pucchiṃsu 『『paṇḍita, kinti katvā tvaṃ imassa rukkhassa anambarukkhabhāvaṃ aññāsī』』ti? So 『『dvīhi kāraṇehi aññāsi』』nti vatvā imaṃ gāthamāha –

54.

『『Nāyaṃ rukkho durāruho, napi gāmato ārakā;

Ākāraṇena jānāmi, nāyaṃ sāduphalo dumo』』ti.

Tattha nāyaṃ rukkho durāruhoti ayaṃ visarukkho na dukkhāruho, ukkhipitvā ṭhapitanisseṇī viya sukhenārohituṃ sakkāti vadati. Napi gāmato ārakāti gāmato dūre ṭhitopi na hoti, gāmadvāre ṭhitoyevāti dīpeti. Ākāraṇena jānāmīti iminā duvidhena kāraṇenāhaṃ imaṃ rukkhaṃ jānāmi. Kinti? Nāyaṃ sāduphalo dumoti. Sace hi ayaṃ madhuraphalo ambarukkho abhavissa, evaṃ sukhāruḷhe avidūre ṭhite etasmiṃ ekampi phalaṃ na tiṭṭheyya, phalakhādakamanussehi niccaṃ parivutova assa. Evaṃ ahaṃ attano ñāṇena paricchinditvā imassa visarukkhabhāvaṃ aññāsinti mahājanassa dhammaṃ desetvā sotthigamanaṃ gato.

Satthāpi 『『evaṃ, bhikkhave, pubbe paṇḍitāpi phalakusalā ahesu』』nti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā parisā buddhaparisā ahesuṃ, satthavāho pana ahameva ahosi』』nti.

Kiṃphalajātakavaṇṇanā catutthā.

[55] 5. Pañcāvudhajātakavaṇṇanā

Yoalīnena cittenāti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā āmantetvā 『『saccaṃ kira tvaṃ bhikkhu ossaṭṭhavīriyosī』』ti pucchitvā 『『saccaṃ, bhagavā』』ti vutte 『『bhikkhu pubbe paṇḍitā vīriyaṃ kātuṃ yuttaṭṭhāne vīriyaṃ katvā rajjasampattiṃ pāpuṇiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa rañño aggamahesiyā kucchismiṃ nibbatti. Tassa nāmaggahaṇadivase aṭṭhasate brāhmaṇe sabbakāmehi santappetvā lakkhaṇāni pucchiṃsu. Lakkhaṇakusalā brāhmaṇā lakkhaṇasampattiṃ disvā 『『puññasampanno, mahārāja, kumāro tumhākaṃ accayena rajjaṃ pāpuṇissati, pañcāvudhakamme paññāto pākaṭo jambudīpe aggapuriso bhavissatī』』ti byākariṃsu. Rājā brāhmaṇānaṃ vacanaṃ sutvā kumārassa nāmaṃ gaṇhanto 『『pañcāvudhakumāro』』ti nāmaṃ akāsi. Atha naṃ viññutaṃ patvā soḷasavassuddese ṭhitaṃ rājā āmantetvā 『『tāta, sippaṃ uggaṇhāhī』』ti āha. 『『Kassa santike uggaṇhāmi, devā』』ti? 『『Gaccha, tāta, gandhāraraṭṭhe takkasilanagare disāpāmokkhassa ācariyassa santike uggaṇha, idañcassa ācariyabhāgaṃ dajjeyyāsī』』ti sahassaṃ datvā uyyojesi. So tattha gantvā sippaṃ sikkhitvā ācariyena dinnaṃ pañcāvudhaṃ gahetvā ācariyaṃ vanditvā takkasilanagarato nikkhamitvā sannaddhapañcāvudho bārāṇasimaggaṃ paṭipajji.

So antarāmagge silesalomayakkhena nāma adhiṭṭhitaṃ ekaṃ aṭaviṃ pāpuṇi. Atha naṃ aṭavimukhe manussā disvā 『『bho māṇava, mā imaṃ aṭaviṃ pavisa, silesalomayakkho nāmettha atthi, so diṭṭhadiṭṭhe manusse jīvitakkhayaṃ pāpetī』』ti vārayiṃsu. Bodhisatto attānaṃ takkento asambhītakesarasīho viya aṭaviṃ pāvisiyeva. Tasmiṃ aṭavimajjhaṃ sampatte so yakkho tālamatto hutvā kūṭāgāramattaṃ sīsaṃ pattappamāṇāni akkhīni, dakalimakuḷamattā dve dāṭhā ca māpetvā setamukho kabarakucchi nīlahatthapādo hutvā bodhisattassa attānaṃ dassetvā 『『kahaṃ yāsi, tiṭṭha bhakkhosi me』』ti āha. Atha naṃ bodhisatto 『『yakkha, ahaṃ attānaṃ takketvā idha paviṭṭho, tvaṃ appamatto hutvā maṃ upagaccheyyāsi. Visapītena hi sarena taṃ vijjhitvā ettheva pātessāmī』』ti santajjetvā halāhalavisapītaṃ saraṃ sannayhitvā muñci, so yakkhassa lomesuyeva allīyi. Tato aññaṃ, tato aññanti evaṃ paññāsa sare muñci, sabbe tassa lomesuyeva allīyiṃsu. Yakkho sabbepi te sare phoṭetvā attano pādamūleyeva pātetvā bodhisattaṃ upasaṅkami.

Bodhisatto punapi taṃ tajjetvā khaggaṃ kaḍḍhitvā pahari, tettiṃsaṅgulāyato khaggo lomesuyeva allīyi. Atha naṃ kaṇayena pahari, sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā muggarena pahari, sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā kuntena pahari, sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā 『『bho yakkhana, te ahaṃ 『pañcāvudhakumāro nāmā』ti sutapubbo, ahaṃ tayā adhiṭṭhitaṃ aṭaviṃ pavisanto na dhanuādīni takketvā paviṭṭho, attānaṃyeva pana takketvā paviṭṭho, ajja taṃ pothetvā cuṇṇavicuṇṇaṃ karissāmī』』ti unnādento attānaṃ takketvā dakkhiṇahatthena yakkhaṃ pahari, hattho lomesuyeva allīyi. Vāmahatthena pahari, sopi allīyi. Dakkhiṇapādena pahari, sopi allīyi. Vāmapādena pahari, sopi allīyi. 『『Sīsena taṃ pothetvā cuṇṇavicuṇṇaṃ karissāmī』』ti sīsena pahari, tampi lomesuyeva allīyi. So pañcoḍḍito pañcasu ṭhānesu baddho olambantopi nibbhayo nissārajjova ahosi.

Yakkho cintesi 『『ayaṃ eko purisasīho purisājānīyo, na purisamattova, mādisena nāmassa yakkhena gahitassa santāsamattampi na bhavissati, mayā imaṃ maggaṃ hanantena ekopi evarūpo puriso na diṭṭhapubbo, kasmā nu kho esa na bhāyatī』』ti. So taṃ khādituṃ avisahanto 『『kasmā nu kho, tvaṃ māṇava, maraṇabhayaṃ na bhāyasī』』ti pucchi. 『『Kiṃkāraṇā, yakkha, bhāyissāmi. Ekasmiñhi attabhāve ekaṃ maraṇaṃ niyatameva, apica mayhaṃ kucchimhi vajirāvudhaṃ atthi. Sace maṃ khādissasi, taṃ āvudhaṃ jīrāpetuṃ na sakkhissasi, taṃ te antāni khaṇḍākhaṇḍikaṃ chinditvā jīvitakkhayaṃ pāpessati. Iti ubhopi nassissāma, iminā kāraṇenāhaṃ na bhāyāmī』』ti. Idaṃ kira bodhisatto attano abbhantare ñāṇāvudhaṃ sandhāya kathesi. Taṃ sutvā yakkho cintesi 『『ayaṃ māṇavo saccameva bhaṇati, imassa purisasīhassa sarīrato muggabījamattampi maṃsakhaṇḍaṃ mayhaṃ kucchi jīretuṃ na sakkhissati, vissajjessāmi na』』nti maraṇabhayatajjito bodhisattaṃ vissajjetvā 『『māṇava, purisasīho tvaṃ, na te ahaṃ maṃsaṃ khādissāmi, tvaṃ ajja rāhumukhā muttacando viya mama hatthato muccitvā ñātisuhajjamaṇḍalaṃ tosento yāhī』』ti āha.

Atha naṃ bodhisatto āha – 『『yakkha, ahaṃ tāva gacchissāmi, tvaṃ pana pubbepi akusalaṃ katvā luddo lohitapāṇi pararuhiramaṃsabhakkho yakkho hutvā nibbatto. Sace idhāpi ṭhatvā akusalameva karissasi, andhakārā andhakārameva gamissasi, maṃ diṭṭhakālato paṭṭhāya pana na sakkā tayā akusalaṃ kātuṃ, pāṇātipātakammaṃ nāma niraye tiracchānayoniyaṃ pettivisaye asurakāye ca nibbatteti, manussesu nibbattanibbattaṭṭhāne appāyukasaṃvattanikaṃ hotī』』ti evamādinā nayena pañcannaṃ dussīlyakammānaṃ ādīnavaṃ, pañcannaṃ sīlānaṃ ānisaṃsañca kathetvā nānākāraṇehi yakkhaṃ tajjetvā dhammaṃ desetvā dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā tassāyeva naṃ aṭaviyā balipaṭiggāhakaṃ devataṃ katvā appamādena ovaditvā aṭavito nikkhamitvā aṭavimukhe manussānaṃ ācikkhitvā sannaddhapañcāvudho bārāṇasiṃ gantvā mātāpitaro disvā aparabhāge rajje patiṭṭhāya dhammena rajjaṃ kārento dānādīni puññāni katvā yathākammaṃ gato.

Satthāpi imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

55.

『『Yo alīnena cittena, alīnamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya』』nti.

Tatrāyaṃ piṇḍattho – yo puriso alīnena asaṃkuṭitena cittena pakatiyāpi alīnamano alīnajjhāsayova hutvā anavajjaṭṭhena kusalaṃ sattatiṃ sabodhipakkhiyabhedaṃ dhammaṃ bhāveti vaḍḍheti, visālena cittena vipassanaṃ anuyuñjati catūhi yogehi khemassa nibbānassa pattiyā, so evaṃ sabbasaṅkhāresu 『『aniccaṃ dukkhaṃ anattā』』ti tilakkhaṇaṃ āropetvā taruṇavipassanato paṭṭhāya uppanne bodhipakkhiyadhamme bhāvento anupubbena ekasaṃyojanampi anavasesetvā sabbasaṃyojanakkhayakarassa catutthamaggassa pariyosāne uppannattā 『『sabbasaṃyojanakkhayo』』ti saṅkhyaṃ gataṃ arahattaṃ pāpuṇeyyāti.

Evaṃ satthā arahattena dhammadesanāya kūṭaṃ gahetvā matthake cattāri saccāni pakāsesi, saccapariyosāne so bhikkhu arahattaṃ pāpuṇi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā yakkho aṅgulimālo ahosi, pañcāvudhakumāro pana ahameva ahosi』』nti.

Pañcāvudhajātakavaṇṇanā pañcamā.

[56] 6. Kañcanakkhandhajātakavaṇṇanā

Yopahaṭṭhena cittenāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Eko kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā ratanasāsane uraṃ datvā pabbaji. Athassa ācariyupajjhāyā 『『āvuso, ekavidhena sīlaṃ nāma, duvidhena, tividhena, catubbidhena, pañcavidhena, chabbidhena, sattavidhena, aṭṭhavidhena, navavidhena, dasavidhena, bahuvidhena sīlaṃ nāma. Idaṃ cūḷasīlaṃ nāma, idaṃ majjhimasīlaṃ nāma, idaṃ mahāsīlaṃ nāma. Idaṃ pātimokkhasaṃvarasīlaṃ nāma, idaṃ indriyasaṃvarasīlaṃ nāma, idaṃ ājīvapārisuddhisīlaṃ nāma, idaṃ paccayapaṭisevanasīlaṃ nāmā』』ti sīlaṃ ācikkhanti. So cintesi 『『idaṃ sīlaṃ nāma atibahu, ahaṃ ettakaṃ samādāya vattituṃ na sakkhissāmi, sīlaṃ pūretuṃ asakkontassa ca nāma pabbajjāya ko attho, ahaṃ gihī hutvā dānādīni puññāni ca karissāmi, puttadārañca posessāmī』』ti. Evañca pana cintetvā 『『bhante, ahaṃ sīlaṃ rakkhituṃ na sakkhissāmi, asakkontassa ca nāma pabbajjāya ko attho, ahaṃ hīnāyāvattissāmi, tumhākaṃ pattacīvaraṃ gaṇhathā』』ti āha.

Atha naṃ āhaṃsu 『『āvuso evaṃ sante dasabalaṃ vanditvāva yāhī』』ti te taṃ ādāya satthu santikaṃ dhammasabhaṃ agamaṃsu. Satthā disvāva 『『kiṃ, bhikkhave, anatthikaṃ bhikkhuṃ ādāya āgatatthā』』ti āha. Bhante, ayaṃ bhikkhu 『『ahaṃ sīlaṃ rakkhituṃ na sakkhissāmī』』ti pattacīvaraṃ niyyādeti, atha naṃ mayaṃ gahetvā āgatamhāti. 『『Kasmā pana tumhe, bhikkhave, imassa bhikkhuno bahuṃ sīlaṃ ācikkhatha. Yattakaṃ esa rakkhituṃ sakkoti, tattakameva rakkhissati. Ito paṭṭhāya tumhe etaṃ mā kiñci avacuttha, ahamettha kattabbaṃ jānissāmi, ehi tvaṃ bhikkhu, kiṃ te bahunā sīlena, tīṇiyeva sīlāni rakkhituṃ sakkhissasī』』ti? 『『Rakkhissāmi, bhante』』ti. Tena hi tvaṃ ito paṭṭhāya kāyadvāraṃ vacīdvāraṃ manodvāranti tīṇi dvārāni rakkha, mā kāyena pāpakammaṃ kari, mā vācāya, mā manasā. 『『Gaccha mā hīnāyāvatti, imāni tīṇiyeva sīlāni rakkhā』』ti. Ettāvatā so bhikkhu tuṭṭhamānaso 『『sādhu, bhante, rakkhissāmi imāni tīṇi sīlānī』』ti satthāraṃ vanditvā ācariyupajjhāyehi saddhiṃyeva agamāsi. So tāni tīṇi sīlāni pūrentova aññāsi 『『ācariyupajjhāyehi mayhaṃ ācikkhitaṃ sīlampi ettakameva, te pana attano abuddhabhāvena maṃ bujjhāpetuṃ nāsakkhiṃsu, sammāsambuddho attano buddhasubuddhatāya anuttaradhammarājatāya ettakaṃ sīlaṃ tīsuyeva dvāresu pakkhipitvā maṃ gaṇhāpesi, avassayo vata me satthā jāto』』ti vipassanaṃ vaḍḍhetvā katipāheneva arahatte patiṭṭhāsi.

Taṃ pavattiṃ ñatvā dhammasabhāyaṃ sannipatitā bhikkhū 『『āvuso, taṃ kira bhikkhuṃ 『bahusīlāni rakkhituṃ na sakkomī』ti hīnāyāvattantaṃ sabbāni sīlāni tīhi koṭṭhāsehi saṅkhipitvā gāhāpetvā satthā arahattaṃ pāpesi, aho buddhānaṃ balaṃ nāma acchariya』』nti buddhaguṇe kathentā nisīdiṃsu. Atha satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『bhikkhave, atigarukopi bhāro koṭṭhāsavasena bhājetvā dinno lahuko viya hoti, pubbepi paṇḍitā mahantaṃ kañcanakkhandhaṃ labhitvā ukkhipituṃ asakkontā vibhāgaṃ katvā ukkhipitvā agamaṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake kassako ahosi. So ekadivasaṃ aññatarasmiṃ chaḍḍitagāmake khette kasiṃ kasati. Pubbe ca tasmiṃ gāme eko vibhavasampanno seṭṭhi ūrumattapariṇāhaṃ catuhatthāyāmaṃ kañcanakkhandhaṃ nidahitvā kālamakāsi. Tasmiṃ bodhisattassa naṅgalaṃ lagitvā aṭṭhāsi. So 『『mūlasantānakaṃ bhavissatī』』ti paṃsuṃ viyūhanto taṃ disvā paṃsunā paṭicchādetvā divasaṃ kasitvā atthaṅgate sūriye yuganaṅgalādīni ekamante nikkhipitvā 『『kañcanakkhandhaṃ gaṇhitvā gacchissāmī』』ti taṃ ukkhipituṃ nāsakkhi. Asakkonto nisīditvā 『『ettakaṃ kucchibharaṇāya bhavissati, ettakaṃ nidahitvā ṭhapessāmi, ettakena kammante payojessāmi, ettakaṃ dānādipuññakiriyāya bhavissatī』』ti cattāro koṭṭhāse akāsi. Tassevaṃ vibhattakāle so kañcanakkhandho sallahuko viya ahosi. So taṃ ukkhipitvā gharaṃ netvā catudhā vibhajitvā dānādīni puññāni katvā yathākammaṃ gato.

Iti bhagavā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

56.

『『Yo pahaṭṭhena cittena, pahaṭṭhamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya』』nti.

Tattha pahaṭṭhenāti vinīvaraṇena. Pahaṭṭhamanasoti tāya eva vinīvaraṇatāya pahaṭṭhamānaso, suvaṇṇaṃ viya pahaṃsitvā samujjotitasappabhāsacitto hutvāti attho.

Evaṃ satthā arahattakūṭena desanaṃ niṭṭhāpetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā kañcanakkhandhaladdhapuriso ahameva ahosi』』nti.

Kañcanakkhandhajātakavaṇṇanā chaṭṭhā.

[57] 7. Vānarindajātakavaṇṇanā

Yassetecaturo dhammāti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tasmiñhi samaye satthā 『『devadatto vadhāya parisakkatī』』ti sutvā 『『na, bhikkhave, idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi parisakkiyeva, tāsamattampi pana kātuṃ nāsakkhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā vuḍḍhimanvāya assapotakappamāṇo thāmasampanno ekacaro hutvā nadītīre viharati. Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno. Bodhisatto nāgabalo thāmasampanno nadiyā orimatīrato uppatitvā dīpakassa orato nadīmajjhe eko piṭṭhipāsāṇo atthi, tasmiṃ nipatati, tato uppatitvā tasmiṃ dīpake patati. Tattha nānappakārāni phalāni khāditvā sāyaṃ teneva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivasepi tatheva karoti. Iminā niyāmena tattha vāsaṃ kappeti.

Tasmiṃ pana kāle eko kumbhīlo sapajāpatiko tassā nadiyā vasati. Tassa bhariyā bodhisattaṃ aparāparaṃ gacchantaṃ disvā bodhisattassa hadayamaṃse dohaḷaṃ uppādetvā kumbhīlaṃ āha – 『『mayhaṃ kho, ayya, imassa vānarindassa hadayamaṃse dohaḷo uppanno』』ti. Kumbhīlo 『『sādhu, bhadde, lacchasī』』ti vatvā 『『ajja taṃ sāyaṃ dīpakato āgacchantameva gaṇhissāmī』』ti gantvā piṭṭhipāsāṇe nipajji.

Bodhisatto divasaṃ caritvā sāyanhasamaye dīpake ṭhitova pāsāṇaṃ oloketvā – 『『ayaṃ pāsāṇo idāni uccataro khāyati, kiṃ nu kho kāraṇa』』nti cintesi. Tassa kira udakappamāṇañca pāsāṇappamāṇañca suvavatthāpitameva hoti. Tenassa etadahosi 『『ajja imissā nadiyā udakaṃ neva hāyati, na ca vaḍḍhati, atha ca panāyaṃ pāsāṇo mahā hutvā paññāyati, kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipanno』』ti. So 『『vīmaṃsāmi tāva na』』nti tattheva ṭhatvā pāsāṇena saddhiṃ kathento viya 『『bho pāsāṇā』』ti vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ 『『bho pāsāṇā』』ti āha. Pāsāṇo kiṃ paṭivacanaṃ dassati. Punapi vānaro 『『kiṃ bho pāsāṇa, ajja mayhaṃ paṭivacanaṃ na desī』』ti āha. Kumbhīlo 『『addhā aññesu divasesu ayaṃ pāsāṇo vānarindassa paṭivacanaṃ adāsi, dassāmi dānissa paṭivacana』』nti cintetvā 『『kiṃ, bho vānarindā』』ti āha. 『『Kosi tva』』nti? 『『Ahaṃ kumbhīlo』』ti. 『『Kimatthaṃ ettha nipannosī』』ti? 『『Tava hadayamaṃsaṃ patthayamāno』』ti. Bodhisatto cintesi 『『añño me gamanamaggo natthi, ajja mayā esa kumbhīlo vañcetabbo』』ti. Atha naṃ evamāha 『『samma kumbhīla, ahaṃ attānaṃ tuyhaṃ pariccajissāmi, tvaṃ mukhaṃ vivaritvā maṃ tava santikaṃ āgatakāle gaṇhāhī』』ti. Kumbhīlānañhi mukhe vivaṭe akkhīni nimmīlanti. So taṃ kāraṇaṃ asallakkhetvā mukhaṃ vivari, athassa akkhīni pithīyiṃsu. So mukhaṃ vivaritvā akkhīni nimmīletvā nipajji. Bodhisatto tathābhāvaṃ ñatvā dīpakā uppatito gantvā kumbhīlassa matthake akkamitvā tato uppatito vijjulatā viya vijjotamāno paratīre aṭṭhāsi.

Kumbhīlo taṃ acchariyaṃ disvā 『『iminā vānarindena atiaccherakaṃ kata』』nti cintetvā 『『bho vānarinda, imasmiṃ loke catūhi dhammehi samannāgato puggalo paccāmitte adhibhavati. Te sabbepi tuyhaṃ abbhantare atthi maññe』』ti vatvā imaṃ gāthamāha –

57.

『『Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī』』ti.

Tattha yassāti yassa kassaci puggalassa. Eteti idāni vattabbe paccakkhato niddisati. Caturo dhammāti cattāro guṇā. Saccanti vacīsaccaṃ, 『『mama santikaṃ āgamissāmī』』ti vatvā musāvādaṃ akatvā āgatoyevāti etaṃ te vacīsaccaṃ. Dhammoti vicāraṇapaññā, 『『evaṃ kate idaṃ nāma bhavissatī』』ti esā te vicāraṇapaññā atthi. Dhitīti abbocchinnaṃ vīriyaṃ vuccati, etampi te atthi. Cāgoti attapariccāgo, tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato. Yaṃ panāhaṃ gaṇhituṃ nāsakkhiṃ, mayhamevesa doso. Diṭṭhanti paccāmittaṃ. So ativattatīti yassa puggalassa yathā tava, evaṃ ete cattāro dhammā atthi, so yathā maṃ ajja tvaṃ atikkanto, tatheva attano paccāmittaṃ atikkamati abhibhavatīti. Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasaṭṭhānaṃ gato.

Satthāpi 『『na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā kumbhīlo devadatto ahosi, bhariyāssa ciñcamāṇavikā, vānarindo pana ahameva ahosi』』nti.

Vānarindajātakavaṇṇanā sattamā.

[58] 8. Tayodhammajātakavaṇṇanā

Yassa ete tayo dhammāti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanamevārabbha kathesi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente devadatto vānarayoniyaṃ nibbattitvā himavantappadese yūthaṃ pariharanto attānaṃ paṭicca jātānaṃ vānarapotakānaṃ 『『vuḍḍhippattā ime yūthaṃ parihareyyu』』nti bhayena dantehi ḍaṃsitvā tesaṃ bījāni uppāṭeti. Tadā bodhisattopi taññeva paṭicca ekissā vānariyā kucchismiṃ paṭisandhiṃ gaṇhi. Atha sā vānarī gabbhassa patiṭṭhitabhāvaṃ ñatvā attano gabbhaṃ anurakkhamānā aññaṃ pabbatapādaṃ agamāsi. Sā paripakkagabbhā bodhisattaṃ vijāyi. So vuḍḍhimanvāya viññutaṃ patto thāmasampanno ahosi. So ekadivasaṃ mātaraṃ pucchi 『『amma, mayhaṃ pitā kaha』』nti? 『『Tāta, asukasmiṃ nāma pabbatapāde yūthaṃ pariharanto vasatī』』ti. 『『Amma, tassa maṃ santikaṃ nehī』』ti. 『『Tāta, na sakkā tayā pitu santikaṃ gantuṃ. Pitā hi te attānaṃ paṭicca jātānaṃ vānarapotakānaṃ yūthapariharaṇabhayena dantehi ḍaṃsitvā bījāni uppāṭetī』』ti. 『『Amma, nehi maṃ tattha, ahaṃ jānissāmī』』ti. Sā puttaṃ ādāya tassa santikaṃ agamāsi.

So vānaro attano puttaṃ disvāva 『『ayaṃ vaḍḍhanto mayhaṃ yūthaṃ pariharituṃ na dassati, idāneva māretabbo』』ti 『『etaṃ āliṅganto viya gāḷhaṃ pīḷetvā jīvitakkhayaṃ pāpessāmī』』ti cintetvā 『『ehi, tāta, ettakaṃ kālaṃ kahaṃ gatosī』』ti bodhisattaṃ āliṅganto viya nippīḷesi. Bodhisatto pana nāgabalo thāmasampanno, sopi naṃ nippīḷesi, athassa aṭṭhīni bhijjanākārappattāni ahesuṃ. Athassa etadahosi 『『ayaṃ vaḍḍhanto maṃ māressati, kena nu kho upāyena puretaraññeva māreyya』』nti. Tato cintesi 『『ayaṃ avidūre rakkhasapariggahito saro atthi, tattha naṃ rakkhasena khādāpessāmī』』ti. Atha naṃ evamāha 『『tāta, ahaṃ mahallako, imaṃ yūthaṃ tuyhaṃ niyyādemi, ajjeva taṃ rājānaṃ karomi, asukasmiṃ nāma ṭhāne saro atthi, tattha dve kumudiniyo, tisso uppaliniyo, pañca paduminiyo ca pupphanti, gaccha, tato pupphāni āharā』』ti. So 『『sādhu, tāta, āharissāmī』』ti gantvā sahasā anotaritvā samantā padaṃ paricchindanto otiṇṇapadaññeva addasa, na uttiṇṇapadaṃ. So 『『iminā sarena rakkhasapariggahitena bhavitabbaṃ, mayhaṃ pitā attanā māretuṃ asakkonto rakkhasena maṃ khādāpetukāmo bhavissati , ahaṃ imañca saraṃ na otarissāmi, pupphāni ca gahessāmī』』ti nirudakaṭṭhānaṃ gantvā vegaṃ gahetvā uppatitvā parato gacchanto nirudake okāse ṭhitāneva dve pupphāni gahetvā paratīre pati. Paratīratopi orimatīraṃ āgacchanto tenevupāyena dve gaṇhi. Evaṃ ubhosu passesu rāsiṃ karonto pupphāni ca gaṇhi, rakkhasassa ca āṇaṭṭhānaṃ na otari.

Athassa 『『ito uttari ukkhipituṃ na sakkhissāmī』』ti tāni pupphāni gahetvā ekasmiṃ ṭhāne rāsiṃ karontassa so rakkhaso 『『mayā ettakaṃ kālaṃ evarūpo paññavā acchariyapuriso na diṭṭhapubbo, pupphāni ca nāma yāvadicchakaṃ gahitāni, mayhañca āṇaṭṭhānaṃ na otarī』』ti udakaṃ dvidhā bhindanto udakato uṭṭhāya bodhisattaṃ upasaṅkamitvā 『『vānarinda, imasmiṃ loke yassa tayo dhammā atthi, so paccāmittaṃ abhibhavati, te sabbepi tava abbhantare atthi maññe』』ti vatvā bodhisattassa thutiṃ karonto imaṃ gāthamāha –

58.

『『Yassa ete tayo dhammā, vānarinda yathā tava;

Dakkhiyaṃ sūriyaṃ paññā, diṭṭhaṃ so ativattatī』』ti.

Tattha dakkhiyanti dakkhabhāvo, sampattabhayaṃ vidhamituṃ jānanapaññāya sampayuttauttamavīriyassetaṃ nāmaṃ. Sūriyanti sūrabhāvo, nibbhayabhāvassetaṃ nāmaṃ. Paññāti paññāpadaṭṭhānāya upāyapaññāyetaṃ nāmaṃ.

Evaṃ so dakarakkhaso imāya gāthāya bodhisattassa thutiṃ katvā 『『imāni pupphāni kimatthaṃ harasī』』ti pucchi. 『『Pitā maṃ rājānaṃ kātukāmo, tena kāraṇena harāmī』』ti. 『『Na sakkā tādisena uttamapurisena pupphāni vahituṃ ahaṃ vahissāmī』』ti ukkhipitvā tassa pacchato pacchato agamāsi. Athassa pitā dūratova taṃ disvā 『『ahaṃ imaṃ 『rakkhasabhattaṃ bhavissatī』ti pahiṇiṃ, so dānesa rakkhasaṃ pupphāni gāhāpento āgacchati, idānimhi naṭṭho』』ti cintento sattadhā hadayaphālanaṃ patvā tattheva jīvitakkhayaṃ patto. Sesavānarā sannipatitvā bodhisattaṃ rājānaṃ akaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā yūthapati devadatto ahosi, yūthapatiputto pana ahameva ahosi』』nti.

Tayodhammajātakavaṇṇanā aṭṭhamā.

[59] 9. Bherivādakajātakavaṇṇanā

Dhame dhameti idaṃ satthā jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『saccaṃ kira tvaṃ bhikkhu dubbacosī』』ti pucchitvā 『『saccaṃ, bhagavā』』ti vutte 『『na tvaṃ bhikkhu idāneva dubbaco, pubbepi dubbacoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bherivādakakule nibbattitvā gāmake vasati. So 『『bārāṇasiyaṃ nakkhattaṃ ghuṭṭha』』nti sutvā 『『samajjamaṇḍale bheriṃ vādetvā dhanaṃ āharissāmī』』ti puttaṃ ādāya tattha gantvā bheriṃ vādetvā bahudhanaṃ labhi. So taṃ ādāya attano gāmaṃ gacchanto corāṭaviṃ patvā puttaṃ nirantaraṃ bheriṃ vādentaṃ vāresi 『『tāta, nirantaraṃ avādetvā maggapaṭipannassa issarassa bheriṃ viya antarantarā vādehī』』ti so pitarā vāriyamānopi 『『bherisaddeneva core palāpessāmī』』ti vatvā nirantarameva vādesi. Corā paṭhamaññeva bherisaddaṃ sutvā 『『issarabherī bhavissatī』』ti palāyitvā ati viya ekābaddhaṃ saddaṃ sutvā 『『nāyaṃ issarabherī bhavissatī』』ti āgantvā upadhārentā dveyeva jane disvā pothetvā vilumpiṃsu. Bodhisatto 『『kicchena vata no laddhaṃ dhanaṃ ekābaddhaṃ katvā vādento nāsesī』』ti vatvā imaṃ gāthamāha –

59.

『『Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantena hi sataṃ laddhaṃ, atidhantena nāsita』』nti.

Tattha dhame dhameti dhameyya no na dhameyya, bheriṃ vādeyya no na vādeyyāti attho. Nātidhameti atikkamitvā pana nirantarameva katvā na vādeyya. Kiṃkāraṇā? Atidhantañhi pāpakaṃ, nirantaraṃ bherivādanaṃ idāni amhākaṃ pāpakaṃ lāmakaṃ jātaṃ. Dhantena hi sataṃ laddhanti nagare dhamantena bherivādanena kahāpaṇasataṃ laddhaṃ. Atidhantena nāsitanti idāni pana me puttena vacanaṃ akatvā yadidaṃ aṭaviyaṃ atidhantaṃ, tena atidhantena sabbaṃ nāsitanti.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā putto dubbacabhikkhu ahosi, pitā pana ahameva ahosi』』nti.

Bherivādakajātakavaṇṇanā navamā.

[60] 10. Saṅkhadhamajātakavaṇṇanā

Dhamedhameti idaṃ satthā jetavane viharanto dubbacamevārabbha kathesi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto saṅkhadhamakakule nibbattitvā bārāṇasiyaṃ nakkhatte ghuṭṭhe pitaraṃ ādāya saṅkhadhamanakammena dhanaṃ labhitvā āgamanakāle corāṭaviyaṃ pitaraṃ nirantaraṃ saṅkhaṃ dhamantaṃ vāresi. So 『『saṅkhasaddena core palāpessāmī』』ti nirantarameva dhami, corā purimanayeneva āgantvā vilumpiṃsu. Bodhisatto purimanayeneva gāthaṃ abhāsi –

60.

『『Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantenādhigatā bhogā, te tāto vidhamī dhama』』nti.

Tattha te tāto vidhamī dhamanti te saṅkhaṃ dhamitvā laddhabhoge mama pitā punappunaṃ dhamanto vidhami viddhaṃsesi vināsesīti.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā pitā dubbacabhikkhu ahosi, putto panassa ahameva ahosi』』nti.

Saṅkhadhamajātakavaṇṇanā dasamā.

Āsīsavaggo chaṭṭho.

Tassuddānaṃ –

Mahāsīlavajanakaṃ, puṇṇapāti ca kiṃphalaṃ;

Pañcāvudhakañcanakkhandhaṃ, vānarindaṃ tayodhammaṃ;

Bherivādasaṅkhadhamanti.

  1. Itthivaggo

[61] 1. Asātamantajātakavaṇṇanā

Asālokitthiyo nāmāti idaṃ satthā jetavane viharanto ukkaṇṭhitaṃ bhikkhuṃ ārabbha kathesi. Tassa vatthu ummādantijātake āvi bhavissati. Taṃ pana bhikkhuṃ satthā 『『bhikkhu itthiyo nāma asātā asatiyo lāmikā pacchimikā, tvaṃ evarūpaṃ lāmikaṃ itthiṃ nissāya kasmā ukkaṇṭhitosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhāraraṭṭhe takkasilāyaṃ brāhmaṇakule nibbattitvā viññutaṃ patto tīsu vedesu sabbasippesu ca nipphattiṃ patto disāpāmokkho ācariyo ahosi. Tadā bārāṇasiyaṃ ekasmiṃ brāhmaṇakule puttassa jātadivase aggiṃ gahetvā anibbāyantaṃ ṭhapayiṃsu. Atha naṃ brāhmaṇakumāraṃ soḷasavassakāle mātāpitaro āhaṃsu 『『putta, mayaṃ tava jātadivase aggiṃ gahetvā ṭhapayimha. Sace brahmalokaparāyaṇo bhavitukāmo, tvaṃ aggiṃ ādāya araññaṃ pavisitvā aggiṃ bhagavantaṃ namassamāno brahmalokaparāyaṇo hohi. Sace agāraṃ ajjhāvasitukāmo, takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhitvā kuṭumbaṃ saṇṭhapehī』』ti. Māṇavo 『『nāhaṃ sakkhissāmi araññe aggiṃ paricarituṃ, kuṭumbameva saṇṭhapessāmī』』ti mātāpitaro vanditvā ācariyabhāgaṃ sahassaṃ gahetvā takkasilaṃ gantvā sippaṃ uggaṇhitvā paccāgamāsi.

Mātāpitaro panassa anatthikā gharāvāsena, araññe aggiṃ paricarāpetukāmā honti. Atha naṃ mātā itthīnaṃ dosaṃ dassetvā araññaṃ pesetukāmā 『『so ācariyo paṇḍito byatto sakkhissati me puttassa itthīnaṃ dosaṃ kathetu』』nti cintetvā āha – 『『uggahitaṃ te, tāta, sippa』』nti. 『『Āma, ammā』』ti. 『『Asātamantopi te uggahito』』ti. 『『Na uggahito, ammā』』ti. 『『Tāta, yadi te asātamanto na uggahito, kiṃ nāma te sippaṃ uggahitaṃ, gaccha, uggaṇhitvā ehī』』ti. So 『『sādhū』』ti puna takkasilābhimukho pāyāsi. Tassapi ācariyassa mātā mahallikā vīsativassasatikā . So taṃ sahatthā nhāpento bhojento pāyento paṭijaggati. Aññe manussā naṃ tathā karontaṃ jigucchanti. So cintesi 『『yaṃnūnāhaṃ araññaṃ pavisitvā tattha mātaraṃ paṭijagganto vihareyya』』nti. Athekasmiṃ vivitte araññe udakaphāsukaṭṭhāne paṇṇasālaṃ kāretvā sappitaṇḍulādīni āharāpetvā mātaraṃ ukkhipitvā tattha gantvā mātaraṃ paṭijagganto vāsaṃ kappesi.

Sopi kho māṇavo takkasilaṃ gantvā ācariyaṃ apassanto 『『kahaṃ ācariyo』』ti pucchitvā taṃ pavattiṃ sutvā tattha gantvā vanditvā aṭṭhāsi. Atha naṃ ācariyo 『『kiṃ nu kho, tāta, atisīghaṃ āgatosī』』ti? 『『Nanu ahaṃ tumhehi asātamanto nāma na uggaṇhāpito』』ti? 『『Ko pana te asātamante uggaṇhitabbe katvā kathesī』』ti? 『『Mayhaṃ mātā ācariyā』』ti. Bodhisatto cintesi 『『asātamanto nāma koci natthi, imassa pana mātā imaṃ itthidose jānāpetukāmā bhavissatī』』ti. Atha naṃ 『『sādhu, tāta, dassāmi te asātamante, tvaṃ ajja ādiṃ katvā mama ṭhāne ṭhatvā mama mātaraṃ sahatthā nhāpento bhojento pāyento paṭijaggāhi, hatthapādasīsapiṭṭhisambāhanādīni cassā karonto 『ayye jaraṃ pattakālepi tāva te evarūpaṃ sarīraṃ, daharakāle kīdisaṃ ahosī』ti hatthapādaparikammādikaraṇakāle hatthapādādīnaṃ vaṇṇaṃ katheyyāsi. Yañca te mama mātā katheti, taṃ alajjanto aniguhanto mayhaṃ āroceyyāsi, evaṃ karonto asātamante lacchasi, akaronto na lacchasī』』ti āha. So 『『sādhu ācariyā』』ti tassa vacanaṃ sampaṭicchitvā tato paṭṭhāya sabbaṃ yathāvuttavidhānaṃ akāsi.

Athassā tasmiṃ māṇave punappunaṃ vaṇṇayamāne 『『ayaṃ mayā saddhiṃ abhiramitukāmo bhavissatī』』ti andhāya jarājiṇṇāya abbhantare kileso uppajji . Sā ekadivasaṃ attano sarīravaṇṇaṃ kathayamānaṃ māṇavaṃ āha 『『mayā saddhiṃ abhiramituṃ icchasī』』ti? 『『Ayye, ahaṃ tāva iccheyyaṃ, ācariyo pana garuko』』ti. 『『Sace maṃ icchasi, puttaṃ me mārehī』』ti. 『『Ahaṃ ācariyassa santike ettakaṃ sippaṃ uggaṇhitvā kilesamattaṃ nissāya kinti katvā ācariyaṃ māressāmī』』ti. 『『Tena hi sace tvaṃ maṃ na pariccajasi, ahameva naṃ māressāmī』』ti. Evaṃ itthiyo nāma asātā lāmikā pacchimikā, tathārūpe nāma vaye ṭhitā rāgacittaṃ uppādetvā kilesaṃ anuvattamānā evaṃ upakārakaṃ puttaṃ māretukāmā jātā. Māṇavo sabbaṃ taṃ kathaṃ bodhisattassa ārocesi.

Bodhisatto 『『suṭṭhu te, māṇava, kataṃ mayhaṃ ārocentenā』』ti vatvā mātu āyusaṅkhāraṃ olokento 『『ajjeva marissatī』』ti ñatvā 『『ehi, māṇava, vīmaṃsissāma na』』nti ekaṃ udumbararukkhaṃ chinditvā attano pamāṇena kaṭṭharūpakaṃ katvā sasīsaṃ pārupitvā attano sayanaṭṭhāne uttānaṃ nipajjāpetvā rajjukaṃ bandhitvā antevāsikaṃ āha – 『『tāta, pharasuṃ ādāya gantvā mama mātu saññaṃ dehī』』ti. Māṇavo gantvā 『『ayye, ācariyo paṇṇasālāyaṃ attano sayanaṭṭhāne nipanno, rajjusaññā me baddhā, imaṃ pharasuṃ ādāya gantvā sace sakkosi, mārehi na』』nti āha. 『『Tvaṃ pana maṃ na pariccajissasī』』ti? 『『Kiṃkāraṇā pariccajissāmī』』ti? Sā pharasuṃ ādāya pavedhamānā uṭṭhāya rajjusaññāya gantvā hatthena parāmasitvā 『『ayaṃ me putto』』ti saññāya kaṭṭharūpakassa mukhato sāṭakaṃ apanetvā pharasuṃ ādāya 『『ekappahāreneva māressāmī』』ti gīvāyameva paharitvā 『『dha』』nti sadde uppanne rukkhabhāvaṃ aññāsi. Atha bodhisattena 『『kiṃ karosi, ammā』』ti vutte sā 『『vañcitāmhī』』ti tattheva maritvā patitā. Attano kira paṇṇasālāya nipannāyapi taṅkhaṇaññeva tāya maritabbameva.

So tassā matabhāvaṃ ñatvā sarīrakiccaṃ katvā āḷāhanaṃ nibbāpetvā vanapupphehi pūjetvā māṇavaṃ ādāya paṇṇasāladvāre nisīditvā 『『tāta, pāṭiyekko asātamanto nāma natthi, itthiyo asātā nāma, tava mātā 『asātamantaṃ uggaṇhā』ti mama santikaṃ pesayamānā itthīnaṃ dosaṃ jānanatthaṃ pesesi. Idāni pana te paccakkhameva mama mātu doso diṭṭho, iminā kāraṇena 『itthiyo nāma asātā lāmikā pacchimikā』ti jāneyyāsī』』ti taṃ ovaditvā uyyojesi. Sopi ācariyaṃ vanditvā mātāpitūnaṃ santikaṃ agamāsi. Atha naṃ mātā pucchi 『『tāta, uggahito te asātamanto』』ti? 『『Āma, ammā』』ti. 『『Idāni kiṃ karissasi, pabbajitvā aggiṃ vā paricarissasi, agāramajjhe vā vasissasī』』ti? Māṇavo 『『mayā, amma, paccakkhato itthīnaṃ dosā diṭṭhā , agārena me kiccaṃ natthi, pabbajissāmaha』』nti attano adhippāyaṃ pakāsento imaṃ gāthamāha –

61.

『『Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tā hitvā pabbajissāmi, vivekamanubrūhaya』』nti.

Tattha asāti asatiyo lāmikā. Atha vā sātaṃ vuccati sukhaṃ, taṃ tāsu natthi. Attani paṭibaddhacittānaṃ asātameva dentītipi asā, dukkhā dukkhavatthubhūtāti attho. Imassa panatthassa sādhanatthāya idaṃ suttaṃ āharitabbaṃ –

『『Māyā cetā marīcī ca, soko rogo cupaddavo;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo』』ti. (jā. 2.21.118);

Lokitthiyoti loke itthiyo. Velā tāsaṃ na vijjatīti amma, tāsaṃ itthīnaṃ kilesuppattiṃ patvā velā saṃvaro mariyādā pamāṇaṃ nāma natthi. Sārattā ca pagabbhā cāti velā ca etāsaṃ natthi, pañcasu kāmaguṇesu sārattā allīnā, tathā kāyapāgabbhiyena, vācāpāgabbhiyena, manopāgabbhiyenāti tividhena pāgabbhiyena samannāgatattā pagabbhā cetā. Etāsañhi abbhantare kāyadvārādīni patvā saṃvaro nāma natthi, lolā kākapaṭibhāgāti dasseti. Sikhī sabbaghaso yathāti amma, yathā jālasikhāya 『『sikhī』』ti saṅkhaṃ gato aggi nāma gūthagatādibhedaṃ asucimpi, sappimadhuphāṇitādibhedaṃ sucimpi, iṭṭhampi aniṭṭhampi yaṃ yadeva labhati, sabbaṃ ghasati khādati, tasmā 『『sabbaghaso』』ti vuccati. Tatheva tā itthiyopi hatthimeṇḍagomeṇḍādayo vā hontu hīnajaccā hīnakammantā, khattiyādayo vā hontu uttamakammantā, hīnukkaṭṭhabhāvaṃ acintetvā lokassādavasena kilesasanthave uppanne yaṃ yaṃ labhanti, sabbameva sevantīti sabbaghasasikhisadisā honti. Tasmā sikhī sabbaghaso yathā, tathevetāti veditabbā.

Tāhitvā pabbajissāmīti ahaṃ tā lāmikā dukkhavatthubhūtā itthiyo hitvā araññaṃ pavisitvā isipabbajjaṃ pabbajissāmi. Vivekamanubrūhayanti kāyaviveko cittaviveko upadhivivekoti tayo vivekā, tesu idha kāyavivekopi vaṭṭati cittavivekopi. Idaṃ vuttaṃ hoti – ahaṃ, amma, pabbajitvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo ca pañcābhiññā ca uppādetvā gaṇato kāyaṃ, kilesehi ca cittaṃ vivecetvā imaṃ vivekaṃ brūhento vaḍḍhento brahmalokaparāyaṇo bhavissāmi, alaṃ me agārenāti. Evaṃ itthiyo garahitvā mātāpitaro vanditvā himavantaṃ pavisitvā pabbajitvā vuttappakāraṃ vivekaṃ brūhento brahmalokaparāyaṇo ahosi.

Satthāpi 『『evaṃ bhikkhu itthiyo nāma asātā lāmikā pacchimikā dukkhadāyikā』』ti itthīnaṃ aguṇaṃ kathetvā saccāni pakāsesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā mātā bhaddakāpilānī, pitā mahākassapo ahosi, antevāsiko ānando, ācariyo pana ahameva ahosi』』nti.

Asātamantajātakavaṇṇanā paṭhamā.

[62] 2. Aṇḍabhūtajātakavaṇṇanā

Yaṃ brāhmaṇo avādesīti idaṃ satthā jetavane viharanto ukkaṇṭhitamevārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『sacca』』nti vutte 『『bhikkhu itthiyo nāma arakkhiyā, pubbe paṇḍitā itthiṃ gabbhato paṭṭhāya rakkhantāpi rakkhituṃ nāsakkhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. So purohitena saddhiṃ jūtaṃ kīḷati. Kīḷanto pana –

『『Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake』』ti. (jā. 2.21.308) –

Imaṃ jūtagītaṃ gāyanto rajataphalake suvaṇṇapāsake khipati. Evaṃ kīḷanto pana rājā niccaṃ jināti, purohito parājīyati.

So anukkamena ghare vibhave parikkhayaṃ gacchante cintesi 『『evaṃ sante sabbaṃ imasmiṃ ghare dhanaṃ khīyissati, pariyesitvā purisantaraṃ agataṃ ekaṃ mātugāmaṃ ghare karissāmī』』ti. Athassa etadahosi 『『aññaṃ purisaṃ diṭṭhapubbaṃ itthiṃ rakkhituṃ na sakkhissāmi, gabbhato paṭṭhāyekaṃ mātugāmaṃ rakkhitvā taṃ vayappattaṃ vase ṭhapetvā ekapurisikaṃ katvā gāḷhaṃ ārakkhaṃ saṃvidahitvā rājakulato dhanaṃ āharissāmī』』ti. So ca aṅgavijjāya cheko hoti, athekaṃ duggatitthiṃ gabbhiniṃ disvā 『『dhītaraṃ vijāyissatī』』ti ñatvā taṃ pakkosāpetvā paribbayaṃ datvā ghareyeva vasāpetvā vijātakāle dhanaṃ datvā uyyojetvā taṃ kumārikaṃ aññesaṃ purisānaṃ daṭṭhuṃ adatvā itthīnaṃyeva hatthe datvā posāpetvā vayappattakāle taṃ attano vase ṭhapesi. Yāva cesā vaḍḍhati, tāva raññā saddhiṃ jūtaṃ na kīḷi. Taṃ pana vase ṭhapetvā brāhmaṇo 『『mahārāja, jūtaṃ kīḷāmā』』ti āha. Rājā 『『sādhū』』ti purimaniyāmeneva kīḷi. Purohito rañño gāyitvā pāsakaṃ khipanakāle 『『ṭhapetvā mama māṇavika』』nti āha. Tato paṭṭhāya purohito jināti, rājā parājīyati.

Bodhisatto 『『imassa ghare ekapurisikāya ekāya itthiyā bhavitabba』』nti pariggaṇhāpento atthibhāvaṃ ñatvā 『『sīlamassā bhindāpessāmī』』ti ekaṃ dhuttaṃ pakkosāpetvā 『『sakkhissasi purohitassa itthiyā sīlaṃ bhinditu』』nti āha. 『『Sakkomi, devā』』ti. Athassa rājā dhanaṃ datvā 『『tena hi khippaṃ niṭṭhāpehī』』ti taṃ pahiṇi. So rañño santikā dhanaṃ ādāya gandhadhūmacuṇṇakappūrādīni gahetvā tassa gharato avidūre sabbagandhāpaṇaṃ pasāresi. Purohitassapi gehaṃ sattabhūmakaṃ sattadvārakoṭṭhakaṃ hoti, sabbesu dvārakoṭṭhakesu itthīnaṃyeva ārakkhā. Ṭhapetvā pana brāhmaṇaṃ añño puriso gehaṃ pavisituṃ labhanto nāma natthi, kacavarachaḍḍanapacchimpi sodhetvāyeva pavesenti. Taṃ māṇavikaṃ purohitoyeva daṭṭhuṃ labhati. Tassā ca ekā paricārikā itthī atthi. Athassā sā paricārikā gandhapupphamūlaṃ gahetvā gacchantī tassa dhuttassa āpaṇasamīpena gacchati. So 『『ayaṃ tassā paricārikā』』ti suṭṭhu ñatvā ekadivasaṃ taṃ āgacchantiṃ disvā āpaṇā uṭṭhāya gantvā tassā pādamūle patitvā ubhohi hatthehi pāde gāḷhaṃ gahetvā 『『amma, ettakaṃ kālaṃ kahaṃ gatāsī』』ti paridevi, avasesāpi payuttakadhuttā ekamantaṃ ṭhatvā 『『hatthapādamukhasaṇṭhānehi ca ākappena ca mātāputtā ekasadisāyevā』』ti āhaṃsu. Sā itthī tesu tesu kathentesu attano asaddahitvā 『『ayaṃ me putto bhavissatī』』ti sayampi rodituṃ ārabhi. Te ubhopi kanditvā roditvā aññamaññaṃ āliṅgetvā aṭṭhaṃsu.

Atha so dhutto āha 『『amma, kahaṃ vasasī』』ti? 『『Kinnarilīlāya vasamānāya rūpasobhaggappattāya purohitassa daharitthiyā upaṭṭhānaṃ kurumānā vasāmi, tātā』』ti. 『『Idāni kahaṃ yāsi, ammā』』ti? 『『Tassā gandhamālādīnaṃ atthāyā』』ti. 『『Amma, kiṃ te aññattha gatāya, ito paṭṭhāya mameva santikā harā』』ti mūlaṃ aggahetvāva bahūni tambūlatakkolakādīni ceva nānāpupphāni ca adāsi. Māṇavikā bahūni gandhapupphādīni disvā 『『kiṃ, amma, ajja amhākaṃ brāhmaṇo pasanno』』ti āha. 『『Kasmā evaṃ vadasī』』ti? 『『Imesaṃ bahubhāvaṃ disvā』』ti. Na brāhmaṇo bahumūlaṃ adāsi, mayā panetaṃ mayhaṃ puttassa santikā ābhatanti. Tato paṭṭhāya sā brāhmaṇena dinnamūlaṃ attanā gahetvā tasseva santikā gandhapupphādīni āharati. Dhutto katipāhaccayena gilānālayaṃ katvā nipajji. Sā tassa āpaṇadvāraṃ gantvā taṃ adisvā 『『kahaṃ me putto』』ti pucchi. 『『Puttassa te aphāsukaṃ jāta』』nti? Sā tassa nipannaṭṭhānaṃ gantvā nisīditvā piṭṭhiṃ parimajjantī 『『kiṃ te, tāta, aphāsuka』』nti pucchi. So tuṇhī ahosi. 『『Kiṃ na kathesi puttā』』ti? 『『Amma, marantenāpi tuyhaṃ kathetuṃ na sakkā』』ti. 『『Tāta, mayhaṃ akathetvā kassa katheyyāsi, kathehi, tātā』』ti. 『『Amma, mayhaṃ aññaṃ aphāsukaṃ natthi, tassā pana māṇavikāya vaṇṇaṃ sutvā paṭibaddhacittosmi , taṃ labhanto jīvissāmi, alabhanto idheva marissāmī』』ti. 『『Tāta, mayhaṃ esa bhāro, mā tvaṃ etaṃ nissāya cintayī』』ti taṃ assāsetvā bahūni gandhapupphādīni ādāya māṇavikāya santikaṃ gantvā 『『putto me, amma, mama santikā tava vaṇṇaṃ sutvā paṭibaddhacitto jāto, kiṃ kātabba』』nti? 『『Sace ānetuṃ sakkotha, mayā katokāsoyevā』』ti.

Sā tassā vacanaṃ sutvā tato paṭṭhāya tassa gehassa kaṇṇakaṇṇehi bahuṃ kacavaraṃ saṅkaḍḍhitvā ārakkhitthiyā upari chaḍḍesi. Sā tena aṭṭīyamānā apeti. Itarā teneva niyāmena yā yā kiñci katheti, tassā tassā upari kacavaraṃ chaḍḍesi. Tato paṭṭhāya pana sā yaṃ yaṃ āharati vā harati vā, taṃ taṃ na kāci sodhetuṃ ussahati. Tasmiṃ kāle sā taṃ dhuttaṃ pupphapacchiyaṃ nipajjāpetvā māṇavikāya santikaṃ abhihari. Dhutto māṇavikāya sīlaṃ bhinditvā ekāhadvīhaṃ pāsādeyeva ahosi. Purohite bahi nikkhante ubho abhiramanti. Tasmiṃ āgate dhutto nilīyati.

Atha naṃ sā ekāhadvīhaccayena 『『sāmi, idāni tayā gantuṃ vaṭṭatī』』ti āha. 『『Ahaṃ brāhmaṇaṃ paharitvā gantukāmo』』ti. Sā 『『evaṃ hotū』』ti dhuttaṃ nilīyāpetvā brāhmaṇe āgate evamāha 『『ahaṃ, ayya, tumhesu vīṇaṃ vādentesu naccituṃ icchāmī』』ti. 『『Sādhu, bhadde, naccassū』』ti vīṇaṃ vādesi. 『『Tumhesu olokentesu lajjāmi, mukhaṃ pana vo sāṭakena bandhitvā naccissāmī』』ti. 『『Sace lajjasi, evaṃ karohī』』ti. Māṇavikā ghanasāṭakaṃ gahetvā tassa akkhīni pidahamānā mukhaṃ bandhi. Brāhmaṇo mukhaṃ bandhāpetvā vīṇaṃ vādesi. Sā muhuttaṃ naccitvā 『『ayya, ahaṃ te ekavāraṃ sīse paharitukāmā』』ti āha. Itthilolo brāhmaṇo kiñci kāraṇaṃ ajānanto 『『paharāhī』』ti āha, māṇavikā dhuttassa saññaṃ adāsi. So saṇikaṃ āgantvā brāhmaṇassa piṭṭhipasse ṭhatvā sīse kapparena pahari, akkhīni patanākārappattāni ahesuṃ, sīse gaṇḍo uṭṭhahi. So vedanāṭṭo hutvā 『『āhara te hattha』』nti āha. Māṇavikā attano hatthaṃ ukkhipitvā tassa hatthe ṭhapesi. Brāhmaṇo 『『hattho muduko, pahāro pana thaddho』』ti āha . Dhutto brāhmaṇaṃ paharitvā nilīyi. Māṇavikā tasmiṃ nilīne brāhmaṇassa mukhato sāṭakaṃ mocetvā telaṃ ādāya sīsaṃ parisambāhi. Brāhmaṇe bahi nikkhante puna sā itthī dhuttaṃ pacchiyaṃ nipajjāpetvā nīhari.

So rañño santikaṃ gantvā sabbaṃ taṃ pavattiṃ ārocesi. Rājā attano upaṭṭhānaṃ āgataṃ brāhmaṇaṃ āha 『『jūtaṃ kīḷāma brāhmaṇā』』ti? 『『Sādhu, mahārājā』』ti. Rājā jūtamaṇḍalaṃ sajjāpetvā purimanayeneva jūtagītaṃ gāyitvā pāsake khipati. Brāhmaṇo māṇavikāya tapassa bhinnabhāvaṃ ajānanto 『『ṭhapetvā mama māṇavika』』nti āha. Evaṃ vadantopi parājitoyeva. Rājā jinitvā 『『brāhmaṇa, kiṃ vadesi, māṇavikāya te tapo bhinno, tvaṃ 『mātugāmaṃ gabbhato paṭṭhāya rakkhanto sattasu ṭhānesu ārakkhaṃ karonto rakkhituṃ sakkhissāmī』ti maññasi, mātugāmo nāma kucchiyaṃ pakkhipitvā carantenāpi rakkhituṃ na sakkā, ekapurisikā itthī nāma natthi, tava māṇavikā 『naccitukāmāmhī』ti vatvā vīṇaṃ vādentassa tava sāṭakena mukhaṃ bandhitvā attano jāraṃ tava sīse kapparena paharāpetvā uyyojesi, idāni kiṃ kathesī』』ti vatvā imaṃ gāthamāha –

62.

『『Yaṃ brāhmaṇo avādesi, vīṇaṃ samukhaveṭhito;

Aṇḍabhūtābhatā bhariyā, tāsu ko jātu vissase』』ti.

Tattha yaṃ brāhmaṇo avādesi, vīṇaṃ samukhaveṭhitoti yena kāraṇena brāhmaṇo ghanasāṭakena saha mukhena veṭhito hutvā vīṇaṃ vādesi, taṃ kāraṇaṃ na jānātīti attho. Tañhi sā vañcetukāmā evamakāsi. Brāhmaṇo pana taṃ itthiṃ bahumāyābhāvaṃ ajānanto mātugāmassa saddahitvā 『『maṃ esā lajjatī』』ti evaṃsaññī ahosi, tenassa aññāṇabhāvaṃ pakāsento rājā evamāha, ayametthādhippāyo . Aṇḍabhūtābhatā bhariyāti aṇḍaṃ vuccati bījaṃ, bījabhūtā mātukucchito anikkhantakāleyeva ābhatā ānītā, bhatāti vā puṭṭhāti attho. Kā sā? Bhariyā pajāpati pādaparicārikā. Sā hi bhattavatthādīhi bharitabbatāya, bhinnasaṃvaratāya, lokadhammehi bharitatāya vā 『『bhariyā』』ti vuccati. Tāsu ko jātu vissaseti jātūti ekaṃsādhivacanaṃ, tāsu mātukucchito paṭṭhāya rakkhiyamānāsupi evaṃ vippakāraṃ āpajjantīsu bhariyāsu ko nāma paṇḍito puriso ekaṃsena vissase, 『『nibbikārā esā mayī』』ti ko saddaheyyāti attho. Asaddhammavasena hi āmantakesu nimantakesu vijjamānesu mātugāmo nāma na sakkā rakkhitunti.

Evaṃ bodhisatto brāhmaṇassa dhammaṃ desesi. Brāhmaṇo bodhisattassa dhammadesanaṃ sutvā nivesanaṃ gantvā taṃ māṇavikaṃ āha – 『『tayā kira evarūpaṃ pāpakammaṃ kata』』nti? 『『Ayya, ko evamāha, na karomi, 『ahameva pahariṃ, na añño koci』. Sace na saddahatha, ahaṃ 『tumhe ṭhapetvā aññassa purisassa hatthasamphassaṃ na jānāmī』ti saccakiriyaṃ katvā aggiṃ pavisitvā tumhe saddahāpessāmī』』ti. Brāhmaṇo 『『evaṃ hotū』』ti mahantaṃ dārurāsiṃ kāretvā aggiṃ katvā taṃ pakkosāpetvā 『『sace attano saddahasi, aggiṃ pavisāhī』』ti āha.

Māṇavikā attano paricārikaṃ paṭhamameva sikkhāpesi 『『amma, tava puttaṃ tattha gantvā mama aggiṃ pavisanakāle hatthaggahaṇaṃ kātuṃ vadehī』』ti. Sā gantvā tathā avaca. Dhutto āgantvā parisamajjhe aṭṭhāsi. Sā māṇavikā brāhmaṇaṃ vañcetukāmā mahājanamajjhe ṭhatvā 『『brāhmaṇa, taṃ ṭhapetvā aññassa purisassa hatthasamphassaṃ nāma na jānāmi, iminā saccena ayaṃ aggi mā maṃ jhāpesī』』ti aggiṃ pavisituṃ āraddhā. Tasmiṃ khaṇe dhutto 『『passatha bho purohitabrāhmaṇassa kammaṃ, evarūpaṃ mātugāmaṃ aggiṃ pavesāpetī』』ti gantvā taṃ māṇavikaṃ hatthe gaṇhi. Sā hatthaṃ vissajjāpetvā purohitaṃ āha – 『『ayya, mama saccakiriyā bhinnā, na sakkā aggiṃ pavisitu』』nti. 『『Kiṃkāraṇā』』ti? 『『Ajja mayā evarūpā saccakiriyā katā 『ṭhapetvā mama sāmikaṃ aññassa purisassa hatthasamphassaṃ na jānāmī』ti , idāni camhi iminā purisena hatthe gahitā』』ti. Brāhmaṇo 『『vañcito ahaṃ imāyā』』ti ñatvā taṃ pothetvā nīharāpesi. Evaṃ asaddhammasamannāgatā kiretā itthiyo tāva mahantampi pāpakammaṃ katvā attano sāmikaṃ vañcetuṃ 『『nāhaṃ evarūpaṃ kammaṃ karomī』』ti divasampi sapathaṃ kurumānā nānācittāva honti. Tena vuttaṃ –

『『Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gataṃ. (jā. 2.21.347);

『『Musā tāsaṃ yathā saccaṃ, saccaṃ tāsaṃ yathā musā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

『『Coriyo kathinā hetā, vāḷā ca lapasakkharā;

Na tā kiñci na jānanti, yaṃ manussesu vañcana』』nti. (jā. 2.21.332, 334);

Satthā 『『evaṃ arakkhiyo mātugāmo』』ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā bārāṇasirājā ahameva ahosi』』nti.

Aṇḍabhūtajātakavaṇṇanā dutiyā.

[63] 3. Takkapaṇḍitajātakavaṇṇanā

Kodhanā akataññū cāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuññevārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『sacca』』nti vutte 『『itthiyo nāma bhikkhu akataññū mittadubbhā, kasmā tā nissāya ukkaṇṭhitosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto isipabbajjaṃ pabbajitvā gaṅgātīre assamaṃ māpetvā samāpattiyo ceva abhiññāyo ca nibbattetvā jhānasukhena viharati. Tasmiṃ samaye bārāṇasiseṭṭhino dhītā duṭṭhakumārī nāma caṇḍā ahosi pharusā, dāsakammakare akkosati paribhāsati paharati. Atha naṃ ekadivasaṃ parivāramanussā gahetvā 『『gaṅgāya kīḷissāmā』』ti agamaṃsu. Tesaṃ kīḷantānaññeva sūriyatthaṅgamanavelā jātā, megho uṭṭhahi, manussā meghaṃ disvā ito cito ca vegena palāyiṃsu. Seṭṭhidhītāyapi dāsakammakarā 『『ajja amhehi etissā piṭṭhiṃ passituṃ vaṭṭatī』』ti taṃ antoudakasmiṃyeva chaḍḍetvā uttariṃsu. Devo pāvassi, sūriyopi atthaṅgato, andhakāro jāto. Te tāya vināva gehaṃ gantvā 『『kahaṃ sā』』ti vutte 『『gaṅgāto tāva uttiṇṇā, atha naṃ na jānāma kahaṃ gatā』』ti. Ñātakā vicinitvāpi na passiṃsu.

Sā mahāviravaṃ viravantī udakena vuyhamānā aḍḍharattasamaye bodhisattassa paṇṇasālāsamīpaṃ pāpuṇi. So tassā saddaṃ sutvā 『『mātugāmassa saddo eso, parittāṇamassā karissāmī』』ti tiṇukkaṃ ādāya nadītīraṃ gantvā taṃ disvā 『『mā bhāyi, mā bhāyī』』ti assāsetvā nāgabalo thāmasampanno bodhisatto nadiṃ taramāno gantvā taṃ ukkhipitvā assamapadaṃ ānetvā aggiṃ katvā adāsi. Sīte vigate madhurāni phalāphalāni upanāmesi. Tāni khāditvā ṭhitaṃ 『『kattha vāsikāsi, kathañca gaṅgāya patitāsī』』ti pucchi. Sā taṃ pavattiṃ ārocesi. Atha naṃ 『『tvaṃ idheva vasā』』ti paṇṇasālāya vasāpento dvīhatīhaṃ sayaṃ abbhokāse vasitvā 『『idāni gacchā』』ti āha. Sā 『『imaṃ tāpasaṃ sīlabhedaṃ pāpetvā gahetvā gamissāmī』』ti na gacchati. Atha gacchante kāle itthikuttaṃ itthilīlaṃ dassetvā tassa sīlabhedaṃ katvā jhānaṃ antaradhāpesi. So taṃ gahetvā araññeyeva vasati. Atha naṃ sā āha 『『ayya, kiṃ no araññavāsena, manussapathaṃ gamissāmā』』ti? So taṃ ādāya ekaṃ paccantagāmakaṃ gantvā takkabhatiyā jīvikaṃ kappetvā taṃ poseti. Tassa takkaṃ vikkiṇitvā jīvatīti 『『takkapaṇḍito』』ti nāmaṃ akaṃsu. Athassa gāmavāsino paribbayaṃ datvā 『『amhākaṃ suyuttaduyuttakaṃ ācikkhanto ettha vasā』』ti gāmadvāre kuṭiyaṃ vāsesuṃ.

Tena ca samayena corā pabbatā oruyha paccantaṃ paharanti. Te ekadivasaṃ taṃ gāmaṃ paharitvā gāmavāsikehiyeva bhaṇḍikā ukkhipāpetvā gacchantā tampi seṭṭhidhītaraṃ gahetvā attano vasanaṭṭhānaṃ gantvā sesajane vissajjesuṃ. Corajeṭṭhako pana tassā rūpe bajjhitvā taṃ attano bhariyaṃ akāsi. Bodhisatto 『『itthannāmā kaha』』nti pucchi. 『『Corajeṭṭhakena gahetvā attano bhariyā katā』』ti ca sutvāpi 『『na sā tattha mayā vinā vasissati, palāyitvā āgacchissatī』』ti tassā āgamanaṃ olokento tattheva vasi.

Seṭṭhidhītāpi cintesi 『『ahaṃ idha sukhaṃ vasāmi, kadāci maṃ takkapaṇḍito kiñcideva nissāya āgantvā ito ādāya gaccheyya, atha etasmā sukhā parihāyissāmi, yannūnāhaṃ sampiyāyamānā viya taṃ pakkosāpetvā ghātāpeyya』』nti. Sā ekaṃ manussaṃ pakkositvā 『『ahaṃ idha dukkhaṃ jīvāmi, takkapaṇḍito āgantvā maṃ ādāya gacchatū』』ti sāsanaṃ pesesi. So taṃ sāsanaṃ sutvā saddahitvā tattha gantvā gāmadvāre ṭhatvā sāsanaṃ pesesi. Sā nikkhamitvā taṃ disvā 『『ayya, sace mayaṃ idāni gacchissāma, corajeṭṭhako anubandhitvā ubhopi amhe ghātessati, rattibhāge gacchissāmā』』ti taṃ ānetvā bhojetvā koṭṭhake nisīdāpetvā sāyaṃ corajeṭṭhakassa āgantvā suraṃ pivitvā mattakāle 『『sāmi, sace imāya velāya tava sattuṃ passeyyāsi, kinti naṃ kareyyāsī』』ti āha. 『『Idañcidañca karissāmīti』』. 『『Kiṃ pana so dūre, nanu koṭṭhake nisinno』』ti? Corajeṭṭhako ukkaṃ ādāya tattha gantvā taṃ disvā gahetvā gehamajjhe pātetvā kapparādīhi yathāruciṃ pothesi. So pothiyamānopi aññaṃ kiñci avatvā 『『kodhanā akataññū ca, pisuṇā mittabhedikā』』ti ettakameva vadati. Coro taṃ pothetvā bandhitvā nipajjāpetvā sāyamāsaṃ bhuñjitvā sayi. Pabuddho jiṇṇāya surāya puna taṃ pothetuṃ ārabhi, sopi tāneva cattāri padāni vadati.

Coro cintesi 『『ayaṃ evaṃ pothiyamānopi aññaṃ kiñci avatvā imāneva cattāri padāni vadati, pucchissāmi na』』nti tassā suttabhāvaṃ ñatvā taṃ pucchi 『『ambho tvaṃ evaṃ pothiyamānopi kasmā etāneva padāni vadasī』』ti? Takkapaṇḍito 『『tena hi suṇāhī』』ti taṃ kāraṇaṃ ādito paṭṭhāya kathesi. 『『Ahaṃ pubbe araññavāsiko eko tāpaso jhānalābhī, svāhaṃ etaṃ gaṅgāya vuyhamānaṃ uttāretvā paṭijaggiṃ. Atha maṃ esā palobhetvā jhānā parihāpesi, svāhaṃ araññaṃ pahāya etaṃ posento paccantagāmake vasāmi, athesā corehi idhānītā 『ahaṃ dukkhaṃ vasāmi, āgantvā maṃ netū』ti mayhaṃ sāsanaṃ pesetvā idāni tava hatthe pātesi, iminā kāraṇenāhaṃ evaṃ kathemī』』ti. Coro cintesi 『『yā esā evarūpe guṇasampanne upakārake evaṃ vippaṭipajji, sā mayhaṃ kataraṃ nāma upaddavaṃ na kareyya, māretabbā esā』』ti so takkapaṇḍitaṃ assāsetvā taṃ pabodhetvā khaggaṃ ādāya nikkhamma 『『etaṃ purisaṃ gāmadvāre ghātessāmī』』ti vatvā tāya saddhiṃ bahigāmaṃ gantvā 『『etaṃ hatthe gaṇhā』』ti taṃ tāya hatthe gāhāpetvā khaggaṃ ādāya takkapaṇḍitaṃ paharanto viya taṃ dvidhā chinditvā sasīsaṃ nhāpetvā takkapaṇḍitaṃ katipāhaṃ paṇītena bhojanena santappetvā idāni kahaṃ gamissasī』』ti āha. Takkapaṇḍito 『『gharāvāsena me kiccaṃ natthi, isipabbajjaṃ pabbajitvā tattheva araññe vasissāmī』』ti āha. 『『Tena hi ahampi pabbajissāmī』』ti ubhopi pabbajitvā taṃ araññāyatanaṃ gantvā pañca abhiññā aṭṭha ca samāpattiyo nibbattetvā jīvitapariyosāne brahmalokūpagā ahesuṃ.

Satthā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā abhisambuddho hutvā imaṃ gāthamāha –

63.

『『Kodhanā akataññū ca, pisuṇā mittabhedikā;

Brahmacariyaṃ cara bhikkhu, so sukhaṃ na vihāhisī』』ti.

Tatrāyaṃ piṇḍattho – bhikkhu itthiyo nāmetā kodhanā, uppannaṃ kodhaṃ nivāretuṃ na sakkonti. Akataññū ca, atimahantampi upakāraṃ na jānanti. Pisuṇā ca, piyasuññabhāvakaraṇameva kathaṃ kathenti. Mittabhedikā, mitte bhindanti, mittabhedanakathaṃ kathanasīlāyeva , evarūpehi pāpadhammehi samannāgatā etā. Kiṃ te etāhi, brahmacariyaṃ cara bhikkhu, ayañhi methunavirati parisuddhaṭṭhena brahmacariyaṃ nāma, taṃ cara. So sukhaṃ na vihāhisīti so tvaṃ etaṃ brahmacariyavāsaṃ vasanto jhānasukhaṃ maggasukhaṃ phalasukhañca na vihāhisi, etaṃ sukhaṃ na vijahissati, etasmā sukhā na parihāyissasīti attho. 『『Na parihāhisī』』tipi pāṭho, ayamevattho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi – 『『tadā corajeṭṭhako ānando ahosi, takkapaṇḍito pana ahameva ahosi』』nti.

Takkapaṇḍitajātakavaṇṇanā tatiyā.

[64] 4. Durājānajātakavaṇṇanā

Māsu nandi icchati manti idaṃ satthā jetavane viharanto ekaṃ upāsakaṃ ārabbha kathesi. Eko kira sāvatthivāsī upāsako tīsu saraṇesu pañcasu ca sīlesu patiṭṭhito buddhamāmako, dhammamāmako, saṅghamāmako, bhariyā panassa dussīlā pāpadhammā. Yaṃ divasaṃ micchācāraṃ carati, taṃ divasaṃ satakītadāsī viya hoti, micchācārassa pana akatadivase sāminī viya hoti caṇḍā pharusā. So tassā bhāvaṃ jānituṃ na sakkoti, atha tāya ubbāḷho buddhūpaṭṭhānaṃ na gacchati. Atha naṃ ekadivasaṃ gandhapupphādīni ādāya āgantvā vanditvā nisinnaṃ satthā āha – 『『kiṃ nu kho tvaṃ, upāsaka, sattaṭṭha divase buddhūpaṭṭhānaṃ nāgacchasī』』ti. Gharaṇī me, bhante, ekasmiṃ divase satakītadāsī viya hoti, ekasmiṃ divase sāminī viya caṇḍā pharusā. Ahaṃ tassā bhāvaṃ jānituṃ na sakkomi, svāhaṃ tāya ubbāḷho buddhūpaṭṭhānaṃ nāgacchāmīti. Athassa vacanaṃ sutvā satthā 『『upāsaka, 『mātugāmassa bhāvo nāma dujjāno』ti pubbepi te paṇḍitā kathayiṃsu, tvaṃ pana taṃ bhavasaṅkhepagatattā sallakkhetuṃ na sakkosī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ sikkhāpeti. Atheko tiroraṭṭhavāsiko brāhmaṇamāṇavako āgantvā tassa santike sippaṃ uggaṇhanto ekāya itthiyā paṭibaddhacitto hutvā taṃ bhariyaṃ katvā tasmiṃyeva bārāṇasinagare vasanto dve tisso velāyo ācariyassa upaṭṭhānaṃ na gacchati. Sā panassa bhariyā dussīlā pāpadhammā. Micchācāraṃ ciṇṇadivase dāsī viya hoti, aciṇṇadivase sāminī viya hoti caṇḍā pharusā. So tassā bhāvaṃ jānituṃ asakkonto tāya ubbāḷho ākulacitto ācariyassa upaṭṭhānaṃ na gacchati. Atha naṃ sattaṭṭha divase atikkamitvā āgataṃ 『『kiṃ, māṇava , na paññāyasī』』ti ācariyo pucchi. So 『『bhariyā maṃ, ācariya, ekadivasaṃ icchati pattheti, dāsī viya nihatamānā hoti. Ekadivasaṃ sāminī viya thaddhā caṇḍā pharusā, ahaṃ tassā bhāvaṃ jānituṃ na sakkomi, tāya ubbāḷho ākulacitto tumhākaṃ upaṭṭhānaṃ nāgatomhī』』ti. Ācariyo 『『evametaṃ, māṇava, itthiyo nāma anācāraṃ ciṇṇadivase sāmikaṃ anuvattanti, dāsī viya nihatamānā honti. Anāciṇṇadivase pana mānatthaddhā hutvā sāmikaṃ na gaṇenti. Evaṃ itthiyo nāmetā anācārā dussīlā, tāsaṃ bhāvo nāma dujjāno, tāsu icchantīsupi anicchantīsupi majjhatteneva bhavitabba』』nti vatvā tassovādavasena imaṃ gāthamāha –

64.

『『Mā su nandi icchati maṃ, mā su soci na micchati;

Thīnaṃ bhāvo durājāno, macchassevodake gata』』nti.

Tattha mā su nandi icchati manti su-kāro nipātamattaṃ, 『『ayaṃ itthī maṃ icchati pattheti, mayi sinehaṃ karotī』』ti mā tussi. Mā su soci na micchatīti 『『ayaṃ maṃ na icchatī』』tipi mā soci, tassā icchamānāya nandiṃ, na icchamānāya ca sokaṃ akatvā majjhattova hohīti dīpeti. Thīnaṃ bhāvo durājānoti itthīnaṃ bhāvo nāma itthimāyāya paṭicchannattā durājāno. Yathā kiṃ? Macchassevodake gatanti yathā macchassa gamanaṃ udakena paṭicchannattā dujjānaṃ, teneva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati, attānaṃ gaṇhituṃ na deti, evameva itthiyo mahantampi dussīlakammaṃ katvā 『『mayaṃ evarūpaṃ na karomā』』ti attanā katakammaṃ itthimāyāya paṭicchādetvā sāmike vañcenti . Evaṃ itthiyo nāmetā pāpadhammā durājānā, tāsu majjhattoyeva sukhito hotīti.

Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭṭhāya so tassā upari majjhattova ahosi. Sāpissa bhariyā 『『ācariyena kira me dussīlabhāvo ñāto』』ti tato paṭṭhāya na anācāraṃ cari. Sāpi tassa upāsakassa itthī 『『sammāsambuddhena kira mayhaṃ durācārabhāvo ñāto』』ti tato paṭṭhāya pāpakammaṃ nāma na akāsi.

Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi, satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā jayampatikāyeva idāni jayampatikā, ācariyo pana ahameva ahosi』』nti.

Durājānajātakavaṇṇanā catutthā.

[65] 5. Anabhiratijātakavaṇṇanā

Yathā nadī ca pantho cāti idaṃ satthā jetavane viharanto tathārūpaṃyeva upāsakaṃ ārabbha kathesi. So pana pariggaṇhanto tassā dussīlabhāvaṃ ñatvā bhaṇḍito cittabyākulatāya sattaṭṭha divase upaṭṭhānaṃ nāgamāsi. So ekadivasaṃ vihāraṃ gantvā tathāgataṃ vanditvā nisinno 『『kasmā sattaṭṭha divasāni nāgatosī』』ti vutte 『『bhariyā me, bhante, dussīlā, tassā upari byākulacittatāya nāgatomhī』』ti āha. Satthā 『『upāsaka, itthīsu 『anācārā etā』ti kopaṃ akatvā majjhatteneva bhavituṃ vaṭṭatīti pubbepi te paṇḍitā kathayiṃsu, tvaṃ pana bhavantarena paṭicchannattā taṃ kāraṇaṃ na sallakkhesī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purimanayeneva disāpāmokkho ācariyo ahosi. Athassa antevāsiko bhariyāya dosaṃ disvā byākulacittatāya katipāhaṃ anāgantvā ekadivasaṃ ācariyena pucchito taṃ kāraṇaṃ nivedesi. Athassa ācariyo 『『tāta, itthiyo nāma sabbasādhāraṇā , tāsu 『dussīlā etā』ti paṇḍitā kopaṃ na karontī』』ti vatvā ovādavasena imaṃ gāthamāha –

65.

『『Yathā nadī ca panto ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā』』ti.

Tattha yathā nadīti yathā anekatitthā nadī nhānatthāya sampattasampattānaṃ caṇḍālādīnampi khattiyādīnampi sādhāraṇā, na tattha koci nhāyituṃ na labhati nāma. 『『Pantho』』tiādīsupi yathā mahāmaggopi sabbesaṃ sādhāraṇo , na koci tena gantuṃ na labhati. Pānāgārampi surāgehaṃ sabbesaṃ sādhāraṇaṃ, yo yo pātukāmo, sabbo tattha pavisateva. Puññatthikehi tattha tattha manussānaṃ nivāsatthāya katā sabhāpi sādhāraṇā, na tattha koci pavisituṃ na labhati. Mahāmagge pānīyacāṭiyo ṭhapetvā katā papāpi sabbesaṃ sādhāraṇā, na tattha koci pānīyaṃ pivituṃ na labhati. Evaṃ lokitthiyo nāmāti evameva tāta māṇava imasmiṃ loke itthiyopi sabbasādhāraṇāva, teneva ca sādhāraṇaṭṭhena nadīpanthapānāgārasabhāpapāsadisā. Tasmā nāsaṃ kujjhanti paṇḍitā, etāsaṃ itthīnaṃ 『『lāmikā etā anācārā dussīlā sabbasādhāraṇā』』ti cintetvā paṇḍitā chekā buddhisampannā na kujjhantīti.

Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi, so taṃ ovādaṃ sutvā majjhatto ahosi. Bhariyāpissa 『『ācariyena kiramhi ñātā』』ti tato paṭṭhāya pāpakammaṃ na akāsi. Tassapi upāsakassa bhariyā 『『satthārā kiramhi ñātā』』ti tato paṭṭhāya pāpakammaṃ na akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā jayampatikāva etarahi jayampatikā, ācariyabrāhmaṇo pana ahameva ahosi』』nti.

Anabhiratijātakavaṇṇanā pañcamā.

[66] 6. Mudulakkhaṇajātakavaṇṇanā

Ekā icchā pure āsīti idaṃ satthā jetavane viharanto saṃkilesaṃ ārabbha kathesi. Eko kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā ratanasāsane uraṃ datvā pabbajitvā paṭipannako yogāvacaro avissaṭṭhakammaṭṭhāno hutvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā subhavasena indriyāni bhinditvā olokesi. Tassa abbhantare kileso cali, vāsiyā ākoṭitakhīrarukkho viya ahosi. So tato paṭṭhāya kilesavasiko hutvā neva kāyassādaṃ na cittassādaṃ labhati, bhantamigasappaṭibhāgo sāsane anabhirato parūḷhakesalomanakho kiliṭṭhacīvaro ahosi. Athassa indriyavikāraṃ disvā sahāyakā bhikkhū 『『kiṃ nu kho te, āvuso, na yathā porāṇāni indriyānī』』ti pucchiṃsu. Anabhiratosmi, āvusoti.

Atha naṃ te satthu santikaṃ nayiṃsu. Satthā 『『kiṃ, bhikkhave, anicchamānaṃ bhikkhuṃ ādāya āgatatthā』』ti pucchi. 『『Ayaṃ, bhante, bhikkhu anabhirato』』ti? 『『Saccaṃ bhikkhū』』ti. 『『Saccaṃ bhagavā』』ti. 『『Ko taṃ ukkaṇṭhāpesī』』ti? 『『Ahaṃ, bhante, piṇḍāya caranto ekaṃ itthiṃ disvā indriyāni bhinditvā olokesiṃ, atha me kileso cali, tenamhi ukkaṇṭhito』』ti. Atha naṃ satthā 『『anacchariyametaṃ bhikkhu, yaṃ tvaṃ indriyāni bhinditvā visabhāgārammaṇaṃ subhavasena olokento kilesehi kampito, pubbe pañcābhiññā aṭṭhasamāpattilābhino jhānabalena kilese vikkhambhetvā visuddhacittā gaganatalacarā bodhisattāpi indriyāni bhinditvā visabhāgārammaṇaṃ olokayamānā jhānā parihāyitvā kilesehi kampitā mahādukkhaṃ anubhaviṃsu. Na hi sineruuppāṭanakavāto hatthimattaṃ muṇḍapabbataṃ, mahājambuummūlakavāto chinnataṭe virūḷhagacchakaṃ, mahāsamuddaṃ vā pana sosanakavāto khuddakataḷākaṃ kismiñcideva gaṇeti, evaṃ uttamabuddhīnaṃ nāma visuddhacittānaṃ bodhisattānaṃ aññāṇabhāvakarā kilesā tayi kiṃ lajjissanti, visuddhāpi sattā saṃkilissanti, uttamayasasamaṅginopi āyasakyaṃ pāpuṇantī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe ekassa mahāvibhavassa brāhmaṇassa kule nibbattitvā viññutaṃ patto sabbasippānaṃ pāraṃ gantvā kāme pahāya isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañca abhiññā ca aṭṭha samāpattiyo ca uppādetvā jhānasukhena vītināmento himavantappadese vāsaṃ kappesi. So ekasmiṃ kāle loṇambilasevanatthāya himavantā otaritvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase katasarīrapaṭijaggano rattavākamayaṃ nivāsanapārupanaṃ saṇṭhāpetvā ajinacammaṃ ekasmiṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā bhikkhābhājanamādāya bārāṇasiyaṃ bhikkhāya caramāno rañño gharadvāraṃ sampāpuṇi. Rājā tassa iriyāpatheyeva pasīditvā pakkosāpetvā mahārahe āsane nisīdāpetvā paṇītena khādanīyabhojanīyena santappetvā katānumodanaṃ uyyāne vasanatthāya yāci. So sampaṭicchitvā rājagehe bhuñjitvā rājakulaṃ ovadamāno tasmiṃ uyyāne soḷasa vassāni vasi.

Athekadivasaṃ rājā kupitaṃ paccantaṃ vūpasametuṃ gacchanto mudulakkhaṇaṃ nāma aggamahesiṃ 『『appamattā ayyassa upaṭṭhānaṃ karohī』』ti vatvā agamāsi. Bodhisatto rañño gatakālato paṭṭhāya attano ruccanavelāya rājagehaṃ gacchati. Athekadivasaṃ mudulakkhaṇā bodhisattassa āhāraṃ sampādetvā – 『『ajja ayyo cirāyatī』』ti gandhodakena nhāyitvā sabbālaṅkārapaṭimaṇḍitā mahātale cūḷasayanaṃ paññāpetvā bodhisattassa āgamanaṃ olokayamānā nipajji. Bodhisattopi attano velaṃ sallakkhetvā jhānā vuṭṭhāya ākāseneva rājanivesanaṃ agamāsi. Mudulakkhaṇā vākacīrasaddaṃ sutvāva 『『ayyo, āgato』』ti vegena uṭṭhahi, tassā vegena uṭṭhahantiyā maṭṭhasāṭako bhassi. Tāpasopi sīhapañjarena pavisanto deviyā visabhāgarūpārammaṇaṃ indriyāni bhinditvā subhavasena olokesi. Athassa abbhantare kileso cali, vāsiyā pahaṭakhīrarukkho viya ahosi. Tāvadevassa jhānaṃ antaradhāyi, chinnapakkho kāko viya ahosi. So ṭhitakova āhāraṃ gahetvā abhuñjitvāva kilesakampito pāsādā oruyha uyyānaṃ gantvā paṇṇasālaṃ pavisitvā phalakattharaṇasayanassa heṭṭhā āhāraṃ ṭhapetvā visabhāgārammaṇena baddho kilesagginā ḍayhamāno nirāhāratāya sussamāno satta divasāni phalakattharaṇe nipajji.

Sattame divase rājā paccantaṃ vūpasametvā āgato nagaraṃ padakkhiṇaṃ katvā nivesanaṃ agantvāva 『『ayyaṃ passissāmī』』ti uyyānaṃ gantvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā 『『ekaṃ aphāsukaṃ jātaṃ maññe』』ti paṇṇasālaṃ sodhāpetvā pāde parimajjanto 『『kiṃ, ayya, aphāsuka』』nti pucchi. 『『Mahārāja aññaṃ me aphāsukaṃ natthi, kilesavasena panamhi paṭibaddhacitto jāto』』ti. 『『Kahaṃ paṭibaddhaṃ te, ayya, citta』』nti? 『『Mudulakkhaṇāya, mahārājā』』ti. 『『Sādhu ayya, ahaṃ mudulakkhaṇaṃ tumhākaṃ dammī』』ti tāpasaṃ ādāya nivesanaṃ pavisitvā deviṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā tāpasassa adāsi. Dadamānoyeva ca mudulakkhaṇāya saññamadāsi 『『tayā attano balena ayyaṃ rakkhituṃ vāyamitabba』』nti. 『『Sādhu, deva, rakkhissāmī』』ti. Tāpaso deviṃ gahetvā rājanivesanā otari.

Atha naṃ mahādvārato nikkhantakāle 『『ayya, amhākaṃ ekaṃ gehaṃ laddhuṃ vaṭṭati, gaccha, rājānaṃ gehaṃ yācāhī』』ti āha. Tāpaso gantvā gehaṃ yāci. Rājā manussānaṃ vaccakuṭikiccaṃ sādhayamānaṃ ekaṃ chaḍḍitagehaṃ dāpesi. So deviṃ gahetvā tattha agamāsi, sā pavisituṃ na icchati. 『『Kiṃkāraṇā na pavisasī』』ti? 『『Asucibhāvenā』』ti. Idāni 『『kiṃ karomī』』ti. 『『Paṭijaggāhi na』』nti vatvā rañño santikaṃ pesetvā 『『gaccha, kuddālaṃ āhara, pacchiṃ āharā』』ti āharāpetvā asuciñca saṅkārañca chaḍḍāpetvā gāmayaṃ āharāpetvā limpāpetvā punapi 『『gaccha, mañcaṃ āhara, pīṭhaṃ āhara, attharaṇaṃ āhara, cāṭiṃ āhara, ghaṭaṃ āharā』』ti ekamekaṃ āharāpetvā puna udakāharaṇādīnaṃ atthāya āṇāpesi. So ghaṭaṃ ādāya udakaṃ āharitvā cāṭiṃ pūretvā nhānodakaṃ sajjetvā sayanaṃ atthari. Atha naṃ sayane ekato nisinnaṃ dāṭhikāsu gahetvā 『『tava samaṇabhāvaṃ vā brāhmaṇabhāvaṃ vā na jānāsī』』ti oṇametvā attano abhimukhaṃ ākaḍḍhi. So tasmiṃ kāle satiṃ paṭilabhi, ettakaṃ pana kālaṃ aññāṇī ahosi. Evaṃ aññāṇakaraṇā kilesā nāma. 『『Kāmacchandanīvaraṇaṃ, bhikkhave, andhakaraṇaṃ aññāṇakaraṇa』』ntiādi (saṃ. ni. 5.221) cettha vattabbaṃ.

So satiṃ paṭilabhitvā cintesi 『『ayaṃ taṇhā vaḍḍhamānā mama catūhi apāyehi sīsaṃ ukkhipituṃ na dassati, ajjeva mayā imaṃ rañño niyyādetvā himavantaṃ pavisituṃ vaṭṭatī』』ti. So taṃ ādāya rājānaṃ upasaṅkamitvā 『『mahārāja, tava deviyā mayhaṃ attho natthi, kevalaṃ me imaṃ nissāya taṇhā vaḍḍhitā』』ti vatvā imaṃ gāthamāha –

66.

『『Ekā icchā pure āsi, aladdhā mudulakkhaṇaṃ;

Yato laddhā aḷārakkhī, icchā icchaṃ vijāyathā』』ti.

Tatrāyaṃ piṇḍattho – mahārāja, mayhaṃ imaṃ tava deviṃ mudulakkhaṇaṃ alabhitvā pure 『『aho vatāhaṃ etaṃ labheyya』』nti ekā icchā āsi, ekāva taṇhā uppajji. Yato pana me ayaṃ aḷārakkhī visālanettā sobhanalocanā laddhā, atha me sā purimikā icchā gehataṇhaṃ upakaraṇataṇhaṃ upabhogataṇhanti uparūpari aññaṃ nānappakāraṃ icchaṃ vijāyatha janesi uppādesi. Sā kho pana me evaṃ vaḍḍhamānā icchā apāyato sīsaṃ ukkhipituṃ na dassati, alaṃ me imāya, tvaññeva tava bhariyaṃ gaṇha, ahaṃ pana himavantaṃ gamissāmīti tāvadeva naṭṭhaṃ jhānaṃ uppādetvā ākāse nisinno dhammaṃ desetvā rañño ovādaṃ datvā ākāseneva himavantaṃ gantvā puna manussapathaṃ nāma nāgamāsi, brahmavihāre pana bhāvetvā aparihīnajjhāno brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne so bhikkhu arahattaphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, mudulakkhaṇā uppalavaṇṇā, isi pana ahameva ahosi』』nti.

Mudulakkhaṇajātakavaṇṇanā chaṭṭhā.

[67] 7. Ucchaṅgajātakavaṇṇanā

Ucchaṅgedeva me puttoti idaṃ satthā jetavane viharanto aññataraṃ jānapaditthiṃ ārabbha kathesi. Ekasmiñhi samaye kosalaraṭṭhe tayo janā aññatarasmiṃ aṭavimukhe kasanti. Tasmiṃ samaye antoaṭaviyaṃ corā manusse vilumpitvā palāyiṃsu. Manussā te core pariyesitvā apassantā taṃ ṭhānaṃ āgamma 『『tumhe aṭaviyaṃ vilumpitvā idāni kassakā viya hothā』』ti 『『te corā ime』』ti bandhitvā ānetvā kosalarañño adaṃsu. Athekā itthī āgantvā 『『acchādanaṃ me detha, acchādanaṃ me dethā』』ti paridevantī punappunaṃ rājanivesanaṃ pariyāti. Rājā tassā saddaṃ sutvā 『『gacchatha, detha imissā acchādana』』nti āha. Manussā sāṭakaṃ gahetvā adaṃsu. Sā taṃ disvā 『『nāhaṃ etaṃ acchādanaṃ yācāmi , sāmikacchādanaṃ yācāmī』』ti āha. Manussā gantvā rañño ārocayiṃsu 『『na kiresā idaṃ acchādanaṃ katheti, sāmikacchādanaṃ kathetī』』ti. Atha naṃ rājā pakkosāpetvā 『『tvaṃ kira sāmikacchādanaṃ yācasī』』ti pucchi. Āma, deva, itthiyā hi sāmiko acchādanaṃ nāma, sāmike hi asati sahassamūlampi sāṭakaṃ nivatthā itthī naggāyeva nāma. Imassa panatthassa sādhanatthaṃ –

『『Naggā nadī anūdakā, naggaṃ raṭṭhaṃ arājakaṃ;

Itthīpi vidhavā naggā, yassāpi dasa bhātaro』』ti. (jā. 2.22.1840) –

Idaṃ suttaṃ āharitabbaṃ.

Rājā tassā pasanno 『『ime te tayo janā ke hontī』』ti pucchi. 『『Eko me, deva, sāmiko, eko bhātā, eko putto』』ti. Rājā 『『ahaṃ te tuṭṭho, imesu tīsu ekaṃ demi, kataraṃ icchasī』』ti pucchi. Sā āha 『『ahaṃ, deva, jīvamānā ekaṃ sāmikaṃ labhissāmi, puttampi labhissāmiyeva, mātāpitūnaṃ pana me matattā bhātāva dullabho, bhātaraṃ me dehi, devā』』ti. Rājā tussitvā tayopi vissajjesi. Evaṃ taṃ ekikaṃ nissāya te tayo janā dukkhato muttā. Taṃ kāraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitā 『『āvuso, ekaṃ itthiṃ nissāya tayo janā dukkhato muttā』』ti tassā guṇakathāya nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, esā itthī idāneva te tayo jane dukkhā moceti, pubbepi mocesiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tayo janā aṭavimukhe kasantīti sabbaṃ purimasadisameva. Tadā pana raññā 『『tīsu janesu kaṃ icchasī』』ti vutte sā āha – 『『tayopi dātuṃ na sakkotha, devā』』ti? 『『Āma, na sakkomī』』ti. 『『Sace tayo dātuṃ na sakkotha, bhātaraṃ me dethā』』ti. 『『Puttaṃ vā sāmikaṃ vā gaṇha, kiṃ te bhātarā』』ti ca vuttā 『『ete nāma deva sulabhā, bhātā pana dullabho』』ti vatvā imaṃ gāthamāha –

67.

『『Ucchaṅge deva me putto, pathe dhāvantiyā pati;

Tañca desaṃ na passāmi, yato sodariyamānaye』』ti.

Tattha ucchaṅge, deva, me puttoti deva, mayhaṃ putto ucchaṅgeyeva. Yathā hi araññaṃ pavisitvā ucchaṅge katvā ḍākaṃ uccinitvā tattha pakkhipantiyā ucchaṅge ḍākaṃ nāma sulabhaṃ hoti, evaṃ itthiyā puttopi sulabho ucchaṅge ḍākasadisova. Tena vuttaṃ 『『ucchaṅge, deva, me putto』』ti. Pathe dhāvantiyā patīti maggaṃ āruyha ekikāya gacchamānāyapi hi itthiyā pati nāma sulabho, diṭṭhadiṭṭhoyeva hoti. Tena vuttaṃ 『『pathe dhāvantiyā patī』』ti. Tañca desaṃ na passāmi, yato sodariyamānayeti yasmā pana me mātāpitaro natthi, tasmā idāni taṃ mātukucchisaṅkhātaṃ aññaṃ desaṃ na passāmi. Yato ahaṃ samāne udare jātattā saudariyasaṅkhātaṃ bhātaraṃ āneyyaṃ, tasmā bhātaraṃyeva me dethāti.

Rājā 『『saccaṃ esā vadatī』』ti tuṭṭhacitto tayopi jane bandhanāgārato ānetvā adāsi, sā tayopi te gahetvā gatā.

Satthāpi 『『na, bhikkhave, idāneva, pubbepesā ime tayo jane dukkhato mocesiyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『atīte cattārova etarahi cattāro, rājā pana ahameva ahosi』』nti.

Ucchaṅgajātakavaṇṇanā sattamā.

[68] 8. Sāketajātakavaṇṇanā

Yasmiṃmano nivisatīti idaṃ satthā sāketaṃ nissāya añjanavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi. Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketanagaravāsī mahallakabrāhmaṇo nagarato bahi gacchanto antaradvāre dasabalaṃ disvā pādesu patitvā gopphakesu gāḷhaṃ gahetvā 『『tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi? Mayā tāva diṭṭhosi, mātaraṃ pana passituṃ ehī』』ti satthāraṃ gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā nisīdi paññatte āsane saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi āgantvā satthu pādesu patitvā 『『tāta, ettakaṃ kālaṃ kahaṃ gatosi, nanu nāma mātāpitaro mahallakakāle upaṭṭhātabbā』』ti paridevi. Puttadhītaropi 『『etha, bhātaraṃ vandathā』』ti vandāpesi. Ubho tuṭṭhamānasā mahādānaṃ adaṃsu. Satthā bhattakiccaṃ niṭṭhāpetvā tesaṃ dvinnampi janānaṃ jarāsuttaṃ (su. ni. 810 ādayo) kathesi. Suttapariyosāne ubhopi anāgāmiphale patiṭṭhahiṃsu. Satthā uṭṭhāyāsanā añjanavanameva agamāsi.

Bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ 『『āvuso, brāhmaṇo 『tathāgatassa pitā suddhodano, mātā mahāmāyā』ti jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ 『amhākaṃ putto』ti vadati, satthāpi adhivāseti. Kiṃ nu kho kāraṇa』』nti? Satthā tesaṃ kathaṃ sutvā 『『bhikkhave, ubhopi te attano puttameva 『putto』ti vadantī』』ti vatvā atītaṃ āhari.

Bhikkhave, ayaṃ brāhmaṇo atīte nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca jātisatāni cūḷapitā, pañca jātisatāni mahāpitā. Esāpi brāhmaṇī nirantarameva pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā. Evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaḍḍhoti tīṇi jātisahassāni kathetvā abhisambuddho hutvā imaṃ gāthamāha –

68.

『『Yasmiṃ mano nivisati, cittañcāpi pasīdati;

Adiṭṭhapubbake pose, kāmaṃ tasmimpi vissase』』ti.

Tattha yasmiṃ mano nivisatīti yasmiṃ puggale diṭṭhamatteyeva cittaṃ patiṭṭhāti. Cittañcāpi pasīdatīti yasmiṃ diṭṭhamatte cittaṃ pasīdati, mudukaṃ hoti. Adiṭṭhapubbake poseti pakatiyā tasmiṃ attabhāve adiṭṭhapubbepi puggale. Kāmaṃ tasmimpi vissaseti anubhūtapubbasineheneva tasmimpi puggale ekaṃsena vissase, vissāsaṃ āpajjatiyevāti attho.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo ca brāhmaṇī ca ete eva ahesuṃ, putto pana ahameva ahosi』』nti.

Sāketajātakavaṇṇanā aṭṭhamā.

[69] 9. Visavantajātakavaṇṇanā

Dhiratthu taṃ visaṃ vantanti idaṃ satthā jetavane viharanto dhammasenāpatiṃ ārabbha kathesi. Therassa kira piṭṭhakhajjakakhādanakāle manussā saṅghassa bahuṃ piṭṭhakhādanīyaṃ gahetvā vihāraṃ agamaṃsu, bhikkhusaṅghassa gahitāvasesaṃ bahu atirittaṃ ahosi. Manussā 『『bhante, antogāmagatānampi gaṇhathā』』ti āhaṃsu. Tasmiṃ khaṇe therassa saddhivihāriko daharo antogāme hoti, tassa koṭṭhāsaṃ gahetvā tasmiṃ anāgacchante 『『atidivā hotī』』ti therassa adaṃsu. Therena tasmiṃ paribhutte daharo agamāsi. Atha naṃ thero 『『mayaṃ, āvuso, tuyhaṃ ṭhapitakhādanīyaṃ paribhuñjimhā』』ti āha. So 『『madhuraṃ nāma, bhante, kassa appiya』』nti āha. Mahātherassa saṃvego uppajji. So ito paṭṭhāya 『『piṭṭhakhādanīyaṃ na khādissāmī』』ti adhiṭṭhāsi. Tato paṭṭhāya kira sāriputtattherena piṭṭhakhādanīyaṃ nāma na khāditapubbaṃ. Tassa piṭṭhakhādanīyaṃ akhādanabhāvo bhikkhusaṅghe pākaṭo jāto. Bhikkhū taṃ kathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Atha satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『bhikkhave, sāriputto ekavāraṃ jahitakaṃ jīvitaṃ pariccajantopi puna na gaṇhātiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto visavejjakule nibbattitvā vejjakammena jīvikaṃ kappesi. Athekaṃ janapadamanussaṃ sappo ḍaṃsi, tassa ñātakā pamādaṃ akatvā khippaṃ vejjaṃ ānayiṃsu . Vejjo āha 『『kiṃ tāva osadhena, paribhāvetvā visaṃ harāmi, daṭṭhasappaṃ āvāhetvā daṭṭhaṭṭhānato teneva visaṃ ākaḍḍhāpemī』』ti. 『『Sappaṃ āvāhetvā visaṃ ākaḍḍhāpehī』』ti. So sappaṃ āvāhetvā 『『tayā ayaṃ daṭṭho』』ti āha. 『『Āma, mayā』』ti . 『『Tayā daṭṭhaṭṭhānato tvaññeva mukhena visaṃ ākaḍḍhāhī』』ti. 『『Mayā ekavāraṃ jahitakaṃ puna na gahitapubbaṃ, nāhaṃ mayā jahitavisaṃ ākaḍḍhissāmī』』ti. So dārūni āharāpetvā aggiṃ katvā āha 『『sace attano visaṃ nākaḍḍhasi, imaṃ aggiṃ pavisā』』ti. Sappo 『『api aggiṃ pavisissāmi, nevattanā ekavāraṃ jahitavisaṃ paccāharissāmī』』ti vatvā imaṃ gāthamāha –

69.

『『Dhiratthu taṃ visaṃ vantaṃ, yamahaṃ jīvitakāraṇā;

Vantaṃ paccāharissāmi, mataṃ me jīvitā vara』』nti.

Tattha dhiratthūti garahatthe nipāto. Taṃ visanti yamahaṃ jīvitakāraṇā vantaṃ visaṃ paccāharissāmi, taṃ vantaṃ visaṃ dhiratthu. Mataṃ me jīvitā varanti tassa visassa apaccāharaṇakāraṇā yaṃ aggiṃ pavisitvā maraṇaṃ, taṃ mama jīvitato varanti attho.

Evañca pana vatvā aggiṃ pavisituṃ pāyāsi. Atha naṃ vejjo nivāretvā taṃ purisaṃ osadhehi ca mantehi ca nibbisaṃ arogaṃ katvā sappassa sīlāni datvā 『『ito paṭṭhāya mā kañci viheṭhesī』』ti vatvā vissajjesi.

Satthāpi 『『na, bhikkhave, sāriputto ekavāraṃ jahitakaṃ jīvitampi pariccajanto puna gaṇhātī』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā sappo sāriputto ahosi, vejjo pana ahameva ahosi』』nti.

Visavantajātakavaṇṇanā navamā.

[70] 10. Kuddālajātakavaṇṇanā

Nataṃ jitaṃ sādhu jitanti idaṃ satthā jetavane viharanto cittahatthasāriputtaṃ ārabbha kathesi. So kira sāvatthiyaṃ eko kuladārako. Athekadivasaṃ kasitvā āgacchanto vihāraṃ pavisitvā ekassa therassa pattato siniddhaṃ madhuraṃ paṇītabhojanaṃ labhitvā cintesi 『『mayaṃ rattindivaṃ sahatthena nānākammāni kurumānāpi evarūpaṃ madhurāhāraṃ na labhāma, mayāpi samaṇena bhavitabba』』nti . So pabbajitvā māsaḍḍhamāsaccayena ayoniso manasikaronto kilesavasiko hutvā vibbhamitvā puna bhattena kilamanto āgantvā pabbajitvā abhidhammaṃ uggaṇhi. Imināva upāyena cha vāre vibbhamitvā pabbajito. Tato sattame bhikkhubhāve sattappakaraṇiko hutvā bahū bhikkhū dhammaṃ vācento vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Athassa sahāyakā bhikkhū 『『kiṃ nu kho, āvuso cittahattha, pubbe viya te etarahi kilesā na vaḍḍhantī』』ti parihāsaṃ kariṃsu. 『『Āvuso, abhabbo dāni ahaṃ ito paṭṭhāya gihibhāvāyā』』ti.

Evaṃ tasmiṃ arahattaṃ patte dhammasabhāyaṃ kathā udapādi 『『āvuso, evarūpassa nāma arahattassa upanissaye sati āyasmā cittahatthasāriputto chakkhattuṃ uppabbajito, aho mahādoso puthujjanabhāvo』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『bhikkhave, puthujjanacittaṃ nāma lahukaṃ dunniggahaṃ, ārammaṇavasena gantvā allīyati, ekavāraṃ allīnaṃ na sakkā hoti khippaṃ mocetuṃ, evarūpassa cittassa damatho sādhu. Dantameva hi taṃ sukhaṃ āvahati.

『『Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ』』. (dha. pa. 35);

Tassa pana dunniggahatāya pubbe paṇḍitā ekaṃ kuddālakaṃ nissāya taṃ jahituṃ asakkontā lobhavasena chakkhattuṃ uppabbajitvā sattame pabbajitabhāve jhānaṃ uppādetvā taṃ lobhaṃ niggaṇhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto paṇṇikakule nibbattitvā viññutaṃ pāpuṇi, 『『kuddālapaṇḍito』』tissa nāmaṃ ahosi. So kuddālakena bhūmiparikammaṃ katvā ḍākañceva alābukumbhaṇḍaeḷālukādīni ca vapitvā tāni vikkiṇanto kapaṇajīvikaṃ kappesi. Tañhissa ekaṃ kuddālakaṃ ṭhapetvā aññaṃ dhanaṃ nāma natthi. So ekadivasaṃ cintesi 『『kiṃ me gharāvāsena, nikkhamitvā pabbajissāmī』』ti. Athekadivasaṃ kuddālakaṃ paṭicchannaṭṭhāne ṭhapetvā isipabbajjaṃ pabbajitvā taṃ kuddālakaṃ anussaritvā lobhaṃ chindituṃ asakkonto kuṇṭhakuddālakaṃ nissāya uppabbaji. Evaṃ dutiyampi, tatiyampīti cha vāre taṃ kuddālakaṃ paṭicchannaṭṭhāne nikkhipitvā pabbajito ceva uppabbajito ca.

Sattame pana vāre cintesi 『『ahaṃ imaṃ kuṇṭhakuddālakaṃ nissāya punappunaṃ uppabbajito, idāni naṃ mahānadiyaṃ pakkhipitvā pabbajissāmī』』ti nadītīraṃ gantvā 『『sacassa patitaṭṭhānaṃ passissāmi, punāgantvā uddharitukāmatā bhaveyyā』』ti taṃ kuddālakaṃ daṇḍe gahetvā nāgabalo thāmasampanno sīsassa uparibhāge tikkhattuṃ āvijjhitvā akkhīni nimmīletvā nadīmajjhe khipitvā 『『jitaṃ me jitaṃ me』』ti tikkhattuṃ sīhanādaṃ nadi. Tasmiṃ khaṇe bārāṇasirājā paccantaṃ vūpasametvā āgato nadiyā sīsaṃ nhāyitvā sabbālaṅkārapaṭimaṇḍito hatthikkhandhena gacchamāno taṃ bodhisattassa saddaṃ sutvā 『『ayaṃ puriso 『jitaṃ me jitaṃ me』ti vadati, ko nu kho etena jito, pakkosatha na』』nti pakkosāpetvā 『『bho purisa, ahaṃ tāva vijitasaṅgāmo idāni jayaṃ gahetvā āgacchāmi, tayā pana ko jito』』ti pucchi. Bodhisatto 『『mahārāja, tayā saṅgāmasatampi saṅgāmasahassampi saṅgāmasatasahassampi jinantena dujjitameva kilesānaṃ ajitattā. Ahaṃ pana mama abbhantare lobhaṃ niggaṇhanto kilese jini』』nti kathentoyeva mahānadiṃ oloketvā āpokasiṇārammaṇaṃ jhānaṃ nibbattetvā sampattānubhāvo ākāse nisīditvā rañño dhammaṃ desento imaṃ gāthamāha –

70.

『『Na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati;

Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatī』』ti.

Tattha na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyatīti yaṃ paccāmitte parājinitvā raṭṭhaṃ jitaṃ paṭiladdhaṃ punapi tehi paccāmittehi avajīyati, taṃ jitaṃ sādhujitaṃ nāma na hoti. Kasmā? Puna avajīyanato. Aparo nayo – jitaṃ vuccati jayo. Yo paccāmittehi saddhiṃ yujjhitvā adhigato jayo puna tesu jinantesu , parājayo hoti, so na sādhu na sobhano. Kasmā? Yasmā puna parājayova hoti. Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatīti yaṃ kho pana paccāmitte nimmathetvā jitaṃ puna tehi nāvajīyati, yo vā ekavāraṃ laddho jayo na puna parājayo hoti, taṃ jitaṃ sādhu jitaṃ sobhanaṃ, so jayo sādhu sobhano nāma hoti. Kasmā? Puna nāvajīyanato. Tasmā, tvaṃ mahārāja, satakkhattumpi sahassakkhattumpi satasahassakkhattumpi saṅgāmasīsaṃ jinitvāpi saṅgāmayodho nāma na hosi. Kiṃkāraṇā? Attano kilesānaṃ ajitattā. Yo pana ekavārampi attano abbhantare kilese jināti, ayaṃ uttamo saṅgāmasīsayodhoti ākāse nisinnakova buddhalīlāya rañño dhammaṃ desesi. Uttamasaṅgāmayodhabhāvo panettha –

『『Yo sahassaṃ sahassena, saṅgāme mānuse jine;

Ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo』』ti. (dha. pa. 103) –

Idaṃ suttaṃ sādhakaṃ.

Rañño pana dhammaṃ suṇantasseva tadaṅgappahānavasena kilesā pahīnā, pabbajjāya cittaṃ nami. Rājabalassapi tatheva kilesā pahīyiṃsu. Rājā 『『idāni tumhe kahaṃ gamissathā』』ti bodhisattaṃ pucchi. 『『Himavantaṃ pavisitvā isipabbajjaṃ pabbajissāmi, mahārājā』』ti. 『『Tena hi ahampi pabbajissāmī』』ti bodhisatteneva saddhiṃ nikkhami, balakāyo brāhmaṇagahapatikā sabbā seniyoti sabbopi tasmiṃ ṭhāne sannipatito mahājanakāyo raññā saddhiṃyeva nikkhami. Bārāṇasivāsinopi 『『amhākaṃ kira rājā kuddālapaṇḍitassa dhammadesanaṃ sutvā pabbajjābhimukho hutvā saddhiṃ balakāyena nikkhanto, mayaṃ idha kiṃ karissāmā』』ti dvādasayojanikāya bārāṇasiyā sakalanagaravāsino nikkhamiṃsu. Dvādasayojanikā parisā ahosi. Taṃ ādāya bodhisatto himavantaṃ pāvisi.

Tasmiṃ khaṇe sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno 『『kuddālapaṇḍito mahābhinikkhamanaṃ nikkhanto』』ti disvā 『『mahāsamāgamo bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatī』』ti vissakammaṃ āmantetvā 『『tāta, kuddālapaṇḍito mahābhinikkhamanaṃ nikkhanto , vasanaṭṭhānaṃ laddhuṃ vaṭṭati, tvaṃ himavantappadesaṃ gantvā same bhūmibhāge dīghato tiṃsayojanaṃ vitthārato pannarasayojanaṃ assamapadaṃ māpehī』』ti āha. So 『『sādhu, devā』』ti paṭissuṇitvā gantvā tathā akāsi. Ayamettha saṅkhepo, vitthāro pana hatthipālajātake āvi bhavissati. Idañca hi tañca ekaparicchedameva. Vissakammopi assamapade paṇṇasālaṃ māpetvā dussadde mige ca sakuṇe ca amanusse ca paṭikkamāpetvā tena tena disābhāgena ekapadikamaggaṃ māpetvā attano vasanaṭṭhānameva agamāsi. Kuddālapaṇḍitopi taṃ parisaṃ ādāya himavantaṃ pavisitvā sakkadattiyaṃ assamapadaṃ gantvā vissakammena māpitaṃ pabbajitaparikkhāraṃ gahetvā paṭhamaṃ attanā pabbajitvā pacchā parisaṃ pabbājetvā assamapadaṃ bhājetvā adāsi. Satta rājāno satta rajjāni chaḍḍayiṃsu. Tiṃsayojanaṃ assamapadaṃ pūri. Kuddālapaṇḍito sesakasiṇesupi parikammaṃ katvā brahmavihāre bhāvetvā parisāya kammaṭṭhānaṃ ācikkhi. Sabbe samāpattilābhino hutvā brahmavihāre bhāvetvā brahmalokaparāyaṇā ahesuṃ. Ye pana tesaṃ pāricariyaṃ akaṃsu, te devalokaparāyaṇā ahesuṃ.

Satthā 『『evaṃ, bhikkhave, cittaṃ nāmetaṃ kilesavasena allīnaṃ dummocayaṃ hoti, uppannā lobhadhammā duppajahā, evarūpepi paṇḍite aññāṇe karontī』』ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, parisā buddhaparisā, kuddālapaṇḍito pana ahameva ahosi』』nti.

Kuddālajātakavaṇṇanā dasamā.

Itthivaggo sattamo.

Tassuddānaṃ –

Asātamantaṇḍabhūtaṃ , takkapaṇḍi durājānaṃ;

Anabhirati mudulakkhaṇaṃ, ucchaṅgampi ca sāketaṃ;

Visavantaṃ kuddālakanti.

  1. Varuṇavaggo

[71] 1. Varuṇajātakavaṇṇanā

Yopubbe karaṇīyānīti idaṃ satthā jetavane viharanto kuṭumbikaputtatissattheraṃ ārabbha kathesi. Ekasmiṃ kira divase sāvatthivāsino aññamaññasahāyakā tiṃsamattā kulaputtā gandhapupphavatthādīni gahetvā 『『satthu dhammadesanaṃ suṇissāmā』』ti mahājanaparivutā jetavanaṃ gantvā nāgamāḷakasālamāḷakādīsu thokaṃ nisīditvā sāyanhasamaye satthari surabhigandhavāsitāya gandhakuṭito nikkhamitvā dhammasabhaṃ gantvā alaṅkatabuddhāsane nisinne saparivārā dhammasabhaṃ gantvā satthāraṃ gandhapupphehi pūjetvā cakkaṅkitatalesu phullapadumasassirikesu pādesu vanditvā ekamantaṃ nisinnā dhammaṃ suṇiṃsu.

Atha nesaṃ etadahosi 『『yathā yathā kho mayaṃ bhagavatā dhammaṃ desitaṃ ājānāma, pabbajeyyāmā』』ti. Te tathāgatassa dhammasabhāto nikkhantakāle tathāgataṃ upasaṅkamitvā vanditvā pabbajjaṃ yāciṃsu, satthā tesaṃ pabbajjaṃ adāsi. Te ācariyupajjhāye ārādhetvā upasampadaṃ labhitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā dve mātikā paguṇaṃ katvā kappiyākappiyaṃ ñatvā tisso anumodanā uggaṇhitvā cīvarāni sibbetvā rajitvā 『『samaṇadhammaṃ karissāmā』』ti ācariyupajjhāye āpucchitvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā 『『mayaṃ, bhante, bhavesu ukkaṇṭhitā jātijarābyādhimaraṇabhayabhītā, tesaṃ no saṃsāraparimocanatthāya kammaṭṭhānaṃ kathethā』』ti yāciṃsu. Satthā tesaṃ aṭṭhatiṃsāya kammaṭṭhānesu sappāyaṃ vicinitvā kammaṭṭhānaṃ kathesi. Te satthu santike kammaṭṭhānaṃ gahetvā satthāraṃ vanditvā padakkhiṇaṃ katvā pariveṇaṃ gantvā ācariyupajjhāye oloketvā pattacīvaramādāya 『『samaṇadhammaṃ karissāmā』』ti nikkhamiṃsu.

Atha nesaṃ abbhantare eko bhikkhu nāmena kuṭumbikaputtatissatthero nāma kusīto hīnavīriyo rasagiddho. So evaṃ cintesi 『『ahaṃ neva araññe vasituṃ, na padhānaṃ padahituṃ, na bhikkhācariyāya yāpetuṃ sakkhissāmi, ko me gamanena attho, nivattissāmī』』ti so vīriyaṃ ossajitvā te bhikkhū anugantvā nivatti. Tepi kho bhikkhū kosalesu cārikaṃ caramānā aññataraṃ paccantagāmaṃ gantvā taṃ upanissāya ekasmiṃ araññāyatane vassaṃ upagantvā antotemāsaṃ appamattā ghaṭentā vāyamantā vipassanāgabbhaṃ gāhāpetvā pathaviṃ unnādayamānā arahattaṃ patvā vutthavassā pavāretvā 『『paṭiladdhaguṇaṃ satthu ārocessāmā』』ti tato nikkhamitvā anupubbena jetavanaṃ patvā pattacīvaraṃ paṭisāmetvā ācariyupajjhāye disvā tathāgataṃ daṭṭhukāmā satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ madhurapaṭisanthāraṃ akāsi. Te katapaṭisanthārā attanā paṭiladdhaguṇaṃ tathāgatassa ārocesuṃ, satthā te bhikkhū pasaṃsi. Kuṭumbikaputtatissatthero satthāraṃ tesaṃ guṇakathaṃ kathentaṃ disvā sayampi samaṇadhammaṃ kātukāmo jāto. Tepi kho bhikkhū 『『mayaṃ, bhante, tameva araññavāsaṃ gantvā vasissāmā』』ti satthāraṃ āpucchiṃsu. Satthā 『『sādhū』』ti anujāni. Te satthāraṃ vanditvā pariveṇaṃ agamaṃsu.

Atha so kuṭumbikaputtatissatthero rattibhāgasamanantare accāraddhavīriyo hutvā ativegena samaṇadhammaṃ karonto majjhimayāmasamanantare ālambanaphalakaṃ nissāya ṭhitakova niddāyanto parivattitvā pati, ūruṭṭhikaṃ bhijji, vedanā mahantā jātā. Tesaṃ bhikkhūnaṃ taṃ paṭijaggantānaṃ gamanaṃ na sampajji. Atha ne upaṭṭhānavelāyaṃ āgate satthā pucchi 『『nanu tumhe, bhikkhave, 『sve gamissāmā』ti hiyyo āpucchitthā』』ti? 『『Āma, bhante, apica kho pana amhākaṃ sahāyako kuṭumbikaputtatissatthero akāle ativegena samaṇadhammaṃ karonto niddābhibhūto parivattitvā patito, ūruṭṭhissa bhinnaṃ, taṃ nissāya amhākaṃ gamanaṃ na sampajjī』』ti. Satthā 『『na, bhikkhave, idānevesa attano hīnavīriyabhāvena akāle ativegena vīriyaṃ karonto tumhākaṃ gamanantarāyaṃ karoti, pubbepesa tumhākaṃ gamanantarāyaṃ akāsiyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ uggaṇhāpesi. Athassa te māṇavā ekadivasaṃ dāruṃ āharaṇatthāya araññaṃ gantvā dārūni uddhariṃsu. Tesaṃ antare eko kusītamāṇavo mahantaṃ varuṇarukkhaṃ disvā 『『sukkharukkho eso』』ti saññāya 『『muhuttaṃ tāva nipajjitvā pacchā rukkhaṃ abhiruhitvā dārūni pātetvā ādāya gamissāmī』』ti uttarisāṭakaṃ pattharitvā nipajjitvā kākacchamāno niddaṃ okkami. Itare māṇavakā dārukalāpe bandhitvā ādāya gacchantā taṃ pādena piṭṭhiyaṃ paharitvā pabodhetvā agamaṃsu. Kusītamāṇavo uṭṭhāya akkhīni puñchitvā puñchitvā avigataniddova varuṇarukkhaṃ abhiruhitvā sākhaṃ gahetvā attano abhimukhaṃ ākaḍḍhitvā bhañjanto bhijjitvā uṭṭhitakoṭiyā attano akkhiṃ bhindāpetvā ekena hatthena taṃ pidhāya ekena hatthena alladārūni bhañjitvā rukkhato oruyha dārukalāpaṃ bandhitvā ukkhipitvā vegena gantvā tehi pātitānaṃ dārūnaṃ upari pātesi.

Taṃ divasañca janapadagāmake ekaṃ kulaṃ 『『sve brāhmaṇavācanakaṃ karissāmā』』ti ācariyaṃ nimantesi. Ācariyo māṇavake āha 『『tātā, sve ekaṃ gāmakaṃ gantabbaṃ, tumhe pana nirāhārā na sakkhissatha gantuṃ, pātova yāguṃ pacāpetvā tattha gantvā attanā laddhakoṭṭhāsañca amhākaṃ pattakoṭṭhāsañca sabbamādāya āgacchathā』』ti. Te pātova yāgupacanatthāya dāsiṃ uṭṭhāpetvā 『『khippaṃ no yāguṃ pacāhī』』ti āhaṃsu. Sā dārūni gaṇhantī upari ṭhitāni allavaruṇadārūni gahetvā punappunaṃ mukhavātaṃ dadamānāpi aggiṃ ujjāletuṃ asakkontī sūriyaṃ uṭṭhāpesi. Māṇavakā 『『atidivā jāto, idāni na sakkā gantu』』nti ācariyassa santikaṃ agamiṃsu. Ācariyo 『『kiṃ, tātā, na gatatthā』』ti? 『『Āma, ācariya na gatamhā』』ti. 『『Kiṃkāraṇā』』ti? 『『Asuko nāma kusītamāṇavo amhehi saddhiṃ dārūnamatthāya araññaṃ gantvā varuṇarukkhamūle niddāyitvā pacchā vegena rukkhaṃ āruyha akkhiṃ bhindāpetvā allavaruṇadārūni āharitvā amhehi ānītadārūnaṃ upari pakkhipi. Yāgupācikā tāni sukkhadārusaññāya gahetvā yāva sūriyuggamanā ujjāletuṃ nāsakkhi. Iminā no kāraṇena gamanantarāyo jāto』』ti. Ācariyo māṇavena katakammaṃ sutvā 『『andhabālānaṃ kammaṃ nissāya evarūpā parihāni hotī』』ti vatvā imaṃ gāthaṃ samuṭṭhāpesi –

71.

『『Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Varuṇakaṭṭhabhañjova, sa pacchā manutappatī』』ti.

Tattha sa pacchā manutappatīti yo koci puggalo 『『idaṃ pubbe kattabbaṃ, idaṃ pacchā』』ti avīmaṃsitvā pubbe karaṇīyāni paṭhamameva kattabbakammāni pacchā karoti, ayaṃ varuṇakaṭṭhabhañjo amhākaṃ māṇavako viya so bālapuggalo pacchā anutappati socati paridevatīti attho.

Evaṃ bodhisatto antevāsikānaṃ imaṃ kāraṇaṃ kathetvā dānādīni puññāni karitvā jīvitapariyosāne yathākammaṃ gato.

Satthā 『『na, bhikkhave, idānevesa tumhākaṃ antarāyaṃ karoti, pubbepi akāsiyevā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā akkhibhedaṃ patto māṇavo ūrubhedaṃ pattabhikkhu ahosi, sesamāṇavā buddhaparisā, ācariyabrāhmaṇo pana ahameva ahosi』』nti.

Varuṇajātakavaṇṇanā paṭhamā.

[72] 2. Sīlavanāgarājajātakavaṇṇanā

Akataññussa posassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū 『『āvuso, devadatto akataññū tathāgatassa guṇe na jānātī』』ti kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva devadatto akataññū, pubbepi akataññūyeva, na kadāci mayhaṃ guṇaṃ jānātī』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese hatthiyoniyaṃ nibbatti. So mātukucchito nikkhanto sabbaseto ahosi rajatapuñjasannibho, akkhīni panassa maṇiguḷasadisāni, paññāyamānāni pañca pasādāni ahesuṃ, mukhaṃ rattakambalasadisaṃ, soṇḍā rattasuvaṇṇabindupaṭimaṇḍitaṃ rajatadāmaṃ viya, cattāro pādā katalākhārasaparikammā viya. Evamassa dasahi pāramīhi alaṅkato rūpasobhaggappatto attabhāvo ahosi. Atha naṃ viññutaṃ pattaṃ sakalahimavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu. Evaṃ so asītisahassavāraṇaparivāro himavantappadese vasamāno aparabhāge gaṇe dosaṃ disvā gaṇamhā kāyavivekāya ekakova araññe vāsaṃ kappesi. Sīlavantatāya ca panassa 『『sīlavanāgarājā』』 tveva nāmaṃ ahosi.

Atheko bārāṇasivāsiko vanacarako himavantaṃ pavisitvā attano ājīvabhaṇḍakaṃ gavesamāno disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayabhīto bāhā paggayha paridevamāno vicarati. Bodhisatto tassa taṃ balavaparidevitaṃ sutvā 『『imaṃ purisaṃ dukkhā mocessāmī』』ti kāruññena codito tassa santikaṃ agamāsi. So taṃ disvāva bhīto palāyi. Bodhisatto taṃ palāyantaṃ disvā tattheva aṭṭhāsi. So puriso bodhisattaṃ ṭhitaṃ disvā aṭṭhāsi . Bodhisatto puna agamāsi, so puna palāyitvā tassa ṭhitakāle ṭhatvā cintesi 『『ayaṃ vāraṇo mama palāyanakāle tiṭṭhati, ṭhitakāle āgacchati, nāyaṃ mayhaṃ anatthakāmo, imamhā pana maṃ dukkhā mācetukāmo bhavissatī』』ti sūro hutvā aṭṭhāsi. Bodhisatto taṃ upasaṅkamitvā 『『kasmā bho tvaṃ purisa, paridevamāno vicarasī』』ti pucchi. 『『Sāmi, disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayenā』』ti. Atha naṃ bodhisatto attano vasanaṭṭhānaṃ netvā katipāhaṃ phalāphalehi santappetvā 『『bho, purisa, mā bhāyi, ahaṃ taṃ manussapathaṃ nessāmī』』ti attano piṭṭhe nisīdāpetvā manussapathaṃ pāyāsi.

Atha kho so mittadubbhī puriso 『『sace koci pucchissati, ācikkhitabbaṃ bhavissatī』』ti bodhisattassa piṭṭhe nisinnoyeva rukkhanimittaṃ pabbatanimittaṃ upadhārentova gacchati. Atha naṃ bodhisatto araññā nīharitvā bārāṇasigāmimahāmagge ṭhapetvā 『『bho purisa, iminā maggena gaccha, mayhaṃ pana vasanaṭṭhānaṃ pucchitopi apucchitopi mā kassaci ācikkhī』』ti taṃ uyyojetvā attano vasanaṭṭhānaṃyeva agamāsi. Atha so puriso bārāṇasiṃ gantvā anuvicaranto dantakāravīthiṃ patvā dantakāre dantavikatiyo kurumāne disvā 『『kiṃ pana bho, jīvadantampi labhitvā gaṇheyyāthā』』ti? 『『Bho, kiṃ vadesi, jīvadanto nāma matahatthidantato mahagghataro』』ti. 『『Tena hi ahaṃ vo jīvadantaṃ āharissāmī』』ti pātheyyaṃ gahetvā kharakakacaṃ ādāya bodhisattassa vasanaṭṭhānaṃ agamāsi.

Bodhisatto taṃ disvā 『『kimatthaṃ āgatosī』』ti pucchi. 『『Ahaṃ, sāmi, duggato kapaṇo jīvituṃ asakkonto tumhe dantakhaṇḍaṃ yācitvā sace dassatha, taṃ ādāya gantvā vikkiṇitvā tena mūlena jīvissāmī』』ti āgatoti. 『『Hotu bho, dantaṃ te dassāmi, sace dantakappanatthāya kakacaṃ atthī』』ti. 『『Kakacaṃ gahetvā āgatomhi sāmī』』ti. 『『Tena hi dante kakacena kantitvā ādāya gacchā』』ti bodhisatto pāde samiñjitvā gonisinnakaṃ nisīdi. So dvepi aggadante chindi. Bodhisatto te dante soṇḍāya gahetvā 『『bho purisa, nāhaṃ 『ete dantā mayhaṃ appiyā amanāpā』ti dammi, imehi pana me dantehi sataguṇena sahassaguṇena satasahassaguṇena sabbadhammapaṭivedhanasamatthā sabbaññutaññāṇadantāva piyatarā, tassa me idaṃ dantadānaṃ sabbaññutaññāṇapaṭivijjhanatthāya hotū』』ti sabbaññutaññāṇassa ārādhanaṃ katvā dantayugalaṃ adāsi.

So taṃ ādāya gantvā vikkiṇitvā tasmiṃ mūle khīṇe puna bodhisattassa santikaṃ gantvā 『『sāmi, tumhākaṃ dante vikkiṇitvā laddhamūlaṃ mayhaṃ iṇasodhanamattameva jātaṃ, avasesadante dethā』』ti āha. Bodhisatto 『『sādhū』』ti paṭissuṇitvā purimanayeneva kappāpetvā avasesadante adāsi. So tepi vikkiṇitvā puna āgantvā 『『sāmi, jīvituṃ na sakkomi, mūladāṭhā me dethā』』ti āha. Bodhisatto 『『sādhū』』ti paṭissuṇitvā purimanayeneva nisīdi. So pāpapuriso mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddamāno kelāsakūṭasadisaṃ kumbhaṃ abhiruhitvā ubho dantakoṭiyo paṇhiyā paharanto maṃsaṃ viyūhitvā kumbhaṃ āruyha kharakakacena mūladāṭhā kappetvā pakkāmi. Bodhisattassa dassanūpacāraṃ vijahanteyeva pana tasmiṃ pāpapurise catunahutādhikadviyojanasatasahassabahalā ghanapathavī sineruyugandharādayo mahābhāre duggandhajegucchāni gūthamuttādīni ca dhāretuṃ samatthāpi tassa aguṇarāsiṃ dhāretuṃ asakkontī viya bhijjitvā vivaraṃ adāsi. Tāvadeva avīcimahānirayato aggijālā nikkhamitvā taṃ mittadubbhipurisaṃ kulasantakena kambalena pārupantī viya parikkhipitvā gaṇhi.

Evaṃ tassa pāpapuggalassa pathaviṃ paviṭṭhakāle tasmiṃ vanasaṇḍe adhivatthā rukkhadevatā 『『akataññū mittadubbhī puggalo cakkavattirajjaṃ datvāpi tosetuṃ na sakkā』』ti vanaṃ unnādetvā dhammaṃ desayamānā imaṃ gāthamāha –

72.

『『Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye』』ti.

Tattha akataññussāti attano kataguṇaṃ ajānantassa. Posassāti purisassa. Vivaradassinoti chiddameva okāsameva olokentassa. Sabbaṃ ce pathaviṃ dajjāti sacepi tādisassa puggalassa sakalaṃ cakkavattirajjaṃ, imaṃ vā pana mahāpathaviṃ parivattetvā pathavojaṃ dadeyya. Neva naṃ abhirādhayeti evaṃ karontopi evarūpaṃ kataguṇaviddhaṃsakaṃ koci paritosetuṃ vā pasādetuṃ vā na sakkuṇeyyāti attho.

Evaṃ sā devatā vanaṃ unnādetvā dhammaṃ desesi. Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi.

Satthā 『『na, bhikkhave, devadatto idāneva akataññū, pubbepi akataññūyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi 『『tadā mittadubbhī puggalo devadatto ahosi, rukkhadevatā sāriputto, sīlavanāgarājā pana ahameva ahosi』』nti.

Sīlavanāgarājajātakavaṇṇanā dutiyā.

[73] 3. Saccaṃkirajātakavaṇṇanā

Saccaṃ kirevamāhaṃsūti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Bhikkhusaṅghasmiñhi dhammasabhāyaṃ nisīditvā 『『āvuso, devadatto satthu guṇaṃ na jānāti, vadhāyayeva parisakkatī』』ti devadattassa aguṇaṃ kathente satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa duṭṭhakumāro nāma putto ahosi kakkhaḷo pharuso pahaṭāsīvisūpamo, anakkositvā vā apaharitvā vā kenaci saddhiṃ na katheti. So antojanassa ca bahijanassa ca akkhimhi patitarajaṃ viya, khādituṃ āgatapisāco viya ca amanāpo ahosi ubbejanīyo. So ekadivasaṃ nadīkīḷaṃ kīḷitukāmo mahantena parivārena nadītīraṃ agamāsi. Tasmiṃ khaṇe mahāmegho uṭṭhahi, disā andhakārā jātā. So dāsapessajanaṃ āha 『『etha bhaṇe, maṃ gahetvā nadīmajjhaṃ netvā nhāpetvā ānethā』』ti. Te taṃ tattha netvā 『『kiṃ no rājā karissati, imaṃ pāpapurisaṃ ettheva māremā』』ti mantayitvā 『『ettha gaccha kāḷakaṇṇī』』ti udake naṃ opilāpetvā paccuttaritvā tīre aṭṭhaṃsu. 『『Kahaṃ kumāro』』ti ca vutte 『『na mayaṃ kumāraṃ passāma, meghaṃ uṭṭhitaṃ disvā udake nimujjitvā purato āgato bhavissatī』』ti. Amaccā rañño santikaṃ agamaṃsu. Rājā 『『kahaṃ me putto』』ti pucchi. Na jānāma deva, meghe uṭṭhite 『『purato āgato bhavissatī』』ti saññāya āgatamhāti. Rājā dvāraṃ vivarāpetvā 『『nadītīraṃ gantvā vicinathā』』ti tattha tattha vicināpesi, koci kumāraṃ nāddasa.

Sopi kho meghandhakāre deve vassante nadiyā vuyhamāno ekaṃ dārukkhandhaṃ disvā tattha nisīditvā maraṇabhayatajjito paridevamāno gacchati. Tasmiṃ pana kāle bārāṇasivāsī eko seṭṭhi nadītīre cattālīsakoṭidhanaṃ nidahitvāva maranto dhanataṇhāya dhanapiṭṭhe sappo hutvā nibbatti. Aparo tasmiṃyeva padese tiṃsa koṭiyo nidahitvā dhanataṇhāya tattheva undūro hutvā nibbatti. Tesaṃ vasanaṭṭhānaṃ udakaṃ pāvisi. Te udakassa paviṭṭhamaggeneva nikkhamitvā sotaṃ chindantā gantvā taṃ rājakumārena abhinisinnaṃ dārukkhandhaṃ patvā eko ekaṃ koṭiṃ, itaro itaraṃ āruyha khandhapiṭṭheyeva nipajjiṃsu. Tassāyeva kho pana nadiyā tīre eko simbalirukkho atthi, tattheko suvapotako vasati. Sopi rukkho udakena dhotamūlo nadīpiṭṭhe pati, suvapotako deve vassante uppatitvā gantuṃ asakkonto gantvā tasseva khandhassa ekapasse nilīyi. Evaṃ te cattāro janā ekato vuyhamānā gacchanti.

Bodhisattopi kho tasmiṃ kāle kāsiraṭṭhe udiccabrāhmaṇakule nibbattitvā vuḍḍhippatto isipabbajjaṃ pabbajitvā ekasmiṃ nadīnivattane paṇṇasālaṃ māpetvā vasati. So aḍḍharattasamaye caṅkamamāno tassa rājakumārassa balavaparidevanasaddaṃ sutvā cintesi 『『mādise nāma mettānuddayasampanne tāpase passante etassa purisassa maraṇaṃ ayuttaṃ, udakato uddharitvā tassa jīvitadānaṃ dassāmī』』ti. So taṃ 『『mā bhāyi, mā bhāyī』』ti assāsetvā udakasotaṃ chindanto gantvā taṃ dārukkhandhaṃ ekāya koṭiyā gahetvā ākaḍḍhanto nāgabalo thāmasampanno ekavegena tīraṃ patvā kumāraṃ ukkhipitvā tīre patiṭṭhāpesi. Tepi sappādayo disvā ukkhipitvā assamapadaṃ netvā aggiṃ jāletvā 『『ime dubbalatarā』』ti paṭhamaṃ sappādīnaṃ sarīraṃ sedetvā pacchā rājakumārassa sarīraṃ sedetvā tampi arogaṃ katvā āhāraṃ dentopi paṭhamaṃ sappādīnaṃyeva datvā pacchā tassa phalāphalāni upanāmesi. Rājakumāro 『『ayaṃ kūṭatāpaso maṃ rājakumāraṃ agaṇetvā tiracchānagatānaṃ sammānaṃ karotī』』ti bodhisatte āghātaṃ bandhi.

Tato katipāhaccayena sabbesupi tesu thāmabalappattesu nadiyā oghe pacchinne sappo tāpasaṃ vanditvā āha 『『bhante, tumhehi mayhaṃ mahāupakāro kato, na kho panāhaṃ daliddo, asukaṭṭhāne me cattālīsa hiraññakoṭiyo nidahitvā ṭhapitā, tumhākaṃ dhanena kicce sati sabbampetaṃ dhanaṃ tumhākaṃ dātuṃ sakkomi, taṃ ṭhānaṃ āgantvā 『dīghā』ti pakkoseyyāthā』』ti vatvā pakkāmi. Undūropi tatheva tāpasaṃ nimantetvā 『『asukaṭṭhāne ṭhatvā 『undūrā』ti pakkoseyyāthā』』ti vatvā pakkāmi. Suvapotako pana tāpasaṃ vanditvā 『『bhante, mayhaṃ dhanaṃ natthi, rattasālīhi pana vo atthe sati asukaṃ nāma mayhaṃ vasanaṭṭhānaṃ, tattha gantvā 『suvā』ti pakkoseyyātha, ahaṃ ñātakānaṃ ārocetvā anekasakaṭapūramattā rattasāliyo āharāpetvā dātuṃ sakkomī』』ti vatvā pakkāmi. Itaro pana mittadubbhī 『『dhammasudhammatāya kiñci avatvā gantuṃ ayuttaṃ, evaṃ taṃ attano santikaṃ āgataṃ māressāmī』』ti cintetvā 『『bhante, mayi rajje patiṭṭhite āgaccheyyātha, ahaṃ vo catūhi paccayehi upaṭṭhahissāmī』』ti vatvā pakkāmi. So gantvā na cirasseva rajje patiṭṭhāsi.

Bodhisatto 『『vīmaṃsissāmi tāva ne』』ti paṭhamaṃ sappassa santikaṃ gantvā avidūre ṭhatvā 『『dīghā』』ti pakkosi. So ekavacaneneva nikkhamitvā bodhisattaṃ vanditvā 『『bhante, imasmiṃ ṭhāne cattālīsa hiraññakoṭiyo, tā sabbāpi nīharitvā gaṇhathā』』ti āha. Bodhisatto 『『evamatthu, uppanne kicce jānissāmī』』ti taṃ nivattetvā undūrassa santikaṃ gantvā saddamakāsi. Sopi tatheva paṭipajji. Bodhisatto tampi nivattetvā suvassa santikaṃ gantvā 『『suvā』』ti pakkosi. Sopi ekavacaneneva rukkhaggato otaritvā bodhisattaṃ vanditvā 『『kiṃ, bhante, mayhaṃ ñātakānaṃ santikaṃ gantvā himavantappadesato tumhākaṃ sayaṃjātasālī āharāpemī』』ti pucchi. Bodhisatto 『『atthe sati jānissāmī』』ti tampi nivattetvā 『『idāni rājānaṃ pariggaṇhissāmī』』ti gantvā rājuyyāne vasitvā punadivase ākappasampattiṃ katvā bhikkhācāravattena nagaraṃ pāvisi. Tasmiṃ khaṇe so mittadubbhī rājā alaṅkatahatthikkhandhavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karoti. So bodhisattaṃ dūratova disvā 『『ayaṃ so kūṭatāpaso mama santike bhuñjitvā vasitukāmo āgato, yāva parisamajjhe attano mayhaṃ kataguṇaṃ nappakāseti, tāvadevassa sīsaṃ chindāpessāmī』』ti purise olokesi. 『『Kiṃ karoma, devā』』ti ca vutte 『『esa kūṭatāpaso maṃ kiñci yācitukāmo āgacchati maññe, etassa kāḷakaṇṇitāpasassa maṃ passituṃ adatvāva etaṃ gahetvā pacchābāhaṃ bandhitvā catukke catukke paharantā nagarā nikkhāmetvā āghātane sīsamassa chinditvā sarīraṃ sūle uttāsethā』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā gantvā niraparādhaṃ mahāsattaṃ bandhitvā catukke catukke paharantā āghātanaṃ netuṃ ārabhiṃsu. Bodhisatto pahaṭapahaṭaṭṭhāne 『『amma, tātā』』ti akanditvā nibbikāro imaṃ gāthamāha –

73.

『『Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro』』ti.

Tattha saccaṃ kirevamāhaṃsūti avitathameva kira evaṃ vadanti. Narā ekacciyā idhāti idhekacce paṇḍitapurisā. Kaṭṭhaṃ niplavitaṃ seyyoti nadiyā vuyhamānaṃ sukkhadāruṃ niplavitaṃ uttāretvā thale ṭhapitaṃ seyyo sundarataro. Evañhi vadamānā te purisā saccaṃ kira vadanti. Kiṃkāraṇā? Tañhi yāgubhattādīnaṃ pacanatthāya, sītāturānaṃ visibbanatthāya, aññesampi ca parissayānaṃ haraṇatthāya upakāraṃ hoti. Na tvevekacciyo naroti ekacco pana mittadubbhī akataññū pāpapuriso oghena vuyhamāno hatthena gahetvā uttārito na tveva seyyo. Tathā hi ahaṃ imaṃ pāpapurisaṃ uttāretvā imaṃ attano dukkhaṃ āharinti. Evaṃ pahaṭapahaṭaṭṭhāne imaṃ gāthamāha.

Taṃ sutvā ye tattha paṇḍitapurisā, te āhaṃsu 『『kiṃ pana, bho pabbajita, tayā amhākaṃ rañño atthi koci guṇo kato』』ti? Bodhisatto taṃ pavattiṃ ārocetvā 『『evamimaṃ mahoghato uttārento ahameva attano dukkhaṃ akāsiṃ, 『na vata me porāṇakapaṇḍitānaṃ vacanaṃ kata』nti anussaritvā evaṃ vadāmī』』ti āha. Taṃ sutvā khattiyabrāhmaṇādayo nagaravāsino 『『svāyaṃ mittadubbhī rājā evaṃ guṇasampannassa attano jīvitadāyakassa guṇamattampi na jānāti, taṃ nissāya kuto amhākaṃ vuḍḍhi, gaṇhatha na』』nti kupitā samantato uṭṭhahitvā ususattipāsāṇamuggarādippahārehi hatthikkhandhagatameva naṃ ghātetvā pāde gahetvā kaḍḍhitvā parikhāpiṭṭhe chaḍḍetvā bodhisattaṃ abhisiñcitvā rajje patiṭṭhāpesuṃ.

So dhammena rajjaṃ kārento puna ekadivasaṃ sappādayo pariggaṇhitukāmo mahantena parivārena sappassa vasanaṭṭhānaṃ gantvā 『『dīghā』』ti pakkosi. Sappo āgantvā vanditvā 『『idaṃ te sāmi dhanaṃ gaṇhā』』ti āha. Rājā cattālīsahiraññakoṭidhanaṃ amacce paṭicchāpetvā undūrassa santikaṃ gantvā 『『undūrā』』ti pakkosi. Sopi āgantvā vanditvā tiṃsakoṭidhanaṃ niyyādesi. Rājā tampi amacce paṭicchāpetvā suvassa vasanaṭṭhānaṃ gantvā 『『suvā』』ti pakkosi. Sopi āgantvā pāde vanditvā 『『kiṃ, sāmi, sāliṃ āharāmī』』ti āha. Rājā 『『sālīhi atthe sati āharissasi, ehi gacchāmā』』ti sattatiyā hiraññakoṭīhi saddhiṃ te tayopi jane gāhāpetvā nagaraṃ gantvā pāsādavare mahātalaṃ āruyhaṃ dhanaṃ saṅgopetvā sappassa vasanatthāya suvaṇṇanāḷiṃ, undūrassa phalikaguhaṃ, suvassa suvaṇṇapañjaraṃ kārāpetvā sappassa ca suvassa ca bhojanatthāya devasikaṃ kañcanataṭṭake madhulāje, undūrassa gandhasālitaṇḍule dāpesi, dānādīni ca puññāni karoti. Evaṃ te cattāropi janā yāvajīvaṃ samaggā sammodamānā viharitvā jīvitakkhaye yathākammaṃ agamaṃsu.

Satthā 『『na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā duṭṭharājā devadatto ahosi, sappo sāriputto, undūro moggallāno, suvo ānando, pacchā rajjappatto dhammarājā pana ahameva ahosi』』nti.

Saccaṃkirajātakavaṇṇanā tatiyā.

[74] 4. Rukkhadhammajātakavaṇṇanā

Sādhūsambahulā ñātīti idaṃ satthā jetavane viharanto udakakalahe attano ñātakānaṃ mahāvināsaṃ paccupaṭṭhitaṃ ñatvā ākāsena gantvā rohiṇīnadiyā upari pallaṅkena nisīditvā nīlaraṃsiṃ vissajjetvā ñātake saṃvejetvā ākāsā oruyha nadītīre nisinno taṃ kalahaṃ ārabbha kathesi. Ayamettha saṅkhepo, vitthāro pana kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā pana satthā ñātake āmantetvā 『『mahārājā , tumhe ñātakā, ñātakehi nāma samaggehi sammodamānehi bhavituṃ vaṭṭati. Ñātakānañhi sāmaggiyā sati paccāmittā okāsaṃ na labhanti, tiṭṭhantu tāva manussabhūtā, acetanānaṃ rukkhānampi sāmaggiṃ laddhuṃ vaṭṭati. Atītasmiñhi himavantappadese mahāvāto sālavanaṃ pahari, tassa pana sālavanassa aññamaññaṃ rukkhagacchagumbalatāhi sambandhattā ekarukkhampi pātetuṃ asakkonto matthakamatthakeneva agamāsi. Ekaṃ pana aṅgaṇe ṭhitaṃ sākhāviṭapasampannampi mahārukkhaṃ aññehi rukkhehi asambandhattā ummūletvā bhūmiyaṃ pātesi, iminā kāraṇena tumhehipi samaggehi sammodamānehi bhavituṃ vaṭṭatī』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente paṭhamaṃ uppanno vessavaṇo mahārājā cavi, sakko aññaṃ vessavaṇaṃ ṭhapesi. Etasmiṃ vessavaṇe parivatte pacchā nibbattavessavaṇo 『『rukkhagacchagumbalatānaṃ attano attano ruccanaṭṭhāne vimānaṃ gaṇhantū』』ti sāsanaṃ pesesi. Tadā bodhisatto himavantappadese ekasmiṃ sālavane rukkhadevatā hutvā nibbatti. So ñātake āha 『『tumhe vimānāni gaṇhantā aṅgaṇe ṭhitarukkhesu mā gaṇhatha, imasmiṃ pana sālavane mayā gahitavimānaṃ parivāretvā ṭhitavimānāni gaṇhathā』』ti. Tattha bodhisattassa vacanakarā paṇḍitadevatā bodhisattassa vimānaṃ parivāretvā ṭhitavimānāni gaṇhiṃsu. Apaṇḍitā pana devatā 『『kiṃ amhākaṃ attho araññavimānehi, mayaṃ manussapathe gāmanigamarājadhānidvāresu vimānāni gaṇhissāma. Gāmādayo hi upanissāya vasamānā devatā lābhaggayasaggappattā hontī』』ti manussapathe aṅgaṇaṭṭhāne nibbattamahārukkhesu vimānāni gaṇhiṃsu.

Athekasmiṃ divase mahatī vātavuṭṭhi uppajji. Vātassa atibalavatāya daḷhamūlā vanajeṭṭhakarukkhāpi saṃbhaggasākhāviṭapā samūlā nipatiṃsu. Taṃ pana aññamaññaṃ sambandhanena ṭhitaṃ sālavanaṃ patvā ito cito ca paharanto ekarukkhampi pātetuṃ nāsakkhi. Bhaggavimānā devatā nippaṭisaraṇā dārake hatthesu gahetvā himavantaṃ gantvā attano pavattiṃ sālavanadevatānaṃ kathayiṃsu. Tā tāsaṃ evaṃ āgatabhāvaṃ bodhisattassa ārocesuṃ. Bodhisatto 『『paṇḍitānaṃ vacanaṃ aggahetvā nippaccayaṭṭhānaṃ gatā nāma evarūpāva hontī』』ti vatvā dhammaṃ desento imaṃ gāthamāha –

74.

『『Sādhū sambahulā ñātī, api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappati』』nti.

Tattha sambahulā ñātīti cattāro upādāya tatuttari satasahassampi sambahulā nāma, evaṃ sambahulā aññamaññaṃ nissāya vasantā ñātakā. Sādhūti sobhanā pasatthā, parehi appadhaṃsiyāti attho. Api rukkhā araññajāti tiṭṭhantu manussabhūtā, araññe jātarukkhāpi sambahulā aññamaññūpatthambhena ṭhitā sādhuyeva. Rukkhānampi hi sapaccayabhāvo laddhuṃ vaṭṭati. Vāto vahati ekaṭṭhanti puratthimādibhedo vāto vāyanto aṅgaṇaṭṭhāne ṭhitaṃ ekaṭṭhaṃ ekakameva ṭhitaṃ brahantampi vanappatiṃ sākhāviṭapasampannaṃ mahārukkhampi vahati, ummūletvā pātetīti attho. Bodhisatto imaṃ kāraṇaṃ kathetvā āyukkhaye yathākammaṃ gato.

Satthāpi 『『evaṃ, mahārājā, ñātakānaṃ tāva sāmaggiyeva laddhuṃ vaṭṭati, samaggā sammodamānā piyasaṃvāsameva vasathā』』ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā devatā buddhaparisā ahesuṃ, paṇḍitadevatā pana ahameva ahosi』』nti.

Rukkhadhammajātakavaṇṇanā catutthā.

[75] 5. Macchajātakavaṇṇanā

Abhitthanayapajjunnāti idaṃ satthā jetavane viharanto attanā vassāpitavassaṃ ārabbha kathesi. Ekasmiṃ kira samaye kosalaraṭṭhe devo na vassi, sassāni milāyanti, tesu tesu ṭhānesu taḷākapokkharaṇisarāni sussanti. Jetavanadvārakoṭṭhakasamīpe jetavanapokkharaṇiyāpi udakaṃ chijji. Kalalagahanaṃ pavisitvā nipanne macchakacchape kākakulalādayo kaṇayaggasadisehi tuṇḍehi koṭṭetvā nīharitvā nīharitvā vipphandamāne khādanti.

Satthā macchakacchapānaṃ taṃ byasanaṃ disvā mahākaruṇāya ussāhitahadayo 『『ajja mayā devaṃ vassāpetuṃ vaṭṭatī』』ti pabhātāya rattiyā sarīrapaṭijagganaṃ katvā bhikkhācāravelaṃ sallakkhetvā mahābhikkhusaṅghaparivuto buddhalīlāya sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātapaṭikkanto sāvatthito vihāraṃ gacchanto jetavanapokkharaṇiyā sopāne ṭhatvā ānandattheraṃ āmantesi 『『ānanda, udakasāṭikaṃ āhara, jetavanapokkharaṇiyaṃ nhāyissāmī』』ti. 『『Nanu, bhante, jetavanapokkharaṇiyaṃ udakaṃ chinnaṃ, kalalamattameva avasiṭṭha』』nti? 『『Ānanda, buddhabalaṃ nāma mahantaṃ, āhara tvaṃ udakasāṭika』』nti. Thero āharitvā adāsi. Satthā ekenantena udakasāṭikaṃ nivāsetvā ekenantena sarīraṃ pārupitvā 『『jetavanapokkharaṇiyaṃ nhāyissāmī』』ti sopāne aṭṭhāsi. Taṅkhaṇaññeva sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So 『『kiṃ nu kho』』ti āvajjento taṃ kāraṇaṃ ñatvā vassavalāhakadevarājānaṃ pakkosāpetvā 『『tāta, satthā 『jetavanapokkharaṇiyaṃ nhāyissāmī』ti dhurasopāne ṭhito, khippaṃ sakalakosalaraṭṭhaṃ ekameghaṃ katvā vassāpehī』』ti. So 『『sādhū』』ti sampaṭicchitvā ekaṃ valāhakaṃ nivāsetvā ekaṃ pārupitvā meghagītaṃ gāyanto pācīnalokadhātuabhimukho pakkhandi. Pācīnadisābhāge khalamaṇḍalamattaṃ ekaṃ meghapaṭalaṃ uṭṭhāya satapaṭalaṃ sahassapaṭalaṃ hutvā abhitthanantaṃ vijjulatā nicchārentaṃ adhomukhaṃ ṭhapitaudakakumbhākārena vassamānaṃ sakalakosalaraṭṭhaṃ mahoghena viya ajjhotthari. Devo acchinnadhāraṃ vassanto muhutteneva jetavanapokkharaṇiṃ pūresi, dhurasopānaṃ āhacca udakaṃ aṭṭhāsi.

Satthā pokkharaṇiyaṃ nhāyitvā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā sugatamahācīvaraṃ ekaṃsaṃ katvā bhikkhusaṅghaparivuto gantvā gandhakuṭipariveṇe paññattavarabuddhāsane nisīditvā bhikkhusaṅghena vatte dassite uṭṭhāya maṇisopānaphalake ṭhatvā bhikkhusaṅghassa ovādaṃ datvā uyyojetvā surabhigandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappetvā sāyanhasamaye dhammasabhāyaṃ sannipatitānaṃ bhikkhūnaṃ 『『passathāvuso, dasabalassa khantimettānuddayasampattiṃ, vividhasassesu milāyantesu nānājalāsayesu sussantesu macchakacchapesu mahādukkhaṃ pāpuṇantesu kāruññaṃ paṭicca 『mahājanaṃ dukkhā mocessāmī』ti udakasāṭikaṃ nivāsetvā jetavanapokkharaṇiyā dhurasopāne ṭhatvā muhuttena sakalakosalaraṭṭhaṃ mahoghena opilāpento viya devaṃ vassāpetvā mahājanaṃ kāyikacetasikadukkhato mocetvā vihāraṃ paviṭṭho』』ti kathāya vattamānāya gandhakuṭito nikkhamitvā dhammasabhaṃ āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, tathāgato idāneva mahājane kilamante devaṃ vassāpeti, pubbe tiracchānayoniyaṃ nibbattitvā maccharājakālepi vassāpesiyevā』』ti vatvā atītaṃ āhari.

Atīte imasmiṃyeva kosalaraṭṭhe imissā sāvatthiyā imasmiṃyeva jetavanapokkharaṇiṭṭhāne ekā valligahanaparikkhittā kandarā ahosi. Tadā bodhisatto macchayoniyaṃ nibbattitvā macchagaṇaparivuto tattha paṭivasati. Yathā pana idāni, evameva tadāpi tasmiṃ raṭṭhe devo na vassi, manussānaṃ sassāni milāyiṃsu, vāpitaḷākakandarādīsu udakaṃ chijji, macchakacchapā kalalagahanaṃ pavisiṃsu. Imissāpi kandarāya macchakacchapā kalalagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu. Kākādayo tuṇḍena koṭṭetvā nīharitvā khādiṃsu.

Bodhisatto ñātisaṅghassa taṃ byasanaṃ disvā 『『imaṃ tesaṃ dukkhaṃ ṭhapetvā maṃ añño mocetuṃ samattho nāma natthi, saccakiriyaṃ katvā devaṃ vassāpetvā ñātake maraṇadukkhā mocessāmī』』ti kāḷavaṇṇaṃ kaddamaṃ dvidhā viyūhitvā nikkhamitvā añjanarukkhasāraghaṭikavaṇṇo mahāmaccho sudhotalohitaṅgamaṇiguḷasadisāni akkhīni ummīletvā ākāsaṃ ulloketvā pajjunnadevarājassa saddaṃ datvā 『『bho pajjunna, ahaṃ ñātake nissāya dukkhito, tvaṃ mayi sīlavante kilamante kasmā devaṃ na vassāpesi? Mayā samānajātikānaṃ khādanaṭṭhāne nibbattitvā taṇḍulappamāṇampi macchaṃ ādiṃ katvā khāditapubbo nāma natthi, aññopi me pāṇo jīvitā na voropitapubbo, iminā saccena devaṃ vassāpetvā ñātisaṅghaṃ me dukkhā mocehī』』ti vatvā paricārakaceṭakaṃ āṇāpento viya pajjunnadevarājānaṃ ālapanto imaṃ gāthamāha –

75.

『『Abhitthanaya pajjunna, nidhiṃ kākassa nāsaya;

Kākaṃ sokāya randhehi, mañca sokā pamocayā』』ti.

Tattha abhitthanaya pajjunnāti pajjunno vuccati megho, ayaṃ pana meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati. Ayaṃ kirassa adhippāyo – devo nāma anabhitthananto vijjulatā anicchārento vassantopi na sobhati, tasmā tvaṃ abhitthananto vijjulatā nicchārento vassāpehīti. Nidhiṃ kākassa nāsayāti kākā kalalaṃ pavisitvā ṭhite macche tuṇḍena koṭṭetvā nīharitvā khādanti, tasmā tesaṃ antokalale macchā 『『nidhī』』ti vuccanti, taṃ kākasaṅghassa nidhiṃ devaṃ vassāpento udakena paṭicchādetvā nāsehīti. Kākaṃ sokāya randhehīti kākasaṅgho imissā kandarāya udakena puṇṇāya macche alabhamāno socissati, taṃ kākagaṇaṃ tvaṃ imaṃ kandaraṃ pūrento sokāya randhehi, sokassatthāya macchassa assāsatthāya devaṃ vassāpehi. Yathā antonijjhānalakkhaṇaṃ sokaṃ pāpuṇāti, evaṃ karohīti attho, mañca sokā pamocayāti ettha ca-kāro sampiṇḍanattho, mañca mama ñātake ca sabbeva imamhā maraṇasokā mocehīti.

Evaṃ bodhisatto paricārakaceṭakaṃ āṇāpento viya pajjunnaṃ ālapitvā sakalakosalaraṭṭhe mahāvassaṃ vassāpetvā mahājanaṃ maraṇadukkhā mocetvā jīvitapariyosāne yathākammaṃ gato.

Satthā 『『na, bhikkhave, tathāgato idāneva devaṃ vassāpeti, pubbe macchayoniyaṃ nibbattopi vassāpesiyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā macchagaṇā buddhaparisā ahesuṃ, pajjunnadevarājā ānando, maccharājā pana ahameva ahosi』』nti.

Macchajātakavaṇṇanā pañcamā.

[76] 6. Asaṅkiyajātakavaṇṇanā

Asaṅkiyomhigāmamhīti idaṃ satthā jetavane viharanto ekaṃ sāvatthivāsiṃ upāsakaṃ ārabbha kathesi. So kira sotāpanno ariyasāvako kenacideva karaṇīyena ekena sakaṭasatthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne sakaṭāni mocetvā khandhāvārabandhe kate satthavāhassa avidūre aññatarasmiṃ rukkhamūle caṅkamati. Athattano kālaṃ sallakkhetvā pañcasatā corā 『『khandhāvāraṃ vilumpissāmā』』ti dhanumuggarādihatthā taṃ ṭhānaṃ parivārayiṃsu. Upāsakopi caṅkamatiyeva. Corā naṃ disvā 『『addhā esa khandhāvārarakkhako bhavissati, imassa niddaṃ okkantakāle vilumpissāmā』』ti ajjhottharituṃ asakkontā tattha tattheva aṭṭhaṃsu. Sopi upāsako paṭhamayāmepi majjhimayāmepi pacchimayāmepi caṅkamantoyeva aṭṭhāsi. Paccūsakāle jāte corā okāsaṃ alabhantā gahite pāsāṇamuggarādayo chaḍḍetvā palāyiṃsu.

Upāsakopi attano kammaṃ niṭṭhāpetvā puna sāvatthiṃ āgantvā satthāraṃ upasaṅkamitvā 『『bhante, attānaṃ rakkhamānā pararakkhakā hontī』』ti pucchi. 『『Āma, upāsaka, attānaṃ rakkhanto parampi rakkhati, paraṃ rakkhanto attānampi rakkhatī』』ti. So 『『yāva subhāsitañcidaṃ, bhante, bhagavatā, ahaṃ ekena satthavāhena saddhiṃ maggaṃ paṭipanno rukkhamūle caṅkamanto 『maṃ rakkhissāmī』ti sakalasatthaṃ rakkhi』』nti āha. Satthā 『『upāsaka, pubbepi paṇḍitā attānaṃ rakkhantā paraṃ rakkhiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā isipabbajjaṃ pabbajitvā himavante vasanto loṇambilasevanatthāya janapadaṃ āgantvā janapadacārikaṃ caranto ekena satthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne satthe niviṭṭhe satthato avidūre jhānasukhena vītināmento aññatarasmiṃ rukkhamūle caṅkamanto aṭṭhāsi. Atha kho pañcasatā corā 『『sāyamāsabhattassa bhuttakāle taṃ sakaṭasatthaṃ vilumpissāmā』』ti āgantvā parivārayiṃsu. Te taṃ tāpasaṃ disvā 『『sace ayaṃ amhe passissati, satthavāsikānaṃ ārocessati, etassa niddūpagatavelāya vilumpissāmā』』ti tattheva aṭṭhaṃsu. Tāpaso sakalampi rattiṃ caṅkamiyeva. Corā okāsaṃ alabhitvā gahitagahite muggarapāsāṇe chaḍḍetvā sakaṭasatthavāsīnaṃ saddaṃ datvā 『『bhonto, satthavāsino sace esa rukkhamūle caṅkamanakatāpaso ajja nābhavissa, sabbe mahāvilopaṃ pattā abhavissatha, sve tāpasassa mahāsakkāraṃ kareyyāthā』』ti vatvā pakkamiṃsu.

Te pabhātāya rattiyā corehi chaḍḍite muggarapāsāṇādayo disvā bhītā bodhisattassa santikaṃ gantvā vanditvā 『『bhante, diṭṭhā vo corā』』ti pucchiṃsu. 『『Āmāvuso, diṭṭhā』』ti. 『『Bhante, ettakevo core disvā bhayaṃ vā sārajjaṃ vā na uppajjī』』ti? Bodhisatto 『『āvuso core disvā bhayaṃ nāma sadhanassa hoti, ahaṃ pana niddhano, svāhaṃ kiṃ bhāyissāmi. Mayhañhi gāmepi araññepi vasantassa bhayaṃ vā sārajjaṃ vā natthī』』ti vatvā tesaṃ dhammaṃ desento imaṃ gāthamāha –

76.

『『Asaṅkiyomhi gāmamhi, araññe natthi me bhayaṃ;

Ujumaggaṃ samāruḷho, mettāya karuṇāya cā』』ti.

Tattha asaṅkiyomhi gāmamhīti saṅkāya niyutto patiṭṭhitoti saṅkiyo, na saṅkiyo asaṅkiyo. Ahaṃ gāme vasantopi saṅkāya appatiṭṭhitattā asaṅkiyo nibbhayo nirāsaṅkoti dīpeti. Araññeti gāmagāmūpacāravinimutte ṭhāne. Ujumaggaṃ samāruḷho, mettāya karuṇāya cāti ahaṃ tikacatukkajjhānikāhi mettākaruṇāhi kāyavaṅkādivirahitaṃ ujuṃ brahmalokagāmimaggaṃ āruḷhoti vadati. Atha vā parisuddhasīlatāya kāyavacīmanovaṅkavirahitaṃ ujuṃ devalokamaggaṃ āruḷhomhīti dassetvā tato uttari mettāya karuṇāya ca patiṭṭhitattā ujuṃ brahmalokamaggampi āruḷhomhītipi dasseti. Aparihīnajjhānassa hi ekantena brahmalokaparāyaṇattā mettākaruṇādayo ujumaggā nāma.

Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā tuṭṭhacittehi tehi manussehi sakkato pūjito yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā satthavāsino buddhaparisā ahesuṃ, tāpaso pana ahameva ahosi』』nti.

Asaṅkiyajātakavaṇṇanā chaṭṭhā.

[77] 7. Mahāsupinajātakavaṇṇanā

Lābūnisīdantīti idaṃ satthā jetavane viharanto soḷasa mahāsupine ārabbha kathesi. Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme soḷasa mahāsupine disvā bhītatasito pabujjhitvā 『『imesaṃ supinānaṃ diṭṭhattā kiṃ nu kho me bhavissatī』』ti maraṇabhayatajjito sayanapiṭṭhe nisinnakova rattiṃ vītināmesi.

Atha naṃ pabhātāya rattiyā brāhmaṇapurohitā upasaṅkamitvā 『『sukhaṃ sayittha, mahārājā』』ti pucchiṃsu. 『『Kuto me ācariyā sukhaṃ, ajjāhaṃ paccūsasamaye soḷasa mahāsupine passiṃ, somhi tesaṃ diṭṭhakālato paṭṭhāya bhayappatto』』ti. 『『Vadetha, mahārāja, sutvā jānissāmā』』ti vuttaṃ brāhmaṇānaṃ diṭṭhasupine kathetvā 『『kiṃ nu kho me imesaṃ diṭṭhakāraṇā bhavissatī』』ti pucchi. Brāhmaṇā hatthe vidhuniṃsu. 『『Kasmā hatthe vidhunathā』』ti ca vutte 『『kakkhaḷā, mahārāja, supinā』』ti. 『『Kā tesaṃ nipphatti bhavissatī』』ti? 『『Rajjantarāyo jīvitantarāyo bhogantarāyoti imesaṃ tiṇṇaṃ antarāyānaṃ aññataro』』ti. 『『Sappaṭikammā, appaṭikammā』』ti? 『『Kāmaṃ ete supinā atipharusattā appaṭikammā, mayaṃ pana te sappaṭikamme karissāma, ete paṭikkamāpetuṃ asakkontānaṃ amhākaṃ sikkhitabhāvo nāma kiṃ karissatī』』ti. 『『Kiṃ pana katvā paṭikkamāpessathā』』ti? 『『Sabbacatukkena yaññaṃ yajissāma, mahārājā』』ti. Rājā bhītatasito 『『tena hi ācariyā mama jīvitaṃ tumhākaṃ hatthe hotu, khippaṃ me sotthiṃ karothā』』ti āha. Brāhmaṇā 『『bahuṃ dhanaṃ labhissāma, bahuṃ khajjabhojjaṃ āharāpessāmā』』ti haṭṭhatuṭṭhā 『『mā cintayittha, mahārājā』』ti rājānaṃ samassāsetvā rājanivesanā nikkhamitvā bahinagare yaññāvāṭaṃ katvā bahū catuppadagaṇe thūṇūpanīte katvā pakkhigaṇe samāharitvā 『『idañcidañca laddhuṃ vaṭṭatī』』ti punappunaṃ sañcaranti.

Atha kho mallikā devī taṃ kāraṇaṃ ñatvā rājānaṃ upasaṅkamitvā pucchi 『『kiṃ nu kho, mahārāja, brāhmaṇā punappunaṃ sañcarantī』』ti? 『『Sukhitā, tvaṃ bhadde, amhākaṃ kaṇṇamūle āsīvisaṃ carantaṃ na jānāsī』』ti. 『『Kiṃ etaṃ, mahārājā』』ti? Mayā evarūpā dussupinā diṭṭhā, brāhmaṇā 『『tiṇṇaṃ antarāyānaṃ aññataro paññāyatī』』ti vatvā 『『『tesaṃ paṭighātāya yaññaṃ yajissāmā』ti vatvā punappunaṃ sañcarantī』』ti. 『『Kiṃ pana te, mahārāja, sadevake loke aggabrāhmaṇo supinapaṭikammaṃ pucchito』』ti? 『『Kataro panesa, bhadde, sadevake loke aggabrāhmaṇo』』ti. 『『Sadevake loke aggapuggalaṃ sabbaññuṃ visuddhaṃ nikkilesaṃ mahābrāhmaṇaṃ na jānāsi. So hi bhagavā supinantaraṃ jāneyya, gaccha tvaṃ puccha taṃ, mahārājā』』ti. 『『Sādhu, devī』』ti rājā vihāraṃ gantvā satthāraṃ vanditvā nisīdi.

Satthā madhurassaraṃ nicchāretvā 『『kiṃ nu kho, mahārāja, atippagova āgatosī』』ti āha. Ahaṃ, bhante, paccūsasamaye soḷasa mahāsupine disvā bhīto brāhmaṇānaṃ ārocesiṃ. Brāhmaṇā 『『kakkhaḷā, mahārāja , supinā, etesaṃ paṭighātatthāya sabbacatukkena yaññaṃ yajissāmā』』ti yaññaṃ sajjenti, bahū pāṇā maraṇabhayatajjitā, tumhe ca sadevake loke aggapuggalā, atītānāgatapaccuppannaṃ upādāya natthi so ñeyyadhammo, yo vo ñāṇamukhe āpāthaṃ nāgacchati. 『『Etesaṃ me supinānaṃ nipphattiṃ kathetha bhagavā』』ti. 『『Evametaṃ, mahārāja, sadevake loke maṃ ṭhapetvā añño etesaṃ supinānaṃ antaraṃ vā nipphattiṃ vā jānituṃ samattho nāma natthi, ahaṃ te kathessāmi, apica kho tvaṃ diṭṭhadiṭṭhaniyāmeneva supine kathehī』』ti. 『『Sādhu, bhante』』ti rājā diṭṭhaniyāmeneva kathento –

『『Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ.

『『Lābūni sīdanti silā plavanti, maṇḍūkiyo kaṇhasappe gilanti;

Kākaṃ suvaṇṇā parivārayanti, tasā vakā eḷakānaṃ bhayā hī』』ti. –

Imaṃ mātikaṃ nikkhipitvā kathesi.

(1) Ahaṃ, bhante, ekaṃ tāva supinaṃ evaṃ addasaṃ – cattāro añjanavaṇṇā kāḷausabhā 『『yujjhissāmā』』ti catūhi disāhi rājaṅgaṇaṃ āgantvā 『『usabhayuddhaṃ passissāmā』』ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasaṃ, imassa ko vipākoti? 『『Mahārāja, imassa vipāko neva tava, na mama kāle bhavissati, anāgate pana adhammikānaṃ kapaṇarājūnaṃ adhammikānañca manussānaṃ kāle loke viparivattamāne kusale ossanne, akusale ussanne, lokassa parihāyanakāle devo na sammā vassissati, meghapādā pacchijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena antopavesitakāle purisesu kuddālapiṭakahatthesu āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā te usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayametassa vipāko. Tuyhaṃ pana tappaccayā koci antarāyo natthi, anāgataṃ ārabbha diṭṭho supino esa, brāhmaṇā pana attano jīvitavuttiṃ nissāya kathayiṃsū』』ti evaṃ satthā supinassa nipphattiṃ kathetvā āha 『『dutiyaṃ kathehi, mahārājā』』ti.

(2) Dutiyāhaṃ, bhante, evaṃ addasaṃ – khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasaṃ, imassa ko vipākoti? Mahārāja, imassāpi vipāko lokassa parihāyanakāle manussānaṃ parittāyukakāle bhavissati. Anāgatasmiñhi sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Itonidānampi te bhayaṃ natthi, tatiyaṃ kathehi, mahārājāti.

(3) Gāviyo, bhante, tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo addasaṃ. Ayaṃ me tatiyo supino, imassa ko vipākoti? Imassāpi vipāko anāgate eva manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle bhavissati. Anāgatasmiñhi sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhāpetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti. Mahallakā anāthā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo mahāgāviyo viya. Itonidānampi te bhayaṃ natthi, catutthaṃ kathehi, mahārājāti.

(4) Dhuravāhe, bhante, ārohapariṇāhasampanne mahāgoṇeyugaparamparāya ayojetvā taruṇe godamme dhure yojente addasaṃ. Te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavaṭṭiṃsu. Ayaṃ me catuttho supino, imassa ko vipākoti? Imassāpi vipāko anāgate eva adhammikarājūnaṃ kāle bhavissati. Anāgatasmiñhi adhammikakapaṇarājāno paṇḍitānaṃ paveṇikusalānaṃ kammaṃ nittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti. Dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti, tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva vinicchayaṭṭhāne ṭhapessanti, te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ. Te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitāmaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi 『『kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī』』ti uppannāni kammāni na karissanti, evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya, dhuravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, pañcamaṃ kathehi, mahārājāti.

(5) Bhante, ekaṃ ubhatomukhaṃ assaṃ addasaṃ, tassa dvīsu passesu yavasaṃ denti, so dvīhi mukhehi khādati. Ayaṃ me pañcamo supino, imassa ko vipākoti? Imassāpi anāgate adhammikarājakāleyeva vipāko bhavissati. Anāgatasmiñhi adhammikā bālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasaṃ. Itonidānampi te bhayaṃ natthi, chaṭṭhaṃ kathehi, mahārājāti.

(6) Bhante, mahājano satasahassagghanikaṃ suvaṇṇapātiṃ sammajjitvā 『『idha passāvaṃ karohī』』ti ekassa jarasiṅgālassa upanāmesi, taṃ tattha passāvaṃ karontaṃ addasaṃ. Ayaṃ me chaṭṭho supino, imassa ko vipākoti? Imassāpi vipāko anāgateyeva bhavissati. Anāgatasmiñhi adhammikā vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīnānaṃyeva dassanti. Evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnapurisā jīvituṃ asakkontā 『『ime nissāya jīvissāmā』』ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Itonidānampi te bhayaṃ natthi, sattamaṃ kathehīti.

(7) Bhante, eko puriso rajjuṃ vaṭṭetvā vaṭṭetvā pādamūle nikkhipati, tena nisinnapīṭhassa heṭṭhā sayitā ekā chātasiṅgālī tassa ajānantasseva taṃ khādati, evāhaṃ addasaṃ. Ayaṃ me sattamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā, tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehe parikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakādīni sampādetvā khādamānā vilumpissanti heṭṭhāpīṭhake nipannachātasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Itonidānampi te bhayaṃ natthi, aṭṭhamaṃ kathehīti.

(8) Bhante, rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasaṃ. Cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā āharitvā pūritakumbhameva pūrenti, pūritapūritaṃ udakaṃ uttaritvā palāyati, tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe pana olokentāpi natthi. Ayaṃ me aṭṭhamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā kahāpaṇā bhavissanti, te evaṃ duggatā sabbe jānapade attanova kamme kāressanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaññeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukhettāni karontā yantāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme ca phalārāme ca karontā tattha tattha nipphannāni pubbaṇṇādīni āharitvā rañño koṭṭhāgārameva pūressanti, attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchakumbhe anoloketvā pūritakumbhe pūraṇasadisameva bhavissati. Itonidānampi te bhayaṃ natthi, navamaṃ kathehīti.

(9) Bhante, ekaṃ pañcavaṇṇapadumasañchannaṃ gambhīraṃ sabbato titthaṃ pokkharaṇiṃ addasaṃ. Samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti. Tassā majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadesesu dvipadacatuppadānaṃ akkamaṭṭhāne acchaṃ vippasannaṃ anāvilaṃ. Evāhaṃ addasaṃ. Ayaṃ me navamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti, lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu nesaṃ khantimettānuddayā nāma na bhavissanti, kakkhaḷā pharusā ucchuyante ucchugaṇṭhikā viya manusse pīḷentā nānappakārena baliṃ uppādentā dhanaṃ gaṇhissanti. Manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti, majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Itonidānampi te bhayaṃ natthi, dasamaṃ kathehīti.

(10) Bhante, ekissāyeva kumbhiyā paccamānaṃ odanaṃ apākaṃ addasaṃ 『『apāka』』nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ, ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ me dasamo supino, imassa ko vipākoti? Imassāpi anāgateyeva vipāko bhavissati. Anāgatasmiñhi rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti, tato tesaṃ ārakkhadevatā, balipaṭiggāhikā devatā, rukkhadevatā, ākāsaṭṭhadevatāti evaṃ devatāpi adhammikā bhavissanti. Adhammikarājūnañca rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhavimānāni kampessanti, tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti, vassamānopi sakalaraṭṭhe ekappahārena na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakārako hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākepi ekasarepi ekappahāreneva na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati. Ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanena milāyissati, ekasmiṃ sammā vassamāno sampādessati. Evaṃ ekassa rañño rajje vuttasassā tippakārā bhavissanti ekakumbhiyā odano viya. Itonidānampi te bhayaṃ natthi, ekādasamaṃ kathehīti.

(11) Bhante, satasahassagghanikaṃ candanasāraṃ pūtitakkena vikkiṇante addasaṃ. Ayaṃ me ekādasamo supino, imassa ko vipākoti? Imassāpi anāgateyeva mayhaṃ sāsane parihāyante vipāko bhavissati. Anāgatasmiñhi paccayalolā alajjī bhikkhū bahū bhavissanti, te mayā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti, paccayehi mucchitā nissaraṇapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti, kevalaṃ 『『padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarādīni dassanti』』 iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti mayā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇaḍḍhakahāpaṇādīnaṃ atthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Itonidānampi te bhayaṃ natthi, dvādasamaṃ kathehīti.

(12) Bhante, tucchalābūni udake sīdantāni addasaṃ, imassa ko vipākoti? Imassapi anāgate adhammikarājakāle loke viparivattanteyeva vipāko bhavissati. Tadā hi rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaṃyeva dassanti, te issarā bhavissanti, itare daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati. Saṅghasannipātesupi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbathāpi tucchalābusīdanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, terasamaṃ kathehīti.

(13) Bhante, mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasaṃ, imassa ko vipākoti? Imassapi tādiseyeva kāle vipāko bhavissati. Tadā hi adhammikarājāno akulīnānaṃ yasaṃ dassanti, te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti. Rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu 『『kiṃ ime kathentī』』ti itare parihāsameva karissanti. Bhikkhusannipātesupi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi tesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, cuddasamaṃ kathehīti.

(14) Bhante , khuddakamadhukapupphappamāṇā maṇḍūkiyo mahantamahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā chinditvā maṃsaṃ khāditvā gilantiyo addasaṃ, imassa ko vipākoti? Imassapi loke parihāyante anāgate eva vipāko bhavissati. Tadā hi manussā tibbarāgajātikā kilesānuvattakā hutvā taruṇataruṇānaṃ attano bhariyānaṃ vase vattissanti, gehe dāsakammakarādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaññeva āyattaṃ bhavissati. 『『Asukaṃ hiraññasuvaṇṇaṃ vā paricchadādijātaṃ vā kaha』』nti vutte 『『yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto』』ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya attano vase katvā attano issariyaṃ pavattessanti. Evaṃ madhukapupphappamāṇānaṃ maṇḍūkapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, pannarasamaṃ kathehīti.

(15) Bhante, dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇatāya 『『suvaṇṇā』』ti laddhanāme suvaṇṇarājahaṃse parivārente addasaṃ, imassa ko vipākoti? Imassāpi anāgate dubbalarājakāleyeva vipāko bhavissati. Anāgatasmiñhi rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti, te attano rajjavipattiṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanhāpakakappakādīnaṃ dassanti, jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Itonidānampi te bhayaṃ natthi, soḷasamaṃ kathehīti.

(16) Bhante, pubbe dīpino eḷake khādanti, ahaṃ pana eḷake dīpino anubandhitvā murumurūti khādante addasaṃ. Athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayāpalāyitvā gumbagahanādīni pavisitvā nilīyiṃsu, evāhaṃ addasaṃ, imassa ko vipākoti? Imassapi anāgate adhammikarājakāleyeva vipāko bhavissati. Tadā hi akulīnā rājavallabhā issarā bhavissanti, kulīnā apaññātā duggatā. Te rājavallabhā rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā kulīnānaṃ paveṇiāgatāni khettavatthādīni 『『amhākaṃ santakāni etānī』』ti abhiyuñjitvā tesu 『『na tumhākaṃ, amhāka』』nti āgantvā vinicchayaṭṭhānādīsu vivadantesu vettalatādīhi paharāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā 『『attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo rañño kathetvā hatthapādacchedanādīni kāressāmā』』ti santajjessanti. Te tesaṃ bhayena attano santakāni vatthūni 『『tumhākaṃyevetāni gaṇhathā』』ti niyyādetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti, te pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti. Evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati. Itonidānampi te bhayaṃ natthi. Ayampi hi supino anāgataṃyeva ārabbha diṭṭho. Brāhmaṇā pana na dhammasudhammatāya tayi sinehena kathayiṃsu, 『『bahudhanaṃ labhissāmā』』ti āmisāpekkhatāya jīvitavuttiṃ nissāya kathayiṃsūti.

Evaṃ satthā soḷasannaṃ mahāsupinānaṃ nipphattiṃ kathetvā 『『na kho, mahārāja, etarahi tvaññeva ime supine addasa, porāṇakarājānopi addasaṃsu. Brāhmaṇāpi nesaṃ evameva ime supine gahetvā yaññamatthake khipiṃsu, tato paṇḍitehi dinnanayena gantvā bodhisattaṃ pucchiṃsu. Porāṇakā paṇḍitāpi nesaṃ ime supine kathentā imināva niyāmena kathesu』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ceva samāpattiyo ca nibbattetvā himavantappadese jhānakīḷaṃ kīḷanto viharati. Tadā bārāṇasiyaṃ brahmadatto imināva niyāmena ime supine disvā brāhmaṇe pucchi. Brāhmaṇā evameva yaññaṃ yajituṃ ārabhiṃsu. Tesu purohitassa antevāsikamāṇavo paṇḍito byatto ācariyaṃ āha – 『『ācariya, tumhehi mayaṃ tayo vede uggaṇhāpitā, nanu tesu ekaṃ māretvā ekassa sotthikammassa kāraṇaṃ nāma natthī』』ti. Tāta, iminā upāyena amhākaṃ bahudhanaṃ uppajjissati, tvaṃ pana rañño dhanaṃ rakkhitukāmo maññeti. Māṇavo 『『tena hi, ācariya, tumhe tumhākaṃ kammaṃ karotha, ahaṃ tumhākaṃ santike kiṃ karissāmī』』ti vicaranto rañño uyyānaṃ agamāsi.

Taṃ divasameva bodhisattopi taṃ kāraṇaṃ ñatvā 『『ajja mayi manussapathaṃ gate mahājanassa bandhanā mokkho bhavissatī』』ti ākāsena gantvā uyyāne otaritvā suvaṇṇapaṭimā viya maṅgalasilātale nisīdi. Māṇavo bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā paṭisanthāramakāsi. Bodhisattopi tena saddhiṃ madhurapaṭisanthāraṃ katvā 『『kiṃ nu kho, māṇava, rājā dhammena rajjaṃ kāretī』』ti pucchi. 『『Bhante, rājā nāma dhammiko, apica kho taṃ brāhmaṇā atitthe pakkhandāpe』』nti. Rājā soḷasa supine disvā brāhmaṇānaṃ ārocesi. Brāhmaṇā 『『yaññaṃ yajissāmā』』ti āraddhā. Kiṃ nu kho, bhante, 『『ayaṃ nāma imesaṃ supinānaṃ nipphattī』』ti rājānaṃ saññāpetvā tumhākaṃ mahājanaṃ bhayā mocetuṃ na vaṭṭatīti. Mayaṃ kho, māṇava, rājānaṃ na jānāma, rājāpi amhe na jānāti. Sace pana idhāgantvā puccheyya, katheyyāmassa mayanti. Māṇavo 『『ahaṃ, bhante, taṃ ānessāmi, tumhe mamāgamanaṃ udikkhantā muhuttaṃ nisīdathā』』ti bodhisattaṃ paṭijānāpetvā rañño santikaṃ gantvā 『『mahārāja, eko ākāsacāriko tāpaso tumhākaṃ uyyāne otaritvā 『tumhehi diṭṭhasupinānaṃ nipphattiṃ kathessāmī』ti tumhe pakkosatī』』ti āha.

Rājā tassa kathaṃ sutvā tāvadeva mahantena parivārena uyyānaṃ gantvā tāpasaṃ vanditvā ekamantaṃ nisinno pucchi 『『tumhe kira, bhante, mayā diṭṭhasupinānaṃ nipphattiṃ jānāthā』』ti? 『『Āma, mahārājā』』ti. 『『Tena hi kathethā』』ti. 『『Kathemi, mahārāja, yathādiṭṭhe tāva supine maṃ sāvehī』』ti. 『『Sādhu, bhante』』ti rājā –

77.

『『Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ.

『『Lābūni sīdanti silā plavanti, maṇḍūkiyo kaṇhasappe gilanti;

Kākaṃ suvaṇṇā parivārayanti, tasā vakā eḷakānaṃ bhayā hī』』ti. –

Vatvā pasenadiraññā kathitaniyāmeneva supine kathesi.

Bodhisattopi tesaṃ idāni satthārā kathitaniyāmeneva vitthārato nipphattiṃ kathetvā pariyosāne sayaṃ idaṃ kathesi –

『『Vipariyāso vattati nayidha matthī』』ti;

Tatrāyamattho – ayaṃ, mahārāja, imesaṃ supinānaṃ nipphatti. Yaṃ panetaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati, taṃ vipariyāso vattati viparītato vattati, vipallāsena vattatīti vuttaṃ hoti. Kiṃkāraṇā? Imesañhi nipphatti nāma lokassa viparivattanakāle, akāraṇassa kāraṇanti gahaṇakāle, kāraṇassa akāraṇanti chaḍḍanakāle, abhūtassa bhūtanti gahaṇakāle, bhūtassa abhūtanti jahanakāle, alajjīnaṃ ussannakāle, lajjīnañca parihīnakāle bhavissati. Nayidha matthīti idāni pana tava vā mama vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti natthi. Tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena vattati, alaṃ tena. Natthi te itonidānaṃ bhayaṃ vā chambhitattaṃ vāti mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā mocetvā puna ākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu patiṭṭhāpetvā 『『ito paṭṭhāya, mahārāja, brāhmaṇehi saddhiṃ ekato hutvā pasughātayaññaṃ mā yajī』』ti dhammaṃ desetvā ākāseneva attano vasanaṭṭhānaṃ agamāsi. Rājāpi tassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『supinapaccayā te bhayaṃ natthi, haretaṃ yañña』』nti yaññaṃ hāretvā mahājanassa jīvitadānaṃ datvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, māṇavo sāriputto, tāpaso pana ahameva ahosi』』nti.

Parinibbute pana bhagavati saṅgītikārakā 『『usabhā』』tiādīni tīṇi padāni aṭṭhakathaṃ āropetvā 『『lābūnī』』tiādīni cattāri padāni ekaṃ gāthaṃ katvā ekakanipātapāḷiṃ āropesunti.

Mahāsupinajātakavaṇṇanā sattamā.

[78] 8. Illisajātakavaṇṇanā

Ubho khañjāti idaṃ satthā jetavane viharanto macchariyakosiyaseṭṭhiṃ ārabbha kathesi. Rājagahanagarassa kira avidūre sakkāraṃ nāma nigamo ahosi, tattheko macchariyakosiyo nāma seṭṭhi asītikoṭivibhavo paṭivasati. So tiṇaggena telabindumattampi neva paresaṃ deti, na attanā paribhuñjati. Iti tassa taṃ vibhavajātaṃ neva puttadārādīnaṃ, na samaṇabrāhmaṇānaṃ atthaṃ anubhoti, rakkhasapariggahitapokkharaṇī viya aparibhogaṃ tiṭṭhati.

Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattālīsayojanamatthake vasantassa tassa seṭṭhino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato purimadivase pana rājānaṃ upaṭṭhātuṃ rājagehaṃ gantvā rājūpaṭṭhānaṃ katvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ kapallapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano gharaṃ gantvā cintesi 『『sacāhaṃ 『kapallapūvaṃ khāditukāmomhī』ti vakkhāmi, bahū mayā saddhiṃ khāditukāmā bhavissanti, evaṃ me bahūni taṇḍulasappimadhuphāṇitādīni parikkhayaṃ gamissanti, na kassaci kathessāmī』』ti taṇhaṃ adhivāsento vicarati. So gacchante gacchante kāle uppaṇḍupaṇḍukajāto dhamanisanthatagatto jāto . Tato taṇhaṃ adhivāsetuṃ asakkonto gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji. Evaṃgatopi dhanahānibhayena kassaci kiñci na kathesi.

Atha naṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā 『『kiṃ te sāmi, aphāsuka』』nti pucchi. 『『Na me kiñci aphāsukaṃ atthī』』ti. 『『Kiṃ nu kho te rājā kupito』』ti? 『『Rājāpi me na kuppatī』』ti. 『『Atha kiṃ te puttadhītāhi vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthī』』ti? 『『Evarūpampi natthī』』ti. 『『Kismiñci pana te taṇhā atthī』』ti? Evaṃ vuttepi dhanahānibhayena kiñci avatvā nissaddova nipajji. Atha naṃ bhariyā 『『kathehi, sāmi, kismiṃ te taṇhā』』ti āha. So vacanaṃ parigilanto viya 『『atthi me ekā taṇhā』』ti āha. 『『Kiṃ taṇhā, sāmī』』ti? 『『Kapallapūvaṃ khāditukāmomhī』』ti. 『『Atha kimatthaṃ na kathesi, kiṃ tvaṃ daliddo, idāni sakalasakkāranigamavāsīnaṃ pahonake kapallapūve pacissāmī』』ti? 『『Kiṃ te etehi, te attano kammaṃ katvā khādissantī』』ti? 『『Tena hi ekaracchavāsīnaṃ pahonake pacāmī』』ti. Jānāmahaṃ tava mahaddhanabhāvanti. 『『Tena hi imasmiṃ gehamatte sabbesaṃ pahonakaṃ katvā pacāmī』』ti. 『『Jānāmahaṃ tava mahajjhāsayabhāva』』nti. 『『Tena hi te puttadāramattasseva pahonakaṃ katvā pacāmī』』ti. 『『Kiṃ pana te etehī』』ti? 『『Tena hi tuyhañca mayhañca pahonakaṃ katvā pacāmī』』ti. 『『Tvaṃ kiṃ karissasī』』ti? 『『Tena hi ekasseva te pahonakaṃ katvā pacāmī』』ti. 『『Imasmiṃ ṭhāne paccamānaṃ bahū paccāsīsanti, sakalataṇḍule ṭhapetvā bhinnataṇḍule ca uddhanakapallādīni ca ādāya thokaṃ khīrasappimadhuphāṇitañca gahetvā sattabhūmikassa pāsādassa uparimatalaṃ āruyha paca, tatthāhaṃ ekakova nisīditvā khādissāmī』』ti. Sā 『『sādhū』』ti paṭissuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ āruyha dāsiyo vissajjetvā seṭṭhiṃ pakkosāpesi. So ādito paṭṭhāya dvārāni pidahanto sabbadvāresu sūcighaṭikāni datvā sattamatalaṃ abhiruhitvā tatthapi dvāraṃ pidahitvā nisīdi. Bhariyāpissa uddhane aggiṃ jāletvā kapallakaṃ āropetvā pūve pacituṃ ārabhi.

Atha satthā pātova mahāmoggallānattheraṃ āmantesi, 『『eso, moggallāna, rājagahanagarassa avidūre sakkāranigame macchariyakosiyaseṭṭhi 『kapallapūve khādissāmī』ti aññesaṃ dassanabhayena sattabhūmike pāsāde kapallapūve pacāpeti. Tvaṃ tattha gantvā taṃ seṭṭhiṃ dametvā nibbisevanaṃ katvā ubhopi jayampatike pūve ca khīrasappimadhuphāṇitādīni ca gāhāpetvā attano balena jetavanaṃ ānehi. Ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāreyeva nisīdissāmi, pūveheva bhattakiccaṃ karissāmī』』ti. Thero 『『sādhu, bhante』』ti satthu vacanaṃ sampaṭicchitvā tāvadeva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto ākāseyeva maṇirūpakaṃ viya aṭṭhāsi.

Mahāseṭṭhino theraṃ disvāva hadayamaṃsaṃ kampi. So 『『ahaṃ evarūpānaññeva bhayena imaṃ ṭhānaṃ āgato, ayañca āgantvā vātapānadvāre ṭhito』』ti gahetabbagahaṇaṃ apassanto aggimhi pakkhittaloṇasakkharā viya dosena taṭataṭāyanto evamāha 『『samaṇa, ākāse ṭhatvā tvaṃ kiṃ labhissasi, ākāse apade padaṃ dassetvā caṅkamantopi neva labhissasī』』ti. Thero tasmiṃyeva ṭhāne aparāparaṃ caṅkami. Seṭṭhi 『『caṅkamanto kiṃ labhissasi, ākāse pallaṅkena nisīdamānopi na labhissasiyevā』』ti āha. Thero pallaṅkaṃ ābhujitvā nisīdi. Atha naṃ 『『nisinno kiṃ labhissasi, āgantvā vātapānaummāre ṭhitopi na labhissasī』』ti āha. Atha thero ummāre aṭṭhāsi. Atha naṃ 『『ummāre ṭhito kiṃ labhissasi, dhūmāyantopi na labhissasiyevā』』ti āha. Thero dhūmāyi, sakalapāsādo ekadhūmo ahosi, seṭṭhino akkhīnaṃ sūciyā vijjhanakālo viya jāto. Gehajjhāyanabhayena pana naṃ 『『pajjalantopi na labhissasī』』ti avatvā cintesi 『『ayaṃ samaṇo suṭṭhu laggo, aladdhā na gamissati, ekamassa pūvaṃ dāpessāmī』』ti bhariyaṃ āha – 『『bhadde, ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā uyyojehi na』』nti. Sā thokaññeva piṭṭhaṃ kapallapātiyaṃ pakkhipi, mahāpūvo hutvā sakalapātiṃ pūretvā uddhumāto aṭṭhāsi.

Seṭṭhi taṃ disvā 『『bahu tayā piṭṭhaṃ gahitaṃ bhavissatī』』ti sayameva dabbikaṇṇena thokataraṃ piṭṭhaṃ gahetvā pakkhipi, pūvo purimapūvato mahantataro jāto. Evaṃ yaṃ yaṃ pacati, so so mahantamahantova hoti. So nibbinno bhariyaṃ āha 『『bhadde, imassa ekaṃ pūvaṃ dehī』』ti. Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu. Sā seṭṭhiṃ āha 『『sāmi, sabbe pūvā ekato laggā, visuṃ kātuṃ na sakkomī』』ti. 『『Ahaṃ karissāmī』』ti sopi kātuṃ nāsakkhi. Ubho janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsuyeva. Athassa pūvehi saddhiṃ vāyamantasseva sarīrato sedā mucciṃsu, pipāsā ca pacchijji. Tato bhariyaṃ āha 『『bhadde, na me pūvehi attho , pacchiyā saddhiṃyeva imassa bhikkhussa dehī』』ti. Sā pacchiṃ ādāya theraṃ upasaṅkamitvā sabbe pūve therassa adāsi. Thero ubhinnampi dhammaṃ desesi, tiṇṇaṃ ratanānaṃ guṇe kathesi, 『『atthi dinnaṃ, atthi yiṭṭha』』nti dānādīnaṃ phalaṃ gaganatale puṇṇacandaṃ viya dassesi.

Taṃ sutvā pasannacitto seṭṭhi 『『bhante, āgantvā imasmiṃ pallaṅke nisīditvā pūve paribhuñjathā』』ti āha. Thero 『『mahāseṭṭhi, sammāsambuddho 『pūve khādissāmī』ti pañcahi bhikkhusatehi saddhiṃ vihāre nisinno, tumhākaṃ ruciyā sati seṭṭhibhariyaṃ pūve ca khīrādīni ca gaṇhāpetha, satthu santikaṃ gamissāmā』』ti āha. 『『Kahaṃ pana, bhante, etarahi satthā』』ti? 『『Ito pañcacattālīsayojanamatthake jetavanamahāvihāre』』ti. 『『Bhante, kālaṃ anatikkamitvā ettakaṃ addhānaṃ kathaṃ gamissāmā』』ti? 『『Mahāseṭṭhi tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi, tumhākaṃ pāsāde sopānasīsaṃ attano ṭhāneyeva bhavissati, sopānapariyosānaṃ pana jetavanadvārakoṭṭhake bhavissati, uparipāsādā heṭṭhāpāsādaṃ otaraṇakālamattena vo jetavanaṃ nessāmī』』ti. So 『『sādhu, bhante』』ti sampaṭicchi. Thero sopānasīsaṃ tattheva katvā 『『sopānapādamūlaṃ jetavanadvārakoṭṭhake hotū』』ti adhiṭṭhāsi, tathevāhosi.

Iti thero seṭṭhiñca seṭṭhibhariyañca uparipāsādā heṭṭhāotaraṇakālato khippataraṃ jetavanaṃ sampāpesi. Te ubhopi satthāraṃ upasaṅkamitvā vanditvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattavarabuddhāsane nisīdi saddhiṃ bhikkhusaṅghena. Mahāseṭṭhi buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ adāsi, seṭṭhibhariyā tathāgatassa patte pūve patiṭṭhāpesi. Satthā attano yāpanamattaṃ gaṇhi, pañcasatā bhikkhūpi tatheva gaṇhiṃsu. Seṭṭhi khīrasappimadhuphāṇitasakkharādīni dadamāno agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ niṭṭhāpesi. Mahāseṭṭhipi saddhiṃ bhariyāya yāvadatthaṃ khādi, pūvānaṃ pariyosānameva na paññāyati, sakalavihāre bhikkhūnañca vighāsādānañca dinnepi na pariyanto paññāyati. 『『Bhante, pūvā parikkhayaṃ na gacchantī』』ti bhagavato ārocesuṃ. Tena hi jetavanadvārakoṭṭhake chaḍḍethāti. Atha ne dvārakoṭṭhakassa avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Ajjatanāpi taṃ ṭhānaṃ 『『kapallapūvapabbhāro』』tveva paññāyati. Mahāseṭṭhi saddhiṃ bhariyāya bhagavantaṃ upasaṅkamitvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanaṃ akāsi. Anumodanāpariyosāne ubhopi sotāpattiphale patiṭṭhāya satthāraṃ vanditvā dvārakoṭṭhake sopānaṃ āruyha attano pāsādeyeva patiṭṭhahiṃsu . Tato paṭṭhāya mahāseṭṭhi asītikoṭidhanaṃ buddhasāsaneyeva vikiri.

Punadivase sammāsambuddhe sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ āgamma bhikkhūnaṃ sugatovādaṃ datvā gandhakuṭiṃ pavisitvā paṭisallīne sāyanhasamaye dhammasabhāyaṃ sannipatitā bhikkhū 『『passathāvuso, mahāmoggallānattherassānubhāvaṃ, anupahacca saddhaṃ anupahacca bhoge macchariyaseṭṭhiṃ muhutteneva dametvā nibbisevanaṃ katvā pūve gāhāpetvā jetavanaṃ ānetvā satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi, aho mahānubhāvo thero』』ti therassa guṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『bhikkhave, kuladamakena nāma bhikkhunā kule aviheṭhetvā akilametvā pupphato reṇuṃ gaṇhantena bhamarena viya upasaṅkamitvā buddhaguṇe jānāpetabba』』nti vatvā theraṃ pasaṃsanto –

『『Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ;

Paleti rasamādāya, evaṃ gāme munī care』』ti. (dha. pa. 49) –

Imaṃ dhammapade gāthaṃ vatvā uttaripi therassa guṇaṃ pakāsetuṃ 『『na bhikkhave, idāneva moggallānena macchariyaseṭṭhi damito, pubbepi taṃ dametvā kammaphalasambandhaṃ jānāpesiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ illiso nāma seṭṭhi ahosi asītikoṭivibhavo purisadosasamannāgato khañjo kuṇī visamakkhimaṇḍalo assaddho appasanno maccharī, neva aññesaṃ deti, na sayaṃ paribhuñjati. Rakkhasapariggahitapokkharaṇī viyassa gehaṃ ahosi. Mātāpitaro panassa yāva sattamā kulaparivaṭṭā dāyakā dānapatino. So seṭṭhiṭṭhānaṃ labhitvāyeva kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake pothetvā nikkaḍḍhitvā dhanameva saṇṭhāpesi.

So ekadivasaṃ rājūpaṭṭhānaṃ gantvā attano gharaṃ āgacchanto ekaṃ maggakilantaṃ jānapadamanussaṃ, ekaṃ surāvārakaṃ, ādāya pīṭhake nisīditvā ambilasurāya kosakaṃ pūretvā pūretvā pūtimacchakena uttaribhaṅgena pivantaṃ disvā suraṃ pātukāmo hutvā cintesi 『『sacāhaṃ suraṃ pivissāmi, mayi pivante bahū pivitukāmā bhavissanti, evaṃ me dhanaparikkhayo bhavissatī』』ti. So taṇhaṃ adhivāsento vicaritvā gacchante gacchante kāle adhivāsetuṃ asakkonto vihatakappāso viya paṇḍusarīro ahosi dhammanisanthatagatto jāto. Athekadivasaṃ gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji. Tamenaṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā 『『kiṃ te, sāmi, aphāsuka』』nti pucchi. Sabbaṃ heṭṭhā kathitaniyāmeneva veditabbaṃ. 『『Tena hi ekasseva te pahonakaṃ suraṃ karomī』』ti pana vutte 『『gehe surāya kāriyamānāya bahū paccāsīsanti, antarāpaṇato āharāpetvāpi na sakkā idha nisinnena pivitu』』nti māsakamattaṃ datvā antarāpaṇato surāvārakaṃ āharāpetvā ceṭakena gāhāpetvā nagarā nikkhamma nadītīraṃ gantvā mahāmaggasamīpe ekaṃ gumbaṃ pavisitvā surāvārakaṃ ṭhapāpetvā 『『gaccha tva』』nti ceṭakaṃ dūre nisīdāpetvā kosakaṃ pūretvā suraṃ pātuṃ ārabhi.

Pitā panassa dānādīnaṃ puññānaṃ katattā devaloke sakko hutvā nibbatti. So tasmiṃ khaṇe 『『pavattati nu kho me dānaggaṃ, udāhu no』』ti āvajjento tassa appavattiṃ ñatvā, puttassa kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake nikkaḍḍhitvā macchariyabhāve patiṭṭhāya 『『aññesaṃ dātabbaṃ bhavissatī』』ti bhayena gumbaṃ pavisitvā ekakasseva suraṃ pivanabhāvañca disvā 『『gacchāmi, naṃ saṅkhobhetvā dametvā kammaphalasambandhaṃ jānāpetvā dānaṃ dāpetvā devaloke nibbattanārahaṃ karomī』』ti manussapathaṃ otaritvā illisaseṭṭhinā sadisaṃ khañjaṃ kuṇiṃ visamacakkhumaṇḍalaṃ attabhāvaṃ nimminitvā bārāṇasinagaraṃ pavisitvā rañño nivesanadvāre ṭhatvā attano āgatabhāvaṃ ārocāpetvā 『『pavisatū』』ti vutte pavisitvā rājānaṃ vanditvā aṭṭhāsi. Rājā 『『kiṃ, mahāseṭṭhi, avelāya āgatosī』』ti āha. 『『Āma, āgatomhi, deva ghare me asītikoṭimattaṃ dhanaṃ atthi, taṃ devo āharāpetvā attano bhaṇḍāgāraṃ pūrāpetū』』ti. 『『Alaṃ mahāseṭṭhi, tava dhanato amhākaṃ gehe bahutaraṃ dhana』』nti. 『『Sace, deva, tumhākaṃ kammaṃ natthi, yathāruciyā dhanaṃ gahetvā dānaṃ dammī』』ti. 『『Dehi, mahāseṭṭhī』』ti. So 『『sādhu, devā』』ti rājānaṃ vanditvā nikkhamitvā illisaseṭṭhino gehaṃ agamāsi, sabbe upaṭṭhākamanussā parivāresuṃ, ekopi 『『nāyaṃ, illiso』』ti jānituṃ samattho nāma natthi.

So gehaṃ pavisitvā antoummāre ṭhatvā dovārikaṃ pakkosāpetvā 『『yo añño mayā samānarūpo āgantvā 『mametaṃ geha』nti pavisituṃ āgacchati, taṃ piṭṭhiyaṃ paharitvā nīhareyyāthā』』ti vatvā pāsādaṃ āruyha mahārahe āsane nisīditvā seṭṭhibhariyaṃ pakkosāpetvā sitākāraṃ dassetvā 『『bhadde, dānaṃ demā』』ti āha. Tassa taṃ vacanaṃ sutvāva seṭṭhibhariyā ca puttadhītaro ca dāsakammakarā ca 『『ettakaṃ kālaṃ dānaṃ dātuṃ cittameva natthi, ajja pana suraṃ pivitvā muducitto hutvā dātukāmo jāto bhavissatī』』ti vadiṃsu. Atha naṃ seṭṭhibhariyā 『『yathāruciyā detha, sāmī』』ti āha. Tena hi bherivādakaṃ pakkosāpetvā 『『『suvaṇṇarajatamaṇimuttādīhi atthikā illisaseṭṭhissa gharaṃ gacchantū』nti sakalanagare bheriṃ carāpehī』』ti. Sā ca tathā kāresi. Mahājano pacchipasibbakādīni gahetvā gehadvāre sannipati. Sakko sattaratanapūre gabbhe vivarāpetvā 『『tumhākaṃ dammi, yāvadicchakaṃ gahetvā gacchathā』』ti āha. Mahājano dhanaṃ nīharitvā mahātale rāsiṃ katvā ābhatabhājanāni pūretvā gacchati.

Aññataro janapadamanusso illisaseṭṭhino goṇe tasseva rathe yojetvā sattahi ratanehi pūretvā nagarā nikkhamma mahāmaggaṃ paṭipajjitvā tassa gumbassa avidūrena rathaṃ pesento 『『vassasataṃ jīva, sāmi, illisaseṭṭhi, taṃ nissāya idāni me yāvajīvaṃ kammaṃ akatvā jīvitabbaṃ jātaṃ, taveva ratho, taveva goṇā, taveva gehe satta ratanāni, neva mātarā dinnāni, na pitarā, taṃ nissāya laddhāni, sāmī』』ti seṭṭhino guṇakathaṃ kathento gacchati. So taṃ saddaṃ sutvā bhītatasito cintesi 『『ayaṃ mama nāmaṃ gahetvā idañcidañca vadati, kacci nu kho mama dhanaṃ raññā lokassa dinna』』nti gumbā nikkhamitvā goṇe ca rathañca sañjānitvā 『『are, ceṭaka, mayhaṃ goṇā, mayhaṃ ratho』』ti vatvā gantvā goṇe nāsārajjuyaṃ gaṇhi, gahapatiko rathā oruyha 『『are, duṭṭhaceṭaka, illisamahāseṭṭhi sakalanagarassa dānaṃ deti, tvaṃ kiṃ ahosī』』ti pakkhanditvā asaniṃ pātento viya khandhe paharitvā rathaṃ ādāya agamāsi. So puna kampamāno uṭṭhāya paṃsuṃ puñchitvā puñchitvā vegena gantvā rathaṃ gaṇhi, gahapatiko rathā otaritvā kesesu gahetvā oṇāmetvā kapparapahārehi koṭṭetvā gale gahetvā āgatamaggābhimukhaṃ khipitvā pakkāmi. Ettāvatāssa surāmado chijji. So kampamāno vegena nivesanadvāraṃ gantvā dhanaṃ ādāya gacchante mahājane disvā 『『ambho kiṃ nāmetaṃ, kiṃ rājā mama dhanaṃ vilumpāpetī』』ti taṃ taṃ gantvā gaṇhāti, gahitagahitā paharitvā pādamūleyeva pātenti. So vedanāppatto gehaṃ pavisituṃ ārabhi. Dvārapālā 『『are, duṭṭhagahapati, kahaṃ pavisasī』』ti vaṃsapesikāhi pothetvā gīvāyaṃ gahetvā nīhariṃsu.

So 『『ṭhapetvā idāni rājānaṃ natthi me añño koci paṭisaraṇo』』ti rañño santikaṃ gantvā 『『deva, mama gehaṃ tumhe vilumpāpethā』』ti āha. Nāhaṃ seṭṭhi vilumpāpemi, nanu tvameva āgantvā 『『sace tumhe na gaṇhatha, ahaṃ mama dhanaṃ dānaṃ dassāmī』』ti nagare bheriṃ carāpetvā dānaṃ adāsīti. Nāhaṃ , deva, tumhākaṃ santikaṃ āgacchāmi, kiṃ tumhe mayhaṃ macchariyabhāvaṃ na jānātha, ahaṃ tiṇaggena telabindumpi na kassaci demi. Yo dānaṃ deti, taṃ pakkosāpetvā vīmaṃsatha, devāti. Rājā sakkaṃ pakkosāpesi, dvinnaṃ janānaṃ visesaṃ neva rājā jānāti, na amaccā. Macchariyaseṭṭhi 『『kiṃ, deva, ayaṃ seṭṭhi, ahaṃ seṭṭhī』』ti āha. 『『Mayaṃ na sañjānāma, atthi te koci sañjānanako』』ti? 『『Bhariyā me, devā』』ti. Bhariyaṃ pakkosāpetvā 『『kataro te sāmiko』』ti pucchiṃsu. Sā 『『aya』』nti sakkasseva santike aṭṭhāsi. Puttadhītaro dāsakammakare ca pakkosāpetvā pucchiṃsu, sabbepi sakkasseva santike tiṭṭhanti.

Puna seṭṭhi cintesi 『『mayhaṃ sīse piḷakā atthi, kesehi paṭicchannā, taṃ kho pana kappako eva jānāti, taṃ pakkosāpessāmī』』ti. So 『『kappako maṃ, deva, sañjānāti, taṃ pakkosāpethā』』ti āha. Tasmiṃ pana kāle bodhisatto tassa kappako ahosi. Rājā taṃ pakkosāpetvā 『『illisaseṭṭhiṃ jānāsī』』ti pucchi. 『『Sīsaṃ oloketvā jānissāmi, devā』』ti. 『『Tena hi dvinnampi sīsaṃ olokehī』』ti. Tasmiṃ khaṇe sakko sīse piḷakaṃ māpesi. Bodhisatto dvinnampi sīsaṃ olokento piḷakā disvā 『『mahārāja, dvinnampi sīse piḷakā attheva, nāhaṃ etesu ekassāpi illisabhāvaṃ sañjānituṃ sakkomī』』ti vatvā imaṃ gāthamāha –

78.

『『Ubho khañjā ubho kuṇī, ubho visamacakkhukā;

Ubhinnaṃ piḷakā jātā, nāhaṃ passāmi illisa』』nti.

Tattha ubhoti dvepi janā. Khañjāti kuṇṭhapādā. Kuṇīti kuṇṭhahatthā. Visamacakkhukāti visamakkhimaṇḍalā kekarā. Piḷakāti dvinnampi ekasmiṃyeva sīsapadese ekasaṇṭhānāva piḷakā jātā. Nāhaṃ passāmīti ahaṃ 『『imesu ayaṃ nāma illiso』』ti na passāmi, ekassāpi illisabhāvaṃ na jānāmīti avoca.

Bodhisattassa vacanaṃ sutvā seṭṭhi kampamāno dhanasokena satiṃ paccupaṭṭhāpetuṃ asakkonto tattheva pati. Tasmiṃ khaṇe sakko 『『nāhaṃ, mahārāja , illiso, sakkohamasmī』』ti mahatiyā sakkalīlāya ākāse aṭṭhāsi. Illisassa mukhaṃ puñchitvā udakena siñciṃsu, so uṭṭhāya sakkaṃ devarājānaṃ vanditvā aṭṭhāsi. Atha naṃ sakko āha 『『illisa, idaṃ dhanaṃ mama santakaṃ, na tava. Ahañhi te pitā, tvaṃ mama putto. Ahaṃ dānādīni puññāni katvā sakkattaṃ patto, tvaṃ pana me vaṃsaṃ upacchinditvā adānasīlo hutvā macchariye patiṭṭhāya dānasālāyo jhāpetvā yācake nikkaḍḍhitvā dhanameva saṇṭhāpesi. Taṃ neva tvaṃ paribhuñjasi, na aññesaṃ desi, rakkhasapariggahitaṃ viya tiṭṭhati. Sace me dānasālā pākatikā katvā dānaṃ dassasi, iccetaṃ kusalaṃ. No ce dassasi, sabbaṃ te dhanaṃ antaradhāpetvā iminā indavajirena te sīsaṃ chinditvā jīvitakkhayaṃ pāpessāmī』』ti. Illisaseṭṭhi maraṇabhayena santajjito 『『ito paṭṭhāya dānaṃ dassāmī』』ti paṭiññaṃ adāsi. Sakko tassa paṭiññaṃ gahetvā ākāse nisinnova dhammaṃ desetvā taṃ sīlesu patiṭṭhāpetvā sakaṭṭhānameva agamāsi. Illisopi dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā 『『na, bhikkhave, idāneva moggallāno macchariyaseṭṭhiṃ dameti, pubbepesa iminā damitoyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā illiso macchariyaseṭṭhi ahosi, sakko devarājā mahāmoggallāno, rājā ānando, kappako pana ahameva ahosi』』nti.

Illisajātakavaṇṇanā aṭṭhamā.

[79] 9. Kharassarajātakavaṇṇanā

Yato viluttā ca hatā ca gāvoti idaṃ satthā jetavane viharanto aññataraṃ amaccaṃ ārabbha kathesi. Kosalarañño kira eko amacco rājānaṃ ārādhetvā paccantagāme rājabaliṃ labhitvā corehi saddhiṃ ekato hutvā 『『ahaṃ manusse ādāya araññaṃ pavisissāmi, tumhe gāmaṃ vilumpitvā upaḍḍhaṃ mayhaṃ dadeyyāthā』』ti vatvā pageva manusse sannipātetvā araññaṃ gantvā coresu āgantvā gāviyo ghātetvā maṃsaṃ khāditvā gāmaṃ vilumpitvā gatesu sāyanhasamaye mahājanaparivuto āgacchati. Tassa na cirasseva taṃ kammaṃ pākaṭaṃ jātaṃ. Manussā rañño ārocesuṃ. Rājā taṃ pakkosāpetvā dosaṃ patiṭṭhāpetvā suniggahitaṃ niggahetvā aññaṃ gāmabhojakaṃ pesetvā jetavanaṃ gantvā bhagavato etamatthaṃ ārocesi. Bhagavā 『『na, mahārāja, idāneva esa evaṃsīlo, pubbepi evaṃsīloyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekassa amaccassa paccantagāmaṃ adāsi. Sabbaṃ purimasadisameva. Tadā pana bodhisatto vaṇijjāya paccante vicaranto tasmiṃ gāmake nivāsaṃ kappesi. So tasmiṃ gāmabhojake sāyanhasamaye mahājanaparivārena bheriyā vajjamānāya āgacchante 『『ayaṃ duṭṭhagāmabhojako corehi saddhiṃ ekato hutvā gāmaṃ vilumpāpetvā coresu palāyitvā aṭaviṃ paviṭṭhesu idāni upasantūpasanto viya bheriyā vajjamānāya āgacchatī』』ti vatvā imaṃ gāthamāha –

79.

『『Yato viluttā ca hatā ca gāvo, daḍḍhāni gehāni jano ca nīto;

Athāgamā puttahatāya putto, kharassaraṃ ḍiṇḍimaṃ vādayanto』』ti.

Tattha yatoti yadā. Viluttā ca hatā cāti vilumpitvā bandhitvā ca nītā, maṃsaṃ khādanatthāya ca hatā. Gāvoti gorūpāni. Daḍḍhānīti aggiṃ datvā jhāpitāni. Jano ca nītoti karamaraggāhaṃ gahetvā nīto. Puttahatāya puttoti hataputtāya putto, nillajjoti attho. Chinnahirottappassa hi mātā nāma natthi, iti so tassā jīvantopi hataputtaṭṭhāne tiṭṭhatīti hataputtāya putto nāma hoti. Kharassaranti thaddhasaddaṃ. Ḍiṇḍimanti paṭahabheriṃ.

Evaṃ bodhisatto imāya gāthāya taṃ paribhāsi. Na cireneva ca tassa taṃ kammaṃ pākaṭaṃ jātaṃ, athassa rājā dosānurūpaṃ niggahaṃ akāsi.

Satthā 『『na, mahārāja, idānevesa evaṃsīlo, pubbepi evaṃsīloyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā amacco idāni amaccoyeva, gāthāya udāhārakapaṇḍitamanusso pana ahameva ahosi』』nti.

Kharassarajātakavaṇṇanā navamā.

[80] 10. Bhīmasenajātakavaṇṇanā

Yaṃ te pavikatthitaṃ pureti idaṃ satthā jetavane viharanto aññataraṃ vikatthitaṃ bhikkhuṃ ārabbha kathesi. Eko kira bhikkhu 『『āvuso, amhākaṃ jātisamā jāti, gottasamaṃ gottaṃ nāma natthi, mayaṃ evarūpe nāma mahākhattiyakule jātā, gottena vā dhanena vā kulappadesena vā amhehi sadiso nāma natthi, amhākaṃ suvaṇṇarajatādīnaṃ anto natthi, dāsakammakarāpi no sālimaṃsodanaṃ bhuñjanti, kāsikavatthaṃ nivāsenti, kāsikavilepanaṃ vilimpanti. Mayaṃ pabbajitabhāvena etarahi evarūpāni lūkhāni bhojanāni bhuñjāma, lūkhāni cīvarāni dhāremā』』ti theranavamajjhimānaṃ bhikkhūnaṃ antare vikatthento jātiādivasena vambhento khuṃsento vicarati. Athassa eko bhikkhu kulappadesaṃ pariggaṇhitvā taṃ vikatthanabhāvaṃ bhikkhūnaṃ ārocesi. Bhikkhū dhammasabhāyaṃ sannipatitā 『『āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā vikatthento vambhento khuṃsento vicaratī』』ti etassa aguṇaṃ kathayiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, so bhikkhu idāneva vikatthento vambhento khuṃsento vicarati, pubbepi vikatthento vambhento khuṃsento vicarī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa vijjaṭṭhānāni uggahetvā sabbasippesu nipphattiṃ patvā cūḷadhanuggahapaṇḍito nāma ahosi. So takkasilāto nikkhamitvā sabbasamayasippāni pariyesamāno mahiṃsakaraṭṭhaṃ agamāsi. Imasmiṃ pana jātake bodhisatto thokaṃ rasso oṇatākāro ahosi. So cintesi 『『sacāhaṃ kañci rājānaṃ upasaṅkamissāmi, so 『evaṃ rassasarīro tvaṃ kiṃ amhākaṃ kammaṃ karissasī』ti vakkhati, yaṃnūnāhaṃ ārohapariṇāhasampannaṃ abhirūpaṃ ekaṃ purisaṃ phalakaṃ katvā tassa piṭṭhicchāyāya jīvikaṃ kappeyya』』nti. So tathārūpaṃ purisaṃ pariyesamāno bhīmasenassa nāmekassa tantavāyassa tantavītaṭṭhānaṃ gantvā tena saddhiṃ paṭisanthāraṃ katvā 『『samma, tvaṃ kinnāmosī』』ti pucchi. 『『Ahaṃ bhīmaseno nāmā』』ti? 『『Kiṃ pana tvaṃ evaṃ abhirūpo upadhisampanno hutvā imaṃ lāmakakammaṃ karosī』』ti? 『『Jīvituṃ asakkonto』』ti. 『『Samma, mā etaṃ kammaṃ kari, sakalajambudīpe mayā sadiso dhanuggaho nāma natthi. Sace panāhaṃ kañci rājānaṃ passeyyaṃ, so maṃ 『evaṃrasso ayaṃ kiṃ amhākaṃ kammaṃ karissatī』ti kopeyya, tvaṃ rājānaṃ disvā 『ahaṃ dhanuggaho』ti vakkhasi. Rājā te paribbayaṃ datvā vuttiṃ nibaddhaṃ dassati. Ahaṃ te uppannakammaṃ karonto tava piṭṭhicchāyāya jīvissāmi. Evaṃ ubhopi sukhitā bhavissāma. Karohi mama vacana』』nti āha. So 『『sādhū』』ti sampaṭicchi.

Atha naṃ ādāya bārāṇasiṃ gantvā sayaṃ cūḷūpaṭṭhāko hutvā taṃ purato katvā rājadvāre ṭhatvā rañño ārocāpesi. 『『Āgacchantū』』ti vutte ubhopi pavisitvā rājānaṃ vanditvā aṭṭhaṃsu. 『『Kiṃkāraṇā āgatatthā』』ti ca vutte bhīmaseno āha – 『『ahaṃ dhanuggaho, mayā sadiso sakalajambudīpe dhanuggaho natthī』』ti. 『『Kiṃ pana labhanto maṃ upaṭṭhahissasī』』ti? 『『Aḍḍhamāse sahassaṃ labhanto upaṭṭhahissāmi, devā』』ti. 『『Ayaṃ te puriso kiṃ hotī』』ti? 『『Cūḷūpaṭṭhāko, devā』』ti. 『『Sādhu upaṭṭhahā』』ti. Tato paṭṭhāya bhīmaseno rājānaṃ upaṭṭhahati. Uppannakiccaṃ panassa bodhisattova nittharati.

Tena kho pana samayena kāsiraṭṭhe ekasmiṃ araññe bahūnaṃ manussānaṃ sañcaraṇamaggaṃ byaggho chaḍḍāpeti, bahū manusse gahetvā gahetvā khādati. Taṃ pavattiṃ rañño ārocesuṃ. Rājā bhīmasenaṃ pakkosāpetvā 『『sakkhissasi, tāta, naṃ byagghaṃ gaṇhitu』』nti āha. 『『Deva, kiṃ dhanuggaho nāmāhaṃ , yadi byagghaṃ gahetuṃ na sakkomī』』ti. Rājā tassa paribbayaṃ datvā uyyojesi. So gharaṃ gantvā bodhisattassa kathesi. Bodhisatto 『『sādhu, samma, gacchā』』ti āha. 『『Tvaṃ pana na gamissasī』』ti? 『『Āma na gamissāmi, upāyaṃ pana te ācikkhissāmī』』ti. 『『Ācikkha, sammā』』ti. Tvaṃ byagghassa vasanaṭṭhānaṃ sahasā ekakova mā agamāsi, janapadamanusse pana sannipātetvā ekaṃ vā dve vā dhanusahassāni gāhāpetvā tattha gantvā byagghassa uṭṭhitabhāvaṃ ñatvā palāyitvā ekaṃ gumbaṃ pavisitvā urena nipajjeyyāsi, jānapadāva byagghaṃ pothetvā gaṇhissanti, tehi byagghe gahite tvaṃ dantehi ekaṃ valliṃ chinditvā koṭiyaṃ gahetvā matabyagghassa santikaṃ gantvā 『『bho, kenesa, byaggho mārito, ahaṃ imaṃ byagghaṃ goṇaṃ viya valliyā bandhitvā rañño santikaṃ nessāmī』ti valliatthāya gumbaṃ paviṭṭho, mayā valliyā anābhatāya eva kenesa mārito』』ti katheyyāsi. Atha te jānapadā bhītatasitā 『『sāmi, mā rañño ācikkhī』』ti bahuṃ dhanaṃ dassanti, byaggho tayā gahito bhavissati, raññopi santikā bahuṃ dhanaṃ labhissasīti. So 『『sādhū』』ti sampaṭicchitvā bodhisattena kathitaniyāmeneva byagghaṃ gahetvā araññaṃ khemaṃ katvā mahājanaparivuto bārāṇasiṃ āgantvā rājānaṃ disvā 『『gahito me, deva, byaggho, araññaṃ khemaṃ kata』』nti āha. Rājā tuṭṭho bahuṃ dhanaṃ adāsi. Punekadivasaṃ 『『ekamaggaṃ mahiṃso chaḍḍāpetī』』ti ārocesuṃ, rājā tatheva bhīmasenaṃ pesesi. Sopi bodhisattena dinnanayena byagghaṃ viya tampi gahetvā āgañchi, rājā puna bahuṃ dhanaṃ adāsi, mahantaṃ issariyaṃ jātaṃ. So issariyamadamatto bodhisattaṃ avamaññaṃ katvā tassa vacanaṃ na gaṇhāti, 『『nāhaṃ taṃ nissāya jīvāmi, kiṃ tvaññeva puriso』』tiādīni pharusavacanāni vadati.

Atha katipāhaccayena eko sāmantarājā āgantvā bārāṇasiṃ uparundhitvā 『『rajjaṃ vā detu, yuddhaṃ vā』』ti rañño sāsanaṃ pesesi. Rājā 『『yujjhāhī』』ti bhīmasenaṃ pesesi. So sabbasannāhasannaddho rājavesaṃ gahetvā susannaddhassa vāraṇassa piṭṭhe nisīdi. Bodhisattopi tassa maraṇabhayena sabbasannāhasannaddho bhīmasenasseva pacchimāsane nisīdi. Vāraṇo mahājanaparivuto nagaradvārena nikkhamitvā saṅgāmasīsaṃ pāpuṇi. Bhīmaseno yuddhabherisaddaṃ sutvāva kampituṃ āraddho. Bodhisatto 『『idānesa hatthipiṭṭhito patitvā marissatī』』ti hatthikkhandhato apatanatthaṃ bhīmasenaṃ yottena parikkhipitvā gaṇhi, bhīmaseno sampahāraṭṭhānaṃ disvā maraṇabhayatajjito sarīravaḷañjena hatthipiṭṭhiṃ dūsesi. Bodhisatto 『『na kho te bhīmasena purimena pacchimaṃ sameti, tvaṃ pubbe saṅgāmayodho viya ahosi, idāni hatthipiṭṭhiṃ dūsesī』』ti vatvā imaṃ gāthamāha –

80.

『『Yaṃ te pavikatthitaṃ pure, atha te pūtisarā sajanti pacchā;

Ubhayaṃ na sameti bhīmasena, yuddhakathā ca idañca te vihañña』』nti.

Tattha yaṃ te pavikatthitaṃ pureti yaṃ tayā pubbe 『『kiṃ tvaṃyeva puriso, nāhaṃ puriso, ahampi saṅgāmayodho』』ti vikatthitaṃ vambhanavacanaṃ vuttaṃ, idaṃ tāva ekaṃ. Atha te pūtisarā sajanti pacchāti atha te ime pūtibhāvena saraṇabhāvena ca 『『pūtisarā』』ti laddhanāmā sarīravaḷañjadhārā sajanti vaḷañjanti paggharanti. Pacchāti tato pure vikatthitato aparabhāge, idāni imasmiṃ saṅgāmasīseti attho. Ubhayaṃ na sameti bhīmasenāti idaṃ bhīmasena ubhayaṃ na sameti. Kataraṃ? Yuddhakathā ca idañca te vihaññanti, yā ca pure kathitā yuddhakathā, yañca te idāni vihaññaṃ kilamatho hatthipiṭṭhidūsanākārappatto vighātoti attho.

Evaṃ bodhisatto taṃ garahitvā 『『mā bhāyi, samma, kasmā mayi ṭhite vihaññasī』』ti bhīmasenaṃ hatthipiṭṭhito otāretvā 『『nhāyitvā gehameva gacchā』』ti uyyojetvā 『『ajja mayā pākaṭena bhavituṃ vaṭṭatī』』ti saṅgāmaṃ pavisitvā unnaditvā balakoṭṭhakaṃ bhinditvā sapattarājānaṃ jīvaggāhaṃ gāhāpetvā bārāṇasirañño santikaṃ agamāsi. Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi. Tato paṭṭhāya 『『cūḷadhanuggahapaṇḍito』』ti sakalajambudīpe pākaṭo ahosi. So bhīmasenassa paribbayaṃ datvā sakaṭṭhānameva pesetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā 『『na, bhikkhave, idānevesa bhikkhu vikattheti, pubbepi vikatthiyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – 『『tadā bhīmaseno vikatthitabhikkhu ahosi, cūḷadhanuggahapaṇḍito pana ahameva ahosi』』nti.

Bhīmasenajātakavaṇṇanā dasamā.

Varuṇavaggo aṭṭhamo.

Tassuddānaṃ –

Varuṇaṃ sīlavanāgaṃ, saccaṃkira rukkhadhammaṃ;

Maccharājā asaṅkiyaṃ, mahāsupinaillisaṃ;

Kharassaraṃ bhīmasenanti.

  1. Apāyimhavaggo

[81] 1. Surāpānajātakavaṇṇanā

Apāyimhaanaccimhāti idaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāgatattheraṃ ārabbha kathesi. Bhagavati hi sāvatthiyaṃ vassaṃ vasitvā cārikāgamanena bhaddavatikaṃ nāma nigamaṃ sampatte gopālakā pasupālakā kassakā pathāvino ca satthāraṃ disvā vanditvā 『『mā, bhante, bhagavā ambatitthaṃ agamāsi, ambatitthe jaṭilassa assame ambatitthako nāma nāgo āsīviso ghoraviso, so bhagavantaṃ viheṭheyyā』』ti vārayiṃsu. Bhagavāpi tesaṃ kathaṃ asuṇanto viya tesu yāvatatiyaṃ vārayamānesupi agamāsiyeva.

Tatra sudaṃ bhagavā bhaddavatikāya avidūre aññatarasmiṃ vanasaṇḍe viharati. Tena kho pana samayena buddhūpaṭṭhāko sāgato nāma thero pothujjanikāya iddhiyā samannāgato taṃ assamaṃ upasaṅkamitvā tassa nāgarājassa vasanaṭṭhāne tiṇasanthārakaṃ paññāpetvā pallaṅkena nisīdi. Nāgo makkhaṃ asahamāno dhūmāyi, theropi dhūmāyi. Nāgo pajjali, theropi pajjali. Nāgassa tejo theraṃ na bādhati, therassa tejo nāgaṃ bādhati. Evaṃ so khaṇena taṃ nāgarājānaṃ dametvā saraṇesu ca sīlesu ca patiṭṭhāpetvā satthu santikaṃ agamāsi.

Satthā bhaddavatikāyaṃ yathābhirantaṃ viharitvā kosambiṃ agamāsi. Sāgatattherena nāgassa damitabhāvo sakalajanapadaṃ patthari. Kosambinagaravāsino satthu paccuggamanaṃ katvā satthāraṃ vanditvā sāgatattherassa santikaṃ gantvā vanditvā ekamantaṃ ṭhitā evamāhaṃsu 『『bhante, yaṃ tumhākaṃ dullabhaṃ, taṃ vadeyyātha, tadeva mayaṃ paṭiyādessāmā』』ti. Thero tuṇhī ahosi. Chabbaggiyā panāhaṃsu 『『āvuso, pabbajitānaṃ nāma kāpotikā surā dullabhā ceva manāpā ca. Sace tumhe therassa pasannā, kāpotikaṃ suraṃ paṭiyādethā』』ti. Te 『『sādhū』』ti sampaṭicchitvā satthāraṃ svātanāya nimantetvā nagaraṃ pavisitvā attano attano gehe 『『therassa dassāmā』』ti kāpotikaṃ suraṃ pasannaṃ paṭiyādetvā theraṃ nimantetvā ghare ghare pasannaṃ suraṃ adaṃsu. Thero pivitvā surāmadamatto nagarato nikkhamanto dvārantare patitvā vilapamāno nipajji.

Satthā katabhattakicco nagarā nikkhamanto theraṃ tenākārena nipannaṃ disvā 『『gaṇhatha, bhikkhave, sāgata』』nti gāhāpetvā ārāmaṃ agamāsi . Bhikkhū therassa sīsaṃ tathāgatassa pādamūle katvā taṃ nipajjāpesuṃ, so parivattitvā pāde tathāgatābhimukhe katvā nipajji. Satthā bhikkhū paṭipucchi 『『kiṃ nu kho, bhikkhave, yaṃ pubbe sāgatassa mayi gāravaṃ, taṃ idāni atthī』』ti? 『『Natthi, bhante』』ti. 『『Bhikkhave, ambatitthakaṃ nāgarājānaṃ ko damesī』』ti. 『『Sāgato, bhante』』ti. 『『Kiṃ panetarahi, bhikkhave, sāgato udakadeḍḍūbhakampi dametuṃ sakkuṇeyyā』』ti. 『『No hetaṃ, bhante』』. 『『Api nu kho, bhikkhave, evarūpaṃ pātuṃ yuttaṃ, yaṃ pivitvā evaṃvisaññī hotī』』ti. 『『Ayuttaṃ, bhante』』ti. Atha kho bhagavā theraṃ garahitvā bhikkhū āmantetvā 『『surāmerayapāne pācittiya』』nti (pāci. 327) sikkhāpadaṃ paññāpetvā uṭṭhāyāsanā gandhakuṭiṃ pāvisi.

Dhammasabhāyaṃ sannipatitā bhikkhū surāpānassa avaṇṇaṃ kathayiṃsu 『『yāva mahādosañcetaṃ, āvuso, surāpānaṃ nāma, tāva paññāsampannaṃ nāma iddhimantaṃ sāgataṃ yathā satthu guṇamattampi na jānāti, tathā akāsī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva suraṃ pivitvā pabbajitā visaññino honti, pubbepi ahesuṃyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto himavantappadese vasati pañcahi antevāsikasatehi parivuto. Atha naṃ vassānasamaye sampatte antevāsikā āhaṃsu 『『ācariya, manussapathaṃ gantvā loṇambilaṃ sevitvā āgacchāmā』』ti. 『『Āvuso, ahaṃ idheva vasissāmi, tumhe pana gantvā sarīraṃ santappetvā vassaṃ vītināmetvā āgacchathā』』ti. Te 『『sādhū』』ti ācariyaṃ vanditvā bārāṇasiṃ gantvā rājuyyāne vasitvā punadivase bahidvāragāmeyeva bhikkhāya caritvā suhitā hutvā punadivase nagaraṃ pavisiṃsu. Manussā sampiyāyamānā bhikkhaṃ adaṃsu. Katipāhaccayena ca raññopi ārocesuṃ 『『deva, himavantato pañcasatā isayo āgantvā uyyāne vasanti ghoratapā paramadhitindriyā sīlavanto』』ti. Rājā tesaṃ guṇe sutvā uyyānaṃ gantvā vanditvā katapaṭisanthāro vassānaṃ catumāsaṃ tattheva vasanatthāya paṭiññaṃ gahetvā nimantesi, te tato paṭṭhāya rājageheyeva bhuñjitvā uyyāne vasanti.

Athekadivasaṃ nagare surānakkhattaṃ nāma ahosi. Rājā 『『pabbajitānaṃ surā dullabhā』』ti bahuṃ uttamasuraṃ dāpesi. Tāpasā suraṃ pivitvā uyyānaṃ gantvā surāmadamattā hutvā ekacce uṭṭhāya nacciṃsu, ekacce gāyiṃsu, naccitvā gāyitvā khārikādīni avattharitvā niddāyitvā surāmade chinne pabujjhitvā taṃ attano vippakāraṃ disvā 『『na amhehi pabbajitasāruppaṃ kata』』nti roditvā paridevitvā 『『mayaṃ ācariyena vinābhūtattā evarūpaṃ pāpakammaṃ karimhā』』ti taṅkhaṇaññeva uyyānaṃ pahāya himavantaṃ gantvā paṭisāmitaparikkhārā ācariyaṃ vanditvā nisīditvā 『『kiṃ nu kho, tātā, manussapathe bhikkhāya akilamamānā sukhaṃ vasittha, samaggavāsañca pana vasitthā』』ti pucchitā 『『ācariya, sukhaṃ vasimha, apica kho pana mayaṃ apātabbayuttakaṃ pivitvā visaññībhūtā satiṃ paccupaṭṭhāpetuṃ asakkontā naccimha ceva gāyimha cā』』ti etamatthaṃ ārocentā imaṃ gāthaṃ samuṭṭhāpetvā āhaṃsu –

81.

『『Apāyimha anaccimha, agāyimha rudimha ca;

Visaññīkaraṇiṃ pitvā, diṭṭhā nāhumha vānarā』』ti.

Tattha apāyimhāti suraṃ pivimha. Anaccimhāti taṃ pivitvā hatthapāde lāḷentā naccimha. Agāyimhāti mukhaṃ vivaritvā āyatakena sarena gāyimha. Rudimha cāti puna vippaṭisārino 『『evarūpaṃ nāma amhehi kata』』nti rodimha ca. Visaññīkaraṇiṃ pitvā, diṭṭhā nāhumha vānarāti evarūpaṃ saññāvināsanato visaññīkaraṇiṃ suraṃ pivitvā 『『etadeva sādhu, yaṃ vānarā nāhumhā』』ti. Evaṃ te attano aguṇaṃ kathesuṃ.

Bodhisatto 『『garusaṃvāsarahitānaṃ nāma evarūpaṃ hotiyevā』』ti te tāpase garahitvā 『『puna evarūpaṃ mākaritthā』』ti tesaṃ ovādaṃ datvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Ito paṭṭhāya hi 『『anusandhiṃ ghaṭetvā』』ti idampi na vakkhāma. Tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosinti.

Surāpānajātakavaṇṇanā paṭhamā.

[82] 2. Mittavindakajātakavaṇṇanā

Atikkammaramaṇakanti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Imassa pana jātakassa kassapasammāsambuddhakālikaṃ vatthu, taṃ dasakanipāte mahāmittavindakajātake (jā. 1.1.82; 1.5.100 ādayo) āvi bhavissati. Tadā pana bodhisatto imaṃ gāthamāha –

82.

『『Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;

Svāsi pāsāṇamāsīno, yasmā jīvaṃ na mokkhasī』』ti.

Tattha ramaṇakanti tasmiṃ kāle phalikassa nāmaṃ, phalikapāsādañca atikkantosīti dīpeti. Sadāmattañcāti rajatassa nāmaṃ, rajatapāsādañca atikkantosīti dīpeti. Dūbhakanti maṇino nāmaṃ, maṇipāsādañca atikkantosīti dīpeti. Svāsīti so asi tvaṃ. Pāsāṇamāsīnoti khuracakkaṃ nāma pāsāṇamayaṃ vā hoti rajatamayaṃ vā maṇimayaṃ vā, taṃ pana pāsāṇamayameva. So ca tena āsīno atiniviṭṭho ajjhotthaṭo. Tasmā pāsāṇena āsīnattā 『『pāsāṇāsīno』』ti vattabbe byañjanasandhivasena makāraṃ ādāya 『『pāsāṇamāsīno』』ti vuttaṃ. Pāsāṇaṃ vā āsīno, taṃ khuracakkaṃ āsajja pāpuṇitvā ṭhitoti attho. Yasmā jīvaṃ na mokkhasīti yasmā khuracakkā yāva te pāpaṃ na khīyati, tāva jīvantoyeva na muccissasi, taṃ āsīnosīti.

Imaṃ gāthaṃ vatvā bodhisatto attano vasanaṭṭhānaṃyeva gato. Mittavindakopi khuracakkaṃ ukkhipitvā mahādukkhaṃ anubhavamāno pāpakamme parikkhīṇe yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mittavindako dubbacabhikkhu ahosi, devarājā pana ahameva ahosi』』nti.

Mittavindakajātakavaṇṇanā dutiyā.

[83] 3. Kāḷakaṇṇijātakavaṇṇanā

Mittohave sattapadena hotīti idaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikassa mittaṃ ārabbha kathesi. So kira anāthapiṇḍikena saddhiṃ sahapaṃsukīḷiko ekācariyasseva santike uggahitasippo nāmena kāḷakaṇṇī nāma. So gacchante kāle duggato hutvā jīvituṃ asakkonto seṭṭhissa santikaṃ agamāsi. So taṃ samassāsetvā paribbayaṃ datvā attano kuṭumbaṃ paṭicchāpesi. So seṭṭhino upakārako hutvā sabbakiccāni karoti. Taṃ seṭṭhissa santikaṃ āgatakāle 『『tiṭṭha, kāḷakaṇṇi, nisīda, kāḷakaṇṇi, bhuñja kāḷakaṇṇī』』ti vadanti. Athekadivasaṃ seṭṭhino mittāmaccā seṭṭhiṃ upasaṅkamitvā evamāhaṃsu 『『mahāseṭṭhi, mā etaṃ tava santike kari, 『tiṭṭha, kāḷakaṇṇi, nisīda kāḷakaṇṇi, bhuñja kāḷakaṇṇī』ti hi iminā saddena yakkhopi palāyeyya, na cesa tayā samāno, duggato durūpeto, kiṃ te iminā』』ti. Anāthapiṇḍiko 『『nāmaṃ nāma vohāramattaṃ, na taṃ paṇḍitā pamāṇaṃ karonti, sutamaṅgalikena nāma bhavituṃ na vaṭṭati, na sakkā mayā nāmamattaṃ nissāya sahapaṃsukīḷikaṃ sahāyaṃ pariccajitu』』nti tesaṃ vacanaṃ anādāya ekadivasaṃ attano bhogagāmaṃ gacchanto taṃ geharakkhakaṃ katvā agamāsi.

Corā 『『seṭṭhi kira bhogagāmaṃ gato, gehamassa vilumpissāmā』』ti nānāvudhahatthā rattibhāge āgantvā gehaṃ parivāresuṃ. Itaropi corānaññeva āgamanaṃ āsaṅkamāno aniddāyantova nisīdi. So corānaṃ āgatabhāvaṃ ñatvā manusse pabodhetuṃ 『『tvaṃ saṅkhaṃ dhama, tvaṃ mudiṅgaṃ vādehī』』ti mahāsamajjaṃ karonto viya sakalanivesanaṃ ekasaddaṃ kāresi. Corā 『『suññaṃ gehanti dussutaṃ amhehi, attheva idha mahāseṭṭhī』』ti pāsāṇamuggarādīni tattheva chaḍḍetvā palāyiṃsu.

Punadivase manussā tattha tattha chaḍḍite pāsāṇamuggarādayo disvā saṃvegappattā hutvā 『『sace ajja evarūpo buddhisampanno gharavicārako nābhavissa, corehi yathāruciyā pavisitvā sabbaṃ gehaṃ viluttaṃ assa, imaṃ daḷhamittaṃ nissāya seṭṭhino vuḍḍhi jātā』』ti taṃ pasaṃsitvā seṭṭhissa bhogagāmato āgatakāle sabbaṃ taṃ pavattiṃ ārocayiṃsu. Atha ne seṭṭhi avoca 『『tumhe evarūpaṃ mama geharakkhakaṃ mittaṃ nikkaḍḍhāpetha, sacāyaṃ tumhākaṃ vacanena mayā nikkaḍḍhito assa, ajja me kuṭumbaṃ kiñci nābhavissa, nāmaṃ nāma appamāṇaṃ, hitacittameva pamāṇa』』nti tassa uttaritaraṃ paribbayaṃ datvā 『『atthi dāni me idaṃ kathāpābhata』』nti satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā 『『na kho, gahapati, idāneva kāḷakaṇṇimitto attano mittassa ghare kuṭumbaṃ rakkhati, pubbepi rakkhiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāyaso seṭṭhi ahosi. Tassa kāḷakaṇṇī nāma mittoti sabbaṃ paccuppannavatthusadisameva. Bodhisatto bhogagāmato āgato taṃ pavattiṃ sutvā 『『sace mayā tumhākaṃ vacanena evarūpo mitto nikkaḍḍhito assa, ajja me kuṭumbaṃ kiñci nābhavissā』』ti vatvā imaṃ gāthamāha –

83.

『『Mitto have sattapadena hoti, sahāyo pana dvādasakena hoti;

Māsaḍḍhamāsena ca ñāti hoti, tatuttariṃ attasamopi hoti;

Sohaṃ kathaṃ attasukhassa hetu, cirasanthutaṃ kāḷakaṇṇiṃ jaheyya』』nti.

Tattha haveti nipātamattaṃ. Mettāyatīti mitto, mettaṃ paccupaṭṭhāpeti, sinehaṃ karotīti attho. So panesa sattapadena hoti, ekato sattapadavītihāragamanamattena hotīti attho. Sahāyo pana dvādasakena hotīti sabbakiccāni ekato karaṇavasena sabbiriyāpathesu saha gacchatīti sahāyo. So panesa dvādasakena hoti, dvādasāhaṃ ekato nivāsena hotīti attho. Māsaḍḍhamāsena cāti māsena vā aḍḍhamāsena vā. Ñāti hotīti ñātisamo hoti. Tatuttarinti tato uttariṃ ekato vāsena attasamopi hotiyeva. Jaheyyanti 『『evarūpaṃ sahāyaṃ kathaṃ jaheyya』』nti mittassa guṇaṃ kathesi. Tato paṭṭhāya puna koci tassa antare vattā nāma nāhosīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kāḷakaṇṇī ānando ahosi, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Kāḷakaṇṇijātakavaṇṇanā tatiyā.

[84] 4. Atthassadvārajātakavaṇṇanā

Ārogyamiccheparamañca lābhanti idaṃ satthā jetavane viharanto ekaṃ atthakusalaṃ kulaputtaṃ ārabbha kathesi. Sāvatthiyañhi ekassa mahāvibhavassa seṭṭhino putto jātiyā sattavasso paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā atthassa dvārapañhaṃ nāma pucchi, so taṃ na jānāti. Athassa etadahosi 『『ayaṃ pañho atisukhumo, ṭhapetvā sabbaññubuddhaṃ añño upari bhavaggena, heṭṭhā ca avīcinā paricchinne lokasannivāse etaṃ pañhaṃ kathetuṃ samattho nāma natthī』』ti. So puttamādāya bahuṃ mālāgandhavilepanaṃ gāhāpetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca 『『ayaṃ, bhante, dārako paññavā atthakusalo maṃ atthassa dvārapañhaṃ nāma pucchi, ahaṃ taṃ pañhaṃ ajānanto tumhākaṃ santikaṃ āgato, sādhu me, bhante, bhagavā taṃ pañhaṃ kathetū』』ti. Satthā 『『pubbepāhaṃ, upāsaka, iminā kumārakenetaṃ pañhaṃ puṭṭho, mayā cassa kathito, tadā naṃ esa jānāti, idāni pana bhavasaṅkhepagatattā na sallakkhetī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi ahosi. Athassa putto sattavassiko jātiyā paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā 『『tāta, atthassa dvāraṃ nāma ki』』nti atthassa dvārapañhaṃ pucchi. Athassa pitā taṃ pañhaṃ kathento imaṃ gāthamāha –

84.

『『Ārogyamicche paramañca lābhaṃ, sīlañca vuddhānumataṃ sutañca;

Dhammānuvattī ca alīnatā ca, atthassa dvārā pamukhā chaḷete』』ti.

Tattha ārogyamicche paramañca lābhanti ca-kāro nipātamattaṃ. Tāta, paṭhamameva ārogyasaṅkhātaṃ paramaṃ lābhaṃ iccheyyāti imamatthaṃ dīpento evamāha. Tattha ārogyaṃ nāma sarīrassa ceva cittassa ca arogabhāvo anāturatā. Sarīre hi rogāture neva aladdhaṃ bhogalābhaṃ uppādetuṃ sakkoti, na laddhaṃ paribhuñjituṃ, anāture pana ubhayampetaṃ sakkoti. Citte ca kilesāture neva aladdhaṃ jhānādibhedaṃ lābhaṃ uppādetuṃ sakkoti, na laddhaṃ puna samāpattivasena paribhuñjituṃ. Etasmiṃ anārogye sati aladdhopi lābho na labbhati, laddhopi niratthako hoti, asati panetasmiṃ aladdhopi lābho labbhati, laddhopi sātthako hotīti ārogyaṃ paramo lābho nāma. Taṃ sabbapaṭhamaṃ icchitabbaṃ. Idamekaṃ atthassa dvāranti ayamettha attho. Sīlañcāti ācārasīlaṃ. Iminā lokacārittaṃ dasseti. Vuddhānumatanti guṇavuddhānaṃ paṇḍitānaṃ anumataṃ. Iminā ñāṇasampannānaṃ garūnaṃ ovādaṃ dasseti. Sutañcāti kāraṇanissitaṃ sutaṃ. Iminā imasmiṃ loke atthanissitaṃ bāhusaccaṃ dasseti. Dhammānuvattī cāti tividhassa sucaritadhammassa anuvattanaṃ. Iminā duccaritadhammaṃ vajjetvā sucaritadhammassa anuvattanabhāvaṃ dasseti. Alīnatā cāti cittassa alīnatā anīcatā. Iminā cittassa asaṅkocataṃ paṇītabhāvaṃ uttamabhāvaṃ dasseti. Atthassa dvārā pamukhā chaḷeteti attho nāma vuḍḍhi, tassa vuḍḍhisaṅkhātassa lokiyalokuttarassa atthassa ete pamukhā uttamā cha dvārā upāyā adhigamamukhānīti.

Evaṃ bodhisatto puttassa atthassa dvārapañhaṃ kathesi. So tato paṭṭhāya tesu chasu dhammesu vatti. Bodhisattopi dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā puttova paccuppannaputto, mahāseṭṭhi pana ahameva ahosi』』nti.

Atthassadvārajātakavaṇṇanā catutthā.

[85] 5. Kiṃpakkajātakavaṇṇanā

Āyatiṃ dosaṃ nāññāyāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Aññataro kira kulaputto buddhasāsane uraṃ datvā pabbajito ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkataitthiṃ disvā ukkaṇṭhi. Atha naṃ ācariyupajjhāyā satthu santikaṃ ānayiṃsu. Satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『sacca』』nti vutte 『『pañca kāmaguṇā nāmete bhikkhu paribhogakāle ramaṇīyā. So pana tesaṃ paribhogo nirayādīsu paṭisandhidāyakattā kiṃpakkaphalaparibhogasadiso hoti. Kiṃpakkaphalaṃ nāma vaṇṇagandharasasampannaṃ, khāditaṃ pana antāni khaṇḍitvā jīvitakkhayaṃ pāpeti. Pubbe bahū bālajanā tassa dosaṃ adisvā vaṇṇagandharasesu bajjhitvā taṃ phalaṃ paribhuñjitvā jīvitakkhayaṃ pāpuṇiṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāho hutvā pañcahi sakaṭasatehi pubbantāparantaṃ gacchanto aṭavimukhaṃ patvā manusse sannipātetvā 『『imissā aṭaviyā visarukkhā nāma atthi, mā kho maṃ anāpucchā pubbe akhāditapubbāni phalāphalāni khāditthā』』ti ovadi. Manussā aṭaviṃ atikkamitvā aṭavimukhe ekaṃ kiṃpakkarukkhaṃ phalabhāraoṇamitasākhaṃ addasaṃsu. Tassa khandhasākhāpattaphalāni saṇṭhānavaṇṇarasagandhehi ambasadisāneva. Tesu ekacce vaṇṇagandharasesu bajjhitvā ambaphalasaññāya phalāni khādiṃsu, ekacce 『『satthavāhaṃ pucchitvā khādissāmā』』ti gahetvā aṭṭhaṃsu. Bodhisatto taṃ ṭhānaṃ patvā ye gahetvā ṭhitā, te phalāni chaḍḍāpetvā, ye khādamānā aṭṭhaṃsu, te vamanaṃ kāretvā tesaṃ bhesajjaṃ adāsi. Tesu ekacce arogā jātā, paṭhamameva khāditvā ṭhitā pana jīvitakkhayaṃ pattā. Bodhisattopi icchitaṭṭhānaṃ sotthinā gantvā lābhaṃ labhitvā puna sakaṭṭhānameva āgantvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā taṃ vatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthamāha –

85.

『『Āyatiṃ dosaṃ nāññāya, yo kāme paṭisevati;

Vipākante hananti naṃ, kiṃpakkamiva bhakkhita』』nti.

Tattha āyatiṃ dosaṃ nāññāyāti anāgate dosaṃ na aññāya, ajānitvāti attho. Yo kāme paṭisevatīti yo vatthukāme ca kilesakāme ca paṭisevati. Vipākante hananti nanti te kāmā taṃ purisaṃ attano vipākasaṅkhāte ante nirayādīsu uppannaṃ nānappakārena dukkhena saṃyojayamānā hananti. Kathaṃ? Kiṃpakkamiva bhakkhitanti, yathā paribhogakāle vaṇṇagandharasasampattiyā manāpaṃ kiṃpakkaphalaṃ anāgatadosaṃ adisvā bhakkhitaṃ ante hanati, jīvitakkhayaṃ pāpeti, evaṃ paribhogakāle manāpāpi kāmā vipākakāle hanantīti desanaṃ yathānusandhiṃ pāpetvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphalaṃ pāpuṇi. Sesaparisāyapi keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ.

Satthāpi imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā parisā buddhaparisā ahosi, satthavāho pana ahameva ahosi』』nti.

Kiṃpakkajātakavaṇṇanā pañcamā.

[86] 6. Sīlavīmaṃsakajātakavaṇṇanā

Sīlaṃkireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi. So kira kosalarājānaṃ nissāya jīvati tisaraṇaṃ gato akhaṇḍapañcasīlo tiṇṇaṃ vedānaṃ pāragū. Rājā 『『ayaṃ sīlavā』』ti tassa atirekasammānaṃ karoti. So cintesi 『『ayaṃ rājā mayhaṃ aññehi brāhmaṇehi atirekasammānaṃ karoti, ativiya maṃ garuṃ katvā passati, kiṃ nu kho esa mama jātigottakulappadesasippasampattiṃ nissāya imaṃ sammānaṃ karoti, udāhu sīlasampattiṃ, vīmaṃsissāmi tāvā』』ti. So ekadivasaṃ rājūpaṭṭhānaṃ gantvā gharaṃ āgacchanto ekassa heraññikassa phalakato anāpucchitvā ekaṃ kahāpaṇaṃ gahetvā agamāsi, heraññiko brāhmaṇe garubhāvena kiñci avatvā nisīdi. Punadivase dve kahāpaṇe gaṇhi, heraññiko tatheva adhivāsesi. Tatiyadivase kahāpaṇamuṭṭhiṃ aggahesi, atha naṃ heraññiko 『『ajja te tatiyo divaso rājakuṭumbaṃ vilumpantassā』』ti 『『rājakuṭumbavilumpakacoro me gahito』』ti tikkhattuṃ viravi. Atha naṃ manussā ito cito ca āgantvā 『『ciraṃdāni tvaṃ sīlavā viya vicarī』』ti dve tayo pahāre datvā bandhitvā rañño dassesuṃ.

Rājā vippaṭisārī hutvā 『『kasmā, brāhmaṇa, evarūpaṃ dussīlakammaṃ karosī』』ti vatvā 『『gacchatha, tassa rājāṇaṃ karothā』』ti āha. Brāhmaṇo 『『nāhaṃ, mahārāja, coro』』ti āha. Atha 『『kasmā rājakuṭumbikassa phalakato kahāpaṇe gaṇhī』』ti? 『『Etaṃ mayā tayi mama atisammānaṃ karonte 『kiṃ nu kho rājā mama jātiādīni nissāya atisammānaṃ karoti, udāhu sīlaṃ nissāyā』ti vīmaṃsanatthāya kataṃ, idāni pana mayā ekaṃsena ñātaṃ. Yathā sīlameva nissāya tayā mama sammāno kato, na jātiādīni. Tathā hi me idāni rājāṇaṃ kāresi, svāhaṃ iminā kāraṇena 『imasmiṃ loke sīlameva uttamaṃ sīlaṃ pamukha』nti sanniṭṭhānaṃ gato. Imassa panāhaṃ sīlassa anucchavikaṃ karonto gehe ṭhito kilese paribhuñjanto na sakkhissāmi kātuṃ, ajjeva jetavanaṃ gantvā satthu santike pabbajissāmi, pabbajjaṃ me detha, devā』』ti vatvā rājānaṃ anujānāpetvā jetavanābhimukho pāyāsi.

Atha naṃ ñātisuhajjabandhavā sannipatitvā nivāretuṃ asakkontā nivattiṃsu. So satthu santikaṃ gantvā pabbajjaṃ yācitvā pabbajjañca upasampadañca labhitvā avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā arahattaṃ patvā satthāraṃ upasaṅkamitvā 『『bhante, mayhaṃ pabbajjā matthakaṃ pattā』』ti aññaṃ byākāsi. Tassa taṃ aññabyākaraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū 『『āvuso, asuko nāma rañño upaṭṭhākabrāhmaṇo attano sīlaṃ vīmaṃsitvā rājānaṃ āpucchitvā pabbajitvā arahatte patiṭṭhito』』ti tassa guṇaṃ kathayamānā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāni ayameva brāhmaṇo attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ akāsi, pubbepi paṇḍitā attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi dānādhimutto sīlajjhāsayo akhaṇḍapañcasīlo. Rājā sesabrāhmaṇehi atirekaṃ tassa sammānaṃ karotīti sabbaṃ purimasadisameva. Bodhisatte pana bandhitvā rañño santikaṃ nīyamāne ahituṇḍikā antaravīthiyaṃ sappaṃ kīḷāpentā naṅguṭṭhe gaṇhanti, gīvāya gaṇhanti, gale veṭhenti. Bodhisatto te disvā 『『mā, tātā, evaṃ sappaṃ naṅguṭṭhe gaṇhatha, mā gīvāya gaṇhatha, mā gale veṭhetha. Ayañhi vo ḍaṃsitvā jīvitakkhayaṃ pāpeyyā』』ti āha. Ahituṇḍikā 『『ayaṃ, brāhmaṇa, sappo sīlavā ācārasampanno tādiso dussīlo na hoti, tvaṃ pana attano dussīlatāya anācārena rājakuṭumbavilumpakacoroti bandhitvā nīyasī』』ti āhaṃsu.

So cintesi 『『sappāpi tāva aḍaṃsantā aviheṭhentā 『sīlavanto』ti nāmaṃ labhanti, kimaṅgaṃ pana manussabhūtā. Sīlameva imasmiṃ loke uttamaṃ, natthi tato uttaritara』』nti. Atha naṃ netvā rañño dassesuṃ. Rājā 『『kiṃ idaṃ, tātā』』ti pucchi. 『『Rājakuṭumbavilumpako coro, devā』』ti. 『『Tena hissa rājāṇaṃ karothā』』ti. Brāhmaṇo 『『nāhaṃ, mahārāja, coro』』ti āha. 『『Atha kasmā kahāpaṇe aggahesī』』ti ca vutte purimanayeneva sabbaṃ ārocento 『『svāhaṃ iminā kāraṇena 『imasmiṃ loke sīlameva uttamaṃ, sīlaṃ pāmokkha』nti sanniṭṭhānaṃ gato』』ti vatvā 『『tiṭṭhatu tāva idaṃ, āsīvisopi tāva aḍaṃsanto aviheṭhento 『sīlavā』ti vattabbataṃ labhati. Imināpi kāraṇena sīlameva uttamaṃ, sīlaṃ pavara』』nti sīlaṃ vaṇṇento imaṃ gāthamāha –

86.

『『Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññatī』』ti.

Tattha sīlaṃ kirevāti kāyavācācittehi avītikkamasaṅkhātaṃ ācārasīlameva. Kirāti anussavavasena vadati. Kalyāṇanti sundarataraṃ. Anuttaranti jeṭṭhakaṃ sabbaguṇadāyakaṃ. Passāti attanā diṭṭhakāraṇaṃ abhimukhaṃ karonto katheti. Sīlavāti na haññatīti ghoravisopi samāno aḍaṃsanaaviheṭhanamattakena sīlavāti pasaṃsaṃ labhati, na haññati na vihaññatīti. Imināpi kāraṇena sīlameva uttamanti.

Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā kāme pahāya isipabbajjaṃ pabbajitvā himavantaṃ pavisitvā pañcābhiññā aṭṭha samāpattiyo nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, rājaparisā buddhaparisā, purohito pana ahameva ahosi』』nti.

Sīlavīmaṃsakajātakavaṇṇanā chaṭṭhā.

[87] 7. Maṅgalajātakavaṇṇanā

Yassa maṅgalā samūhatāti idaṃ satthā veḷuvane viharanto ekaṃ sāṭakalakkhaṇabrāhmaṇaṃ ārabbha kathesi. Rājagahavāsiko kireko brāhmaṇo kotuhalamaṅgaliko tīsu ratanesu appasanno micchādiṭṭhiko aḍḍho mahaddhano mahābhogo, tassa samugge ṭhapitaṃ sāṭakayugaṃ mūsikā khādiṃsu. Athassa sīsaṃ nhāyitvā 『『sāṭake āharathā』』ti vuttakāle mūsikāya khāditabhāvaṃ ārocayiṃsu. So cintesi 『『sace idaṃ mūsikādaṭṭhaṃ sāṭakayugaṃ imasmiṃ gehe bhavissati, mahāvināso bhavissati. Idañhi avamaṅgalaṃ kāḷakaṇṇisadisaṃ puttadhītādīnaṃ vā dāsakammakarādīnaṃ vā na sakkā dātuṃ. Yo hi idaṃ gaṇhissati, sabbassa mahāvināso bhavissati, āmakasusāne taṃ chaḍḍāpessāmi, na kho pana sakkā dāsakammakarādīnaṃ hatthe dātuṃ. Te hi ettha lobhaṃ uppādetvā imaṃ gahetvā vināsaṃ pāpuṇeyyuṃ, puttassa taṃ hatthe dassāmī』』ti. So puttaṃ pakkosāpetvā tamatthaṃ ārocetvā 『『tvampi naṃ, tāta, hatthena aphusitvā daṇḍakena gahetvā āmakasusāne chaḍḍetvā sīsaṃ nhāyitvā ehī』』ti pesesi.

Satthāpi kho taṃ divasaṃ paccūsasamaye bodhaneyyabandhave olokento imesaṃ pitāputtānaṃ sotāpattiphalassa upanissayaṃ disvā migavīthiṃ gahetvā migaluddako viya gantvā āmakasusānadvāre nisīdi chabbaṇṇabuddharasmiyo vissajjento. Māṇavopi pitu vacanaṃ sampaṭicchitvā ajagarasappaṃ viya taṃ yugasāṭakaṃ yaṭṭhikoṭiyā gahetvā āmakasusānadvāraṃ pāpuṇi. Atha naṃ satthā 『『kiṃ karosi māṇavā』』ti āha. 『『Bho gotama, idaṃ sāṭakayugaṃ mūsikādaṭṭhaṃ kāḷakaṇṇisadisaṃ halāhalavisūpamaṃ, mama pitā 『añño etaṃ chaḍḍento lobhaṃ uppādetvā gaṇheyyā』ti bhayena maṃ pahiṇi, ahametaṃ chaḍḍetvā sīsaṃ nhāyissāmīti āgatomhi, bho gotamā』』ti. 『『Tena hi chaḍḍehī』』ti. Māṇavo chaḍḍesi, satthā 『『amhākaṃ dāni vaṭṭatī』』ti tassa sammukhāva gaṇhi. 『『Avamaṅgalaṃ, bho gotama, etaṃ kāḷakaṇṇisadisaṃ, mā gaṇhi mā gaṇhī』』ti tasmiṃ vārayamāneyeva taṃ gahetvā veḷuvanābhimukho pāyāsi.

Māṇavo vegena gantvā pitu ārocesi 『『tāta, mayā āmakasusāne chaḍḍitaṃ sāṭakayugaṃ samaṇo gotamo 『amhākaṃ vaṭṭatī』ti mayā vāriyamānopi gahetvā veḷuvanaṃ gato』』ti. Brāhmaṇo cintesi 『『taṃ sāṭakayugaṃ avamaṅgalaṃ kāḷakaṇṇisadisaṃ, taṃ vaḷañjento samaṇopi gotamo nassissati, vihāropi nassissati, tato amhākaṃ garahā bhavissati, samaṇassa gotamassa aññe bahū sāṭake datvā taṃ chaḍḍāpessāmī』』ti. So bahū sāṭake gāhāpetvā puttena saddhiṃ veḷuvanaṃ gantvā satthāraṃ disvā ekamantaṃ ṭhito evamāha 『『saccaṃ kira vo, bho gotama, āmakasusāne sāṭakayugaṃ gahita』』nti? 『『Saccaṃ, brāhmaṇā』』ti. 『『Bho gotama, taṃ sāṭakayugaṃ avamaṅgalaṃ, tumhe taṃ paribhuñjamānā nassissatha, sakalavihāropi nassissati. Sace vo nivāsanaṃ vā pārupanaṃ vā nappahoti, ime sāṭake gahetvā taṃ chaḍḍāpethā』』ti. Atha naṃ satthā 『『mayaṃ brāhmaṇa pabbajitā nāma, amhākaṃ āmakasusāne antaravīthiyaṃ saṅkāraṭṭhāne nhānatitthe mahāmaggeti evarūpesu ṭhānesu chaḍḍitā vā patitā vā pilotikā vaṭṭati, tvaṃ pana na idāneva evaṃladdhiko, pubbepi evaṃladdhikoyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte magadharaṭṭhe rājagahanagare dhammiko magadharājā rajjaṃ kāresi. Tadā bodhisatto ekasmiṃ udiccabrāhmaṇakule nibbattitvā viññutaṃ patto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavante vasamāno ekasmiṃ kāle himavantato nikkhamitvā rājagahanagare rājuyyānaṃ patvā tattha vasitvā dutiyadivase bhikkhācāratthāya nagaraṃ pāvisi. Rājā taṃ disvā pakkosāpetvā pāsāde nisīdāpetvā bhojetvā uyyāneyeva vasanatthāya paṭiññaṃ gaṇhi. Bodhisatto rañño nivesane bhuñjitvā uyyāne vasati. Tasmiṃ kāle rājagahanagare dussalakkhaṇabrāhmaṇo nāma ahosi. Tassa samugge ṭhapitaṃ sāṭakayuganti sabbaṃ purimasadisameva.

Māṇave pana susānaṃ gacchante bodhisatto paṭhamataraṃ gantvā susānadvāre nisīditvā tena chaḍḍitaṃ sāṭakayugaṃ gahetvā uyyānaṃ agamāsi. Māṇavo gantvā pitu ārocesi. Pitā 『『rājakulūpako tāpaso nasseyyā』』ti bodhisattassa santikaṃ gantvā 『『tāpasa, tayā gahitasāṭake chaḍḍehi, mā nassī』』ti āha. Tāpaso 『『amhākaṃ susāne chaḍḍitapilotikā vaṭṭati, na mayaṃ kotuhalamaṅgalikā, kotuhalamaṅgalaṃ nāmetaṃ na buddhapaccekabuddhabodhisattehi vaṇṇitaṃ, tasmā paṇḍitena nāma kotuhalamaṅgalikena na bhavitabba』』nti brāhmaṇassa dhammaṃ desesi. Brāhmaṇo dhammaṃ sutvā diṭṭhiṃ bhinditvā bodhisattaṃ saraṇaṃ gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthāpi imaṃ atītaṃ āharitvā abhisambuddho hutvā brāhmaṇassa dhammaṃ desento imaṃ gāthamāha –

87.

『『Yassa maṅgalā samūhatā, uppātā supinā ca lakkhaṇā ca;

So maṅgaladosavītivatto, yugayogādhigato na jātumetī』』ti.

Tattha yassa maṅgalā samūhatāti yassa arahato khīṇāsavassa diṭṭhamaṅgalaṃ, sutamaṅgalaṃ, mutamaṅgalanti ete maṅgalā samucchinnā. Uppātā supinā ca lakkhaṇā cāti 『『evarūpo candaggāho bhavissati, evarūpo sūriyaggāho bhavissati, evarūpo nakkhattaggāho bhavissati, evarūpo ukkāpāto bhavissati, evarūpo disāḍāho bhavissatī』』ti ime pañca mahāuppātā, nānappakārā supinā, subhagalakkhaṇaṃ, dubbhagalakkhaṇaṃ, itthilakkhaṇaṃ, purisalakkhaṇaṃ, dāsilakkhaṇaṃ, dāsalakkhaṇaṃ, asilakkhaṇaṃ, hatthilakkhaṇaṃ, assalakkhaṇaṃ, usabhalakkhaṇaṃ, āvudhalakkhaṇaṃ, vatthalakkhaṇanti evamādikāni lakkhaṇāni ime ca diṭṭhiṭṭhānā yassa samūhatā, na etehi uppātādīhi attano maṅgalaṃ vā avamaṅgalaṃ vā pacceti. So maṅgaladosavītivattoti so khīṇāsavo sabbamaṅgaladose vītivatto atikkanto pajahitvā ṭhito. Yugayogādhigatoti 『『kodho ca upanāho ca, makkho ca paḷāso cā』』tiādinā (vibha. 833) nayena dve dve ekato āgatakilesā yugā nāma. Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogoti ime saṃsāre yojanabhāvato cattāro yogā nāma. Te yuge ca yoge cāti yugayoge adhigato abhibhavitvā gato vītivatto samatikkanto khīṇāsavo bhikkhu. Na jātumetīti puna paṭisandhivasena ekaṃseneva imaṃ lokaṃ na eti nāgacchatīti.

Evaṃ satthā imāya gāthāya brāhmaṇassa dhammaṃ desetvā saccāni pakāsesi, saccapariyosāne brāhmaṇo saddhiṃ puttena sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi – 『『tadā eteva pitāputtā idāni pitāputtā ahesuṃ, tāpaso pana ahameva ahosi』』nti.

Maṅgalajātakavaṇṇanā sattamā.

[88] 8. Sārambhajātakavaṇṇanā

Kalyāṇimeva muñceyyāti idaṃ satthā jetavane viharanto omasavādasikkhāpadaṃ (pāci. 15) ārabbha kathesi. Dvepi vatthūni heṭṭhā nandivisālajātake vuttasadisāneva. Imasmiṃ pana jātake bodhisatto gandhāraraṭṭhe takkasilāyaṃ aññatarassa brāhmaṇassa sārambho nāma balibaddo ahosi. Satthā idaṃ atītavatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthamāha –

88.

『『Kalyāṇimeva muñceyya, na hi muñceyya pāpikaṃ;

Mokkho kalyāṇiyā sādhu, mutvā tappati pāpika』』nti.

Tattha kalyāṇimeva muñceyyāti catudosavinimuttaṃ kalyāṇiṃ sundaraṃ anavajjaṃ vācameva muñceyya vissajjeyya katheyya. Na hi muñceyya pāpikanti pāpikaṃ lāmikaṃ paresaṃ appiyaṃ amanāpaṃ na muñceyya na katheyya. Mokkhokalyāṇiyā sādhūti kalyāṇavācāya vissajjanameva imasmiṃ loke sādhu sundaraṃ bhaddakaṃ. Mutvā tappati pāpikanti pāpikaṃ pharusavācaṃ muñcitvā vissajjetvā kathetvā so puggalo tappati socati kilamatīti.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo ānando ahosi, brāhmaṇī uppalavaṇṇā, sārambho pana ahameva ahosi』』nti.

Sārambhajātakavaṇṇanā aṭṭhamā.

[89] 9. Kuhakajātakavaṇṇanā

Vācāvakira te āsīti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Kuhakavatthu uddālakajātake āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekaṃ gāmakaṃ upanissāya eko kūṭajaṭilo kuhakatāpaso vasati. Eko kuṭumbiko tassa araññe paṇṇasālaṃ kāretvā tattha naṃ vāsento attano gehe paṇītāhārena paṭijaggati. So taṃ kūṭajaṭilaṃ 『『sīlavā eso』』ti saddahitvā corabhayena suvaṇṇanikkhasataṃ tassa paṇṇasālaṃ netvā bhūmigataṃ katvā 『『idaṃ olokeyyāsi, bhante』』ti āha. Atha naṃ tāpaso 『『pabbajitānaṃ nāma, āvuso, evarūpaṃ kathetuṃ, na vaṭṭati, amhākaṃ pana parasantake lobho nāma natthī』』ti āha. So 『『sādhu, bhante』』ti tassa vacanaṃ saddahitvā pakkāmi. Duṭṭhatāpaso 『『sakkā ettakena jīvitu』』nti katipāhaṃ atikkamitvā taṃ suvaṇṇaṃ gahetvā antarāmagge ekasmiṃ ṭhāne ṭhapetvā āgantvā paṇṇasālāyameva vasitvā punadivase tassa gehe bhattakiccaṃ katvā evamāha 『『āvuso, mayaṃ tumhe nissāya ciraṃ vasimha, aticiraṃ ekasmiṃ ṭhāne vasantānaṃ manussehi saddhiṃ saṃsaggo hoti, saṃsaggo ca nāma pabbajitānaṃ malaṃ, tasmā gacchāmaha』』nti vatvā tena punappunaṃ yāciyamānopi nivattituṃ na icchi. Atha naṃ so 『『evaṃ sante gacchatha, bhante』』ti yāva gāmadvāraṃ anugantvā nivatti. Tāpasopi thokaṃ gantvāva 『『imaṃ kuṭumbikaṃ mayā vañcetuṃ vaṭṭatī』』ti cintetvā jaṭānaṃ antare tiṇaṃ ṭhapetvā paṭinivatti. Kuṭumbiko 『『kiṃ, bhante, nivattitthā』』ti pucchi. Āvuso tumhākaṃ gehacchadanato me jaṭāsu ekatiṇaṃ laggaṃ, adinnādānañca nāma pabbajitānaṃ na vaṭṭati, taṃ ādāya āgatomhīti. Kuṭumbiko 『『chaḍḍetvā gacchatha, bhante』』ti vatvā 『『tiṇasalākampi nāma parasantakaṃ na gaṇhāti, aho kukkuccako me ayyo』』ti pasīditvā vanditvā uyyojesi.

Tadā pana bodhisattena bhaṇḍatthāya paccantaṃ gacchantena tasmiṃ nivesane nivāso gahito hoti. So tāpasassa vacanaṃ sutvāva 『『addhā iminā duṭṭhatāpasena imassa kiñci gahitaṃ bhavissatī』』ti kuṭumbikaṃ pucchi 『『atthi pana te, samma, kiñci etassa tāpasassa santike nikkhitta』』nti? 『『Atthi, samma, suvaṇṇanikkhasata』』nti. 『『Tena hi gaccha, taṃ upadhārehī』』ti . So paṇṇasālaṃ gantvā taṃ adisvā vegenāgantvā 『『natthi, sammā』』ti āha. 『『Na te suvaṇṇaṃ aññena gahitaṃ, teneva kuhakatāpasena gahitaṃ, ehi, taṃ anubandhitvā gaṇhāmā』』ti vegena gantvā kūṭatāpasaṃ gaṇhitvā hatthehi ca pādehi ca pothetvā suvaṇṇaṃ āharāpetvā gaṇhiṃsu. Bodhisatto suvaṇṇaṃ disvā 『『nikkhasataṃ haramāno asajjitvā tiṇamatte sattosī』』ti vatvā taṃ garahanto imaṃ gāthamāha –

89.

『『Vācāva kira te āsi, saṇhā sakhilabhāṇino;

Tiṇamatte asajjittho, no ca nikkhasataṃ hara』』nti.

Tattha vācāva kira te āsi, saṇhā sakhilabhāṇinoti 『『pabbajitānaṃ tiṇamattampi adinnaṃ ādātuṃ na vaṭṭatī』』ti evaṃ sakhilaṃ muduvacanaṃ vadantassa vācā eva kira te saṇhā āsi, vacanamattameva maṭṭhaṃ ahosīti attho. Tiṇamatte asajjitthoti kūṭajaṭila ekissā tiṇasalākāya kukkuccaṃ kurumāno tvaṃ satto āsatto laggo ahosi. No ca nikkhasataṃ haranti imaṃ pana nikkhasataṃ haranto asatto nillaggova jātosīti.

Evaṃ bodhisatto taṃ garahitvā 『『mā puna, kūṭajaṭila, evarūpamakāsī』』ti ovādaṃ datvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idānevesa bhikkhu kuhako, pubbepi kuhakoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā kūṭatāpaso kuhakabhikkhu ahosi, paṇḍitapuriso pana ahameva ahosi』』nti.

Kuhakajātakavaṇṇanā navamā.

[90] 10. Akataññujātakavaṇṇanā

Yo pubbe katakalyāṇoti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Tassa kireko paccantavāsiko seṭṭhi adiṭṭhasahāyo ahosi. So ekadā paccante uṭṭhānakabhaṇḍassa pañca sakaṭasatāni pūretvā kammantikamanusse āha – 『『gacchatha, bho, imaṃ bhaṇḍaṃ sāvatthiṃ netvā amhākaṃ sahāyakassa anāthapiṇḍikamahāseṭṭhissa paccagghena vikkiṇitvā paṭibhaṇḍaṃ āharathā』』ti. Te 『『sādhū』』ti tassa vacanaṃ sampaṭicchitvā sāvatthiṃ gantvā mahāseṭṭhiṃ disvā paṇṇākāraṃ datvā taṃ pavattiṃ ārocesuṃ. Mahāseṭṭhi 『『svāgataṃ vo』』ti tesaṃ āvāsañca paribbayañca dāpetvā sahāyakassa sukhaṃ pucchitvā bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ dāpesi. Te paccantaṃ gantvā tamatthaṃ attano seṭṭhissa ārocesuṃ.

Aparabhāge anāthapiṇḍikopi tatheva pañca sakaṭasatāni tattha pesesi. Manussā tattha gantvā paṇṇākāraṃ ādāya paccantavāsikaseṭṭhiṃ passiṃsu. So 『『kuto āgacchathā』』ti pucchitvā 『『sāvatthito tumhākaṃ sahāyakassa anāthapiṇḍikassa santikā』』ti vutte 『『anāthapiṇḍikoti kassaci purisassa nāmaṃ bhavissatī』』ti parihāsaṃ katvā paṇṇākāraṃ gahetvā 『『gacchatha tumhe』』ti uyyojesi, neva nivāsaṃ, na paribbayaṃ dāpesi. Te sayameva bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ ādāya sāvatthiṃ āgantvā seṭṭhissa taṃ pavattiṃ ārocesuṃ.

Atha so paccantavāsī punapi ekavāraṃ tatheva pañca sakaṭasatāni sāvatthiṃ pesesi, manussā paṇṇākāraṃ ādāya mahāseṭṭhiṃ passiṃsu. Te pana disvā anāthapiṇḍikassa manussā 『『mayaṃ, sāmi, etesaṃ nivāsañca bhattañca paribbayañca jānissāmā』』ti vatvā tesaṃ sakaṭāni bahinagare tathārūpe ṭhāne mocāpetvā 『『tumhe idheva vasatha, amhākaṃ vo ghare yāgubhattañca paribbayo ca bhavissatī』』ti gantvā dāsakammakare sannipātetvā majjhimayāmasamanantare pañca sakaṭasatāni vilumpitvā nivāsanapārupanānipi nesaṃ acchinditvā goṇe palāpetvā sakaṭāni vicakkāni katvā bhūmiyaṃ ṭhapetvā cakkānipi gaṇhitvāva agamaṃsu. Paccantavāsino nivāsanamattassapi sāmikā ahutvā bhītā vegena palāyitvā paccantameva gatā. Seṭṭhimanussāpi tamatthaṃ mahāseṭṭhino ārocesuṃ. So 『『atthi dānidaṃ kathāpābhata』』nti satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā 『『na kho, gahapati, so paccantavāsī idāneva evaṃsīlo, pubbepi evaṃsīloyeva ahosī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ mahāvibhavo seṭṭhi ahosi. Tasseko paccantavāsiko seṭṭhi adiṭṭhasahāyo ahosi. Sabbaṃ atītavatthu paccuppannavatthusadisameva bodhisatto pana attano manussehi 『『ajja amhehi idaṃ nāma kata』』nti ārocite 『『paṭhamaṃ attano kataṃ upakāraṃ ajānantā pacchā evarūpaṃ labhantiyevā』』ti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha –

90.

『『Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Pacchā kicce samuppanne, kattāraṃ nādhigacchatī』』ti.

Tatrāyaṃ piṇḍattho – khattiyādīsu yo koci puriso pubbe paṭhamataraṃ aññena katakalyāṇo katūpakāro katattho nipphāditakicco hutvā taṃ parena attani kataṃ kalyāṇañceva atthañca na jānāti, so pacchā attano kicce samuppanne tassa kiccassa kattāraṃ nādhigacchati na labhatīti.

Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā paccantavāsī idānīpi paccantavāsīyeva, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Akataññujātakavaṇṇanā dasamā.

Apāyimhavaggo navamo.

Tassuddānaṃ –

Surāpānaṃ mittavindaṃ, kāḷakaṇṇī atthadvāraṃ;

Kiṃpakkasīlavīmaṃsaṃ, maṅgalañcāpi sārambhaṃ;

Kuhakaṃ akataññū cāti.

  1. Littavaggo

[91] 1. Littajātakavaṇṇanā

Littaṃparamena tejasāti idaṃ satthā jetavane viharanto apaccavekkhitaparibhogaṃ ārabbha kathesi. Tasmiṃ kira kāle bhikkhū cīvarādīni labhitvā yebhuyyena apaccavekkhitvā paribhuñjanti. Te cattāro paccaye apaccavekkhitvā paribhuñjamānā yebhuyyena nirayatiracchānayonito na muccanti. Satthā taṃ kāraṇaṃ ñatvā bhikkhūnaṃ anekapariyāyena dhammiṃ kathaṃ kathetvā apaccavekkhitaparibhoge ādīnavaṃ dassetvā 『『bhikkhave, bhikkhunā nāma cattāro paccaye labhitvā apaccavekkhitvā paribhuñjituṃ na vaṭṭati, tasmā ito paṭṭhāya cattāro paccaye paccavekkhitvā paribhuñjeyyāthā』』ti paccavekkhanavidhiṃ dassento 『『idha pana, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā』』tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena tantiṃ ṭhapetvā 『『bhikkhave, cattāro paccaye evaṃ paccavekkhitvā paribhuñjituṃ vaṭṭati, apaccavekkhitvā paribhogo nāma halāhalavisaparibhogasadiso. Porāṇakā hi apaccavekkhitvā dosaṃ ajānitvā visaṃ paribhuñjitvā vipākante mahādukkhaṃ anubhaviṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ mahābhogakule nibbattitvā vayappatto akkhadhutto ahosi. Athāparo kūṭakkhadhutto bodhisattena saddhiṃ kīḷanto attano jaye vattamāne keḷimaṇḍalaṃ na bhindati, parājayakāle pana akkhaṃ mukhe pakkhipitvā 『『akkho naṭṭho』』ti keḷimaṇḍalaṃ bhinditvā pakkamati. Bodhisatto tassa taṃ kāraṇaṃ ñatvā 『『hotu, jānissāmettha patirūpakāraṇa』』nti akkhe ādāya attano ghare halāhalavisena rañjitvā punappunaṃ sukkhāpetvā te ādāya tassa santikaṃ gantvā 『『ehi, samma, akkhehi kīḷāmā』』ti āha. So 『『sādhu, sammā』』ti keḷimaṇḍalaṃ sajjetvā tena saddhiṃ kīḷanto attano parājayakāle ekaṃ akkhaṃ mukhe pakkhipi. Atha naṃ bodhisatto tathā karontaṃ disvā 『『gilāhi tāva, pacchā idaṃ nāmetanti jānissasī』』ti codetuṃ imaṃ gāthamāha –

91.

『『Littaṃ paramena tejasā, gilamakkhaṃ puriso na bujjhati;

Gila re gila pāpadhuttaka, pacchā te kaṭukaṃ bhavissatī』』ti.

Tattha littanti makkhitaṃ rañjitaṃ. Paramena tejasāti uttamatejasampannena halāhalavisena. Gilanti gilanto. Akkhanti guḷakaṃ. Na bujjhatīti 『『ayaṃ me gilato idaṃ nāma karissatī』』ti na jānāti. Gila reti gilāhi are. Gilāti punapi codento vadati. Pacchā te kaṭukaṃ bhavissatīti imasmiṃ te akkhe gilite pacchā etaṃ visaṃ tikhiṇaṃ bhavissatīti attho.

So bodhisattassa kathentasseva visavegena mucchito akkhīni parivattetvā khandhaṃ nāmetvā pati. Bodhisatto 『『idānissa jīvitadānaṃ dātuṃ vaṭṭatī』』ti osadhaparibhāvitaṃ vamanayogaṃ datvā vametvā sappiphāṇitamadhusakkarādayo khādāpetvā arogaṃ katvā 『『puna evarūpaṃ mā akāsī』』ti ovaditvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『bhikkhave, apaccavekkhitaparibhogo nāma apaccavekkhitvā katavisaparibhogasadiso hotī』』ti vatvā jātakaṃ samodhānesi – 『『tadā paṇḍitadhutto ahameva ahosiṃ, kūṭadhutto panettha na kathīyati, yathā ca ettha, evaṃ sabbattha. Yo pana imasmiṃ kāle na paññāyati, so na kathīyatevā』』ti.

Littajātakavaṇṇanā paṭhamā.

[92] 2. Mahāsārajātakavaṇṇanā

Ukkaṭṭhesūramicchantīti idaṃ satthā jetavane viharanto āyasmantaṃ ānandattheraṃ ārabbha kathesi. Ekasmiñhi samaye kosalarañño itthiyo cintayiṃsu 『『buddhuppādo nāma dullabho, tathā manussapaṭilābho, paripuṇṇāyatanatā ca. Mayañca imaṃ dullabhaṃ khaṇasamavāyaṃ labhitvāpi attano ruciyā vihāraṃ gantvā dhammaṃ vā sotuṃ buddhapūjaṃ vā kātuṃ dānaṃ vā dātuṃ na labhāma, mañjūsāya pakkhittā viya vasāma, rañño kathetvā amhākaṃ dhammaṃ desetuṃ anucchavikaṃ ekaṃ bhikkhuṃ pakkosāpetvā tassa santike dhammaṃ sossāma, tato yaṃ sakkhissāma, taṃ uggaṇhissāma, dānādīni ca puññāni karissāma. Evaṃ no ayaṃ khaṇapaṭilābho saphalo bhavissatī』』ti. Tā sabbāpi rājānaṃ upasaṅkamitvā attanā cintitakāraṇaṃ kathayiṃsu. Rājā 『『sādhū』』ti sampaṭicchi.

Athekadivasaṃ rājā uyyānakīḷaṃ kīḷitukāmo uyyānapālaṃ pakkosāpetvā 『『uyyānaṃ sodhehī』』ti āha. Uyyānapālo uyyānaṃ sodhento satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā rañño santikaṃ gantvā 『『suddhaṃ, deva, uyyānaṃ, apicettha aññatarasmiṃ rukkhamūle bhagavā nisinno』』ti āha. Rājā 『『sādhu, samma, satthu santike dhammampi sossāmā』』ti alaṅkatarathaṃ abhiruhitvā uyyānaṃ gantvā satthu santikaṃ agamāsi.

Tasmiñca samaye chattapāṇi nāmeko anāgāmī upāsako satthu santike dhammaṃ suṇamāno nisinno hoti. Rājā taṃ disvā āsaṅkamāno muhuttaṃ ṭhatvā puna 『『sacāyaṃ pāpako bhaveyya, na satthu santike nisīditvā dhammaṃ suṇeyya, apāpakena iminā bhavitabba』』nti cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Upāsako buddhagāravena rañño paccuṭṭhānaṃ vā vandanaṃ vā na akāsi, tenassa rājā anattamano ahosi. Satthā tassa anattamanabhāvaṃ ñatvā upāsakassa guṇaṃ kathesi 『『ayaṃ, mahārāja, upāsako bahussuto āgatāgamo kāmesu vītarāgo』』ti rājā 『『na iminā orakena bhavitabbaṃ, yassa satthā guṇaṃ vaṇṇetī』』ti cintetvā 『『upāsaka, vadeyyāsi yena te attho』』ti āha. Upāsako 『『sādhū』』ti sampaṭicchi. Rājā satthu santike dhammaṃ sutvā satthāraṃ padakkhiṇaṃ katvā pakkāmi.

So ekadivasaṃ uparipāsāde mahāvātapānaṃ vivaritvā ṭhito taṃ upāsakaṃ bhuttapātarāsaṃ chattamādāya jetavanaṃ gacchantaṃ disvā pakkosāpetvā evamāha 『『tvaṃ kira, upāsaka, bahussuto, amhākañca itthiyo dhammaṃ sotukāmā ceva uggahetukāmā ca, sādhu vatassa sace tāsaṃ dhammaṃ vāceyyāsī』』ti. 『『Deva, gihīnaṃ nāma rājantepure dhammaṃ desetuṃ vā vācetuṃ vā nappatirūpaṃ, ayyānaṃ eva patirūpa』』nti. Rājā 『『saccaṃ esa vadatī』』ti uyyojetvā itthiyo pakkosāpetvā 『『bhadde, ahaṃ tumhākaṃ dhammadesanatthāya ca dhammavācanatthāya ca satthu santikaṃ gantvā ekaṃ bhikkhuṃ yācāmi, asītiyā mahāsāvakesu kataraṃ yācāmī』』ti āha. Tā sabbāpi mantetvā dhammabhaṇḍāgārikaṃ ānandattherameva ārocesuṃ. Rājā satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha 『『bhante, amhākaṃ gehe itthiyo ānandattherassa santike dhammaṃ sotuñca uggaṇhituñca icchanti, sādhu vata sace thero amhākaṃ gehe dhammaṃ deseyya ceva vāceyya cā』』ti. Satthā 『『sādhū』』ti sampaṭicchitvā theraṃ āṇāpesi. Tato paṭṭhāya rañño itthiyo therassa santike dhammaṃ suṇanti ceva uggaṇhanti ca.

Athekadivasaṃ rañño cūḷāmaṇi naṭṭho. Rājā tassa naṭṭhabhāvaṃ sutvā amacce āṇāpesi 『『sabbe antovaḷañjanake manusse gahetvā cūḷāmaṇiṃ āharāpethā』』ti. Amaccā mātugāme ādiṃ katvā cūḷāmaṇiṃ paripucchantā adisvā mahājanaṃ kilamenti. Taṃ divasaṃ ānandatthero rājanivesanaṃ paviṭṭho. Yathā tā itthiyo pubbe theraṃ disvāva haṭṭhatuṭṭhā dhammaṃ suṇanti ceva uggaṇhanti ca, tathā akatvā sabbā domanassappattāva ahesuṃ. Tato therena 『『kasmā tumhe ajja evarūpā jātā』』ti pucchitā evamāhaṃsu 『『bhante, rañño cūḷāmaṇiṃ pariyesāmāti amaccā mātugāme upādāya antovaḷañjanake kilamenti, na jānāma kassa 『kiṃ bhavissatī』ti, tenamha domanassappattā』』ti. Thero 『『mā cintayitthā』』ti tā samassāsetvā rañño santikaṃ gantvā paññattāsane nisīditvā 『『maṇi kira te, mahārāja, naṭṭho』』ti pucchi. 『『Āma, bhante』』ti. 『『Asakkhi pana taṃ āharāpetu』』nti. 『『Bhante, sabbaṃ antojanaṃ gahetvā kilamentopi na sakkomi āharāpetu』』nti. 『『Mahārāja, mahājanaṃ akilametvāva āharaṇūpāyo atthī』』ti. 『『Kataro, bhante』』ti? 『『Piṇḍadānaṃ, mahārājā』』ti. 『『Kataraṃ piṇḍadānaṃ, bhante』』ti? 『『Mahārāja, yattakesu āsaṅkā atthi, te gahetvā ekekassa ekekaṃ palālapiṇḍaṃ vā mattikāpiṇḍaṃ vā datvā 『imaṃ paccūsakāle āharitvā asukaṭṭhāne nāma pātethā』ti vattabbaṃ. Yena gahito bhavissati, so tasmiṃ pakkhipitvā āharissati. Sace paṭhamadivaseyeva pātenti, iccetaṃ kusalaṃ. No ce pātenti, dutiyadivasepi tatiyadivasepi tatheva kātabbaṃ. Evaṃ mahājano ca na kilamissati, maṇiñca labhissasī』』ti evaṃ vatvā thero agamāsi.

Rājā vuttanayeneva tayo divase dāpesi, neva maṇiṃ āhariṃsu. Thero tatiyadivase āgantvā 『『kiṃ, mahārāja, pātito maṇī』』ti pucchi. 『『Na pātenti, bhante』』ti. 『『Tena hi, mahārāja, mahātalasmiṃyeva paṭicchannaṭṭhāne mahācāṭiṃ ṭhapāpetvā udakassa pūrāpetvā sāṇiṃ parikkhipāpetvā 『sabbe antovaḷañjanakamanussā ca itthiyo ca uttarāsaṅgaṃ katvā ekekova antosāṇiṃ pavisitvā hatthaṃ dhovitvā āgacchantū』ti vadehī』』ti thero imaṃ upāyaṃ ācikkhitvā pakkāmi. Rājā tathā kāresi. Maṇicoro cintesi 『『dhammabhaṇḍāgāriko imaṃ adhikaraṇaṃ ādāya maṇiṃ adassetvā osakkissatīti aṭṭhānametaṃ, pātetuṃ dāni vaṭṭatī』』ti maṇiṃ paṭicchannaṃ katvā ādāya antosāṇiṃ pavisitvā cāṭiyaṃ pātetvā nikkhami. Sabbesaṃ nikkhantakāle udakaṃ chaḍḍetvā maṇiṃ addasaṃsu. Rājā 『『theraṃ nissāya mahājanaṃ akilametvāva me maṇi laddho』』ti tussi, antovaḷañjanakamanussāpi 『『theraṃ nissāya mahādukkhato muttamhā』』ti tussiṃsu. 『『Therassānubhāvena rañño cūḷāmaṇi laddho』』ti therassānubhāvo sakalanagare ceva bhikkhusaṅghe ca pākaṭo jāto.

Dhammasabhāyaṃ sannisinnā bhikkhū therassa guṇaṃ vaṇṇayiṃsu 『『āvuso, ānandatthero attano bahussutatāya paṇḍiccena upāyakusalatāya mahājanaṃ akilametvā upāyeneva rañño maṇiṃ dassesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāni ānandeneva parahatthagataṃ bhaṇḍaṃ dassitaṃ, pubbepi paṇḍitā mahājanaṃ akilametvā upāyeneva tiracchānahatthagataṃ bhaṇḍaṃ dassayiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sabbasippesu nipphattiṃ patto tasseva amacco ahosi. Athekadivasaṃ rājā mahantena parivārena uyyānaṃ gantvā vanantarāni vicaritvā udakakīḷaṃ kīḷitukāmo maṅgalapokkharaṇiṃ otaritvā itthāgārampi pakkosi. Itthiyo attano attano sīsūpagagīvūpagādīni ābharaṇāni omuñcitvā uttarāsaṅgesu pakkhipitvā samuggapiṭṭhesu ṭhapetvā dāsiyo paṭicchāpetvā pokkharaṇiṃ otariṃsu. Athekā uyyānamakkaṭī sākhantare nisinnā deviṃ piḷandhanāni omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhe ṭhapayamānaṃ disvā tassā muttāhāraṃ piḷandhitukāmā hutvā dāsiyā pamādaṃ olokayamānā nisīdi, dāsīpi taṃ rakkhamānā tahaṃ tahaṃ oloketvā nisinnāyeva niddāyituṃ ārabhi. Makkaṭī tassā pamādabhāvaṃ ñatvā vātavegena otaritvā mahāmuttāhāraṃ gīvāya paṭimuñcitvā vātavegena uppatitvā sākhantare nisīditvā aññāsaṃ makkaṭīnaṃ dassanabhayena ekasmiṃ rukkhasusiraṭṭhāne ṭhapetvā upasantūpasantā viya taṃ rakkhamānā nisīdi.

Sāpi kho dāsī paṭibujjhitvā muttāhāraṃ apassantī kampamānā aññaṃ upāyaṃ adisvā 『『puriso deviyā muttāhāraṃ gahetvā palāto』』ti mahāviravaṃ viravi. Ārakkhamanussā tato tato sannipatitvā tassā vacanaṃ sutvā rañño ārocayiṃsu. Rājā 『『coraṃ gaṇhathā』』ti āha. Purisā uyyānā nikkhamitvā 『『coraṃ gaṇhatha, coraṃ gaṇhathā』』ti ito cito ca olokenti. Atheko jānapado balikārakapuriso taṃ saddaṃ sutvā kampamāno palāyi. Taṃ disvā rājapurisā 『『ayaṃ coro bhavissatī』』ti anubandhitvā taṃ gahetvā pothetvā 『『are, duṭṭhacora, evaṃ mahāsāraṃ nāma piḷandhanaṃ avaharissasī』』ti paribhāsiṃsu. So cintesi 『『sacāhaṃ 『na gaṇhāmī』ti vakkhāmi, ajja me jīvitaṃ natthi, pothentāyeva maṃ māressanti, sampaṭicchāmi na』』nti. So 『『āma, sāmi, gahitaṃ me』』ti āha. Atha naṃ bandhitvā rañño santikaṃ ānayiṃsu. Rājāpi naṃ pucchi 『『gahitaṃ te mahāsārapiḷandhana』』nti? 『『Āma, devā』』ti . 『『Idāni taṃ kaha』』nti. 『『Deva, mayā mahāsāraṃ nāma mañcapīṭhampi na diṭṭhapubbaṃ, seṭṭhi pana maṃ mahāsārapiḷandhanaṃ gaṇhāpesi, sohaṃ taṃ gahetvāva tassa adāsiṃ, so naṃ jānātī』』ti.

Rājā seṭṭhiṃ pakkosāpetvā 『『gahitaṃ te imassa hatthato mahāsārapiḷandhana』』nti pucchi. 『『Āma, devā』』ti. 『『Kahaṃ ta』』nti. 『『Purohitassa me dinna』』nti. Purohitampi pakkosāpetvā tatheva pucchi, sopi sampaṭicchitvā 『『gandhabbassa me dinna』』nti āha. Tampi pakkosāpetvā 『『purohitassa hatthato te mahāsārapiḷandhanaṃ gahita』』nti pucchi. 『『Āma, devā』』ti. 『『Kahaṃ ta』』nti. 『『Kilesavasena me vaṇṇadāsiyā dinna』』nti. Tampi pakkosāpetvā pucchi, sā 『『na gaṇhāmī』』ti āha. Te pañca jane pucchantānaññeva sūriyo atthaṃ gato. Rājā 『『idāni vikālo jāto, sve jānissāmā』』ti te pañca jane amaccānaṃ datvā nagaraṃ pāvisi.

Bodhisatto cintesi – 『『idaṃ piḷandhanaṃ antovaḷañje naṭṭhaṃ, ayañca gahapatiko bahivaḷañjo, dvārepi balavārakkho, tasmā antovaḷañjanakānampi taṃ gahetvā palāyituṃ na sakkā. Evaṃ neva bahivaḷañjanakānaṃ, na anto, uyyāne vaḷañjanakānaṃ gahaṇūpāyo dissati. Iminā duggatamanussena 『seṭṭhissa me dinna』nti kathentena attano mokkhatthāya kathitaṃ bhavissati, seṭṭhināpi 『purohitassa me dinna』nti kathentena 『ekato hutvā nittharissāmī』ti cintetvā kathitaṃ bhavissati, purohitenāpi 『gandhabbassa me dinna』nti kathentena 『bandhanāgāre gandhabbaṃ nissāya sukhena vasissāmā』ti cintetvā kathitaṃ bhavissati, gandhabbenāpi 『vaṇṇadāsiyā me dinna』nti kathentena 『ekantena anukkaṇṭhitā bhavissāmā』ti cintetvā kathitaṃ bhavissati, imehi pañcahipi corehi na bhavitabbaṃ, uyyāne makkaṭā bahū, piḷandhanena ekissā makkaṭiyā hatthe āruḷhena bhavitabba』』nti. So rājānaṃ upasaṅkamitvā 『『mahārāja, core amhākaṃ niyyādetha, mayaṃ taṃ kiccaṃ sodhessāmā』』ti āha. Rājā 『『sādhu, paṇḍita, sodhehī』』ti tassa niyyādesi.

Bodhisatto attano dāsapurise pakkosāpetvā te pañca jane ekasmiṃyeva ṭhāne vasāpetvā samantā ārakkhaṃ katvā kaṇṇaṃ datvā 『『yaṃ te aññamaññaṃ kathenti, taṃ mayhaṃ ārocethā』』ti vatvā pakkāmi. Te tathā akaṃsu. Tato manussānaṃ sannisinnavelāya seṭṭhi taṃ gahapatikaṃ āha – 『『are, duṭṭhagahapati, tayā ahaṃ, mayā vā tvaṃ kahaṃ diṭṭhapubbo, kadā te mayhaṃ piḷandhanaṃ dinna』』nti āha. So 『『sāmi mahāseṭṭhi, ahaṃ mahāsāraṃ nāma rukkhasārapādakaṃ mañcapīṭhampi na jānāmi, 『taṃ nissāya pana mokkhaṃ labhissāmī』ti evaṃ avacaṃ, mā me kujjha, sāmī』』ti āha. Purohitopi seṭṭhiṃ āha 『『mahāseṭṭhi, tvaṃ iminā attano adinnakameva mayhaṃ kathaṃ adāsī』』ti? 『『Mayampi dve issarā, amhākaṃ ekato hutvā ṭhitakāle kammaṃ khippaṃ nipphajjissatī』』ti kathesinti. Gandhabbopi purohitaṃ āha 『『brāhmaṇa, kadā tayā mayhaṃ piḷandhanaṃ dinna』』nti? 『『Ahaṃ taṃ nissāya vasanaṭṭhāne sukhaṃ vasissāmī』』ti kathesinti. Vaṇṇadāsīpi gandhabbaṃ āha 『『are duṭṭhagandhabba, ahaṃ kadā tava santikaṃ gatapubbā, tvaṃ vā mama santikaṃ āgatapubbo, kadā te mayhaṃ piḷandhanaṃ dinna』』nti? Bhagini kiṃkāraṇā kujjhasi, 『『amhesu pañcasu ekato vasantesu gharāvāso bhavissati, anukkaṇṭhamānā sukhaṃ vasissāmā』』ti kathesinti. Bodhisatto payojitamanussānaṃ santikā taṃ kathaṃ sutvā tesaṃ tathato acorabhāvaṃ ñatvā 『『makkaṭiyā gahitapiḷandhanaṃ upāyeneva pātessāmī』』ti geṇḍumayāni bahūni piḷandhanāni kāretvā uyyāne makkaṭiyo gāhāpetvā hatthapādagīvāsu geṇḍupiḷandhanāni piḷandhāpetvā vissajjesi. Itarā makkaṭī piḷandhanaṃ rakkhamānā uyyāne eva nisīdi.

Bodhisatto manusse āṇāpesi 『『gacchatha tumhe, uyyāne sabbā makkaṭiyo upadhāretha, yassā taṃ piḷandhanaṃ passatha, taṃ uttāsetvā piḷandhanaṃ gaṇhathā』』ti. Tāpi kho makkaṭiyo 『『piḷandhanaṃ no laddha』』nti tuṭṭhapahaṭṭhā uyyāne vicarantiyo tassā santikaṃ gantvā 『『passa amhākaṃ piḷandhana』』nti āhaṃsu. Sā makkaṭī asahamānā 『『kiṃ iminā geṇḍupiḷandhanenā』』ti muttāhāraṃ piḷandhitvā nikkhami. Atha naṃ te purisā disvā piḷandhanaṃ chaḍḍāpetvā āharitvā bodhisattassa adaṃsu. So taṃ ādāya rañño dassetvā 『『idaṃ te deva piḷandhanaṃ, te pañcapi acorā, idaṃ pana uyyāne makkaṭiyā ābhata』』nti āha. 『『Kathaṃ pana te, paṇḍita, makkaṭiyā hatthaṃ āruḷhabhāvo ñāto, kathaṃ te gahita』』nti? So sabbaṃ ācikkhi. Rājā tuṭṭhamānaso 『『saṅgāmasīsādīsu nāma sūrādayo icchitabbā hontī』』ti bodhisattassa thutiṃ karonto imaṃ gāthamāha –

92.

『『Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍita』』nti.

Tattha ukkaṭṭheti upakaṭṭhe, ubhatobyūḷhe saṅgāme sampahāre vattamāneti attho. Sūramicchantīti asaniyāpi matthake patamānāya apalāyinaṃ sūraṃ icchanti, tasmiṃ khaṇe evarūpo saṅgāmayodho patthetabbo hoti. Mantīsu akutūhalanti kattabbākattabbakiccaṃ sammantanakāle uppanne mantīsu yo akutūhalo avikiṇṇavāco mantaṃ na bhindati, taṃ icchanti, tādiso tesu ṭhānesu patthetabbo hoti. Piyañca annapānamhīti madhure annapāne paccupaṭṭhite sahaparibhuñjanatthāya piyapuggalaṃ patthenti, tādiso tasmiṃ kāle patthetabbo hoti. Atthe jāte ca paṇḍitanti atthagambhīre dhammagambhīre kismiñcideva kāraṇe vā pañhe vā uppanne paṇḍitaṃ vicakkhaṇaṃ icchanti. Tathārūpo hi tasmiṃ samaye patthetabbo hotīti.

Evaṃ rājā bodhisattaṃ vaṇṇetvā thometvā ghanavassaṃ vassento mahāmegho viya sattāhi ratanehi pūjetvā tassovāde ṭhatvā dānādīni puññāni katvā yathākammaṃ gato, bodhisattopi yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā therassa guṇaṃ kathetvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Mahāsārajātakavaṇṇanā dutiyā.

[93] 3. Vissāsabhojanajātakavaṇṇanā

Navissase avissattheti idaṃ satthā jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Tasmiṃ kira samaye yebhuyyena bhikkhū 『『mātarā no dinnaṃ, pitarā no dinnaṃ, bhātarā, bhaginiyā, cūḷamātarā, cūḷapitarā, mātulena, mātulāniyā dinnaṃ. Amhākaṃ gihikālepi bhikkhukālepi ete dātuṃ yuttarūpāvā』』ti ñātīhi dinne cattāro paccaye vissatthā hutvā apaccavekkhitvā paribhuñjanti. Satthā taṃ kāraṇaṃ ñatvā 『『bhikkhūnaṃ mayā dhammadesanaṃ kātuṃ vaṭṭatī』』ti bhikkhū sannipātāpetvā 『『bhikkhave, bhikkhunā nāma ñātīhipi aññātīhipi dinnake cattāro paccaye paccavekkhitvāva paribhogo kātabbo. Apaccavekkhitvā paribhogaṃ katvā hi kālaṃ kurumāno bhikkhu yakkhapetaattabhāvato na muccati, apaccavekkhitaparibhogo nāmesa visaparibhogasadiso. Visañhi vissāsikena dinnakampi avissāsikena dinnakampi māretiyeva. Pubbepi vissāsena dinnaṃ visaṃ paribhuñjitvā jīvitakkhayaṃ pattā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi ahosi. Tasseko gopālako kiṭṭhasambādhasamaye gāvo gahetvā araññaṃ pavisitvā tattha gosālaṃ katvā rakkhanto vasati. Seṭṭhino ca kālena kālaṃ gorasaṃ āharati. Athassa gosālāya avidūre sīho nivāsaṃ gaṇhi. Gāvīnaṃ sīhasantāsena milātānaṃ khīraṃ mandaṃ ahosi. Atha naṃ ekadivasaṃ sappiṃ ādāya āgataṃ seṭṭhi pucchi 『『kiṃ nu kho, samma gopālaka, mandaṃ sappī』』ti? So taṃ kāraṇaṃ ācikkhi. 『『Atthi pana, samma, tassa sīhassa katthaci paṭibandho』』ti? 『『Atthissa sāmi, ekāya migamātukāya saddhiṃ saṃsaggo』』ti. 『『Sakkā pana taṃ gāhāpetu』』nti? 『『Sakkā, sāmī』』ti. 『『Tena hi taṃ gahetvā tassā nalāṭato paṭṭhāya sarīre lomāni visena punappunaṃ rajitvā sukkhāpetvā dve tayo divase atikkāmetvā taṃ migamātukaṃ vissajjehi, so tassā sinehena sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇissati. Athassa cammanakhadāṭhā ceva vasañca maṃsañca gahetvā āgaccheyyāsī』』ti halāhalavisaṃ datvā uyyojesi.

So gopālako jālaṃ khipitvā upāyena taṃ migamātukaṃ gaṇhitvā tathā akāsi. Sīho taṃ disvāva balavasinehena tassā sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇi. Gopālakopi cammādīni gahetvā bodhisattassa santikaṃ agamāsi. Bodhisatto taṃ kāraṇaṃ ñatvā 『『paresu sineho nāma na kātabbo, evaṃ balasampannopi sīho migarājā kilesavasena saṃsaggaṃ nissāya migamātukāya sarīraṃ lehanto visaparibhogaṃ katvā jīvitakkhayaṃ patto』』ti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha –

93.

『『Na vissase avissatthe, vissatthepi na vissase;

Vissāsā bhayamanveti, sīhaṃva migamātukā』』ti.

Tatrāyaṃ saṅkhepattho – yo pubbe sabhayo attani avissattho ahosi, tasmiṃ avissatthe, yo pubbepi nibbhayo attani vissāsikoyeva, tasmiṃ vissatthepi na vissase, neva vissāsaṃ kareyya. Kiṃkāraṇā? Vissāsā bhayamanveti, yo hi mittepi amittepi vissāso, tato bhayameva āgacchati. Kathaṃ? Sīhaṃva migamātukā, yathā mittasanthavavasena katavissāsāya migamātukāya santikā sīhassa bhayaṃ anveti, upagataṃ sampattanti attho. Yathā vā vissāsavasena sīhaṃ migamātukā anvetā upagatātipi attho.

Evaṃ bodhisatto sampattaparisāya dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mahāseṭṭhi ahameva ahosi』』nti.

Vissāsabhojanajātakavaṇṇanā tatiyā.

[94] 4. Lomahaṃsajātakavaṇṇanā

Sotattososinno cevāti idaṃ satthā vesāliṃ upanissāya pāṭikārāme viharanto sunakkhattaṃ ārabbha kathesi. Ekasmiñhi samaye sunakkhatto satthu upaṭṭhāko hutvā pattacīvaramādāya vicaramāno korakkhattiyassa dhammaṃ rocento dasabalassa pattacīvaraṃ niyyādetvā korakkhattiyaṃ nissāya vasati. Tassa kālakañjikaasurayoniyaṃ nibbattakāle gihi hutvā 『『natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, na so niyyāti takkarassa sammā dukkhakkhayāyā』』ti (ma. ni. 1.146) vesāliyaṃ tiṇṇaṃ pākārānaṃ antare vicaranto satthu avaṇṇaṃ bhāsati.

Athāyasmā sāriputto piṇḍāya caranto tassevaṃ avaṇṇaṃ bhāsantassa sutvā piṇḍapātapaṭikkanto tamatthaṃ bhagavato ārocesi. Bhagavā 『『kodhano, sāriputta, sunakkhatto moghapuriso, kodhavasenevamāha, kodhavasenāpi pana 『na so niyyāti takkarassa sammā dukkhakkhayāyā』ti vadanto ajānitvāpi mayhaṃ guṇameva bhāsati. Na kho pana so moghapuriso mayhaṃ guṇaṃ jānāti. Mayhañhi, sāriputta, cha abhiññā nāma atthi, ayampi me uttarimanussadhammova. Dasabalañāṇāni atthi, catuvesārajjañāṇaṃ atthi, catuyoniparicchedakañāṇaṃ atthi, pañcagatiparicchedakañāṇaṃ atthi, ayampi me uttarimanussadhammova. Evaṃ uttarimanussadhammasamannāgataṃ pana maṃ yo evaṃ vadeyya 『natthi samaṇassa gotamassa uttarimanussadhammo』ti, so taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye』』ti evaṃ attano vijjamānaṃ uttarimanussadhammassa guṇaṃ kathetvā 『『sunakkhatto kira, sāriputta, korakkhattiyassa dukkarakārikāya micchātape pasanno, micchātape pasīdantena pana mayi eva pasīdituṃ vaṭṭati. Ahañhi ito ekanavutikappamatthake 『atthi nu kho ettha sāro』ti bāhirakaṃ micchātapaṃ vīmaṃsanto caturaṅgasamannāgataṃ brahmacariyavāsaṃ vasiṃ, tapassī sudaṃ homi paramatapassī, lūkho sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivitto sudaṃ homi paramapavivitto』』ti vatvā therena yācito atītaṃ āhari.

Atīte ekanavutikappamatthake bodhisatto 『『bāhirakatapaṃ vīmaṃsissāmī』』ti ājīvakapabbajjaṃ pabbajitvā acelako ahosi rajojalliko, pavivitto ahosi ekavihārī. Manusse disvā migo viya palāyi, mahāvikatibhojano ahosi, vacchakagomayādīni paribhuñji, appamādavihāratthāya araññe ekasmiṃ bhiṃsanake vanasaṇḍe vihāsi. Tasmimpi viharanto himapātasamaye antaraṭṭhake rattiṃ vanasaṇḍā nikkhamitvā abbhokāse viharitvā sūriye uggate vanasaṇḍaṃ pavisati. So yathā rattiṃ abbhokāse himodakena tinto, tatheva divā vanasaṇḍato paggharantehi udakabindūhi temayi. Evaṃ ahorattaṃ sītadukkhaṃ anubhoti. Gimhānaṃ pana pacchime māse divā abbhokāse viharitvā rattiṃ vanasaṇḍaṃ pavisati. So yathā divā abbhokāse ātapena pariḷāhappatto, tatheva rattiṃ nivāte vanasaṇḍe pariḷāhaṃ pāpuṇāti, sarīrā sedadhārā muccanti. Athassa pubbe assutapubbā ayaṃ gāthā paṭibhāsi –

94.

『『Sotatto sosinno ceva, eko bhiṃsanake vane;

Naggo na caggimāsīno, esanāpasuto munī』』ti.

Tattha sotattoti sūriyasantāpena suṭṭhu tatto. Sosinnoti himodakena susinno suṭṭhu tinto. Eko bhiṃsanake vaneti yattha paviṭṭhānaṃ yebhuyyena lomāni haṃsanti, tathārūpe bhiṃsanakevanasaṇḍe eko adutiyova ahosinti dīpeti. Naggo na caggimāsīnoti naggo ca na ca aggimāsīno. Tathā sītena pīḷiyamānopi neva nivāsanapārupanaṃ vā ādiyiṃ, na ca aggiṃ āgamma nisīdinti dīpeti. Esanāpasutoti abrahmacariyepi tasmiṃ brahmacariyasaññī hutvā 『『brahmacariyamevetaṃ esanā gavesanā upāyo brahmalokassā』』ti evaṃ tāya brahmacariyesanāya pasuto anuyutto ussukkaṃ āpanno ahosinti dasseti. Munīti 『『muni kho esa monatthāya paṭipanno』』ti evaṃ lokena sambhāvito ahosinti dīpeti.

Evaṃ caturaṅgasamannāgataṃ brahmacariyaṃ caritvā bodhisatto maraṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā 『『idaṃ vatasamādānaṃ niratthaka』』nti ñatvā taṅkhaṇaññeva taṃ laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā devaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『ahaṃ tena samayena so ājīvako ahosi』』nti.

Lomahaṃsajātakavaṇṇanā catutthā.

[95] 5. Mahāsudassanajātakavaṇṇanā

Aniccā vata saṅkhārāti idaṃ satthā parinibbānamañce nipanno ānandattherassa 『『mā, bhante, bhagavā imasmiṃ khuddakanagarake』』tyādivacanaṃ (dī. ni. 2.210) ārabbha kathesi. Tathāgate hi jetavane viharante sāriputtatthero kattikapuṇṇamāyaṃ nāḷakagāmake jātovarake parinibbāyi, mahāmoggallāno kattikamāsasseva kāḷapakkhaamāvasiyaṃ. Evaṃ parinibbute aggasāvakayuge 『『ahampi kusinārāyaṃ parinibbāyissāmī』』ti anupubbena cārikaṃ caramāno tattha gantvā yamakasālānamantare uttarasīsake mañcake anuṭṭhānaseyyāya nipajji. Atha naṃ āyasmā ānandatthero 『『mā, bhante, bhagavā imasmiṃ khuddakanagarake visame ujjaṅgalanagarake, sākhānagarake parinibbāyi, aññesaṃ campārājagahādīnaṃ mahānagarānaṃ aññatarasmiṃ bhagavā parinibbāyatū』』ti yāci. Satthā 『『mā, ānanda, imaṃ 『khuddakanagarakaṃ, ujjaṅgalanagarakaṃ sākhānagaraka』nti vadehi, ahañhi pubbe sudassanacakkavattirājakāle imasmiṃ nagare vasiṃ, tadā idaṃ dvādasayojanikena ratanapākārena parikkhittaṃ mahānagaraṃ ahosī』』ti vatvā therena yācito atītaṃ āharanto mahāsudassanasuttaṃ (dī. ni. 2.241 ādayo) kathesi.

Tadā pana mahāsudassanaṃ sudhammapāsādā otaritvā avidūre sattaratanamaye tālavane paññattasmiṃ kappiyamañcake dakkhiṇena passena anuṭṭhānaseyyāya nipannaṃ disvā 『『imāni te, deva, caturāsīti nagarasahassāni kusāvatirājadhānippamukhāni, ettha chandaṃ karohī』』ti subhaddāya deviyā vutte mahāsudassano 『『mā devi evaṃ avaca, atha kho 『ettha chandaṃ vinehi, mā apekkhaṃ akāsī』ti evaṃ maṃ ovadā』』ti vatvā 『『kiṃkāraṇā, devā』』ti pucchito 『『ajjāhaṃ kālakiriyaṃ karissāmī』』ti. Atha naṃ devī rodamānā akkhīni puñchitvā kicchena kasirena tathā vatvā rodi paridevi. Sesāpi caturāsītisahassaitthiyo rodiṃsu parideviṃsu. Amaccādīsupi ekopi adhivāsetuṃ nāsakkhi, sabbepi rodiṃsu. Bodhisatto 『『alaṃ, bhaṇe, mā saddamakatthā』』ti sabbe nivāretvā deviṃ āmantetvā 『『mā tvaṃ devi rodi, mā paridevi. Tilaphalamattopi hi saṅkhāro nicco nāma natthi, sabbepi aniccā bhedanadhammā evā』』ti vatvā deviṃ ovadanto imaṃ gāthamāha –

95.

『『Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho』』ti.

Tattha aniccā vata saṅkhārāti bhadde subhaddādevi, yattakā kehici paccayehi samāgantvā katā khandhāyatanādayo saṅkhārā, sabbe te aniccāyeva nāma. Etesu hi rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccaṃ. Cakkhu aniccaṃ…pe… dhammā aniccā. Yaṃkiñci saviññāṇakaṃ aviññāṇakaṃ ratanaṃ, sabbaṃ taṃ aniccameva. Iti 『『aniccā vata saṅkhārā』』ti gaṇha. Kasmā? Uppādavayadhamminoti, sabbe hete uppādadhammino ceva vayadhammino ca uppajjanabhijjanasabhāvāyeva, tasmā 『『aniccā』』ti veditabbā. Yasmā ca aniccā, tasmā uppajjitvā nirujjhanti, uppajjitvā ṭhitiṃ patvāpi nirujjhantiyeva. Sabbeva hete nibbattamānā uppajjanti nāma, bhijjamānā nirujjhanti nāma. Tesaṃ uppāde satiyeva ca ṭhiti nāma hoti, ṭhitiyā satiyeva bhaṅgo nāma hoti, na hi anuppannassa ṭhiti nāma , nāpi ṭhitaṃ abhijjanakaṃ nāma atthi. Iti sabbepi saṅkhārā tīṇi lakkhaṇāni patvā tattha tattheva nirujjhanti, tasmā sabbepime aniccā khaṇikā ittarā adhuvā pabhaṅguno calitā samīritā anaddhaniyā payātā tāvakālikā nissārā, tāvakālikaṭṭhena māyāmarīcipheṇasadisā. Tesu bhadde subhaddādevi, kasmā sukhasaññaṃ uppādesi, evaṃ pana gaṇha tesaṃ vūpasamo sukhoti, sabbavaṭṭavūpasamanato tesaṃ vūpasamo nāma nibbānaṃ, tadevekaṃ ekantato sukhaṃ, tato aññaṃ sukhaṃ nāma natthīti.

Evaṃ mahāsudassano amatamahānibbānena desanāya kūṭaṃ gahetvā avasesassapi mahājanassa 『『dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā』』ti ovādaṃ datvā devalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā subhaddā devī rāhulamātā ahosi, pariṇāyakaratanaṃ rāhulo, sesaparisā buddhaparisā, mahāsudassano pana ahameva ahosi』』nti.

Mahāsudassanajātakavaṇṇanā pañcamā.

[96] 6. Telapattajātakavaṇṇanā

Samatittikaṃ anavasesakanti idaṃ satthā sumbharaṭṭhe sedakaṃ nāma nigamaṃ upanissāya aññatarasmiṃ vanasaṇḍe viharanto janapadakalyāṇisuttaṃ ārabbha kathesi. Tatra hi bhagavā –

『『Seyyathāpi, bhikkhave, 『janapadakalyāṇī janapadakalyāṇī』ti kho, bhikkhave, mahājanakāyo sannipateyya, sā kho panassa janapadakalyāṇī paramapāsāvinī nacce, paramapāsāvinī gīte. 『Janapadakalyāṇī naccati gāyatī』ti kho, bhikkhave, bhiyyosomattāya mahājanakāyo sannipateyya. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo. Tamenaṃ evaṃ vadeyya 『『ayaṃ te, ambho purisa, samatittiko telapatto antarena ca mahājanakāyassa antarena ca janapadakalyāṇiyā pariharitabbo, puriso ca taṃ ukkhittāsiko piṭṭhito piṭṭhito anubandhissati 『yattheva naṃ thokampi chaḍḍessasi, tattheva te sīsaṃ pātessāmī』』』ti. 『『Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyā』』ti? 『『No hetaṃ, bhante』』. Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya. Ayamevettha attho – 『samatittiko telapatto』ti kho, bhikkhave, kāyagatāyetaṃ satiyā adhivacanaṃ. Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ 『kāyagatā no sati bhāvitā bhavissati susamāraddhā』ti evañhi vo, bhikkhave, sikkhitabba』』nti (saṃ. ni. 5.386) –

Idaṃ janapadakalyāṇisuttaṃ sātthaṃ sabyañjanaṃ kathesi.

Tatrāyaṃ saṅkhepattho – janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā, nātirassā, nātikisā, nātithūlā, nātikāḷā, nāccodātā, atikkantā mānusakavaṇṇaṃ, apattā dibbavaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ, maṃsakalyāṇaṃ, nhārukalyāṇaṃ, aṭṭhikalyāṇaṃ, vayokalyāṇanti imehi pana pañcahi kalyāṇehi samannāgatattā pañcakalyāṇasamannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ nāma natthi, attano sarīrobhāseneva dvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti suvaṇṇasāmā vā. Ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti. Ayamassā maṃsakalyāṇatā. Vīsati nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya, muttaṭṭhāne khīradhārāsadisāni. Ayamassā nhārukalyāṇatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti. Ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi pana samānā soḷasavassuddesikā viya hoti nibbalipalitā. Ayamassā vayokalyāṇatā.

Paramapāsāvinīti ettha pana pasavanaṃ pasavo, pavattīti attho. Pasavo eva pāsāvo, paramo pāsāvo paramapāsāvo, so assā atthīti paramapāsāvinī. Nacce ca gīte ca uttamappavatti seṭṭhakiriyā. Uttamameva naccaṃ naccati, gītañca gāyatīti vuttaṃ hoti.

Atha puriso āgaccheyyāti na attano ruciyā āgaccheyya, ayaṃ panettha adhippāyo – athevaṃ mahājanamajjhe janapadakalyāṇiyā naccamānāya 『『sādhu sādhū』』ti sādhukāresu aṅguliphoṭanesu celukkhepesu ca pavattamānesu taṃ pavattiṃ sutvā rājā bandhanāgārato ekaṃ corapurisaṃ pakkosāpetvā nigaḷāni chinditvā samatittikaṃ suparipuṇṇaṃ telapattaṃ tassa hatthe datvā ubhohi hatthehi daḷhaṃ gāhāpetvā ekaṃ asihatthaṃ purisaṃ āṇāpesi 『『etaṃ gahetvā janapadakalyāṇiyā samajjaṭṭhānaṃ gaccha. Yattheva cesa pamādaṃ āgamma ekampi telabinduṃ chaḍḍeti, tatthevassa sīsaṃ chindā』』ti. So puriso asiṃ ukkhipitvā taṃ tajjento tattha nesi. So maraṇabhayatajjito jīvitukāmatāya pamādavasena taṃ amanasikaritvā sakimpi akkhīni ummīletvā taṃ janapadakalyāṇiṃ na olokesi. Evaṃ bhūtapubbamevetaṃ vatthu, sutte pana parikappavasenetaṃ vuttanti veditabbaṃ.

Upamākho myāyanti ettha pana telapattassa tāva kāyagatāsatiyā opammasaṃsandanaṃ katameva. Ettha pana rājā viya kammaṃ daṭṭhabbaṃ, asi viya kilesā, ukkhittāsikapuriso viya māro, telapattahattho puriso viya kāyagatāsatibhāvako vipassakayogāvacaro. Iti bhagavā 『『kāyagatāsatiṃ bhāvetukāmena bhikkhunā telapattahatthena tena purisena viya satiṃ avissajjetvā appamattena kāyagatāsati bhāvetabbā』』ti imaṃ suttaṃ āharitvā dassesi.

Bhikkhū imaṃ suttañca atthañca sutvā evamāhaṃsu – 『『dukkaraṃ, bhante, tena purisena kataṃ tathārūpiṃ janapadakalyāṇiṃ anoloketvā telapattaṃ ādāya gacchantenā』』ti. Satthā 『『na, bhikkhave, tena dukkaraṃ kataṃ, sukaramevetaṃ. Kasmā? Ukkhittāsikena purisena santajjetvā nīyamānatāya. Yaṃ pana pubbe paṇḍitā appamādena satiṃ avissajjetvā abhisaṅkhataṃ dibbarūpampi indriyāni bhinditvā anoloketvāva gantvā rajjaṃ pāpuṇiṃsu, etaṃ dukkara』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa rañño puttasatassa sabbakaniṭṭho hutvā nibbatti, so anupubbena viññutaṃ pāpuṇi. Tadā ca rañño gehe paccekabuddhā bhuñjanti, bodhisatto tesaṃ veyyāvaccaṃ karoti. So ekadivasaṃ cintesi 『『mama bahū bhātaro, lacchāmi nu kho ahaṃ imasmiṃ nagare kulasantakaṃ rajjaṃ, udāhu no』』ti? Athassa etadahosi 『『paccekabuddhe pucchitvā jānissāmī』』ti. So dutiyadivase paccekabuddhesu āgatesu dhamakaraṇaṃ ādāya pānīyaṃ parissāvetvā pāde dhovitvā telena makkhetvā tesaṃ antarakhajjakaṃ khāditvā nisinnakāle vanditvā ekamantaṃ nisinno tamatthaṃ pucchi. Atha naṃ te avocuṃ – kumāra, na tvaṃ imasmiṃ nagare rajjaṃ labhissasi, ito pana vīsayojanasatamatthake gandhāraraṭṭhe takkasilānagaraṃ nāma atthi, tattha gantuṃ sakkonto ito sattame divase rajjaṃ lacchasi. Antarāmagge pana mahāvattaniaṭaviyaṃ paripantho atthi, taṃ aṭaviṃ pariharitvā gacchantassa yojanasatiko maggo hoti, ujukaṃ gacchantassa paññāsa yojanāni honti. So hi amanussakantāro nāma. Tattha yakkhiniyo antarāmagge gāme ca sālāyo ca māpetvā upari suvaṇṇatārakavicittavitānaṃ mahārahaseyyaṃ paññāpetvā nānāvirāgapaṭasāṇiyo parikkhipitvā dibbālaṅkārehi attabhāvaṃ maṇḍetvā sālāsu nisīditvā āgacchante purise madhurāhi vācāhi saṅgaṇhitvā 『『kilantarūpā viya paññāyatha, idhāgantvā nisīditvā pānīyaṃ pivitvā gacchathā』』ti pakkositvā āgatāgatānaṃ āsanāni datvā attano rūpalīlāvilāsehi palobhetvā kilesavasike katvā attanā saddhiṃ ajjhācāre kate tattheva ne lohitena paggharantena khāditvā jīvitakkhayaṃ pāpenti. Rūpagocaraṃ sattaṃ rūpeneva gaṇhanti, saddagocaraṃ madhurena gītavāditasaddena, gandhagocaraṃ dibbagandhehi, rasagocaraṃ dibbena nānaggarasabhojanena, phoṭṭhabbagocaraṃ ubhatolohitakūpadhānehi dibbasayanehi gaṇhanti. Sace indriyāni bhinditvā tā anoloketvā satiṃ paccupaṭṭhāpetvā gamissasi, sattame divase tattha rajjaṃ lacchasīti.

Bodhisatto 『『hotu, bhante, tumhākaṃ ovādaṃ gahetvā kiṃ tā olokessāmī』』ti paccekabuddhehi parittaṃ kārāpetvā parittavālukañceva parittasuttañca ādāya paccekabuddhe ca mātāpitaro ca vanditvā nivesanaṃ gantvā attano purise āha – 『『ahaṃ takkasilāyaṃ rajjaṃ gahetuṃ gacchāmi, tumhe idheva tiṭṭhathā』』ti. Atha naṃ pañca janā āhaṃsu 『『mayampi anugacchāmā』』ti. 『『Na sakkā tumhehi anugantuṃ, antarāmagge kira yakkhiniyo rūpādigocare manusse evañcevañca rūpādīhi palobhetvā gaṇhanti, mahā paripantho, ahaṃ pana attānaṃ takketvā gacchāmī』』ti. 『『Kiṃ pana, deva, mayaṃ tumhehi saddhiṃ gacchantā attano piyāni rūpādīni olokessāma, mayampi tatheva gamissāmā』』ti. Bodhisatto 『『tena hi appamattā hothā』』ti te pañca jane ādāya maggaṃ paṭipajji.

Yakkhiniyo gāmādīni māpetvā nisīdiṃsu. Tesu rūpagocaro puriso tā yakkhiniyo oloketvā rūpārammaṇe paṭibaddhacitto thokaṃ ohīyi. Bodhisatto 『『kiṃ bho, thokaṃ ohīyasī』』ti āha. 『『Deva, pādā me rujjanti, thokaṃ sālāyaṃ nisīditvā āgacchāmī』』ti. 『『Ambho, etā yakkhiniyo, mā kho patthesī』』ti. 『『Yaṃ hoti, taṃ hotu, na sakkomi, devā』』ti. 『『Tena hi paññāyissasī』』ti itare cattāro ādāya agamāsi. Sopi rūpagocarako tāsaṃ santikaṃ agamāsi. Tā attanā saddhiṃ ajjhācāre kate taṃ tattheva jīvitakkhayaṃ pāpetvā purato gantvā aññaṃ sālaṃ māpetvā nānātūriyāni gahetvā gāyamānā nisīdiṃsu, tattha saddagocarako ohīyi. Purimanayeneva tampi khāditvā purato gantvā nānappakāre gandhakaraṇḍake pūretvā āpaṇaṃ pasāretvā nisīdiṃsu, tattha gandhagocarako ohīyi. Tampi khāditvā purato gantvā nānaggarasānaṃ dibbabhojanānaṃ bhājanāni pūretvā odanikāpaṇaṃ pasāretvā nisīdiṃsu, tattha rasagocarako ohīyi. Tampi khāditvā purato gantvā dibbasayanāni paññāpetvā nisīdiṃsu, tattha phoṭṭhabbagocarako ohīyi. Tampi khādiṃsu, bodhisatto ekakova ahosi.

Athekā yakkhinī 『『atikharamanto vatāyaṃ, ahaṃ taṃ khāditvāva nivattissāmī』』ti bodhisattassa pacchato pacchato agamāsi. Aṭaviyā parabhāge vanakammikādayo yakkhiniṃ disvā 『『ayaṃ te purato gacchanto puriso kiṃ hotī』』ti pucchiṃsu. 『『Komārasāmiko me, ayyā』』ti. 『『Ambho, ayaṃ evaṃ sukumālā pupphadāmasadisā suvaṇṇavaṇṇā kumārikā attano kulaṃ chaḍḍetvā bhavantaṃ takketvā nikkhantā, kasmā etaṃ akilametvā ādāya na gacchasī』』ti? 『『Nesā, ayyā, mayhaṃ pajāpati, yakkhinī esā, etāya me pañca manussā khāditā』』ti. 『『Ayyā, purisā nāma kuddhakāle attano pajāpatiyo yakkhiniyopi karonti petiniyopī』』ti. Sā gacchamānā gabbhinivaṇṇaṃ dassetvā puna sakiṃ vijātavaṇṇaṃ katvā puttaṃ aṅkena ādāya bodhisattaṃ anubandhi, diṭṭhadiṭṭhā purimanayeneva pucchanti. Bodhisattopi tatheva vatvā gacchanto takkasilaṃ pāpuṇi. Sā puttaṃ antaradhāpetvā ekikāva anubandhi. Bodhisatto nagaradvāraṃ gantvā ekissā sālāya nisīdi. Sā bodhisattassa tejena pavisituṃ asakkontī dibbarūpaṃ māpetvā sālādvāre aṭṭhāsi.

Tasmiṃ samaye takkasilarājā uyyānaṃ gacchanto taṃ disvā paṭibaddhacitto hutvā 『『gaccha, imissā sassāmikaassāmikabhāvaṃ jānāhī』』ti manussaṃ pesesi. So taṃ upasaṅkamitvā 『『sassāmikāsī』』ti pucchi. 『『Āma, ayya, ayaṃ me sālāya nisinno sāmiko』』ti. Bodhisatto 『『nesā mayhaṃ pajāpati, yakkhinī esā, etāya me pañca manussā khāditā』』ti āha. Sāpi 『『purisā nāma ayyā kuddhakāle yaṃ icchanti, taṃ vadantī』』ti āha. So ubhinnampi vacanaṃ rañño ārocesi. Rājā 『『assāmikabhaṇḍaṃ nāma rājasantakaṃ hotī』』ti yakkhiniṃ pakkosāpetvā ekahatthipiṭṭhe nisīdāpetvā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha taṃ aggamahesiṭṭhāne ṭhapesi.

So nhātavilitto sāyamāsaṃ bhuñjitvā sirīsayanaṃ abhiruhi. Sāpi yakkhinī attano upakappanakaṃ āhāraṃ āharitvā alaṅkatapaṭiyattā sirisayane raññā saddhiṃ nipajjitvā rañño rativasena sukhaṃ samappitassa nipannakāle ekena passena parivattitvā parodi. Atha naṃ rājā 『『kiṃ, bhadde, rodasī』』ti pucchi. 『『Deva, ahaṃ tumhehi magge disvā ānītā, tumhākañca gehe bahū itthiyo, ahaṃ sapattīnaṃ antare vasamānā kathāya uppannāya 『ko tuyhaṃ mātaraṃ vā pitaraṃ vā gottaṃ vā jātiṃ vā jānāti, tvaṃ antarāmagge disvā ānītā nāmā』ti sīse gahetvā nippīḷiyamānā viya maṅku bhavissāmi. Sace tumhe sakalarajje issariyañca āṇañca mayhaṃ dadeyyātha, koci mayhaṃ cittaṃ kopetvā kathetuṃ na sakkhissatī』』ti . 『『Bhadde, mayhaṃ sakalaraṭṭhavāsino na kiñci honti, nāhaṃ etesaṃ sāmiko. Ye pana rājāṇaṃ kopetvā akattabbaṃ karonti, tesaññevāhaṃ sāmiko. Iminā kāraṇena na sakkā tuyhaṃ sakalaraṭṭhe vā nagare vā issariyañca āṇañca dātu』』nti. 『『Tena hi, deva, sace raṭṭhe vā nagare vā āṇaṃ dātuṃ na sakkotha, antonivesane antovaḷañjanakānaṃ upari mama vasaṃ vattanatthāya āṇaṃ dethā』』ti. Rājā dibbaphoṭṭhabbena baddho tassā vacanaṃ atikkamituṃ asakkonto 『『sādhu, bhadde, antovaḷañjanakesu tuyhaṃ āṇaṃ dammi, tvaṃ ete attano vase vattāpehī』』ti āha. Sā 『『sādhū』』ti sampaṭicchitvā rañño niddaṃ okkantakāle yakkhanagaraṃ gantvā yakkhe pakkositvā attanā rājānaṃ jīvitakkhayaṃ pāpetvā aṭṭhimattaṃ sesetvā sabbaṃ nhārucammamaṃsalohitaṃ khādi, avasesā yakkhā mahādvārato paṭṭhāya antonivesane kukkuṭakukkure ādiṃ katvā sabbe khāditvā aṭṭhimattasese akaṃsu.

Punadivase dvāraṃ yathāpihitameva disvā manussā pharasūhi kavāṭāni koṭṭetvā anto pavisitvā sabbaṃ nivesanaṃ aṭṭhikaparikiṇṇaṃ disvā 『『saccaṃ vata so puriso āha 『nāyaṃ mayhaṃ pajāpati, yakkhinī esā』ti. Rājā pana kiñci ajānitvā taṃ gahetvā attano bhariyaṃ akāsi, sā yakkhe pakkositvā sabbaṃ janaṃ khāditvā gatā bhavissatī』』ti āhaṃsu. Bodhisattopi taṃ divasaṃ tassāyeva sālāyaṃ parittavālukaṃ sīse katvā parittasuttañca parikkhipitvā khaggaṃ gahetvā ṭhitakova aruṇaṃ uṭṭhāpesi. Manussā sakalarājanivesanaṃ sodhetvā haritūpalittaṃ katvā upari gandhehi vilimpitvā pupphāni vikiritvā pupphadāmāni osāretvā dhūmaṃ datvā navamālā bandhitvā sammantayiṃsu 『『ambho, yo puriso dibbarūpaṃ māpetvā pacchato āgacchantiṃ yakkhiniṃ indriyāni bhinditvā olokanamattampi na akāsi, so ativiya uḷārasatto dhitimā ñāṇasampanno, tādise purise rajjaṃ anusāsante sabbaraṭṭhaṃ sukhitaṃ bhavissati, taṃ rājānaṃ karomā』』ti. Atha sabbe amaccā ca nāgarā ca ekacchandā hutvā bodhisattaṃ upasaṅkamitvā 『『deva, tumhe imaṃ rajjaṃ kārethā』』ti nagaraṃ pavesetvā ratanarāsimhi ṭhapetvā abhisiñcitvā takkasilarājānaṃ akaṃsu. So cattāri agatigamanāni vajjetvā dasa rājadhamme akopetvā dhammena rajjaṃ kārento dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

96.

『『Samatittikaṃ anavasesakaṃ, telapattaṃ yathā parihareyya;

Evaṃ sacittamanurakkhe, patthayāno disaṃ agatapubba』』nti.

Tattha samatittikanti antomukhavaṭṭilekhaṃ pāpetvā samabharitaṃ. Anavasesakanti anavasiñcanakaṃ aparissāvanakaṃ katvā. Telapattanti pakkhittatilatelapattaṃ. Parihareyyāti hareyya, ādāya gaccheyya. Evaṃ sacittamanurakkheti taṃ telabharitaṃ pattaṃ viya attano cittaṃ kāyagatāsatiyā gocare ceva sampayuttasatiyā cāti ubhinnaṃ antare pakkhipitvā yathā muhuttampi bahiddhā gocare na vikkhipati, tathā paṇḍito yogāvacaro rakkheyya gopeyya. Kiṃkāraṇā? Etassa hi –

『『Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvaha』』nti. (dha. pa. 35);

Tasmā –

『『Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ』』. (dha. pa. 36);

Idañhi –

『『Dūraṅgamaṃ ekacaraṃ, asarīraṃ guhāsayaṃ;

Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā』』. (dha. pa. 37);

Itarassa pana –

『『Anavaṭṭhitacittassa, saddhammaṃ avijānato;

Pariplavapasādassa, paññā na paripūrati』』. (dha. pa. 38);

Thirakammaṭṭhānasahāyassa pana –

『『Anavassutacittassa , ananvāhatacetaso;

Puññapāpapahīnassa, natthi jāgarato bhayaṃ』』. (dha. pa. 39);

Tasmā etaṃ –

『『Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ dunnivārayaṃ;

Ujuṃ karoti medhāvī, usukārova tejanaṃ』』. (dha. pa. 33);

Evaṃ ujuṃ karonto sacittamanurakkhe.

Patthayānodisaṃ agatapubbanti imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre agatapubbaṃ disaṃ patthento pihento vuttanayena sakaṃ cittaṃ rakkheyyāti attho. Kā panesā disā nāma? –

『『Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā.

『『Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī』』ti. (dī. ni. 3.273) –

Ettha tāva puttadārādayo 『『disā』』ti vuttā.

『『Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇa』』nti. (jā. 1.16.104) –

Ettha puratthimādibhedā disāva 『『disā』』ti vuttā.

『『Agārino annadapānavatthadā, avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavantī』』ti. (jā. 1.6.9) –

Ettha pana nibbānaṃ 『『disā』』ti vuttaṃ. Idhāpi tadeva adhippetaṃ. Tañhi 『『khayaṃ virāga』』ntiādīhi dissati apadissati, tasmā 『『disā』』ti vuccati. Anamatagge pana saṃsāre kenaci bālaputhujjanena supinenapi agatapubbatāya agatapubbā disā nāmāti vuttaṃ. Taṃ patthayantena kāyagatāsatiyā yogo karaṇīyoti.

Evaṃ satthā nibbānena desanāya kūṭaṃ gahetvā jātakaṃ samodhānesi – 『『tadā rājaparisā buddhaparisā ahosi, rajjappattakumāro pana ahameva ahosi』』nti.

Telapattajātakavaṇṇanā chaṭṭhā.

[97] 7. Nāmasiddhijātakavaṇṇanā

Jīvakañcamataṃ disvāti idaṃ satthā jetavane viharanto ekaṃ nāmasiddhikaṃ bhikkhuṃ ārabbha kathesi. Eko kira kulaputto nāmena pāpako nāma. So sāsane uraṃ datvā pabbajito bhikkhūhi 『『ehāvuso, pāpaka, tiṭṭhāvuso, pāpakā』』ti vuccamāno cintesi 『『loke pāpakaṃ nāma lāmakaṃ kāḷakaṇṇibhūtaṃ vuccati, aññaṃ maṅgalapaṭisaṃyuttaṃ nāmaṃ āharāpessāmī』』ti. So ācariyupajjhāye upasaṅkamitvā 『『bhante, mayhaṃ nāmaṃ avamaṅgalaṃ, aññaṃ me nāmaṃ karothā』』ti āha. Atha naṃ te evamāhaṃsu – 『『āvuso, nāmaṃ nāma paṇṇattimattaṃ, nāmena kāci atthasiddhi nāma natthi, attano nāmeneva santuṭṭho hohī』』ti. So punappunaṃ yāciyeva. Tassāyaṃ nāmasiddhikabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ dhammasabhāyaṃ sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko kira bhikkhu nāmasiddhiko maṅgalaṃ nāmaṃ āharāpetī』』ti. Atha satthā dhammasabhaṃ āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, so idāneva, pubbepi nāmasiddhikoyevā』』ti vatvā atītaṃ āhari.

Atīte takkasilāyaṃ bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Tasseko māṇavo pāpako nāma nāmena. So 『『ehi, pāpaka, yāhi, pāpakā』』ti vuccamāno cintesi 『『mayhaṃ nāmaṃ avamaṅgalaṃ, aññaṃ nāmaṃ āharāpessāmī』』ti. So ācariyaṃ upasaṅkamitvā 『『ācariya, mayhaṃ nāmaṃ avamaṅgalaṃ, aññaṃ me nāmaṃ karothā』』ti āha. Atha naṃ ācariyo avoca 『『gaccha, tāta, janapadacārikaṃ caritvā attano abhirucitaṃ ekaṃ maṅgalanāmaṃ gahetvā ehi, āgatassa te nāmaṃ parivattetvā aññaṃ nāmaṃ karissāmī』』ti. So 『『sādhū』』ti pātheyyaṃ gahetvā nikkhanto gāmena gāmaṃ caranto ekaṃ nagaraṃ pāpuṇi. Tattha ceko puriso kālakato jīvako nāma nāmena. So taṃ ñātijanena āḷāhanaṃ nīyamānaṃ disvā 『『kiṃ nāmako esa puriso』』ti pucchi. 『『Jīvako nāmeso』』ti. 『『Jīvakopi maratī』』ti? 『『Jīvakopi marati, ajīvakopi marati, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ bālo maññe』』ti. So taṃ kathaṃ sutvā nāme majjhatto hutvā antonagaraṃ pāvisi.

Athekaṃ dāsiṃ bhatiṃ adadamānaṃ sāmikā dvāre nisīdāpetvā rajjuyā paharanti, tassā ca 『『dhanapālī』』ti nāmaṃ hoti. So antaravīthiyā gacchanto taṃ pothiyamānaṃ disvā 『『kasmā imaṃ pothethā』』ti pucchi. 『『Bhatiṃ dātuṃ na sakkotī』』ti. 『『Kiṃ panassā nāma』』nti? 『『Dhanapālī nāmā』』ti. Nāmena dhanapālī samānāpi bhatimattaṃ dātuṃ na sakkotīti dhanapāliyopi adhanapāliyopi duggatā honti, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ bālo maññeti. So nāme majjhattataro hutvā nagarā nikkhamma maggaṃ paṭipanno antarāmagge maggamūḷhapurisaṃ disvā 『『ambho kiṃ karonto vicarasī』』ti pucchi. 『『Maggamūḷhomhi, sāmī』』ti. 『『Kiṃ pana te nāma』』nti? 『『Panthako nāmā』』ti. 『『Panthakopi maggamūḷho hotī』』ti? 『『Panthakopi apanthakopi maggamūḷho hoti, nāmaṃ nāma paṇṇattimattaṃ tvaṃ pana bālo maññeti』』. So nāme atimajjhatto hutvā bodhisattassa santikaṃ gantvā 『『kiṃ, tāta, nāmaṃ rocetvā āgatosī』』ti vutte 『『ācariya, jīvakāpi nāma maranti ajīvakāpi, dhanapāliyopi duggatā honti adhanapāliyopi, panthakāpi maggamūḷhā honti apanthakāpi, nāmaṃ nāma paṇṇattimattaṃ, nāmena siddhi natthi, kammeneva siddhi. Alaṃ mayhaṃ aññena nāmena, tadeva me nāmaṃ hotū』』ti āha. Bodhisatto tena diṭṭhañca katañca saṃsandetvā imaṃ gāthamāha –

97.

『『Jīvakañca mataṃ disvā, dhanapāliñca duggataṃ;

Panthakañca vane mūḷhaṃ, pāpako punarāgato』』ti.

Tattha punarāgatoti imāni tīṇi kāraṇāni disvā puna āgato, ra-kāro sandhivasena vutto.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepesa nāmasiddhikoyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā nāmasiddhiko idānipi nāmasiddhikoyeva, ācariyaparisā buddhaparisā, ācariyo pana ahameva ahosi』』nti.

Nāmasiddhijātakavaṇṇanā sattamā.

[98] 8. Kūṭavāṇijajātakavaṇṇanā

Sādhukho paṇḍito nāmāti idaṃ satthā jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Sāvatthiyañhi dve janā ekato vaṇijjaṃ karontā bhaṇḍaṃ sakaṭenādāya janapadaṃ gantvā laddhalābhā paccāgamiṃsu. Tesu kūṭavāṇijo cintesi 『『ayaṃ bahū divase dubbhojanena dukkhaseyyāya kilanto, idāni attano ghare nānaggarasehi yāvadatthaṃ subhojanaṃ bhuñjitvā ajīrakena marissati. Athāhaṃ imaṃ bhaṇḍaṃ tayo koṭṭhāse katvā ekaṃ tassa dārakānaṃ dassāmi, dve koṭṭhāse attanā gahessāmī』』ti. So 『『ajja bhājessāma, sve bhājessāmā』』ti bhaṇḍaṃ bhājetuṃ na icchi. Atha naṃ paṇḍitavāṇijo akāmakaṃ nippīḷetvā bhājāpetvā vihāraṃ gantvā satthāraṃ vanditvā katapaṭisanthāro 『『atipapañco te kato, idhāgantvāpi cirena buddhupaṭṭhānaṃ āgatosī』』ti vutte taṃ pavattiṃ bhagavato ārocesi. Satthā 『『na kho so, upāsaka, idāneva kūṭavāṇijo, pubbepi kūṭavāṇijoyeva. Idāni pana taṃ vañcetukāmo jāto, pubbe paṇḍitepi vañcetuṃ ussahī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ vāṇijakule nibbatti, nāmaggahaṇadivase cassa 『『paṇḍito』』ti nāmaṃ akaṃsu. So vayappatto aññena vāṇijena saddhiṃ ekato hutvā vaṇijjaṃ karoti, tassa 『『atipaṇḍito』』ti nāmaṃ ahosi. Te bārāṇasito pañcahi sakaṭasatehi bhaṇḍaṃ ādāya janapadaṃ gantvā vaṇijjaṃ katvā laddhalābhā puna bārāṇasiṃ āgamiṃsu. Atha nesaṃ bhaṇḍabhājanakāle atipaṇḍito āha 『『mayā dve koṭṭhāsā laddhabbā』』ti. 『『Kiṃkāraṇā』』ti? 『『Tvaṃ paṇḍito, ahaṃ atipaṇḍito. Paṇḍito ekaṃ laddhuṃ arahati, atipaṇḍito dve』』ti. 『『Nanu amhākaṃ dvinnaṃ bhaṇḍamūlakampi goṇādayopi samasamāyeva, tvaṃ kasmā dve koṭṭhāse laddhuṃ arahasī』』ti. 『『Atipaṇḍitabhāvenā』』ti. Evaṃ te kathaṃ vaḍḍhetvā kalahaṃ akaṃsu.

Tato atipaṇḍito 『『attheko upāyo』』ti cintetvā attano pitaraṃ ekasmiṃ susirarukkhe pavesetvā 『『tvaṃ amhesu āgatesu 『atipaṇḍito dve koṭṭhāse laddhuṃ arahatī』ti vadeyyāsī』』ti vatvā bodhisattaṃ upasaṅkamitvā 『『samma, mayhaṃ dvinnaṃ koṭṭhāsānaṃ yuttabhāvaṃ vā ayuttabhāvaṃ vā esā rukkhadevatā jānāti, ehi, taṃ pucchissāmā』』ti taṃ tattha netvā 『『ayye rukkhadevate, amhākaṃ aṭṭaṃ pacchindā』』ti āha. Athassa pitā saraṃ parivattetvā 『『tena hi kathethā』』ti āha. 『『Ayye, ayaṃ paṇḍito, ahaṃ atipaṇḍito. Amhehi ekato vohāro kato, tattha kena kiṃ laddhabbanti. Paṇḍitena eko koṭṭhāso, atipaṇḍitena pana dve koṭṭhāsā laddhabbā』』ti. Bodhisatto evaṃ vinicchitaṃ aṭṭaṃ sutvā 『『idāni devatābhāvaṃ vā adevatābhāvaṃ vā jānissāmī』』ti palālaṃ āharitvā susiraṃ pūretvā aggiṃ adāsi, atipaṇḍitassa pitā jālāya phuṭṭhakāle aḍḍhajjhāmena sarīrena upari āruyha sākhaṃ gahetvā olambanto bhūmiyaṃ patitvā imaṃ gāthamāha –

98.

『『Sādhu kho paṇḍito nāma, na tveva atipaṇḍito;

Atipaṇḍitena puttena, manamhi upakūḷito』』ti.

Tattha sādhu kho paṇḍito nāmāti imasmiṃ loke paṇḍiccena samannāgato kāraṇākāraṇaññū puggalo sādhu sobhano. Atipaṇḍitoti nāmamattena atipaṇḍito kūṭapuriso na tveva varaṃ. Manamhi upakūḷitoti thokenamhi jhāmo, aḍḍhajjhāmakova muttoti attho. Te ubhopi majjhe bhinditvā samaññeva koṭṭhāsaṃ gaṇhitvā yathākammaṃ gatā.

Satthā 『『pubbepi esa kūṭavāṇijoyevā』』ti imaṃ atītaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kūṭavāṇijo paccuppannepi kūṭavāṇijoyeva, paṇḍitavāṇijo pana ahameva ahosi』』nti.

Kūṭavāṇijajātakavaṇṇanā aṭṭhamā.

[99] 9. Parosahassajātakavaṇṇanā

Parosahassampisamāgatānanti idaṃ satthā jetavane viharanto puthujjanapucchāpañcakaṃ ārabbha kathesi . Vatthu sarabhajātake (jā. 1.13.134 ādayo) āvi bhavissati. Ekasmiṃ pana samaye bhikkhū dhammasabhāyaṃ sannipatitvā 『『āvuso, dasabalena saṃkhittena kathitaṃ dhammasenāpati sāriputto vitthārena byākāsī』』ti therassa guṇaṃ kathayamānā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, sāriputto idāneva mayā saṃkhittena bhāsitaṃ vitthārena byākaroti, pubbepi byākāsiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā pañcābhiññā aṭṭha samāpattiyo nibbattetvā himavante vihāsi. Parivāropissa pañca tāpasasatāni ahesuṃ. Athassa jeṭṭhantevāsiko vassārattasamaye upaḍḍhaṃ isigaṇaṃ ādāya loṇambilasevanatthāya manussapathaṃ agamāsi. Tadā bodhisattassa kālakiriyāsamayo jāto. Atha naṃ antevāsikā 『『ācariya, kataro vo guṇo laddho』』ti adhigamaṃ pucchiṃsu. So 『『natthi kiñcī』』ti vatvā ābhassarabrahmaloke nibbatti. Bodhisattā hi arūpasamāpattilābhino hutvāpi abhabbaṭṭhānattā āruppe na nibbattanti. Antevāsikā 『『ācariyassa adhigamo natthī』』ti āḷāhane sakkāraṃ na kariṃsu.

Jeṭṭhantevāsiko āgantvā 『『kahaṃ ācariyo』』ti pucchitvā 『『kālakato』』ti sutvā 『『api ācariyaṃ adhigamaṃ pucchitthā』』ti āha. 『『Āma, pucchimhā』』ti. 『『Kiṃ kathesī』』ti? 『『Natthi kiñcīti tena vuttaṃ, athassa amhehi sakkāro na kato』』ti āhaṃsu. Jeṭṭhantevāsiko 『『tumhe ācariyassa vacanatthaṃ na jānātha, ākiñcaññāyatanasamāpattilābhī ācariyo』』ti āha. Te tasmiṃ punappunaṃ kathentepi na saddahiṃsu. Bodhisatto taṃ kāraṇaṃ ñatvā 『『andhabālā mama jeṭṭhantevāsikassa vacanaṃ na saddahanti. Imaṃ tesaṃ kāraṇaṃ pākaṭaṃ karissāmī』』ti brahmalokā āgantvā assamapadamatthake mahantenānubhāvena ākāse ṭhatvā jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇento imaṃ gāthamāha –

99.

『『Parosahassampi samāgatānaṃ, kandeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti attha』』nti.

Tattha parosahassampīti atirekasahassampi. Samāgatānanti sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ. Kandeyyuṃ te vassasataṃ apaññāti te evaṃ samāgatā apaññā ime bālatāpasā viya vassasatampi vassasahassampi rodeyyuṃ parideveyyuṃ, rodamānāpi pana atthaṃ vā kāraṇaṃ vā neva jāneyyunti dīpeti. Ekova seyyo puriso sapaññoti evarūpānaṃ bālānaṃ parosahassatopi eko paṇḍitapurisova seyyo varataroti attho. Kīdiso sapaññoti? Yo bhāsitassa vijānāti atthaṃ ayaṃ jeṭṭhantevāsiko viyāti.

Evaṃ mahāsatto ākāse ṭhitova dhammaṃ desetvā tāpasagaṇaṃ bujjhāpetvā brahmalokameva gato. Tepi tāpasā jīvitapariyosāne brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā jeṭṭhantevāsiko sāriputto ahosi, mahābrahmā pana ahameva ahosi』』nti.

Parosahassajātakavaṇṇanā navamā.

[100] 10. Asātarūpajātakavaṇṇanā

Asātaṃ sātarūpenāti idaṃ satthā kuṇḍiyanagaraṃ upanissāya kuṇḍadhānavane viharanto koliyarājadhītaraṃ suppavāsaṃ upāsikaṃ ārabbha kathesi. Sā hi tasmiṃ samaye satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā ahosi, adhimattā vedanā pavattiṃsu. Sā evaṃ adhimattavedanābhibhūtāpi 『『sammāsambuddho vata so bhagavā, yo evarūpassa dukkhassa pahānāya dhammaṃ deseti. Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata nibbānaṃ, yattheva rūpaṃ dukkhaṃ natthī』』ti (udā. 18) imehi tīhi vitakkehi adhivāsesi. Sā sāmikaṃ pakkosetvā tañca attano pavattiṃ vandanasāsanañca ārocetuṃ satthu santikaṃ pesesi. Satthā vandanasāsanaṃ sutvāva 『『sukhinī hotu suppavāsā koliyadhītā, sukhinī arogā arogaṃ puttaṃ vijāyatū』』ti āha. Saha vacaneneva pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi. Athassā sāmiko gehaṃ gantvā taṃ vijātaṃ disvā 『『acchariyaṃ vata, bho』』ti ativiya tathāgatassa ānubhāvena acchariyabbhutacittajāto ahosi.

Suppavāsāpi puttaṃ vijāyitvā sattāhaṃ buddhappamukhassa saṅghassa dānaṃ dātukāmā puna nimantanatthāya taṃ pesesi. Tena kho pana samayena mahāmoggallānassa upaṭṭhākena buddhappamukho saṅgho nimantito hoti. Satthā suppavāsāya dānassa okāsadānatthāya theraṃ tassa santikaṃ pesetvā taṃ saññāpetvā sattāhaṃ tassā dānaṃ paṭiggahesi saddhiṃ bhikkhusaṅghena. Sattame pana divase suppavāsā puttaṃ sīvalikumāraṃ maṇḍetvā satthārañceva bhikkhusaṅghañca vandāpesi. Tasmiṃ paṭipāṭiyā sāriputtattherassa santikaṃ nīte thero tena saddhiṃ 『『kacci te, sīvali, khamanīya』』nti paṭisanthāramakāsi. So 『『kuto me, bhante, sukhaṃ, svāhaṃ satta vassāni lohitakumbhiyaṃ vasi』』nti therena saddhiṃ evarūpaṃ kathaṃ kathesi. Suppāvāsā tassa vacanaṃ sutvā 『『sattāhajāto me putto anubuddhena dhammasenāpatinā saddhiṃ mantetī』』ti somanassappattā ahosi. Satthā 『『api nu suppavāse aññepi evarūpe putte icchasī』』ti āha. 『『Sace, bhante, evarūpe aññe satta putte labheyyaṃ, iccheyyamevāha』』nti. Satthā udānaṃ udānetvā anumodanaṃ katvā pakkāmi. Sīvalikumāropi kho sattavassikakāleyeva sāsane uraṃ datvā pabbajitvā paripuṇṇavasso upasampadaṃ labhitvā puññavā lābhaggappatto hutvā pathaviṃ unnādetvā arahattaṃ patvā puññavantānaṃ antare etadaggaṭṭhānaṃ pāpuṇi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā 『『āvuso, sīvalitthero nāma evarūpo mahāpuñño patthitapatthano pacchimabhavikasatto satta vassāni lohitakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajji, aho mātāputtā mahantaṃ dukkhaṃ anubhaviṃsu, kiṃ nu kho kammaṃ akaṃsū』』ti kathaṃ samuṭṭhāpesuṃ. Satthā tatthāgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『bhikkhave, sīvalino mahāpuññatova satta vassāni lohitakumbhiyaṃ nivāso ca sattāhaṃ mūḷhagabbhabhāvappatti ca attanā katakammamūlakāva, suppavāsāyapi satta vassāni kucchinā gabbhapariharaṇadukkhañca sattāhaṃ mūḷhagabbhadukkhañca attanā katakammamūlakamevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajjaṃ patvā dhammena rajjaṃ kāresi. Tasmiṃ samaye kosalamahārājā mahantena balenāgantvā bārāṇasiṃ gahetvā rājānaṃ māretvā tasseva aggamahesiṃ attano aggamahesiṃ akāsi. Bārāṇasirañño pana putto pitu maraṇakāle niddhamanadvārena palāyitvā balaṃ saṃharitvā bārāṇasiṃ āgantvā avidūre nisīditvā tassa rañño paṇṇaṃ pesesi 『『rajjaṃ vā detu yuddhaṃ vā』』ti. So 『『yuddhaṃ demī』』ti paṭipaṇṇaṃ pesesi. Rājakumārassa pana mātā taṃ sāsanaṃ sutvā 『『yuddhena kammaṃ natthi, sabbadisāsu sañcāraṃ pacchinditvā bārāṇasinagaraṃ parivāretu, tato dārūdakabhattaparikkhayena kilantamanussaṃ nagaraṃ vināva yuddhena gaṇhissasī』』ti paṇṇaṃ pesesi. So mātu sāsanaṃ sutvā satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhi, nāgarā sañcāraṃ alabhamānā sattame divase tassa rañño sīsaṃ gahetvā kumārassa adaṃsu. Kumāro pana nagaraṃ pavisitvā rajjaṃ gahetvā jīvitapariyosāne yathākammaṃ gato.

So etarahi satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhitvā gahitakammanissandena satta vassāni lohitakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajji. Yaṃ pana so padumuttarassa bhagavato pādamūle 『『lābhīnaṃ aggo bhaveyya』』nti mahādānaṃ datvā patthanaṃ akāsi, yañca vipassibuddhakāle nāgarehi saddhiṃ sahassagghanakaṃ guḷadadhiṃ datvā patthanamakāsi, tassānubhāvena lābhīnaṃ aggo jāto. Suppavāsāpi 『『nagaraṃ rundhitvā gaṇha, tātā』』ti pesitabhāvena satta vassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā jātā.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

100.

『『Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattamativattatī』』ti.

Tattha asātaṃ sātarūpenāti amadhurameva madhurapatirūpakena. Pamattamativattatīti asātaṃ appiyaṃ dukkhanti etaṃ tividhampi etena sātarūpādinā ākārena sativippavāsavasena pamattaṃ puggalaṃ ativattati abhibhavati ajjhottharatīti attho. Idaṃ bhagavatā yañca te mātāputtā iminā gabbhapariharaṇagabbhavāsasaṅkhātena asātādinā pubbe nagararundhanasātādipatirūpakena ajjhotthaṭā, yañca idāni sā upāsikā punapi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ pemavatthubhūtena puttasaṅkhātena sātādipatirūpakena ajjhotthaṭā hutvā tathā avaca, taṃ sabbampi sandhāya vuttanti veditabbaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā nagaraṃ rundhitvā rajjappattakumāro sīvali ahosi, mātā suppavāsā, pitā pana bārāṇasirājā ahameva ahosi』』nti.

Asātarūpajātakavaṇṇanā dasamā.

Littavaggo dasamo.

Tassuddānaṃ –

Littatejaṃ mahāsāraṃ, vissāsa lomahaṃsanaṃ;

Sudassana telapattaṃ, nāmasiddhi kūṭavāṇijaṃ;

Parosahassa asātarūpanti.

Majjhimapaṇṇāsako niṭṭhito.

  1. Parosatavaggo

[101] 1. Parosatajātakavaṇṇanā

101.

『『Parosatañcepi samāgatānaṃ, jhāyeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti attha』』nti. –

Idaṃ jātakaṃ vatthuto ca veyyākaraṇato ca samodhānato ca parosahassajātakasadisameva. Kevalañhettha 『『jhāyeyyu』』nti padamattameva viseso. Tassattho – vassasatampi apaññā jhāyeyyuṃ olokeyyuṃ upadhāreyyuṃ, evaṃ olokentāpi pana atthaṃ vā kāraṇaṃ vā na passanti, tasmā yo bhāsitassa atthaṃ jānāti, so ekova sapañño seyyoti.

Parosatajātakavaṇṇanā paṭhamā.

[102] 2. Paṇṇikajātakavaṇṇanā

Yo dukkhaphuṭṭhāya bhaveyya tāṇanti idaṃ satthā jetavane viharanto ekaṃ paṇṇikaṃ upāsakaṃ ārabbha kathesi. So kira sāvatthivāsī upāsako nānappakārāni mūlapaṇṇādīni ceva lābukumbhaṇḍādīni ca vikkiṇitvā jīvikaṃ kappeti. Tassekā dhītā abhirūpā pāsādikā ācārasīlasampannā hirottappasamannāgatā kevalaṃ niccappahasitamukhā. Tassā samānakulesu vāreyyatthāya āgatesu so cintesi 『『imissā vāreyyaṃ vattati, ayañca niccappahasitamukhā. Kumārikādhamme pana asati kumārikāya parakulaṃ gatāya mātāpitūnaṃ garahā hoti, 『atthi nu kho imissā kumārikādhammo, natthī』ti vīmaṃsissāmi na』』nti. So ekadivasaṃ dhītaraṃ pacchiṃ gāhāpetvā paṇṇatthāya araññaṃ gantvā vīmaṃsanavasena kilesasannissito viya hutvā rahassakathaṃ kathetvā taṃ hatthe gaṇhi. Sā gahitamattāva rodantī kandantī 『『ayuttametaṃ, tāta, udakato aggipātubhāvasadisaṃ, mā evarūpaṃ karothā』』ti āha. 『『Amma, mayā vīmaṃsanatthāya tvaṃ hatthe gahitā, na ca kilesavasena. Vadehi, atthi dāni te kumārikādhammo』』ti. 『『Āma, tāta, atthi . Mayā hi lobhavasena na koci puriso olokitapubbo』』ti. So dhītaraṃ assāsetvā gharaṃ netvā maṅgalaṃ katvā parakulaṃ pesetvā 『『satthāraṃ vandissāmī』』ti gandhamālādihattho jetavanaṃ gantvā satthāraṃ vanditvā pūjetvā ekamantaṃ nisīdi, 『『cirassamāgatosī』』ti ca vutte tamatthaṃ bhagavato ārocesi. Satthā 『『upāsaka, kumārikā ciraṃ paṭṭhāya ācārasīlasampannāva, tvaṃ pana na idāneva evaṃ vīmaṃsasi, pubbepi vīmaṃsiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti. Atheko bārāṇasiyaṃ paṇṇikaupāsakoti atītavatthu paccuppannasadisameva. Tena pana sā vīmaṃsanatthāya hatthe gahitamattā paridevamānā imaṃ gāthamāha –

102.

『『Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ karotī』』ti.

Tattha yo dukkhaphuṭṭhāya bhaveyya tāṇanti kāyikacetasikehi dukkhehi phuṭṭhāya tāyitā paritāyitā patiṭṭhā bhaveyya. So me pitā dubbhi vane karotīti so mayhaṃ dukkhaparitāyako pitāva imasmiṃ vane evarūpaṃ mittadubbhi kammaṃ karoti, attano jātāya dhītari vītikkamaṃ kātuṃ maññatīti attho. Sā kassa kandāmīti kassa rodāmi, ko me patiṭṭhā bhavissatīti dīpeti. Yo tāyitā so sahasaṃ karotīti yo mayhaṃ tāyitā rakkhitā avassayo bhavituṃ arahati, so pitāyeva sāhasikakammaṃ karotīti attho.

Atha naṃ pitā assāsetvā 『『amma, rakkhitattāsī』』ti pucchi. 『『Āma, tāta rakkhito me attā』』ti. So taṃ gharaṃ netvā maṇḍetvā maṅgalaṃ katvā parakulaṃ pesesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.

Tadā pitā etarahi pitāva, dhītā ca etarahi dhītāva, taṃ kāraṇaṃ paccakkhato diṭṭharukkhadevatā pana ahameva ahosinti.

Paṇṇikajātakavaṇṇanā dutiyā.

[103] 3. Verijātakavaṇṇanā

Yattha verī nivisatīti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko kira bhogagāmaṃ gantvā āgacchanto antarāmagge core disvā 『『antarāmagge vasituṃ na yuttaṃ, sāvatthimeva gamissāmī』』ti vegena goṇe pājetvā sāvatthimeva āgantvā punadivase vihāraṃ gato satthu etamatthaṃ ārocesi. Satthā 『『pubbepi gahapati paṇḍitā antarāmagge core disvā antarā avilambamānā attano vasanaṭṭhānameva gamiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi hutvā ekaṃ gāmakaṃ nimantanaṃ bhuñjanatthāya gantvā paccāgacchanto antarāmagge core disvā antarāmagge avasitvāva vegena goṇe pājento attano gehameva āgantvā nānaggarasehi bhuñjitvā mahāsayane nisinno 『『corānaṃ hatthato muccitvā nibbhayaṭṭhānaṃ attano gehaṃ āgatomhī』』ti udānavasena imaṃ gāthamāha –

103.

『『Yattha verī nivisati, na vase tattha paṇḍito;

Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisū』』ti.

Tattha verīti veracetanāsamaṅgipuggalo. Nivisatīti patiṭṭhāti. Na vase tattha paṇḍitoti so verīpuggalo yasmiṃ ṭhāne patiṭṭhito hutvā vasati, tattha paṇḍito paṇḍiccena samannāgato na vaseyya. Kiṃkāraṇā? Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisūti, verīnañhi antare vasanto ekāhampi dvīhampi dukkhameva vasatīti attho.

Evaṃ mahāsatto udānaṃ udānetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā ahameva bārāṇasiseṭṭhi ahosi』』nti.

Verijātakavaṇṇanā tatiyā.

[104] 4. Mittavindakajātakavaṇṇanā

Catubbhi aṭṭhajjhagamāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā mittavindakajātake vuttanayena vitthāretabbaṃ. Idaṃ pana jātakaṃ kassapabuddhakālikaṃ. Tasmiñhi kāle uracakkaṃ ukkhipitvā niraye paccamāno eko nerayikasatto 『『bhante, kiṃ nu kho pāpakammaṃ akāsi』』nti bodhisattaṃ pucchi. Bodhisatto 『『tayā idañcidañca pāpakammaṃ kata』』nti vatvā imaṃ gāthamāha –

104.

『『Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti.

Tattha catubbhi aṭṭhajjhagamāti samuddantare catasso vimānapetiyo labhitvā tāhi asantuṭṭho atricchatāya parato gantvā aparā aṭṭha adhigatosīti attho. Sesapadadvayepi eseva nayo. Atricchaṃ cakkamāsadoti evaṃ sakalābhena asantuṭṭho atra atra icchanto parato parato lābhaṃ patthento idāni cakkamāsado idaṃ uracakkaṃ pattosi. Tassa te evaṃ icchāhatassa posassa taṇhāya hatassa upahatassa tava cakkaṃ bhamati matthake. Pāsāṇacakkaṃ, ayacakkanti imesu dvīsu khuradhāraṃ ayacakkaṃ tassa matthake punappunaṃ patanavasena bhamantaṃ disvā evamāha. Vatvā ca pana attano devalokameva gato. Sopi nerayikasatto attano pāpe khīṇe yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mittavindako dubbacabhikkhu ahosi, devaputto pana ahameva ahosi』』nti.

Mittavindakajātakavaṇṇanā catutthā.

[105] 5. Dubbalakaṭṭhajātakavaṇṇanā

Bahumpetaṃvane kaṭṭhanti idaṃ satthā jetavane viharanto ekaṃ uttasitabhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī eko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā maraṇabhīruko ahosi, rattiṭṭhānadivāṭṭhānesu vātassa vā vījantassa sukkhadaṇḍakassa vā patantassa pakkhicatuppadānaṃ vā saddaṃ sutvā maraṇabhayatajjito mahāravaṃ ravanto palāyati. Tassa hi 『『maritabbaṃ mayā』』ti satimattampi natthi. Sace hi so 『『ahaṃ marissāmī』』ti jāneyya, na maraṇaṃ bhāyeyya. Maraṇassatikammaṭṭhānassa pana tassa abhāvitattāva bhāyati . Tassa so maraṇabhīrukabhāvo bhikkhusaṅghe pākaṭo jāto.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko nāma bhikkhu maraṇabhīruko maraṇaṃ bhāyati, bhikkhunā nāma 『avassaṃ mayā maritabba』nti maraṇassatikammaṭṭhānaṃ bhāvetuṃ vaṭṭatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ maraṇabhīruko』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhave, mā etassa bhikkhuno anattamanā hotha, nāyaṃ idāneva maraṇabhīruko, pubbepi maraṇabhīrukoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavante rukkhadevatā hutvā nibbatti. Tasmiṃ kāle bārāṇasirājā attano maṅgalahatthiṃ āneñjakāraṇaṃ sikkhāpetuṃ hatthācariyānaṃ adāsi. Taṃ āḷāne niccalaṃ bandhitvā tomarahatthā manussā parivāretvā āneñjakāraṇaṃ kārenti. So taṃ kāraṇaṃ kāriyamāno vedanaṃ adhivāsetuṃ asakkonto āḷānaṃ bhinditvā manusse palāpetvā himavantaṃ pāvisi. Manussā taṃ gahetuṃ asakkontā nivattiṃsu. So tattha maraṇabhīruko ahosi, vātasaddāni sutvā kampamāno maraṇabhayatajjito soṇḍaṃ vidhunitvā vegena palāyati, āḷāne bandhitvā āneñjakāraṇaṃ karaṇakālo viyassa hoti, kāyassādaṃ vā cittassādaṃ vā alabhanto kampamāno vicarati.

Rukkhadevatā taṃ disvā khandhaviṭape ṭhatvā imaṃ gāthamāha –

105.

『『Bahumpetaṃ vane kaṭṭhaṃ, vāto bhañjati dubbalaṃ;

Tassa ce bhāyasi nāga, kiso nūna bhavissasī』』ti.

Tatthāyaṃ piṇḍattho – yaṃ etaṃ dubbalaṃ kaṭṭhaṃ puratthimādibhedo vāto bhañjati, taṃ imasmiṃ vane bahuṃ sulabhaṃ, tattha tattha saṃvijjati. Sace tvaṃ tassa bhāyasi, evaṃ sante niccaṃ bhīto maṃsalohitakkhayaṃ patvā kiso nūna bhavissasi, imasmiṃ pana vane tava bhayaṃ nāma natthi, tasmā ito paṭṭhāya mā bhāyīti.

Evaṃ devatā tassa ovādaṃ adāsi, sopi tato paṭṭhāya nibbhayo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā nāgo ayaṃ bhikkhu ahosi, rukkhadevatā pana ahameva ahosi』』nti.

Dubbalakaṭṭhajātakavaṇṇanā pañcamā.

[106] 6. Udañcanījātakavaṇṇanā

Sukhaṃ vata maṃ jīvantanti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Vatthu terasakanipāte cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvi bhavissati. Taṃ pana bhikkhuṃ satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhagavā』』ti vutte 『『kattha te cittaṃ paṭibaddha』』nti pucchi. So 『『ekissā thullakumārikāyā』』ti āha. Atha naṃ satthā 『『ayaṃ te bhikkhu anatthakārikā, pubbepi tvaṃ etaṃ nissāya sīlabyasanaṃ patvā kampanto vicaramāno paṇḍite nissāya sukhaṃ labhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārenteti atītavatthupi cūḷanāradakassapajātakeyeva āvi bhavissati. Tadā pana bodhisatto sāyaṃ phalāphale ādāya āgantvā paṇṇasālādvāraṃ vivaritvā pavisitvā puttaṃ cūḷatāpasaṃ etadavoca 『『tāta, tvaṃ aññesu divasesu dārūni āharasi, pānīyaṃ paribhojanīyaṃ āharasi, aggiṃ karosi, ajja pana ekampi akatvā kasmā dummukho pajjhāyanto nipannosī』』ti? 『『Tāta, tumhesu phalāphalatthāya gatesu ekā itthī āgantvā maṃ palobhetvā ādāya gantuṃ ārabhi, ahaṃ pana 『tumhehi vissajjito gamissāmī』ti na gacchiṃ, asukaṭṭhāne pana naṃ nisīdāpetvā āgatomhi, idāni gacchāmahaṃ tātā』』ti. Bodhisatto 『『na sakkā etaṃ nivattetu』』nti ñatvā 『『tena hi, tāta, gaccha, esā pana taṃ netvā yadā macchamaṃsādīni vā khāditukāmā bhavissati, sappiloṇataṇḍulādīhi vā panassā attho bhavissati, tadā 『idañcidañcāharā』ti taṃ kilamessati. Tadā mayhaṃ guṇaṃ saritvā palāyitvā idheva āgaccheyyāsī』』ti vissajjesi. So tāya saddhiṃ manussapathaṃ agamāsi. Atha naṃ sā attano vasaṃ gametvā 『『maṃsaṃ āhara, macchaṃ āharā』』ti yena yena atthikā hoti, taṃ taṃ āharāpeti. Tadā so 『『ayaṃ maṃ attano dāsaṃ viya kammakāraṃ viya ca katvā pīḷetī』』ti palāyitvā pitu santikaṃ āgantvā pitaraṃ vanditvā ṭhitakova imaṃ gāthamāha –

106.

『『Sukhaṃ vata maṃ jīvantaṃ, pacamānā udañcanī;

Corī jāyappavādena, telaṃ loṇañca yācatī』』ti.

Tattha sukhaṃ vata maṃ jīvantanti tāta, tumhākaṃ santike maṃ sukhaṃ jīvantaṃ. Pacamānāti tāpayamānā pīḷayamānā, yaṃ yaṃ vā khāditukāmā hoti, taṃ taṃ pacamānā. Udakaṃ añcanti etāyāti udañcanī, cāṭito vā kūpato vā udakaussiñcanaghaṭikāyetaṃ nāmaṃ. Sā pana udañcanī viya, udakaṃ viya ghaṭikā, yena yenatthikā hoti, taṃ taṃ ākaḍḍhatiyevāti attho . Corī jāyappavādenāti 『『bhariyā』』ti nāmena ekā corī maṃ madhuravacanena upalāpetvā tattha netvā telaṃ loṇañca yañca aññaṃ icchati, taṃ sabbaṃ yācati, dāsaṃ viya kammakāraṃ viya ca katvā āharāpetīti tassā aguṇaṃ kathesi.

Atha naṃ bodhisatto assāsetvā 『『hotu, tāta, ehi tvaṃ mettaṃ bhāvehi, karuṇaṃ bhāvehī』』ti cattāro brahmavihāre ācikkhi, ācikkhitvā kasiṇaparikammaṃ ācikkhi. So na cirasseva abhiññā ca samāpattiyo ca uppādetvā brahmavihāre bhāvetvā saddhiṃ pitarā brahmaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.

『『Tadā thullakumārikāva etarahi thullakumārikā. Cūḷatāpaso ukkaṇṭhitabhikkhu ahosi, pitā pana ahameva ahosi』』nti.

Udañcanījātakavaṇṇanā chaṭṭhā.

[107] 7. Sālittakajātakavaṇṇanā

Sādhūkho sippakaṃ nāmāti idaṃ satthā jetavane viharanto ekaṃ haṃsapaharanakaṃ bhikkhuṃ ārabbha kathesi. So kireko sāvatthivāsī kulaputto sālittakasippe nipphattiṃ patto. 『『Sālittakasippa』』nti sakkharākhipanasippaṃ vuccati. So ekadivasaṃ dhammaṃ sutvā sāsane uraṃ datvā pabbajitvā upasampadaṃ labhi, na pana sikkhākāmo, na paṭipattisādhako ahosi. So ekadivasaṃ ekaṃ daharabhikkhuṃ ādāya aciravatiṃ gantvā nhāyitvā nadītīre aṭṭhāsi. Tasmiṃ samaye dve setahaṃsā ākāsena gacchanti. So taṃ daharaṃ āha 『『imaṃ pacchimahaṃsaṃ sakkharāya akkhimhi paharitvā pādamūle pātemī』』ti. Itaro 『『kathaṃ pātessasi, na sakkhissasi paharitu』』nti āha. Itaro 『『tiṭṭhatu tāvassa orato akkhi, parato akkhimhi taṃ paharāmī』』ti. Idāni pana tvaṃ asantaṃ kathesīti. 『『Tena hi upadhārehī』』ti ekaṃ tikhiṇasakkharaṃ gahetvā aṅguliyā pariyante katvā tassa haṃsassa pacchato khipi. Sā 『『ru』』nti saddaṃ akāsi, haṃso 『『parissayena bhavitabba』』nti nivattitvā saddaṃ sotuṃ ārabhi. Itaro tasmiṃ khaṇe ekaṃ vaṭṭasakkharaṃ gahetvā tassa nivattitvā olokentassa parabhāge akkhiṃ pahari. Sakkharā itarampi akkhiṃ vinivijjhitvā gatā. Haṃso mahāravaṃ ravanto pādamūleyeva pati. Tato tato bhikkhū āgantvā garahitvā 『『ananucchavikaṃ te kata』』nti satthu santikaṃ netvā 『『bhante, iminā idaṃ nāma kata』』nti tamatthaṃ ārocesuṃ. Satthā taṃ bhikkhuṃ garahitvā 『『na, bhikkhave, idānevesa etasmiṃ sippe kusalo, pubbepi kusaloyeva ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tasmiṃ kāle rañño purohito atimukharo hoti bahubhāṇī, tasmiṃ kathetuṃ āraddhe aññe okāsameva na labhanti. Rājā cintesi 『『kadā nu kho etassa vacanupacchedakaṃ kañci labhissāmī』』ti. So tato paṭṭhāya tathārūpaṃ ekaṃ upadhārento vicarati. Tasmiṃ kāle bārāṇasiyaṃ eko pīṭhasappī sakkharākhipanasippe nipphattiṃ patto hoti. Gāmadārakā taṃ rathakaṃ āropetvā ākaḍḍhamānā bārāṇasinagaradvāramūle eko viṭapasampanno mahānigrodho atthi, tattha ānetvā samparivāretvā kākaṇikādīni datvā 『『hatthirūpakaṃ kara, assarūpakaṃ karā』』ti vadanti. So sakkharā khipitvā khipitvā nigrodhapaṇṇesu nānārūpāni dasseti, sabbāni paṇṇāni chiddāvachiddāneva ahesuṃ.

Atha bārāṇasirājā uyyānaṃ gacchanto taṃ ṭhānaṃ pāpuṇi. Ussāraṇābhayena sabbe dārakā palāyiṃsu, pīṭhasappī tattheva nipajji. Rājā nigrodhamūlaṃ patvā rathe nisinno pattānaṃ chiddatāya chāyaṃ kabarakabaraṃ disvā olokento sabbesaṃ pattānaṃ chiddabhāvaṃ disvā 『『kenetāni evaṃ katānī』』ti pucchi. 『『Pīṭhasappinā, devā』』ti. Rājā 『『imaṃ nissāya brāhmaṇassa vacanupacchedaṃ kātuṃ sakkā bhavissatī』』ti cintetvā 『『kahaṃ, bhaṇe, pīṭhasappī』』ti pucchi. Vicinantā mūlantare nipannaṃ disvā 『『ayaṃ, devā』』ti āhaṃsu. Rājā naṃ pakkosāpetvā parisaṃ ussāretvā pucchi 『『amhākaṃ santike eko mukharabrāhmaṇo atthi, sakkhissasi taṃ nissaddaṃ kātu』』nti. Nāḷimattā ajalaṇḍikā labhanto sakkhissāmi, devāti. Rājā pīṭhasappiṃ gharaṃ netvā antosāṇiyaṃ nisīdāpetvā sāṇiyaṃ chiddaṃ kāretvā brāhmaṇassa chiddābhimukhaṃ āsanaṃ paññapetvā nāḷimattā sukkhā ajalaṇḍikā pīṭhasappissa santike ṭhapāpetvā brāhmaṇaṃ upaṭṭhānakāle āgataṃ tasmiṃ āsane nisīdāpetvā kathaṃ samuṭṭhāpesi. Brāhmaṇo aññesaṃ okāsaṃ adatvā raññā saddhiṃ kathetuṃ ārabhi. Athassa so pīṭhasappī sāṇicchiddena ekekaṃ ajalaṇḍikaṃ pacchiyaṃ pavesento viya tālutalamhiyeva pāteti, brāhmaṇo āgatāgataṃ nāḷiyaṃ telaṃ pavesento viya gilati, sabbā parikkhayaṃ gamiṃsu. Tassetā nāḷimattā ajalaṇḍikā kucchiṃ paviṭṭhā aḍḍhāḷhakamattā ahesuṃ.

Rājā tāsaṃ parikkhīṇabhāvaṃ ñatvā āha – 『『ācariya, tumhe atimukharatāya nāḷimattā ajalaṇḍikā gilantā kiñci na jānittha, ito dāni uttari jīrāpetuṃ na sakkhissatha. Gacchatha, piyaṅgudakaṃ pivitvā chaḍḍetvā attānaṃ arogaṃ karothā』』ti brāhmaṇo tato paṭṭhāya pihitamukho viya hutvā kathentenāpi saddhiṃ akathanasīlo ahosi. Rājā 『『iminā me kaṇṇasukhaṃ kata』』nti pīṭhasappissa satasahassuṭṭhānake catūsu disāsu cattāro gāme adāsi. Bodhisatto rājānaṃ upasaṅkamitvā 『『deva, sippaṃ nāma loke paṇḍitehi uggahitabbaṃ, pīṭhasappinā sālittakamattenāpi ayaṃ sampatti laddhā』』ti vatvā imaṃ gāthamāha –

107.

『『Sādhuṃ kho sippakaṃ nāma, api yādisa kīdisaṃ;

Passa khañjappahārena, laddhā gāmā catuddisā』』ti.

Tattha passa khañjappahārenāti passa, mahārāja, iminā khañjapīṭhasappinā ajalaṇḍikāpahārena catuddisā cattāro gāmā laddhā, aññesaṃ sippānaṃ ko ānisaṃsaparicchedoti sippaguṇaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā pīṭhasappī ayaṃ bhikkhu ahosi, rājā ānando, paṇḍitāmacco pana ahameva ahosi』』nti.

Sālittakajātakavaṇṇanā sattamā.

[108] 8. Bāhiyajātakavaṇṇanā

Sikkheyyasikkhitabbānīti idaṃ satthā vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ viharanto ekaṃ licchaviṃ ārabbha kathesi. So kira licchavirājā saddho pasanno buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano nivesane mahādānaṃ pavattesi. Bhariyā panassa thūlaṅgapaccaṅgā uddhumātakanimittasadisā anākappasampannā ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā vihāraṃ gantvā bhikkhūnaṃ ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, tassa nāma licchavirañño tāva abhirūpassa tādisā bhariyā thūlaṅgapaccaṅgā anākappasampannā, kathaṃ so tāya saddhiṃ abhiramatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, esa idāneva, pubbepi thūlasarīrāya eva itthiyā saddhiṃ abhiramī』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Athekā janapaditthī thūlasarīrā anākappasampannā bhatiṃ kurumānā rājaṅgaṇassa avidūrena gacchamānā sarīravaḷañjapīḷitā hutvā nivatthasāṭakena sarīraṃ paṭicchādetvā nisīditvā sarīravaḷañjaṃ muñcitvā khippameva uṭṭhāsi. Tasmiṃ khaṇe bārāṇasirājā vātapānena rājaṅgaṇaṃ olokento taṃ disvā cintesi 『『ayaṃ evarūpe aṅgaṇaṭṭhāne sarīravaḷañjaṃ muñcamānā hirottappaṃ appahāya nivāsaneneva paṭicchannā hutvā sarīravaḷañjaṃ mocetvā khippaṃ uṭṭhitā, imāya nirogāya bhavitabbaṃ, etissā vatthu visadaṃ bhavissati, visade pana vatthusmiṃ eko putto labbhamāno visado puññavā bhavissati, imaṃ mayā aggamahesiṃ kātuṃ vaṭṭatī』』ti. So tassā apariggahitabhāvaṃ ñatvā āharāpetvā aggamahesiṭṭhānaṃ adāsi. Sā tassa piyā ahosi manāpā, na cirasseva ekaṃ puttaṃ vijāyi. So panassā putto cakkavattī rājā ahosi.

Bodhisatto tassā sampattiṃ disvā tathārūpaṃ vacanokāsaṃ labhitvā 『『deva, sikkhitabbayuttakaṃ nāma sippaṃ kasmā na sikkhitabbaṃ, yatra hi nāmāyaṃ mahāpuññā hirottappaṃ appahāya paṭicchannākārena sarīravaḷañjaṃ kurumānā tumhe ārādhetvā evarūpaṃ sampattiṃ pattā』』ti vatvā sikkhitabbayuttakānaṃ sippānaṃ vaṇṇaṃ kathento imaṃ gāthamāha –

108.

『『Sikkheyya sikkhitabbāni, santi sacchandino janā;

Bāhiyā hi suhannena, rājānamabhirādhayī』』ti.

Tattha santi sacchandino janāti tesu tesu sippesu sacchandā janā atthiyeva. Bāhiyāti bahijanapade jātā saṃvaḍḍhā itthī. Suhannenāti hirottappaṃ appahāya paṭicchannenākārena hannaṃ suhannaṃ nāma, tena suhannena. Rājānamabhirādhayīti devaṃ abhirādhayitvā imaṃ sampattiṃ pattāti. Evaṃ mahāsatto sikkhitabbayuttakānaṃ sippānaṃ guṇaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā jayampatikā etarahipi jayampatikāva, paṇḍitāmacco pana ahameva ahosi』』nti.

Bāhiyajātakavaṇṇanā aṭṭhamā.

[109] 9. Kuṇḍakapūvajātakavaṇṇanā

Yathanno puriso hotīti idaṃ satthā sāvatthiyaṃ viharanto mahāduggataṃ ārabbha kathesi. Sāvatthiyañhi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, kadāci tīṇi cattāri ekato hutvā, kadāci gaṇabandhanena, kadāci vīthisabhāgena, kadāci sakalanagaraṃ chandakaṃ saṃharitvā. Tadā pana vīthibhattaṃ nāma ahosi. Atha manussā buddhappamukhassa bhikkhusaṅghassa yāguṃ datvā 『『khajjakaṃ āharathā』』ti āhaṃsu. Tadā paneko paresaṃ bhatikārako duggatamanusso tassaṃ vīthiyaṃ vasamāno cintesi 『『ahaṃ yāguṃ dātuṃ na sakkhissāmi, khajjakaṃ pana dassāmī』』ti saṇhasaṇhaṃ kuṇḍakaṃ vaḍḍhāpetvā udakena temetvā akkapaṇṇena veṭhetvā kukkuḷe pacitvā 『『idaṃ buddhassa dassāmī』』ti taṃ ādāya gantvā satthu santike ṭhito 『『khajjakaṃ āharathā』』ti ekasmiṃ vacane vuttamatte sabbapaṭhamaṃ gantvā taṃ pūvaṃ satthu patte patiṭṭhāpesi, satthā aññehi dīyamānaṃ khajjakaṃ aggahetvā tameva pūvakhajjakaṃ paribhuñji.

Tasmiṃyeva pana khaṇe 『『sammāsambuddhena kira mahāduggatassa kuṇḍakakhajjakaṃ ajigucchitvā amataṃ viya paribhutta』』nti sakalanagaraṃ ekakolāhalaṃ ahosi. Rājarājamahāmattādayo antamaso dovārike upādāya sabbeva sannipatitvā satthāraṃ vanditvā mahāduggataṃ upasaṅkamitvā 『『handa bho, sataṃ gahetvā, dve satāni gahetvā, pañca satāni gahetvā amhākaṃ pattiṃ dehī』』ti vadiṃsu. So 『『satthāraṃ paṭipucchitvā jānissāmī』』ti satthu santikaṃ gantvā tamatthaṃ ārocesi. Satthā 『『dhanaṃ gahetvā vā aggahetvā vā sabbasattānaṃ pattiṃ dehī』』ti āha. So dhanaṃ gahetuṃ ārabhi. Manussā diguṇacatugguṇaaṭṭhaguṇādivasena dadantā nava hiraññakoṭiyo adaṃsu. Satthā anumodanaṃ katvā vihāraṃ gantvā bhikkhūhi vatte dassite sugatovādaṃ datvā gandhakuṭiṃ pāvisi. Rājā sāyanhasamaye mahāduggataṃ pakkosāpetvā seṭṭhiṭṭhānena pūjesi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, satthā mahāduggatena dinnaṃ kuṇḍakapūvaṃ ajigucchanto amataṃ viya paribhuñji, mahāduggatopi bahudhanañca seṭṭhiṭṭhānañca labhitvā mahāsampattiṃ patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva mayā ajigucchantena tassa kuṇḍakapūvo paribhutto, pubbepi rukkhadevatāya hutvā paribhuttoyeva, tadāpi cesa maṃ nissāya seṭṭhiṭṭhānaṃ alatthevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ ṭhāne eraṇḍarukkhe rukkhadevatā hutvā nibbatti. Tadā tasmiṃ gāmake manussā devatāmaṅgalikā honti. Athekasmiṃ chaṇe sampatte manussā attano attano rukkhadevatānaṃ balikammaṃ akaṃsu. Atheko duggatamanusso te manusse rukkhadevatā paṭijaggante disvā ekaṃ eraṇḍarukkhaṃ paṭijaggi. Te manussā attano attano devatānaṃ nānappakārāni mālāgandhavilepanādīni ceva khajjabhojjāni ca ādāya gacchiṃsu. So pana kuṇḍakapūvañceva uḷuṅkena ca udakaṃ ādāya gantvā eraṇḍarukkhassa avidūre ṭhatvā cintesi 『『devatā nāma dibbakhajjakāni khādanti, mayhaṃ devatā imaṃ kuṇḍakapūvaṃ na khādissati, kiṃ imaṃ akāraṇena nāsemi, ahameva naṃ khādissāmī』』ti tatova nivatti. Bodhisatto khandhaviṭape ṭhatvā 『『bho purisa, sace tvaṃ issaro bhaveyyāsi, mayhaṃ madhurakhajjakaṃ dadeyyāsi. Tvaṃ pana duggato, ahaṃ tava pūvaṃ na khāditvā aññaṃ kiṃ khādissāmi, mā me koṭṭhāsaṃ nāsehī』』ti vatvā imaṃ gāthamāha –

109.

『『Yathanno puriso hoti, tathannā tassa devatā;

Āharetaṃ kuṇḍapūvaṃ, mā me bhāgaṃ vināsayā』』ti.

Tattha yathannoti yathārūpabhojano hoti. Tathannāti tassa purisassa devatāpi tathārūpabhojanāva hoti. Āharetaṃ kuṇḍapūvanti etaṃ kuṇḍakena pakkapūvaṃ ānehi, mayhaṃ bhāgaṃ mā vināsehīti.

So nivattitvā bodhisattaṃ oloketvā balikammamakāsi. Bodhisatto tato ojaṃ paribhuñjitvā 『『purisa, tvaṃ kimatthaṃ maṃ paṭijaggasī』』ti āha. 『『Duggatomhi, sāmi, taṃ nissāya duggatabhāvato muccitukāmatāya paṭijaggāmī』』ti. 『『Bho purisa, mā cintayi, tayā kataññussa katavedino pūjā katā, imaṃ eraṇḍaṃ parikkhipitvā nidhikumbhiyo gīvāya gīvaṃ āhaccaṭhitā. Tvaṃ rañño ācikkhitvā sakaṭehi dhanaṃ āharāpetvā rājaṅgaṇe rāsiṃ kārehi, rājā te tussitvā seṭṭhiṭṭhānaṃ dassatī』』ti vatvā bodhisatto antaradhāyi. So tathā akāsi. Rājāpi tassa seṭṭhiṭṭhānaṃ adāsi. Iti so bodhisattaṃ nissāya mahāsampattiṃ patvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā duggato etarahi duggatova, eraṇḍarukkhadevatā pana ahameva ahosi』』nti.

Kuṇḍakapūvajātakavaṇṇanā navamā.

[110] 10. Sabbasaṃhārakapañhajātakavaṇṇanā

Sabbasaṃhārakonatthīti ayaṃ sabbasaṃhārakapañho sabbākārena umaṅgajātake āvi bhavissatīti.

Sabbasaṃhārakapañhajātakavaṇṇanā dasamā.

Parosatavaggo ekādasamo.

Tassuddānaṃ –

Parosatampi paṇṇikaṃ, verī ca mittavindakaṃ;

Dubbalañca udañcanī, sālittampi ca bāhiyaṃ;

Kuṇḍakapūvasabbasaṃhārakanti.

  1. Haṃcivaggo

[111] 1. Gadrabhapañhajātakavaṇṇanā

Haṃcituvaṃ evamaññasīti ayampi gadrabhapañho mahāumaṅgajātakeyeva (jā. 2.22.590 ādayo) āvi bhavissati.

Gadrabhapañhajātakavaṇṇanā paṭhamā.

[112] 2. Amarādevīpañhajātakavaṇṇanā

Yena sattubilaṅgā cāti ayampi amarādevipañho nāma tattheva āvi bhavissati.

Amarādevīpañhajātakavaṇṇanā dutiyā.

[113] 3. Siṅgālajātakavaṇṇanā

Saddahāsisiṅgālassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiñhi samaye bhikkhū dhammasabhāyaṃ sannipatitvā 『『āvuso, devadattena pañca bhikkhusatāni ādāya gayāsīsaṃ gantvā 『yaṃ samaṇo gotamo karoti, na so dhammo. Yamahaṃ karomi, ayameva dhammo』ti te bhikkhū attano laddhiṃ gāhāpetvā ṭhānappattaṃ musāvādaṃ katvā saṅghaṃ bhinditvā ekasīmāya dve uposathā katā』』ti devadattassa aguṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, devadatto idāneva musāvādī, pubbepi musāvādīyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto susānavane rukkhadevatā hutvā nibbatti. Tadā bārāṇasiyaṃ nakkhattaṃ ghuṭṭhaṃ ahosi. Manussā 『『yakkhabalikammaṃ karomā』』ti tesu tesu caccararacchādiṭṭhānesu macchamaṃsādīni vippakiritvā kapālakesu bahuṃ suraṃ ṭhapayiṃsu. Atheko siṅgālo aḍḍharattasamaye niddhamanena nagaraṃ pavisitvā macchamaṃsaṃ khāditvā suraṃ pivitvā punnāgagacchantaraṃ pavisitvā yāva aruṇuggamanā niddaṃ okkami. So pabujjhitvā ālokaṃ disvā 『『idāni nikkhamituṃ na sakkā』』ti maggasamīpaṃ gantvā adissamāno nipajjitvā aññe manusse disvāpi kiñci avatvā ekaṃ brāhmaṇaṃ mukhadhovanatthāya gacchantaṃ disvā cintesi 『『brāhmaṇā nāma dhanalolā honti, imaṃ dhanena palobhetvā yathā maṃ upakacchakantare katvā uttarāsaṅgena paṭicchādetvā nagarā nīharati, tathā karissāmī』』ti. So manussabhāsāya 『『brāhmaṇā』』ti āha. So nivattitvā 『『ko maṃ pakkosatī』』ti āha. 『『Ahaṃ, brāhmaṇā』』ti. 『『Kiṃkāraṇā』』ti. 『『Brāhmaṇa, mayhaṃ dve kahāpaṇasatāni atthi. Sace maṃ upakacchakantare katvā uttarāsaṅgena paṭicchādetvā yathā na koci passati, tathā nagarā nikkhāmetuṃ sakkosi, tuyhaṃ te kahāpaṇe dassāmī』』ti. Brāhmaṇo dhanalobhena 『『sādhū』』ti sampaṭicchitvā taṃ tathā katvā ādāya nagarā nikkhamitvā thokaṃ agamāsi. Atha naṃ siṅgālo pucchi 『『kataraṭṭhānaṃ, brāhmaṇā』』ti? 『『Asukaṃ nāmā』』ti. 『『Aññaṃ thokaṃ ṭhānaṃ gacchā』』ti. Evaṃ punappunaṃ vadanto mahāsusānaṃ patvā 『『idha maṃ otārehī』』ti āha. Tattha naṃ otāresi. Atha siṅgālo 『『tena hi, brāhmaṇa, uttarisāṭakaṃ pattharā』』ti āha. So dhanalobhena 『『sādhū』』ti patthari. Atha naṃ 『『imaṃ rukkhamūlaṃ khaṇāhī』』ti pathavikhaṇane yojetvā brāhmaṇassa uttarisāṭakaṃ abhiruyha catūsu kaṇṇesu ca majjhe cāti pañcasu ṭhānesu sarīranissandaṃ pātetvā makkhetvā ceva temetvā ca susānavanaṃ pāvisi. Bodhisatto rukkhaviṭape ṭhatvā imaṃ gāthamāha –

113.

『『Saddahāsi siṅgālassa, surāpītassa brāhmaṇa;

Sippikānaṃ sataṃ natthi, kuto kaṃsasatā duve』』ti.

Tattha saddahāsīti saddahasi, ayameva vā pāṭho, pattiyāyasīti attho. Sippikānaṃ sataṃ natthīti etassa hi sippikāsatampi natthi. Kuto kaṃsasatā duveti dve kahāpaṇasatāni panassa kuto evāti.

Bodhisatto imaṃ gāthaṃ vatvā 『『gaccha, brāhmaṇa, tava sāṭakaṃ dhovitvā nhāyitvā attano kammaṃ karohī』』ti vatvā antaradhāyi. Brāhmaṇo tathā katvā 『『vañcito vatamhī』』ti domanassappatto pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo devadatto ahosi, rukkhadevatā pana ahameva ahosi』』nti.

Siṅgālajātakavaṇṇanā tatiyā.

[114] 4. Mitacintījātakavaṇṇanā

Bahucintī appacintīti idaṃ satthā jetavane viharanto dve mahallakatthere ārabbha kathesi. Te kira janapade ekasmiṃ araññāvāse vassaṃ vasitvā 『『satthu dassanatthāya gacchissāmā』』ti pātheyyaṃ sajjetvā 『『ajja gacchāma, sve gacchāmā』』ti māsaṃ atikkāmetvā puna pātheyyaṃ sajjetvā tatheva māsaṃ, puna māsanti evaṃ attano kusītabhāvena ceva nivāsaṭṭhāne ca apekkhāya tayo māse atikkāmetvā tato nikkhamma jetavanaṃ gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthāraṃ passiṃsu. Atha ne bhikkhū pucchiṃsu 『『ciraṃ vo, āvuso, buddhupaṭṭhānaṃ akarontānaṃ, kasmā evaṃ cirāyitthā』』ti? Te tamatthaṃ ārocesuṃ. Atha nesaṃ so ālasiyakusītabhāvo bhikkhusaṅghe pākaṭo jāto. Dhammasabhāyampi tesaṃ bhikkhūnameva ālasiyabhāvaṃ nissāya kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte te pakkosāpetvā 『『saccaṃ kira tumhe, bhikkhave, alasā kusītā』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『na, bhikkhave, idānevete alasā, pubbepi alasā ceva nivāsaṭṭhāne ca sālayā sāpekkhā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasinadiyaṃ tayo macchā ahesuṃ, bahucintī, appacintī, mitacintīti tesaṃ nāmāni. Te araññato manussapathaṃ āgamiṃsu. Tattha mitacintī itare dve evamāha 『『ayaṃ manussapatho nāma sāsaṅko sappaṭibhayo, kevaṭṭā nānappakārāni jālakuminādīni khipitvā macche gaṇhanti, mayaṃ araññameva gacchāmā』』ti. Itare dve janā alasatāya ceva āmisagiddhatāya ca 『『ajja gacchāma, sve gacchāmā』』ti tayo māse atikkāmesuṃ. Atha kevaṭṭā nadiyaṃ jālaṃ khipiṃsu. Bahucintī ca appacintī ca gocaraṃ gaṇhantā purato gacchanti. Te attano andhabālatāya jālagandhaṃ asallakkhetvā jālakucchimeva pavisiṃsu. Mitacintī pacchato āgacchanto jālagandhaṃ sallakkhetvā tesañca jālakucchiṃ paviṭṭhabhāvaṃ ñatvā 『『imesaṃ kusītānaṃ andhabālānaṃ jīvitadānaṃ dassāmī』』ti cintetvā bahipassena jālakucchiṭṭhānaṃ gantvā jālakucchiṃ phāletvā nikkhantasadiso hutvā udakaṃ āluḷento jālassa purato patitvā puna jālakucchiṃ pavisitvā pacchimabhāgena phāletvā nikkhantasadiso udakaṃ āluḷento pacchimabhāge pati. Kevaṭṭā 『『macchā jālaṃ phāletvā gatā』』ti maññamānā jālakoṭiyaṃ gahetvā ukkhipiṃsu. Te dvepi macchā jālato muccitvā udake patiṃsu. Iti tehi mitacintiṃ nissāya jīvitaṃ laddhaṃ.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

114.

『『Bahucintī appacintī, ubho jāle abajjhare;

Mitacintī pamocesi, ubho tattha samāgatā』』ti.

Tattha bahucintīti bahucintanatāya vitakkabahulatāya evaṃladdhanāmo. Itaresupi dvīsu ayameva nayo. Ubho tattha samāgatāti mitacintiṃ nissāya laddhajīvitā tattha udake puna ubhopi janā mitacintinā saddhiṃ samāgatāti attho.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mahallakā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Tadā bahucintī ca appacintī ca ime dve ahesuṃ, mitacintī pana ahameva ahosinti.

Mitacintījātakavaṇṇanā catutthā.

[115] 5. Anusāsikajātakavaṇṇanā

Yāyaññe manusāsatīti idaṃ satthā jetavane viharanto ekaṃ anusāsikaṃ bhikkhuniṃ ārabbha kathesi. Sā kira sāvatthivāsinī ekā kuladhītā pabbajitvā upasampannakālato paṭṭhāya samaṇadhamme ananuyuttā āmisagiddhā hutvā yattha aññā bhikkhuniyo na gacchanti, tādise nagarassa ekadese piṇḍāya carati. Athassā manussā paṇītapiṇḍapātaṃ denti. Sā rasataṇhāya bajjhitvā 『『sace imasmiṃ padese aññāpi bhikkhuniyo piṇḍāya carissanti, mayhaṃ lābho parihāyissati. Yathā etaṃ padesaṃ aññā nāgacchanti, evaṃ mayā kātuṃ vaṭṭatī』』ti cintetvā bhikkhunūpassayaṃ gantvā 『『ayye, asukaṭṭhāne caṇḍo hatthī, caṇḍo asso, caṇḍo meṇḍo, caṇḍo kukkuro carati, saparissayaṭṭhānaṃ, mā tattha piṇḍāya caritthā』』ti bhikkhuniyo anusāsati. Tassā vacanaṃ sutvā ekā bhikkhunīpi taṃ padesaṃ gīvaṃ parivattetvā na olokesi. Tassā ekasmiṃ divase tasmiṃ padese piṇḍāya carantiyā vegenekaṃ gehaṃ pavisantiyā caṇḍo meṇḍako paharitvā ūruṭṭhikaṃ bhindi. Manussā vegena upadhāvitvā dvidhā bhinnaṃ ūruṭṭhikaṃ ekato bandhitvā taṃ bhikkhuniṃ mañcenādāya bhikkhunūpassayaṃ nayiṃsu. Bhikkhuniyo 『『ayaṃ aññā bhikkhuniyo anusāsitvā sayaṃ tasmiṃ padese carantī ūruṭṭhikaṃ bhindāpetvā āgatā』』ti parihāsaṃ akaṃsu. Tampi tāya katakāraṇaṃ na cirasseva bhikkhusaṅghe pākaṭaṃ ahosi.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū 『『āvuso, asukā anusāsikā bhikkhunī aññaṃ anusāsitvā sayaṃ tasmiṃ padese caramānā caṇḍena meṇḍakena ūruṃ bhindāpesī』』ti tassā aguṇakathaṃ kathesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesā aññe anusāsatiyeva, sayaṃ pana na vattati, niccakālaṃ dukkhameva anubhotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇajeṭṭhako hutvā anekasakuṇasahassaparivāro himavantaṃ pāvisi. Tassa tattha vasanakāle ekā caṇḍasakuṇikā mahāvattanimaggaṃ gantvā gocaraṃ gaṇhāti. Sā tattha sakaṭehi patitāni vīhimuggabījādīni labhitvā 『『yathā idāni imaṃ padesaṃ aññe sakuṇā nāgacchanti, tathā karissāmī』』ti cintetvā sakuṇasaṅghassa ovādaṃ deti 『『vattanimahāmaggo nāma sappaṭibhayo, hatthiassādayo ceva caṇḍagoṇayuttayānādīni ca sañcaranti, sahasā uppatitumpi na sakkā hoti, na tattha gantabba』』nti. Sakuṇasaṅgho tassā 『『anusāsikā』』teva nāmaṃ akāsi.

Sā ekadivasaṃ vattanimahāmagge carantī atimahāvegena āgacchantassa yānassa saddaṃ sutvā nivattitvā oloketvā 『『dūre tāvā』』ti caratiyeva. Atha naṃ yānaṃ vātavegena sīghameva sampāpuṇi, sā uṭṭhātuṃ nāsakkhi, cakkena dvidhā chinditvā gatā. Sakuṇajeṭṭhako sakuṇe samānento taṃ adisvā 『『anusāsikā na dissati, upadhāretha na』』nti āha. Sakuṇā upadhārentā taṃ mahāmagge dvidhā chinnaṃ disvā sakuṇajeṭṭhakassa ārocesuṃ. Sakuṇajeṭṭhako 『『sā aññā sakuṇikā vāretvā sayaṃ tattha caramānā dvidhā chinnā』』ti vatvā imaṃ gāthamāha –

115.

『『Yāyaññe manusāsati, sayaṃ loluppacārinī;

Sāyaṃ vipakkhikā seti, hatā cakkena sāsikā』』ti.

Tattha yāyaññe manusāsatīti yakāro padasandhikaro, yā aññe anusāsatīti attho. Sayaṃ loluppacārinīti attanā loluppacārinī samānā. Sāyaṃ vipakkhikā setīti sā esā vihatapakkhā hutvā mahāmagge sayati. Hatā cakkena sāsikāti yānacakkena hatā sāsikā sakuṇikāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā anusāsikā sakuṇikā ayaṃ anusāsikā bhikkhunī ahosi, sakuṇajeṭṭhako pana ahameva ahosi』』nti.

Anusāsikajātakavaṇṇanā pañcamā.

[116] 6. Dubbacajātakavaṇṇanā

Atikaramakarācariyāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Tassa vatthu navakanipāte gijjhajātake (jā. 1.9.1 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā 『『bhikkhu na tvaṃ idāneva dubbaco, pubbepi dubbacoyeva. Dubbacabhāveneva paṇḍitānaṃ ovādaṃ akaronto sattippahārena jīvitakkhayaṃ pattosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto laṅghanaṭakayoniyaṃ paṭisandhiṃ gahetvā vayappatto paññavā upāyakusalo ahosi. So ekassa laṅghanakassa santike sattilaṅghanasippaṃ sikkhitvā ācariyena saddhiṃ sippaṃ dassento vicarati. Ācariyo panassa catunnaṃyeva sattīnaṃ laṅghanasippaṃ jānāti, na pañcannaṃ. So ekadivasaṃ ekasmiṃ gāmake sippaṃ dassento surāmadamatto 『『pañca sattiyo laṅghissāmī』』ti paṭipāṭiyā ṭhapesi. Atha naṃ bodhisatto āha 『『ācariya, tvaṃ pañcasattilaṅghanasippaṃ na jānāsi, ekaṃ sattiṃ hara. Sace laṅghissasi, pañcamāya sattiyā viddho marissasī』』ti. So suṭṭhu mattatāya 『『tvañhi mayhaṃ pamāṇaṃ na jānāsī』』ti tassa vacanaṃ anādiyitvā catasso laṅghitvā pañcamāya sattiyā daṇḍake madhukapupphaṃ viya āvuto paridevamāno nipajji. Atha naṃ bodhisatto 『『paṇḍitānaṃ vacanaṃ akatvā imaṃ byasanaṃ pattosī』』ti imaṃ gāthamāha –

116.

『『Atikaramakarācariya , mayhampetaṃ na ruccati;

Catutthe laṅghayitvāna, pañcamāyasi āvuto』』ti.

Tattha atikaramakarācariyāti ācariya ajja tvaṃ atikaraṃ akari, attano karaṇato atirekaṃ karaṇaṃ akarīti attho. Mayhampetaṃ na ruccatīti mayhaṃ antevāsikassapi samānassa etaṃ tava karaṇaṃ na ruccati, tena te ahaṃ paṭhamameva kathesinti dīpeti. Catutthe laṅghayitvānāti catutthe sattithale apatitvā attānaṃ laṅghayitvā. Pañcamāyasi āvutoti paṇḍitānaṃ vacanaṃ aggaṇhanto idāni pañcamāya sattiyā āvutosīti. Idaṃ vatvā ācariyaṃ sattito apanetvā kattabbayuttakaṃ akāsi.

Satthā imaṃ atītaṃ āharitvā jātakaṃ samodhānesi – 『『tadā ācariyo ayaṃ dubbaco ahosi, antevāsiko pana ahameva ahosi』』nti.

Dubbacajātakavaṇṇanā chaṭṭhā.

[117] 7. Tittirajātakavaṇṇanā

Accuggatātibalatāti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Tassa vatthu terasakanipāte takkāriyajātake (jā. 1.13.104 ādayo) āvi bhavissati. Satthā pana 『『na, bhikkhave, kokāliko idāneva attano vācaṃ nissāya naṭṭho, pubbepi naṭṭhoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā pañcābhiññā aṭṭha samāpattiyo nibbattesi. Himavantappadese sabbo isigaṇo sannipatitvā taṃ ovādācariyaṃ katvā parivāresi. So pañcannaṃ isisatānaṃ ovādācariyo hutvā jhānakīḷaṃ kīḷanto himavante vasati. Tadā eko cettha paṇḍurogī tāpaso kuṭhāriṃ gahetvā kaṭṭhaṃ phāleti. Atheko mukharatāpaso tassa santike nisīditvā 『『idha pahāraṃ dehi, idha pahāraṃ dehī』』ti taṃ tāpasaṃ rosesi. So kujjhitvā 『『na dāni me tvaṃ dāruphālanasippaṃ sikkhāpanakācariyo』』ti tiṇhaṃ kuṭhāriṃ ukkhipitvā naṃ ekappahāreneva jīvitakkhayaṃ pāpesi. Bodhisatto tassa sarīrakiccaṃ kāresi. Tadā assamato avidūre ekasmiṃ vammikapāde eko tittiro vasati. So sāyaṃ pātaṃ tasmiṃ vammikamatthake ṭhatvā mahāvassitaṃ vassati. Taṃ sutvā eko luddako 『『tittirena bhavitabba』』nti cintetvā saddasaññāya tattha gantvā taṃ vadhitvā ādāya gato.

Bodhisatto tassa saddaṃ asuṇanto 『『asukaṭṭhāne tittiro vasati, kiṃ nu kho tassa saddo na sūyatī』』ti tāpase pucchi. Te tassa tamatthaṃ ārocesuṃ. So ubhopi tāni kāraṇāni saṃsandetvā isigaṇamajjhe imaṃ gāthamāha –

117.

『『Accuggatātibalatā, ativelaṃ pabhāsitā;

Vācā hanati dummedhaṃ, tittiraṃ vātivassita』』nti.

Tattha accuggatāti atiuggatā. Atibalatāti punappunaṃ bhāsanena atibalasabhāvā. Ativelaṃ pabhāsitāti atikkantavelā pamāṇātikkamena bhāsitā. Tittiraṃ vātivassitanti yathā tittiraṃ ativassitaṃ hanati, tathā evarūpā vācā dummedhaṃ bālapuggalaṃ hanatīti.

Evaṃ bodhisatto isigaṇassa ovādaṃ datvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā 『『na, bhikkhave, kokāliko idāneva attano vacanaṃ nissāya naṭṭho, pubbepi naṭṭhoyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mukharatāpaso kokāliko ahosi, isigaṇo buddhaparisā, gaṇasatthā pana ahameva ahosi』』nti.

Tittirajātakavaṇṇanā sattamā.

[118] 8. Vaṭṭajātakavaṇṇanā

Nācintayantopurisoti idaṃ satthā jetavane viharanto uttaraseṭṭhiputtaṃ ārabbha kathesi. Sāvatthiyaṃ kira uttaraseṭṭhi nāma ahosi mahāvibhavo. Tassa bhariyāya kucchiyaṃ eko puññavā satto brahmalokā cavitvā paṭisandhiṃ gahetvā vayappatto abhirūpo pāsādiko ahosi brahmavaṇṇī. Atha ekadivasaṃ sāvatthiyaṃ kattikachaṇe nakkhatte ghuṭṭhe sabbo loko nakkhattanissito ahosi. Tassa sahāyakā aññe seṭṭhiputtā sapajāpatikā ahesuṃ. Uttaraseṭṭhiputtassa pana dīgharattaṃ brahmaloke vasitattā kilesesu cittaṃ na allīyati. Athassa sahāyakā 『『uttaraseṭṭhiputtassapi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmā』』ti sammantayitvā taṃ upasaṅkamitvā 『『samma, imasmiṃ nagare kattikachaṇo ghuṭṭho, tuyhampi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmā』』ti āhaṃsu. 『『Na me attho itthiyā』』ti ca vuttepi punappunaṃ nibandhitvā sampaṭicchāpetvā ekaṃ vaṇṇadāsiṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā tassa gharaṃ netvā 『『tvaṃ seṭṭhiputtassa santikaṃ gacchā』』ti sayanigharaṃ pesetvā nikkhamiṃsu. Taṃ sayanigharaṃ paviṭṭhampi seṭṭhiputto neva oloketi, nālapati. Sā cintesi 『『ayaṃ evaṃ rūpasobhaggappattaṃ uttamavilāsasampannaṃ maṃ neva oloketi, nālapati, idāni naṃ attano itthikuttalīlāya olokāpessāmī』』ti itthilīlaṃ dassentī pahaṭṭhākārena aggadante vivaritvā hasitaṃ akāsi. Seṭṭhiputto oloketvā dantaṭṭhike nimittaṃ gaṇhi. Athassa aṭṭhikasaññā uppajji, sakalampi taṃ sarīraṃ aṭṭhikasaṅkhalikā viya paññāyi. So tassā paribbayaṃ datvā 『『gacchā』』ti uyyojesi.

Taṃ tassa gharā otiṇṇaṃ eko issaro antaravīthiyaṃ disvā paribbayaṃ datvā attano gharaṃ nesi, sattāhe vītivatte nakkhattaṃ ositaṃ. Vaṇṇadāsiyā mātā dhītu āgamanaṃ adisvā seṭṭhiputtānaṃ santikaṃ gantvā 『『kahaṃ sā』』ti pucchi. Te uttaraseṭṭhiputtassa gharaṃ gantvā 『『kahaṃ sā』』ti pucchiṃsu. 『『Taṅkhaṇaññeva tassā paribbayaṃ datvā uyyojesi』』nti. Athassā mātā rodantī 『『dhītaraṃ me na passāmi, dhītaraṃ me samānethā』』ti uttaraseṭṭhiputtaṃ ādāya rañño santikaṃ agamāsi. Rājā aṭṭaṃ vinicchinanto 『『ime te seṭṭhiputtā vaṇṇadāsiṃ ānetvā tuyhaṃ adaṃsū』』ti pucchi. 『『Āma, devā』』ti. 『『Idāni sā kaha』』nti? 『『Na jānāmi, taṅkhaṇaññeva naṃ uyyojesi』』nti. 『『Idāni taṃ samānetuṃ sakkosī』』ti? 『『Na sakkomi, devā』』ti. Rājā 『『sace samānetuṃ na sakkoti, rājāṇamassa karothā』』ti āha. Atha naṃ pacchābāhaṃ bandhitvā 『『rājāṇaṃ karissāmā』』ti gahetvā pakkamiṃsu. 『『Seṭṭhiputtaṃ kira vaṇṇadāsiṃ samānetuṃ asakkontaṃ rājā rājāṇaṃ kāretī』』ti sakalanagaraṃ ekakolāhalaṃ ahosi. Mahājano ure hatthe ṭhapetvā 『『kiṃ nāmetaṃ, sāmi, attano te ananucchavikaṃ laddha』』nti paridevati. Seṭṭhipi puttassa pacchato pacchato paridevanto gacchati.

Seṭṭhiputto cintesi 『『idaṃ mayhaṃ evarūpaṃ dukkhaṃ agāre vasanabhāvena uppannaṃ. Sace ito muccissāmi, mahāgotamasammāsambuddhassa santike pabbajissāmī』』ti. Sāpi kho vaṇṇadāsī taṃ kolāhalasaddaṃ sutvā 『『kiṃsaddo nāmeso』』ti pucchitvā taṃ pavattiṃ sutvā vegena otaritvā 『『ussaratha, ussaratha, sāmī, maṃ rājapurisānaṃ daṭṭhuṃ dethā』』ti attānaṃ dassesi. Rājapurisā taṃ disvā mātaraṃ paṭicchāpetvā seṭṭhiputtaṃ muñcitvā pakkamiṃsu. So sahāyakaparivutova nadiṃ gantvā sasīsaṃ nhāyitvā gehaṃ gantvā bhuttapātarāso mātāpitaro vanditvā pabbajjaṃ anujānāpetvā cīvarasāṭake ādāya mahantena parivārena satthu santikaṃ gantvā vanditvā pabbajjaṃ yācitvā pabbajjañca upasampadañca labhitvā avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā na cirasseva arahatte patiṭṭhāsi.

Athekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū 『『āvuso, uttaraseṭṭhiputto attano bhaye uppanne sāsanassa guṇaṃ jānitvā 『imamhā dukkhā muccamāno pabbajissāmī』ti cintetvā tena sucintitena maraṇamutto ceva, pabbajito ca aggaphale patiṭṭhito』』ti tassa guṇakathaṃ kathesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, uttaraseṭṭhiputtova attano bhaye uppanne 『iminā upāyena imamhā dukkhā muccissāmī』ti cintetvā maraṇabhayā mutto, atīte paṇḍitāpi attano bhaye uppanne 『iminā upāyena imamhā dukkhā muccissāmā』ti cintetvā maraṇabhayato mucciṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto cutipaṭisandhivasena parivattanto vaṭṭakayoniyaṃ nibbatti. Tadā eko vaṭṭakaluddako araññā bahū vaṭṭake āharitvā gehe ṭhapetvā gocaraṃ datvā mūlaṃ gahetvā āgatāgatānaṃ hatthe vaṭṭake vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ bahūhi vaṭṭakehi saddhiṃ bodhisattampi gahetvā ānesi. Bodhisatto cintesi 『『sacāhaṃ iminā dinnaṃ gocarañca pānīyañca paribhuñjissāmi, ayaṃ maṃ gahetvā āgatānaṃ manussānaṃ dassati. Sace pana na paribhuñjissāmi, ahaṃ milāyissāmi, atha maṃ milāyantaṃ disvā manussā na gaṇhissanti. Evaṃ me sotthi bhavissati, imaṃ upāyaṃ karissāmī』』ti. So tathā karonto milāyitvā aṭṭhicammamatto ahosi. Manussā taṃ disvā na gaṇhiṃsu. Luddako bodhisattaṃ ṭhapetvā sesesu vaṭṭakesu parikkhīṇesu pacchiṃ nīharitvā dvāre ṭhapetvā bodhisattaṃ hatthatale katvā 『『kiṃ nu kho ayaṃ vaṭṭako』』ti cintetvā oloketuṃ āraddho. Athassa pamattabhāvaṃ ñatvā bodhisatto pakkhe pasāretvā uppatitvā araññameva gato. Aññe vaṭṭakā taṃ disvā 『『kiṃ nu kho na paññāyasi, kahaṃ gatosī』』ti pucchitvā 『『luddakena gahitomhī』』ti vutte 『『kinti katvā muttosī』』ti pucchiṃsu. Bodhisatto 『『ahaṃ tena dinnaṃ gocaraṃ aggahetvā pānīyaṃ apivitvā upāyacintāya mutto』』ti vatvā imaṃ gāthamāha –

118.

『『Nācintayanto puriso, visesamadhigacchati;

Cintitassa phalaṃ passa, muttosmi vadhabandhanā』』ti.

Tatthāyaṃ piṇḍattho – puriso dukkhaṃ patvā 『『iminā nāma upāyena imamhā dukkhā muccissāmī』』ti acintayanto attano dukkhā mokkhasaṅkhātaṃ visesaṃ nādhigacchati. Idāni pana mayā cintitakammassa phalaṃ passa. Teneva upāyena muttosmi vadhabandhanā, maraṇato ca bandhanato ca muttosmi ahanti. Evaṃ bodhisatto attanā katakāraṇaṃ ācikkhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā maraṇamutto vaṭṭako ahameva ahosi』』nti.

Vaṭṭajātakavaṇṇanā aṭṭhamā.

[119] 9. Akālarāvijātakavaṇṇanā

Amātāpitarasaṃvaddhoti idaṃ satthā jetavane viharanto ekaṃ akālarāviṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto sāsane pabbajitvā vattaṃ vā sikkhaṃ vā na uggaṇhi. So 『『imasmiṃ kāle mayā vattaṃ kātabbaṃ, imasmiṃ kāle upaṭṭhātabbaṃ, imasmiṃ kāle uggahetabbaṃ, imasmiṃ kāle sajjhāyitabba』』nti na jānāti, paṭhamayāmepi majjhimayāmepi pacchimayāmepi pabuddhapabuddhakkhaṇeyeva mahāsaddaṃ karoti, bhikkhū niddaṃ na labhanti. Dhammasabhāyaṃ bhikkhū 『『āvuso, asuko nāma bhikkhu evarūpe ratanasāsane pabbajitvā vattaṃ vā sikkhaṃ vā kālaṃ vā akālaṃ vā na jānātī』』ti tassa aguṇakathaṃ kathesuṃ. Satthā āgantvā 『『kāya nuttha , bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevesa akālarāvī, pubbepi akālarāvīyeva, kālākālaṃ ajānanabhāvena ca gīvāya vaṭṭitāya jīvitakkhayaṃ patto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto sabbasippesu pāraṃ gantvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasate māṇave sippaṃ vāceti. Tesaṃ māṇavānaṃ eko kālarāvī kukkuṭo atthi, te tassa vassitasaddena uṭṭhāya sippaṃ sikkhanti. So kālamakāsi. Te aññaṃ kukkuṭaṃ pariyesantā caranti. Atheko māṇavako susānavane dārūni uddharanto ekaṃ kukkuṭaṃ disvā ānetvā pañjare ṭhapetvā paṭijaggati. So susāne vaḍḍhitattā 『『asukavelāya nāma vassitabba』』nti ajānanto kadāci atirattiṃ vassati, kadāci aruṇuggamane. Māṇavā tassa atirattiṃ vassitakāle sippaṃ sikkhantā yāva aruṇuggamanā sikkhituṃ na sakkonti, niddāyamānā gahitaṭṭhānampi na passanti. Atipabhāte vassitakāle sajjhāyassa okāsameva na labhanti. Māṇavā 『『ayaṃ atirattiṃ vā vassati atipabhāte vā, imaṃ nissāya amhākaṃ sippaṃ na niṭṭhāyissatī』』ti taṃ gahetvā gīvaṃ vaṭṭetvā jīvitakkhayaṃ pāpetvā 『『akālarāvī kukkuṭo amhehi ghātito』』ti ācariyassa kathesuṃ. Ācariyo 『『ovādaṃ aggahetvā saṃvaḍḍhitabhāvena maraṇaṃ patto』』ti vatvā imaṃ gāthamāha –

119.

『『Amātāpitara-saṃvaddho, anācerakule vasaṃ;

Nāyaṃ kālaṃ akālaṃ vā, abhijānāti kukkuṭo』』ti.

Tattha amātāpitarasaṃvaddhoti mātāpitaro nissāya tesaṃ ovādaṃ aggahetvā saṃvaḍḍho. Anācerakule vasanti ācariyakulepi avasamāno, ācārasikkhāpakaṃ kañci nissāya avasitattāti attho. Nāyaṃ kālaṃ akālaṃ vāti 『『imasmiṃ kāle vassitabbaṃ, imasmiṃ na vassitabba』』nti evaṃ vassitabbayuttakaṃ kālaṃ vā akālaṃ vā esa kukkuṭo na jānāti, ajānanabhāveneva jīvitakkhayaṃ pattoti. Idaṃ kāraṇaṃ dassetvā bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā akālarāvī kukkuṭo ayaṃ bhikkhu ahosi, antevāsikā buddhaparisā, ācariyo pana ahameva ahosi』』nti.

Akālarāvijātakavaṇṇanā navamā.

[120] 10. Bandhanamokkhajātakavaṇṇanā

Abaddhātattha bajjhantīti idaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi. Tassā vatthu dvādasakanipāte mahāpadumajātake (jā. 1.12.106 ādayo) āvi bhavissati. Tadā pana satthā 『『na, bhikkhave, ciñcamāṇavikā idāneva maṃ abhūtena abbhācikkhati, pubbepi abbhācikkhiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa gehe nibbattitvā vayappatto pitu accayena tasseva purohito ahosi. Tena aggamahesiyā varo dinno hoti 『『bhadde, yaṃ icchasi, taṃ vadeyyāsī』』ti. Sā evamāha 『『na mayhaṃ añño varo nāma dullabho, ito pana te paṭṭhāya aññā itthī kilesavasena na oloketabbā』』ti. So paṭikkhipitvā punappunaṃ nippīḷiyamāno tassā vacanaṃ atikkamituṃ asakkonto sampaṭicchitvā tato paṭṭhāya soḷasasu nāṭakitthisahassesu kilesavasena ekitthimpi na olokesi.

Athassa paccanto kuppi, paccante ṭhitā yodhā corehi saddhiṃ dve tayo saṅgāme katvā 『『ito uttari mayaṃ na sakkomā』』ti rañño paṇṇaṃ pesesuṃ. Rājā tattha gantukāmo balakāyaṃ saṃharitvā taṃ pakkosāpetvā 『『bhadde, ahaṃ paccantaṃ gacchāmi, tattha nānappakārāni yuddhāni honti, jayaparājayopi anibaddho, tādisesu ṭhānesu mātugāmo dupparihāro, tvaṃ idheva nivattāhī』』ti āha. Sā 『『na sakkā, deva, mayā nivattitu』』nti punappunaṃ raññā paṭikkhittā āha 『『tena hi ekekaṃ yojanaṃ gantvā mayhaṃ sukhadukkhajānanatthaṃ ekekaṃ manussaṃ peseyyāthā』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā bodhisattaṃ nagare ṭhapetvā mahantena balakāyena nikkhamitvā gacchanto yojane yojane ekekaṃ purisaṃ 『『amhākaṃ ārogyaṃ ārocetvā deviyā sukhadukkhaṃ jānitvā āgacchā』』ti pesesi. Sā āgatāgataṃ purisaṃ 『『rājā kimatthaṃ taṃ pesetī』』ti pucchitvā 『『tumhākaṃ sukhadukkhajānanatthāyā』』ti vutte 『『tena hi ehī』』ti tena saddhiṃ asaddhammaṃ paṭisevati. Rājā dvattiṃsayojanamaggaṃ gacchanto dvattiṃsa jane pesesi, sā sabbehipi tehi saddhiṃ tatheva akāsi.

Rājā paccantaṃ vūpasametvā janapadaṃ samassāsetvā puna āgacchantopi tatheva dvattiṃsa jane pesesi, sā tehipi saddhiṃ tatheva vippaṭipajjiyeva. Rājā āgantvā jayakkhandhāvāraṭṭhāne ṭhatvā 『『nagaraṃ paṭijaggāpetū』』ti bodhisattassa paṇṇaṃ pesesi. Bodhisatto sakalanagaraṃ paṭijaggāpetvā rājanivesanaṃ paṭijaggāpento deviyā vasanaṭṭhānaṃ agamāsi. Sā bodhisattassa rūpasobhaggappattaṃ kāyaṃ disvā saṇṭhātuṃ asakkontī 『『ehi , brāhmaṇa, sayanaṃ abhiruhā』』ti āha. Bodhisatto 『『mā evaṃ avaca, rājāpi garu, akusalampi bhāyāmi, na sakkā mayā evaṃ kātu』』nti āha. 『『Catusaṭṭhiyā pādamūlikānaṃ neva rājā garu, na akusalaṃ bhāyanti. Taveva rājā garu, tvaṃyeva ca akusalaṃ bhāyasī』』ti. 『『Āma, devi, sace tesampi evaṃ bhaveyya, na evarūpaṃ kareyyuṃ』』. 『『Ahaṃ pana jānamāno evarūpaṃ sāhasiyakammaṃ na karissāmī』』ti. 『『Kiṃ bahuṃ vippalapasi, sace me vacanaṃ na karosi, sīsaṃ te chindāpessāmī』』ti. 『『Tiṭṭhatu tāva ekasmiṃ attabhāve sīsaṃ, attabhāvasahassepi sīse chijjante na sakkā mayā evarūpaṃ kātu』』nti. Sā 『『hotu, jānissāmī』』ti bodhisattaṃ tajjetvā attano gabbhaṃ pavisitvā sarīre nakhavaḷañjaṃ dassetvā telena gattāni abbhañjitvā kiliṭṭhavatthaṃ nivāsetvā gilānālayaṃ katvā dāsiyo āṇāpesi 『raññā kahaṃ devī』ti vutte 『gilānā』ti katheyyāthā』』ti.

Bodhisattopi rañño paṭipathaṃ agamāsi. Rājā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ āruyha deviṃ apassanto 『『kahaṃ, devī』』ti pucchi. 『『Gilānā, devā』』ti. Sopi sirigabbhaṃ pavisitvā tassā piṭṭhiṃ parimajjanto 『『kiṃ te, bhadde, aphāsuka』』nti pucchi. Sā tuṇhī ahosi. Tatiyavāre rājānaṃ oloketvā 『『tvampi, mahārāja, jīvasi nāma, mādisāpi itthiyo sassāmikāyeva nāmā』』ti āha. 『『Kiṃ etaṃ, bhadde』』ti? Tumhehi nagaraṃ rakkhanatthāya ṭhapito purohito 『『tumhākaṃ nivesanaṃ paṭijaggāmī』』ti idhāgantvā attano vacanaṃ akarontiṃ maṃ paharitvā attano manaṃ pūretvā gatoti. Rājā aggimhi pakkhittaloṇasakkharā viya kodhena taṭataṭāyanto sirigabbhā nikkhamitvā dovārikapādamūlikādayo pakkosāpetvā 『『gacchatha, bhaṇe, purohitaṃ pacchābāhaṃ bandhitvā vajjhabhāvappattaṃ katvā nagarā nīharitvā āghātanaṃ netvā sīsamassa chindathā』』ti āha. Te vegena gantvā taṃ pacchābāhaṃ bandhitvā vajjhabheriṃ carāpesuṃ.

Bodhisatto cintesi – 『『addhā tāya duṭṭhadeviyā rājā puretarameva paribhinno, ajja dānāhaṃ attano baleneva attānaṃ mocessāmī』』ti. So te purise āha 『『bho, tumhe maṃ mārentā rañño dassetvāva mārethā』』ti. 『『Kiṃkāraṇā』』ti? 『『Ahaṃ rājakammiko, bahu me kammaṃ kataṃ, bahūni mahānidhiṭṭhānāni jānāmi, rājakuṭumbaṃ mayā vicāritaṃ. Sace maṃ rañño na dassessatha, bahudhanaṃ nassissati, mayā rañño sāpateyye ācikkhite pacchā kātabbaṃ karothā』』ti. Te taṃ rañño dassayiṃsu. Rājā taṃ disvāva 『『kasmā bho, brāhmaṇa, mayi lajjaṃ na akāsi, kasmā te evarūpaṃ pāpakammaṃ kata』』nti āha. 『『Mahārāja, ahaṃ sotthiyakule jāto, mayā kunthakipillikamattopi pāṇātipāto na katapubbo, tiṇasalākamattampi adinnaṃ nādinnapubbaṃ, lobhavasena paresaṃ itthī akkhīni ummīletvāpi na olokitapubbā, hassavasenāpi musā na bhāsitapubbā, kusaggenāpi majjaṃ na pītapubbaṃ, ahaṃ tumhesu niraparādho. Sā pana bālā lobhavasena maṃ hatthe gahetvā mayā paṭikkhittā maṃ tajjetvā attanā kataṃ pāpaṃ uttānaṃ katvā mama ācikkhitvā antogabbhaṃ paviṭṭhā. Ahaṃ niraparādho, paṇṇaṃ gahetvā pana āgatā catusaṭṭhi janā sāparādhā, te pakkosāpetvā 『『tāya vo vacanaṃ kataṃ, na kata』』nti puccha, devāti. Rājā te catusaṭṭhi jane bandhāpetvā deviṃ pakkosāpetvā 『『tayā etehi saddhiṃ pāpaṃ kataṃ, na kata』』nti pucchi. 『『Kataṃ, devā』』ti vutte te pacchābāhaṃ bandhāpetvā 『『imesaṃ catusaṭṭhijanānaṃ sīsāni chindathā』』ti āṇāpesi.

Atha naṃ bodhisatto āha – 『『natthi, mahārāja, etesaṃ doso, devī attano ruciṃ kārāpesi. Niraparādhā ete, tasmā nesaṃ khamatha. Tassāpi doso natthi, itthiyo nāma methunadhammena atittā. Jātisabhāvo hi esa. Etāsaṃ khamitabbayuttameva hoti. Tasmā etissāpi khamathā』』ti nānappakārena rājānaṃ saññāpetvā te catusaṭṭhipi jane tañca bālaṃ mocāpetvā sabbesaṃ yathāsakāni ṭhānāni dāpesi. Evaṃ te sabbe mocetvā sakaṭṭhāne patiṭṭhāpetvā bodhisatto rājānaṃ upasaṅkamitvā 『『mahārāja, andhabālānaṃ nāma avatthukena vacanena abandhitabbayuttakāpi paṇḍitā pacchābāhaṃ baddhā, paṇḍitānaṃ kāraṇayuttena vacanena pacchābāhaṃ baddhāpi muttā. Evaṃ bālā nāma abandhitabbayuttakepi bandhāpenti, paṇḍitā baddhepi mocentī』』ti vatvā imaṃ gāthamāha –

120.

『『Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsare』』ti.

Tattha abaddhāti abandhitabbayuttā. Pabhāsareti pabhāsanti vadanti kathenti.

Evaṃ mahāsatto imāya gāthāya rañño dhammaṃ desetvā 『『mayā imaṃ dukkhaṃ agāre vasanabhāvena laddhaṃ, idāni me agārena kiccaṃ natthi, pabbajjaṃ me anujāna, devā』』ti pabbajjaṃ anujānāpetvā assumukhaṃ ñātijanaṃ mahantañca vibhavaṃ pahāya isipabbajjaṃ pabbajitvā himavante vasanto abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā duṭṭhadevī ciñcamāṇavikā ahosi, rājā ānando, purohito pana ahameva ahosi』』nti.

Bandhanamokkhajātakavaṇṇanā dasamā.

Haṃcivaggo dvādasamo.

Tassuddānaṃ –

Gadrabhapañhā amarā, siṅgālaṃ mitacinti ca;

Anusāsikadubbacaṃ, tittiraṃ vaṭṭakaṃ puna;

Akālarāvi bandhananti.

  1. Kusanāḷivaggo

[121] 1. Kusanāḷijātakavaṇṇanā

Karesarikkhoti idaṃ satthā jetavane viharanto anāthapiṇḍikassa mittaṃ ārabbha kathesi. Anāthapiṇḍikassa hi mittasuhajjañātibandhavā ekato hutvā 『『mahāseṭṭhi ayaṃ tayā jātigottadhanadhaññādīhi neva sadiso, na uttaritaro, kasmā etena saddhiṃ santhavaṃ karosi, mā karohī』』ti punappunaṃ nivāresuṃ. Anāthapiṇḍiko pana 『『mittasanthavo nāma hīnehipi samehipi atirekehipi kattabboyevā』』ti tesaṃ vacanaṃ aggahetvā bhogagāmaṃ gacchanto taṃ kuṭumbarakkhakaṃ katvā agamāsīti sabbaṃ kāḷakaṇṇivatthusmiṃ vuttanayeneva veditabbaṃ. Idha pana anāthapiṇḍikena attano ghare pavattiyā ārocitāya satthā 『『gahapati, mitto nāma khuddako natthi, mittadhammaṃ rakkhituṃ samatthabhāvovettha pamāṇaṃ, mitto nāma attanā samopi hīnopi seṭṭhopi gahetabbo. Sabbepi hete attano pattabhāraṃ nittharantiyeva, idāni tāva tvaṃ attano nīcamittaṃ nissāya kuṭumbassa sāmiko jāto, porāṇā pana nīcamittaṃ nissāya vimānasāmikā jātā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rañño uyyāne kusanāḷigacche devatā hutvā nibbatti. Tasmiṃyeva ca uyyāne maṅgalasilaṃ nissāya ujugatakkhandho parimaṇḍalasākhāviṭapasampanno rañño santikā laddhasammāno rucamaṅgalarukkho atthi, 『『mukhako』』tipi vuccati. Tasmiṃ eko mahesakkho devarājā nibbatti. Bodhisattassa tena saddhiṃ mittasanthavo ahosi. Tadā rājā ekasmiṃ ekatthambhake pāsāde vasati, tassa so thambho cali. Athassa calitabhāvaṃ rañño ārocesuṃ. Rājā vaḍḍhakī pakkosāpetvā 『『tātā, mama ekatthambhakassa maṅgalapāsādassa thambho calito, ekaṃ sāratthambhaṃ āharitvā taṃ niccalaṃ karothā』』ti āha. Te 『『sādhu, devā』』ti rañño vacanaṃ sampaṭicchitvā tadanucchavikaṃ rukkhaṃ pariyesamānā aññattha adisvā uyyānaṃ pavisitvā taṃ mukhakarukkhaṃ disvā rañño santikaṃ gantvā 『『kiṃ, tātā, diṭṭho vo tadanucchaviko rukkho』』ti vutte 『『diṭṭho, deva, apica taṃ chindituṃ na visahāmā』』ti āhaṃsu. 『『Kiṃkāraṇā』』ti? Mayañhi aññattha rukkhaṃ apassantā uyyānaṃ pavisimha, tatrapi ṭhapetvā maṅgalarukkhaṃ aññaṃ na passāma. Iti naṃ maṅgalarukkhatāya chindituṃ na visahāmāti. Gacchatha, taṃ chinditvā pāsādaṃ thiraṃ karotha, mayaṃ aññaṃ maṅgalarukkhaṃ karissāmāti. Te 『『sādhū』』ti balikammaṃ gahetvā uyyānaṃ gantvā 『『sve chindissāmā』』ti rukkhassa balikammaṃ katvā nikkhamiṃsu.

Rukkhadevatā taṃ kāraṇaṃ ñatvā 『『sve mayhaṃ vimānaṃ nāsessanti, dārake gahetvā kuhiṃ gamissāmī』』ti gantabbaṭṭhānaṃ apassantī puttake gīvāya gahetvā parodi. Tassā sandiṭṭhasambhattā rukkhadevatā āgantvā 『『kiṃ eta』』nti pucchitvā taṃ kāraṇaṃ sutvā sayampi vaḍḍhakīnaṃ paṭikkamanūpāyaṃ apassantiyo taṃ parissajitvā rodituṃ ārabhiṃsu. Tasmiṃ samaye bodhisatto 『『rukkhadevataṃ passissāmī』』ti tattha gantvā taṃ kāraṇaṃ sutvā 『『hotu, mā cintayittha, ahaṃ rukkhaṃ chindituṃ na dassāmi, sve vaḍḍhakīnaṃ āgatakāle mama kāraṇaṃ passathā』』ti tā devatā samassāsetvā punadivase vaḍḍhakīnaṃ āgatavelāya kakaṇṭakavesaṃ gahetvā vaḍḍhakīnaṃ purato gantvā maṅgalarukkhassa mūlantaraṃ pavisitvā taṃ rukkhaṃ susiraṃ viya katvā rukkhamajjhena abhiruhitvā khandhamatthakena nikkhamitvā sīsaṃ kampayamāno nipajji. Mahāvaḍḍhakī taṃ kakaṇṭakaṃ disvā rukkhaṃ hatthena paharitvā 『『susirarukkho eso nissāro, hiyyo anupadhāretvāva balikammaṃ karimhā』』ti ekaghanaṃ mahārukkhaṃ garahitvā pakkāmi. Rukkhadevatā bodhisattaṃ nissāya vimānassa sāminī jātā.

Tassā paṭisanthāratthāya sandiṭṭhasambhattā bahū devatā sannipatiṃsu. Rukkhadevatā 『『vimānaṃ me laddha』』nti tuṭṭhacittā tāsaṃ devatānaṃ majjhe bodhisattassa guṇaṃ kathayamānā 『『bho, devatā, mayaṃ mahesakkhā hutvāpi dandhapaññatāya imaṃ upāyaṃ na jānimha, kusanāḷidevatā pana attano ñāṇasampattiyā amhe vimānasāmike akāsi, mitto nāma sadisopi adhikopi hīnopi kattabbova. Sabbepi hi attano thāmena sahāyakānaṃ uppannaṃ dukkhaṃ nittharitvā sukhe patiṭṭhāpentiyevā』』ti mittadhammaṃ vaṇṇetvā imaṃ gāthamāha –

121.

『『Kare sarikkho atha vāpi seṭṭho, nihīnako vāpi kareyya eko;

Kareyyumete byasane uttamatthaṃ, yathā ahaṃ kusanāḷi rucāya』』nti.

Tattha kare sarikkhoti jātiādīhi sadisopi mittadhammaṃ kareyya. Atha vāpi seṭṭhoti jātiādīhi adhikopi kareyya. Nihīnako vāpi kareyya ekoti eko jātiādīhi hīnopi mittadhammaṃ kareyya. Tasmā sabbepi ete mittā kātabbāyevāti dīpeti. Kiṃkāraṇā? Kareyyumetebyasane uttamatthanti sabbepete sahāyassa byasane uppanne attano attano pattabhāraṃ vahamānā uttamatthaṃ kareyyuṃ, kāyikacetasikadukkhato taṃ sahāyakaṃ moceyyumevāti attho. Tasmā hīnopi mitto kātabboyeva, pageva itare. Tatridaṃ opammaṃ – yathā ahaṃ kusanāḷi rucāyanti, yathā ahaṃ rucāyaṃ nibbattadevatā ayañca kusanāḷidevatā, appesakkhāpi mittasanthavaṃ karimha, tatrapāhaṃ mahesakkhāpi samānā attano uppannadukkhaṃ bālatāya anupāyakusalatāya harituṃ nāsakkhiṃ, imaṃ pana appesakkhampi samānaṃ paṇḍitadevataṃ nissāya dukkhato muttomhi. Tasmā aññehipi dukkhā muccitukāmehi samavisiṭṭhabhāvaṃ anoloketvā hīnopi paṇḍito mitto kātabboti.

Rucādevatā imāya gāthāya devasaṅghassa dhammaṃ desetvā yāvatāyukaṃ ṭhatvā saddhiṃ kusanāḷidevatāya yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rucādevatā ānando ahosi, kusanāḷidevatā pana ahameva ahosi』』nti.

Kusanāḷijātakavaṇṇanā paṭhamā.

[122] 2. Dummedhajātakavaṇṇanā

Yasaṃladdhāna dummedhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū 『『āvuso devadatto, tathāgatassa puṇṇacandasassirikamukhaṃ asītānubyañjanadvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ byāmappabhāparikkhittaṃ āveḷāveḷābhūtā yamakayamakabhūtā ghanabuddharasmiyo vissajjentaṃ paramasobhaggappattaṃ attabhāvañca oloketvā cittaṃ pasādetuṃ na sakkoti, usūyameva karoti. 『Buddhā nāma evarūpena sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samannāgatā』ti vuccamāne vaṇṇaṃ sahituṃ na sakkoti, usūyameva karotī』』ti devadattassa aguṇakathaṃ kathayiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave , idāneva devadatto mama vaṇṇe bhaññamāne usūyaṃ karoti, pubbepi akāsiyevā』』ti vatvā atītaṃ āhari.

Atīte magadharaṭṭhe rājagahanagare ekasmiṃ magadharāje rajjaṃ kārente bodhisatto hatthiyoniyaṃ nibbattitvā sabbaseto ahosi heṭṭhā vaṇṇitasadisāya rūpasampattiyā samannāgato. Atha naṃ 『『lakkhaṇasampanno aya』』nti so rājā maṅgalahatthiṃ akāsi. Athekasmiṃ chaṇadivase sakalanagaraṃ devanagaraṃ viya alaṅkārāpetvā sabbālaṅkārapaṭimaṇḍitaṃ maṅgalahatthiṃ abhiruhitvā mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ akāsi. Mahājano tattha tattha ṭhatvā maṅgalahatthino rūpasobhaggappattaṃ sarīraṃ disvā 『『aho rūpaṃ, aho gati, aho līḷā, aho lakkhaṇasampatti, evarūpo nāma sabbasetavaravāraṇo cakkavattirañño anucchaviko』』ti maṅgalahatthimeva vaṇṇesi.

Rājā maṅgalahatthissa vaṇṇaṃ sutvā sahituṃ asakkonto usūyaṃ uppādetvā 『『ajjeva taṃ pabbatapāde pātetvā jīvitakkhayaṃ pāpessāmī』』ti hatthācariyaṃ pakkosāpetvā 『『kinti katvā tayā ayaṃ nāgo sikkhāpito』』ti āha. 『『Susikkhāpito, devā』』ti. 『『Na susikkhito, dusikkhito』』ti. 『『Susikkhito, devā』』ti. 『『Yadi susikkhito , sakkhissasi naṃ vepullapabbatamatthakaṃ āropetu』』nti. 『『Āma, devā』』ti. 『『Tena hi ehī』』ti sayaṃ otaritvā hatthācariyaṃ āropetvā pabbatapādaṃ gantvā hatthācariyena hatthipiṭṭhiyaṃ nisīditvāva hatthimhi vepullapabbatamatthakaṃ āropite sayampi amaccagaṇaparivuto pabbatamatthakaṃ abhiruhitvā hatthiṃ papātābhimukhaṃ kāretvā 『『tvaṃ 『mayā esa susikkhāpito』ti vadesi, tīhiyeva tāva naṃ pādehi ṭhapehī』』ti āha. Hatthācariyo piṭṭhiyaṃ nisīditvāva 『『bho tīhi pādehi tiṭṭhā』』ti hatthissa paṇhikāya saññaṃ adāsi, mahāsatto tathā akāsi. Puna rājā 『『dvīhi purimapādehiyeva ṭhapehī』』ti āha, mahāsatto dve pacchimapāde ukkhipitvā purimapādehi aṭṭhāsi. 『『Pacchimapādehiyevā』』ti vuttepi dve purimapāde ukkhipitvā pacchimapādehi aṭṭhāsi, 『『ekenā』』ti vuttepi tayo pāde ukkhipitvā ekeneva aṭṭhāsi. Athassa apatanabhāvaṃ ñatvā 『『sace pahosi, ākāse naṃ ṭhapehī』』ti āha.

Ācariyo cintesi – 『『sakalajambudīpe iminā sadiso susikkhito hatthī nāma natthi, nissaṃsayaṃ panetaṃ esa papāte pātetvā māretukāmo bhavissatī』』ti. So tassa kaṇṇamūle mantesi 『『tāta, ayaṃ rājā taṃ papāte pātetvā māretukāmo, na tvaṃ etassa anucchaviko. Sace te ākāsena gantuṃ balaṃ atthi, maṃ yathānisinnaṃyeva ādāya vehāsaṃ abbhuggantvā bārāṇasiṃ gacchā』』ti. Puññiddhiyā samannāgato mahāsatto taṅkhaṇaññeva ākāse aṭṭhāsi. Hatthācariyo 『『mahārāja, ayaṃ hatthī puññiddhiyā samannāgato, na tādisassa mandapuññassa dubbuddhino anucchaviko, paṇḍitassa puññasampannassa rañño anucchaviko, tādisā nāma mandapuññā evarūpaṃ vāhanaṃ labhitvā tassa guṇaṃ ajānantā tañceva vāhanaṃ avasesañca yasasampattiṃ nāsentiyevā』』ti vatvā hatthikkhandhe nisinnova imaṃ gāthamāha –

122.

『『Yasaṃ laddhāna dummedho, anatthaṃ carati attano;

Attano ca paresañca, hiṃsāya paṭipajjatī』』ti.

Tatrāyaṃ saṅkhepattho – mahārāja, tādiso dummedho nippañño puggalo parivārasampattiṃ labhitvā attano anatthaṃ carati. Kiṃkāraṇā? So hi yasamadamatto kattabbākattabbaṃ ajānanto attano ca paresañca hiṃsāya paṭipajjati. Hiṃsā vuccati kilamanaṃ dukkhuppādanaṃ, tadatthāya eva paṭipajjatīti.

Evaṃ imāya gāthāya rañño dhammaṃ desetvā 『『tiṭṭha dāni tva』』nti vatvā ākāse uppatitvā bārāṇasinagaraṃ gantvā rājaṅgaṇe ākāse aṭṭhāsi. Sakalanagaraṃ saṅkhubhitvā 『『amhākaṃ rañño ākāsena setavaravāraṇo āgantvā rājaṅgaṇe ṭhito』』ti ekakolāhalaṃ ahosi. Vegena raññopi ārocesuṃ. Rājā nikkhamitvā 『『sace mayhaṃ upabhogatthāya āgatosi, bhūmiyaṃ patiṭṭhāhī』』ti āha. Bodhisatto bhūmiyaṃ patiṭṭhāsi, ācariyo otaritvā rājānaṃ vanditvā 『『kuto āgatosi, tātā』』ti vutte 『『rājagahato』』ti vatvā sabbaṃ pavattiṃ ārocesi. Rājā 『『manāpaṃ te, tāta, kataṃ idhāgacchantenā』』ti tuṭṭhahaṭṭho nagaraṃ sajjāpetvā vāraṇaṃ maṅgalahatthiṭṭhāne ṭhapetvā sakalarajjaṃ tayo koṭṭhāse katvā ekaṃ bodhisattassa adāsi, ekaṃ ācariyassa, ekaṃ attanā aggahesi. Bodhisattassa āgatakālato paṭṭhāyeva pana rañño sakalajambudīpe rajjaṃ hatthagatameva jātaṃ. So jambudīpe aggarājā hutvā dānādīni puññāni katvā yathākammaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā magadharājā devadatto ahosi, bārāṇasirājā sāriputto, hatthācariyo ānando, hatthī pana ahameva ahosi』』nti.

Dummedhajātakavaṇṇanā dutiyā.

[123] 3. Naṅgalīsajātakavaṇṇanā

Asabbatthagāmiṃvācanti idaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi. So kira dhammaṃ kathento 『『imasmiṃ ṭhāne idaṃ kathetabbaṃ, imasmiṃ ṭhāne idaṃ na kathetabba』』nti yuttāyuttaṃ na jānāti, maṅgale avamaṅgalaṃ vadanto 『『tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu cā』』ti idaṃ avamaṅgalaṃ maṅgalaṃ katvā anumodanaṃ katheti. Avamaṅgalesu anumodanaṃ karonto 『『bahū devā manussā ca, maṅgalāni acintayu』』nti vatvā 『『evarūpānaṃ maṅgalānaṃ satampi sahassampi kātuṃ samatthā hothā』』ti vadati. Athekadivasaṃ dhammasabhāyaṃ bhikkhū 『『āvuso, lāḷudāyī yuttāyuttaṃ na jānāti, sabbattha abhāsitabbavācaṃ bhāsatī』』ti kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, lāḷudāyī idāneva dandhaparisakkano yuttāyuttaṃ na jānāti, pubbepi evarūpo ahosi, niccaṃ lāḷakoyeva eso』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vācesi. Tadā tesu māṇavesu eko dandhaparisakkano lāḷako māṇavo dhammantevāsiko hutvā sippaṃ uggaṇhāti, dandhabhāvena pana uggaṇhituṃ na sakkoti. Bodhisattassa pana upakāro hoti, dāso viya sabbakiccāni karoti. Athekadivasaṃ bodhisatto sāyamāsaṃ bhuñjitvā sayane nipanno taṃ māṇavaṃ hatthapādapiṭṭhiparikammāni katvā gacchantaṃ āha 『『tāta, mañcapāde upatthambhetvā yāhī』』ti. Māṇavo ekaṃ pādaṃ upatthambhetvā ekassa upatthambhakaṃ alabhanto attano ūrumhi ṭhapetvā rattiṃ khepesi.

Bodhisatto paccūsasamaye uṭṭhāya taṃ disvā 『『kiṃ, tāta, nisinnosī』』ti pucchi. 『『Ācariya, ekassa mañcapādassa upatthambhakaṃ alabhanto ūrumhi ṭhapetvā nisinnomhī』』ti. Bodhisatto saṃviggamānaso hutvā 『『ayaṃ ati viya mayhaṃ upakāro, ettakānaṃ pana māṇavakānaṃ antare ayameva dandho sippaṃ sikkhituṃ na sakkoti, kathaṃ nu kho ahaṃ imaṃ paṇḍitaṃ kareyya』』nti cintesi. Athassa etadahosi 『『attheko upāyo, ahaṃ imaṃ māṇavaṃ dāruatthāya paṇṇatthāya ca vanaṃ gantvā āgataṃ 『ajja te kiṃ diṭṭhaṃ, kiṃ kata』nti pucchissāmi. Atha me 『idaṃ nāma ajja mayā diṭṭhaṃ, idaṃ kata』nti ācikkhissati. Atha naṃ 『tayā diṭṭhañca katañca kīdisa』nti pucchissāmi, so 『evarūpaṃ nāmā』ti upamāya ca kāraṇena ca kathessati. Iti naṃ navaṃ navaṃ upamañca kāraṇañca kathāpetvā iminā upāyena paṇḍitaṃ karissāmī』』ti. So taṃ pakkosāpetvā 『『tāta māṇava, ito paṭṭhāya dāruatthāya vā paṇṇatthāya vā gataṭṭhāne yaṃ te tattha diṭṭhaṃ vā sutaṃ vā bhuttaṃ vā pītaṃ vā khāditaṃ vā hoti, taṃ āgantvā mayhaṃ āroceyyāsī』』ti āha.

So 『『sādhū』』ti paṭissuṇitvā ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gato tattha sappaṃ disvā āgantvā 『『ācariya, sappo me diṭṭho』』ti ārocesi. 『『Sappo nāma, tāta, kīdiso hotī』』ti? 『『Seyyathāpi naṅgalīsā』』ti. 『『Sādhu, tāta, manāpā te upamā āhaṭā, sappā nāma naṅgalīsasadisāva hontī』』ti. Atha bodhisatto 『『māṇavakena manāpā upamā āhaṭā, sakkhissāmi naṃ paṇḍitaṃ kātu』』nti cintesi. Māṇavo puna ekadivasaṃ araññe hatthiṃ disvā 『『hatthī me ācariya diṭṭho』』ti āha. 『『Hatthī nāma, tāta, kīdiso』』ti? 『『Seyyathāpi, naṅgalīsā』』ti. Bodhisatto 『『hatthissa soṇḍā naṅgalīsasadisā honti, dantādayo evarūpā ca evarūpā ca. Ayaṃ pana bālatāya vibhajitvā kathetuṃ asakkonto soṇḍaṃ sandhāya kathesi maññe』』ti tuṇhī ahosi. Athekadivasaṃ nimantane ucchuṃ labhitvā 『『ācariya, ajja mayaṃ ucchu khādimhā』』ti āha. 『『Ucchu nāma kīdiso』』ti vutte 『『seyyathāpi naṅgalīsā』』ti āha. Ācariyo 『『thokaṃ patirūpaṃ kāraṇaṃ kathesī』』ti tuṇhī jāto.

Punekadivasaṃ nimantane ekacce māṇavā guḷaṃ dadhinā bhuñjiṃsu, ekacce khīrena. So āgantvā 『『ācariya, ajja mayaṃ dadhinā khīrena ca bhuñjimhā』』ti vatvā 『『dadhikhīraṃ nāma kīdisaṃ hotī』』ti vutte 『『seyyathāpi naṅgalīsā』』ti āha. Ācariyo 『『ayaṃ māṇavo 『sappo naṅgalīsasadiso』ti kathento tāva sukathitaṃ kathesi, 『hatthī naṅgalīsasadiso』ti kathentenāpi soṇḍaṃ sandhāya lesena kathitaṃ. 『Ucchu naṅgalīsasadisa』nti kathanepi leso atthi, 『dadhikhīrāni pana niccaṃ paṇḍarāni pakkhittabhājanasaṇṭhānānī』ti idha sabbena sabbaṃ upamaṃ na kathesi, na sakkā imaṃ lāḷakaṃ sikkhāpetu』』nti vatvā imaṃ gāthamāha –

123.

『『Asabbatthagāmiṃ vācaṃ, bālo sabbattha bhāsati;

Nāyaṃ dadhiṃ vedi na naṅgalīsaṃ, dadhippayaṃ maññati naṅgalīsa』』nti.

Tatrāyaṃ saṅkhepattho – yā vācā opammavasena sabbattha na gacchati, taṃ asabbatthagāmiṃ vācaṃ bālo dandhapuggalo sabbattha bhāsati, 『『dadhi nāma kīdisa』』nti puṭṭhopi 『『seyyathāpi, naṅgalīsā』』ti vadateva. Evaṃ vadanto nāyaṃ dadhiṃ vedi na naṅgalīsaṃ. Kiṃkāraṇā? Dadhippayaṃ maññati naṅgalīsaṃ, yasmā ayaṃ dadhimpi naṅgalīsameva maññati. Atha vā dadhīti dadhimeva, payanti khīraṃ, dadhi ca payañca dadhippayaṃ. Yasmā dadhikhīrānipi ayaṃ naṅgalīsameva maññati, ediso cāyaṃ bālo, kiṃ imināti antevāsikānaṃ dhammakathaṃ kathetvā paribbayaṃ datvā taṃ uyyojesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā lāḷakamāṇavo lāḷudāyī ahosi, disāpāmokkho ācariyo pana ahameva ahosi』』nti.

Naṅgalīsajātakavaṇṇanā tatiyā.

[124] 4. Ambajātakavaṇṇanā

Vāyamethevapurisoti idaṃ satthā jetavane viharanto ekaṃ vattasampannaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto sāsane uraṃ datvā pabbajito vattasampanno ahosi, ācariyupajjhāyavattāni pānīyaparibhojanīyauposathāgārajantāgharādivattāni ca sādhukaṃ karoti, cuddasasu mahāvattesu asītikhandhakavattesu ca paripūrakārīyeva hoti, vihāraṃ sammajjati, pariveṇaṃ vitakkamāḷakaṃ vihāramaggaṃ sammajjati, manussānaṃ pānīyaṃ deti. Manussā tassa vattasampattiyaṃ pasīditvā pañcasatamattāni dhuvabhattāni adaṃsu, mahālābhasakkāro uppajji. Taṃ nissāya bahūnaṃ phāsuvihāro jāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko nāma bhikkhu attano vattasampattiyā mahantaṃ lābhasakkāraṃ nibbattesi, etaṃ ekaṃ nissāya bahūnaṃ phāsuvihāro jāto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave , etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepāyaṃ bhikkhu vattasampanno, pubbepetaṃ ekaṃ nissāya pañca isisatāni phalāphalatthāya araññaṃ agantvā eteneva ānītaphalāphalehi yāpesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā pañcasataisiparivāro pabbatapāde vihāsi. Tadā himavante caṇḍo nidāgho ahosi, tattha tattha pānīyāni chijjiṃsu, tiracchānā pānīyaṃ alabhamānā kilamanti. Atha tesu tāpasesu eko tāpaso tesaṃ pipāsadukkhaṃ disvā ekaṃ rukkhaṃ chinditvā doṇiṃ katvā pānīyaṃ ussiñcitvā doṇiṃ pūretvā tesaṃ pānīyaṃ adāsi. Bahūsu sannipatitvā pānīyaṃ pivantesu tāpasassa phalāphalatthāya gamanokāso nāhosi. So nirāhāropi pānīyaṃ detiyeva. Migagaṇā cintesuṃ 『『ayaṃ amhākaṃ pānīyaṃ dento phalāphalatthāya gantuṃ okāsaṃ na labhati, nirāhāratāya ativiya kilamati, handamayaṃ katikaṃ karomā』』ti. Te katikaṃ akaṃsu 『『ito paṭṭhāya pānīyaṃ pivanatthāya āgacchantena attano balānurūpena phalāphalaṃ gahetvāva āgantabba』』nti. Te tato paṭṭhāya ekeko tiracchāno attano attano balānurūpena madhuramadhurāni ambajambupanasādīnigahetvāva āgacchati. Ekassa atthāya ābhataṃ phalāphalaṃ aḍḍhateyyasakaṭabhārappamāṇaṃ ahosi. Pañcasatatāpasā tadeva paribhuñjanti. Atirekaṃ chaḍḍiyittha.

Bodhisatto taṃ disvā 『『ekaṃ nāma vattasampannaṃ nissāya ettakānaṃ tāpasānaṃ phalāphalatthāya agantvā yāpanaṃ uppannaṃ, vīriyaṃ nāma kātabbamevā』』ti vatvā imaṃ gāthamāha –

124.

『『Vāyametheva puriso, na nibbindeyya paṇḍito;

Vāyāmassa phalaṃ passa, bhuttā ambā anītiha』』nti.

Tatrāyaṃ saṅkhepattho – paṇḍito attano vattapūraṇādike kammasmiṃ vāyametheva, na ukkaṇṭheyya. Kiṃkāraṇā? Vāyāmassa nipphalatāya abhāvato. Iti mahāsatto 『『vāyāmo nāmesa saphalova hotī』』ti isigaṇaṃ ālapanto 『『vāyāmassa phalaṃ passā』』ti āha. Kīdisaṃ? Bhuttā ambā anītihaṃ. Tattha ambāti desanāmattaṃ, tehi pana nānappakārāni phalāphalāni ābhatāni. Tesu sampannatarānaṃ ussannatarānaṃ vā vasena 『『ambā』』ti vuttaṃ. Ye imehi pañcahi isisatehi sayaṃ araññaṃ agantvā ekassa atthāya ānītā ambā bhuttā, idaṃ vāyāmassa phalaṃ. Tañca kho pana anītihaṃ, 『『iti āha iti āhā』』ti evaṃ itihītihena gahetabbaṃ na hoti, paccakkhameva taṃ phalaṃ passāti. Evaṃ mahāsatto isigaṇassa ovādaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā vattasampanno tāpaso ayaṃ bhikkhu ahosi, gaṇasatthā pana ahameva ahosi』』nti.

Ambajātakavaṇṇanā catutthā.

[125] 5. Kaṭāhakajātakavaṇṇanā

Bahumpiso vikattheyyāti idaṃ satthā jetavane viharanto ekaṃ vikatthakabhikkhuṃ ārabbha kathesi. Tassa vatthu heṭṭhā kathitasadisameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhi ahosi. Tassa bhariyā puttaṃ vijāyi, dāsīpissa taṃ divasaññeva puttaṃ vijāyi. Te ekatova vaḍḍhiṃsu. Seṭṭhiputte lekhaṃ sikkhante dāsopissa phalakaṃ vahamāno gantvā teneva saddhiṃ lekhaṃ sikkhi, gaṇanaṃ sikkhi, dve tayo vohāre akāsi. So anukkamena vacanakusalo vohārakusalo yuvā abhirūpo ahosi, nāmena kaṭāheko nāma. So seṭṭhighare bhaṇḍāgārikakammaṃ karonto cintesi 『『na maṃ ime sabbakālaṃ bhaṇḍāgārikakammaṃ kāressanti, kiñcideva dosaṃ disvā tāḷetvā bandhitvā lakkhaṇena aṅketvā dāsaparibhogenapi paribhuñjissanti. Paccante kho pana seṭṭhissa sahāyako seṭṭhi atthi, yaṃnūnāhaṃ seṭṭhissa vacanena lekhaṃ ādāya tattha gantvā 『ahaṃ seṭṭhiputto』ti vatvā taṃ seṭṭhiṃ vañcetvā tassa dhītaraṃ gahetvā sukhaṃ vaseyya』』nti. So sayameva paṇṇaṃ gahetvā 『『ahaṃ asukaṃ nāma mama puttaṃ tava santikaṃ pahiṇiṃ, āvāhavivāhasambandho nāma mayhañca tayā, tuyhañca mayā saddhiṃ patirūpo, tasmā tvaṃ imassa dārakassa attano dhītaraṃ datvā etaṃ tattheva vasāpehi, ahampi okāsaṃ labhitvā āgamissāmī』』ti likhitvā seṭṭhisseva muddikāya lañjetvā yathārucitaṃ paribbayañceva gandhavatthādīni ca gahetvā paccantaṃ gantvā seṭṭhiṃ disvā vanditvā aṭṭhāsi.

Atha naṃ seṭṭhi 『『kuto āgatosi, tātā』』ti pucchi. 『『Bārāṇasito』』ti. 『『Kassa puttosī』』ti? 『『Bārāṇasiseṭṭhissā』』ti. 『『Kenatthenāgatosī』』ti? Tasmiṃ khaṇe kaṭāhako 『『idaṃ disvā jānissathā』』ti paṇṇaṃ adāsi. Seṭṭhi paṇṇaṃ vācetvā 『『idānāhaṃ jīvāmi nāmā』』ti tuṭṭhacitto dhītaraṃ datvā patiṭṭhāpesi. Tassa parivāro mahanto ahosi. So yāgukhajjakādīsu vā vatthagandhādīsu vā upanītesu 『『evampi nāma yāguṃ pacanti, evaṃ khajjakaṃ, evaṃ bhattaṃ, aho paccantavāsikā nāmā』』ti yāguādīni garahati. 『『Ime paccantavāsibhāveneva ahatasāṭake vaḷañjituṃ na jānanti, gandhe pisituṃ, pupphāni ganthituṃ na jānantī』』ti vatthakammantikādayo garahati.

Bodhisattopi dāsaṃ apassanto 『『kaṭāhako na dissati, kahaṃ gato, pariyesatha na』』nti samantā manusse payojesi. Tesu eko tattha gantvā taṃ disvā sañjānitvā attānaṃ ajānāpetvā āgantvā bodhisattassa ārocesi. Bodhisatto taṃ pavattiṃ sutvā 『『ayuttaṃ tena kataṃ, gantvā naṃ gahetvā āgacchissāmī』』ti rājānaṃ āpucchitvā mahantena parivārena nikkhami. 『『Seṭṭhi kira paccantaṃ gacchatī』』ti sabbattha pākaṭo jāto. Kaṭāhako 『『seṭṭhi kira āgacchatī』』ti sutvā cintesi 『『na so aññena kāraṇena āgacchissati, maṃ nissāyevassa āgamanena bhavitabbaṃ. Sace panāhaṃ palāyissāmi, puna āgantuṃ na sakkā bhavissati. Atthi panesa upāyo. Mama sāmikassa paṭipathaṃ gantvā dāsakammaṃ katvā tameva ārādhessāmī』』ti. So tato paṭṭhāya parisamajjhe evaṃ bhāsati 『『aññe bālamanussā attano bālabhāvena mātāpitūnaṃ guṇaṃ ajānantā tesaṃ bhojanavelāya apacitikammaṃ akatvā tehi saddhiṃyeva bhuñjanti, mayaṃ pana mātāpitūnaṃ bhojanakāle paṭiggahaṃ upanema, kheḷamallakaṃ upanema, bhājanāni upanema, pānīyampi bījanimpi gahetvā upatiṭṭhāmā』』ti yāva sarīravaḷañjanakāle udakakalasaṃ ādāya paṭicchannaṭṭhānagamanā sabbaṃ dāsehi sāmikānaṃ kattabbakiccaṃ pakāsesi.

So evaṃ parisaṃ uggaṇhāpetvā bodhisattassa paccantasamīpaṃ āgatakāle sasuraṃ avoca 『『tāta, mama kira pitā tumhākaṃ dassanatthāya āgacchati, tumhe khādanīyabhojanīyaṃ paṭiyādāpetha, ahaṃ paṇṇākāraṃ gahetvā paṭipathaṃ gamissāmī』』ti. So 『『sādhu, tātā』』ti sampaṭicchi. Kaṭāhako bahuṃ paṇṇākāramādāya mahantena parivārena gantvā bodhisattaṃ vanditvā paṇṇākāraṃ adāsi. Bodhisattopi paṇṇākāraṃ gahetvā tena saddhiṃ paṭisanthāraṃ katvā pātarāsakāle khandhāvāraṃ nivāsetvā sarīravaḷañjanatthāya paṭicchannaṭṭhānaṃ pāvisi. Kaṭāhako attano parivāraṃ nivattetvā kalasaṃ ādāya bodhisattassa santikaṃ gantvā udakakiccapariyosāne pādesu patitvā 『『sāmi, ahaṃ tumhākaṃ yattakaṃ icchatha, tattakaṃ dhanaṃ dassāmi, mā me yasaṃ antaradhāpayitthā』』ti āha. Bodhisatto tassa vattasampadāya pasīditvā 『『mā bhāyi, natthi te mama santikā antarāyo』』ti samassāsetvā paccantanagaraṃ pāvisi. Mahanto sakkāro ahosi, kaṭāhakopissa nirantaraṃ dāsena kattabbakiccaṃ karoti. Atha naṃ ekāya velāya sukhanisinnaṃ paccantaseṭṭhi āha 『『mahāseṭṭhi, mayā tumhākaṃ paṇṇaṃ disvāva tumhākaṃ puttassa dārikā dinnā』』ti bodhisatto kaṭāhakaṃ puttameva katvā tadanucchavikaṃ piyavacanaṃ vatvā seṭṭhiṃ tosesi. Tato paṭṭhāya kaṭāhakassa mukhaṃ ulloketuṃ samattho nāma nāhosi.

Athekadivasaṃ mahāsatto seṭṭhidhītaraṃ pakkositvā 『『ehi, amma, sīse me ūkā vicināhī』』ti vatvā taṃ āgantvā ūkā gahetvā ṭhitaṃ piyavacanaṃ vatvā 『『kathehi, amma, kacci te mama putto sukhadukkhesu appamatto , ubho janā sammodamānā samaggavāsaṃ vasathā』』ti pucchi. 『『Tāta, mahāseṭṭhi tumhākaṃ puttassa añño doso natthi, kevalaṃ āhāraṃ garahatī』』ti. 『『Amma, niccakālamesa dukkhasīlova, apica te ahaṃ tassa mukhabandhanamantaṃ dassāmi, taṃ tvaṃ sādhukaṃ uggaṇhitvā mama puttassa bhojanakāle garahantassa uggahitaniyāmeneva purato ṭhatvā vadeyyāsī』』ti gāthaṃ uggaṇhāpetvā katipāhaṃ vasitvā bārāṇasimeva agamāsi. Kaṭāhakopi bahuṃ khādanīyabhojanīyaṃ ādāya anumaggaṃ gantvā bahudhanaṃ datvā vanditvā nivatti. So bodhisattassa gatakālato paṭṭhāya atirekamānī ahosi. So ekadivasaṃ seṭṭhidhītāya nānaggarasabhojanaṃ upanetvā kaṭacchuṃ ādāya parivisantiyā bhattaṃ garahituṃ ārabhi. Seṭṭhidhītā bodhisattassa santike uggahitaniyāmeneva imaṃ gāthamāha –

125.

『『Bahumpi so vikattheyya, aññaṃ janapadaṃ gato;

Anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakā』』ti.

Tattha bahumpi so vikattheyya, aññaṃ janapadaṃ gatoti yo attano jātibhūmito aññaṃ janapadaṃ gato hoti, yatthassa jātiṃ na jānanti, so bahumpi vikattheyya, vambhanavacanaṃ vañcanavacanaṃ vadeyya. Anvāgantvāna dūseyyāti imaṃ tāva vāraṃ sāmikassa paṭipathaṃ gantvā dāsakiccassa katattā kasāhi paharitvā piṭṭhicammuppāṭanato ca lakkhaṇāhananato ca muttosi. Sace anācāraṃ karosi, puna aññasmiṃ āgamanavāre tava sāmiko anvāgantvāna dūseyya, imaṃ gehaṃ anuāgantvā kasābhighātehi ceva lakkhaṇāhananena ca jātippakāsanena ca taṃ dūseyya upahaneyya. Tasmā imaṃ anācāraṃ pahāya bhuñja bhoge kaṭāhaka, mā pacchā attano dāsabhāvaṃ pākaṭaṃ kāretvā vippaṭisārī ahosīti ayamettha seṭṭhino adhippāyo.

Seṭṭhidhītā pana etamatthaṃ ajānantī uggahitaniyāmena byañjanameva payirudāhāsi. Kaṭāhako 『『addhā seṭṭhinā mama kulaṃ ācikkhitvā etissā sabbaṃ kathitaṃ bhavissatī』』ti tato paṭṭhāya puna bhattaṃ garahituṃ na visahi, nihatamāno yathāladdhaṃ bhuñjitvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā kaṭāhako vikatthakabhikkhu ahosi, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Kaṭāhakajātakavaṇṇanā pañcamā.

[126] 6. Asilakkhaṇajātakavaṇṇanā

Tathevekassa kalyāṇanti idaṃ satthā jetavane viharanto kosalarañño asilakkhaṇapāṭhakaṃ brāhmaṇaṃ ārabbha kathesi. So kira kammārehi rañño asīnaṃ āhaṭakāle asiṃ upasiṅghitvā asilakkhaṇaṃ udāharati. So yesaṃ hatthato lābhaṃ labhati, tesaṃ asiṃ 『『lakkhaṇasampanno maṅgalasaṃyutto』』ti vadati. Yesaṃ hatthato lābhaṃ na labhati, tesaṃ asiṃ 『『avalakkhaṇo』』ti garahati. Atheko kammāro asiṃ katvā kosiyaṃ sukhumaṃ maricacuṇṇaṃ pakkhipitvā rañño asiṃ āhari. Rājā brāhmaṇaṃ pakkosāpetvā 『『asiṃ vīmaṃsā』』ti āha. Brāhmaṇassa asiṃ ākaḍḍhitvā upasiṅghantassa maricacuṇṇāni nāsaṃ pavisitvā khipitukāmataṃ uppādesuṃ. Tassa khipantassa nāsikā asidhārāya paṭihatā dvidhā chijji. Tassevaṃ nāsikāya chinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, rañño kira asilakkhaṇapāṭhako asiṃ upasiṅghanto nāsikaṃ chindāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva so brāhmaṇo asiṃ upasiṅghanto nāsikāchedaṃ patto, pubbepi pattoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa asilakkhaṇapāṭhako brāhmaṇo ahosīti sabbaṃ paccuppannavatthusadisameva. Rājā pana tassa vejje datvā nāsikākoṭiṃ phāsukaṃ kārāpetvā lākhāya paṭināsikaṃ kāretvā puna taṃ upaṭṭhākameva akāsi. Bārāṇasirañño pana putto natthi, ekā dhītā ceva bhāgineyyo ca ahesuṃ. So ubhopi te attano santikeyeva vaḍḍhāpesi. Te ekato vaḍḍhantā aññamaññaṃ paṭibaddhacittā ahesuṃ. Rājāpi amacce pakkosāpetvā 『『mayhaṃ bhāgineyyopi imassa rajjassa sāmikova, dhītaraṃ etasseva datvā abhisekamassa karomī』』ti vatvā puna cintesi 『『mayhaṃ bhāgineyyo sabbathāpi ñātakoyeva, etassa aññaṃ rājadhītaraṃ ānetvā abhisekaṃ katvā dhītaraṃ aññassa rañño dassāmi, evaṃ no ñātakā bahū bhavissanti, dvinnampi rajjānaṃ mayameva sāmikā bhavissāmā』』ti. So amaccehi saddhiṃ sammantetvā 『『ubhopete visuṃ kātuṃ vaṭṭatī』』ti bhāgineyyaṃ aññasmiṃ nivesane, dhītaraṃ aññasmiṃ vāsesi.

Te soḷasavassuddesikabhāvaṃ pattā ativiya paṭibaddhacittā ahesuṃ. Rājakumāro 『『kena nu kho upāyena mātuladhītaraṃ rājagehā nīharāpetuṃ sakkā bhaveyyā』』ti cintento 『『attheko upāyo』』ti mahāikkhaṇikaṃ pakkosāpetvā tassā sahassabhaṇḍikaṃ datvā 『『kiṃ mayā kattabba』』nti vutte 『『amma, tayi karontiyā anipphatti nāma natthi, kiñcideva kāraṇaṃ vatvā yathā mama mātulo rājā dhītaraṃ antogehā nīharāpeti, tathā karohī』』ti āha. Sādhu, sāmi, ahaṃ rājānaṃ upasaṅkamitvā evaṃ vakkhāmi 『『deva, rājadhītāya upari kāḷakaṇṇī atthi, ettakaṃ kālaṃ nivattitvā olokentopi natthi, ahaṃ rājadhītaraṃ asukadivase nāma rathaṃ āropetvā bahuāvudhahatthe purise ādāya mahantena parivārena susānaṃ gantvā maṇḍalapīṭhikāya heṭṭhāmañce matamanussaṃ nipajjāpetvā uparimañce rājadhītaraṃ ṭhapetvā gandhodakaghaṭānaṃ aṭṭhuttarasatena nhāpetvā kāḷakaṇṇiṃ pavāhessāmī』』ti evaṃ vatvā rājadhītaraṃ susānaṃ nessāmi, tvaṃ amhākaṃ tattha gamanadivase amhehi puretarameva thokaṃ maricacuṇṇaṃ ādāya āvudhahatthehi attano manussehi parivuto rathaṃ abhiruyha susānaṃ gantvā rathaṃ susānadvāre ekapadese ṭhapetvā āvudhahatthe manusse susānavanaṃ pesetvā sayaṃ susāne maṇḍalapīṭhikaṃ pasāretvā matako viya paṭikujjo hutvā nipajja. Ahaṃ tattha āgantvā tava upari mañcakaṃ attharitvā rājadhītaraṃ ukkhipitvā mañce sayāpessāmi, tvaṃ tasmiṃ khaṇe maricacuṇṇaṃ nāsikāya pakkhipitvā dve tayo vāre khipeyyāsi. Tayā khipitakāle mayaṃ rājadhītaraṃ pahāya palāyissāma. Atha tvaṃ rājadhītaraṃ sīsaṃ nhāpetvā sayampi sīsaṃ nhāyitvā taṃ ādāya attano nivesanaṃ gaccheyyāsīti. So 『『sādhu sundaro upāyo』』ti sampaṭicchi.

Sāpi gantvā rañño tamatthaṃ ārocesi, rājāpi sampaṭicchi. Rājadhītāyapi taṃ antaraṃ ācikkhi, sāpi sampaṭicchi. Sā nikkhamanadivase kumārassa saññaṃ datvā mahantena parivārena susānaṃ gacchantī ārakkhamanussānaṃ bhayajananatthaṃ āha – 『『mayā rājadhītāya mañce ṭhapitakāle heṭṭhāmañce matapuriso khipissati, khipitvā ca heṭṭhāmañcā nikkhamitvā yaṃ paṭhamaṃ passissati , tameva gahessati, appamattā bhaveyyāthā』』ti. Rājakumāro puretaraṃ gantvā vuttanayeneva tattha nipajji. Mahāikkhaṇikā rājadhītaraṃ ukkhipitvā maṇḍalapīṭhikāṭhānaṃ gacchantī 『『mā bhāyī』』ti saññāpetvā mañce ṭhapesi. Tasmiṃ khaṇe kumāro maricacuṇṇaṃ nāsāya pakkhipitvā khipi. Tena khipitamatteyeva mahāikkhaṇikā rājadhītaraṃ pahāya mahāravaṃ ravamānā sabbapaṭhamaṃ palāyi, tassā palātakālato paṭṭhāya ekopi ṭhātuṃ samattho nāma nāhosi, gahitagahitāni āvudhāni chaḍḍetvā sabbe palāyiṃsu. Kumāro yathāsammantitaṃ sabbaṃ katvā rājadhītaraṃ ādāya attano nivesanaṃ agamāsi.

Ikkhaṇikā gantvā taṃ kāraṇaṃ rañño ārocesi. Rājā 『『pakatiyāpi sā mayā tassevatthāya puṭṭhā, pāyāse chaḍḍitasappi viya jāta』』nti sampaṭicchitvā aparabhāge bhāgineyyassa rajjaṃ datvā dhītaraṃ mahādeviṃ kāresi. So tāya saddhiṃ samaggavāsaṃ vasamāno dhammena rajjaṃ kāresi. Sopi asilakkhaṇapāṭhako tasseva upaṭṭhāko ahosi. Tassekadivasaṃ rājūpaṭṭhānaṃ āgantvā paṭisūriyaṃ ṭhatvā upaṭṭhahantassa lākhā vilīyi, paṭināsikā bhūmiyaṃ pati. So lajjāya adhomukho aṭṭhāsi. Atha naṃ rājā parihasanto 『『ācariya, mā cintayittha, khipitaṃ nāma ekassa kalyāṇaṃ hoti, ekassa pāpakaṃ. Tumhehi khipitena nāsikā chijjīyittha, mayaṃ pana khipantā mātuladhītaraṃ labhitvā rajjaṃ pāpuṇimhā』』ti vatvā imaṃ gāthamāha –

126.

『『Tathevekassa kalyāṇaṃ, tathevekassa pāpakaṃ;

Tasmā sabbaṃ na kalyāṇaṃ, sabbaṃ vāpi na pāpaka』』nti.

Tattha tathevekassāti tadevekassa. Ayameva vā pāṭho. Dutiyapadepi eseva nayo.

Iti so imāya gāthāya taṃ kāraṇaṃ āharitvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imāya desanāya lokasammatānaṃ kalyāṇapāpakānaṃ anekaṃsikabhāvaṃ pakāsetvā jātakaṃ samodhānesi – 『『tadā asilakkhaṇapāṭhakova etarahi asilakkhaṇapāṭhako, bhāgineyyarājā pana ahameva ahosi』』nti.

Asilakkhaṇajātakavaṇṇanā chaṭṭhā.

[127] 7. Kalaṇḍukajātakavaṇṇanā

Tedesā tāni vatthūnīti idaṃ satthā jetavane viharanto ekaṃ vikatthakabhikkhuṃ ārabbha kathesi. Tattha dvepi vatthūni kaṭāhakajātakasadisāneva.

Idha panesa bārāṇasiseṭṭhino dāso kalaṇḍuko nāma ahosi. Tassa palāyitvā paccantavāsiseṭṭhino dhītaraṃ gahetvā mahantena parivārena vasanakāle bārāṇasiseṭṭhi pariyesāpetvāpi tassa gataṭṭhānaṃ ajānanto 『『gaccha, kalaṇḍukaṃ pariyesā』』ti attanā puṭṭhaṃ sukapotakaṃ pesesi. Sukapotako ito cito ca vicaranto taṃ nagaraṃ pāpuṇi. Tasmiñca kāle kalaṇḍuko nadīkīḷaṃ kīḷitukāmo bahuṃ mālāgandhavilepanañceva khādanīyabhojanīyāni ca gāhāpetvā nadiṃ gantvā seṭṭhidhītāya saddhiṃ nāvaṃ āruyha udake kīḷati. Tasmiñca padese nadīkīḷaṃ kīḷantā issarajātikā tikhiṇabhesajjaparibhāvitaṃ khīraṃ pivanti, tena tesaṃ divasabhāgampi udake kīḷantānaṃ sītaṃ na bādhati. Ayaṃ pana kalaṇḍuko khīragaṇḍūsaṃ gahetvā mukhaṃ vikkhāletvā taṃ khīraṃ nuṭṭhubhati. Nuṭṭhubhantopi udake anuṭṭhubhitvā seṭṭhidhītāya sīse nuṭṭhubhati. Sukapotakopi nadītīraṃ gantvā ekissā udumbarasākhāya nisīditvā oloketvā kalaṇḍukaṃ sañjānitvā seṭṭhidhītāya sīse nuṭṭhubhantaṃ disvā 『『are, kalaṇḍuka dāsa, attano jātiñca vasanaṭṭhānañca anussara, khīragaṇḍūsaṃ gahetvā mukhaṃ vikkhāletvā jātisampannāya sukhasaṃvaḍḍhāya seṭṭhidhītāya sīse mā nuṭṭhubhi, attano pamāṇaṃ na jānāsī』』ti vatvā imaṃ gāthamāha –

127.

『『Te desā tāni vatthūni, ahañca vanagocaro;

Anuvicca kho taṃ gaṇheyyuṃ, piva khīraṃ kalaṇḍukā』』ti.

Tattha te desā tāni vatthūnīti mātukucchiṃ sandhāya vadati. Ayametthādhippāyo – yattha te vasitaṃ, na te khattiyadhītādīnaṃ kucchidesā. Yattha vāsi patiṭṭhito, na tāni khattiyadhītādīnaṃ kucchivatthūni. Atha kho dāsikucchiyaṃ tvaṃ vasi ceva patiṭṭhito cāti. Ahañca vanagocaroti tiracchānabhūtopi etamatthaṃ jānāmīti dīpeti. Anuvicca kho taṃ gaṇheyyunti evaṃ anācāraṃ caramānaṃ mayā gantvā ārocite anuvicca jānitvā tava sāmikā tāḷetvā ceva lakkhaṇāhatañca katvā taṃ gaṇheyyuṃ, gahetvā gamissanti, tasmā attano pamāṇaṃ ñatvā seṭṭhidhītāya sīse anuṭṭhubhitvā piva khīraṃ. Kalaṇḍukāti taṃ nāmenālapati.

Kalaṇḍukopi suvapotakaṃ sañjānitvā 『『maṃ pākaṭaṃ kareyyā』』ti bhayena 『『ehi, sāmi, kadā āgatosī』』ti āha. Suko 『『na esa maṃ hitakāmatāya pakkosati, gīvaṃ pana me vaṭṭetvā māretukāmo』』ti ñatvāva 『『na me tayā attho』』ti tato uppatitvā bārāṇasiṃ gantvā yathādiṭṭhaṃ seṭṭhino vitthārena kathesi. Seṭṭhi 『『ayuttaṃ tena kata』』nti vatvā gantvā tassa āṇaṃ kāretvā bārāṇasimeva naṃ ānetvā dāsaparibhogena paribhuñji.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kalaṇḍuko ayaṃ bhikkhu ahosi, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Kalaṇḍukajātakavaṇṇanā sattamā.

[128] 8. Biḷāravatajātakavaṇṇanā

Yove dhammaṃ dhajaṃ katvāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tadā hi satthā tassa kuhakabhāve ārocite 『『na, bhikkhave, idāneva, pubbepesa kuhakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mūsikayoniyaṃ paṭisandhiṃ gahetvā vuḍḍhimanvāya mahāsarīro sūkaracchāpakasadiso hutvā anekasatamūsikāhi parivuto araññe viharati. Atheko siṅgālo ito cito ca vicaranto taṃ mūsikayūthaṃ disvā 『『imā mūsikā vañcetvā khādissāmī』』ti cintetvā mūsikānaṃ āsayassa avidūre sūriyābhimukho vātaṃ pivanto ekena pādena aṭṭhāsi. Bodhisatto gocarāya caramāno taṃ disvā 『『sīlavā eso bhavissatī』』ti tassa santikaṃ gantvā 『『bhante, tvaṃ ko nāmo』』ti pucchi. 『『Dhammiko nāmā』』ti. 『『Cattāro pāde bhūmiyaṃ aṭhapetvā kasmā ekeneva ṭhitosī』』ti. 『『Mayi cattāro pāde pathaviyaṃ ṭhapente pathavī vahituṃ na sakkoti, tasmā ekeneva tiṭṭhāmī』』ti. 『『Mukhaṃ vivaritvā kasmā ṭhitosī』』ti? 『『Mayaṃ aññaṃ na bhakkhayāma, vātameva bhakkhayāmā』』ti. 『『Atha kasmā sūriyābhimukho tiṭṭhasī』』ti? 『『Sūriyaṃ namassāmī』』ti. Bodhisatto tassa vacanaṃ sutvā 『『sīlavā eso bhavissatī』』ti tato paṭṭhāya mūsikagaṇena saddhiṃ sāyaṃ pātaṃ tassa upaṭṭhānaṃ gacchati.

Athassa upaṭṭhānaṃ katvā gamanakāle siṅgālo sabbapacchimaṃ mūsikaṃ gahetvā maṃsaṃ khāditvā ajjhoharitvā mukhaṃ puñchitvā tiṭṭhati. Anupubbena mūsikagaṇo tanuko jāto. Mūsikā 『『pubbe amhākaṃ ayaṃ āsayo nappahoti, nirantarā tiṭṭhāma. Idāni sithilā, evampi āsayo na pūrateva, kiṃ nu kho eta』』nti bodhisattassa taṃ pavattiṃ ārocesuṃ. Bodhisatto 『『kena nu kho kāraṇena musikā tanuttaṃ gatā』』ti cintento siṅgāle āsaṅkaṃ ṭhapetvā 『『vīmaṃsissāmi na』』nti upaṭṭhānakāle sesamūsikā purato katvā sayaṃ pacchato ahosi. Siṅgālo tassa upari pakkhandi, bodhisatto attano gahaṇatthāya taṃ pakkhandantaṃ disvā nivattitvā 『『bho siṅgāla, idaṃ te vatasamādānaṃ na dhammasudhammatāya, paresaṃ pana vihiṃsanatthāya dhammaṃ dhajaṃ katvā carasī』』ti vatvā imaṃ gāthamāha –

128.

『『Yo ve dhammaṃ dhajaṃ katvā, nigūḷho pāpamācare;

Vissāsayitvā bhūtāni, biḷāraṃ nāma taṃ vata』』nti.

Tattha yo veti khattiyādīsu yo kocideva. Dhammaṃ dhajaṃ katvāti dasakusalakammapathadhammaṃ dhajaṃ karitvā, kūṭaṃ karonto viya ussāpetvā dassentoti attho. Vissāsayitvāti 『『sīlavā aya』』nti saññāya sañjātavissāsāni katvā. Biḷāraṃ nāma taṃ vatanti taṃ evaṃ dhammaṃ dhajaṃ katvā raho pāpāni karontassa vataṃ kerāṭikavataṃ nāma hotīti attho.

Mūsikarājā kathentova uppatitvā tassa gīvāyaṃ patitvā hanukassa heṭṭhā antogalanāḷiyaṃ ḍaṃsitvā galanāḷiṃ phāletvā jīvitakkhayaṃ pāpesi. Mūsikagaṇo nivattitvā siṅgālaṃ 『『muru murū』』ti khāditvā agamāsi. Paṭhamāgatāva kirassa maṃsaṃ labhiṃsu, pacchā āgatā na labhiṃsu. Tato paṭṭhāya mūsikagaṇo nibbhayo jāto.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo kuhakabhikkhu ahosi, mūsikarājā pana ahameva ahosi』』nti.

Biḷāravatajātakavaṇṇanā aṭṭhamā.

[129] 9. Aggikabhāradvājajātakavaṇṇanā

Nāyaṃsikhā puññahetūti idaṃ satthā jetavane viharanto kuhakaññeva bhikkhuṃ ārabbha kathesi.

Atītasmiñhi bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mūsikarājā hutvā araññe vasati. Atheko siṅgālo davaḍāhe uṭṭhite palāyituṃ asakkonto ekasmiṃ rukkhe sīsaṃ āhacca aṭṭhāsi. Tassa sakalasarīre lomāni jhāyiṃsu, rukkhaṃ āhacca ṭhitaṭṭhāne pana matthake cūḷā viya thokāni lomāni aṭṭhaṃsu. So ekadivasaṃ soṇḍiyaṃ pānīyaṃ pivanto chāyaṃ olokento cūḷaṃ disvā 『『uppannaṃ dāni me bhaṇḍamūla』』nti araññe vicaranto taṃ mūsikādariṃ disvā 『『imā mūsikā vañcetvā khādissāmī』』ti heṭṭhā vuttanayeneva avidūre aṭṭhāsi. Atha naṃ bodhisatto gocarāya caranto disvā 『『sīlavā aya』』nti saññāya upasaṅkamitvā 『『tvaṃ kinnāmosī』』ti pucchi. 『『Ahaṃ aggikabhāradvājo nāmā』』ti. 『『Atha kasmā āgatosī』』ti? 『『Tumhākaṃ rakkhanatthāyā』』ti. 『『Kinti katvā amhe rakkhissasī』』ti? 『『Ahaṃ aṅguṭṭhagaṇanaṃ nāma jānāmi, tumhākaṃ pātova nikkhamitvā gocarāya gamanakāle 『ettakā』ti gaṇetvā paccāgamanakālepi gaṇessāmi, evaṃ sāyaṃ pātaṃ gaṇento rakkhissāmī』』ti. 『『Tena hi rakkha mātulā』』ti. So 『『sādhū』』ti sampaṭicchitvā nikkhamanakāle 『『eko dve tayo』』ti gaṇetvā paccāgamanakālepi tatheva gaṇetvā sabbapacchimaṃ gahetvā khādati. Sesaṃ purimasadisameva.

Idha pana mūsikarājā nivattitvā ṭhito 『『bho aggikabhāradvāja, nāyaṃ tava dhammasudhammatāya matthake cūḷā ṭhapitā, kucchikāraṇā pana ṭhapitā』』ti vatvā imaṃ gāthamāha –

129.

『『Nāyaṃ sikhā puññahetu, ghāsahetu ayaṃ sikhā;

Nāguṭṭhigaṇanaṃ yāti, alaṃ te hotu aggikā』』ti.

Tattha nāguṭṭhigaṇanaṃ yātīti 『『aṅguṭṭhigaṇanā』』ti aṅguṭṭhagaṇanā vuccati, ayaṃ mūsikagaṇo aṅguṭṭhagaṇanaṃ na gacchati na upeti na pūreti, parikkhayaṃ gacchatīti attho. Alaṃ te hotu aggikāti siṅgālaṃ nāmena ālapanto āha. Ettāvatā te alaṃ hotu, na ito paraṃ mūsike khādissasi . Amhehi vā tayā saddhiṃ saṃvāso alaṃ hotu, na mayaṃ idāni tayā saddhiṃ vasissāmātipi attho. Sesaṃ purimasadisameva.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā siṅgālo ayaṃ bhikkhu ahosi, mūsikarājā pana ahameva ahosi』』nti.

Aggikabhāradvājajātakavaṇṇanā navamā.

[130] 10. Kosiyajātakavaṇṇanā

Yathāvācā ca bhuñjassūti idaṃ satthā jetavane viharanto ekaṃ sāvatthiyaṃ mātugāmaṃ ārabbha kathesi. Sā kirekassa saddhāsampannassa upāsakabrāhmaṇassa brāhmaṇī dussīlā pāpadhammā rattiṃ aticaritvā divā kiñci kammaṃ akatvā gilānālayaṃ dassetvā nitthunamānā nipajjati. Atha naṃ brāhmaṇo 『『kiṃ te bhadde aphāsuka』』nti pucchi. 『『Vātā me vijjhantī』』ti. 『『Atha kiṃ laddhuṃ vaṭṭatī』』ti? 『『Siniddhamadhurāni paṇītapaṇītāni yāgubhattatelādīnī』』ti. Brāhmaṇo yaṃ yaṃ sā icchati, taṃ taṃ āharitvā deti, dāso viya sabbakiccāni karoti. Sā pana brāhmaṇassa gehaṃ paviṭṭhakāle nipajjati, bahi nikkhantakāle jārehi saddhiṃ vītināmeti.

Atha brāhmaṇo 『『imissā sarīre vijjhanavātānaṃ pariyanto na paññāyatī』』ti ekadivasaṃ gandhamālādīni ādāya jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīditvā 『『kiṃ, brāhmaṇa, na paññāyasī』』ti vutte 『『bhante, brāhmaṇiyā kira me sarīre vātā vijjhanti, svāhaṃ tassā sappitelādīni ceva paṇītapaṇītabhojanāni ca pariyesāmi, sarīramassā ghanaṃ vippasannacchavivaṇṇaṃ jātaṃ, vātarogassa pana pariyanto na paññāyati. Ahaṃ taṃ paṭijaggantova idhāgamanassa okāsaṃ na labhāmī』』ti āha. Satthā brāhmaṇiyā pāpabhāvaṃ ñatvā 『『brāhmaṇa, 『evaṃ nipannassa mātugāmassa roge avūpasamante idañcidañca bhesajjaṃ kātuṃ vaṭṭatī』ti pubbepi te paṇḍitehi kathitaṃ, bhavasaṅkhepagatattā pana na sallakkhesī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Ekasatarājadhānīsu khattiyakumārā ca brāhmaṇakumārā ca yebhuyyena tasseva santike sippaṃ uggaṇhanti. Atheko janapadavāsī brāhmaṇamāṇavo bodhisattassa santike tayo vede aṭṭhārasa ca vijjāṭṭhānāni uggaṇhitvā bārāṇasiyaṃyeva kuṭumbaṃ saṇṭhapetvā divase divase dvattikkhattuṃ bodhisattassa santikaṃ āgacchati . Tassa brāhmaṇī dussīlā ahosi pāpadhammāti sabbaṃ paccuppannavatthusadisameva.

Bodhisatto pana 『『iminā kāraṇena ovādagahaṇāya okāsaṃ na labhāmī』』ti vutte 『『sā māṇavikā imaṃ vañcetvā nipajjatī』』ti ñatvā 『『tassā rogānucchavikaṃ bhesajjaṃ ācikkhissāmī』』ti cintetvā āha 『『tāta, tvaṃ ito paṭṭhāya tassā sappikhīrarasādīni mā adāsi, gomutte pana pañcapaṇṇāni phalādīni ca pakkhipitvā koṭṭetvā navatambalohabhājane pakkhipitvā lohagandhaṃ gāhāpetvā rajjuṃ vā yottaṃ vā rukkhaṃ vā lataṃ vā gahetvā 『idaṃ te rogassa anucchavikabhesajjaṃ, idaṃ vā piva, uṭṭhāya vā tayā bhuttabhattassa anucchavikaṃ kammaṃ karohī』』ti vatvā imaṃ gāthaṃ vadeyyāsi. 『『Sace bhesajjaṃ na pivati, atha naṃ rajjuyā vā yottena vā rukkhena vā latāya vā katici pahāre paharitvā kesesu gahetvā ākaḍḍhitvā kapparena potheyyāsi, sā taṅkhaṇaññeva uṭṭhāya kammaṃ karissatī』』ti. So 『『sādhū』』ti sampaṭicchitvā vuttaniyāmeneva bhesajjaṃ katvā 『『bhadde, imaṃ bhesajjaṃ pivā』』ti āha. 『『Kena te idaṃ ācikkhita』』nti? 『『Ācariyena, bhadde』』ti. 『『Apanehi taṃ, na pivissāmī』』ti. Māṇavo 『『na tvaṃ attano ruciyā pivissasī』』ti rajjuṃ gahetvā 『『attano rogassa anucchavikaṃ bhesajjaṃ vā piva, yāgubhattānucchavikaṃ kammaṃ vā karohī』』ti vatvā imaṃ gāthamāha –

130.

『『Yathāvācā ca bhuñjassu, yathābhuttañca byāhara;

Ubhayaṃ te na sameti, vācā bhuttañca kosiye』』ti.

Tattha yathāvācā ca bhuñjassūti yathā te vācā, tathā bhuñjassu, 『『vātā me vijjhantī』』ti vācāya anucchavikameva katvā bhuñjassūti attho. 『『Yathāvācaṃ vā』』tipi pāṭho yujjati, 『『yathāvācāyā』』tipi paṭhanti, sabbattha ayameva attho. Yathābhuttañca byāharāti yaṃ yathā te bhuttaṃ, tassa anucchavikameva byāhara, 『『arogamhī』』ti vatvā gehe kattabbaṃ karosīti attho. 『『Yathābhūtañcā』』tipi pāṭho, atha vā arogamhīti yathābhūtameva vatvā kammaṃ karohīti attho. Ubhayaṃ te na sameti, vācābhuttañca kosiyeti yā ca te ayaṃ vācā 『『vātā maṃ vijjhantī』』ti yañca te idaṃ paṇītabhojanaṃ bhuttaṃ, idaṃ ubhayampi tuyhaṃ na sameti, tasmā uṭṭhāya kammaṃ karohi. 『『Kosiye』』ti taṃ gottenālapati.

Evaṃ vutte kosiyabrāhmaṇadhītā 『『ācariyena ussukkaṃ āpannakālato paṭṭhāya na sakkā mayā esa vañcetuṃ, uṭṭhāya kammaṃ karissāmī』』ti uṭṭhāya kammaṃ akāsi. 『『Ācariyena me dussīlabhāvo ñāto, idāni na sakkā ito paṭṭhāya puna evarūpaṃ kātu』』nti ācariye gāravena pāpakammatopi viramitvā sīlavatī ahosi. Sāpi brāhmaṇī 『『sammāsambuddhena kiramhi ñātā』』ti sattharipi gāravena na puna anācāraṃ akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā jayampatikā idāni jayampatikāva, ācariyo pana ahameva ahosi』』nti.

Kosiyajātakavaṇṇanā dasamā.

Kusanāḷivaggo terasamo.

Tassuddānaṃ –

Kusanāḷi ca dummedhaṃ, naṅgalīsambakaṭāhaṃ;

Asilakkhaṇakalaṇḍukaṃ, biḷāraggikakosiyanti.

  1. Asampadānavaggo

[131] 1. Asampadānajātakavaṇṇanā

Asampadānenitarītarassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiñhi kāle bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso devadatto, akataññū tathāgatassa guṇaṃ na jānātī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva devadatto akataññū, pubbepi akataññūyevā』』ti vatvā atītaṃ āhari.

Atīte magadharaṭṭhe rājagahe ekasmiṃ magadharaññe rajjaṃ kārente bodhisatto tasseva seṭṭhi ahosi asītikoṭivibhavo saṅkhaseṭṭhīti nāmena. Bārāṇasiyaṃ pīḷiyaseṭṭhi nāma asītikoṭivibhavova ahosi. Te aññamaññaṃ sahāyakā ahesuṃ. Tesu bārāṇasiyaṃ pīḷiyaseṭṭhissa kenacideva kāraṇena mahantaṃ bhayaṃ uppajji, sabbaṃ sāpateyyaṃ parihāyi. So daliddo appaṭisaraṇo hutvā bhariyaṃ ādāya saṅkhaseṭṭhiṃ paccayaṃ katvā bārāṇasito nikkhamitvā padasāva rājagahaṃ patvā saṅkhaseṭṭhissa nivesanaṃ agamāsi. So taṃ disvāva 『『sahāyo me āgato』』ti parissajitvā sakkārasammānaṃ katvā katipāhaṃ vītināmetvā ekadivasaṃ 『『samma, kenaṭṭhena āgatosī』』ti pucchi. 『『Bhayaṃ me, samma, uppannaṃ, sabbaṃ dhanaṃ parikkhīṇaṃ, upatthambho me hohī』』ti. 『『Sādhu samma, mā bhāyī』』ti bhaṇḍāgāraṃ vivarāpetvā cattālīsa hiraññakoṭiyo dāpetvā sesampi paricchadaparivāraṃ sabbaṃ attano santakaṃ saviññāṇakaṃ aviññāṇakaṃ majjhe bhinditvā upaḍḍhameva adāsi. So taṃ vibhavaṃ ādāya puna bārāṇasiṃ gantvā nivāsaṃ kappesi.

Aparabhāge saṅkhaseṭṭhissapi tādisameva bhayaṃ uppajji. So attano paṭisaraṇaṃ upadhārento 『『sahāyassa me mahāupakāro kato, upaḍḍhavibhavo dinno. Na so maṃ disvā pariccajissati, tassa santikaṃ gamissāmī』』ti cintetvā bhariyaṃ ādāya padasāva bārāṇasiṃ gantvā bhariyaṃ āha 『『bhadde, tava mayā saddhiṃ antaravīthiyā gamanaṃ nāma na yuttaṃ, mayā pesitayānamāruyha mahantena parivārena pacchā āgamissasi. Yāva yānaṃ pesemi, tāva idheva hohī』』ti vatvā taṃ sālāya ṭhapetvā sayaṃ nagaraṃ pavisitvā seṭṭhissa gharaṃ gantvā 『『rājagahanagarato tumhākaṃ sahāyo saṅkhaseṭṭhi nāma āgato』』ti ārocāpesi. So 『『āgacchatū』』ti pakkosāpetvā taṃ disvā neva āsanā vuṭṭhāsi, na paṭisanthāraṃ akāsi, kevalaṃ 『『kimatthaṃ āgatosī』』ti pucchi. 『『Tumhākaṃ dassanatthaṃ āgatomhī』』ti. 『『Nivāso te kahaṃ gahito』』ti? 『『Na tāva nivāsaṭṭhānaṃ atthi, seṭṭhigharaṇimpi sālāya ṭhapetvāva āgatomhī』』ti. 『『Tumhākaṃ idha nivāsaṭṭhānaṃ natthi, nivāpaṃ gahetvā ekasmiṃ ṭhāne pacāpetvā bhuñjitvā gacchatha, puna amhākaṃ gharaṃ mā pavisathā』』ti vatvā 『『mayhaṃ sahāyassa dussante bandhitvā ekaṃ bahalapalāpatumbaṃ dehī』』ti dāsaṃ āṇāpesi. Taṃ divasaṃ kira so rattasālīnaṃ sakaṭasahassamattaṃ ophunāpetvā koṭṭhāgāraṃ pūrāpesi, cattālīsakoṭidhanaṃ gahetvā āgato akataññū mahācoro sahāyakassa tumbamatte palāpe dāpesi. Dāso pacchiyaṃ ekaṃ palāpatumbaṃ pakkhipitvā bodhisattassa santikaṃ agamāsi.

Bodhisatto cintesi – 『『ayaṃ asappuriso mama santikā cattālīsakoṭidhanaṃ labhitvā idāni palāpatumbaṃ dāpesi, gaṇhāmi nu kho, na gaṇhāmī』』ti? Athassa etadahosi 『『ayaṃ tāva akataññū mittadubbhī katavināsakabhāvena mayā saddhiṃ mittabhāvaṃ bhindi. Sacāhaṃ etena dinnaṃ palāpatumbaṃ lāmakattā na gaṇhissāmi, ahampi mittabhāvaṃ bhindissāmi. Andhabālā parittakaṃ laddhaṃ aggaṇhantā mittabhāvaṃ vināsenti, ahaṃ pana etena dinnaṃ palāpatumbaṃ gahetvā mama vasena mittabhāvaṃ patiṭṭhāpessāmī』』ti. So palāpatumbaṃ dussante bandhitvā pāsādā oruyha sālaṃ agamāsi. Atha naṃ bhariyā 『『kiṃ te, ayya, laddha』』nti pucchi. 『『Bhadde amhākaṃ sahāyo pīḷiyaseṭṭhi palāpatumbaṃ datvā amhe ajjeva vissajjesī』』ti. Sā 『『ayya, kimatthaṃ aggahesi, kiṃ etaṃ cattālīsakoṭidhanassa anucchavika』』nti rodituṃ ārabhi. Bodhisattopi 『『bhadde, mā rodi, ahaṃ tena saddhiṃ mittabhāvabhedanabhayena mama vasena mittabhāvaṃ patiṭṭhāpetuṃ gaṇhiṃ, tvaṃ kiṃkāraṇā rodasī』』ti vatvā imaṃ gāthamāha –

131.

『『Asampadānenitarītarassa, bālassa mittāni kalībhavanti;

Tasmā harāmi bhusaṃ aḍḍhamānaṃ, mā me mitti jīyittha sassatāya』』nti.

Tattha asampadānenāti asampādānena. Akāralope sandhi, aggahaṇenāti attho. Itarītarassāti yassa kassaci lāmakālāmakassa. Bālassa mittāni kalībhavantīti dandhassa apaññassa mittāni kalīni kāḷakaṇṇisadisāni honti, bhijjantīti attho. Tasmā harāmi bhusaṃ aḍḍhamānanti tena kāraṇena ahaṃ sahāyena dinnaṃ ekapalāpatumbaṃ harāmi gaṇhāmīti dasseti. 『『Māna』』nti hi aṭṭhannaṃ nāḷīnaṃ nāmaṃ, catunnaṃ aḍḍhamānaṃ, catasso ca nāḷiyo tumbo nāma. Tena vuttaṃ 『『palāpatumba』』nti. Mā me mitti jīyittha sassatāyanti mama sahāyena saddhiṃ mitti mā bhijjittha, sassatāva ayaṃ hotūti attho.

Evaṃ vuttepi seṭṭhibhariyā rodateva. Tasmiṃ khaṇe saṅkhaseṭṭhinā pīḷiyaseṭṭhissa dinno kammantadāso sālādvārena āgacchanto seṭṭhibhariyāya rodanasaddaṃ sutvā sālaṃ pavisitvā attano sāmike disvā pādesu nipatitvā roditvā kanditvā 『『kimatthaṃ idhāgatattha, sāmī』』ti pucchi. Seṭṭhi sabbaṃ ārocesi. Kammantadāso 『『hotu, sāmi, mā cintayitthā』』ti ubhopi assāsetvā attano gehaṃ netvā gandhodakena nhāpetvā bhojetvā 『『sāmikā, vo āgatā』』ti sesadāse sannipātetvā dassetvā katipāhaṃ vītināmetvā sabbe dāse gahetvā rājaṅgaṇaṃ gantvā uparavaṃ akāsi. Rājā pakkosāpetvā 『『kiṃ eta』』nti pucchi, te sabbaṃ taṃ pavattiṃ rañño ārocesuṃ.

Rājā tesaṃ vacanaṃ sutvā ubhopi seṭṭhī pakkosāpetvā saṅkhaseṭṭhiṃ pucchi 『『saccaṃ kira tayā mahāseṭṭhi pīḷiyaseṭṭhissa cattālīsakoṭidhanaṃ dinna』』nti? 『『Āma, mahārāja, mama sahāyassa maṃ takketvā rājagahaṃ āgatassa na kevalaṃ dhanaṃ, sabbaṃ vibhavajātaṃ saviññāṇakaṃ aviññāṇakaṃ dve koṭṭhāse katvā samabhāge adāsinti. Rājā 『『saccameta』』nti pīḷiyaseṭṭhiṃ pucchi. 『『Āma, devā』』ti. 『『Tayā panassa taññeva takketvā āgatassa atthi koci sakkāro vā sammāno vā kato』』ti. So tuṇhī ahosi. Api pana te etassa palāpatumbamattaṃ dussante pakkhipāpetvā dāpitaṃ atthīti. Tampi sutvā tuṇhīyeva ahosi. Rājā 『『kiṃ kātabba』』nti amaccehi saddhiṃ mantetvā taṃ paribhāsitvā 『『gacchatha, pīḷiyaseṭṭhissa ghare sabbaṃ vibhavaṃ saṅkhaseṭṭhissa dethā』』ti āha. Bodhisatto 『『mahārāja, mayhaṃ parasantakena attho natthi, mayā dinnamattameva pana dāpethā』』ti āha. Rājā bodhisattassa santakaṃ dāpesi. Bodhisatto sabbaṃ attano dinnavibhavaṃ paṭilabhitvā dāsaparivuto rājagahameva gantvā kuṭumbaṃ saṇṭhapetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā pīḷiyaseṭṭhi devadatto ahosi, saṅkhaseṭṭhi pana ahameva ahosi』』nti.

Asampadānajātakavaṇṇanā paṭhamā.

[132] 2. Bhīrukajātakavaṇṇanā

Kusalūpadese dhitiyā daḷhāya cāti idaṃ satthā jetavane viharanto ajapālanigrodhe māradhītānaṃ palobhanasuttantaṃ ārabbha kathesi. Bhagavatā hi ādito paṭṭhāya vuttaṃ –

『『Daddallamānā āgañchuṃ, taṇhā ca aratī ragā;

Tā tattha panudī satthā, tūlaṃ bhaṭṭhaṃva māluto』』ti. (saṃ. ni. 1.161);

Evaṃ yāva pariyosānā tassa suttantassa kathitakāle dhammasabhāyaṃ sannipatitā bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, sammāsambuddho māradhītaro anekasatānipi dibbarūpāni māpetvā palobhanatthāya upasaṅkamantiyo akkhīnipi ummīletvā na olokesi, aho buddhabalaṃ nāma acchariya』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva mayhaṃ sabbāsave khepetvā sabbaññutaṃ sampattassa māradhītānaṃ anolokanaṃ nāma acchariyaṃ, ahañhi pubbe bodhiñāṇaṃ pariyesamāno sakilesakālepi abhisaṅkhataṃ dibbarūpaṃ indriyāni bhinditvā kilesavasena anoloketvāva gantvā mahārajjaṃ pāpuṇi』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bhātikasatassa kaniṭṭho ahosīti sabbaṃ heṭṭhā takkasilājātake vuttanayeneva vitthāretabbaṃ. Tadā pana takkasilānagaravāsīhi bahinagare sālāyaṃ bodhisattaṃ upasaṅkamitvā yācitvā rajjaṃ paṭicchāpetvā abhiseke kate takkasilānagaravāsino nagaraṃ devanagaraṃ viya, rājabhavanañca indabhavanaṃ viya alaṅkariṃsu. Tadā bodhisatto nagaraṃ pavisitvā rājabhavane pāsāde mahātale samussitasetacchattaṃ ratanavarapallaṅkaṃ abhiruyha devarājalīlāya nisīdi, amaccā ca brāhmaṇagahapatikādayo ca khattiyakumārā ca sabbālaṅkārapaṭimaṇḍitā parivāretvā aṭṭhaṃsu, devaccharāpaṭibhāgā soḷasasahassanāṭakitthiyo naccagītavāditakusalā uttamavilāsasampannā naccagītavāditāni payojesuṃ. Gītavāditasaddena rājabhavanaṃ meghatthanitapūritā mahāsamuddakucchi viya ekaninnādaṃ ahosi. Bodhisatto taṃ attano sirisobhaggaṃ olokayamānova cintesi 『『sacāhaṃ tāsaṃ yakkhinīnaṃ abhisaṅkhataṃ dibbarūpaṃ olokessaṃ, jīvitakkhayaṃ patto abhavissaṃ, imaṃ sirisobhaggaṃ na olokessaṃ. Paccekabuddhānaṃ pana ovāde ṭhitabhāvena idaṃ mayā sampatta』』nti. Evañca pana cintetvā udānaṃ udānento imaṃ gāthamāha –

132.

『『Kusalūpadese dhitiyā daḷhāya ca, anivattitattā bhayabhīrutāya ca;

Na rakkhasīnaṃ vasamāgamimhase, sa sotthibhāvo mahatā bhayena me』』ti.

Tattha kusalūpadeseti kusalānaṃ upadese, paccekabuddhānaṃ ovādeti attho. Dhitiyā daḷhāya cāti daḷhāya dhitiyā ca, thirena abbocchinnanirantaravīriyena cāti attho. Anivattitattā bhayabhīrutāya cāti bhayabhīrutāya anivattitatāya ca. Tattha bhayanti cittutrāsamattaṃ parittabhayaṃ. Bhīrutāti sarīrakampanappattaṃ mahābhayaṃ. Idaṃ ubhayampi mahāsattassa 『『yakkhiniyo nāmetā manussakhādikā』』ti bheravārammaṇaṃ disvāpi nāhosi. Tenāha 『『anivattitattā bhayabhīrutāya cā』』ti. Bhayabhīrutāya abhāveneva bheravārammaṇaṃ disvāpi anivattanabhāvenāti attho. Na rakkhasīnaṃ vasamāgamimhaseti yakkhakantāre tāsaṃ rakkhasīnaṃ vasaṃ na agamimha. Yasmā amhākaṃ kusalūpadese dhiti ca daḷhā ahosi, bhayabhīrutābhāvena ca anivattanasabhāvā ahumhā, tasmā rakkhasīnaṃ vasaṃ na agamimhāti vuttaṃ hoti. Sa sotthibhāvo mahatā bhayena meti so mayhaṃ ayaṃ ajja mahatā bhayena rakkhasīnaṃ santikā pattabbena dukkhadomanassena sotthibhāvo khemabhāvo pītisomanassabhāvoyeva jātoti.

Evaṃ mahāsatto imāya gāthāya dhammaṃ desetvā dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『ahaṃ tena samayena takkasilaṃ gantvā rajjappattakumāro ahosi』』nti.

Bhīrukajātakavaṇṇanā dutiyā.

[133] 3. Ghatāsanajātakavaṇṇanā

Khemaṃyahinti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So hi bhikkhu satthu santike kammaṭṭhānaṃ gahetvā paccantaṃ gantvā ekaṃ gāmakaṃ upanissāya araññasenāsane vassaṃ upagañchi. Tassa paṭhamamāseyeva piṇḍāya paviṭṭhassa paṇṇasālā jhāyittha. So vasanaṭṭhānābhāvena kilamanto upaṭṭhākānaṃ ācikkhi. Te 『『hotu, bhante, paṇṇasālaṃ karissāma, kasāma tāva, vapāma tāvā』』tiādīni vadantā temāsaṃ vītināmesuṃ. So senāsanasappāyābhāvena kammaṭṭhānaṃ matthakaṃ pāpetuṃ nāsakkhi. So nimittamattampi anuppādetvā vutthavasso jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā 『『kiṃ nu kho te, bhikkhu, kammaṭṭhānaṃ sappāyaṃ jāta』』nti pucchi. So ādito paṭṭhāya asappāyabhāvaṃ kathesi. Satthā 『『pubbe kho, bhikkhu, tiracchānāpi attano sappāyāsappāyaṃ ñatvā sappāyakāle vasitvā asappāyakāle vasanaṭṭhānaṃ pahāya aññattha agamaṃsu, tvaṃ kasmā attano sappāyāsappāyaṃ na aññāsī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā viññutaṃ patvā sobhaggappatto sakuṇarājā hutvā ekasmiṃ araññāyatane jātassaratīre sākhāviṭapasampannaṃ bahalapattapalāsaṃ mahārukkhaṃ upanissāya saparivāro vāsaṃ kappesi. Bahū sakuṇā tassa rukkhassa udakamatthake patthaṭasākhāsu vasantā sarīravaḷañjaṃ udake pātenti. Tasmiñca jātassare caṇḍo nāgarājā vasati. Tassa etadahosi 『『ime sakuṇā mayhaṃ nivāse jātassare sarīravaḷañjaṃ pātenti, yaṃnūnāhaṃ udakato aggiṃ uṭṭhāpetvā rukkhaṃ jhāpetvā ete palāpeyya』』nti. So kuddhamānaso rattibhāge sabbesaṃ sakuṇānaṃ sannipatitvā rukkhasākhāsu nipannakāle paṭhamaṃ tāva uddhanāropitaṃ viya udakaṃ pakkudhāpetvā dutiyavāre dhūmaṃ uṭṭhāpetvā tatiyavāre tālakkhandhappamāṇaṃ jālaṃ uṭṭhāpesi. Bodhisatto udakato jālaṃ uṭṭhahamānaṃ disvā 『『bho, sakuṇā, agginā ādittaṃ nāma udakena nibbāpenti, idāni pana udakameva ādittaṃ. Na sakkā amhehi idha vasituṃ, aññattha gamissāmā』』ti vatvā imaṃ gāthamāha –

133.

『『Khemaṃ yahiṃ tattha arī udīrito, dakassa majjhe jalate ghatāsano;

Na ajja vāso mahiyā mahīruhe, disā bhajavho saraṇājja nobhaya』』nti.

Tattha khemaṃ yahiṃ tattha arī udīritoti yasmiṃ udakapiṭṭhe khemabhāvo nibbhayabhāvo, tasmiṃ attapaccatthiko sapatto uṭṭhito. Dakassāti udakassa. Ghatāsanoti aggi. So hi ghataṃ asnāti, tasmā 『『ghatāsano』』ti vuccati. Na ajja vāsoti ajja no vāso natthi. Mahiyā mahīruheti mahiruho vuccati rukkho, tasmiṃ imissā mahiyā jāte rukkheti attho. Disā bhajavhoti disā bhajatha gacchatha. Saraṇājja no bhayanti ajja amhākaṃ saraṇato bhayaṃ jātaṃ, paṭisaraṇaṭṭhānato bhayaṃ uppannanti attho.

Evaṃ vatvā bodhisatto attano vacanakare sakuṇe ādāya uppatitvā aññattha gato. Bodhisattassa vacanaṃ aggahetvā ṭhitasakuṇā jīvitakkhayaṃ pattā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu arahatte patiṭṭhāsi.

Tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ, sakuṇarājā pana ahameva ahosinti.

Ghatāsanajātakavaṇṇanā tatiyā.

[134] 4. Jhānasodhanajātakavaṇṇanā

Yesaññinoti idaṃ satthā jetavane viharanto saṅkassanagaradvāre attanā saṃkhittena pucchitapañhassa dhammasenāpatino vitthārabyākaraṇaṃ ārabbha kathesi. Tatridaṃ atītavatthu – atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito 『『nevasaññīnāsaññī』』ti āha…pe… tāpasā jeṭṭhantevāsikassa kathaṃ na gaṇhiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhatvā imaṃ gāthamāha –

134.

『『Ye saññino tepi duggatā, yepi asaññino tepi duggatā;

Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇa』』nti.

Tattha ye saññinoti ṭhapetvā nevasaññānāsaññāyatanalābhino avasese sacittakasatte dasseti. Tepi duggatāti tassā samāpattiyā alābhato tepi duggatā nāma. Yepi asaññinoti asaññabhave nibbatte acittakasatte dasseti. Tepi duggatāti tepi imissāyeva samāpattiyā alābhato duggatāyeva nāma. Etaṃ ubhayaṃ vivajjayāti etaṃ ubhayampi saññibhavañca asaññibhavañca vivajjaya pajahāti antevāsikaṃ ovadati. Taṃ samāpattisukhaṃ anaṅgaṇanti taṃ nevasaññānāsaññāyatanasamāpattilābhino santaṭṭhena 『『sukha』』nti saṅkhaṃ gataṃ jhānasukhaṃ anaṅgaṇaṃ niddosaṃ balavacittekaggatāsabhāvenapi taṃ anaṅgaṇaṃ nāma jātaṃ.

Evaṃ bodhisatto dhammaṃ desetvā antevāsikassa guṇaṃ kathetvā brahmalokameva agamāsi. Tadā sesatāpasā jeṭṭhantevāsikassa saddahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā jeṭṭhantevāsiko sāriputto, mahābrahmā pana ahameva ahosi』』nti.

Jhānasodhanajātakavaṇṇanā catutthā.

[135] 5. Candābhajātakavaṇṇanā

Candābhanti idaṃ satthā jetavane viharanto saṅkassanagaradvāre therasseva pañhabyākaraṇaṃ ārabbha kathesi. Atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito 『『candābhaṃ sūriyābha』』nti vatvā ābhassare nibbatto. Tāpasā jeṭṭhantevāsikassa na saddahiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhito imaṃ gāthamāha –

135.

『『Candābhaṃ sūriyābhañca, yodha paññāya gādhati;

Avitakkena jhānena, hoti ābhassarūpago』』ti.

Tattha candābhanti odātakasiṇaṃ dasseti. Sūriyābhanti pītakasiṇaṃ. Yodha paññāya gādhatīti yo puggalo idha sattaloke idaṃ kasiṇadvayaṃ paññāya gādhati, ārammaṇaṃ katvā anupavisati, tattheva patiṭṭhahati . Atha vā candābhaṃ sūriyābhañca, yodha paññāya gādhatīti yattakaṃ ṭhānaṃ candābhā ca sūriyābhā ca patthaṭā, tatthake ṭhāne paṭibhāgakasiṇaṃ vaḍḍhetvā taṃ ārammaṇaṃ katvā jhānaṃ nibbattento ubhayampetaṃ ābhaṃ paññāya gādhati nāma. Tasmā ayampettha atthoyeva. Avitakkena jhānena, hoti ābhassarūpagoti so puggalo tathā katvā paṭiladdhena dutiyena jhānena ābhassarabrahmalokūpago hotīti.

Evaṃ bodhisatto tāpase bodhetvā jeṭṭhantevāsikassa guṇaṃ kathetvā brahmalokameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā jeṭṭhantevāsiko sāriputto, mahābrahmā pana ahameva ahosi』』nti.

Candābhajātakavaṇṇanā pañcamā.

[136] 6. Suvaṇṇahaṃsajātakavaṇṇanā

Yaṃ laddhaṃ tena tuṭṭhabbanti idaṃ satthā jetavane viharanto thullanandaṃ bhikkhuniṃ ārabbha kathesi. Sāvatthiyañhi aññataro upāsako bhikkhunisaṅghaṃ lasuṇena pavāretvā khettapālaṃ āṇāpesi 『『sace bhikkhuniyo āgacchanti, ekekāya bhikkhuniyā dve tayo bhaṇḍike dehī』』ti. Tato paṭṭhāya bhikkhuniyo tassa gehampi khettampi lasuṇatthāya gacchanti. Athekasmiṃ ussavadivase tassa gehe lasuṇaṃ parikkhayaṃ agamāsi. Thullanandā bhikkhunī saparivārā gehaṃ gantvā 『『lasuṇenāvuso attho』』ti vatvā 『『natthayye, yathābhataṃ lasuṇaṃ parikkhīṇaṃ, khettaṃ gacchathā』』ti vuttā khettaṃ gantvā na mattaṃ jānitvā lasuṇaṃ āharāpesi. Khettapālo ujjhāyi 『『kathañhi nāma bhikkhuniyo na mattaṃ jānitvā lasuṇaṃ harāpessantī』』ti? Tassa kathaṃ sutvā yā tā bhikkhuniyo appicchā, tāpi, tāsaṃ sutvā bhikkhūpi, ujjhāyiṃsu. Ujjhāyitvā ca pana bhagavato etamatthaṃ ārocesuṃ. Bhagavā thullanandaṃ bhikkhaniṃ garahitvā 『『bhikkhave, mahiccho puggalo nāma vijātamātuyāpi appiyo hoti amanāpo, appasanne pasādetuṃ, pasannānaṃ vā bhiyyosomattāya pasādaṃ janetuṃ, anuppannaṃ vā lābhaṃ uppādetuṃ, uppannaṃ vā pana lābhaṃ thiraṃ kātuṃ na sakkoti. Appiccho pana puggalo appasanne pasādetuṃ, pasannānaṃ vā bhiyyosomattāya pasādaṃ janetuṃ, anuppannaṃ vā lābhaṃ uppādetuṃ, uppannaṃ vā pana lābhaṃ thiraṃ kātuṃ sakkotī』』tiādinā nayena bhikkhūnaṃ tadanucchavikaṃ dhammaṃ kathetvā 『『na, bhikkhave, thullanandā idāneva mahicchā, pubbepi mahicchāyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ brāhmaṇakule nibbatti. Tassa vayappattassa samānajātikā kulā pajāpatiṃ āhariṃsu. Tassā nandā nandāvatī sundarīnandāti tisso dhītaro ahesuṃ. Tāsu patikulaṃ agatāsuyeva bodhisatto kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatti, jātissarañāṇañcassa uppajji. So vayappatto suvaṇṇasañchannaṃ sobhaggappattaṃ mahantaṃ attabhāvaṃ disvā 『『kuto nu kho cavitvā ahaṃ idhūpapanno』』ti āvajjento 『『manussalokato』』ti ñatvā puna 『『kathaṃ nu kho me brāhmaṇī ca dhītaro ca jīvantī』』ti upadhārento 『『paresaṃ bhatiṃ katvā kicchena jīvantī』』ti ñatvā cintesi 『『mayhaṃ sarīre sovaṇṇamayāni pattāni koṭṭanaghaṭṭanakhamāni, ito tāsaṃ ekekaṃ pattaṃ dassāmi, tena me pajāpati ca dhītaro ca sukhaṃ jīvissantī』』ti. So tattha gantvā piṭṭhivaṃsakoṭiyaṃ nilīyi, brāhmaṇī ca dhītaro ca bodhisattaṃ disvā 『『kuto āgatosi, sāmī』』ti pucchiṃsu. 『『Ahaṃ tumhākaṃ pitā kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatto tumhe daṭṭhuṃ āgato. Ito paṭṭhāya tumhākaṃ paresaṃ bhatiṃ katvā dukkhajīvikāya jīvanakiccaṃ natthi, ahaṃ vo ekekaṃ pattaṃ dassāmi, taṃ vikkiṇitvā sukhena jīvathā』』ti ekaṃ pattaṃ datvā agamāsi. So eteneva niyāmena antarantarā āgantvā ekekaṃ pattaṃ deti, brāhmaṇī ca dhītaro ca aḍḍhā sukhitā ahesuṃ.

Athekadivasaṃ sā brāhmaṇī dhītaro āmantesi 『『ammā, tiracchānānaṃ nāma cittaṃ dujjānaṃ. Kadāci vo pitā idha nāgaccheyya, idānissa āgatakāle sabbāni pattānipi luñcitvā gaṇhāmā』』ti. Tā 『『evaṃ no pitā kilamissatī』』ti na sampaṭicchiṃsu. Brāhmaṇī pana mahicchatāya puna ekadivasaṃ suvaṇṇahaṃsarājassa āgatakāle 『『ehi tāva, sāmī』』ti vatvā taṃ attano santikaṃ upagataṃ ubhohi hatthehi gahetvā sabbapattāni luñci. Tāni pana bodhisattassa ruciṃ vinā balakkārena gahitattā sabbāni bakapattasadisāni ahesuṃ. Bodhisatto pakkhe pasāretvā gantuṃ nāsakkhi. Atha naṃ sā mahācāṭiyaṃ pakkhipitvā posesi. Tassa puna uṭṭhahantāni pattāni setāni sampajjiṃsu. So sañjātapatto uppatitvā attano vasanaṭṭhānameva gantvā na puna āgamāsi.

Satthā imaṃ atītaṃ āharitvā 『『na, bhikkhave, thullanandā idāneva mahicchā, pubbepi mahicchāyeva , mahicchatāya ca pana suvaṇṇamhā parihīnā. Idāni pana attano mahicchatāya eva lasuṇamhāpi parihāyissati, tasmā ito paṭṭhāya lasuṇaṃ khādituṃ na labhissati. Yathā ca thullanandā, evaṃ taṃ nissāya sesabhikkhuniyopi. Tasmā bahuṃ labhitvāpi pamāṇameva jānitabbaṃ, appaṃ labhitvā pana yathāladdheneva santoso kātabbo, uttari na patthetabba』』nti vatvā imaṃ gāthamāha –

136.

『『Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;

Haṃsarājaṃ gahetvāna, suvaṇṇā parihāyathā』』ti.

Tattha tuṭṭhabbanti tussitabbaṃ.

Idaṃ pana vatvā satthā anekapariyāyena garahitvā 『『yā pana bhikkhunī lasuṇaṃ khādeyya, pācittiya』』nti (pāci. 794) sikkhāpadaṃ paññāpetvā jātakaṃ samodhānesi – 『『tadā brāhmaṇī ayaṃ thullanandā ahosi, tisso dhītaro idāni tissoyeva bhaginiyo, suvaṇṇahaṃsarājā pana ahameva ahosi』』nti.

Suvaṇṇahaṃsajātakavaṇṇanā chaṭṭhā.

[137] 7. Babbujātakavaṇṇanā

Yattheko labhate babbūti idaṃ satthā jetavane viharanto kāṇamātusikkhāpadaṃ (pāci. 230 ādayo) ārabbha kathesi. Sāvatthiyañhi kāṇamātā nāma dhītuvasena pākaṭanāmā upāsikā ahosi sotāpannā ariyasāvikā. Sā dhītaraṃ kāṇaṃ aññatarasmiṃ gāmake samānajātikassa purisassa adāsi. Kāṇā kenacideva karaṇīyena mātu gharaṃ agamāsi. Athassā sāmiko katipāhaccayena dūtaṃ pāhesi 『『āgacchatu kāṇā, icchāmi kāṇāya āgamana』』nti. Kāṇā dūtassa vacanaṃ sutvā 『『amma, gamissāmī』』ti mātaraṃ āpucchi. Kāṇamātā 『『ettakaṃ kālaṃ vasitvā kathaṃ tucchahatthāva gamissasī』』ti pūvaṃ paci. Tasmiṃyeva khaṇe eko piṇḍacāriko bhikkhu tassā nivesanaṃ agamāsi, upāsikā taṃ nisīdāpetvā pattapūraṃ pūvaṃ dāpesi. So bhikkhu nikkhamitvā aññassa ācikkhi, tassapi tatheva dāpesi. Sopi nikkhamitvā aññassa ācikkhi, tassapi tathevāti evaṃ catunnaṃ janānaṃ dāpesi . Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi, kāṇāya gamanaṃ na sampajji. Athassā sāmiko dutiyampi, tatiyampi dūtaṃ pāhesi. Tatiyaṃ pāhento ca 『『sace kāṇā nāgacchissati, ahaṃ aññaṃ pajāpatiṃ ānessāmī』』ti pāhesi. Tayopi vāre teneva upāyena gamanaṃ na sampajji, kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. Kāṇā taṃ pavattiṃ sutvā rodamānā aṭṭhāsi.

Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kāṇamātāya nivesanaṃ gantvā paññattāsane nisīditvā kāṇamātaraṃ pucchi 『『kissāyaṃ kāṇā rodatī』』ti? 『『Iminā nāma kāraṇenā』』ti ca sutvā kāṇamātaraṃ samassāsetvā dhammiṃ kathaṃ kathetvā uṭṭhāyāsanā vihāraṃ agamāsi. Atha tesaṃ catunnaṃ bhikkhūnaṃ tayo vāre yathāpaṭiyattapūvaṃ gahetvā kāṇāya gamanassa upacchinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, catūhi nāma bhikkhūhi tayo vāre kāṇamātāya pakkapūvaṃ khāditvā kāṇāya gamanantarāyaṃ katvā sāmikena pariccattaṃ dhītaraṃ nissāya mahāupāsikāya domanassaṃ uppādita』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva te cattāro bhikkhū kāṇamātāya santakaṃ khāditvā tassā domanassaṃ uppādesuṃ, pubbepi uppādesuṃyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pāsāṇakoṭṭakakule nibbattitvā vayappatto pariyodātasippo ahosi. Kāsiraṭṭhe ekasmiṃ nigame eko mahāvibhavo seṭṭhi ahosi, tassa nidhānagatāyeva cattālīsa hiraññakoṭiyo ahesuṃ. Athassa bhariyā kālaṃ katvā dhanasinehena gantvā dhanapiṭṭhiyaṃ mūsikā hutvā nibbatti. Evaṃ anukkamena sabbampi taṃ kulaṃ abbhatthaṃ agamāsi, vaṃso upacchijji. So gāmopi chaḍḍito apaṇṇattikabhāvaṃ agamāsi. Tadā bodhisatto tasmiṃ purāṇagāmaṭṭhāne pāsāṇe uppāṭetvā koṭṭeti. Atha sā mūsikā gocarāya caramānā bodhisattaṃ punappunaṃ passantī uppannasinehā hutvā cintesi 『『mayhaṃ dhanaṃ bahu nikkāraṇena nassissati, iminā saddhiṃ ekato hutvā idaṃ dhanaṃ datvā maṃsaṃ vikkiṇāpetvā khādissāmī』』ti. Sā ekadivasaṃ ekaṃ kahāpaṇaṃ mukhena ḍaṃsitvā bodhisattassa santikaṃ agamāsi. So taṃ disvā piyavācāya samālapanto 『『kiṃ nu kho, amma, kahāpaṇaṃ gahetvā āgatāsī』』ti āha. Tāta, imaṃ gahetvā attanāpi paribhuñja, mayhampi maṃsaṃ āharāti. So 『『sādhū』』ti sampaṭicchitvā kahāpaṇaṃ ādāya gharaṃ gantvā ekena māsakena maṃsaṃ kiṇitvā āharitvā tassā adāsi. Sā taṃ gahetvā attano nivāsaṭṭhānaṃ gantvā yathāruciyā khādi. Tato paṭṭhāya imināva niyāmena divase divase bodhisattassa kahāpaṇaṃ deti, sopissā maṃsaṃ āharati.

Athekadivasaṃ taṃ mūsikaṃ biḷāro aggahesi. Atha naṃ sā evamāha 『『mā, samma, maṃ māresī』』ti. Kiṃkāraṇā na māressāmi? Ahañhi chāto maṃsaṃ khāditukāmo, na sakkā mayā na māretunti. Kiṃ pana ekadivasameva maṃsaṃ khāditukāmosi, udāhu niccakālanti? 『『Labhamāno niccakālampi khāditukāmomhī』』ti. 『『Yadi evaṃ ahaṃ te niccakālaṃ maṃsaṃ dassāmi, vissajjehi ma』』nti. Atha naṃ biḷāro 『『tena hi appamattā hohī』』ti vissajjesi. Tato paṭṭhāya sā attano ābhataṃ maṃsaṃ dve koṭṭhāse katvā ekaṃ biḷārassa deti, ekaṃ sayaṃ khādati. Atha naṃ ekadivasaṃ aññopi biḷāro aggahesi, tampi tatheva saññāpetvā attānaṃ vissajjāpesi. Tato paṭṭhāya tayo koṭṭhāse katvā khādanti. Puna añño aggahesi, tampi tatheva saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya cattāro koṭṭhāse katvā khādanti. Puna añño aggahesi, tampi tatheva saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya pañca koṭṭhāse katvā khādanti. Sā pañcamaṃ koṭṭhāsaṃ khādamānā appāhāratāya kilantā kisā ahosi appamaṃsalohitā

Bodhisatto taṃ disvā 『『amma, kasmā milātāsī』』ti vatvā 『『iminā nāma kāraṇenā』』ti vutte 『『tvaṃ ettakaṃ kālaṃ kasmā mayhaṃ nācikkhi, ahamettha kātabbaṃ jānissāmī』』ti taṃ samassāsetvā suddhaphalikapāsāṇena guhaṃ katvā āharitvā 『『amma, tvaṃ imaṃ guhaṃ pavisitvā nipajjitvā āgatāgatānaṃ pharusāhi vācāhi santajjeyyāsī』』ti āha. Sā guhaṃ pavisitvā nipajji. Atheko biḷāro āgantvā 『『dehi, ajja me maṃsa』』nti āha. Atha naṃ mūsikā 『『are, duṭṭhabiḷāra, kiṃ te ahaṃ maṃsahārikā, attano puttānaṃ maṃsaṃ khādā』』ti tajjesi. Biḷāro phalikaguhāya nipannabhāvaṃ ajānanto kodhavasena mūsikaṃ gaṇhissāmī』』ti sahasāva pakkhanditvā hadayena phalikaguhāyaṃ pahari. Tāvadevassa hadayaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni. So tattheva jīvitakkhayaṃ patvā ekamantaṃ paṭicchannaṭṭhāne pati. Etenūpāyena aparopi aparopīti cattāropi janā jīvitakkhayaṃ pāpuṇiṃsu. Tato paṭṭhāya mūsikā nibbhayā hutvā bodhisattassa devasikaṃ dve tayo kahāpaṇe deti. Evaṃ anukkamena sabbampi dhanaṃ bodhisattasseva adāsi. Te ubhopi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha –

137.

『『Yattheko labhate babbu, dutiyo tattha jāyati;

Tatiyo ca catuttho ca, idaṃ te babbukā bila』』nti.

Tattha yatthāti yasmiṃ ṭhāne. Babbūti biḷāro. Dutiyo tattha jāyatīti yattha eko mūsikaṃ vā maṃsaṃ vā labhati, dutiyopi tattha biḷāro jāyati uppajjati, tathā tatiyo ca catuttho ca. Evaṃ te tadā cattāro biḷārā ahesuṃ. Hutvā ca pana divase divase maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ urena paharitvā sabbepi jīvitakkhayaṃ pattāti.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā cattāro biḷārā cattāro bhikkhū ahesuṃ, mūsikā kāṇamātā, pāsāṇakoṭṭakamaṇikāro pana ahameva ahosi』』nti.

Babbujātakavaṇṇanā sattamā.

[138] 8. Godhājātakavaṇṇanā

Kiṃ te jaṭāhi dummedhāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā kathitasadisameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhāyoniyaṃ paṭisandhiṃ gaṇhi. Tadā eko pañcābhiñño uggatapo tāpaso ekaṃ paccantagāmaṃ nissāya araññāyatane paṇṇasālāyaṃ vasati, gāmavāsino tāpasaṃ sakkaccaṃ upaṭṭhahanti. Bodhisatto tassa caṅkamanakoṭiyaṃ ekasmiṃ vammike vasati, vasanto ca pana divase divase dve tayo vāre tāpasaṃ upasaṅkamitvā dhammūpasaṃhitaṃ atthūpasaṃhitañca vacanaṃ sutvā tāpasaṃ vanditvā vasanaṭṭhānameva gacchati. Aparabhāge tāpaso gāmavāsino āpucchitvā pakkāmi. Pakkamante ca pana tasmiṃ sīlavatasampanne tāpase añño kūṭatāpaso āgantvā tasmiṃ assamapade vāsaṃ kappesi. Bodhisatto 『『ayampi sīlavā』』ti sallakkhetvā purimanayeneva tassa santikaṃ agamāsi.

Athekadivasaṃ nidāghasamaye akālameghe vuṭṭhe vammikehi makkhikā nikkhamiṃsu, tāsaṃ khādanatthaṃ godhā āhiṇḍiṃsu. Gāmavāsino nikkhamitvā makkhikākhādakā godhā gahetvā siniddhasambhārasaṃyuttaṃ ambilānambilaṃ godhāmaṃsaṃ sampādetvā tāpasassa adaṃsu. Tāpaso godhāmaṃsaṃ khāditvā rasataṇhāya baddho 『『idaṃ maṃsaṃ atimadhuraṃ, kissa maṃsaṃ nāmeta』』nti pucchitvā 『『godhāmaṃsa』』nti sutvā 『『mama santikaṃ mahāgodhā āgacchati, taṃ māretvā maṃsaṃ khādissāmī』』ti cintesi. Cintetvā ca pana bhājanañca sappiloṇādīni ca āharāpetvā ekamante ṭhapetvā muggaramādāya kāsāvena paṭicchādetvā paṇṇasālādvāre bodhisattassa āgamanaṃ olokayamāno upasantūpasanto viya hutvā nisīdi bodhisatto sāyanhasamaye 『『tāpasassa santikaṃ gamissāmī』』ti nikkhamitvā upasaṅkamantova tassa indriyavippakāraṃ disvā cintesi 『『nāyaṃ tāpaso aññesu divasesu nisīdanākārena nisinno, ajjesa maṃ olokentopi duṭṭhindriyo hutvā oloketi, pariggaṇhissāmi na』』nti. So tāpasassa heṭṭhāvāte ṭhatvā godhāmaṃsagandhaṃ ghāyitvā 『『iminā kūṭatāpasena ajja godhāmaṃsaṃ khāditaṃ bhavissati, tenesa rasataṇhāya baddho ajja maṃ attano santikaṃ upasaṅkamantaṃ muggarena paharitvā maṃsaṃ pacitvā khāditukāmo bhavissatī』』ti tassa santikaṃ anupagantvāva paṭikkamitvā vicarati.

Tāpaso bodhisattassa anāgamanabhāvaṃ ñatvā 『『iminā 『ayaṃ maṃ paharitukāmo』ti ñātaṃ bhavissati, tena kāraṇena nāgacchati, anāgacchantassāpissa kuto muttī』』ti muggaraṃ nīharitvā khipi. So tassa agganaṅguṭṭhameva āsādesi. Bodhisatto vegena vammikaṃ pavisitvā aññena chiddena sīsaṃ ukkhipitvā 『『ambho kūṭajaṭila, ahaṃ tava santikaṃ upasaṅkamanto 『sīlavā』ti saññāya upasaṅkamiṃ, idāni pana te mayā kūṭabhāvo ñāto, tādisassa mahācorassa kiṃ iminā pabbajjāliṅgenā』』ti vatvā taṃ garahanto imaṃ gāthamāha –

138.

『『Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī』』ti.

Tattha kiṃ te jaṭāhi dummedhāti ambho dummedha, nippañña etā pabbajitena dhāretabbā jaṭā, pabbajjāguṇarahitassa kiṃ te tāhi jaṭāhīti attho. Kiṃ te ajinasāṭiyāti ajinasāṭiyā anucchavikassa saṃvarassa abhāvakālato paṭṭhāya kiṃ te ajinasāṭiyā. Abbhantaraṃ te gahananti tava abbhantaraṃ hadayaṃ rāgadosamohagahanena gahanaṃ paṭicchannaṃ. Bāhiraṃ parimajjasīti so tvaṃ abbhantare gahane nhānādīhi ceva liṅgagahanena ca bāhiraṃ parimajjasi, taṃ parimajjanto kañjikapūritalābu viya visapūritacāṭi viya āsīvisapūritavammiko viya gūthapūritacittaghaṭo viya ca bahimaṭṭhova hosi, kiṃ tayā corena idha vasantena, sīghaṃ ito palāyāhi, no ce palāyasi, gāmavāsīnaṃ te ācikkhitvā niggahaṃ kārāpessāmīti.

Evaṃ bodhisatto kūṭatāpasaṃ tajjetvā vammikameva pāvisi, kūṭatāpasopi tato pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kūṭatāpaso ayaṃ kuhako ahosi, purimo sīlavantatāpaso sāriputto, godhāpaṇḍito pana ahameva ahosi』』nti.

Godhājātakavaṇṇanā aṭṭhamā.

[139] 9. Ubhatobhaṭṭhajātakavaṇṇanā

Akkhī bhinnā paṭo naṭṭhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tadā kira dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, seyyathāpi nāma chavālātaṃ ubhatopadittaṃ majjhe gūthagataṃ nevāraññe kaṭṭhatthaṃ pharati, na gāme kaṭṭhatthaṃ pharati, evameva devadatto evarūpe niyyānikasāsane pabbajitvā ubhato bhaṭṭho ubhato paribāhiro jāto, gihiparibhogā ca parihīno, sāmaññatthañca na paripūretī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, devadatto idāneva ubhato bhaṭṭho hoti, atītepi ubhato bhaṭṭho ahosiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāmake bāḷisikā vasanti. Atheko bāḷisiko baḷisaṃ ādāya daharena puttena saddhiṃ yasmiṃ sobbhe pakatiyāpi bāḷisikā macche gaṇhanti, tattha gantvā baḷisaṃ khipi. Baḷiso udakapaṭicchanne ekasmiṃ khāṇuke laggi. Bāḷisiko taṃ ākaḍḍhituṃ asakkonto cintesi 『『ayaṃ baḷiso mahāmacche laggo bhavissati, puttakaṃ mātu santikaṃ pesetvā paṭivissakehi saddhiṃ kalahaṃ kārāpemi, evaṃ ito na koci koṭṭhāsaṃ paccāsīsissatī』』ti. So puttaṃ āha 『『gaccha, tāta, amhehi mahāmacchassa laddhabhāvaṃ mātu ācikkhāhi, 『paṭivissakehi kira saddhiṃ kalahaṃ karohī』ti vadehī』』ti. So puttaṃ pesetvā baḷisaṃ ākaḍḍhituṃ asakkonto rajjucchedanabhayena uttarisāṭakaṃ thale ṭhapetvā udakaṃ otaritvā macchalobhena macchaṃ upadhārento khāṇukehi paharitvā dvepi akkhīni bhindi. Thale ṭhapitasāṭakaṃpissa coro hari. So vedanāppatto hutvā hatthena akkhīni uppīḷayamāno gahetvā udakā uttaritvā kampamāno sāṭakaṃ pariyesati.

Sāpissa bhariyā 『『kalahaṃ katvā kassaci apaccāsīsanabhāvaṃ karissāmī』』ti ekasmiṃyeva kaṇṇe tālapaṇṇaṃ piḷandhitvā ekaṃ akkhiṃ ukkhalimasiyā añjetvā kukkuraṃ aṅkenādāya paṭivissakagharaṃ agamāsi. Atha naṃ ekā sahāyikā evamāha 『『ekasmiṃyeva te kaṇṇe tālapaṇṇaṃ piḷandhitaṃ, ekaṃ akkhi añjitaṃ, piyaputtaṃ viya kukkuraṃ aṅkenādāya gharato gharaṃ gacchasi, kiṃ ummattikāsi jātā』』ti. 『『Nāhaṃ ummattikā, tvaṃ pana maṃ akāraṇena akkosasi paribhāsasi, idāni taṃ gāmabhojakassa santikaṃ gantvā aṭṭha kahāpaṇe daṇḍāpessāmī』』ti evaṃ kalahaṃ katvā ubhopi gāmabhojakassa santikaṃ agamaṃsu. Kalahe visodhiyamāne tassāyeva matthake daṇḍo pati. Atha naṃ bandhitvā 『『daṇḍaṃ dehī』』ti pothetuṃ ārabhiṃsu.

Rukkhadevatā gāme tassā imaṃ pavattiṃ, araññe cassā patino taṃ byasanaṃ disvā khandhantare ṭhitā 『『bho purisa, tuyhaṃ udakepi kammanto paduṭṭho thalepi, ubhatobhaṭṭho jāto』』ti vatvā imaṃ gāthamāha –

139.

『『Akkhī bhinnā paṭo naṭṭho, sakhigehe ca bhaṇḍanaṃ;

Ubhato paduṭṭhā kammantā, udakamhi thalamhi cā』』ti.

Tattha sakhigehe ca bhaṇḍananti sakhī nāma sahāyikā, tassā ca gehe tava bhariyāya bhaṇḍanaṃ kataṃ, bhaṇḍanaṃ katvā bandhitvā pothetvā daṇḍaṃ dāpiyati. Ubhato paduṭṭhā kammantāti evaṃ tava dvīsupi ṭhānesu kammantā paduṭṭhāyeva bhinnāyeva. Kataresu dvīsu? Udakamhi thalamhi cāti, akkhibhedena paṭanāsena ca udake kammantā paduṭṭhā, sakhigehe bhaṇḍanena thale kammantā paduṭṭhāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā bāḷisiko devadatto ahosi, rukkhadevatā pana ahameva ahosi』』nti.

Ubhatobhaṭṭhajātakavaṇṇanā navamā.

[140] 10. Kākajātakavaṇṇanā

Niccaṃ ubbiggahadayāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Paccuppannavatthu dvādasakanipāte bhaddasālajātake (jā. 1.12.13 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kākayoniyaṃ nibbatti. Athekadivasaṃ rañño purohito bahinagare nadiyaṃ nhāyitvā gandhe vilimpitvā mālaṃ piḷandhitvā varavatthanivattho nagaraṃ pāvisi. Nagaradvāratoraṇe dve kākā nisinnā honti. Tesu eko ekaṃ āha – 『『samma, ahaṃ imassa brāhmaṇassa matthake sarīravaḷañjaṃ pātessāmī』』ti. Itaro 『『mā te etaṃ rucci, ayaṃ brāhmaṇo issaro, issarajanena ca saddhiṃ veraṃ nāma pāpakaṃ. Ayañhi kuddho sabbepi kāke vināseyyā』』ti. 『『Na sakkā mayā na kātu』』nti. 『『Tena hi paññāyissasī』』ti vatvā itaro kāko palāyi. So toraṇassa heṭṭhābhāgaṃ sampatte brāhmaṇe olambakaṃ cālento viya tassa matthake vaccaṃ pātesi. Brāhmaṇo kujjhitvā kākesu veraṃ bandhi.

Tasmiṃ kāle ekā bhatiyā vīhikoṭṭikadāsī vīhiṃ gehadvāre ātape pattharitvā rakkhantī nisinnāva niddaṃ okkami. Tassā pamādaṃ ñatvā eko dīghalomako eḷako āgantvā vīhiṃ khādi, sā pabujjhitvā taṃ disvā palāpesi. Eḷako dutiyampi, tatiyampi tassā tatheva niddāyanakāle āgantvā vīhiṃ khādi. Sāpi taṃ tikkhattuṃ palāpetvā cintesi 『『ayaṃ punappunaṃ khādanto upaḍḍhavīhiṃ khādissati, bahu me chedo bhavissati, idānissa puna anāgamanakāraṇaṃ karissāmī』』ti. Sā alātaṃ gahetvā niddāyamānā viya nisīditvā vīhikhādanatthāya eḷake sampatte uṭṭhāya alātena eḷakaṃ pahari, lomāni aggiṃ gaṇhiṃsu. So sarīre jhāyante 『『aggiṃ nibbāpessāmī』』ti vegena gantvā hatthisālāya samīpe ekissā tiṇakuṭiyā sarīraṃ ghaṃsi, sā pajjali. Tato uṭṭhitā jālā hatthisālaṃ gaṇhi. Hatthisālāsu jhāyantīsu hatthipiṭṭhāni jhāyiṃsu, bahū hatthī vaṇitasarīrā ahesuṃ. Vejjā hatthī aroge kātuṃ asakkontā rañño ārocesuṃ. Rājā purohitaṃ āha 『『ācariya, hatthivejjā hatthī tikicchituṃ na sakkonti, api kiñci bhesajjaṃ jānāsī』』ti. 『『Jānāmi, mahārājā』』ti. 『『Kiṃ laddhuṃ vaṭṭatī』』ti? 『『Kākavasā, mahārājā』』ti. Rājā 『『tena hi kāke māretvā vasaṃ āharathā』』ti āha. Tato paṭṭhāya kāke māretvā vasaṃ alabhitvā tattha tattheva rāsiṃ karonti, kākānaṃ mahābhayaṃ uppajji.

Tadā bodhisatto asītikākasahassaparivāro mahāsusāne vasati. Atheko kāko gantvā kākānaṃ uppannabhayaṃ bodhisattassa ārocesi. So cintesi 『『ṭhapetvā maṃ añño mayhaṃ ñātakānaṃ uppannabhayaṃ harituṃ samattho nāma natthi, harissāmi na』』nti dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ katvā ekavegena pakkhanditvā vivaṭamahāvātapānena pavisitvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ eko manusso gahitukāmo ahosi. Rājā 『『saraṇaṃ paviṭṭho, mā gaṇhī』』ti vāresi. Mahāsatto thokaṃ vissamitvā mettāpāramiṃ āvajjetvā heṭṭhāsanā nikkhamitvā rājānaṃ āha – 『『mahārāja, raññā nāma chandādivasena agantvā rajjaṃ kāretuṃ vaṭṭati. Yaṃ yaṃ kammaṃ kattabbaṃ hoti, sabbaṃ nisamma upadhāretvā kātuṃ vaṭṭati. Yañca kayiramānaṃ nipphajjati, tadeva kātuṃ vaṭṭati, na itaraṃ. Sace hi rājāno yaṃ kayiramānaṃ na nipphajjati, taṃ karonti, mahājanassa maraṇabhayapariyosānaṃ mahābhayaṃ uppajjati . Purohito veravasiko hutvā musāvādaṃ abhāsi, kākānaṃ vasā nāma natthī』』ti. Taṃ sutvā rājā pasannacitto bodhisattassa kañcanabhaddapīṭhaṃ dāpetvā tattha nisinnassa pakkhantarāni satapākasahassapākatelehi makkhāpetvā kañcanataṭṭake rājārahaṃ subhojanaṃ bhojāpetvā pānīyaṃ pāyetvā suhitaṃ vigatadarathaṃ mahāsattaṃ etadavoca 『『paṇḍita, tvaṃ 『kākānaṃ vasā nāma natthī』ti vadesi, kena kāraṇena nesaṃ vasā na hotī』』ti bodhisatto 『『iminā ca iminā ca kāraṇenā』』ti sakalanivesanaṃ ekaravaṃ katvā dhammaṃ desento imaṃ gāthamāha –

140.

『『Niccaṃ ubbiggahadayā, sabbalokavihesakā;

Tasmā nesaṃ vasā natthi, kākānamhāka ñātina』』nti.

Tatrāyaṃ saṅkhepattho – mahārāja, kākā nāma niccaṃ ubbiggamānasā bhayappattāva viharanti, sabbalokassa ca vihesakā, khattiyādayo manussepi itthipurisepi kumārakumārikādayopi viheṭhentā kilamentāva vicaranti, tasmā imehi dvīhi kāraṇehi nesaṃamhākaṃ ñātīnaṃ kākānaṃ vasā nāma natthi. Atītepi na bhūtapubbā, anāgatepi na bhavissatīti.

Evaṃ mahāsatto imaṃ kāraṇaṃ uttānaṃ katvā 『『mahārāja, raññā nāma anisamma anupadhāretvā kammaṃ na kattabba』』nti rājānaṃ bodhesi. Rājā tussitvā bodhisattaṃ rajjena pūjesi. Bodhisatto rajjaṃ raññoyeva paṭidatvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā sabbasattānaṃ abhayaṃ yāci. Rājā tassa dhammadesanaṃ sutvā sabbasattānaṃ abhayaṃ datvā kākānaṃ nibaddhadānaṃ paṭṭhapesi. Divase divase taṇḍulambaṇassa bhattaṃ pacitvā nānaggarasehi omadditvā kākānaṃ dīyati, mahāsattassa pana rājabhojanameva dīyittha.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasirājā ānando ahosi, kākarājā pana ahameva ahosi』』nti.

Kākajātakavaṇṇanā dasamā.

Asampadānavaggo cuddasamo.

Tassuddānaṃ –

Asampadānabhīrukaṃ, ghatāsanajhānasodhaṃ;

Candābhaṃ suvaṇṇahaṃsaṃ, babbugodhubhatobhaṭṭhaṃ;

Kākarājāti te dasāti.

  1. Kakaṇṭakavaggo

[141] 1. Godhājātakavaṇṇanā

Napāpajanasaṃsevīti idaṃ satthā veḷuvane viharanto ekaṃ vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthu mahiḷāmukhajātake kathitasadisameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhāyoniyaṃ paṭisandhiṃ gaṇhi. So vayappatto nadītīre mahābile anekagodhāsataparivāro vāsaṃ kappesi. Tassa putto godhāpillako ekena kakaṇṭakena saddhiṃ santhavaṃ katvā tena saddhiṃ sammodamāno viharanto 『『kakaṇṭakaṃ parissajissāmī』』ti avattharati. Tassa tena saddhiṃ vissāsaṃ godhārājassa ārocesuṃ. Godhārājā puttaṃ pakkosāpetvā 『『tāta, tvaṃ aṭṭhāne vissāsaṃ karosi, kakaṇṭakā nāma nīcajātikā, tehi saddhiṃ vissāso na kattabbo. Sace tvaṃ tena saddhiṃ vissāsaṃ karissasi, taṃ kakaṇṭakaṃ nissāya sabbampetaṃ godhākulaṃ vināsaṃ pāpuṇissati, ito paṭṭhāya etena saddhiṃ vissāsaṃ mā akāsī』』ti āha. So karotiyeva. Bodhisatto punappunaṃ kathentopi tassa tena saddhiṃ vissāsaṃ vāretuṃ asakkonto 『『avassaṃ amhākaṃ etaṃ kakaṇṭakaṃ nissāya bhayaṃ uppajjissati, tasmiṃ uppanne palāyanamaggaṃ sampādetuṃ vaṭṭatī』』ti ekena passena vātabilaṃ kārāpesi.

Puttopissa anukkamena mahāsarīro ahosi, kakaṇṭako pana purimappamāṇoyeva. Itaro 『『kakaṇṭakaṃ parissajissāmī』』ti antarantarā avattharatiyeva, kakaṇṭakassa pabbatakūṭena avattharaṇakālo viya hoti. So kilamanto cintesi 『『sace ayaṃ aññāni katipayāni divasāni maṃ evaṃ parissajissati, jīvitaṃ me natthi, ekena luddakena saddhiṃ ekato hutvā imaṃ godhākulaṃ vināsessāmī』』ti. Athekadivasaṃ nidāghasamaye meghe vuṭṭhe vammikamakkhikā uṭṭhahiṃsu, tato tato godhā nikkhamitvā makkhikāyo khādanti. Eko godhāluddako godhābilaṃ bhindanatthāya kuddālaṃ gahetvā sunakhehi saddhiṃ araññaṃ pāvisi. Kakaṇṭako taṃ disvā 『『ajja attano manorathaṃ pūressāmī』』ti taṃ upasaṅkamitvā avidūre nipajjitvā 『『bho purisa , kasmā araññe vicarasī』』ti pucchi. So 『『godhānaṃ atthāyā』』ti āha. 『『Ahaṃ anekasatānaṃ godhānaṃ āsayaṃ jānāmi, aggiñca palālañca ādāya ehī』』ti taṃ tattha netvā 『『imasmiṃ ṭhāne palālaṃ pakkhipitvā aggiṃ datvā dhūmaṃ katvā samantā sunakhe ṭhapetvā sayaṃ mahāmuggaraṃ gahetvā nikkhantā nikkhantā godhā paharitvā māretvā rāsiṃ katvā yāhī』』ti evañca pana vatvā 『『ajja paccāmittassa piṭṭhiṃ passissāmī』』ti ekasmiṃ ṭhāne sīsaṃ ukkhipitvā nipajji. Luddakopi palāladhūmaṃ akāsi, dhūmo bilaṃ pāvisi, godhā dhūmandhā maraṇabhayatajjitā nikkhamitvā palāyituṃ āraddhā. Luddako nikkhantaṃ nikkhantaṃ paharitvā māresi, tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso uppajji.

Bodhisatto 『『kakaṇṭakaṃ nissāya bhayaṃ uppanna』』nti ñatvā 『『pāpapurisasaṃsaggo nāma na kattabbo, pāpe nissāya hitasukhaṃ nāma natthi, ekassa pāpakakaṇṭakassa vasena ettakānaṃ godhānaṃ vināso jāto』』ti vātabilena palāyanto imaṃ gāthamāha –

141.

『『Na pāpajanasaṃsevī, accantasukhamedhati;

Godhākulaṃ kakaṇṭāva, kaliṃ pāpeti attāna』』nti.

Tatrāyaṃ saṅkhepattho – pāpajanasaṃsevī puggalo accantasukhaṃ ekantasukhaṃ nirantarasukhaṃ nāma na edhati na vindati na paṭilabhati. Yathā kiṃ? Godhākulaṃ kakaṇṭāva. Yathā kakaṇṭakato godhākulaṃ sukhaṃ na labhati, evaṃ pāpajanasaṃsevī puggalo sukhaṃ na labhati. Pāpajanaṃ pana sevanto ekanteneva kaliṃ pāpeti attānaṃ, kali vuccati vināso, ekanteneva pāpasevī attānañca aññe ca attanā saddhiṃ vasante vināsaṃ pāpeti. Pāḷiyaṃ pana 『『phalaṃ pāpeyyā』』ti likhanti. Taṃ byañjanaṃ aṭṭhakathāyaṃ natthi, atthopissa na yujjati. Tasmā yathāvuttameva gahetabbaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kakaṇṭako devadatto ahosi, bodhisattassa putto anovādako godhāpillako vipakkhasevī bhikkhu, godhārājā pana ahameva ahosi』』nti.

Godhājātakavaṇṇanā paṭhamā.

[142] 2. Siṅgālajātakavaṇṇanā

Etañhite durājānanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhūnaṃ kathaṃ sutvā satthā 『『na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyeva, na ca maṃ māretuṃ asakkhi, sayameva pana kilanto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto siṅgālayoniyaṃ nibbattitvā siṅgālarājā hutvā siṅgālagaṇaparivuto susānavane vihāsi. Tena samayena rājagahe ussavo ahosi, yebhuyyena manussā suraṃ pivanti, surāchaṇoyeva kireso. Athettha sambahulā dhuttā bahuṃ surañca maṃsañca āharāpetvā maṇḍitapasādhitā gāyitvā gāyitvā surañca pivanti, maṃsañca khādanti. Tesaṃ paṭhamayāmāvasāne maṃsaṃ khīyi, surā pana bahukāva. Atheko dhutto 『『maṃsakhaṇḍaṃ dehī』』ti āha. 『『Maṃsaṃ khīṇa』』nti ca vutte 『『mayi ṭhite maṃsakkhayo nāma natthī』』ti vatvā 『『āmakasusāne matamanussamaṃsaṃ khādanatthāya āgate siṅgāle māretvā maṃsaṃ āharissāmī』』ti muggaraṃ gahetvā niddhamanamaggena nagarā nikkhamitvā susānaṃ gantvā muggaraṃ gahetvā matako viya uttāno nipajji. Tasmiṃ khaṇe bodhisatto siṅgālagaṇaparivuto tattha gato taṃ disvā 『『nāyaṃ matako』』ti ñatvāpi 『『suṭṭhutaraṃ upaparikkhissāmī』』ti tassa adhovātena gantvā sarīragandhaṃ ghāyitvā tathatovassa amatakabhāvaṃ ñatvā 『『lajjāpetvā naṃ uyyojessāmī』』ti gantvā muggarakoṭiyaṃ ḍaṃsitvā ākaḍḍhi, dhutto muggaraṃ na vissaji, upasaṅkamantampi na olokento naṃ gāḷhataraṃ aggahesi. Bodhisatto paṭikkamitvā 『『bho purisa, sace tvaṃ matako bhaveyyāsi, na mayi muggaraṃ ākaḍḍhante gāḷhataraṃ gaṇheyyāsi, iminā kāraṇena tava matakabhāvo vā amatakabhāvo vā dujjāno』』ti vatvā imaṃ gāthamāha –

142.

『『Etañhi te durājānaṃ, yaṃ sesi matasāyikaṃ;

Yassa te kaḍḍhamānassa, hatthā daṇḍo na muccatī』』ti.

Tattha etañhi te durājānanti etaṃ kāraṇaṃ tava duviññeyyaṃ. Yaṃ sesi matasāyikanti yena kāraṇena tvaṃ matasāyikaṃ sesi, matako viya hutvā sayasi. Yassa te kaḍḍhamānassāti yassa tava daṇḍakoṭiyaṃ gahetvā kaḍḍhiyamānassa hatthato daṇḍo na muccati, so tvaṃ tathato matako nāma na hosīti.

Evaṃ vutte so dhutto 『『ayaṃ mama amatakabhāvaṃ jānātī』』ti uṭṭhāya daṇḍaṃ khipi, daṇḍo virajjhi. Dhutto 『『gaccha, viraddho dānisi mayā』』ti āha. Bodhisatto nivattitvā 『『bho purisa, maṃ virajjhantopi tvaṃ aṭṭha mahāniraye soḷasa ca ussadaniraye aviraddhoyevā』』ti vatvā pakkāmi. Dhutto kiñci alabhitvā susānā nikkhamitvā parikhāyaṃ nhāyitvā āgatamaggeneva nagaraṃ pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dhutto devadatto ahosi, siṅgālarājā pana ahameva ahosi』』nti.

Siṅgālajātakavaṇṇanā dutiyā.

[143] 3. Virocajātakavaṇṇanā

Lasī ca te nipphalitāti idaṃ satthā veḷuvane viharanto devadattassa gayāsīse sugatālayassa dassitabhāvaṃ ārabbha kathesi. Devadatto hi parihīnajjhāno lābhasakkāraparihīno 『『attheko upāyo』』ti cintetvā satthāraṃ pañca vatthūni yācitvā alabhamāno dvinnaṃ aggasāvakānaṃ saddhivihārike adhunā pabbajite dhammavinayamhi akovide pañcasate bhikkhū gahetvā gayāsīsaṃ gantvā saṅghaṃ bhinditvā ekasīmāyaṃ āveṇikaṃ saṅghakammaṃ akāsi. Satthā tesaṃ bhikkhūnaṃ ñāṇaparipākakālaṃ ñatvā dve aggasāvake pesesi. Te disvā devadatto tuṭṭhamānaso rattiṃ dhammaṃ desayamāno 『『buddhalīlaṃ karissāmī』』ti sugatālayaṃ dassento 『『vigatathinamiddho kho, āvuso sāriputta, bhikkhusaṅgho, paṭibhātu taṃ bhikkhūnaṃ dhammīkathā, piṭṭhi me āgilāyati, tamahaṃ āyamissāmī』』ti vatvā niddaṃ upagato . Dve aggasāvakā tesaṃ bhikkhūnaṃ dhammaṃ desetvā maggaphalehi pabodhetvā sabbe ādāya veḷuvanameva paccāgamiṃsu.

Kokāliko vihāraṃ tucchaṃ disvā devadattassa santikaṃ gantvā 『『āvuso devadatta, parisaṃ te bhinditvā dve aggasāvakā vihāraṃ tucchaṃ katvā gatā, tvaṃ pana niddāyasiyevā』』ti vatvā uttarāsaṅgamassa apanetvā bhittiyaṃ piṭṭhikaṇṭakaṃ phusanto viya paṇhiyā naṃ hadaye pahari. Tāvadevassa mukhato lohitaṃ uggañchi. So tato paṭṭhāya gilāno ahosi. Satthā theraṃ pucchi 『『sāriputta, tumhākaṃ gatakāle devadatto kiṃ akāsī』』ti? Bhante, devadatto amhe disvā 『『buddhalīlaṃ karissāmī』』ti sugatālayaṃ dassetvā mahāvināsaṃ pattoti. Satthā 『『na kho sāriputta, devadatto idāneva mama anukaronto vināsaṃ patto, pubbepi pattoyevā』』ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kesarasīho hutvā himavantappadese kañcanaguhāyaṃ vāsaṃ kappesi. So ekadivasaṃ kañcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā sīhanādaṃ naditvā gocarāya pakkanto mahāmahiṃsaṃ vadhitvā varamaṃsaṃ khāditvā ekaṃ saraṃ otaritvā maṇivaṇṇassa udakassa kucchiṃ pūretvā guhaṃ sandhāya pāyāsi. Atheko siṅgālo gocarappasuto sahasāva sīhaṃ disvā palāyituṃ asakkonto sīhassa purato pādesu patitvā nipajji. 『『Kiṃ, jambukā』』ti ca vutte 『『ahaṃ te, sāmi, pāde upaṭṭhātukāmo』』ti āha. Sīho 『『sādhu ehi, maṃ upaṭṭhaha, varamaṃsāni taṃ khādāpessāmī』』ti vatvā siṅgālaṃ ādāya kañcanaguhaṃ agamāsi. Siṅgālo tato paṭṭhāya sīhavighāsaṃ khādati. So katipāhaccayeneva thūlasarīro ahosi.

Atha naṃ ekadivasaṃ guhāya nipannakova sīho āha 『『gaccha jambuka, pabbatasikhare ṭhatvā pabbatapāde sañcarantesu hatthiassamahiṃsādīsu yassa maṃsaṃ khāditukāmosi, taṃ oloketvā āgantvā 『asukamaṃsaṃ khāditukāmomhī』ti vatvā maṃ vanditvā 『viroca, sāmī』ti vadāhi, ahaṃ taṃ vadhitvā madhuramaṃsaṃ khāditvā tuyhampi dassāmī』』ti. Siṅgālo pabbatasikharaṃ abhiruhitvā nānappakāre mige oloketvā yasseva maṃsaṃ khāditukāmo hoti, kañcanaguhaṃ pavisitvā tameva sīhassa ārocetvā pādesu patitvā 『『viroca, sāmī』』ti vadati. Sīho vegena pakkhanditvā sacepi mattavaravāraṇo hoti, tattheva naṃ jīvitakkhayaṃ pāpetvā sayampi varamaṃsaṃ khādati, siṅgālassapi deti. Siṅgālo kucchipūraṃ maṃsaṃ khāditvā guhaṃ pavisitvā niddāyati. So gacchante gacchante kāle mānaṃ vaḍḍhesi 『『ahampi catuppadova, kiṃkāraṇā divase divase parehi posiyamāno viharāmi, ito paṭṭhāya ahampi hatthiādayo hanitvā maṃsaṃ khādissāmi, sīhopi migarājā 『viroca, sāmī』ti vuttameva padaṃ nissāya varavāraṇe vadheti, ahampi sīhena 『viroca, jambukā』ti maṃ vadāpetvā ekaṃ varavāraṇaṃ vadhitvā maṃsaṃ khādissāmī』』ti.

So sīhaṃ upasaṅkamitvā etadavoca 『『sāmi, mayā dīgharattaṃ tumhehi vadhitavaravāraṇānaṃ maṃsaṃ khāditaṃ, ahampi ekaṃ varavāraṇaṃ māretvā maṃsaṃ khāditukāmo, tasmā tumhehi nipannaṭṭhāne kañcanaguhāyaṃ nipajjissāmi, tumhe pabbatapāde vicarantaṃ varavāraṇaṃ oloketvā mama santikaṃ āgantvā 『viroca, jambukā』ti vadetha, ettakamattasmiṃ maccheraṃ mā karitthā』』ti. Atha naṃ sīho āha 『『na, tvaṃ jambuka, vāraṇe vadhituṃ samatthe sīhakule uppanno, vāraṇaṃ vadhitvā maṃsaṃ khādanasamattho siṅgālo nāma loke natthi, mā te etaṃ rucci, mayā vadhitavaravāraṇānaññeva maṃsaṃ khāditvā vasā』』ti. So evaṃ vuttepi viramituṃ na icchi, punappunaṃ yāciyeva. Sīho taṃ vāretuṃ asakkonto sampaṭicchitvā 『『tena hi mama vasanaṭṭhānaṃ pavisitvā nipajjā』』ti jambukaṃ kañcanaguhāyaṃ nipajjāpetvā sayaṃ pabbatapāde mattavaravāraṇaṃ oloketvā guhādvāraṃ gantvā 『『viroca, jambukā』』ti āha. Siṅgālo kañcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā tikkhattuṃ vassitvā 『『mattavaravāraṇassa kumbhe patissāmī』』ti pakkhanditvā virajjhitvā pādamūle pati. Vāraṇo dakkhiṇapādaṃ ukkhipitvā tassa sīsaṃ akkami, sīsaṭṭhīni cuṇṇavicuṇṇāni ahesuṃ. Athassa sarīraṃ vāraṇo pādena saṅgharitvā rāsiṃ katvā upari laṇḍaṃ pātetvā koñcanādaṃ nadanto araññaṃ pāvisi.

Bodhisatto imaṃ pavattiṃ disvā 『『idāni viroca, jambukā』』ti vatvā imaṃ gāthamāha –

143.

『『Lasī ca te nipphalitā, matthako ca padālito;

Sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasī』』ti.

Tattha lasīti matthaluṅgaṃ. Nipphalitāti nikkhantā. Evaṃ bodhisatto imaṃ gāthaṃ vatvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo devadatto ahosi, sīho pana ahameva ahosi』』nti.

Virocajātakavaṇṇanā tatiyā.

[144] 4. Naṅguṭṭhajātakavaṇṇanā

Bahumpetaṃ asabbhi jātavedāti idaṃ satthā jetavane viharanto ājīvakānaṃ micchātapaṃ ārabbha kathesi. Tadā kira ājīvakā jetavanapiṭṭhiyaṃ nānappakāraṃ micchātapaṃ caranti. Sambahulā bhikkhū tesaṃ ukkuṭikappadhānavaggulivatakaṇṭakāpassayapañcātapatapanādibhedaṃ micchātapaṃ disvā bhagavantaṃ pucchiṃsu 『『atthi nu kho, bhante, imaṃ micchātapaṃ nissāya kusalaṃ vā vuḍḍhi vā』』ti. Satthā 『『na, bhikkhave, evarūpaṃ micchātapaṃ nissāya kusalaṃ vā vuḍḍhi vā atthi, pubbe paṇḍitā 『evarūpaṃ tapaṃ nissāya kusalaṃ vā vuḍḍhi vā bhavissatī』ti saññāya jātaggiṃ gahetvā araññaṃ pavisitvā aggijuhanādivasena kiñci vuḍḍhiṃ apassantā aggiṃ udakena nibbāpetvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇā ahesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbatti. Tassa jātadivase mātāpitaro jātaggiṃ gahetvā ṭhapesuṃ. Atha naṃ soḷasavassakāle etadavocuṃ 『『mayaṃ te, putta, jātadivase aggiṃ gaṇhimha. Sacesi agāraṃ ajjhāvasitukāmo, tayo vede uggaṇha. Atha brahmalokaṃ gantukāmo, aggiṃ gahetvā araññaṃ pavisitvā aggiṃ paricaranto mahābrahmānaṃ ārādhetvā brahmalokaparāyaṇo hohī』』ti. So 『『na mayhaṃ agārena attho』』ti aggiṃ gahetvā araññaṃ pavisitvā assamapadaṃ māpetvā aggiṃ paricaranto araññe vihāsi. So ekadivasaṃ paccantagāmake godakkhiṇaṃ labhitvā taṃ goṇaṃ assamapadaṃ netvā cintesi 『『aggibhagavantaṃ gomaṃsaṃ khādāpessāmī』』ti. Athassa etadahosi 『『idha loṇaṃ natthi, aggibhagavā aloṇaṃ khādituṃ na sakkhissati, gāmato loṇaṃ āharitvā aggibhagavantaṃ saloṇakaṃ khādāpessāmī』』ti. So taṃ tattheva bandhitvā loṇatthāya gāmakaṃ agamāsi. Tasmiṃ gate sambahulā luddakā taṃ ṭhānaṃ āgatā. Goṇaṃ disvā vadhitvā maṃsaṃ pacitvā khāditvā naṅguṭṭhañca jaṅghañca cammañca tattheva chaḍḍetvā avasesamaṃsaṃ ādāya agamaṃsu.

Brāhmaṇo āgantvā naṅguṭṭhādimattameva disvā cintesi 『『ayaṃ aggibhagavā attano santakampi rakkhituṃ na sakkoti, maṃ pana kadā rakkhissati. Iminā aggiparicaraṇena niratthakena bhavitabbaṃ, natthi itonidānaṃ kusalaṃ vā vuḍḍhi vā』』ti. So aggiparicariyāya vigatacchando 『『hambho aggibhagavā, tvaṃ attanopi santakaṃ rakkhituṃ asakkonto maṃ kadā rakkhissasi, maṃsaṃ natthi, ettakenapi tussāhī』』ti naṅguṭṭhādīni aggimhi pakkhipanto imaṃ gāthamāha –

144.

『『Bahumpetaṃ asabbhi jātaveda, yaṃ taṃ vāladhinābhipūjayāma;

Maṃsārahassa natthajja maṃsaṃ, naṅguṭṭhampi bhavaṃ paṭiggahātū』』ti.

Tattha bahumpetanti ettakampi bahuṃ. Asabbhīti asappurisa asādhujātika. Jātavedāti aggiṃ ālapati. Aggi hi jātamattova vediyati paññāyati pākaṭo hoti, tasmā 『『jātavedo』』ti vuccati. Yaṃ taṃ vāladhinābhipūjayāmāti yaṃ ajja mayaṃ attanopi santakaṃ rakkhituṃ asamatthaṃ bhagavantaṃ vāladhinā abhipūjayāma, etampi tava bahumevāti dasseti. Maṃsārahassāti maṃsaṃ arahassa tuyhaṃ natthi ajja maṃsaṃ. Naṅguṭṭhampi bhavaṃ paṭiggahātūti attano santakaṃ rakkhituṃ asakkonto bhavaṃ imaṃ sajaṅghacammaṃ naṅguṭṭhampi paṭiggaṇhātūti.

Evaṃ vatvā mahāsatto aggiṃ udakena nibbāpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『nibbutaggitāpaso ahameva tena samayenā』』ti.

Naṅguṭṭhajātakavaṇṇanā catutthā.

[145] 5. Rādhajātakavaṇṇanā

Na tvaṃ rādha vijānāsīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Paccuppannavatthu indriyajātake āvi bhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā 『『bhikkhu mātugāmo nāma arakkhiyo, ārakkhaṃ ṭhapetvā rakkhantāpi rakkhituṃ na sakkonti. Tvampi pubbe etaṃ ārakkhaṃ ṭhapetvā rakkhantopi rakkhituṃ nāsakkhi, idāni kathaṃ rakkhissasī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sukayoniyaṃ nibbatti. Kāsiraṭṭhe eko brāhmaṇo bodhisattañca kaniṭṭhabhātarañcassa puttaṭṭhāne ṭhapetvā posesi. Tesu bodhisattassa 『『poṭṭhapādo』』ti nāmaṃ ahosi, itarassa 『『rādho』』ti. Tassa pana brāhmaṇassa bhariyā anācārā hoti dussīlā. So vohāratthāya gacchanto ubhopi bhātaro āha – 『『tātā, sace vo mātā brāhmaṇī anācāraṃ ācarati, vāreyyātha na』』nti. Bodhisatto āha 『『sādhu, tāta, vāretuṃ sakkontā vāreyyāma, asakkontā tuṇhī bhavissāmā』』ti. Evaṃ brāhmaṇo brāhmaṇiṃ sukānaṃ niyyādetvā vohāratthāya gato.

Tassa pana gatadivasato paṭṭhāya brāhmaṇī aticarituṃ āraddhā, pavisantānañca nikkhamantānañca anto natthi, tassā kiriyaṃ disvā rādho bodhisattaṃ āha – 『『bhātika, amhākaṃ pitā 『sace vo mātā anācāraṃ ācarati, vāreyyāthā』ti vatvā gato, idāni cesā anācāraṃ ācarati, vārema na』』nti. Bodhisatto 『『tāta, tvaṃ attano abyattatāya bālabhāvena evaṃ vadesi, mātugāmaṃ nāma ukkhipitvā carantāpi rakkhituṃ na sakkonti. Yaṃ kammaṃ kātuṃ na sakkā, na taṃ kātuṃ vaṭṭatī』』ti vatvā imaṃ gāthamāha –

145.

『『Na tvaṃ rādha vijānāsi, aḍḍharatte anāgate;

Abyayataṃ vilapasi, virattā kosiyāyane』』ti.

Tattha na tvaṃ rādha vijānāsi, aḍḍharatte anāgateti tāta rādha, tvaṃ na jānāsi, aḍḍharatte anāgate paṭhamayāmeyeva ettakā janā āgatā, idāni ko jānāti, kittakāpi āgamissanti. Abyayataṃ vilapasīti tvaṃ abyattavilāpaṃ vilapasi. Virattā kosiyāyaneti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā jātā. Sacassā tasmiṃ sineho vā pemaṃ vā bhaveyya, na evarūpaṃ anācāraṃ kareyyāti imamatthaṃ etehi byañjanehi pakāsesi.

Evaṃ pakāsetvā ca pana brāhmaṇiyā saddhiṃ rādhassa vattuṃ na adāsi. Sāpi yāva brāhmaṇassa anāgamanā yathāruciyā vicari. Brāhmaṇo āgantvā poṭṭhapādaṃ pucchi – 『『tāta, kīdisī vo mātā』』ti. Bodhisatto brāhmaṇassa sabbaṃ yathābhūtaṃ kathetvā 『『kiṃ te, tāta, evarūpāya dussīlāyā』』ti vatvā 『『tāta, amhehi mātuyā dosassa kathitakālato paṭṭhāya na sakkā idha vasitu』』nti brāhmaṇassa pāde vanditvā saddhiṃ rādhena uppatitvā araññaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā brāhmaṇo ca brāhmaṇī ca eteyeva dve janā ahesuṃ, rādho ānando, poṭṭhapādo pana ahameva ahosi』』nti.

Rādhajātakavaṇṇanā pañcamā.

[146] 6. Samuddakākajātakavaṇṇanā

Apinu hanukā santāti idaṃ satthā jetavane viharanto sambahule mahallake bhikkhū ārabbha kathesi. Te kira gihikāle sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā aññamaññasahāyakā ekato hutvā puññāni karontā satthu dhammadesanaṃ sutvā 『『mayaṃ mahallakā, kiṃ no gharāvāsena, satthu santike ramaṇīye buddhasāsane pabbajitvā dukkhassantaṃ karissāmā』』ti sabbaṃ sāpateyyaṃ puttadhītādīnaṃ datvā assumukhaṃ ñātisaṅghaṃ pahāya satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu. Pabbajitvā pana pabbajjānurūpaṃ samaṇadhammaṃ na kariṃsu, mahallakabhāvena dhammampi na pariyāpuṇiṃsu, gihikāle viya pabbajitakālepi vihārapariyante paṇṇasālaṃ kāretvā ekatova vasiṃsu. Piṇḍāya carantāpi aññattha agantvā yebhuyyena attano puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa purāṇadutiyikā sabbesampi mahallakattherānaṃ upakārā ahosi, tasmā sesāpi attanā laddhaṃ āhāraṃ gahetvā tassāyeva gehe nisīditvā bhuñjanti. Sāpi tesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti. Sā aññatarena rogena phuṭṭhā kālamakāsi. Atha te mahallakattherā vihāraṃ gantvā aññamaññaṃ gīvāsu gahetvā 『『madhurahattharasā upāsikā kālakatā』』ti vihārapaccante rodantā vicariṃsu. Tesaṃ saddaṃ sutvā ito cito ca bhikkhū sannipatitvā 『『āvuso, kasmā rodathā』』ti pucchiṃsu. Te 『『amhākaṃ sahāyassa purāṇadutiyikā madhurahattharasā kālakatā amhākaṃ ativiya upakārā, 『idāni kuto tathārūpiṃ labhissāmā』ti iminā kāraṇena rodimhā』』ti āhaṃsu.

Tesaṃ taṃ vippakāraṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, iminā nāma kāraṇena mahallakattherā aññamaññaṃ gīvāsu gahetvā vihārapaccante rodantā vicarantī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevete tassā kālakiriyāya rodantā vicaranti, pubbepete imaṃ kākayoniyaṃ nibbattitvā samudde mataṃ nissāya 『samuddaudakaṃ ussiñcitvā etaṃ nīharissāmā』ti vāyamantā paṇḍite nissāya jīvitaṃ labhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko kāko attano bhariyaṃ kākiṃ ādāya gocaraṃ pariyesamāno samuddatīraṃ agamāsi . Tasmiṃ kāle manussā samuddatīre khīrapāyāsamacchamaṃsasurādīhi nāgabalikammaṃ katvā pakkamiṃsu. Atha so kāko balikammaṭṭhānaṃ gantvā khīrādīni disvā saddhiṃ kākiyā khīrapāyāsamacchamaṃsādīni bhuñjitvā bahuṃ suraṃ pivi. Te ubhopi surāmadamattā 『『samuddakīḷaṃ kīḷissāmā』』ti velante nisīditvā nhāyituṃ ārabhiṃsu athekā ūmi āgantvā kākiṃ gahetvā samuddaṃ pavesesi. Tameko maccho maṃsaṃ khāditvā ajjhohari. Kāko 『『bhariyā me matā』』ti rodi paridevi. Athassa paridevanasaddaṃ sutvā bahū kākā sannipatitvā 『『kiṃkāraṇā rodasī』』ti pucchiṃsu. 『『Sahāyikā vo velante nhāyamānā ūmiyā haṭā』』ti. Te sabbepi ekaravaṃ ravantā rodiṃsu. Atha nesaṃ etadahosi 『『idaṃ samuddaudakaṃ nāma amhākaṃ kiṃ pahosi, udakaṃ ussiñcitvā samuddaṃ tucchaṃ katvā sahāyikaṃ nīharissāmā』』ti. Te mukhaṃ pūretvā pūretvā udakaṃ bahi chaḍḍenti, loṇūdakena ca gale sussamāne uṭṭhāyuṭṭhāya thalaṃ gantvā vissamanti.

Te hanūsu kilantesu mukhesu sukkhantesu akkhīsu rattesu dīnā kilantā hutvā aññamaññaṃ āmantetvā 『『ambho, mayaṃ samuddaudakaṃ gahetvā bahi pātema, gahitagahitaṭṭhānaṃ puna udakena pūrati, samuddaṃ tucchaṃ kātuṃ na sakkhissāmā』』ti vatvā imaṃ gāthamāhaṃsu –

146.

『『Api nu hanukā santā, mukhañca parisussati;

Oramāma na pārema, pūrateva mahodadhī』』ti.

Tattha api nu hanukā santāti api no hanukā santā, api amhākaṃ hanukā kilantā. Oramāma na pāremāti mayaṃ attano balena mahāsamuddaudakaṃ ākaḍḍhāma osārema, tucchaṃ pana naṃ kātuṃ na sakkoma. Ayañhi pūrateva mahodadhīti.

Evañca pana vatvā sabbepi te kākā 『『tassā kākiyā evarūpaṃ nāma tuṇḍaṃ ahosi, evarūpāni vaṭṭakkhīni, evarūpaṃ chavisaṇṭhānaṃ, evarūpo madhurasaddo. Sā no imaṃ corasamuddaṃ nissāya naṭṭhā』』ti bahuṃ vippalapiṃsu. Te evaṃ vippalapamāne samuddadevatā bheravarūpaṃ dassetvā palāpesi, evaṃ tesaṃ sotthi ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kākī ayaṃ purāṇadutiyikā ahosi, kāko mahallakatthero, sesakākā sesamahallakattherā, samuddadevatā pana ahameva ahosi』』nti.

Samuddakākajātakavaṇṇanā chaṭṭhā.

[147] 7. Puppharattajātakavaṇṇanā

Nayidaṃdukkhaṃ aduṃ dukkhanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhagavatā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito』』ti vutte 『『sacca』』nti vatvā 『『kena ukkaṇṭhāpitosī』』ti ca puṭṭho 『『purāṇadutiyikāyā』』ti vatvā 『『madhurahattharasā, bhante, sā itthī, na sakkomi taṃ vinā vasitu』』nti āha. Atha naṃ satthā 『『esā te bhikkhu anatthakārikā, pubbepi tvaṃ etaṃ nissāya sūle uttāsito etaññeva patthayamāno kālaṃ katvā niraye nibbatto, idāni naṃ kasmā puna patthesī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ākāsaṭṭhadevatā ahosi. Atha bārāṇasiyaṃ kattikarattivārachaṇo sampatto hoti, nagaraṃ devanagaraṃ viya alaṅkariṃsu. Sabbo jano khaṇakīḷānissito ahosi. Ekassa pana duggatamanussassa ekameva ghanasāṭakayugaṃ ahosi. So taṃ sudhotaṃ dhovāpetvā obhañjāpetvā satavalikaṃ sahassavalikaṃ kāretvā ṭhapesi. Atha naṃ bhariyā evamāha 『『icchāmahaṃ, sāmi, ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvā tava kaṇṭhe laggā kattikarattivāraṃ caritu』』nti. 『『Bhadde, kuto amhākaṃ daliddānaṃ kusumbhaṃ, suddhavatthaṃ nivāsetvā kīḷāhī』』ti? 『『Kusumbharattaṃ alabhamānā chaṇakīḷaṃ na kīḷissāmi, tvaṃ aññaṃ itthiṃ gahetvā kīḷassū』』ti. 『『Bhadde, kiṃ maṃ pīḷesi, kuto amhākaṃ kusumbha』』nti? 『『Sāmi, purisassa icchāya sati kiṃ nāma natthi, nanu rañño kusumbhavatthusmiṃ bahu kusumbha』』nti. 『『Bhadde , taṃ ṭhānaṃ rakkhasapariggahitapokkharaṇisadisaṃ, balavārakkhā, na sakkā upasaṅkamituṃ, mā te etaṃ rucci, yathāladdheneva tussassū』』ti. 『『Sāmi, rattibhāge andhakāre sati purisassa agamanīyaṭṭhānaṃ nāma natthī』』ti. Iti so tāya punappunaṃ kathentiyā kilesavasena tassā vacanaṃ gahetvā 『『hotu bhadde, mā cintayitthā』』ti taṃ samassāsetvā rattibhāge jīvitaṃ pariccajitvā nagarā nikkhamitvā rañño kusumbhavatthuṃ gantvā vatiṃ madditvā antovatthuṃ pāvisi. Ārakkhamanussā vatisaddaṃ sutvā 『『coro coro』』ti parivāretvā gahetvā paribhāsitvā koṭṭetvā bandhitvā pabhātāya rattiyā rañño dassesuṃ. Rājā 『『gacchatha, naṃ sūle uttāsethā』』ti āha. Atha naṃ pacchābāhaṃ bandhitvā vajjhabheriyā vajjamānāya nagarā nikkhamāpetvā sūle uttāsesuṃ. Balavavedanā pavattanti, kākā sīse nilīyitvā kaṇayaggasadisehi tuṇhehi akkhīni vijjhanti.

So tathārūpampi dukkhaṃ amanasikaritvā tameva itthiṃ anussaritvā 『『tāya nāmamhi ghanapuppharattavatthanivatthāya kaṇṭhe āsattabāhuyugaḷāya saddhiṃ kattikarattivārato parihīno』』ti cintetvā imaṃ gāthamāha –

147.

『『Nayidaṃ dukkhaṃ aduṃ dukkhaṃ, yaṃ maṃ tudati vāyaso;

Yaṃ sāmā puppharattena, kattikaṃ nānubhossatī』』ti.

Tattha nayidaṃ dukkhaṃ aduṃ dukkhaṃ, yaṃ maṃ tudati vāyasoti yañca idaṃ sūle lagganapaccayaṃ kāyikacetasikadukkhaṃ, yañca lohamayehi viya tuṇḍehi vāyaso tudati, idaṃ sabbampi mayhaṃ na dukkhaṃ, aduṃ dukkhaṃ etaṃyeva pana me dukkhanti attho. Kataraṃ? Yaṃ sāmā puppharattena, kattikaṃ nānubhossatīti, yaṃ sā piyaṅgusāmā mama bhariyā ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvā evaṃ ghanapuppharattena vatthayugena acchannā mama kaṇṭhe gahetvā kattikarattivāraṃ nānubhavissati, idaṃ mayhaṃ dukkhaṃ, etadeva hi maṃ bādhatīti? So evaṃ mātugāmaṃ ārabbha vippalapantoyeva kālaṃ katvā niraye nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā jayampatikāva idāni jayampatikā, taṃ kāraṇaṃ paccakkhaṃ katvā ṭhitā ākāsaṭṭhadevatā pana ahameva ahosi』』nti.

Puppharattajātakavaṇṇanā sattamā.

[148] 8. Siṅgālajātakavaṇṇanā

Nāhaṃpunaṃ na ca punanti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Sāvatthiyaṃ kira pañcasatamattā sahāyakā mahāvibhavā seṭṭhiputtā satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajitvā jetavane antokoṭisanthāre vihariṃsu. Athekadivasaṃ tesaṃ aḍḍharattasamaye kilesanissito saṅkappo uppajji. Te ukkaṇṭhitvā attanā jahitakilese puna gaṇhituṃ cittaṃ uppādayiṃsu. Atha satthā aḍḍharattasamanantare sabbaññutaññāṇadaṇḍadīpakaṃ ukkhipitvā 『『katarāya nu kho ratiyā jetavane bhikkhū viharantī』』ti bhikkhūnaṃ ajjhāsayaṃ olokento tesaṃ bhikkhūnaṃ abbhantare kāmarāgasaṅkappassa uppannabhāvaṃ aññāsi. Satthā ca nāma ekaputtikā itthī attano puttaṃ viya, ekacakkhuko puriso cakkhuṃ viya attano sāvake rakkhati. Pubbaṇhādīsu yasmiṃ yasmiṃ samaye tesaṃ kilesā uppajjanti, te tesaṃ kilese tato paraṃ vaḍḍhituṃ adatvā tasmiṃ tasmiṃyeva samaye niggaṇhāti. Tenassa etadahosi 『『ayaṃ cakkavattirañño antonagareyeva corānaṃ uppannakālo viya vattati, idāneva tesaṃ dhammadesanaṃ katvā te kilese niggaṇhitvā arahattaṃ dassāmī』』ti. So surabhigandhakuṭito nikkhamitvā madhurassarena 『『ānandā』』ti āyasmantaṃ dhammabhaṇḍāgārikaṃ ānandattheraṃ āmantesi. Thero 『『kiṃ, bhante』』ti āgantvā vanditvā aṭṭhāsi. 『『Ānanda, yattakā bhikkhū antokoṭisanthāre viharanti, sabbeva gandhakuṭipariveṇe sannipātehī』』ti. Evaṃ kirassa ahosi 『『sacāhaṃ teyeva pañcasate bhikkhū pakkosāpessāmi. 『Satthārā no abbhantare kilesānaṃ uppannabhāvo ñāto』ti saṃviggamānasā dhammadesanaṃ sampaṭicchituṃ na sakkhissantī』』ti. Tasmā 『『sabbe sannipātehī』』ti āha. Thero 『『sādhu, bhante』』ti avāpuraṇaṃ ādāya pariveṇena pariveṇaṃ āhiṇḍitvā sabbe bhikkhū gandhakuṭipariveṇe sannipātetvā buddhāsanaṃ paññapesi.

Satthā pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya silāpathaviyaṃ patiṭṭhahamāno sineru viya paññatte buddhāsane nisīdi āveḷāveḷā yamakayamakā chabbaṇṇaghanabuddharasmiyo vissajjento. Tāpi rasmiyo pātimattā chattamattā kūṭāgārakucchimattā chijjitvā chijjitvā gaganatale vijjulatā viya sañcariṃsu, aṇṇavakucchiṃ khobhetvā bālasūriyuggamanakālo viya ahosi. Bhikkhusaṅghopi satthāraṃ vanditvā garucittaṃ paccupaṭṭhapetvā rattakambalasāṇiyā parikkhipanto viya parivāretvā nisīdi. Satthā brahmassaraṃ nicchārento bhikkhū āmantetvā 『『na, bhikkhave, bhikkhunā nāma kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkanti ime tayo akusalavitakke vitakketuṃ vaṭṭati. Anto uppannakileso hi 『parittako』ti avamaññituṃ na vaṭṭati, kileso nāma paccāmittasadiso. Paccāmitto ca khuddako nāma natthi, okāsaṃ labhitvā vināsameva pāpeti, evameva appamattakopi kileso uppajjitvā vaḍḍhituṃ labhanto mahāvināsaṃ pāpeti. Kileso nāmesa halāhalavisūpamo uppāṭitacchavigaṇḍasadiso āsīvisapaṭibhāgo asaniaggisadiso allīyituṃ na yutto āsaṅkitabbo. Uppannuppannakkhaṇeyeva paṭisaṅkhānabalena bhāvanābalena yathā muhuttampi hadaye aṭṭhatvā paduminipattā udakabindu viya vivaṭṭati, evaṃ pajahitabbo. Porāṇakapaṇḍi tāpi appamattakampi kilesaṃ garahitvā yathā puna abbhantare nuppajjati, evaṃ niggaṇhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto siṅgālayoniyaṃ paṭisandhiṃ gahetvā araññe nadītīre nivāsaṃ kappesi. Atheko jarahatthī gaṅgātīre kālamakāsi. Siṅgālo gocarappasuto taṃ matahatthisarīraṃ disvā 『『mahā me gocaro uppanno』』ti gantvā taṃ soṇḍe ḍaṃsi, naṅgalīsāya daṭṭhakālo viya ahosi. So 『『natthettha khāditabbayuttaka』』nti dantesu ḍaṃsi, thambhe daṭṭhakālo viya ahosi. Kaṇṇe ḍaṃsi, suppakoṭiyaṃ daṭṭhakālo viya ahosi. Udare ḍaṃsi, kusūle daṭṭhakālo viya ahosi. Pāde ḍaṃsi, udukkhale daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍaṃsi, musale daṭṭhakālo viya ahosi. So 『『etthāpi natthi khāditabbayuttaka』』nti sabbattha assādaṃ alabhanto vaccamagge ḍaṃsi, mudupūve daṭṭhakālo viya ahosi. So 『『laddhaṃ dāni me imasmiṃ sarīre mudu khāditabbayuttakaṭṭhāna』』nti tato paṭṭhāya khādanto antokucchiṃ pavisitvā vakkahadayādīni khāditvā pipāsitakāle lohitaṃ pivitvā nipajjitukāmakāle udaraṃ pattharitvā nipajjati.

Athassa etadahosi – 『『idaṃ hatthisarīraṃ mayhaṃ nivāsasukhatāya gehasadisaṃ, khāditukāmatāya sati pahūtamaṃsaṃ, kiṃ dāni me aññattha kamma』』nti so aññattha agantvā hatthikucchiyaṃyeva maṃsaṃ khāditvā vasati. Gacchante gacchante kāle nidāghe vātasamphassena ceva sūriyarasmisantāpena ca taṃ kuṇapaṃ sussitvā valiyo gaṇhi, siṅgālassa paviṭṭhadvāraṃ pihitaṃ, antokucchiyaṃ andhakāro ahosi. Siṅgālassa lokantarikanivāso viya jāto. Kuṇape sussante maṃsampi sussi, lohitampi pacchijji. So nikkhamanadvāraṃ alabhanto bhayappatto hutvā sandhāvanto ito cito ca paharitvā nikkhamanadvāraṃ pariyesamāno vicarati. Evaṃ tasmiṃ ukkhaliyaṃ piṭṭhapiṇḍi viya antokucchiyaṃ paccamāne katipāhaccayena mahāmegho pāvassi. Atha naṃ kuṇapaṃ temetvā uṭṭhāya pakatisaṇṭhānena aṭṭhāsi. Vaccamaggo vivaṭo hutvā tārakā viya paññāyi. Siṅgālo taṃ chiddaṃ disvā 『『idāni me jīvitaṃ laddha』』nti yāva hatthisīsā paṭikkamitvā vegena pakkhanditvā vaccamaggaṃ sīsena paharitvā nikkhami. Tassa sañchannasarīrattā sabbalomāni vaccamagge allīyiṃsu. So tālakkhandhasadisena nillomena sarīrena ubbiggacitto muhuttaṃ dhāvitvā nivattitvā nisinno sarīraṃ oloketvā 『『idaṃ dukkhaṃ mayhaṃ na aññena kataṃ, lobhahetu pana lobhakāraṇā lobhaṃ nissāya mayā etaṃ kataṃ, ito dāni paṭṭhāya na lobhavasiko bhavissāmi, puna hatthisarīraṃ nāma na pavisissāmī』』ti saṃviggahadayo hutvā imaṃ gāthamāha –

148.

『『Nāhaṃ punaṃ na ca punaṃ, na cāpi apunappunaṃ;

Hatthibondiṃ pavekkhāmi, tathā hi bhayatajjito』』ti.

Tattha na cāpi apunappunanti a-kāro nipātamatto. Ayaṃ panetissā sakalāyapi gāthāya attho – ahañhi ito puna, tato ca punāti vuttavārato puna tatopi ca punappunaṃ vāraṇasarīrasaṅkhātaṃ hatthibondiṃ na pavekkhāmi. Kiṃkāraṇā? Tathā hi bhayatajjito, tathā hi ahaṃ imasmiññeva pavesane bhayatajjito maraṇabhayena santāsaṃ saṃvegaṃ āpāditoti.

Evañca pana vatvā tatova palāyitvā puna taṃ vā aññaṃ vā hatthisarīraṃ nivattitvāpi na olokesi. Tato paṭṭhāya na lobhavasiko ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『bhikkhave, anto uppannakilesassa nāma vaḍḍhituṃ adatvā tattha tattheva naṃ niggaṇhituṃ vaṭṭatī』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu, avasesesu keci sotāpannā, keci sakadāgāmino, keci anāgāmino ahesuṃ. Tadā siṅgālo ahameva ahosinti.

Siṅgālajātakavaṇṇanā aṭṭhamā.

[149] 9. Ekapaṇṇajātakavaṇṇanā

Ekapaṇṇo ayaṃ rukkhoti idaṃ satthā vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ viharanto vesālikaṃ duṭṭhalicchavikumāraṃ ārabbha kathesi. Tasmiñhi kāle vesālinagaraṃ gāvutagāvutantare tīhi pākārehi parikkhittaṃ tīsu ṭhānesu gopuraṭṭālakayuttaṃ paramasobhaggappattaṃ. Tattha niccakālaṃ rajjaṃ kāretvā vasantānaññeva rājūnaṃ satta sahassāni satta satāni satta ca rājāno honti, tattakāyeva uparājāno, tattakā senāpatino, tattakā bhaṇḍāgārikā. Tesaṃ rājakumārānaṃ antare eko duṭṭhalicchavikumāro nāma ahosi kodhano caṇḍo pharuso sāhasiko, daṇḍena ghaṭṭitaāsīviso viya niccaṃ pajjalito kodhena. Tassa purato dve tīṇi vacanāni kathetuṃ samattho nāma natthi. Taṃ neva mātāpitaro, na ñātayo, na mittasuhajjā sikkhāpetuṃ sakkhiṃsu. Athassa mātāpitūnaṃ etadahosi 『『ayaṃ kumāro atipharuso sāhasiko, ṭhapetvā sammāsambuddhaṃ añño imaṃ vinetuṃ samattho nāma natthi, buddhaveneyyena bhavitabba』』nti. Te taṃ ādāya satthu santikaṃ gantvā vanditvā āhaṃsu 『『bhante, ayaṃ kumāro caṇḍo pharuso kodhena pajjalati, imassa ovādaṃ dethā』』ti.

Satthā taṃ kumāraṃ ovadi – 『『kumāra, imesu nāma sattesu caṇḍena pharusena sāhasikena viheṭhakajātikena na bhavitabbaṃ, pharusavāco ca nāma vijātamātuyāpi pitunopi puttadārassapi bhātibhaginīnampi pajāpatiyāpi mittabandhavānampi appiyo hoti amanāpo, ḍaṃsituṃ āgacchanto sappo viya, aṭaviyaṃ uṭṭhitacoro viya, khādituṃ āgacchanto yakkho viya ca ubbejanīyo hutvā dutiyacittavāre nirayādīsu nibbattati. Diṭṭheyeva ca dhamme kodhano puggalo maṇḍitapasādhitopi dubbaṇṇova hoti, puṇṇacandasassirikampissa mukhaṃ jālābhihatapadumaṃ viya malaggahitakañcanādāsamaṇḍalaṃ viya ca virūpaṃ hoti duddasikaṃ. Kodhaṃ nissāya hi sattā satthaṃ ādāya attanāva attānaṃ paharanti, visaṃ khādanti, rajjuyā ubbandhanti, papātā papatanti. Evaṃ kodhavasena kālaṃ katvā nirayādīsu uppajjanti, viheṭhakajātikāpi diṭṭheva dhamme garahaṃ patvā kāyassa bhedā nirayādīsu uppajjanti, puna manussattaṃ labhitvā vijātakālato paṭṭhāya rogabahulāva honti. Cakkhurogo sotarogotiādīsu ca rogesu ekato uṭṭhāya ekasmiṃ patanti, rogena aparimuttāva hutvā niccaṃ dukkhitāva honti, tasmā sabbesu sattesu mettacittena hitacittena muducittena bhavitabbaṃ. Evarūpo hi puggalo nirayādibhayehi na parimuccatī』』ti. So kumāro satthu ovādaṃ sutvā ekovādeneva nihatamāno danto nibbisevano mettacitto muducitto ahosi. Aññaṃ akkosantampi paharantampi nivattitvā na olokesi, uddhaṭadāṭho viya sappo, aḷacchinno viya kakkaṭako, chinnavisāṇo viya ca usabho ahosi.

Tassa taṃ pavattiṃ ñatvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, duṭṭhalicchavikumāraṃ sucirampi ovaditvā neva mātāpitaro, na ñātimittādayo dametuṃ sakkhiṃsu, sammāsambuddho pana taṃ ekovādeneva dametvā nibbisevanaṃ katvā mattavaravāraṇaṃ viya samuggahitāneñjakāraṇaṃ akāsi. Yāva subhāsitaṃ cidaṃ – 『hatthidamakena, bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena…pe… godamakena…pe… dakkhiṇaṃ vā. Tathāgatena hi, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati, rūpī rūpāni passati. Ayamekā disā…pe… so vuccati 『yoggācariyānaṃ anuttaro purisadammasārathī』ti (ma. ni. 3.312). Na hi, āvuso, sammāsambuddhena sadiso purisadammasārathī nāma atthī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevesa mayā ekovādeneva damito, pubbepāhaṃ imaṃ ekovādeneva damesi』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ tayo vede sabbasippāni ca uggahetvā kiñci kālaṃ gharāvāsaṃ vasitvā mātāpitūnaṃ accayena isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavante vāsaṃ kappesi. Tattha ciraṃ vasitvā loṇambilasevanatthāya janapadaṃ gantvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase sunivattho supāruto tāpasākappasampanno bhikkhāya nagaraṃ pavisitvā rājaṅgaṇaṃ pāpuṇi. Rājā sīhapañjarena olokento taṃ disvā iriyāpathe pasīditvā 『『ayaṃ tāpaso santindriyo santamānaso yugamattadaso, padavāre padavāre sahassatthavikaṃ ṭhapento viya sīhavijambhitena āgacchati. Sace santadhammo nāmeko atthi, imassa tenabbhantare bhavitabba』』nti cintetvā ekaṃ amaccaṃ olokesi. So 『『kiṃ karomi, devā』』ti āha. Etaṃ 『『tāpasaṃ ānehī』』ti. So 『『sādhu, devā』』ti bodhisattaṃ upasaṅkamitvā vanditvā hatthato bhikkhābhājanaṃ gahetvā 『『kiṃ, mahāpuññā』』ti vutte 『『bhante, rājā taṃ pakkosatī』』ti āha. Bodhisatto 『『na mayaṃ rājakulūpakā, hemavantikā nāmamhā』』ti āha. Amacco gantvā tamatthaṃ rañño ārocesi. Rājā 『『añño amhākaṃ kulūpako natthi, ānehi na』』nti āha. Amacco gantvā bodhisattaṃ vanditvā yācitvā rājanivesanaṃ pavesesi.

Rājā bodhisattaṃ vanditvā samussitasetacchatte kañcanapallaṅke nisīdāpetvā attano paṭiyattaṃ nānaggarasabhojanaṃ bhojetvā 『『kahaṃ, bhante, vasathā』』ti pucchi. 『『Hemavantikā mayaṃ, mahārājā』』ti. 『『Idāni kahaṃ gacchathā』』ti? 『『Vassārattānurūpaṃ senāsanaṃ upadhārema, mahārājā』』ti. 『『Tena hi, bhante, amhākaññeva uyyāne vasathā』』ti paṭiññaṃ gahetvā sayampi bhuñjitvā bodhisattaṃ ādāya uyyānaṃ gantvā paṇṇasālaṃ māpetvā rattiṭṭhānadivāṭṭhānāpi kāretvā pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā nagaraṃ pāvisi. Tato paṭṭhāya bodhisatto uyyāne vasati. Rājāpissa divase divase dvattikkhattuṃ upaṭṭhānaṃ gacchati.

Tassa pana rañño duṭṭhakumāro nāma putto ahosi caṇḍo pharuso, neva naṃ rājā dametuṃ asakkhi, na sesañātakā. Amaccāpi brāhmaṇagahapatikāpi ekato hutvā 『『sāmi, mā evaṃ kari, evaṃ kātuṃ na labbhā』』ti kujjhitvā kathentāpi kathaṃ gāhāpetuṃ nāsakkhiṃsu. Rājā cintesi 『『ṭhapetvā mama ayyaṃ himavantatāpasaṃ añño imaṃ kumāraṃ dametuṃ samattho nāma natthi, soyeva naṃ damessatī』』ti. So kumāraṃ ādāya bodhisattassa santikaṃ gantvā 『『bhante, ayaṃ kumāro caṇḍo pharuso , mayaṃ imaṃ dametuṃ na sakkoma, tumhe naṃ ekena upāyena sikkhāpethā』』ti kumāraṃ bodhisattassa niyyādetvā pakkāmi. Bodhisatto kumāraṃ gahetvā uyyāne vicaranto ekato ekena, ekato ekenāti dvīhiyeva pattehi ekaṃ nimbapotakaṃ disvā kumāraṃ āha – 『『kumāra, etassa tāva rukkhapotakassa paṇṇaṃ khāditvā rasaṃ jānāhī』』ti? So tassa ekaṃ pattaṃ khāditvā rasaṃ ñatvā 『『dhī』』ti saha kheḷena bhūmiyaṃ nuṭṭhābhi. 『『Kiṃ etaṃ, kumārā』』ti vutte 『『bhante, idānevesa rukkho halāhalavisūpamo, vaḍḍhanto pana bahū manusse māressatī』』ti taṃ nimbapotakaṃ uppāṭetvā hatthehi parimadditvā imaṃ gāthamāha –

149.

『『Ekapaṇṇo ayaṃ rukkho, na bhūmyā caturaṅgulo;

Phalena visakappena, mahāyaṃ kiṃ bhavissatī』』ti.

Tattha ekapaṇṇoti ubhosu passesu ekekapaṇṇo. Na bhūmyā caturaṅguloti bhūmito caturaṅgulamattampi na vaḍḍhito. Phalenāti phalarasena. Visakappenāti halāhalavisasadisena. Evaṃ khuddakopi samāno evarūpena tittakena paṇṇena samannāgatoti attho. Mahāyaṃ kiṃ bhavissatīti yadā panāyaṃ vuddhippatto mahā bhavissati, tadā kiṃ nāma bhavissati, addhā manussamārako bhavissatīti etaṃ uppāṭetvā madditvā chaḍḍesinti āha.

Atha naṃ bodhisatto etadavoca 『『kumāra, tvaṃ imaṃ nimbapotakaṃ 『idāneva evaṃtittako, mahallakakāle kiṃ bhavissati, kuto imaṃ nissāya vuḍḍhī』ti uppāṭetvā madditvā chaḍḍesi? Yathā tvaṃ etasmiṃ paṭipajji, evameva tava raṭṭhavāsinopi 『ayaṃ kumāro daharakāleyeva evaṃ caṇḍo pharuso, mahallakakāle rajjaṃ patvā kiṃ nāma karissati, kuto amhākaṃ etaṃ nissāya vuḍḍhī』ti tava kulasantakaṃ rajjaṃ adatvā nimbapotakaṃ viya taṃ uppāṭetvā raṭṭhā pabbājanīyakammaṃ karissanti, tasmā nimbarukkhapaṭibhāgataṃ hitvā ito paṭṭhāya khantimettānuddayasampanno hohī』』ti. So tato paṭṭhāya nihatamāno nibbisevano khantimettānuddayasampanno hutvā bodhisattassa ovāde ṭhatvā pitu accayena rajjaṃ patvā dānādīni puññāni katvā yathākammaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idānevesa duṭṭhalicchavikumāro mayā damito, pubbepāhaṃ etaṃ damesiṃyevā』』ti vatvā jātakaṃ samodhānesi – 『『tadā duṭṭhakumāro ayaṃ licchavikumāro ahosi, rājā ānando, ovādadāyakatāpaso pana ahameva ahosi』』nti.

Ekapaṇṇajātakavaṇṇanā navamā.

[150] 10. Sañjīvajātakavaṇṇanā

Asantaṃyo paggaṇhātīti idaṃ satthā veḷuvane viharanto ajātasattussa rañño asantapaggahaṃ ārabbha kathesi. So hi buddhānaṃ paṭikaṇṭakabhūte dussīle pāpadhamme devadatte pasīditvā taṃ asantaṃ asappurisaṃ paggayha 『『tassa sakkāraṃ karissāmī』』ti bahuṃ dhanaṃ pariccajitvā gayāsīse vihāraṃ kāretvā tasseva vacanaṃ gahetvā pitaraṃ dhammarājānaṃ sotāpannaṃ ariyasāvakaṃ ghātetvā attano sotāpattimaggassa upanissayaṃ bhinditvā mahāvināsaṃ patto. So hi 『『devadatto pathaviyaṃ paviṭṭho』』ti sutvā 『『kacci nu kho mampi pathavī gileyyā』』ti bhītatasito rajjasukhaṃ na labhati, sayane assādasukhaṃ na vindati, tibbakāraṇābhitunno hatthipoto viya kampamāno vicarati. So pathaviṃ phalamānaṃ viya, avīcijālaṃ nikkhamantiṃ viya, pathaviyā attānaṃ giliyamānaṃ viya, ādittāya lohapathaviyā uttānakaṃ nipajjāpetvā ayasūlehi koṭiyamānaṃ viya ca samanupassi. Tenassa pahaṭakukkuṭasseva muhuttampi kampamānassa avatthānaṃ nāma nāhosi. So sammāsambuddhaṃ passitukāmo khamāpetukāmo pañhaṃ pucchitukāmo ahosi, attano pana aparādhamahantatāya upasaṅkamituṃ na sakkoti.

Athassa rājagahanagare kattikarattivāre sampatte devanagaraṃ viya nagare alaṅkate mahātale amaccagaṇaparivutassa kañcanāsane nisinnassa jīvakaṃ komārabhaccaṃ avidūre nisinnaṃ disvā etadahosi 『『jīvakaṃ gahetvā sammāsambuddhassa santikaṃ gamissāmi, na kho pana sakkā mayā ujukameva vattuṃ 『ahaṃ, samma jīvaka, sayaṃ gantuṃ na sakkomi, ehi maṃ satthu santikaṃ nehī』ti, pariyāyena pana rattisampadaṃ vaṇṇetvā 『kaṃ nu khvajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma, yaṃ no payirupāsataṃ cittaṃ pasīdeyyā』ti vakkhāmi, taṃ sutvā amaccā attano attano satthārānaṃ vaṇṇaṃ kathessanti, jīvakopi sammāsambuddhassa vaṇṇaṃ kathessati. Atha naṃ gahetvā satthu santikaṃ gamissāmī』』ti. So pañcahi padehi rattiṃ vaṇṇesi 『『lakkhaññā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, ramaṇīyā vata bho dosinā ratti, kaṃ nu khvajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma, yaṃ no payirupāsataṃ cittaṃ pasīdeyyā』』ti (dī. ni. 1.150).

Atheko amacco pūraṇakassapassa vaṇṇaṃ kathesi, eko makkhaligosālassa, eko ajitakesakambalassa, eko pakudhakaccāyanassa, eko sañcayassa belaṭṭhaputtassa, eko nāṭaputtanigaṇṭhassāti . Rājā tesaṃ kathaṃ sutvā tuṇhī ahosi. So hi jīvakasseva mahāamaccassa kathaṃ paccāsīsati. Jīvakopi 『『raññā maṃ ārabbha kathiteyeva jānissāmī』』ti avidūre tuṇhī nisīdi. Atha naṃ rājā āha 『『tvaṃ pana, samma jīvaka, kiṃ tuṇhī』』ti? Tasmiṃ khaṇe jīvako uṭṭhāyāsanā yena bhagavā tenañjaliṃ paṇāmetvā 『『eso, deva, bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ evaṃ kalyāṇo kittisaddo abbhuggato』』ti nava arahādiguṇe vatvā jātito paṭṭhāya pubbanimittādibhedaṃ bhagavato ānubhāvaṃ pakāsetvā 『『taṃ bhagavantaṃ devo payirupāsatu, dhammaṃ suṇātu, pañhaṃ pucchatū』』ti āha.

Rājā sampuṇṇamanoratho hutvā 『『tena hi, samma jīvaka, hatthiyānāni kappāpehī』』ti yānāni kappāpetvā mahantena rājānubhāvena jīvakambavanaṃ gantvā tattha maṇḍalamāḷe bhikkhusaṅghaparivutaṃ tathāgataṃ disvā santavīcimajjhe mahānāvaṃ viya niccalaṃ bhikkhusaṅghaṃ ito cito ca anuviloketvā 『『evarūpā nāma me parisā na diṭṭhapubbā』』ti iriyāpatheyeva pasīditvā saṅghassa añjaliṃ paggaṇhitvā thutiṃ katvā bhagavantaṃ vanditvā ekamantaṃ nisinno sāmaññaphalapañhaṃ pucchi. Athassa bhagavā dvīhi bhāṇavārehi paṭimaṇḍitaṃ sāmaññaphalasuttaṃ (dī. ni. 1.150 ādayo) kathesi. So suttapariyosāne attamano bhagavantaṃ khamāpetvā uṭṭhāyāsanā padakkhiṇaṃ katvā pakkāmi. Satthā acirapakkantassa rañño bhikkhū āmantetvā 『『khatāyaṃ, bhikkhave, rājā, upahatāyaṃ, bhikkhave, rājā. Sacāyaṃ , bhikkhave, rājā issariyassa kāraṇā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissatha. Devadattaṃ nissāya asantapaggahaṃ katvā sotāpattiphalā parihīno』』ti āha.

Punadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, ajātasattu kira asantapaggahaṃ katvā dussīlaṃ pāpadhammaṃ devadattaṃ nissāya pitughātakakammassa katattā sotāpattiphalā parihīno, devadattena nāsito rājā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, ajātasattu idāneva asantapaggahaṃ katvā mahāvināsaṃ patto, pubbepesa asantapaggaheneva attānaṃ nāsesī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhave brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vācesi. Tesu māṇavesu eko sañjīvo nāma māṇavo atthi, bodhisatto tassa matakuṭṭhāpanakamantaṃ adāsi. So uṭṭhāpanakamantameva gahetvā paṭibāhanamantaṃ pana aggahetvāva ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gantvā ekaṃ matabyagghaṃ disvā māṇave āha 『『bho, imaṃ matabyagghaṃ uṭṭhāpessāmī』』ti. Māṇavā 『『na sakkhissasī』』ti āhaṃsu. 『『Passantānaññeva vo taṃ uṭṭhāpessāmī』』ti. 『『Sace, māṇava, sakkosi, uṭṭhāpehī』』ti. Evañca pana vatvā te māṇavā rukkhaṃ abhiruhiṃsu. Sañjīvo mantaṃ parivattetvā matabyagghaṃ sakkharāhi pahari, byaggho uṭṭhāya vegenāgantvā sañjīvaṃ galanāḷiyaṃ ḍaṃsitvā jīvitakkhayaṃ pāpetvā tattheva pati, sañjīvopi tattheva pati. Ubhopi ekaṭṭhāneyeva matā nipajjiṃsu.

Māṇavā dārūni ādāya āgantvā taṃ pavattiṃ ācariyassa ārocesuṃ. Ācariyo māṇave āmantetvā 『『tātā, asantapaggahakārā nāma ayuttaṭṭhāne sakkārasammānaṃ karontā evarūpaṃ dukkhaṃ paṭilabhantiyevā』』ti vatvā imaṃ gāthamāha –

150.

『『Asantaṃ yo paggaṇhāti, asantaṃ cūpasevati;

Tameva ghāsaṃ kurute, byaggho sañjīviko yathā』』ti.

Tattha asantanti tīhi duccaritehi samannāgataṃ dussīlaṃ pāpadhammaṃ. Yo paggaṇhātīti khattiyādīsu yo koci evarūpaṃ dussīlaṃ pabbajitaṃ vā cīvarādisampadānena, gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādisampadānena paggaṇhāti, sakkārasammānaṃ karotīti attho. Asantaṃ cūpasevatīti yo ca evarūpaṃ asantaṃ dussīlaṃ upasevati bhajati payirupāsati. Tameva ghāsaṃ kuruteti tameva asantapaggaṇhakaṃ so dussīlo pāpapuggalo ghasati saṃkhādati vināsaṃ pāpeti. Kathaṃ? Byaggho sañjīviko yathāti, yathā sañjīvena māṇavena mantaṃ parivattetvā matabyaggho sañjīviko jīvitasampadānena sampaggahito attano jīvitadāyakaṃ sañjīvameva jīvitā voropetvā tattheva pātesi, evaṃ aññopi yo asantapaggahaṃ karoti, so dussīlo taṃ attano sampaggāhakameva vināseti. Evaṃ asantasampaggāhakā vināsaṃ pāpuṇantīti.

Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā matabyagghuṭṭhāpanako māṇavo ajātasattu ahosi, disāpāmokkho ācariyo pana ahameva ahosi』』nti.

Sañjīvajātakavaṇṇanā dasamā.

Kakaṇṭakavaggo pannarasamo.

Tassuddānaṃ –

Godhasiṅgālavirocaṃ, naṅguṭṭharādhakākañca;

Puppharattañca siṅgālaṃ, ekapaṇṇañca sañjīvaṃ.

Atha vagguddānaṃ –

Apaṇṇako sīlavaggo, kuruṅgo ca kulāvako;

Atthakāmo ca āsīso, itthīvaruṇapāyimhā.

Litto parosataṃ haṃci, kusanāḷā sampadāno;

Kakaṇṭako pannarasa, satapaṇṇāsa jātakāti.

Ekakanipātavaṇṇanā niṭṭhitā.

(Paṭhamo bhāgo niṭṭhito).

Namo tassa bhagavato arahato sammāsambuddhassa

Jātaka-aṭṭhakathā

(Dutiyo bhāgo)

  1. Dukanipāto

  2. Daḷhavaggo

[151] 1. Rājovādajātakavaṇṇanā

Daḷhaṃdaḷhassa khipatīti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. So tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Ekasmiṃ pana divase kosalarājā ekaṃ agatigataṃ dubbinicchayaṃ aḍḍaṃ vinicchinitvā bhuttapātarāso allahatthova alaṅkatarathaṃ abhiruyha satthu santikaṃ gantvā phullapadumasassirikesu pādesu nipatitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ satthā etadavoca – 『『handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā』』ti. 『『Bhante, ajja ekaṃ agatigataṃ dubbinicchayaṃ aḍḍaṃ vinicchinanto okāsaṃ alabhitvā idāni taṃ tīretvā bhuñjitvā allahatthova tumhākaṃ upaṭṭhānaṃ āgatomhī』』ti. Satthā 『『mahārāja, dhammena samena aḍḍavinicchayaṃ nāma kusalaṃ, saggamaggo esa. Anacchariyaṃ kho panetaṃ, yaṃ tumhe mādisassa sabbaññubuddhassa santikā ovādaṃ labhamānā dhammena samena aḍḍaṃ vinicchineyyātha. Etadeva acchariyaṃ, yaṃ pubbe rājāno asabbaññūnampi paṇḍitānaṃ vacanaṃ sutvā dhammena samena aḍḍaṃ vinicchinantā cattāri agatigamanāni vajjetvā dasa rājadhamme akopetvā dhammena rajjaṃ kāretvā saggapuraṃ pūrayamānā agamiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā laddhagabbhaparihāro sotthinā mātukucchimhā nikkhami. Nāmaggahaṇadivase panassa 『『brahmadattakumāro』』tveva nāmaṃ akaṃsu. So anupubbena vayappatto soḷasavassakāle takkasilaṃ gantvā sabbasippesu nipphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena samena rajjaṃ kāresi, chandādivasena agantvā vinicchayaṃ anusāsi. Tasmiṃ evaṃ dhammena rajjaṃ kārente amaccāpi dhammeneva vohāraṃ vinicchiniṃsu. Vohāresu dhammena vinicchayamānesu kūṭaḍḍakārakā nāma nāhesuṃ, tesaṃ abhāvā aḍḍatthāya rājaṅgaṇe uparavo pacchijji. Amaccā divasampi vinicchayaṭṭhāne nisīditvā kañci vinicchayatthāya āgacchantaṃ adisvā uṭṭhāya pakkamanti, vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pāpuṇi.

Bodhisatto cintesi – 『『mayi dhammena rajjaṃ kārente vinicchayaṭṭhānaṃ āgacchantā nāma natthi, uparavo pacchijji, vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pattaṃ, idāni mayā attano aguṇaṃ pariyesituṃ vaṭṭati 『ayaṃ nāma me aguṇo』ti sutvā taṃ pahāya guṇesuyeva vattissāmī』』ti. Tato paṭṭhāya 『『atthi nu kho me koci aguṇavādī』』ti pariggaṇhanto antovaḷañjakānaṃ antare kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā 『『ete mayhaṃ bhayenāpi aguṇaṃ avatvā guṇameva vadeyyu』』nti bahivaḷañjanake pariggaṇhanto tatthāpi adisvā antonagare pariggaṇhi. Bahinagare catūsu dvāresu catugāmake pariggaṇhi. Tatthāpi kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā 『『janapadaṃ pariggaṇhissāmī』』ti amacce rajjaṃ paṭicchāpetvā rathaṃ āruyha sārathimeva gahetvā aññātakavesena nagarā nikkhamitvā janapadaṃ pariggaṇhamāno yāva paccantabhūmiṃ gantvā kañci aguṇavādiṃ adisvā attano guṇakathameva sutvā paccantasīmato mahāmaggena nagarābhimukhoyeva nivatti.

Tasmiṃ pana kāle balliko nāma kosalarājāpi dhammena rajjaṃ kārento aguṇakathaṃ gavesanto hutvā antovaḷañjakādīsu aguṇavādiṃ adisvā attano guṇakathameva sutvā janapadaṃ pariggaṇhanto taṃ padesaṃ agamāsi. Te ubhopi ekasmiṃ ninnaṭṭhāne sakaṭamagge abhimukhā ahesuṃ, rathassa ukkamanaṭṭhānaṃ natthi. Atha ballikarañño sārathi bārāṇasirañño sārathiṃ 『『tava rathaṃ ukkamāpehī』』ti āha. Sopi 『『ambho sārathi, tava rathaṃ ukkamāpehi, imasmiṃ rathe bārāṇasirajjasāmiko brahmadattamahārājā nisinno』』ti āha. Itaropi naṃ 『『ambho sārathi, imasmiṃ rathe kosalarajjasāmiko ballikamahārājā nisinno, tava rathaṃ ukkamāpetvā amhākaṃ rañño rathassa okāsaṃ dehī』』ti āha. Bārāṇasirañño sārathi 『『ayampi kira rājāyeva, kiṃ nu kho kātabba』』nti cintento 『『attheso upāyo』』ti vayaṃ pucchitvā 『『daharassa rathaṃ ukkamāpetvā mahallakassa okāsaṃ dāpessāmī』』ti sanniṭṭhānaṃ katvā taṃ sārathiṃ kosalarañño vayaṃ pucchitvā pariggaṇhanto ubhinnampi samānavayabhāvaṃ ñatvā rajjaparimāṇaṃ balaṃ dhanaṃ yasaṃ jātiṃ gottaṃ kulapadesanti sabbaṃ pucchitvā 『『ubhopi tiyojanasatikassa rajjassa sāmino samānabaladhanayasajātigottakulapadesā』』ti ñatvā 『『sīlavantassa okāsaṃ dassāmī』』ti cintetvā 『『bho sārathi, tumhākaṃ rañño sīlācāro kīdiso』』ti pucchi. So 『『ayañca ayañca amhākaṃ rañño sīlācāro』』ti attano rañño aguṇameva guṇato pakāsento paṭhamaṃ gāthamāha –

1.

『『Daḷhaṃ daḷhassa khipati, balliko mudunā muduṃ;

Sādhumpi sādhunā jeti, asādhumpi asādhunā;

Etādiso ayaṃ rājā, maggā uyyāhi sārathī』』ti.

Tattha daḷhaṃ daḷhassa khipatīti yo daḷho hoti balavadaḷhena pahārena vā vacanena vā jinitabbo, tassa daḷhameva pahāraṃ vā vacanaṃ vā khipati. Evaṃ daḷhova hutvā taṃ jinātīti dasseti. Ballikoti tassa rañño nāmaṃ. Mudunā mudunti mudupuggalaṃ sayampi mudu hutvā mudunāva upāyena jināti. Sādhumpi sādhunā jetīti ye sādhū sappurisā, te sayampi sādhu hutvā sādhunāva upāyena jināti. Asādhumpi asādhunāti ye pana asādhū, te sayampi asādhu hutvā asādhunāva upāyena jinātīti dasseti. Etādiso ayaṃ rājāti ayaṃ amhākaṃ kosalarājā sīlācārena evarūpo. Maggā uyyāhi sārathīti attano rathaṃ maggā ukkamāpetvā uyyāhi, uppathena yāhi, amhākaṃ rañño maggaṃ dehīti vadati.

Atha naṃ bārāṇasirañño sārathi 『『ambho, kiṃ pana tayā attano rañño guṇakathā kathitā』』ti vatvā 『『āmā』』ti vutte 『『yadi pana ete guṇāti vadasi, aguṇā pana kīdisī』』ti vatvā 『『ete tāva aguṇā hontu, tumhākaṃ pana rañño kīdiso guṇo』』ti vutte 『『tena hi suṇāhī』』ti dutiyaṃ gāthamāha –

2.

『『Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādinaṃ;

Etādiso ayaṃ rājā, maggā uyyāhi sārathī』』ti.

Tattha etādisoti etehi 『『akkodhena jine kodha』』ntiādivasena vuttehi guṇehi samannāgato. Ayañhi kuddhaṃ puggalaṃ sayaṃ akkodho hutvā akkodhena jināti, asādhuṃ pana sayaṃ sādhu hutvā sādhunāva upāyena jināti, kadariyaṃ thaddhamacchariṃ sayaṃ dāyako hutvā dānena jināti. Saccenālikavādinanti musāvādiṃ sayaṃ saccavādī hutvā saccena jināti. Maggā uyyāhi sārathīti, samma sārathi, maggato apagaccha. Evaṃvidhasīlācāraguṇayuttassa amhākaṃ rañño maggaṃ dehi, amhākaṃ rājā maggassa anucchavikoti.

Evaṃ vutte ballikarājā ca sārathi ca ubhopi rathā otaritvā asse mocetvā rathaṃ apanetvā bārāṇasirañño maggaṃ adaṃsu. Bārāṇasirājā ballikarañño 『『raññā nāma idañcidañca kātuṃ vaṭṭatī』』ti ovādaṃ datvā bārāṇasiṃ gantvā dānādīni puññāni katvā jīvitapariyosāne saggapuraṃ pūresi. Ballikarājāpi tassa ovādaṃ gahetvā janapadaṃ pariggahetvā attano aguṇavādiṃ adisvāva sakanagaraṃ gantvā dānādīni puññāni katvā jīvitapariyosāne saggapurameva pūresi.

Satthā kosalarājassa ovādatthāya imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā ballikarañño sārathi moggallāno ahosi, ballikarājā ānando, bārāṇasirañño sārathi sāriputto, bārāṇasirājā pana ahameva ahosi』』nti.

Rājovādajātakavaṇṇanā paṭhamā.

[152] 2. Siṅgālajātakavaṇṇanā

Asamekkhitakammantanti idaṃ satthā kūṭāgārasālāyaṃ viharanto vesālivāsikaṃ ekaṃ nhāpitaputtaṃ ārabbha kathesi. Tassa kira pitā rājūnaṃ rājorodhānaṃ rājakumārānaṃ rājakumārikānañca massukaraṇakesasaṇṭhapanaaṭṭhapadaṭṭhapanādīni sabbakiccāni karoti saddho pasanno tisaraṇagato samādinnapañcasīlo, antarantare satthu dhammaṃ suṇanto kālaṃ vītināmeti. So ekasmiṃ divase rājanivesane kammaṃ kātuṃ gacchanto attano puttaṃ gahetvā gato. So tattha ekaṃ devaccharāpaṭibhāgaṃ alaṅkatapaṭiyattaṃ licchavikumārikaṃ disvā kilesavasena paṭibaddhacitto hutvā pitarā saddhiṃ rājanivesanā nikkhamitvā 『『etaṃ kumārikaṃ labhamāno jīvissāmi, alabhamānassa me ettheva maraṇa』』nti āhārupacchedaṃ katvā mañcakaṃ parissajitvā nipajji.

Atha naṃ pitā upasaṅkamitvā 『『tāta, avatthumhi chandarāgaṃ mā kari, hīnajacco tvaṃ nhāpitaputto, licchavikumārikā khattiyadhītā jātisampannā, na sā tuyhaṃ anucchavikā, aññaṃ te jātigottehi sadisaṃ kumārikaṃ ānessāmī』』ti āha. So pitu kathaṃ na gaṇhi. Atha naṃ mātā bhātā bhaginī cūḷapitā cūḷamātāti sabbepi ñātakā ceva mittasuhajjā ca sannipatitvā saññāpentāpi saññāpetuṃ nāsakkhiṃsu. So tattheva sussitvā parisussitvā jīvitakkhayaṃ pāpuṇi. Athassa pitā sarīrakiccapetakiccāni katvā tanusoko 『『satthāraṃ vandissāmī』』ti bahuṃ gandhamālāvilepanaṃ gahetvā mahāvanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno 『『kiṃ nu kho, upāsaka, bahūni divasāni na dissasī』』ti vutte tamatthaṃ ārocesi. Satthā 『『na kho, upāsaka, idāneva tava putto avatthusmiṃ chandarāgaṃ uppādetvā vināsaṃ pāpuṇi, pubbepi pattoyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sīhayoniyaṃ nibbatti. Tassa cha kaniṭṭhabhātaro ekā ca bhaginī ahosi, sabbepi kañcanaguhāyaṃ vasanti. Tassā pana guhāya avidūre rajatapabbate ekā phalikaguhā atthi, tattheko siṅgālo vasati. Aparabhāge sīhānaṃ mātāpitaro kālamakaṃsu. Te bhaginiṃ sīhapotikaṃ kañcanaguhāyaṃ ṭhapetvā gocarāya pakkamitvā maṃsaṃ āharitvā tassā denti. So siṅgālo taṃ sīhapotikaṃ disvā paṭibaddhacitto ahosi. Tassā pana mātāpitūnaṃ dharamānakāle okāsaṃ nālattha, so sattannampi tesaṃ gocarāya pakkantakāle phalikaguhāya otaritvā kañcanaguhāya dvāraṃ gantvā sīhapotikāya purato lokāmisapaṭisaṃyuttaṃ evarūpaṃ rahassakathaṃ kathesi – 『『sīhapotike, ahampi catuppado, tvampi catuppadā, tvaṃ me pajāpatī hohi, ahaṃ te pati bhavissāmi, te mayaṃ samaggā sammodamānā vasissāma, tvaṃ ito paṭṭhāya maṃ kilesavasena saṅgaṇhāhī』』ti. Sā tassa vacanaṃ sutvā cintesi – 『『ayaṃ siṅgālo catuppadānaṃ antare hīno paṭikuṭṭho caṇḍālasadiso, mayaṃ uttamarājakulasammatā, esa kho mayā saddhiṃ asabbhiṃ ananucchavikaṃ kathaṃ katheti, ahaṃ evarūpaṃ kathaṃ sutvā jīvitena kiṃ karissāmi, nāsāvātaṃ sannirujjhitvā marissāmī』』ti. Athassā etadahosi – 『『mayhaṃ evameva maraṇaṃ ayuttaṃ, bhātikā tāva me āgacchantu, tesaṃ kathetvā marissāmī』』ti. Siṅgālopi tassā santikā paṭivacanaṃ alabhitvā 『『idāni esā mayhaṃ kujjhatī』』ti domanassappatto phalikaguhāyaṃ pavisitvā nipajji.

Atheko sīhapotako mahiṃsavāraṇādīsu aññataraṃ vadhitvā maṃsaṃ khāditvā bhaginiyā bhāgaṃ āharitvā 『『amma, maṃsaṃ khādassū』』ti āha. 『『Bhātika, nāhaṃ maṃsaṃ khādāmi, marissāmī』』ti. 『『Kiṃ kāraṇā』』ti? Sā taṃ pavattiṃ ācikkhi. 『『Idāni kahaṃ so siṅgālo』』ti ca vutte phalikaguhāyaṃ nipannaṃ siṅgālaṃ 『『ākāse nipanno』』ti maññamānā 『『bhātika, kiṃ na passasi, eso rajatapabbate ākāse nipanno』』ti. Sīhapotako tassa phalikaguhāyaṃ nipannabhāvaṃ ajānanto 『『ākāse nipanno』』ti saññī hutvā 『『māressāmi na』』nti sīhavegena pakkhanditvā phalikaguhaṃ hadayeneva pahari. So hadayena phalitena tattheva jīvitakkhayaṃ patvā pabbatapāde pati. Athāparo āgacchi, sā tassapi tatheva kathesi. Sopi tatheva katvā jīvitakkhayaṃ patvā pabbatapāde pati.

Evaṃ chasupi bhātikesu matesu sabbapacchā bodhisatto āgacchi. Sā tassapi taṃ kāraṇaṃ ārocetvā 『『idāni so kuhi』』nti vutte 『『eso rajatapabbatamatthake ākāse nipanno』』ti āha. Bodhisatto cintesi – 『『siṅgālānaṃ ākāse patiṭṭhā nāma natthi, phalikaguhāyaṃ nipannako bhavissatī』』ti. So pabbatapādaṃ otaritvā cha bhātike mate disvā 『『ime attano bālatāya pariggaṇhanapaññāya abhāvena phalikaguhabhāvaṃ ajānitvā hadayena paharitvā matā bhavissanti, asamekkhitvā atituritaṃ karontānaṃ kammaṃ nāma evarūpaṃ hotī』』ti vatvā paṭhamaṃ gāthamāha –

3.

『『Asamekkhitakammantaṃ, turitābhinipātinaṃ;

Sāni kammāni tappenti, uṇhaṃvajjhohitaṃ mukhe』』ti.

Tattha asamekkhitakammantaṃ, turitābhinipātinanti yo puggalo yaṃ kammaṃ kattukāmo hoti, tattha dosaṃ asamekkhitvā anupadhāretvā turito hutvā vegeneva taṃ kammaṃ kātuṃ abhinipatati pakkhandati paṭipajjati, taṃ asamekkhitakammantaṃ turitābhinipātinaṃ evaṃ sāni kammāni tappenti, socenti kilamenti. Yathā kiṃ? Uṇhaṃvajjhohitaṃ mukheti, yathā bhuñjantena 『『idaṃ sītalaṃ idaṃ uṇha』』nti anupadhāretvā uṇhaṃ ajjhoharaṇīyaṃ mukhe ajjhoharitaṃ ṭhapitaṃ mukhampi kaṇṭhampi kucchimpi dahati soceti kilameti, evaṃ tathārūpaṃ puggalaṃ sāni kammāni tappenti.

Iti so sīho imaṃ gāthaṃ vatvā 『『mama bhātikā anupāyakusalatāya 『siṅgālaṃ māressāmā』ti ativegena pakkhanditvā sayaṃ matā, ahaṃ pana evarūpaṃ akatvā siṅgālassa phalikaguhāyaṃ nipannasseva hadayaṃ phālessāmī』』ti siṅgālassa ārohanaorohanamaggaṃ sallakkhetvā tadabhimukho hutvā tikkhattuṃ sīhanādaṃ nadi, pathaviyā saddhiṃ ākāsaṃ ekaninnādaṃ ahosi. Siṅgālassa phalikaguhāyaṃ nipannasseva sītatasitassa hadayaṃ phali, so tattheva jīvitakkhayaṃ pāpuṇi.

Satthā 『『evaṃ so siṅgālo sīhanādaṃ sutvā jīvitakkhayaṃ patto』』ti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha –

4.

『『Sīho ca sīhanādena, daddaraṃ abhinādayi;

Sutvā sīhassa nigghosaṃ, siṅgālo daddare vasaṃ;

Bhīto santāsamāpādi, hadayañcassa apphalī』』ti.

Tattha sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, surattahatthapādo kesarasīhoti. Tesu kesarasīho idha adhippeto. Daddaraṃ abhinādayīti tena asanipātasaddasadisena bheravatarena sīhanādena taṃ rajatapabbataṃ abhinādayi ekaninnādaṃ akāsi. Daddare vasanti phalikamissake rajatapabbate vasanto. Bhīto santāsamāpādīti maraṇabhayena bhīto cittutrāsaṃ āpādi. Hadayañcassa apphalīti tena cassa bhayena hadayaṃ phalīti.

Evaṃ sīho siṅgālaṃ jīvitakkhayaṃ pāpetvā bhātaro ekasmiṃ ṭhāne paṭicchādetvā tesaṃ matabhāvaṃ bhaginiyā ācikkhitvā taṃ samassāsetvā yāvajīvaṃ kañcanaguhāyaṃ vasitvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. 『『Tadā siṅgālo nhāpitaputto ahosi, sīhapotikā licchavikumārikā, cha kaniṭṭhabhātaro aññataratherā ahesuṃ, jeṭṭhabhātikasīho pana ahameva ahosi』』nti.

Siṅgālajātakavaṇṇanā dutiyā.

[153] 3. Sūkarajātakavaṇṇanā

Catuppado ahaṃ, sammāti idaṃ satthā jetavane viharanto aññataraṃ mahallakattheraṃ ārabbha kathesi. Ekasmiñhi divase rattiṃ dhammassavane vattamāne satthari gandhakuṭidvāre ramaṇīye sopānaphalake ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā gandhakuṭiṃ paviṭṭhe dhammasenāpati satthāraṃ vanditvā attano pariveṇaṃ agamāsi. Mahāmoggallānopi pariveṇameva gantvā muhuttaṃ vissamitvā therassa santikaṃ āgantvā pañhaṃ pucchi, pucchitapucchitaṃ dhammasenāpati gaganatale puṇṇacandaṃ uṭṭhāpento viya vissajjetvā pākaṭamakāsi. Catassopi parisā dhammaṃ suṇamānā nisīdiṃsu. Tattheko mahallakatthero cintesi – 『『sacāhaṃ imissā parisāya majjhe sāriputtaṃ āluḷento pañhaṃ pucchissāmi, ayaṃ me parisā 『bahussuto aya』nti ñatvā sakkārasammānaṃ karissatī』』ti parisantarā uṭṭhāya theraṃ upasaṅkamitvā ekamantaṃ ṭhatvā 『『āvuso sāriputta, mayampi taṃ ekaṃ pañhaṃ pucchāma, amhākampi okāsaṃ karohi, dehi me vinicchayaṃ āvedhikāya vā nivedhikāya vā niggahe vā paggahe vā visese vā paṭivisese vā』』ti āha. Thero taṃ oloketvā 『『ayaṃ mahallako icchācāre ṭhito tuccho na kiñci jānātī』』ti tena saddhiṃ akathetvāva lajjamāno bījaniṃ ṭhapetvā āsanā otaritvā pariveṇaṃ pāvisi, moggallānattheropi attano pariveṇameva agamāsi.

Manussā uṭṭhāya 『『gaṇhathetaṃ tucchamahallakaṃ, madhuradhammassavanaṃ no sotuṃ na adāsī』』ti anubandhiṃsu. So palāyanto vihārapaccante bhinnapadarāya vaccakuṭiyā patitvā gūthamakkhito aṭṭhāsi. Manussā taṃ disvā vippaṭisārino hutvā satthu santikaṃ agamaṃsu. Satthā te disvā 『『kiṃ upāsakā avelāya āgatatthā』』ti pucchi, manussā tamatthaṃ ārocesuṃ. Satthā 『『na kho upāsakā idānevesa mahallako uppilāvito hutvā attano balaṃ ajānitvā mahābalehi saddhiṃ payojetvā gūthamakkhito jāto, pubbepesa uppilāvito hutvā attano balaṃ ajānitvā mahābalehi saddhiṃ payojetvā gūthamakkhito ahosī』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā himavantapadese pabbataguhāya vāsaṃ kappesi. Tassā avidūre ekaṃ saraṃ nissāya bahū sūkarā nivāsaṃ kappesuṃ. Tameva saraṃ nissāya tāpasāpi paṇṇasālāsu vāsaṃ kappesuṃ. Athekadivasaṃ sīho mahiṃsavāraṇādīsu aññataraṃ vadhitvā yāvadatthaṃ maṃsaṃ khāditvā taṃ saraṃ otaritvā pānīyaṃ pivitvā uttari. Tasmiṃ khaṇe eko thūlasūkaro taṃ saraṃ nissāya gocaraṃ gaṇhāti. Sīho taṃ disvā 『『aññaṃ ekadivasaṃ imaṃ khādissāmi, maṃ kho pana disvā puna na āgaccheyyā』』ti tassa anāgamanabhayena sarato uttaritvā ekena passena gantuṃ ārabhi. Sūkaro oloketvā 『『esa maṃ disvā mama bhayena upagantuṃ asakkonto bhayena palāyati, ajja mayā iminā sīhena saddhiṃ payojetuṃ vaṭṭatī』』ti sīsaṃ ukkhipitvā taṃ yuddhatthāya avhayanto paṭhamaṃ gāthamāha –

5.

『『Catuppado ahaṃ samma, tvampi samma catuppado;

Ehi samma nivattassu, kiṃ nu bhīto palāyasī』』ti.

Sīho tassa kathaṃ sutvā 『『samma sūkara, ajja amhākaṃ tayā saddhiṃ saṅgāmo natthi, ito pana sattame divase imasmiṃyeva ṭhāne saṅgāmo hotū』』ti vatvā pakkāmi. Sūkaro 『『sīhena saddhiṃ saṅgāmessāmī』』ti haṭṭhapahaṭṭho taṃ pavattiṃ ñātakānaṃ ārocesi. Te tassa kathaṃ sutvā bhītatasitā 『『idāni tvaṃ sabbepi amhe nāsessasi, attano balaṃ ajānitvā sīhena saddhiṃ saṅgāmaṃ kattukāmoti, sīho āgantvā sabbepi amhe jīvitakkhayaṃ pāpessati, sāhasikakammaṃ mā karī』』ti āhaṃsu. Sopi bhītatasito 『『idāni kiṃ karomī』』ti pucchi. Sūkarā 『『samma, tvaṃ etesaṃ tāpasānaṃ uccārabhūmiṃ gantvā pūtigūthe satta divasāni sarīraṃ parivaṭṭetvā sukkhāpetvā sattame divase sarīraṃ ussāvabindūhi temetvā sīhassa āgamanato purimataraṃ gantvā vātayogaṃ ñatvā uparivāte tiṭṭha, sucijātiko sīho tava sarīragandhaṃ ghāyitvā tuyhaṃ jayaṃ datvā gamissatī』』ti āhaṃsu. So tathā katvā sattame divase tattha aṭṭhāsi. Sīho tassa sarīragandhaṃ ghāyitvā gūthamakkhitabhāvaṃ ñatvā 『『samma sūkara, sundaro te leso cintito, sace tvaṃ gūthamakkhito nābhavissa, idheva taṃ jīvitakkhayaṃ apāpessaṃ, idāni pana te sarīraṃ neva mukhena ḍaṃsituṃ, na pādena paharituṃ sakkā, jayaṃ te dammī』』ti vatvā dutiyaṃ gāthamāha –

6.

『『Asuci pūtilomosi, duggandho vāsi sūkara;

Sace yujjitukāmosi, jayaṃ samma dadāmi te』』ti.

Tattha pūtilomoti mīḷhamakkhitattā duggandhalomo. Duggandho vāsīti aniṭṭhajegucchapaṭikūlagandho hutvā vāyasi. Jayaṃ, samma, dadāmi teti 『『tuyhaṃ jayaṃ demi, ahaṃ parājito, gaccha tva』』nti vatvā sīho tatova nivattitvā gocaraṃ gahetvā sare pānīyaṃ pivitvā pabbataguhameva gato. Sūkaropi 『『sīho me jito』』ti ñātakānaṃ ārocesi . Te bhītatasitā 『『puna ekadivasaṃ āgacchanto sīho sabbeva amhe jīvitakkhayaṃ pāpessatī』』ti palāyitvā aññattha agamaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sūkaro mahallako ahosi, sīho pana ahameva ahosi』』nti.

Sūkarajātakavaṇṇanā tatiyā.

[154] 4. Uragajātakavaṇṇanā

Idhūragānaṃ pavaro paviṭṭhoti idaṃ satthā jetavane viharanto seṇibhaṇḍanaṃ ārabbha kathesi. Kosalarañño kira sevakā seṇipamukhā dve mahāmattā aññamaññaṃ diṭṭhaṭṭhāne kalahaṃ karonti, tesaṃ veribhāvo sakalanagare pākaṭo jāto. Te neva rājā, na ñātimittā samagge kātuṃ sakkhiṃsu. Athekadivasaṃ satthā paccūsasamaye bodhaneyyabandhave olokento tesaṃ ubhinnampi sotāpattimaggassa upanissayaṃ disvā punadivase ekakova sāvatthiyaṃ piṇḍāya pavisitvā tesu ekassa gehadvāre aṭṭhāsi. So nikkhamitvā pattaṃ gahetvā satthāraṃ antonivesanaṃ pavesetvā āsanaṃ paññapetvā nisīdāpesi. Satthā nisīditvā tassa mettābhāvanāya ānisaṃsaṃ kathetvā kallacittataṃ ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi.

Satthā tassa sotāpannabhāvaṃ ñatvā tameva pattaṃ gāhāpetvā uṭṭhāya itarassa gehadvāraṃ agamāsi. Sopi nikkhamitvā satthāraṃ vanditvā 『『pavisatha, bhante』』ti gharaṃ pavesetvā nisīdāpesi. Itaropi pattaṃ gahetvā satthārā saddhiṃyeva pāvisi. Satthā tassa ekādasa mettānisaṃse vaṇṇetvā kallacittataṃ ñatvā saccāni pakāsesi, saccapariyosāne sopi sotāpattiphale patiṭṭhahi. Iti te ubhopi sotāpannā hutvā aññamaññaṃ accayaṃ dassetvā khamāpetvā samaggā sammodamānā ekajjhāsayā ahesuṃ. Taṃ divasaññeva ca bhagavato sammukhāva ekato bhuñjiṃsu. Satthā bhattakiccaṃ niṭṭhāpetvā vihāraṃ agamāsi. Te bahūni mālāgandhavilepanāni ceva sappimadhuphāṇitādīni ca ādāya satthārā saddhiṃyeva nikkhamiṃsu. Satthā bhikkhusaṅghena vatte dassite sugatovādaṃ datvā gandhakuṭiṃ pāvisi.

Bhikkhū sāyanhasamaye dhammasabhāyaṃ satthu guṇakathaṃ samuṭṭhāpesuṃ 『『āvuso, satthā adantadamako, ye nāma dve mahāmatte ciraṃ vāyamamānopi neva rājā samagge kātuṃ sakkhi, na ñātimittādayo sakkhiṃsu, te ekadivaseneva tathāgatena damitā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevāhaṃ ime dve jane samagge akāsiṃ, pubbepete mayā samaggā katāyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ ussave ghosite mahāsamajjaṃ ahosi. Bahū manussā ceva devanāgasupaṇṇādayo ca samajjadassanatthaṃ sannipatiṃsu. Tatrekasmiṃ ṭhāne eko nāgo ca supaṇṇo ca samajjaṃ passamānā ekato aṭṭhaṃsu. Nāgo supaṇṇassa supaṇṇabhāvaṃ ajānanto aṃse hatthaṃ ṭhapesi. Supaṇṇo 『『kena me aṃse hattho ṭhapito』』ti nivattitvā olokento nāgaṃ sañjāni. Nāgopi olokento supaṇṇaṃ sañjānitvā maraṇabhayatajjito nagarā nikkhamitvā nadīpiṭṭhena palāyi. Supaṇṇopi 『『taṃ gahessāmī』』ti anubandhi. Tasmiṃ samaye bodhisatto tāpaso hutvā tassā nadiyā tīre paṇṇasālāya vasamāno divā darathapaṭippassambhanatthaṃ udakasāṭikaṃ nivāsetvā vakkalaṃ bahi ṭhapetvā nadiṃ otaritvā nhāyati. Nāgo 『『imaṃ pabbajitaṃ nissāya jīvitaṃ labhissāmī』』ti pakativaṇṇaṃ vijahitvā maṇikkhandhavaṇṇaṃ māpetvā vakkalantaraṃ pāvisi. Supaṇṇo anubandhamāno taṃ tattha paviṭṭhaṃ disvā vakkale garubhāvena aggahetvā bodhisattaṃ āmantetvā 『『bhante, ahaṃ chāto, tumhākaṃ vakkalaṃ gaṇhatha, imaṃ nāgaṃ khādissāmī』』ti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha –

7.

『『Idhūragānaṃ pavaro paviṭṭho, selassa vaṇṇena pamokkhamicchaṃ;

Brahmañca vaṇṇaṃ apacāyamāno, bubhukkhito no vitarāmi bhottu』』nti.

Tattha idhūragānaṃ pavaro paviṭṭhoti imasmiṃ vakkale uragānaṃ pavaro nāgarājā paviṭṭho. Selassa vaṇṇenāti maṇivaṇṇena, maṇikkhandho hutvā paviṭṭhoti attho. Pamokkhamicchanti mama santikā mokkhaṃ icchamāno. Brahmañca vaṇṇaṃ apacāyamānoti ahaṃ pana tumhākaṃ brahmavaṇṇaṃ seṭṭhavaṇṇaṃ pūjento garuṃ karonto. Bubhukkhito no vitarāmi bhottunti etaṃ nāgaṃ vakkalantaraṃ paviṭṭhaṃ chātopi samāno bhakkhituṃ na sakkomīti.

Bodhisatto udake ṭhitoyeva supaṇṇarājassa thutiṃ katvā dutiyaṃ gāthamāha –

8.

『『So brahmagutto cirameva jīva, dibyā ca te pātubhavantu bhakkhā;

Yo brahmavaṇṇaṃ apacāyamāno, bubhukkhito no vitarāsi bhottu』』nti.

Tattha so brahmaguttoti so tvaṃ brahmagopito brahmarakkhito hutvā. Dibyā ca te pātubhavantu bhakkhāti devatānaṃ paribhogārahā bhakkhā ca tava pātubhavantu, mā pāṇātipātaṃ katvā nāgamaṃsakhādako ahosi.

Iti bodhisatto udake ṭhitova anumodanaṃ katvā uttaritvā vakkalaṃ nivāsetvā te ubhopi gahetvā assamapadaṃ gantvā mettābhāvanāya vaṇṇaṃ kathetvā dvepi jane samagge akāsi. Te tato paṭṭhāya samaggā sammodamānā sukhaṃ vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā nāgo ca supaṇṇo ca ime dve mahāmattā ahesuṃ, tāpaso pana ahameva ahosi』』nti.

Uragajātakavaṇṇanā catutthā.

[155] 5. Bhaggajātakavaṇṇanā

Jīvavassasataṃ bhaggāti idaṃ satthā jetavanasamīpe pasenadikosalena raññā kārite rājakārāme viharanto attano khipitakaṃ ārabbha kathesi. Ekasmiñhi divase satthā rājakārāme catuparisamajjhe nisīditvā dhammaṃ desento khipi. Bhikkhū 『『jīvatu, bhante bhagavā, jīvatu, sugato』』ti uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathāya antarāyo ahosi. Atha kho bhagavā bhikkhū āmantesi – 『『api nu kho, bhikkhave, khipite 『jīvā』ti vutto tappaccayā jīveyya vā mareyya vā』』ti? 『『No hetaṃ bhante』』ti. 『『Na, bhikkhave, khipite 『jīvā』ti vattabbo, yo vadeyya āpatti dukkaṭassā』』ti (cūḷava. 288). Tena kho pana samayena manussā bhikkhūnaṃ khipite 『『jīvatha, bhante』』ti vadanti, bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti – 『『kathañhi nāma samaṇā sakyaputtiyā 『jīvatha, bhante』ti vuccamānā nālapissantī』』ti. Bhagavato etamatthaṃ ārocesuṃ. Gihī, bhikkhave, maṅgalikā, anujānāmi, bhikkhave, gihīnaṃ 『『jīvatha, bhante』』ti vuccamānena 『『ciraṃ jīvā』』ti vattunti. Bhikkhū bhagavantaṃ pucchiṃsu – 『『bhante, jīvapaṭijīvaṃ nāma kadā uppanna』』nti? Satthā 『『bhikkhave, jīvapaṭijīvaṃ nāma porāṇakāle uppanna』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe ekasmiṃ brāhmaṇakule nibbatti. Tassa pitā vohāraṃ katvā jīvikaṃ kappeti, so soḷasavassuddesikaṃ bodhisattaṃ maṇikabhaṇḍaṃ ukkhipāpetvā gāmanigamādīsu caranto bārāṇasiṃ patvā dovārikassa ghare bhattaṃ pacāpetvā bhuñjitvā nivāsaṭṭhānaṃ alabhanto 『『avelāya āgatā āgantukā kattha vasantī』』ti pucchi. Atha naṃ manussā 『『bahinagare ekā sālā atthi, sā pana amanussapariggahitā. Sace icchatha, tattha vasathā』』ti āhaṃsu. Bodhisatto 『『etha, tāta, gacchāma, mā yakkhassa bhāyittha, ahaṃ taṃ dametvā tumhākaṃ pādesu pātessāmī』』ti pitaraṃ gahetvā tattha gato. Athassa pitā phalake nipajji, sayaṃ pitu pāde sambāhanto nisīdi. Tattha adhivattho yakkho dvādasa vassāni vessavaṇaṃ upaṭṭhahitvā taṃ sālaṃ labhanto 『『imaṃ sālaṃ paviṭṭhamanussesu yo khipite 『jīvā』ti vadati, yo ca 『jīvā』ti vutte 『paṭijīvā』ti vadati, te jīvapaṭijīvabhāṇino ṭhapetvā avasese khādeyyāsī』』ti labhi. So piṭṭhivaṃsathūṇāya vasati. So 『『bodhisattassa pitaraṃ khipāpessāmī』』ti attano ānubhāvena sukhumacuṇṇaṃ vissajjesi, cuṇṇo āgantvā tassa nāsapuṭe pāvisi. So phalake nipannakova khipi, bodhisatto na 『『jīvā』』ti āha. Yakkho taṃ khādituṃ thūṇāya otarati. Bodhisatto taṃ otarantaṃ disvā 『『iminā me pitā khipāpito bhavissati, ayaṃ so khipite 『jīvā』ti avadantaṃ khādakayakkho bhavissatī』』ti pitaraṃ ārabbha paṭhamaṃ gāthamāha –

9.

『『Jīva vassasataṃ bhagga, aparāni ca vīsatiṃ;

Mā maṃ pisācā khādantu, jīva tvaṃ saradosata』』nti.

Tattha bhaggāti pitaraṃ nāmenālapati. Aparāni ca vīsatinti aparāni ca vīsati vassāni jīva. Mā maṃ pisācā khādantūti maṃ pisācā mā khādantu. Jīva tvaṃ saradosatanti tvaṃ pana vīsuttaraṃ vassasataṃ jīvāti. Saradosatañhi gaṇiyamānaṃ vassasatameva hoti, taṃ purimehi vīsāya saddhiṃ vīsuttaraṃ idha adhippetaṃ.

Yakkho bodhisattassa vacanaṃ sutvā 『『imaṃ tāva māṇavaṃ 『jīvā』ti vuttattā khādituṃ na sakkā, pitaraṃ panassa khādissāmī』』ti pitu santikaṃ agamāsi. So taṃ āgacchantaṃ disvā cintesi – 『『ayaṃ so 『paṭijīvā』ti abhaṇantānaṃ khādakayakkho bhavissati, paṭijīvaṃ karissāmī』』ti. So puttaṃ ārabbha dutiyaṃ gāthamāha –

10.

『『Tvampi vassasataṃ jīvaṃ, aparāni ca vīsatiṃ;

Visaṃ pisācā khādantu, jīva tvaṃ saradosata』』nti.

Tattha visaṃ pisācā khādantūti pisācā halāhalavisaṃ khādantu.

Yakkho tassa vacanaṃ sutvā 『『ubhopi me na sakkā khāditu』』nti paṭinivatti. Atha naṃ bodhisatto pucchi – 『『bho yakkha, kasmā tvaṃ imaṃ sālaṃ paviṭṭhamanusse khādasī』』ti? 『『Dvādasa vassāni vessavaṇaṃ upaṭṭhahitvā laddhattā』』ti. 『『Kiṃ pana sabbeva khādituṃ labhasī』』ti? 『『Jīvapaṭijīvabhāṇino ṭhapetvā avasese khādāmī』』ti. 『『Yakkha, tvaṃ pubbepi akusalaṃ katvā kakkhaḷo pharuso paravihiṃsako hutvā nibbatto, idānipi tādisaṃ kammaṃ katvā tamo tamaparāyaṇo bhavissati, tasmā ito paṭṭhāya pāṇātipātādīhi viramassū』』ti taṃ yakkhaṃ dametvā nirayabhayena tajjetvā pañcasu sīlesu patiṭṭhāpetvā yakkhaṃ pesanakārakaṃ viya akāsi.

Punadivase sañcarantā manussā yakkhaṃ disvā bodhisattena cassa damitabhāvaṃ ñatvā rañño ārocesuṃ – 『『deva, eko māṇavo taṃ yakkhaṃ dametvā pesanakārakaṃ viya katvā ṭhito』』ti. Rājā bodhisattaṃ pakkosāpetvā senāpatiṭṭhāne ṭhapesi, pitu cassa mahantaṃ yasaṃ adāsi. So yakkhaṃ balipaṭiggāhakaṃ katvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『jīvapaṭijīvaṃ nāma tasmiṃ kāle uppanna』』nti vatvā jātakaṃ samodhānesi – 『『tadā yakkho aṅgulimālo ahosi, rājā ānando, pitā kassapo, putto pana ahameva ahosi』』nti.

Bhaggajātakavaṇṇanā pañcamā.

[156] 6. Alīnacittajātakavaṇṇanā

Alīnacittaṃ nissāyāti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Vatthu ekādasanipāte saṃvarajātake (jā. 1.11.97 ādayo) āvibhavissati. So pana bhikkhu satthārā 『『saccaṃ kira tvaṃ, bhikkhu, vīriyaṃ ossajī』』ti vutte 『『saccaṃ, bhagavā』』ti āha. Atha naṃ satthā 『『nanu tvaṃ, bhikkhu, pubbe vīriyaṃ avissajjetvā maṃsapesisadisassa daharakumārassa dvādasayojanike bārāṇasinagare rajjaṃ gahetvā adāsi, idāni kasmā evarūpe sāsane pabbajitvā vīriyaṃ ossajasī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasito avidūre vaḍḍhakīgāmo ahosi, tattha pañcasatā vaḍḍhakī vasanti. Te nāvāya uparisotaṃ gantvā araññe gehasambhāradārūni koṭṭetvā tattheva ekabhūmikadvibhūmikādibhede gehasambhāre sajjetvā thambhato paṭṭhāya sabbadārūsu saññaṃ katvā nadītīraṃ netvā nāvaṃ āropetvā anusotena nagaraṃ āgantvā ye yādisāni gehāni ākaṅkhanti, tesaṃ tādisāni katvā kahāpaṇe gahetvā puna tattheva gantvā gehasambhāre āharanti. Evaṃ tesaṃ jīvikaṃ kappentānaṃ ekasmiṃ kāle khandhāvāraṃ bandhitvā dārūni koṭṭentānaṃ avidūre eko hatthī khadirakhāṇukaṃ akkami. Tassa so khāṇuko pādaṃ vijjhi, balavavedanā vattanti, pādo uddhumāyitvā pubbaṃ gaṇhi. So vedanāppatto tesaṃ dārukoṭṭanasaddaṃ sutvā 『『ime vaḍḍhakī nissāya mayhaṃ sotthi bhavissatī』』ti maññamāno tīhi pādehi tesaṃ santikaṃ gantvā avidūre nipajji, vaḍḍhakī taṃ uddhumātapādaṃ disvā upasaṅkamitvā pāde khāṇukaṃ disvā tikhiṇavāsiyā khāṇukassa samantato odhiṃ datvā rajjuyā bandhitvā ākaḍḍhantā khāṇuṃ nīharitvā pubbaṃ mocetvā uṇhodakena dhovitvā tadanurūpehi bhesajjehi makkhetvā nacirasseva vaṇaṃ phāsukaṃ kariṃsu.

Hatthī arogo hutvā cintesi – 『『mayā ime vaḍḍhakī nissāya jīvitaṃ laddhaṃ, idāni tesaṃ mayā upakāraṃ kātuṃ vaṭṭatī』』ti. So tato paṭṭhāya vaḍḍhakīhi saddhiṃ rukkhe nīharati, tacchentānaṃ parivattetvā deti, vāsiādīni upasaṃharati, soṇḍāya veṭhetvā kāḷasuttakoṭiyaṃ gaṇhāti. Vaḍḍhakīpissa bhojanavelāya ekekaṃ piṇḍaṃ dentā pañca piṇḍasatāni denti. Tassa pana hatthissa putto sabbaseto hatthājānīyapotako atthi, tenassa etadahosi – 『『ahaṃ etarahi mahallako. Idāni mayā imesaṃ vaḍḍhakīnaṃ kammakaraṇattāya puttaṃ datvā gantuṃ vaṭṭatī』』ti. So vaḍḍhakīnaṃ anācikkhitvāva araññaṃ pavisitvā puttaṃ ānetvā 『『ayaṃ hatthipotako mama putto, tumhehi mayhaṃ jīvitaṃ dinnaṃ, ahaṃ vo vejjavetanatthāya imaṃ dammi, ayaṃ tumhākaṃ ito paṭṭhāya kammāni karissatī』』ti vatvā 『『ito paṭṭhāya, puttaka, yaṃ mayā kattabbaṃ kammaṃ, taṃ tvaṃ karohī』』ti puttaṃ ovaditvā vaḍḍhakīnaṃ datvā sayaṃ araññaṃ pāvisi.

Tato paṭṭhāya hatthipotako vaḍḍhakīnaṃ vacanakaro ovādakkhamo hutvā sabbakiccāni karoti. Tepi taṃ pañcahi piṇḍasatehi posenti, so kammaṃ katvā nadiṃ otaritvā nhatvā kīḷitvā āgacchati, vaḍḍhakīdārakāpi taṃ soṇḍādīsu gahetvā udakepi thalepi tena saddhiṃ kīḷanti. Ājānīyā pana hatthinopi assāpi purisāpi udake uccāraṃ vā passāvaṃ vā na karonti, tasmā sopi udake uccārapassāvaṃ akatvā bahinadītīreyeva karoti. Athekasmiṃ divase uparinadiyā devo vassi, atha sukkhaṃ hatthilaṇḍaṃ udakena nadiṃ otaritvā gacchantaṃ bārāṇasīnagaratitthe ekasmiṃ gumbe laggetvā aṭṭhāsi. Atha rañño hatthigopakā 『『hatthī nhāpessāmā』』ti pañca hatthisatāni nayiṃsu. Ājānīyalaṇḍassa gandhaṃ ghāyitvā ekopi hatthī nadiṃ otarituṃ na ussahi. Sabbepi naṅguṭṭhaṃ ukkhipitvā palāyituṃ ārabhiṃsu, hatthigopakā hatthācariyānaṃ ārocesuṃ. Te 『『udake paripanthena bhavitabba』』nti udakaṃ sodhāpetvā tasmiṃ gumbe taṃ ājānīyalaṇḍaṃ disvā 『『idamettha kāraṇa』』nti ñatvā cāṭiṃ āharāpetvā udakassa pūretvā taṃ tattha madditvā hatthīnaṃ sarīre siñcāpesuṃ, sarīrāni sugandhāni ahesuṃ. Tasmiṃ kāle te nadiṃ otaritvā nhāyiṃsu.

Hatthācariyā rañño taṃ pavattiṃ ārocetvā 『『taṃ hatthājānīyaṃ pariyesitvā ānetuṃ vaṭṭati, devā』』ti āhaṃsu. Rājā nāvāsaṅghāṭehi nadiṃ pakkhanditvā uddhaṃgāmīhi nāvāsaṅghāṭehi vaḍḍhakīnaṃ vasanaṭṭhānaṃ sampāpuṇi. Hatthipotako nadiyaṃ kīḷanto bherisaddaṃ sutvā gantvā vaḍḍhakīnaṃ santike aṭṭhāsi. Vaḍḍhakī rañño paccuggamanaṃ katvā 『『deva, sace dārūhi attho, kiṃ kāraṇā āgatattha, kiṃ pesetvā āharāpetuṃ na vaṭṭatī』』ti āhaṃsu. 『『Nāhaṃ, bhaṇe, dārūnaṃ atthāya āgato, imassa pana hatthissa atthāya āgatomhī』』ti. 『『Gāhāpetvā gacchatha, devā』』ti. Hatthipotako gantuṃ na icchi. 『『Kiṃ kārāpeti, bhaṇe, hatthī』』ti? 『『Vaḍḍhakīnaṃ posāvanikaṃ āharāpeti, devā』』ti. 『『Sādhu, bhaṇe』』ti rājā hatthissa catunnaṃ pādānaṃ soṇḍāya naṅguṭṭhassa ca santike satasahassasatasahassakahāpaṇe ṭhapāpesi. Hatthī ettakenāpi agantvā sabbavaḍḍhakīnaṃ dussayugesu vaḍḍhakībhariyānaṃ nivāsanasāṭakesu dinnesu saddhiṃkīḷitānaṃ dārakānañca dārakaparihāre kate nivattitvā vaḍḍhakī ca itthiyo ca dārake ca oloketvā raññā saddhiṃ agamāsi.

Rājā taṃ ādāya nagaraṃ gantvā nagarañca hatthisālañca alaṅkārāpetvā hatthiṃ nagaraṃ padakkhiṇaṃ kāretvā hatthisālaṃ pavesetvā sabbālaṅkārehi alaṅkaritvā abhisekaṃ datvā opavayhaṃ katvā attano sahāyaṭṭhāne ṭhapetvā upaḍḍharajjaṃ hatthissa datvā attanā samānaparihāraṃ akāsi. Hatthissa āgatakālato paṭṭhāya rañño sakalajambudīpe rajjaṃ hatthagatameva ahosi. Evaṃ kāle gacchante bodhisatto tassa rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tassā gabbhaparipākakāle rājā kālamakāsi. Hatthī pana sace rañño kālakatabhāvaṃ jāneyya, tatthevassa hadayaṃ phaleyya, tasmā hatthiṃ rañño kālakatabhāvaṃ ajānāpetvāva upaṭṭhahiṃsu. Rañño pana kālakatabhāvaṃ sutvā 『『tucchaṃ kira rajja』』nti anantarasāmantakosalarājā mahatiyā senāya āgantvā nagaraṃ parivāresi. Nagaravāsino dvārāni pidahitvā kosalarañño sāsanaṃ pahiṇiṃsu – 『『amhākaṃ rañño aggamahesī paripuṇṇagabbhā 『ito kira sattame divase puttaṃ vijāyissatī』ti aṅgavijjāpāṭhakā āhaṃsu. Sace sā puttaṃ vijāyissati, mayaṃ sattame divase yuddhaṃ dassāma, na rajjaṃ, ettakaṃ kālaṃ āgamethā』』ti. Rājā 『『sādhū』』ti sampaṭicchi.

Devī sattame divase puttaṃ vijāyi. Tassa nāmaggahaṇadivase pana mahājanassa alīnacittaṃ paggaṇhanto jātoti 『『alīnacittakumāro』』tvevassa nāmaṃ akaṃsu. Jātadivasatoyeva panassa paṭṭhāya nāgarā kosalaraññā saddhiṃ yujjhiṃsu. Ninnāyakattā saṅgāmassa mahantampi balaṃ yujjhamānaṃ thokaṃ thokaṃ osakkati. Amaccā deviyā tamatthaṃ ārocetvā 『『mayaṃ evaṃ osakkamāne bale parājayabhāvassa bhāyāma, amhākaṃ pana rañño kālakatabhāvaṃ, puttassa jātabhāvaṃ, kosalarañño āgantvā yujjhānabhāvañca rañño sahāyako maṅgalahatthī na jānāti, jānāpema na』』nti pucchiṃsu. Sā 『『sādhū』』ti sampaṭicchitvā puttaṃ alaṅkaritvā dukūlacumbaṭake nipajjāpetvā pāsādā oruyha amaccagaṇaparivutā hatthisālaṃ gantvā bodhisattaṃ hatthissa pādamūle nipajjāpetvā 『『sāmi, sahāyo te kālakato, mayaṃ tuyhaṃ hadayaphālanabhayena nārocayimha, ayaṃ te sahāyassa putto, kosalarājā āgantvā nagaraṃ parivāretvā tava puttena saddhiṃ yujjhati, balaṃ osakkati, tava puttaṃ tvaññeva vā mārehi, rajjaṃ vāssa gaṇhitvā dehī』』ti āha.

Tasmiṃ kāle hatthī bodhisattaṃ soṇḍāya parāmasitvā ukkhipitvā kumbhe ṭhapetvā roditvā bodhisattaṃ otāretvā deviyā hatthe nipajjāpetvā 『『kosalarājaṃ gaṇhissāmī』』ti hatthisālato nikkhami. Athassa amaccā vammaṃ paṭimuñcitvā alaṅkaritvā nagaradvāraṃ avāpuritvā taṃ parivāretvā nikkhamiṃsu. Hatthī nagarā nikkhamitvā koñcanādaṃ katvā mahājanaṃ santāsetvā palāpetvā balakoṭṭhakaṃ bhinditvā kosalarājānaṃ cūḷāya gahetvā ānetvā bodhisattassa pādamūle nipajjāpetvā māraṇatthāyassa uṭṭhite vāretvā 『『ito paṭṭhāya appamatto hohi, 『kumāro daharo』ti saññaṃ mā karī』』ti ovaditvā uyyojesi. Tato paṭṭhāya sakalajambudīpe rajjaṃ bodhisattassa hatthagatameva jātaṃ, añño paṭisattu nāma uṭṭhahituṃ samattho nāhosi. Bodhisatto sattavassikakāle abhisekaṃ katvā alīnacittarājā nāma hutvā dhammena rajjaṃ kāretvā jīvitapariyosāne saggapuraṃ pūresi.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthādvayamāha –

11.

『『Alīnacittaṃ nissāya, pahaṭṭhā mahatī camū;

Kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.

12.

『『Evaṃ nissayasampanno, bhikkhu āraddhavīriyo;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya』』nti.

Tattha alīnacittaṃ nissāyāti alīnacittaṃ rājakumāraṃ nissāya. Pahaṭṭhā mahatī camūti 『『paveṇīrajjaṃ no diṭṭha』』nti haṭṭhatuṭṭhā hutvā mahatī senā. Kosalaṃ senāsantuṭṭhanti kosalarājānaṃ sena rajjena asantuṭṭhaṃ pararajjalobhena āgataṃ. Jīvaggāhaṃ agāhayīti amāretvāva sā camū taṃ rājānaṃ hatthinā jīvaggāhaṃ gaṇhāpesi. Evaṃ nissayasampannoti yathā sā camū, evaṃ aññopi kulaputto nissayasampanno kalyāṇamittaṃ buddhaṃ vā buddhasāvakaṃ vā nissayaṃ labhitvā. Bhikkhūti parisuddhādhivacanametaṃ. Āraddhavīriyoti paggahitavīriyo catudosāpagatena vīriyena samannāgato. Bhāvayaṃ kusalaṃ dhammanti kusalaṃ niravajjaṃ sattatiṃsabodhipakkhiyasaṅkhātaṃ dhammaṃ bhāvento. Yogakkhemassa pattiyāti catūhi yogehi khemassa nibbānassa pāpuṇanatthāya taṃ dhammaṃ bhāvento. Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti evaṃ vipassanato paṭṭhāya imaṃ kusalaṃ dhammaṃ bhāvento so kalyāṇamittupanissayasampanno bhikkhu anupubbena vipassanāñāṇāni ca heṭṭhimamaggaphalāni ca pāpuṇanto pariyosāne dasannampi saṃyojanānaṃ khayante uppannattā sabbasaṃyojanakkhayasaṅkhātaṃ arahattaṃ pāpuṇāti. Yasmā vā nibbānaṃ āgamma sabbasaṃyojanāni khīyanti, tasmā tampi sabbasaṃyojanakkhayameva, evaṃ anupubbena nibbānasaṅkhātaṃ sabbasaṃyojanakkhayaṃ pāpuṇātīti attho.

Iti bhagavā amatamahānibbānena dhammadesanāya kūṭaṃ gahetvā uttaripi saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhahi. 『『Tadā mātā mahāmāyā, pitā suddhodanamahārājā ahosi, rajjaṃ gahetvā dinnahatthī ayaṃ ossaṭṭhavīriyo bhikkhu, hatthissa pitā sāriputto, sāmantakosalarājā moggallāno, alīnacittakumāro pana ahameva ahosi』』nti.

Alīnacittajātakavaṇṇanā chaṭṭhā.

[157] 7. Guṇajātakavaṇṇanā

Yena kāmaṃ paṇāmetīti idaṃ satthā jetavane viharanto ānandattherassa sāṭakasahassalābhaṃ ārabbha kathesi. Therassa kosalarañño antepure dhammavācanavatthu heṭṭhā mahāsārajātake (jā. 1.1.92) āgatameva. Iti there rañño antepure dhammaṃ vācente rañño sahassagghanikānaṃ sāṭakānaṃ sahassaṃ āhariyittha. Rājā tato pañca sāṭakasatāni pañcannaṃ devīsatānaṃ adāsi. Tā sabbāpi te sāṭake ṭhapetvā punadivase ānandattherassa datvā sayaṃ purāṇasāṭakeyeva pārupitvā rañño pātarāsaṭṭhānaṃ agamaṃsu.

Rājā 『『mayā tumhākaṃ sahassagghanikā sāṭakā dāpitā, kasmā tumhe te apārupitvāva āgatā』』ti pucchi. 『『Deva, amhehi te ānandattherassa dinnā』』ti. 『『Ānandattherena sabbe gahitā』』ti? 『『Āma, devā』』ti. 『『Sammāsambuddhena ticīvaraṃ anuññātaṃ, ānandatthero dussavaṇijjaṃ maññe karissati, atibahū tena sāṭakā gahitā』』ti therassa kujjhitvā bhuttapātarāso vihāraṃ gantvā therassa pariveṇaṃ pavisitvā theraṃ vanditvā nisinno pucchi – 『『api, bhante, amhākaṃ ghare itthiyo tumhākaṃ santike dhammaṃ uggaṇhanti vā suṇanti vā』』ti? 『『Āma, mahārāja, gahetabbayuttakaṃ gaṇhanti, sotabbayuttakaṃ suṇantī』』ti. 『『Kiṃ tā suṇantiyeva, udāhu tumhākaṃ nivāsanaṃ vā pārupanaṃ vā dadantī』』ti? 『『Tā ajja, mahārāja, sahassagghanikāni pañca sāṭakasatāni adaṃsū』』ti. 『『Tumhehi gahitāni tāni, bhante』』ti? 『『Āma, mahārājā』』ti. 『『Nanu, bhante, satthārā ticīvarameva anuññāta』』nti? 『『Āma, mahārāja, bhagavatā ekassa bhikkhuno ticīvarameva paribhogasīsena anuññātaṃ, paṭiggahaṇaṃ pana avāritaṃ, tasmā mayāpi aññesaṃ jiṇṇacīvarikānaṃ dātuṃ te sāṭakā paṭiggahitā』』ti. 『『Te pana bhikkhū tumhākaṃ santikā sāṭake labhitvā porāṇacīvarāni kiṃ karissantī』』ti? 『『Porāṇasaṅghāṭiṃ uttarāsaṅgaṃ karissantī』』ti? 『『Porāṇauttarāsaṅgaṃ kiṃ karissantī』』ti? 『『Antaravāsakaṃ karissantī』』ti. 『『Porāṇaantaravāsakaṃ kiṃ karissantī』』ti? 『『Paccattharaṇaṃ karissantī』』ti. 『『Porāṇapaccattharaṇaṃ kiṃ karissantī』』ti? 『『Bhummattharaṇaṃ karissantī』』ti. 『『Porāṇabhummattharaṇaṃ kiṃ karissantī』』ti? 『『Pādapuñchanaṃ karissantī』』ti. 『『Porāṇapādapuñchanaṃ kiṃ karissantī』』ti? 『『Mahārāja, saddhādeyyaṃ nāma vinipātetuṃ na labbhati, tasmā porāṇapādapuñchanaṃ vāsiyā koṭṭetvā mattikāya makkhetvā senāsanesu mattikālepanaṃ karissantī』』ti. 『『Bhante, tumhākaṃ dinnaṃ yāva pādapuñchanāpi nassituṃ na labbhatī』』ti? 『『Āma, mahārāja, amhākaṃ dinnaṃ nassituṃ na labbhati, paribhogameva hotī』』ti.

Rājā tuṭṭho somanassappatto hutvā itarānipi gehe ṭhapitāni pañca sāṭakasatāni āharāpetvā therassa datvā anumodanaṃ sutvā theraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Thero paṭhamaladdhāni pañca sāṭakasatāni jiṇṇacīvarikānaṃ bhikkhūnaṃ adāsi. Therassa pana pañcamattāni saddhivihārikasatāni , tesu eko daharabhikkhu therassa bahūpakāro pariveṇaṃ sammajjati, pānīyaparibhojanīyaṃ upaṭṭhapeti, dantakaṭṭhaṃ mukhodakaṃ nhānodakaṃ deti, vaccakuṭijantāgharasenāsanāni paṭijaggati, hatthaparikammapādaparikammapiṭṭhiparikammādīni karoti. Thero pacchā laddhāni pañca sāṭakasatāni 『『ayaṃ me bahūpakāro』』ti yuttavasena sabbāni tasseva adāsi. Sopi sabbe te sāṭake bhājetvā attano samānupajjhāyānaṃ adāsi.

Evaṃ sabbepi te laddhasāṭakā bhikkhū sāṭake chinditvā rajitvā kaṇikārapupphavaṇṇāni kāsāyāni nivāsetvā ca pārupitvā ca satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā evamāhaṃsu – 『『bhante, sotāpannassa ariyasāvakassa mukholokanadānaṃ nāma atthī』』ti. 『『Na, bhikkhave, ariyasāvakānaṃ mukholokanadānaṃ nāma atthī』』ti. 『『Bhante, amhākaṃ upajjhāyena dhammabhaṇḍāgārikattherena sahassagghanikānaṃ sāṭakānaṃ pañca satāni ekasseva daharabhikkhuno dinnāni, so pana attanā laddhe bhājetvā amhākaṃ adāsī』』ti. 『『Na, bhikkhave, ānando mukholokanabhikkhaṃ deti , so panassa bhikkhu bahūpakāro, tasmā attano upakārassa upakāravasena guṇavasena yuttavasena 『upakārassa nāma paccupakāro kātuṃ vaṭṭatī』ti kataññukatavedibhāvena adāsi. Porāṇakapaṇḍitāpi hi attano upakārānaññeva paccupakāraṃ kariṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā pabbataguhāyaṃ vasati. So ekadivasaṃ guhāya nikkhamitvā pabbatapādaṃ olokesi, taṃ pana pabbatapādaṃ parikkhipitvā mahāsaro ahosi. Tassa ekasmiṃ unnataṭṭhāne uparithaddhakaddamapiṭṭhe mudūni haritatiṇāni jāyiṃsu. Sasakā ceva hariṇādayo ca sallahukamigā kaddamamatthake vicarantā tāni khādanti. Taṃ divasampi eko migo tāni khādanto vicarati. Sīho 『『taṃ migaṃ gaṇhissāmī』』ti pabbatamatthakā uppatitvā sīhavegena pakkhandi, migo maraṇabhayatajjito viravanto palāyi. Sīho vegaṃ sandhāretuṃ asakkonto kalalapiṭṭhe nipatitvā osīditvā uggantuṃ asakkonto cattāro pādā thambhā viya osīditvā sattāhaṃ nirāhāro aṭṭhāsi.

Atha naṃ eko siṅgālo gocarappasuto taṃ disvā bhayena palāyi. Sīho taṃ pakkositvā 『『bho siṅgāla, mā palāyi, ahaṃ kalale laggo, jīvitaṃ me dehī』』ti āha. Siṅgālo tassa santikaṃ gantvā 『『ahaṃ taṃ uddhareyyaṃ, uddhaṭo pana maṃ khādeyyāsīti bhāyāmī』』ti āha. 『『Mā bhāyi, nāhaṃ taṃ khādissāmi, mahantaṃ pana te guṇaṃ karissāmi, ekenupāyena maṃ uddharāhī』』ti. Siṅgālo tassa paṭiññaṃ gahetvā catunnaṃ pādānaṃ samantā kalale apanetvā catunnampi pādānaṃ catasso mātikā khaṇitvā udakābhimukhaṃ akāsi, udakaṃ pavisitvā kalalaṃ muduṃ akāsi. Tasmiṃ khaṇe siṅgālo sīhassa udarantaraṃ attano sīsaṃ pavesetvā 『『vāyāmaṃ karohi, sāmī』』ti uccāsaddaṃ karonto sīsena udaraṃ pahari. Sīho vegaṃ janetvā kalalā uggantvā pakkhanditvā thale aṭṭhāsi. So muhuttaṃ vissamitvā saraṃ oruyha kaddamaṃ dhovitvā nhāyitvā darathaṃ paṭippassambhetvā ekaṃ mahiṃsaṃ vadhitvā dāṭhāhi ovijjhitvā maṃsaṃ ubbattetvā 『『khāda, sammā』』ti siṅgālassa purato ṭhapetvā tena khādite pacchā attanā khādi. Puna siṅgālo ekaṃ maṃsapesiṃ ḍaṃsitvā gaṇhi. 『『Idaṃ kimatthāya, sammā』』ti ca vutte 『『tumhākaṃ dāsī atthi, tassā bhāgo bhavissatī』』ti āha. Sīho 『『gaṇhāhī』』ti vatvā sayampi sīhiyā atthāya maṃsaṃ gaṇhitvā 『『ehi, samma, amhākaṃ pabbatamuddhani ṭhatvā sakhiyā vasanaṭṭhānaṃ gamissāmā』』ti vatvā tattha gantvā maṃsaṃ khādāpetvā siṅgālañca siṅgāliñca assāsetvā 『『ito paṭṭhāya idāni ahaṃ tumhe paṭijaggissāmī』』ti attano vasanaṭṭhānaṃ netvā guhāya dvāre aññissā guhāya vasāpesi. Te tato paṭṭhāya gocarāya gacchantā sīhiñca siṅgāliñca ṭhapetvā siṅgālena saddhiṃ gantvā nānāmige vadhitvā ubhopi tattheva maṃsaṃ khāditvā itarāsampi dvinnaṃ āharitvā denti.

Evaṃ kāle gacchante sīhī dve putte vijāyi, siṅgālīpi dve putte vijāyi. Te sabbepi samaggavāsaṃ vasiṃsu. Athekadivasaṃ sīhiyā etadahosi – 『『ayaṃ sīho siṅgālañca siṅgāliñca siṅgālapotake ca ativiya piyāyati, nūnamassa siṅgāliyā saddhiṃ santhavo atthi, tasmā evaṃ sinehaṃ karoti, yaṃnūnāhaṃ imaṃ pīḷetvā tajjetvā ito palāpeyya』』nti . Sā sīhassa siṅgālaṃ gahetvā gocarāya gatakāle siṅgāliṃ pīḷesi tajjesi 『『kiṃkāraṇā imasmiṃ ṭhāne vasati , na palāyasī』』ti? Puttāpissā siṅgāliputte tatheva tajjayiṃsu. Siṅgālī tamatthaṃ siṅgālassa kathetvā 『『sīhassa vacanena etāya evaṃ katabhāvampi na jānāma, ciraṃ vasimhā, nāsāpeyyāpi no, amhākaṃ vasanaṭṭhānameva gacchāmā』』ti āha. Siṅgālo tassā vacanaṃ sutvā sīhaṃ upasaṅkamitvā āha – 『『sāmi, ciraṃ amhehi tumhākaṃ santike nivutthaṃ, aticiraṃ vasantā nāma appiyā honti, amhākaṃ gocarāya pakkantakāle sīhī siṅgāliṃ viheṭheti 『imasmiṃ ṭhāne kasmā vasatha, palāyathā』ti tajjeti, sīhapotakāpi siṅgālapotake tajjenti. Yo nāma yassa attano santike vāsaṃ na roceti, tena so 『yāhī』ti nīharitabbova, viheṭhanaṃ nāma kimatthiya』』nti vatvā paṭhamaṃ gāthamāha –

13.

『『Yena kāmaṃ paṇāmeti, dhammo balavataṃ migī;

Unnadantī vijānāhi, jātaṃ saraṇato bhaya』』nti.

Tattha yena kāmaṃ paṇāmeti, dhammo balavatanti balavā nāma issaro attano sevakaṃ yena disābhāgena icchati, tena disābhāgena so paṇāmeti nīharati. Esa dhammo balavataṃ ayaṃ issarānaṃ sabhāvo paveṇidhammova, tasmā sace amhākaṃ vāsaṃ na rocetha, ujukameva no nīharatha , viheṭhanena ko atthoti dīpento evamāha. Migīti sīhaṃ ālapati. So hi migarājatāya migā assa atthīti migī. Unnadantītipi tameva ālapati. So hi unnatānaṃ dantānaṃ atthitāya unnatā dantā assa atthīti unnadantī. 『『Unnatadantī』』tipi pāṭhoyeva. Vijānāhīti 『『esa issarānaṃ dhammo』』ti evaṃ jānāhi. Jātaṃ saraṇato bhayanti amhākaṃ tumhe patiṭṭhānaṭṭhena saraṇaṃ, tumhākaññeva santikā bhayaṃ jātaṃ, tasmā attano vasanaṭṭhānameva gamissāmāti dīpeti.

Aparo nayo – tava migī sīhī unnadantīmama puttadāraṃ tajjentī yena kāmaṃ paṇāmeti, yena yenākārena icchati, tena paṇāmeti pavattati, viheṭhetipi palāpetipi, evaṃ tvaṃ vijānāhi, tattha kiṃ sakkā amhehi kātuṃ. Dhammo balavataṃ esa balavantānaṃ sabhāvo, idāni mayaṃ gamissāma. Kasmā? Jātaṃ saraṇato bhayanti.

Tassa vacanaṃ sutvā sīho sīhiṃ āha – 『『bhadde, asukasmiṃ nāma kāle mama gocaratthāya gantvā sattame divase iminā siṅgālena imāya ca siṅgāliyā saddhiṃ āgatabhāvaṃ sarasī』』ti. 『『Āma, sarāmī』』ti. 『『Jānāsi pana mayhaṃ sattāhaṃ anāgamanassa kāraṇa』』nti? 『『Na jānāmi, sāmī』』ti. 『『Bhadde, ahaṃ 『ekaṃ migaṃ gaṇhissāmī』ti virajjhitvā kalale laggo, tato nikkhamituṃ asakkonto sattāhaṃ nirāhāro aṭṭhāsiṃ, svāhaṃ imaṃ siṅgālaṃ nissāya jīvitaṃ labhiṃ, ayaṃ me jīvitadāyako sahāyo. Mittadhamme ṭhātuṃ samattho hi mitto dubbalo nāma natthi, ito paṭṭhāya mayhaṃ sahāyassa ca sahāyikāya ca puttakānañca evarūpaṃ avamānaṃ mā akāsī』』ti vatvā sīho dutiyaṃ gāthamāha –

14.

『『Api cepi dubbalo mitto, mittadhammesu tiṭṭhati;

So ñātako ca bandhu ca, so mitto so ca me sakhā;

Dāṭhini mātimaññittho, siṅgālo mama pāṇado』』ti.

Tattha api cepīti eko apisaddo anuggahattho, eko sambhāvanattho. Tatrāyaṃ yojanā – dubbalopi ce mitto mittadhammesu api tiṭṭhati, sace ṭhātuṃ sakkoti, so ñātako ca bandhu ca, so mettacittatāya mitto, so ca me sahāyaṭṭhena sakhā. Dāṭhini mātimaññitthoti, bhadde, dāṭhāsampanne sīhi mā mayhaṃ sahāyaṃ vā sahāyiṃ vā atimaññi, ayañhi siṅgālo mama pāṇadoti.

Sā tassa vacanaṃ sutvā siṅgāliṃ khamāpetvā tato paṭṭhāya saputtāya tāya saddhiṃ samaggavāsaṃ vasi. Sīhapotakāpi siṅgālapotakehi saddhiṃ kīḷamānā sammodamānā mātāpitūnaṃ atikkantakālepi mittabhāvaṃ abhinditvā sammodamānā vasiṃsu. Tesaṃ kira sattakulaparivaṭṭe abhijjamānā metti agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. 『『Tadā siṅgālo ānando ahosi, sīho pana ahameva ahosi』』nti.

Guṇajātakavaṇṇanā sattamā.

[158] 8. Suhanujātakavaṇṇanā

Nayidaṃvisamasīlenāti idaṃ satthā jetavane viharanto dve caṇḍabhikkhū ārabbha kathesi. Tasmiñhi samaye jetavanepi eko bhikkhu caṇḍo ahosi pharuso sāhasiko janapadepi. Athekadivasaṃ jānapado bhikkhu kenacideva karaṇīyena jetavanaṃ agamāsi, sāmaṇerā ceva daharabhikkhū ca tassa caṇḍabhāvaṃ jānanti. 『『Tesaṃ dvinnaṃ caṇḍānaṃ kalahaṃ passissāmā』』ti kutūhalena taṃ bhikkhuṃ jetavanavāsikassa pariveṇaṃ pahiṇiṃsu. Te ubhopi caṇḍā aññamaññaṃ disvāva piyasaṃvāsaṃ saṃsandiṃsu samiṃsu, hatthapādapiṭṭhisambāhanādīni akaṃsu. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, caṇḍā bhikkhū aññesaṃ upari caṇḍā pharusā sāhasikā, aññamaññaṃ pana ubhopi samaggā sammodamānā piyasaṃvāsā jātā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepete aññesaṃ caṇḍā pharusā sāhasikā, aññamaññaṃ pana samaggā sammodamānā piyasaṃvāsā ca ahesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa sabbatthasādhako atthadhammānusāsako amacco ahosi. So pana rājā thokaṃ dhanalobhapakatiko, tassa mahāsoṇo nāma kūṭaasso atthi. Atha uttarāpathakā assavāṇijā pañca assasatāni ānesuṃ, assānaṃ āgatabhāvaṃ rañño ārocesuṃ. Tato pubbe pana bodhisatto asse agghāpetvā mūlaṃ aparihāpetvā dāpesi. Rājā taṃ parihāyamāno aññaṃ amaccaṃ pakkosāpetvā 『『tāta, asse agghāpehi, agghāpento ca paṭhamaṃ mahāsoṇaṃ yathā tesaṃ assānaṃ antaraṃ pavisati, tathā vissajjetvā asse ḍaṃsāpetvā vaṇite kārāpetvā dubbalakāle mūlaṃ hāpetvā asse agghāpeyyāsī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā tathā akāsi.

Assavāṇijā anattamanā hutvā tena katakiriyaṃ bodhisattassa ārocesuṃ. Bodhisatto 『『kiṃ pana tumhākaṃ nagare kūṭaasso natthī』』ti pucchi. 『『Atthi sāmi, suhanu nāma kūṭaasso caṇḍo pharuso』』ti. 『『Tena hi puna āgacchantā taṃ assaṃ āneyyāthā』』ti. Te 『『sādhū』』ti paṭissuṇitvā puna āgacchantā taṃ kūṭassaṃ gāhāpetvā āgacchiṃsu. Rājā 『『assavāṇijā āgatā』』ti sutvā sīhapañjaraṃ ugghāṭetvā asse oloketvā mahāsoṇaṃ vissajjāpesi. Assavāṇijāpi mahāsoṇaṃ āgacchantaṃ disvā suhanuṃ vissajjāpesuṃ. Te aññamaññaṃ patvā sarīrāni lehantā sammodamānā aṭṭhaṃsu. Rājā bodhisattaṃ pucchi – 『『passasi ime dve kūṭassā aññesaṃ caṇḍā pharusā sāhasikā, aññe asse ḍaṃsitvā gelaññaṃ pāpenti, idāni aññamaññaṃ pana sarīraṃ lehantā sammodamānā aṭṭhaṃsu, kiṃ nāmeta』』nti? Bodhisatto 『『nayime, mahārāja, visamasīlā, samasīlā samadhātukā ca ete』』ti vatvā imaṃ gāthādvayamāha –

15.

『『Nayidaṃ visamasīlena, soṇena suhanū saha;

Suhanūpi tādisoyeva, yo soṇassa sagocaro.

16.

『『Pakkhandinā pagabbhena, niccaṃ sandānakhādinā;

Sameti pāpaṃ pāpena, sameti asatā asa』』nti.

Tattha nayidaṃ visamasīlena, soṇena suhanū sahāti yaṃ idaṃ suhanu kūṭasso soṇena saddhiṃ pemaṃ karoti, idaṃ na attano visamasīlena, atha kho attano samasīleneva saddhiṃ karoti. Ubhopi hete attano anācāratāya dussīlatāya samasīlā samadhātukā. Suhanūpi tādisoyeva, yo soṇassa sagocaroti yādiso soṇo, suhanupi tādisoyeva, yo soṇassa sagocaro yaṃgocaro soṇo, sopi taṃgocaroyeva. Yatheva hi soṇo assagocaro asse ḍaṃsentova carati, tathā suhanupi. Iminā nesaṃ samānagocarataṃ dasseti.

Te pana ācāragocare ekato katvā dassetuṃ 『『pakkhandinā』』tiādi vuttaṃ. Tattha pakkhandināti assānaṃ upari pakkhandanasīlena pakkhandanagocarena. Pagabbhenāti kāyapāgabbhiyādisamannāgatena dussīlena. Niccaṃ sandānakhādināti sadā attano bandhanayottaṃ khādanasīlena khādanagocarena ca. Sameti pāpaṃ pāpenāti etesu aññatarena pāpena saddhiṃ aññatarassa pāpaṃ dussīlyaṃ sameti. Asatā asanti etesu aññatarena asatā anācāragocarasampannena saha itarassa asaṃ asādhukammaṃ sameti, gūthādīni viya gūthādīhi ekato saṃsandati sadisaṃ nibbisesameva hotīti.

Evaṃ vatvā ca pana bodhisatto 『『mahārāja, raññā nāma atiluddhena na bhavitabbaṃ, parassa santakaṃ nāma nāsetuṃ na vaṭṭatī』』ti rājānaṃ ovaditvā asse agghāpetvā bhūtameva mūlaṃ dāpesi. Assavāṇijā yathāsabhāvameva mūlaṃ labhitvā haṭṭhatuṭṭhā agamaṃsu. Rājāpi bodhisattassa ovāde ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dve assā ime dve duṭṭhabhikkhū ahesuṃ, rājā ānando, paṇḍitāmacco pana ahameva ahosi』』nti.

Suhanujātakavaṇṇanā aṭṭhamā.

[159] 9. Morajātakavaṇṇanā

Udetayaṃcakkhumā ekarājāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhikkhu bhikkhūhi satthu santikaṃ nīto 『『saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhito』』ti vutte 『『saccaṃ, bhante』』ti vatvā 『『kiṃ disvā』』ti vutte 『『ekaṃ alaṅkatapaṭiyattasarīraṃ mātugāmaṃ oloketvā』』ti āha. Atha naṃ satthā 『『bhikkhu mātugāmo nāma kasmā tumhādisānaṃ cittaṃ nāluḷessati, porāṇakapaṇḍitānampi hi mātugāmassa saddaṃ sutvā satta vassasatāni asamudāciṇṇakilesā okāsaṃ labhitvā khaṇeneva samudācariṃsu. Visuddhāpi sattā saṃkilissanti, uttamayasasamaṅginopi āyasakyaṃ pāpuṇanti, pageva aparisuddhā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto morayoniyaṃ paṭisandhiṃ gahetvā aṇḍakālepi kaṇikāramakuḷavaṇṇaaṇḍakoso hutvā aṇḍaṃ bhinditvā nikkhanto suvaṇṇavaṇṇo ahosi dassanīyo pāsādiko pakkhānaṃ antare surattarājivirājito, so attano jīvitaṃ rakkhanto tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiṃ daṇḍakahiraññapabbatatale vāsaṃ kappesi. So pabhātāya rattiyā pabbatamatthake nisinno sūriyaṃ uggacchantaṃ oloketvā attano gocarabhūmiyaṃ rakkhāvaraṇatthāya brahmamantaṃ bandhanto 『『udetaya』』ntiādimāha.

17.

『『Udetayaṃ cakkhumā ekarājā,

Harissavaṇṇo pathavippabhāso;

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,

Tayājja guttā viharemu divasa』』nti.

Tattha udetīti pācīnalokadhātuto uggacchati. Cakkhumāti sakalacakkavāḷavāsīnaṃ andhakāraṃ vidhamitvā cakkhupaṭilābhakaraṇena yaṃ tena tesaṃ dinnaṃ cakkhu, tena cakkhunā cakkhumā. Ekarājāti sakalacakkavāḷe ālokakarānaṃ antare seṭṭhavisiṭṭhaṭṭhena ekarājā. Harissavaṇṇoti harisamānavaṇṇo, suvaṇṇavaṇṇoti attho. Pathavippabhāsoti pathaviyā pabhāso. Taṃ taṃ namassāmīti tasmā taṃ evarūpaṃ bhavantaṃ namassāmi vandāmi. Tayājja guttā viharemu divasanti tayā ajja rakkhitā gopitā hutvā imaṃ divasaṃ catuiriyāpathavihārena sukhaṃ vihareyyāma.

Evaṃ bodhisatto imāya gāthāya sūriyaṃ namassitvā dutiyagāthāya atīte parinibbute buddhe ceva buddhaguṇe ca namassati.

『『Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro carati esanā』』ti.

Tattha ye brāhmaṇāti ye bāhitapāpā visuddhibrāhmaṇā. Vedagūti vedānaṃ pāraṃ gatātipi vedagū, vedehi pāraṃ gatātipi vedagū. Idha pana sabbe saṅkhatāsaṅkhatadhamme vidite pākaṭe katvā gatāti vedagū. Tenevāha 『『sabbadhamme』』ti. Sabbe khandhāyatanadhātudhamme salakkhaṇasāmaññalakkhaṇavasena attano ñāṇassa vidite pākaṭe katvā gatā, tiṇṇaṃ mārānaṃ matthakaṃ madditvā dasasahassilokadhātuṃ unnādetvā bodhitale sammāsambodhiṃ patvā saṃsāraṃ vā atikkantāti attho. Te me namoti te mama imaṃ namakkāraṃ paṭicchantu. Te ca maṃ pālayantūti evaṃ mayā namassitā ca te bhagavanto maṃ pālentu rakkhantu gopentu. Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyāti ayaṃ mama namakkāro atītānaṃ parinibbutānaṃ buddhānaṃ atthu, tesaññeva catūsu ca maggesu catūsu phalesu ñāṇasaṅkhātāya bodhiyā atthu, tathā tesaññeva arahattaphalavimuttiyā vimuttānaṃ atthu, yā ca nesaṃ tadaṅgavimutti vikkhambhanavimutti samucchedavimutti paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimutti, tassā nesaṃ vimuttiyāpi ayaṃ mayhaṃ namakkāro atthūti. 『『Imaṃ so parittaṃ katvā, moro carati esanā』』ti idaṃ pana padadvayaṃ satthā abhisambuddho hutvā āha. Tassattho – bhikkhave, so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano gocarabhūmiyaṃ pupphaphalādīnaṃ atthāya nānappakārāya esanāya carati.

Evaṃ divasaṃ caritvā sāyaṃ pabbatamatthake nisīditvā atthaṅgataṃ sūriyaṃ olokento buddhaguṇe āvajjetvā nivāsaṭṭhāne rakkhāvaraṇatthāya puna brahmamantaṃ bandhanto 『『apetaya』』ntiādimāha.

18.

『『Apetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso;

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu rattiṃ.

『『Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro vāsamakappayī』』ti.

Tattha apetīti apayāti atthaṃ gacchati. Imaṃ so parittaṃ katvā, moro vāsamakappayīti idampi abhisambuddho hutvā āha. Tassattho – bhikkhave , so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano nivāsaṭṭhāne vāsaṃ kappayittha, tassa rattiṃ vā divā vā imassa parittassānubhāvena neva bhayaṃ, na lomahaṃso ahosi.

Atheko bārāṇasiyā avidūre nesādagāmavāsī nesādo himavantapadese vicaranto tasmiṃ daṇḍakahiraññapabbatamatthake nisinnaṃ bodhisattaṃ disvā āgantvā puttassa ārocesi. Athekadivasaṃ khemā nāma bārāṇasirañño devī supinena suvaṇṇavaṇṇaṃ moraṃ dhammaṃ desentaṃ disvā pabuddhakāle rañño ārocesi – 『『ahaṃ, deva, suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmā』』ti. Rājā amacce pucchi. Amaccā 『『brāhmaṇā jānissantī』』ti āhaṃsu. Brāhmaṇā taṃ sutvā 『『suvaṇṇavaṇṇā morā nāma hontī』』ti vatvā 『『kattha hontī』』ti vutte 『『nesādā jānissantī』』ti āhaṃsu. Rājā nesāde sannipātetvā pucchi. Atha so nesādaputto 『『āma, mahārāja, daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇo moro vasatī』』ti āha. 『『Tena hi taṃ moraṃ amāretvā bandhitvāva ānehī』』ti. Nesādo gantvā tassa gocarabhūmiyaṃ pāse oḍḍesi. Morena akkantaṭṭhānepi pāso na sañcarati. Nesādo gaṇhituṃ asakkonto satta vassāni vicaritvā tattheva kālamakāsi. Khemāpi devī patthitaṃ alabhamānā kālamakāsi.

Rājā 『『moraṃ me nissāya devī kālakatā』』ti kujjhitvā 『『himavantapadese daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇo moro vasati, ye tassa maṃsaṃ khādanti, te ajarā amarā hontī』』ti akkharaṃ suvaṇṇapaṭṭe likhāpetvā suvaṇṇapaṭṭaṃ mañjūsāya nikkhipāpesi. Tasmiṃ kālakate añño rājā rajjaṃ patvā suvaṇṇapaṭṭaṃ vācetvā 『『ajaro amaro bhavissāmī』』ti aññaṃ nesādaṃ pesesi. Sopi gantvā bodhisattaṃ gahetuṃ asakkonto tattheva kālamakāsi. Eteneva niyāmena cha rājaparivaṭṭā gatā. Atha sattamo rājā rajjaṃ patvā ekaṃ nesādaṃ pahiṇi. So gantvā bodhisattena akkantaṭṭhānepi pāsassa asañcaraṇabhāvaṃ, attano parittaṃ katvā gocarabhūmigamanabhāvañcassa ñatvā paccantaṃ otaritvā ekaṃ moriṃ gahetvā yathā hatthatāḷasaddena naccati, accharāsaddena ca vassati, evaṃ sikkhāpetvā taṃ ādāya gantvā morena paritte akate pātoyeva pāsayaṭṭhiyo ropetvā pāse oḍḍetvā moriṃ vassāpesi. Moro visabhāgaṃ mātugāmasaddaṃ sutvā kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā gantvā pāse bajjhi. Atha naṃ nesādo gahetvā gantvā bārāṇasirañño adāsi.

Rājā tassa rūpasampattiṃ disvā tuṭṭhamānaso āsanaṃ dāpesi. Bodhisatto paññattāsane nisīditvā 『『mahārāja, kasmā maṃ gaṇhāpesī』』ti pucchi. 『『Ye kira tava maṃsaṃ khādanti, te ajarā amarā honti, svāhaṃ tava maṃsaṃ khāditvā ajaro amaro hotukāmo taṃ gaṇhāpesi』』nti. 『『Mahārāja, mama tāva maṃsaṃ khādantā ajarā amarā hontu, ahaṃ pana marissāmī』』ti ? 『『Āma, marissasī』』ti. 『『Mayi marante pana mama maṃsameva khāditvā kinti katvā na marissantī』』ti? 『『Tvaṃ suvaṇṇavaṇṇo, tasmā kira tava maṃsaṃ khādakā ajarā amarā bhavissantī』』ti. 『『Mahārāja, ahaṃ pana na akāraṇā suvaṇṇavaṇṇo jāto, pubbe panāhaṃ imasmiṃyeva nagare cakkavattī rājā hutvā sayampi pañca sīlāni rakkhiṃ, sakalacakkavāḷavāsinopi rakkhāpesiṃ, svāhaṃ kālaṃ karitvā tāvatiṃsabhavane nibbatto, tattha yāvatāyukaṃ ṭhatvā tato cuto aññassa akusalassa nissandena morayoniyaṃ nibbattitvāpi porāṇasīlānubhāvena suvaṇṇavaṇṇo jāto』』ti. 『『『Tvaṃ cakkavattī rājā hutvā sīlaṃ rakkhitvā sīlaphalena suvaṇṇavaṇṇo jāto』ti kathamidaṃ amhehi saddhātabbaṃ. Atthi no koci sakkhī』』ti ? 『『Atthi, mahārājā』』ti. 『『Ko nāmā』』ti? 『『Mahārāja, ahaṃ cakkavattikāle ratanamaye rathe nisīditvā ākāse vicariṃ, so me ratho maṅgalapokkharaṇiyā antobhūmiyaṃ nidahāpito, taṃ maṅgalapokkharaṇito ukkhipāpehi, so me sakkhi bhavissatī』』ti.

Rājā 『『sādhū』』ti paṭissuṇitvā pokkharaṇito udakaṃ harāpetvā rathaṃ nīharāpetvā bodhisattassa saddahi. Bodhisatto 『『mahārāja, ṭhapetvā amatamahānibbānaṃ avasesā sabbe saṅkhatadhammā hutvā abhāvino aniccā khayavayadhammāyevā』』ti rañño dhammaṃ desetvā rājānaṃ pañcasu sīlesu patiṭṭhāpesi. Rājā pasanno bodhisattaṃ rajjena pūjetvā mahantaṃ sakkāraṃ akāsi. So rajjaṃ tasseva paṭiniyyādetvā katipāhaṃ vasitvā 『『appamatto hohi, mahārājā』』ti ovaditvā ākāse uppatitvā daṇḍakahiraññapabbatameva agamāsi. Rājāpi bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. 『『Tadā rājā ānando ahosi, suvaṇṇamoro pana ahameva ahosi』』nti.

Morajātakavaṇṇanā navamā.

[160] 10. Vinīlajātakavaṇṇanā

Evameva nūna rājānanti idaṃ satthā veḷuvane viharanto devadattassa sugatālayaṃ ārabbha kathesi. Devadatte hi gayāsīsagatānaṃ dvinnaṃ aggasāvakānaṃ sugatālayaṃ dassetvā nipanne ubhopi therā dhammaṃ desetvā attano nissitake ādāya veḷuvanaṃ agamiṃsu. Te satthārā 『『sāriputta, devadatto tumhe disvā kiṃ akāsī』』ti puṭṭhā 『『bhante, sugatālayaṃ dassetvā mahāvināsaṃ pāpuṇī』』ti ārocesuṃ. Satthā 『『na kho, sāriputta, devadatto idāneva mama anukiriyaṃ karonto vināsaṃ patto, pubbepi pāpuṇiyevā』』ti vatvā therehi yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ videharāje rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāsi. Tadā ekassa suvaṇṇahaṃsarājassa gocarabhūmiyaṃ kākiyā saddhiṃ saṃvāso ahosi. Sā puttaṃ vijāyi. So neva mātupatirūpako ahosi, na pitu. Athassa vinīlakadhātukattā 『『vinīlako』』tveva nāmaṃ akaṃsu. Haṃsarājā abhiṇhaṃ gantvā puttaṃ passati. Apare panassa dve haṃsapotakā puttā ahesuṃ. Te pitaraṃ abhiṇhaṃ manussapathaṃ gacchantaṃ disvā pucchiṃsu – 『『tāta, tumhe kasmā abhiṇhaṃ manussapathaṃ gacchathā』』ti? 『『Tātā, ekāya me kākiyā saddhiṃ saṃvāsamanvāya eko putto jāto, 『vinīlako』tissa nāmaṃ, tamahaṃ daṭṭhuṃ gacchāmī』』ti. 『『Kahaṃ panete vasantī』』ti? 『『Videharaṭṭhe mithilāya avidūre asukasmiṃ nāma ṭhāne ekasmiṃ tālagge vasantī』』ti. 『『Tāta, manussapatho nāma sāsaṅko sappaṭibhayo, tumhe mā gacchatha, mayaṃ gantvā taṃ ānessāmā』』ti dve haṃsapotakā pitarā ācikkhitasaññāya tattha gantvā taṃ vinīlakaṃ ekasmiṃ daṇḍake nisīdāpetvā mukhatuṇḍakena daṇḍakoṭiyaṃ ḍaṃsitvā mithilānagaramatthakena pāyiṃsu. Tasmiṃ khaṇe videharājā sabbasetacatusindhavayuttarathavare nisīditvā nagaraṃ padakkhiṇaṃ karoti. Vinīlako taṃ disvā cintesi – 『『mayhaṃ videharaññā kiṃ nānākāraṇaṃ, esa catusindhavayuttarathe nisīditvā nagaraṃ anusañcarati, ahaṃ pana haṃsayuttarathe nisīditvā gacchāmī』』ti. So ākāsena gacchanto paṭhamaṃ gāthamāha –

19.

『『Evameva nūna rājānaṃ, vedehaṃ mithilaggahaṃ;

Assā vahanti ājaññā, yathā haṃsā vinīlaka』』nti.

Tattha evamevāti evaṃ eva, nūnāti parivitakke nipāto. Ekaṃsepi vaṭṭatiyeva. Vedehanti videharaṭṭhasāmikaṃ. Mithilaggahanti mithilagehaṃ, mithilāyaṃ gharaṃ pariggahetvā vasamānanti attho. Ājaññāti kāraṇākāraṇājānanakā. Yathā haṃsā vinīlakanti yathā ime haṃsā maṃ vinīlakaṃ vahanti, evameva vahantīti.

Haṃsapotakā tassa vacanaṃ sutvā kujjhitvā 『『idheva naṃ pātetvā gamissāmā』』ti cittaṃ uppādetvāpi 『『evaṃ kate pitā no kiṃ vakkhatī』』ti garahabhayena pitu santikaṃ netvā tena katakiriyaṃ pitu ācikkhiṃsu. Atha naṃ pitā kujjhitvā 『『kiṃ tvaṃ mama puttehi adhikatarosi, yo mama putte abhibhavitvā rathe yuttasindhave viya karosi, attano pamāṇaṃ na jānāsi. Imaṃ ṭhānaṃ tava agocaro, attano mātu vasanaṭṭhānameva gacchāhī』』ti tajjetvā dutiyaṃ gāthamāha –

20.

『『Vinīla duggaṃ bhajasi, abhūmiṃ tāta sevasi;

Gāmantakāni sevassu, etaṃ mātālayaṃ tavā』』ti.

Tattha vinīlāti taṃ nāmenālapati. Duggaṃ bhajasīti imesaṃ vasena giriduggaṃ bhajasi. Abhūmiṃ, tāta, sevasīti, tāta, girivisamaṃ nāma tava abhūmi , taṃ sevasi upagacchasi. Etaṃ mātālayaṃ tavāti etaṃ gāmantaṃ ukkāraṭṭhānaṃ āmakasusānaṭṭhānañca tava mātu ālayaṃ gehaṃ vasanaṭṭhānaṃ, tattha gacchāhīti. Evaṃ taṃ tajjetvā 『『gacchatha, naṃ mithilanagarassa ukkārabhūmiyaññeva otāretvā ethā』』ti putte āṇāpesi, te tathā akaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā vinīlako devadatto ahosi, dve haṃsapotakā dve aggasāvakā ahesuṃ, pitā ānando ahosi, videharājā pana ahameva ahosi』』nti.

Vinīlajātakavaṇṇanā dasamā.

Daḷhavaggo paṭhamo.

Tassuddānaṃ –

Rājovādañca siṅgālaṃ, sūkaraṃ uragaṃ bhaggaṃ;

Alīnacittaguṇañca, suhanu moravinīlaṃ.

  1. Santhavavaggo

[161] 1. Indasamānagottajātakavaṇṇanā

Nasanthavaṃ kāpurisena kayirāti idaṃ satthā jetavane viharanto ekaṃ dubbacajātikaṃ ārabbha kathesi. Tassa vatthu navakanipāte gijjhajātake (jā. 1.9.1 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ 『『pubbepi tvaṃ, bhikkhu, dubbacatāya paṇḍitānaṃ vacanaṃ akatvā mattahatthipādehi sañcuṇṇito』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vuḍḍhippatto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā pañcannaṃ isisatānaṃ gaṇasatthā hutvā himavantapadese vāsaṃ kappesi. Tadā tesu tāpasesu indasamānagotto nāmeko tāpaso ahosi dubbaco anovādako. So ekaṃ hatthipotakaṃ posesi. Bodhisatto sutvā taṃ pakkositvā 『『saccaṃ kira tvaṃ hatthipotakaṃ posesī』』ti pucchi. 『『Saccaṃ, ācariya, matamātikaṃ ekaṃ hatthipotakaṃ posemī』』ti. 『『Hatthino nāma vuḍḍhippattā posakeyeva mārenti, mā taṃ posehī』』ti. 『『Tena vinā vattituṃ na sakkomi ācariyā』』ti. 『『Tena hi paññāyissasī』』ti. So tena posiyamāno aparabhāge mahāsarīro ahosi.

Athekasmiṃ kāle te isayo vanamūlaphalāphalatthāya dūraṃ gantvā tattheva katipāhaṃ vasiṃsu. Hatthīpi aggadakkhiṇavāte pabhinnamado hutvā tassa paṇṇasālaṃ viddhaṃsetvā pānīyaghaṭaṃ bhinditvā pāsāṇaphalakaṃ khipitvā ālambanaphalakaṃ luñcitvā 『『taṃ tāpasaṃ māretvāva gamissāmī』』ti ekaṃ gahanaṭṭhānaṃ pavisitvā tassa āgamanamaggaṃ olokento aṭṭhāsi. Indasamānagotto tassa gocaraṃ gahetvā sabbesaṃ puratova āgacchanto taṃ disvā pakatisaññāyevassa santikaṃ agamāsi. Atha naṃ so hatthī gahanaṭṭhānā nikkhamitvā soṇḍāya parāmasitvā bhūmiyaṃ pātetvā sīsaṃ pādena akkamitvā jīvitakkhayaṃ pāpetvā madditvā koñcanādaṃ katvā araññaṃ pāvisi. Sesatāpasā taṃ pavattiṃ bodhisattassa ārocesuṃ . Bodhisatto 『『kāpurisehi nāma saddhiṃ saṃsaggo na kātabbo』』ti vatvā imā gāthā āha –

21.

『『Na santhavaṃ kāpurisena kayirā, ariyo anariyena pajānamatthaṃ;

Cirānuvutthopi karoti pāpaṃ, gajo yathā indasamānagottaṃ.

22.

『『Yaṃ tveva jaññā sadiso mamanti, sīlena paññāya sutena cāpi;

Teneva mettiṃ kayirātha saddhiṃ, sukho have sappurisena saṅgamo』』ti.

Tattha na santhavaṃ kāpurisena kayirāti kucchitena kodhapurisena saddhiṃ taṇhāsanthavaṃ vā mittasanthavaṃ vā na kayirātha. Ariyo anariyena pajānamatthanti ariyoti cattāro ariyā ācāraariyo liṅgaariyo dassanaariyo paṭivedhaariyoti. Tesu ācāraariyo idha adhippeto. So pajānamatthaṃ atthaṃ pajānanto atthānatthakusalo ācāre ṭhito ariyapuggalo anariyena nillajjena dussīlena saddhiṃ santhavaṃ na kareyyāti attho. Kiṃ kāraṇā? Cirānuvutthopi karoti pāpanti, yasmā anariyo ciraṃ ekato anuvutthopi taṃ ekato nivāsaṃ agaṇetvā karoti pāpaṃ lāmakakammaṃ karotiyeva. Yathā kiṃ? Gajo yathā indasamānagottanti, yathā so gajo indasamānagottaṃ mārento pāpaṃ akāsīti attho. Yaṃ tveva jaññā sadiso mamantiādīsu yaṃ tveva puggalaṃ 『『ayaṃ mama sīlādīhi sadiso』』ti jāneyya, teneva saddhiṃ mettiṃ kayirātha, sappurisena saddhiṃ samāgamo sukhāvahoti.

Evaṃ bodhisatto 『『anovādakena nāma na bhavitabbaṃ, susikkhitena bhavituṃ vaṭṭatī』』ti isigaṇaṃ ovaditvā indasamānagottassa sarīrakiccaṃ kāretvā brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā indasamānagotto ayaṃ dubbaco ahosi, gaṇasatthā pana ahameva ahosi』』nti.

Indasamānagottajātakavaṇṇanā paṭhamā.

[162] 2. Santhavajātakavaṇṇanā

Nasanthavasmā paramatthi pāpiyoti idaṃ satthā jetavane viharanto aggijuhanaṃ ārabbha kathesi. Vatthu heṭṭhā naṅguṭṭhajātake (jā. 1.1.144 ādayo) kathitasadisameva. Bhikkhū te aggiṃ juhante disvā 『『bhante, jaṭilā nānappakāraṃ micchātapaṃ karonti, atthi nu kho ettha vuḍḍhī』』ti bhagavantaṃ pucchiṃsu. 『『Na, bhikkhave, etthakāci vuḍḍhi nāma atthi, porāṇakapaṇḍitāpi aggijuhane vuḍḍhi atthīti saññāya ciraṃ aggiṃ juhitvā tasmiṃ kamme avuḍḍhimeva disvā aggiṃ udakena nibbāpetvā sākhādīhi pothetvā puna nivattitvāpi na olokesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbatti. Mātāpitaro tassa jātaggiṃ gahetvā taṃ soḷasavassuddese ṭhitaṃ āhaṃsu – 『『kiṃ, tāta, jātaggiṃ gahetvā araññe aggiṃ paricarissasi, udāhu tayo vede uggaṇhitvā kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasissasī』』ti. So 『『na me gharāvāsena attho, araññe aggiṃ paricaritvā brahmalokaparāyaṇo bhavissāmī』』ti jātaggiṃ gahetvā mātāpitaro vanditvā araññaṃ pavisitvā paṇṇasālāya vāsaṃ kappetvā aggiṃ paricari. So ekadivasaṃ nimantitaṭṭhānaṃ gantvā sappinā pāyāsaṃ labhitvā 『『imaṃ pāyāsaṃ mahābrahmuno yajissāmī』』ti taṃ pāyāsaṃ āharitvā aggiṃ jāletvā 『『aggiṃ tāva bhavantaṃ sappiyuttaṃ pāyāsaṃ pāyemī』』ti pāyāsaṃ aggimhi pakkhipi. Bahusinehe pāyāse aggimhi pakkhittamatteyeva aggi jalitvā paccuggatāhi accīhi paṇṇasālaṃ jhāpesi. Brāhmaṇo bhītatasito palāyitvā bahi ṭhatvā 『『kāpurisehi nāma santhavo na kātabbo, idāni me iminā agginā kicchena katā paṇṇasālā jhāpitā』』ti vatvā paṭhamaṃ gāthamāha –

23.

『『Na santhavasmā paramatthi pāpiyo, yo santhavo kāpurisena hoti;

Santappito sappinā pāyasena, kicchākataṃ paṇṇakuṭiṃ adayhī』』ti.

Tattha na santhavasmāti taṇhāsanthavāpi ca mittasanthavāpi cāti duvidhāpi etasmā santhavā paraṃ uttari aññaṃ pāpataraṃ natthi, lāmakataraṃ nāma natthīti attho. Yo santhavo kāpurisenāti yo pāpakena kāpurisena saddhiṃ duvidhopi santhavo, tato pāpataraṃ aññaṃ natthi. Kasmā? Santappito…pe…adayhīti, yasmā sappinā ca pāyāsena ca santappitopi ayaṃ aggi mayā kicchena kataṃ paṇṇasālaṃ jhāpesīti attho.

So evaṃ vatvā 『『na me tayā mittadubbhinā attho』』ti taṃ aggiṃ udakena nibbāpetvā sākhāhi pothetvā antohimavantaṃ pavisitvā ekaṃ sāmamigiṃ sīhassa ca byagghassa ca dīpino ca mukhaṃ lehantiṃ disvā 『『sappurisehi saddhiṃ santhavā paraṃ seyyo nāma natthī』』ti cintetvā dutiyaṃ gāthamāha –

24.

『『Na santhavasmā paramatthi seyyo, yo santhavo sappurisena hoti;

Sīhassa byagghassa ca dīpino ca, sāmā mukhaṃ lehati santhavenā』』ti.

Tattha sāmā mukhaṃ lehati santhavenāti sāmā nāma migī imesaṃ tiṇṇaṃ janānaṃ santhavena sinehena mukhaṃ lehatīti.

Evaṃ vatvā bodhisatto antohimavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tena samayena tāpaso ahameva ahosi』』nti.

Santhavajātakavaṇṇanā dutiyā.

[163] 3. Susīmajātakavaṇṇanā

Kāḷā migā setadantā tavīmeti idaṃ satthā jetavane viharanto chandakadānaṃ ārabbha kathesi. Sāvatthiyañhi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ deti, kadāci aññatitthiyānaṃ deti, kadāci gaṇabandhanena bahū ekato hutvā denti, kadāci vīthisabhāgena, kadāci sakalanagaravāsino chandakaṃ saṃharitvā dānaṃ denti. Imasmiṃ pana kāle sakalanagaravāsino chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā dve koṭṭhāsā hutvā ekacce 『『imaṃ sabbaparikkhāradānaṃ aññatitthiyānaṃ dassāmā』』ti āhaṃsu, ekacce 『『buddhappamukhassa bhikkhusaṅghassā』』ti. Evaṃ punappunaṃ kathāya vattamānāya aññatitthiyasāvakehi aññatitthiyānaññeva , buddhasāvakehi 『『『buddhappamukhassa bhikkhusaṅghassevā』ti vutte sambahulaṃ karisāmā』』ti sambahulāya kathāya 『『buddhappamukhassa bhikkhusaṅghassa dassāmā』』ti vadantāyeva bahukā jātā, tesaññeva kathā patiṭṭhāsi . Aññatitthiyasāvakā buddhānaṃ dātabbadānassa antarāyaṃ kātuṃ nāsakkhiṃsu. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Satthā anumodanaṃ katvā mahājanaṃ maggaphalehi pabodhetvā jetavanavihārameva gantvā bhikkhusaṅghena vatte dassite gandhakuṭippamukhe ṭhatvā sugatovādaṃ datvā gandhakuṭiṃ pāvisi.

Sāyanhasamaye bhikkhū dhammasabhāyaṃ sannipatitvā kathaṃ samuṭṭhāpesuṃ – 『『āvuso, aññatitthiyasāvakā buddhānaṃ dātabbadānassa antarāyakaraṇatthāya vāyamantāpi antarāyaṃ kātuṃ nāsakkhiṃsu, taṃ sabbaparikkhāradānaṃ buddhānaṃyeva pādamūlaṃ āgataṃ, aho buddhabalaṃ nāma mahanta』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, ete aññatitthiyasāvakā idāneva mayhaṃ dātabbadānassa antarāyakaraṇatthāya vāyamanti, pubbepi vāyamiṃsu, so pana parikkhāro sabbakālepi mameva pādamūlaṃ āgacchatī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ susīmo nāma rājā ahosi. Tadā bodhisatto tassa purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi, tassa soḷasavassikakāle pitā kālamakāsi. So pana dharamānakāle rañño hatthimaṅgalakārako ahosi. Hatthīnaṃ maṅgalakaraṇaṭṭhāne ābhataupakaraṇabhaṇḍañca hatthālaṅkārañca sabbaṃ soyeva alattha. Evamassa ekekasmiṃ maṅgale koṭimattaṃ dhanaṃ uppajjati. Atha tasmiṃ kāle hatthimaṅgalachaṇo sampāpuṇi. Sesā brāhmaṇā rājānaṃ upasaṅkamitvā 『『mahārāja, hatthimaṅgalachaṇo sampatto, maṅgalaṃ kātuṃ vaṭṭati. Purohitabrāhmaṇassa pana putto atidaharo, neva tayo vede jānāti, na hatthisuttaṃ, mayaṃ hatthimaṅgalaṃ karissāmā』』ti āhaṃsu. Rājā 『『sādhū』』ti sampaṭicchi. Brāhmaṇā purohitaputtassa hatthimaṅgalaṃ kātuṃ adatvā 『『hatthimaṅgalaṃ katvā mayaṃ dhanaṃ gaṇhissāmā』』ti haṭṭhatuṭṭhā vicaranti. Atha 『『catutthe divase hatthimaṅgalaṃ bhavissatī』』ti bodhisattassa mātā taṃ pavattiṃ sutvā 『『hatthimaṅgalakaraṇaṃ nāma yāva sattamā kulaparivaṭṭā amhākaṃ vaṃso, vaṃso ca no osakkissati, dhanā ca parihāyissāmā』』ti anusocamānā parodi.

Bodhisatto 『『kasmā, amma, rodasī』』ti vatvā taṃ kāraṇaṃ sutvā 『『nanu, amma, ahaṃ maṅgalaṃ karissāmī』』ti āha. 『『Tāta, tvaṃ neva tayo vede jānāsi, na hatthisuttaṃ, kathaṃ maṅgalaṃ karissasī』』ti. 『『Amma, kadā pana hatthimaṅgalaṃ karissatī』』ti? 『『Ito catutthe divase, tātā』』ti. 『『Amma, tayo pana vede paguṇe katvā hatthisuttaṃ jānanakaācariyo kahaṃ vasatī』』ti? 『『Tāta, evarūpo disāpāmokkho ācariyo ito vīsayojanasatamatthake gandhāraraṭṭhe takkasilāyaṃ vasatī』』ti. 『『Amma, amhākaṃ vaṃsaṃ na nāsessāmi, ahaṃ sve ekadivaseneva takkasilaṃ gantvā ekaratteneva tayo vede ca hatthisuttañca uggaṇhitvā punadivase āgantvā catutthe divase hatthimaṅgalaṃ karissāmi, mā rodī』』ti mātaraṃ samassāsetvā punadivase bodhisatto pātova bhuñjitvā ekakova nikkhamitvā ekadivaseneva takkasilaṃ gantvā ācariyaṃ vanditvā ekamantaṃ nisīdi.

Atha naṃ ācariyo 『『kuto āgatosi, tātā』』ti pucchi. 『『Bārāṇasito, ācariyā』』ti. 『『Kenatthenā』』ti? 『『Tumhākaṃ santike tayo vede ca hatthisuttañca uggaṇhanatthāyā』』ti. 『『Sādhu, tāta, uggaṇhā』』ti. Bodhisatto 『『ācariya, mayhaṃ kammaṃ accāyika』』nti sabbaṃ pavattiṃ ārocetvā 『『ahaṃ ekadivaseneva vīsayojanasataṃ āgato, ajjevekarattiṃ mayhameva okāsaṃ karotha, ito tatiyadivase hatthimaṅgalaṃ bhavissati, ahaṃ ekeneva uddesamaggena sabbaṃ uggaṇhissāmī』』ti vatvā ācariyaṃ okāsaṃ kāretvā ācariyassa bhuttakāle sayaṃ bhuñjitvā ācariyassa pāde dhovitvā sahassatthavikaṃ purato ṭhapetvā vanditvā ekamantaṃ nisinno pariyattiṃ paṭṭhapetvā aruṇe uggacchante tayo vede ca hatthisuttañca niṭṭhapetvā 『『aññopi atthi, ācariyā』』ti pucchitvā 『『natthi tāta, sabbaṃ niṭṭhita』』nti vutte 『『ācariya, imasmiṃ ganthe ettakaṃ padapaccābhaṭṭhaṃ, ettakaṃ sajjhāyasammohaṭṭhānaṃ, ito paṭṭhāya tumhe antevāsike evaṃ vāceyyāthā』』ti ācariyassa sippaṃ sodhetvā pātova bhuñjitvā ācariyaṃ vanditvā ekadivaseneva bārāṇasiṃ paccāgantvā mātaraṃ vanditvā 『『uggahitaṃ te, tāta, sippa』』nti vutte 『『āma, ammā』』ti vatvā mātaraṃ paritosesi.

Punadivase hatthimaṅgalachaṇo paṭiyādiyittha. Satamatte hatthisoṇḍālaṅkāre ca suvaṇṇaddhaje hemajālasañchanne katvā ṭhapesuṃ, rājaṅgaṇaṃ alaṅkariṃsu. Brāhmaṇā 『『mayaṃ hatthimaṅgalaṃ karissāma, mayaṃ karissāmā』』ti maṇḍitapasādhitā aṭṭhaṃsu. Susīmopi rājā sabbālaṅkārapaṭimaṇḍito upakaraṇabhaṇḍaṃ gāhāpetvā maṅgalaṭṭhānaṃ agamāsi. Bodhisattopi kumāraparihārena alaṅkato attano parisāya purakkhataparivārito rañño santikaṃ gantvā 『『saccaṃ kira, mahārāja, tumhe amhākaṃ vaṃsañca attano vaṃsañca nāsetvā 『aññehi brāhmaṇehi hatthimaṅgalaṃ kāretvā hatthālaṅkārañca upakaraṇāni ca tesaṃ dassāmā』ti avacutthā』』ti vatvā paṭhamaṃ gāthamāha –

25.

『『Kāḷā migā setadantā tavīme, parosataṃ hemajālābhichannā;

Te te dadāmīti susīma brūsi, anussaraṃ pettipitāmahāna』』nti.

Tattha te te dadāmīti susīma brūsīti te ete tava santake 『『kāḷā migā setadantā』』ti evaṃ gate parosataṃ sabbālaṅkārapaṭimaṇḍite hatthī aññesaṃ brāhmaṇānaṃ dadāmīti saccaṃ kira, bho susīma, evaṃ brūsīti attho. Anussaraṃ pettipitāmahānanti amhākañca attano ca vaṃse pitupitāmahānaṃ āciṇṇaṃ sarantoyeva. Idaṃ vuttaṃ hoti – mahārāja, yāva sattamakulaparivaṭṭā tumhākaṃ pettipitāmahānaṃ amhākaṃ pettipitāmahā ca hatthimaṅgalaṃ karonti, so tvaṃ evaṃ anussarantopi amhākañca attano ca vaṃsaṃ nāsetvā saccaṃ kira evaṃ brūsīti.

Susīmo rājā bodhisattassa vacanaṃ sutvā dutiyaṃ gāthamāha –

26.

『『Kāḷā migā setadantā mamīme, parosataṃ hemajālābhichannā;

Te te dadāmīti vadāmi māṇava, anussaraṃ pettipitāmahāna』』nti.

Tattha te te dadāmīti te ete hatthī aññesaṃ brāhmaṇānaṃ dadāmīti saccameva māṇava vadāmi, neva hatthī brāhmaṇānaṃ dadāmīti attho. Anussaranti pettipitāmahānaṃ kiriyaṃ anussarāmiyeva, no nānussarāmi, amhākaṃ pettipitāmahānaṃ hatthimaṅgalaṃ tumhākaṃ pettipitāmahā karontīti pana anussarantopi evaṃ vadāmiyevāti adhippāyenevamāha.

Atha naṃ bodhisatto etadavoca – 『『mahārāja, amhākañca attano ca vaṃsaṃ anussarantoyeva kasmā maṃ ṭhapetvā aññehi hatthimaṅgalaṃ kārāpethā』』ti. 『『Tvaṃ kira, tāta, tayo vede hatthisuttañca na jānāsī』』ti mayhaṃ ārocesuṃ, tenāhaṃ aññehi brāhmaṇehi kārāpemīti. 『『Tena hi, mahārāja, ettakesu brāhmaṇesu ekabrāhmaṇopi tīsu vedesu vā hatthisuttesu vā ekadesampi yadi mayā saddhiṃ kathetuṃ samatto atthi, uṭṭhahatu, tayopi vede hatthisuttañca saddhiṃ hatthimaṅgalakaraṇena maṃ ṭhapetvā añño sakalajambudīpepi jānanto nāma natthī』』ti sīhanādaṃ nadi. Ekabrāhmaṇopi tassa paṭisattu hutvā uṭṭhātuṃ nāsakkhi. Bodhisatto attano kulavaṃsaṃ patiṭṭhāpetvā maṅgalaṃ katvā bahuṃ dhanaṃ ādāya attano nivesanaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. 『『Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, susīmo rājā ānando, disāpāmokkho ācariyo sāriputto, māṇavo pana ahameva ahosi』』nti.

Susīmajātakavaṇṇanā tatiyā.

[164] 4. Gijjhajātakavaṇṇanā

Yaṃnu gijjho yojanasatanti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ, bhikkhu, gihī posesī』』ti pucchitvā 『『sacca』』nti vutte 『『kiṃ pana te hontī』』ti pucchitvā 『『mātāpitaro me, bhante』』ti vutte 『『sādhu sādhū』』ti tassa sādhukāraṃ datvā 『『mā, bhikkhave, imaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitāpi guṇavasena aññātakānampi upakāraṃ akaṃsu, imassa pana mātāpitūnaṃ upakārakaraṇaṃ bhāroyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhakūṭapabbate gijjhayoniyaṃ nibbattitvā mātāpitaro poseti. Athekasmiṃ kāle mahatī vātavuṭṭhi ahosi. Gijjhā vātavuṭṭhiṃ sahituṃ asakkontā sītabhayena bārāṇasiṃ gantvā pākārasamīpe ca parikhāsamīpe ca sītena kampamānā nisīdiṃsu. Tadā bārāṇasiseṭṭhi nagarā nikkhamitvā nhāyituṃ gacchanto te gijjhe kilamante disvā ekasmiṃ anovassakaṭṭhāne sannipātetvā aggiṃ kārāpetvā gosusānaṃ pesetvā gomaṃsaṃ āharāpetvā tesaṃ dāpetvā ārakkhaṃ ṭhapesi. Gijjhā vūpasantāya vātavuṭṭhiyā kallasarīrā hutvā pabbatameva agamaṃsu. Te tattheva sannipatitvā evaṃ mantayiṃsu – 『『bārāṇasiseṭṭhinā amhākaṃ upakāro kato, katūpakārassa ca nāma paccupakāraṃ kātuṃ vaṭṭati, tasmā ito paṭṭhāya tumhesu yo yaṃ vatthaṃ vā ābharaṇaṃ vā labhati, tena taṃ bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātetabba』』nti.

Tato paṭṭhāya gijjhā manussānaṃ vatthābharaṇāni ātape sukkhāpentānaṃ pamādaṃ oloketvā senā viya maṃsapesiṃ sahasā gahetvā bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātenti. So gijjhānaṃ āharaṇabhāvaṃ ñatvā sabbāni tāni visuṃyeva ṭhapesi. 『『Gijjhā nagaraṃ vilumpantī』』ti rañño ārocesuṃ. Rājā 『『ekaṃ gijjhampi tāva gaṇhatha, sabbaṃ āharāpessāmī』』ti tattha tattha pāse ceva jālāni ca oḍḍāpesi. Mātuposakagijjho pāse bajjhi, taṃ gahetvā 『『rañño dassessāmā』』ti nenti. Bārāṇasiseṭṭhi rājupaṭṭhānaṃ gacchanto te manusse gijjhaṃ gahetvā gacchante disvā 『『mā imaṃ gijjhaṃ bādhayiṃsū』』ti saddhiññeva agamāsi. Gijjhaṃ rañño dassesuṃ. Atha naṃ rājā pucchi – 『『tumhe nagaraṃ vilumpitvā vatthādīni gaṇhathā』』ti. 『『Āma, mahārājā』』ti. 『『Kassa tāni dinnānī』』ti? 『『Bārāṇasiseṭṭhissā』』ti. 『『Kiṃkāraṇā』』ti? 『『Amhākaṃ tena jīvitaṃ dvinnaṃ, upakārassa nāma paccupakāraṃ kātuṃ vaṭṭati, tasmā adamhā』』ti. Atha naṃ rājā 『『gijjhā kira yojanasatamatthake ṭhatvā kuṇapaṃ passanti, kasmā tvaṃ attano oḍḍitaṃ pāsaṃ na passasī』』ti vatvā paṭhamaṃ gāthamāha –

27.

『『Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasī』』ti.

Tattha yanti nipātamattaṃ, nūti nāmatthe nipāto. Gijjho nāma yojanasataṃ atikkamitvā ṭhitāni kuṇapāni avekkhati, passatīti attho. Āsajjāpīti āsādetvāpi, sampāpuṇitvāpīti attho. 『『Tvaṃ attano atthāya oḍḍitaṃ jālañca pāsañca patvāpi kasmā na bujjhasī』』ti pucchi.

Gijjho tassa vacanaṃ sutvā dutiyaṃ gāthamāha –

28.

『『Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatī』』ti.

Tattha parābhavoti vināso. Posoti satto.

Gijjhassa vacanaṃ sutvā rājā seṭṭhiṃ pucchi – 『『saccaṃ kira, mahāseṭṭhi, gijjhehi tumhākaṃ gehe vatthādīni ābhatānī』』ti. 『『Saccaṃ, devā』』ti. 『『Kahaṃ tānī』』ti? 『『Deva, mayā tāni sabbāni visuṃ ṭhapitāni, yaṃ yesaṃ santakaṃ, taṃ tesaṃ dassāmi, imaṃ gijjhaṃ vissajjethā』』ti gijjhaṃ vissajjāpetvā mahāseṭṭhiṃ sabbesaṃ santakāni dāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi . 『『Tadā rājā ānando ahosi, bārāṇasiseṭṭhi sāriputto, mātuposakagijjho pana ahameva ahosi』』nti.

Gijjhajātakavaṇṇanā catutthā.

[165] 5. Nakulajātakavaṇṇanā

Saddhiṃ katvā amittenāti idaṃ satthā jetavane viharanto seṇibhaṇḍanaṃ ārabbha kathesi. Vatthu heṭṭhā uragajātake (jā. 1.2.7-8) kathitasadisameva. Idhāpi satthā 『『na, bhikkhave, ime dve mahāmattā idāneva mayā samaggā katā, pubbepāhaṃ ime samagge akāsiṃyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggahetvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya vanamūlaphalāhāro himavantapadese vāsaṃ kappesi. Tassa caṅkamanakoṭiyaṃ ekasmiṃ vammike nakulo, tasseva santike ekasmiṃ rukkhabile sappo ca vāsaṃ kappesi. Te ubhopi ahinakulā niccakālaṃ kalahaṃ karonti. Bodhisatto tesaṃ kalahe ādīnavañca mettābhāvanāya ca ānisaṃsaṃ kathetvā 『『kalahaṃ nāma akatvā samaggavāsaṃ vasituṃ vaṭṭatī』』ti ovaditvā ubhopi te samagge akāsi. Atha sappassa bahinikkhantakāle nakulo caṅkamanakoṭiyaṃ vammikassa biladvāre sīsaṃ nīharitvā mukhaṃ vivaritvā nipanno assasanto passasanto niddaṃ upagañchi. Bodhisatto taṃ tathā niddāyamānaṃ disvā 『『kiṃ nu kho te nissāya bhayaṃ uppanna』』nti pucchanto paṭhamaṃ gāthamāha –

29.

『『Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi, kuto te bhayamāgata』』nti.

Tattha sandhiṃ katvāti mittabhāvaṃ karitvā. Aṇḍajenāti aṇḍakose nibbattena nāgena. Jalābujāti nakulaṃ ālapati. So hi jalābumhi jātattā 『『jalābujo』』ti vuccati. Vivariyāti vivaritvā.

Evaṃ bodhisattena vutto nakulo 『『ayya, paccāmitto nāma na avajānitabbo āsaṅkitabboyevā』』ti vatvā dutiyaṃ gāthamāha –

30.

『『Saṅketheva amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantatī』』ti.

Tattha abhayā bhayamuppannanti na ito te bhayamuppannanti abhayo, ko so? Mitto. Yañhi mittasmimpi vissāse sati tato bhayaṃ uppajjati, taṃ mūlānipi kantati, mittassa sabbarandhānaṃ viditattā mūlaghaccāya saṃvattatīti attho.

Atha naṃ bodhisatto 『『mā bhāyi, yathā sappo tayi na dubbhati, evamahaṃ karissāmi, tvaṃ ito paṭṭhāya tasmiṃ āsaṅkaṃ mā karī』』ti ovaditvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi. Tepi yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sappo ca nakulo ca ime dve mahāmattā ahesuṃ, tāpaso pana ahameva ahosi』』nti.

Nakulajātakavaṇṇanā pañcamā.

[166] 6. Upasāḷakajātakavaṇṇanā

Upasāḷakanāmānīti idaṃ satthā veḷuvane viharanto ekaṃ upasāḷakaṃ nāma susānasuddhikaṃ brāhmaṇaṃ ārabbha kathesi. So kira aḍḍho ahosi mahaddhano, diṭṭhigatikattā pana dhuravihāre vasantānampi buddhānaṃ saṅgahaṃ nāma na akāsi. Putto panassa paṇḍito ahosi ñāṇasampanno. So mahallakakāle puttaṃ āha – 『『mā kho maṃ, tāta, aññassa vasalassa jhāpitasusāne jhāpehi, ekasmiṃ pana anucchiṭṭhasusāneyeva maṃ jhāpeyyāsī』』ti. 『『Tāta, ahaṃ tumhākaṃ jhāpetabbayuttakaṃ ṭhānaṃ na jānāmi, sādhu vata maṃ ādāya gantvā 『imasmiṃ ṭhāne maṃ jhāpeyyāsī』ti tumheva ācikkhathā』』ti. Brāhmaṇo 『『sādhu, tātā』』ti taṃ ādāya nagarā nikkhamitvā gijjhakūṭamatthakaṃ abhiruhitvā 『『tāta, idaṃ aññassa vasalassa ajhāpitaṭṭhānaṃ, ettha maṃ jhāpeyyāsī』』ti vatvā puttena saddhiṃ pabbatā otarituṃ ārabhi.

Satthā pana taṃ divasaṃ paccūsakāle bodhaneyyabandhave olokento tesaṃ pitāputtānaṃ sotāpattimaggassa upanissayaṃ addasa. Tasmā maggaṃ gahetvā ṭhitaluddako viya pabbatapādaṃ gantvā tesaṃ pabbatamatthakā otarantānaṃ āgamayamāno nisīdi, te otarantā satthāraṃ addasaṃsu. Satthā paṭisanthāraṃ karonto 『『kahaṃ gamissatha brāhmaṇā』』ti pucchi. Māṇavo tamatthaṃ ārocesi. Satthā 『『tena hi ehi, tava pitarā ācikkhitaṭṭhānaṃ gacchāmā』』ti ubho pitāputte gahetvā pabbatamatthakaṃ āruyha 『『kataraṃ ṭhāna』』nti pucchi. Māṇavo 『『imesaṃ tiṇṇaṃ pabbatānaṃ antaraṃ ācikkhi, bhante』』ti āha. Satthā 『『na kho, māṇava, tava pitā idāneva susānasuddhiko, pubbepi susānasuddhikova, na cesa idāneva 『imasmiṃ ṭhāne maṃ jhāpeyyāsī』ti tava ācikkhati, pubbepi imasmiṃyeva ṭhāne attano jhāpitabhāvaṃ ācikkhī』』ti vatvā tena yācito atītaṃ āhari.

Atīte imasmiññeva rājagahe ayameva upasāḷako brāhmaṇo ayamevassa putto ahosi. Tadā bodhisatto magadharaṭṭhe brāhmaṇakule nibbattitvā paripuṇṇasippo isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto himavantapadese ciraṃ vasitvā loṇambilasevanatthāya gijjhakūṭe paṇṇasālāyaṃ vihāsi. Tadā so brāhmaṇo imināva niyāmena puttaṃ vatvā puttena 『『tumheyeva me tathārūpaṃ ṭhānaṃ ācikkhathā』』ti vutte 『『idameva ṭhāna』』nti ācikkhitvā puttena saddhiṃ otaranto bodhisattaṃ disvā tassa santikaṃ upasaṅkami. Bodhisatto imināva niyāmena pucchitvā māṇavassa vacanaṃ sutvā 『『ehi, tava pitarā ācikkhitaṭṭhānassa ucchiṭṭhabhāvaṃ vā anucchiṭṭhabhāvaṃ vā jānissāmā』』ti tehi saddhiṃ pabbatamatthakaṃ āruyha 『『idaṃ tiṇṇaṃ pabbatānaṃ antaraṃ anucchiṭṭhaṭṭhāna』』nti māṇavena vutte 『『māṇava, imasmiṃyeva ṭhāne jhāpitakānaṃ pamāṇaṃ natthi, taveva pitā imasmiṃyeva rājagahe brāhmaṇakuleyeva nibbattitvā upasāḷakoyeva nāma hutvā imasmiṃyeva pabbatantare cuddasa jātisahassāni jhāpito. Pathaviyañhi ajhāpitaṭṭhānaṃ vā asusānaṭṭhānaṃ vā sīsānaṃ anivesitaṭṭhānaṃ vā laddhuṃ na sakkā』』ti pubbenivāsañāṇena paricchinditvā imaṃ gāthādvayamāha –

31.

『『Upasāḷakanāmāni , sahassāni catuddasa;

Asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.

32.

『『Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Etaṃ ariyā sevanti, etaṃ loke anāmata』』nti.

Tattha anāmatanti mataṭṭhānaṃ. Tañhi upacāravasena 『『amata』』nti vuccati, taṃ paṭisedhento 『『anāmata』』nti āha. 『『Anamata』』ntipi pāṭho, lokasmiñhi anamataṭṭhānaṃ asusānaṃ nāma natthīti attho. Yamhi saccañca dhammo cāti yasmiṃ puggale catusaccavatthukaṃ pubbabhāgasaccañāṇañca lokuttaradhammo ca atthi. Ahiṃsāti paresaṃ avihesā aviheṭhanā. Saṃyamoti sīlasaṃyamo. Damoti indriyadamanaṃ. Idañca guṇajātaṃ yamhi puggale atthi, etaṃ ariyā sevantīti, ariyā buddhā ca paccekabuddhā ca buddhasāvakā ca etaṃ ṭhānaṃ sevanti, evarūpaṃ puggalaṃ upasaṅkamanti bhajantīti attho. Etaṃ loke anāmatanti etaṃ guṇajātaṃ loke amatabhāvasādhanato anāmataṃ nāma.

Evaṃ bodhisatto pitāputtānaṃ dhammaṃ desetvā cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho pitāputtā sotāpattiphale patiṭṭhahiṃsu. 『『Tadā pitāputtāva etarahi pitāputtā ahesuṃ, tāpaso pana ahameva ahosi』』nti.

Upasāḷakajātakavaṇṇanā chaṭṭhā.

[167] 7. Samiddhijātakavaṇṇanā

Abhutvābhikkhasi bhikkhūti idaṃ satthā rājagahaṃ upanissāya tapodārāme viharanto samiddhitheraṃ ārabbha kathesi. Ekadivasañhi āyasmā samiddhi sabbarattiṃ padhānaṃ padahitvā aruṇuggamanavelāya nhatvā suvaṇṇavaṇṇaṃ attabhāvaṃ sukkhāpayamāno antaravāsakaṃ nivāsetvā uttarāsaṅgaṃ hatthena gahetvā aṭṭhāsi suparikammakatā viya suvaṇṇapaṭimā. Attabhāvasamiddhiyāyeva hissa 『『samiddhī』』ti nāmaṃ ahosi. Athassa sarīrasobhaggaṃ disvā ekā devadhītā paṭibaddhacittā theraṃ evamāha – 『『tvaṃ khosi, bhikkhu, daharo yuvā susu kāḷakeso bhadrena yobbanena samannāgato abhirūpo dassanīyo pāsādiko, evarūpassa tava kāme aparibhuñjitvā ko attho pabbajjāya, kāme tāva paribhuñjassu, pacchā pabbajitvā samaṇadhammaṃ karissasī』』ti. Atha naṃ thero āha – 『『devadhīte, 『asukasmiṃ nāma vaye ṭhito marissāmī』ti mama maraṇakālaṃ na jānāmi, esa me kālo paṭicchanno, tasmā taruṇakāleyeva samaṇadhammaṃ katvā dukkhassantaṃ karissāmī』』ti. Sā therassa santikā paṭisanthāraṃ alabhitvā tattheva antaradhāyi. Thero satthāraṃ upasaṅkamitvā etamatthaṃ ārocesi. Satthā 『『na kho, samiddhi, tvaññeva etarahi devadhītāya palobhito, pubbepi devadhītaro pabbajite palobhiṃsuyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsigāmake brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekaṃ jātassaraṃ nissāya vāsaṃ kappesi. So sabbarattiṃ padhānaṃ padahitvā aruṇuggamanavelāya nhatvā ekaṃ vakkalaṃ nivāsetvā ekaṃ hatthena gahetvā sarīraṃ vodakaṃ karonto aṭṭhāsi. Athassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā paṭibaddhacittā ekā devadhītā bodhisattaṃ palobhayamānā paṭhamaṃ gāthamāha –

33.

『『Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi;

Bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā』』ti.

Tattha abhutvā bhikkhasi bhikkhūti bhikkhu tvaṃ daharakāle kilesakāmavasena vatthukāme abhutvāva bhikkhāya carasi. Na hi bhutvāna bhikkhasīti nanu nāma pañca kāmaguṇe bhutvā bhikkhāya caritabbaṃ, kāme abhutvāva bhikkhācariyaṃ upagatosi. Bhutvāna bhikkhu bhikkhassūti bhikkhu daharakāle tāva kāme bhuñjitvā pacchā mahallakakāle bhikkhassu. Mā taṃ kālo upaccagāti ayaṃ kāme bhuñjanakālo daharakālo, taṃ mā atikkamatūti.

Bodhisatto devatāya vacanaṃ sutvā attano ajjhāsayaṃ pakāsento dutiyaṃ gāthamāha –

34.

『『Kālaṃ vohaṃ na jānāmi, channo kālo na dissati;

Tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā』』ti.

Tattha kālaṃ vohaṃ na jānāmīti voti nipātamattaṃ. Ahaṃ pana 『『paṭhamavaye vā mayā maritabbaṃ majjhimavaye vā pacchimavaye vā』』ti evaṃ attano maraṇakālaṃ na jānāmi. Paṇḍitena hi puggalena –

『『Jīvitaṃ byādhi kālo ca, dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ, animittā na nāyare』』ti.

Channo kālo na dissatīti yasmā 『『asukasmiṃ nāma vayakāle hemantādiutukāle vā mayā maritabba』』nti mayhampesa channo hutvā kālo na dissati, suppaṭicchanno hutvā ṭhito na paññāyati. Tasmā abhutvā bhikkhāmīti tena kāraṇena pañca kāmaguṇe abhutvā bhikkhāmi. Mā maṃ kālo upaccagāti maṃ samaṇadhammakaraṇakālo mā atikkamatūti attho. Iminā kāraṇena daharova samāno pabbajitvā samaṇadhammaṃ karomīti. Devadhītā bodhisattassa vacanaṃ sutvā tattheva antaradhāyi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā devadhītā ayaṃ devadhītā ahosi, ahameva tena samayena tāpaso ahosi』』nti.

Samiddhijātakavaṇṇanā sattamā.

[168] 8. Sakuṇagghijātakavaṇṇanā

Senobalasā patamānoti idaṃ satthā jetavane viharanto attajjhāsayaṃ sakuṇovādasuttaṃ (saṃ. ni. 5.372) ārabbha kathesi. Ekadivasañhi satthā bhikkhū āmantetvā 『『gocare, bhikkhave, caratha sake pettike visaye』』ti (saṃ. ni. 5.372) imaṃ saṃyuttamahāvagge suttantaṃ kathento 『『tumhe tāva tiṭṭhatha, pubbe tiracchānagatāpi sakaṃ pettikavisayaṃ pahāya agocare carantā paccāmittānaṃ hatthapathaṃ gantvāpi attano paññāsampattiyā upāyakosallena paccāmittānaṃ hatthā mucciṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto lāpasakuṇayoniyaṃ nibbattitvā naṅgalakaṭṭhakaraṇe leḍḍuṭṭhāne vāsaṃ kappesi. So ekadivasaṃ 『『sakavisaye gocaragahaṇaṃ pahāya paravisaye gocaraṃ gaṇhissāmī』』ti aṭavipariyantaṃ agamāsi. Atha naṃ tattha gocaraṃ gaṇhantaṃ disvā sakuṇagghi sahasā ajjhappattā aggahesi. So sakuṇagghiyā hariyamāno evaṃ paridevasi – 『『mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā』』ti. 『『Ko pana, te lāpa, gocaro sako pettiko visayo』』ti? 『『Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhāna』』nti. Atha naṃ sakuṇagghi sake bale apatthaddhā amuñci – 『『gaccha kho, tvaṃ lāpa, tatrapi me gantvā na mokkhasī』』ti. So tattha gantvā mahantaṃ leḍḍuṃ abhiruhitvā 『『ehi kho dāni sakuṇagghī』』ti senaṃ avhayanto aṭṭhāsi. Sakuṇagghi sake bale apatthaddhā ubho pakkhe sannayha lāpasakuṇaṃ sahasā ajjhappattā. Yadā pana taṃ lāpo 『『bahuāgatā kho myāyaṃ sakuṇagghī』』ti aññāsi, atha parivattitvā tasseva leḍḍussa antaraṃ paccāpādi. Sakuṇagghi vegaṃ sandhāretuṃ asakkontī tattheva uraṃ paccatāḷesi. Evaṃ sā bhinnena hadayena nikkhantehi akkhīhi jīvitakkhayaṃ pāpuṇi.

Satthā imaṃ atītaṃ dassetvā 『『evaṃ, bhikkhave, tiracchānagatāpi agocare carantā sapattahatthaṃ gacchanti, gocare pana sake pettike visaye carantā sapatte niggaṇhanti, tasmā tumhepi mā agocare caratha paravisaye. Agocare , bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo? Yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā…pe… ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo』』ti vatvā abhisambuddho hutvā paṭhamaṃ gāthamāha –

35.

『『Seno balasā patamāno, lāpaṃ gocaraṭhāyinaṃ;

Sahasā ajjhappattova, maraṇaṃ tenupāgamī』』ti.

Tattha balasā patamānoti 『『lāpaṃ gaṇhissāmī』』ti balena thāmena patamāno. Gocaraṭhāyinanti sakavisayā nikkhamitvā gocaratthāya aṭavipariyante ṭhitaṃ. Ajjhappattoti sampatto. Maraṇaṃ tenupāgamīti tena kāraṇena maraṇaṃ patto.

Tasmiṃ pana maraṇaṃ patte lāpo nikkhamitvā 『『diṭṭhā vata me paccāmittassa piṭṭhī』』ti tassa hadaye ṭhatvā udānaṃ udānento dutiyaṃ gāthamāha –

36.

『『Sohaṃ nayena sampanno, pettike gocare rato;

Apetasattu modāmi, sampassaṃ atthamattano』』ti.

Tattha nayenāti upāyena. Atthamattanoti attano arogabhāvasaṅkhātaṃ vuḍḍhiṃ.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu. 『『Tadā seno devadatto ahosi, lāpo pana ahameva ahosi』』nti.

Sakuṇagghijātakavaṇṇanā aṭṭhamā.

[169] 9. Arakajātakavaṇṇanā

Yove mettena cittenāti idaṃ satthā jetavane viharanto mettasuttaṃ ārabbha kathesi. Ekasmiñhi samaye satthā bhikkhū āmantesi – 『『mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttari appaṭivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya…pe… susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhā』』ti (a. ni. 11.15). Ime ekādasānisaṃse gahetvā ṭhitaṃ mettābhāvanaṃ vaṇṇetvā 『『bhikkhave, bhikkhunā nāma sabbasattesu odissakānodissakavasena mettā bhāvetabbā, hitopi hitena pharitabbo, ahitopi hitena pharitabbo, majjhattopi hitena pharitabbo. Evaṃ sabbasattesu odissakānodissakavasena mettā bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā, catūsu brahmavihāresu kammaṃ kātabbameva. Evaṃ karonto hi maggaṃ vā phalaṃ vā alabhantopi brahmalokaparāyaṇo ahosi, porāṇakapaṇḍitāpi satta vassāni mettaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe brahmalokasmiṃyeva vasiṃsū』』ti vatvā atītaṃ āhari.

Atīte ekasmiṃ kappe bodhisatto brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā catunnaṃ brahmavihārānaṃ lābhī arako nāma satthā hutvā himavantapadese vāsaṃ kappesi, tassa mahā parivāro ahosi. So isigaṇaṃ ovadanto 『『pabbajitena nāma mettā bhāvetabbā, karuṇā muditā upekkhā bhāvetabbā. Mettacittañhi nāmetaṃ appanāppattaṃ brahmalokaparāyaṇataṃ sādhetī』』ti mettāya ānisaṃsaṃ pakāsento imā gāthā āha –

37.

『『Yo ve mettena cittena, sabbalokānukampati;

Uddhaṃ adho ca tiriyaṃ, appamāṇena sabbaso.

38.

『『Appamāṇaṃ hitaṃ cittaṃ, paripuṇṇaṃ subhāvitaṃ;

Yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissatī』』ti.

Tattha yo ve mettena cittena, sabbalokānukampatīti khattiyādīsu vā samaṇabrāhmaṇesu vā yo koci appamāṇena mettena cittena sakalaṃ sattalokaṃ anukampati. Uddhanti pathavito yāva nevasaññānāsaññāyatanabrahmalokā. Adhoti pathaviyā heṭṭhā ussade mahāniraye. Tiriyanti manussaloke, yattakāni cakkavāḷāni ca tesu sabbesu ettake ṭhāne nibbattā sabbe sattā averā hontu, abyāpajjhā anīghā, sukhī attānaṃ pariharantūti evaṃ bhāvitena mettena cittenāti attho. Appamāṇenāti appamāṇasattānaṃ appamāṇārammaṇattā appamāṇena. Sabbasoti sabbākārena, uddhaṃ adho tiriyanti evaṃ sabbasugatiduggativasenāti attho.

Appamāṇaṃ hitaṃ cittanti appamāṇaṃ katvā bhāvitaṃ sabbasattesu hitacittaṃ. Paripuṇṇanti avikalaṃ. Subhāvitanti suvaḍḍhitaṃ, appanācittassetaṃ nāmaṃ. Yaṃ pamāṇakataṃ kammanti yaṃ 『『appamāṇaṃ appamāṇārammaṇa』』nti evaṃ ārammaṇattikavasena ca vasībhāvappattivasena ca avaḍḍhitvā kataṃ parittaṃ kāmāvacarakammaṃ. Na taṃ tatrāvasissatīti taṃ parittaṃ kammaṃ yaṃ taṃ 『『appamāṇaṃ hitaṃ citta』』nti saṅkhagataṃ rūpāvacarakammaṃ, tatra na avasissati. Yathā nāma mahoghena ajjhotthaṭaṃ parittodakaṃ oghassa abbhantare tena asaṃhīramānaṃ nāvasissati na tiṭṭhati, atha kho mahoghova taṃ ajjhottharitvā tiṭṭhati, evameva taṃ parittakammaṃ tassa mahaggatakammassa abbhantare tena mahaggatakammena acchinditvā aggahitavipākokāsaṃ hutvā na avasissati na tiṭṭhati, na sakkoti attano vipākaṃ dātuṃ, atha kho mahaggatakammameva taṃ ajjhottharitvā tiṭṭhati vipākaṃ detīti.

Evaṃ bodhisatto antevāsikānaṃ mettābhāvanāya ānisaṃsaṃ kathetvā aparihīnajjhāno brahmaloke nibbattitvā satta saṃvaṭṭavivaṭṭakappe na imaṃ lokaṃ puna agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā isigaṇo buddhaparisā ahosi, arako pana satthā ahameva ahosi』』nti.

Arakajātakavaṇṇanā navamā.

[170] 10. Kakaṇṭakajātakavaṇṇanā

Nāyaṃpure uṇṇamatīti idaṃ kakaṇṭakajātakaṃ mahāumaṅgajātake (jā. 2.22.590 ādayo) āvibhavissati.

Kakaṇṭakajātakavaṇṇanā dasamā.

Santhavavaggo dutiyo.

Tassuddānaṃ –

Indasamānagottañca, santhavaṃ susīmaṃ gijjhaṃ;

Nakulaṃ upasāḷakaṃ, samiddhi ca sakuṇagghi;

Arakañca kakaṇṭakaṃ.

  1. Kalyāṇavaggo

[171] 1. Kalyāṇadhammajātakavaṇṇanā

Kalyāṇadhammoti idaṃ satthā jetavane viharanto ekaṃ badhirasassuṃ ārabbha kathesi. Sāvatthiyañhi eko kuṭumbiko saddho pasanno tisaraṇagato pañcasīlena samannāgato. So ekadivasaṃ bahūni sappiādīni bhesajjāni ceva pupphagandhavatthādīni ca gahetvā 『『jetavane satthu santike dhammaṃ sossāmī』』ti agamāsi. Tassa tattha gatakāle sassu khādanīyabhojanīyaṃ gahetvā dhītaraṃ daṭṭhukāmā taṃ gehaṃ agamāsi, sā ca thokaṃ badhiradhātukā hoti. Sā dhītarā saddhiṃ bhuttabhojanā bhattasammadaṃ vinodayamānā dhītaraṃ pucchi – 『『kiṃ, amma, bhattā te sammodamāno avivadamāno piyasaṃvāsaṃ vasatī』』ti. 『『Kiṃ, amma, kathetha yādiso tumhākaṃ jāmātā sīlena ceva ācārasampadāya ca, tādiso pabbajitopi dullabho』』ti. Upāsikā dhītu vacanaṃ sādhukaṃ asallakkhetvā 『『pabbajito』』ti padameva gahetvā 『『amma, kasmā te bhattā pabbajito』』ti mahāsaddaṃ akāsi. Taṃ sutvā sakalagehavāsino 『『amhākaṃ kira kuṭumbiko pabbajito』』ti viraviṃsu. Tesaṃ saddaṃ sutvā dvārena sañcarantā 『『kiṃ nāma kireta』』nti pucchiṃsu. 『『Imasmiṃ kira gehe kuṭumbiko pabbajito』』ti. Sopi kho kuṭumbiko dasabalassa dhammaṃ sutvā vihārā nikkhamma nagaraṃ pāvisi.

Atha naṃ antarāmaggeyeva eko puriso disvā 『『samma, tvaṃ kira pabbajitoti tava gehe puttadāraparijano paridevatī』』ti āha. Athassa etadahosi – 『『ayaṃ apabbajitameva kira maṃ 『pabbajito』ti vadati, uppanno kho pana me kalyāṇasaddo na antaradhāpetabbo, ajjeva mayā pabbajituṃ vaṭṭatī』』ti tatova nivattitvā satthu santikaṃ gantvā 『『kiṃ nu kho, upāsaka, idāneva buddhupaṭṭhānaṃ katvā gantvā idāneva paccāgatosī』』ti vutte tamatthaṃ ārocetvā 『『bhante, kalyāṇasaddo nāma uppanno na antaradhāpetuṃ vaṭṭati, tasmā pabbajitukāmo hutvā āgatomhī』』ti āha. So pabbajjañca upasampadañca labhitvā sammā paṭipanno nacirasseva arahattaṃ pāpuṇi. Idaṃ kira kāraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko nāma kuṭumbiko 『uppanno kalyāṇasaddo na antaradhāpetabbo』ti pabbajitvā idāni arahattaṃ patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『bhikkhave, porāṇakapaṇḍitāpi 『uppanno kalyāṇasaddo virādhetuṃ na vaṭṭatī』ti pabbajiṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi. So ekadivasaṃ nivesanā nikkhamitvā rājupaṭṭhānaṃ agamāsi. Athassa sassu 『『dhītaraṃ passissāmī』』ti taṃ gehaṃ agamāsi, sā thokaṃ badhiradhātukāti sabbaṃ paccuppannavatthusadisameva. Taṃ pana rājupaṭṭhānaṃ gantvā attano gharaṃ āgacchantaṃ disvā eko puriso 『『tumhe kira pabbajitāti tumhākaṃ gehe mahāparidevo pavattatī』』ti āha. Bodhisatto 『『uppanno kalyāṇasaddo nāma na antaradhāpetuṃ vaṭṭatī』』ti tatova nivattitvā rañño santikaṃ gantvā 『『kiṃ, mahāseṭṭhi, idāneva gantvā puna āgatosī』』ti vutte 『『deva, gehajano kira maṃ apabbajitameva 『pabbajito』ti vatvā paridevati, uppanno kho pana kalyāṇasaddo na antaradhāpetabbo, pabbajissāmahaṃ, pabbajjaṃ me anujānāhī』』ti etamatthaṃ pakāsetuṃ imā gāthā āha –

41.

『『Kalyāṇadhammoti yadā janinda, loke samaññaṃ anupāpuṇāti;

Tasmā na hiyyetha naro sapañño, hiriyāpi santo ghuramādiyanti.

42.

『『Sāyaṃ samaññā idha majja pattā, kalyāṇadhammoti janinda loke;

Tāhaṃ samekkhaṃ idha pabbajissaṃ, na hi matthi chando idha kāmabhoge』』ti.

Tattha kalyāṇadhammoti sundaradhammo. Samaññaṃ anupāpuṇātīti yadā sīlavā kalyāṇadhammo pabbajitoti idaṃ paññattivohāraṃ pāpuṇāti. Tasmā na hiyyethāti tato sāmaññato na parihāyetha. Hiriyāpi santo dhuramādiyantīti, mahārāja, sappurisā nāma ajjhattasamuṭṭhitāya hiriyā bahiddhasamuṭṭhitena ottappenapi etaṃ pabbajitadhuraṃ gaṇhanti. Idha majja pattāti idha mayā ajja pattā. Tāhaṃ samekkhanti taṃ ahaṃ guṇavasena laddhasamaññaṃ samekkhanto passanto. Na hi matthi chandoti na hi me atthi chando. Idha kāmabhogeti imasmiṃ loke kilesakāmavatthukāmaparibhogehi.

Bodhisatto evaṃ vatvā rājānaṃ pabbajjaṃ anujānāpetvā himavantapadesaṃ gantvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Kalyāṇadhammajātakavaṇṇanā paṭhamā.

[172] 2. Daddarajātakavaṇṇanā

Ko nu saddena mahatāti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Tasmiñhi kāle bahū bahussutā bhikkhū manosilātale nadamānā taruṇasīhā viya ākāsagaṅgaṃ otārentā viya saṅghamajjhe sarabhāṇaṃ bhaṇanti. Kokāliko tesu sarabhāṇaṃ bhaṇantesu attano tucchabhāvaṃ ajānitvāva 『『ahampi sarabhāṇaṃ bhaṇissāmī』』ti bhikkhūnaṃ antaraṃ pavisitvā 『『amhākaṃ sarabhāṇaṃ na pāpenti. Sace amhākampi pāpeyyuṃ, mayampi bhaṇeyyāmā』』ti bhikkhusaṅghassa nāmaṃ aggahetvāva tattha tattha kathento āhiṇḍati. Tassa sā kathā bhikkhusaṅghe pākaṭā jātā. Bhikkhū 『『vīmaṃsissāma tāva na』』nti saññāya evamāhaṃsu – 『『āvuso kokālika, ajja saṅghassa sarabhāṇaṃ bhaṇāhī』』ti. So attano balaṃ ajānitvāva 『『sādhū』』ti sampaṭicchitvā 『『ajja sarabhāṇaṃ bhaṇissāmī』』ti attano sappāyaṃ yāguṃ pivi, khajjakaṃ khādi, sappāyeneva sūpena bhuñji.

Sūriye atthaṅgate dhammassavanakāle ghosite bhikkhusaṅgho sannipati. So kaṇṭakuraṇḍakavaṇṇaṃ kāsāvaṃ nivāsetvā kaṇikārapupphavaṇṇaṃ cīvaraṃ pārupitvā saṅghamajjhaṃ pavisitvā there vanditvā alaṅkataratanamaṇḍape paññattavaradhammāsanaṃ abhiruhitvā citrabījaniṃ gahetvā 『『sarabhāṇaṃ bhaṇissāmī』』ti nisīdi, tāvadevassa sarīrā sedā mucciṃsu, sārajjaṃ okkami, pubbagāthāya paṭhamaṃ padaṃ udāharitvā anantaraṃ na passi. So kampamāno āsanā oruyha lajjito saṅghamajjhato apakkamma attano pariveṇaṃ agamāsi. Añño bahussuto bhikkhu sarabhāṇaṃ bhaṇi. Tato paṭṭhāya bhikkhū tassa tucchabhāvaṃ jāniṃsu. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, paṭhamaṃ kokālikassa tucchabhāvo dujjāno, idāni panesa sayaṃ naditvā pākaṭo jāto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, kokāliko idāneva naditvā pākaṭo jāto, pubbepi naditvā pākaṭo ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sīhayoniyaṃ nibbattitvā bahūnaṃ sīhānaṃ rājā ahosi. So anekasīhaparivāro rajataguhāyaṃ vāsaṃ kappesi. Tassa avidūre ekissāya guhāya eko siṅgālopi vasati. Athekadivasaṃ deve vassitvā vigate sabbe sīhā sīharājasseva guhadvāre sannipatitvā sīhanādaṃ nadantā sīhakīḷaṃ kīḷiṃsu. Tesaṃ evaṃ naditvā kīḷanakāle sopi siṅgālo nadati. Sīhā tassa saddaṃ sutvā 『『ayaṃ siṅgālo amhehi saddhiṃ nadatī』』ti lajjitā tuṇhī ahesuṃ. Tesaṃ tuṇhībhūtakāle bodhisattassa putto sīhapotako 『『tāta, ime sīhā naditvā sīhakīḷaṃ kīḷantā etassa saddaṃ sutvā lajjāya tuṇhī jātā, ko nāmesa attano saddena attānaṃ jānāpetī』』ti pitaraṃ pucchanto paṭhamaṃ gāthamāha –

43.

『『Ko nu saddena mahatā, abhinādeti daddaraṃ;

Taṃ sīhā nappaṭinadanti, ko nāmeso migādhibhū』』ti.

Tattha abhinādeti daddaranti daddaraṃ rajatapabbataṃ ekanādaṃ karoti. Migādhibhūti pitaraṃ ālapati. Ayañhettha attho – migādhibhū migajeṭṭhaka sīharāja pucchāmi taṃ 『『ko nāmeso』』ti.

Athassa vacanaṃ sutvā pitā dutiyaṃ gāthamāha –

44.

『『Adhamo migajātānaṃ, siṅgālo tāta vassati;

Jātimassa jigucchantā, tuṇhī sīhā samaccare』』ti.

Tattha samaccareti santi upasaggamattaṃ, accantīti attho, tuṇhī hutvā nisīdantīti vuttaṃ hoti. Potthakesu pana 『『samacchare』』ti likhanti.

Satthā 『『na, bhikkhave, kokāliko idāneva attano nādena attānaṃ pākaṭaṃ karoti, pubbepi akāsiyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo kokāliko ahosi, sīhapotako rāhulo, sīharājā pana ahameva ahosi』』nti.

Daddarajātakavaṇṇanā dutiyā.

[173] 3. Makkaṭajātakavaṇṇanā

Tātamāṇavako esoti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Vatthu pakiṇṇakanipāte uddālakajātake (jā. 1.14.62 ādayo) āvibhavissati. Tadā pana satthā 『『bhikkhave, nāyaṃ bhikkhu idāneva kuhako, pubbepi makkaṭo hutvā aggissa kāraṇā kohaññaṃ akāsiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā gharāvāsaṃ saṇṭhapesi. Athassa brāhmaṇī ekaṃ puttaṃ vijāyitvā puttassa ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Bodhisatto tassā petakiccaṃ katvā 『『kiṃ me dāni gharāvāsena, puttaṃ gahetvā pabbajissāmī』』ti assumukhaṃ ñātimittavaggaṃ pahāya puttaṃ ādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tattha vanamūlaphalāhāro vāsaṃ kappesi. So ekadivasaṃ vassānakāle deve vassante sāradārūni aggiṃ jāletvā visibbanto phalakatthare nipajji, puttopissa tāpasakumārako pitu pāde sambāhantova nisīdi.

Atheko vanamakkaṭo sītena pīḷiyamāno tassa paṇṇasālāya taṃ aggiṃ disvā 『『sacāhaṃ ettha pavisissāmi, 『makkaṭo makkaṭo』ti maṃ pothetvā nīharissanti, aggiṃ visibbetuṃ na labhissāmi, atthi dāni me upāyo, tāpasavesaṃ gahetvā kohaññaṃ katvā pavisissāmī』』ti cintetvā ekassa matatāpasassa vakkalāni nivāsetvā pacchiñca aṅkusayaṭṭhiñca gahetvā paṇṇasāladvāre ekaṃ tālarukkhaṃ nissāya saṃkuṭito aṭṭhāsi. Tāpasakumārako taṃ disvā makkaṭabhāvaṃ ajānanto 『『eko mahallakatāpaso sītena pīḷito aggiṃ visibbetuṃ āgato bhavissatī』』ti pitu tāpasassa kathetvā 『『etaṃ paṇṇasālaṃ pavesetvā visibbāpessāmī』』ti cintetvā pitaraṃ ālapanto paṭhamaṃ gāthamāha –

45.

『『Tāta māṇavako eso, tālamūlaṃ apassito;

Agārakañcidaṃ atthi, handa demassagāraka』』nti.

Tattha māṇavakoti sattādhivacanaṃ. Tena 『『tāta, eso eko māṇavako satto eko tāpaso』』ti dīpeti. Tālamūlaṃ apassitoti tālakkhandhaṃ nissāya ṭhito. Agārakañcidaṃ atthīti idañca amhākaṃ pabbajitāgāraṃ atthi, paṇṇasālaṃ sandhāya vadati. Handāti vavassaggatthe nipāto. Demassagārakanti etassa ekamante vasanatthāya agārakaṃ dema.

Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya paṇṇasāladvāre ṭhatvā olokento tassa makkaṭabhāvaṃ ñatvā 『『tāta, manussānaṃ nāma na evarūpaṃ mukhaṃ hoti, makkaṭo esa, nayidha pakkositabbo』』ti vatvā dutiyaṃ gāthamāha –

46.

『『Mā kho tvaṃ tāta pakkosi, dūseyya no agārakaṃ;

Netādisaṃ mukhaṃ hoti, brāhmaṇassa susīlino』』ti.

Tattha dūseyya no agārakanti ayañhi idha paviṭṭho samāno imaṃ kicchena kataṃ paṇṇasālaṃ agginā vā jhāpento uccārādīni vā karonto dūseyya. Netādisanti 『『etādisaṃ brāhmaṇassa susīlino mukhaṃ na hoti, makkaṭo eso』』ti vatvā bodhisatto ekaṃ ummukaṃ gahetvā 『『kiṃ ettha tiṭṭhasī』』ti khipitvā taṃ palāpesi. Makkaṭo vakkalāni chaḍḍetvā rukkhaṃ abhiruhitvā vanasaṇḍaṃ pāvisi. Bodhisatto cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā makkaṭo ayaṃ kuhakabhikkhu ahosi, tāpasakumāro rāhulo, tāpaso pana ahameva ahosi』』nti.

Makkaṭajātakavaṇṇanā tatiyā.

[174] 4. Dubbhiyamakkaṭajātakaṇṇanā

Adamhate vāri pahūtarūpanti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekadivasañhi dhammasabhāyaṃ bhikkhū devadattassa akataññumittadubbhibhāvaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『na, bhikkhave, devadatto idāneva akataññū mittadubbhī, pubbepi evarūpo ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsigāmake brāhmaṇakule nibbattitvā vayappatto gharāvāsaṃ saṇṭhapesi. Tasmiṃ pana samaye kāsiraṭṭhe vattanimahāmagge eko gambhīro udapāno hoti anotaraṇīyo tiracchānānaṃ, maggappaṭipannā puññatthikā manussā dīgharajjukena vārakena udakaṃ ussiñcitvā ekissā doṇiyā pūretvā tiracchānānaṃ pānīyaṃ denti. Tassa sāmantato mahantaṃ araññaṃ, tattha bahū makkaṭā vasanti. Atha tasmiṃ magge dve tīṇi divasāni manussasañcāro pacchijji, tiracchānā pānīyaṃ na labhiṃsu. Eko makkaṭo pipāsāturo hutvā pānīyaṃ pariyesanto udapānassa santike vicarati. Bodhisatto kenacideva karaṇīyena taṃ maggaṃ paṭipajjitvā tattha gacchanto pānīyaṃ uttāretvā pivitvā hatthapāde dhovitvā ṭhito taṃ makkaṭaṃ addasa. Athassa pipāsitabhāvaṃ ñatvā pānīyaṃ ussiñcitvā doṇiyaṃ ākiritvā adāsi, datvā ca pana 『『vissamissāmī』』ti ekasmiṃ rukkhamūle nipajji. Makkaṭo pānīyaṃ pivitvā avidūre nisīditvā mukhamakkaṭikaṃ karonto bodhisattaṃ bhiṃsāpesi. Bodhisatto tassa taṃ kiriyaṃ disvā 『『are duṭṭhamakkaṭa, ahaṃ tava pipāsitassa kilantassa bahuṃ pānīyaṃ adāsiṃ, idāni tvaṃ mayhaṃ mukhamakkaṭikaṃ karosi, aho pāpajanassa nāma kato upakāro niratthako』』ti vatvā paṭhamaṃ gāthamāha –

47.

『『Adamha te vāri pahūtarūpaṃ, ghammābhitattassa pipāsitassa;

So dāni pitvāna kiriṅkarosi, asaṅgamo pāpajanena seyyo』』ti.

Tattha so dāni pitvāna kiriṅkarosīti so idāni tvaṃ mayā dinnapānīyaṃ pivitvā mukhamakkaṭikaṃ karonto 『『kiri kirī』』ti saddaṃ karosi. Asaṅgamo pāpajanena seyyoti pāpajanena saddhiṃ saṅgamo na seyyo, asaṅgamova seyyoti.

Taṃ sutvā so mittadubbhī makkaṭo 『『tvaṃ 『ettakenavetaṃ niṭṭhita』nti saññaṃ karosi, idāni te sīse vaccaṃ pātetvā gamissāmī』』ti vatvā dutiyaṃ gāthamāha –

48.

『『Ko te suto vā diṭṭho vā, sīlavā nāma makkaṭo;

Idāni kho taṃ ohacchaṃ, esā asmāka dhammatā』』ti.

Tatrāyaṃ saṅkhepattho – bho brāhmaṇa, 『『makkaṭo kataguṇajānanako ācārasampanno sīlavā nāma atthī』』ti kahaṃ tayā suto vā diṭṭho vā, idāni kho ahaṃ taṃ ohacchaṃ vaccaṃ te sīse katvā pakkamissāmi, asmākañhi makkaṭānaṃ nāma esā dhammatā ayaṃ jātisabhāvo, yadidaṃ upakārakassa sīse vaccaṃ kātabbanti.

Taṃ sutvā bodhisatto uṭṭhāya gantuṃ ārabhi. Makkaṭo taṅkhaṇaññeva uppatitvā sākhāyaṃ nisīditvā olambakaṃ otaranto viya tassa sīse vaccaṃ pātetvā viravanto vanasaṇḍaṃ pāvisi. Bodhisatto nhatvā agamāsi.

Satthā 『『na, bhikkhave, idāneva devadatto, pubbepi mayā kataguṇaṃ na jānāsiyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā makkaṭo devadatto ahosi, brāhmaṇo pana ahameva ahosi』』nti.

Dubbhiyamakkaṭajātakavaṇṇanā catutthā.

[175] 5. Ādiccupaṭṭhānajātakavaṇṇanā

Sabbesukira bhūtesūti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitasadisameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā mahāparivāro gaṇasatthā hutvā himavante vāsaṃ kappesi. So tattha ciraṃ vasitvā loṇambilasevanatthāya pabbatā oruyha paccante ekaṃ gāmaṃ nissāya paṇṇasālāyaṃ vāsaṃ upagañchi. Atheko lolamakkaṭo isigaṇe bhikkhācāraṃ gate assamapadaṃ āgantvā paṇṇasālā uttiṇṇā karoti, pānīyaghaṭesu udakaṃ chaḍḍeti, kuṇḍikaṃ bhindati, aggisālāyaṃ vaccaṃ karoti. Tāpasā vassaṃ vasitvā 『『idāni himavanto pupphaphalasamiddho ramaṇīyo, tattheva gamissāmā』』ti paccantagāmavāsike āpucchiṃsu. Manussā 『『sve, bhante, mayaṃ bhikkhaṃ gahetvā assamapadaṃ āgamissāma, taṃ paribhuñjitvāva gamissathā』』ti vatvā dutiyadivase pahūtaṃ khādanīyabhojanīyaṃ gahetvā tattha agamaṃsu. Taṃ disvā so makkaṭo cintesi – 『『kohaññaṃ katvā manusse ārādhetvā mayhampi khādanīyabhojanīyaṃ āharāpessāmī』』ti. So tāpasacaraṇaṃ caranto viya sīlavā viya ca hutvā tāpasānaṃ avidūre sūriyaṃ namassamāno aṭṭhāsi. Manussā taṃ disvā 『『sīlavantānaṃ santike vasantā sīlavantā hontī』』ti vatvā paṭhamaṃ gāthamāha –

49.

『『Sabbesu kira bhūtesu, santi sīlasamāhitā;

Passa sākhamigaṃ jammaṃ, ādiccamupatiṭṭhatī』』ti.

Tattha santi sīlasamāhitāti sīlena samannāgatā saṃvijjanti, sīlavantā ca samāhitā ca ekaggacittā saṃvijjantītipi attho. Jammanti lāmakaṃ. Ādiccamupatiṭṭhatīti sūriyaṃ namassamāno tiṭṭhati.

Evaṃ te manusse tassa guṇaṃ kathente disvā bodhisatto 『『tumhe imassa lolamakkaṭassa sīlācāraṃ ajānitvā avatthusmiṃyeva pasannā』』ti vatvā dutiyaṃ gāthamāha –

50.

『『Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Aggihuttañca uhannaṃ, dve ca bhinnā kamaṇḍalū』』ti.

Tattha anaññāyāti ajānitvā. Uhannanti iminā pāpamakkaṭena ūhadaṃ. Kamaṇḍalūti kuṇḍikā. 『『Dve ca kuṇḍikā tena bhinnā』』ti evamassa aguṇaṃ kathesi.

Manussā makkaṭassa kuhakabhāvaṃ ñatvā leḍḍuñca yaṭṭhiñca gahetvā pothetvā palāpetvā isigaṇassa bhikkhaṃ adaṃsu. Isayopi himavantameva gantvā aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā makkaṭo ayaṃ kuhako bhikkhu ahosi, isigaṇo buddhaparisā, gaṇasatthā pana ahameva ahosi』』nti.

Ādiccupaṭṭhānajātakavaṇṇanā pañcamā.

[176] 6. Kaḷāyamuṭṭhijātakavaṇṇanā

Bālovatāyaṃ dumasākhagocaroti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Ekasmiñhi samaye vassakāle kosalarañño paccanto kupi. Tattha ṭhitā yodhā dve tīṇi yuddhāni katvā paccatthike abhibhavituṃ asakkontā rañño sāsanaṃ pesesuṃ. Rājā akāle vassāneyeva nikkhamitvā jetavanasamīpe khandhāvāraṃ bandhitvā cintesi – 『『ahaṃ akāle nikkhanto, kandarapadarādayo udakapūrā, duggamo maggo, satthāraṃ upasaṅkamissāmi, so maṃ 『kahaṃ gacchasi, mahārājā』ti pucchissati, athāhaṃ etamatthaṃ ārocessāmi, na kho pana maṃ satthā samparāyikenevatthena anuggaṇhāti, diṭṭhadhammikenāpi anuggaṇhātiyeva, tasmiṃ sace me gamanena avuḍḍhi bhavissati, 『akālo, mahārājā』ti vakkhati. Sace pana vuḍḍi bhavissati, tuṇhī bhavissatī』』ti. So jetavanaṃ pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā 『『handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā』』ti pucchi. 『『Bhante, ahaṃ paccantaṃ vūpasametuṃ nikkhanto 『tumhe vanditvā gamissāmī』ti āgatomhī』』ti . Satthā 『『pubbepi, mahārāja, rājāno senāya abbhuggacchamānāya paṇḍitānaṃ kathaṃ sutvā akāle abbhuggamanaṃ nāma na gamiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako sabbatthakaamacco ahosi. Atha rañño paccante kupite paccantayodhā paṇṇaṃ pesesuṃ. Rājā vassakāle nikkhamitvā uyyāne khandhāvāraṃ bandhi, bodhisatto rañño santike aṭṭhāsi. Tasmiṃ khaṇe assānaṃ kaḷāye sedetvā āharitvā doṇiyaṃ pakkhipiṃsu. Uyyāne makkaṭesu eko makkaṭo rukkhā otaritvā tato kaḷāye gahetvā mukhaṃ pūretvā hatthehipi gahetvā uppatitvā rukkhe nisīditvā khādituṃ ārabhi, athassa khādamānassa hatthako eko kaḷāyo bhūmiyaṃ pati. So mukhena ca hatthehi ca gahite sabbe kaḷāye chaḍḍetvā rukkhā oruyha tameva kaḷāyaṃ olokento taṃ kaḷāyaṃ adisvāva puna rukkhaṃ abhiruhitvā aḍḍe sahassaparājito viya socamāno dummukho rukkhasākhāyaṃ nisīdi. Rājā makkaṭassa kiriyaṃ disvā bodhisattaṃ āmantetvā 『『passatha, kiṃ nāmetaṃ makkaṭena kata』』nti pucchi. Bodhisatto 『『mahārāja, bahuṃ anavaloketvā appaṃ oloketvā dubbuddhino bālā evarūpaṃ karontiyevā』』ti vatvā paṭhamaṃ gāthamāha –

51.

『『Bālo vatāyaṃ dumasākhagocaro, paññā janinda nayimassa vijjati;

Kaḷāyamuṭṭhiṃ avakiriya kevalaṃ, ekaṃ kaḷāyaṃ patitaṃ gavesatī』』ti.

Tattha dumasākhagocaroti makkaṭo. So hi dumasākhāsu gocaraṃ gaṇhāti, sāva assa gocaro sañcaraṇabhūmibhūtā, tasmā 『『dumasākhagocaro』』ti vuccati. Janindāti rājānaṃ ālapati. Rājā hi paramissarabhāvena janassa indoti janindo. Kaḷāyamuṭṭhinti caṇakamuṭṭhiṃ. 『『Kāḷarājamāsamuṭṭhi』』ntipi vadantiyeva. Avakiriyāti avakiritvā. Kevalanti sabbaṃ. Gavesatīti bhūmiyaṃ patitaṃ ekameva pariyesati.

Evaṃ vatvā puna bodhisatto taṃ upasaṅkamitvā rājānaṃ āmantetvā dutiyaṃ gāthamāha –

52.

『『Evameva mayaṃ rāja, ye caññe atilobhino;

Appena bahuṃ jiyyāma, kaḷāyeneva vānaro』』ti.

Tatrāyaṃ saṅkhepattho – mahārāja, evameva mayañca ye caññe lobhābhibhūtā janā sabbepi appena bahuṃ jiyyāma. Mayañhi etarahi akāle vassānasamaye maggaṃ gacchantā appakassa atthassa kāraṇā bahukā atthā parihāyāma. Kaḷāyeneva vānaroti yathā ayaṃ vānaro ekaṃ kaḷāyaṃ pariyesamāno tenekena kaḷāyena sabbakaḷāyehi parihīno, evaṃ mayampi akālena kandarapadarādīsu pūresu gacchamānā appamattakaṃ atthaṃ pariyesamānā bahūhi hatthivāhanaassavāhanādīhi ceva balakāyena ca parihāyissāma. Tasmā akāle gantuṃ na vaṭṭatīti rañño ovādaṃ adāsi.

Rājā tassa kathaṃ sutvā tato nivattitvā bārāṇasimeva pāvisi. Corāpi 『『rājā kira coramaddanaṃ karissāmīti nagarā nikkhanto』』ti sutvā paccantato palāyiṃsu. Paccuppannepi corā 『『kosalarājā kira nikkhanto』』ti sutvā palāyiṃsu. Rājā satthu dhammadesanaṃ sutvā uṭṭhāyāsanā vanditvā padakkhiṇaṃ katvā sāvatthimeva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Kaḷāyamuṭṭhijātakavaṇṇanā chaṭṭhā.

[177] 7. Tindukajātakavaṇṇanā

Dhanuhatthakalāpehīti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Satthā hi mahābodhijātake (jā. 2.18.124 ādayo) viya umaṅgajātake (jā. 2.22.590 ādayo) viya ca attano paññāya vaṇṇaṃ vaṇṇitaṃ sutvā 『『na, bhikkhave, idāneva tathāgato paññavā, pubbepi paññavā upāyakusaloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vānarayoniyaṃ nibbattitvā asītisahassavānaragaṇaparivāro himavantapadese vāsaṃ kappesi. Tassāsanne eko paccantagāmako kadāci vasati, kadāci ubbasati. Tassa pana gāmassa majjhe sākhāviṭapasampanno madhuraphalo eko tindukarukkho atthi, vānaragaṇo ubbasitakāle āgantvā tassa phalāni khādati. Athāparasmiṃ phalavāre so gāmo puna āvāso ahosi daḷhaparikkhitto dvārayutto, sopi rukkho phalabhāranamitasākho aṭṭhāsi. Vānaragaṇo cintesi – 『『mayaṃ pubbe asukagāme tindukaphalāni khādāma, phalito nu kho so etarahi rukkho, udāhu no, āvasito so gāmo, udāhu no』』ti. Evañca pana cintetvā 『『gaccha imaṃ pavattiṃ jānāhī』』ti ekaṃ vānaraṃ pesesi. So gantvā rukkhassa ca phalitabhāvaṃ gāmassa ca gāḷhavāsabhāvaṃ ñatvā āgantvā vānarānaṃ ārocesi.

Vānarā tassa phalitabhāvaṃ sutvā 『『madhurāni tindukaphalāni khādissāmā』』ti ussāhajātā vānarindassa tamatthaṃ ārocesuṃ. Vānarindo 『『gāmo āvāso anāvāso』』ti pucchi. 『『Āvāso, devā』』ti. 『『Tena hi na gantabbaṃ. Manussā hi bahumāyā hontī』』ti. 『『Deva, manussānaṃ paṭisallānavelāya aḍḍharattasamaye khādissāmā』』ti bahū gantvā vānarindaṃ sampaṭicchāpetvā himavantā otaritvā tassa gāmassa avidūre manussānaṃ paṭisallānakālaṃ āgamayamānā mahāpāsāṇapiṭṭhe sayitvā majjhimayāme manussesu niddaṃ okkamantesu rukkhaṃ āruyha phalāni khādiṃsu. Atheko puriso sarīrakiccena gehā nikkhamitvā gāmamajjhagato vānare disvā manussānaṃ ācikkhi. Bahū manussā dhanukalāpaṃ sannayhitvā nānāvudhahatthā leḍḍudaṇḍādīni ādāya 『『pabhātāya rattiyā vānare gaṇhissāmā』』ti rukkhaṃ parivāretvā aṭṭhaṃsu. Asītisahassavānarā manusse disvā maraṇabhayatajjitā 『『natthi no aññaṃ paṭissaraṇaṃ aññatra vānarindenā』』ti tassa santikaṃ gantvā paṭhamaṃ gāthamāhaṃsu –

53.

『『Dhanuhatthakalāpehi, nettiṃsavaradhāribhi;

Samantā parikiṇṇamha, kathaṃ mokkho bhavissatī』』ti.

Tattha dhanuhatthakalāpehīti dhanukalāpahatthehi, dhanūni ceva sarakalāpe ca gahetvā ṭhitehīti attho. Nettiṃsavaradhāribhīti nettiṃsā vuccanti khaggā, uttamakhaggadhārīhīti attho. Parikiṇṇamhāti parivāritamha. Kathanti kena nu kho upāyena amhākaṃ mokkho bhavissatīti.

Tesaṃ kathaṃ sutvā vānarindo 『『mā bhāyittha, manussā nāma bahukiccā, ajjapi majjhimayāmo vattati, api nāma tesaṃ 『amhe māressāmā』ti parivāritānaṃ imassa kiccassa antarāyakaraṃ aññaṃ kiccaṃ uppajjeyyā』』ti vānare samassāsetvā dutiyaṃ gāthamāha –

54.

『『Appeva bahukiccānaṃ, attho jāyetha koci naṃ;

Atthi rukkhassa acchinnaṃ, khajjathaññeva tinduka』』nti.

Tattha nanti nipātamattaṃ, appeva bahukiccānaṃ manussānaṃ añño koci attho uppajjeyyāti ayamevettha attho. Atthi rukkhassa acchinnanti imassa rukkhassa phalānaṃ ākaḍḍhanaparikaḍḍhanavasena acchinnaṃ bahu ṭhānaṃ atthi. Khajjathaññeva tindukanti tindukaphalaṃ khajjathaññeva. Tumhe hi yāvatakena vo attho atthi, tattakaṃ khādatha, amhākaṃ paharaṇakālaṃ jānissāmāti.

Evaṃ mahāsatto kapigaṇaṃ samassāsesi. Ettakañhi assāsaṃ alabhamānā sabbepi te phalitena hadayena jīvitakkhayaṃ pāpuṇeyyuṃ. Mahāsatto pana evaṃ vānaragaṇaṃ assāsetvā 『『sabbe vānare samānethā』』ti āha. Samānentā tassa bhāgineyyaṃ senakaṃ nāma vānaraṃ adisvā 『『senako nāgato』』ti ārocesuṃ. 『『Sace senako nāgato, tumhe mā bhāyittha, idāni vo so sotthiṃ karissatī』』ti. Senakopi kho vānaragaṇassa gamanakāle niddāyitvā pacchā pabuddho kañci adisvā padānupadiko hutvā āgacchanto manusse disvā 『『vānaragaṇassa bhayaṃ uppanna』』nti ñatvā ekasmiṃ pariyante gehe aggiṃ jāletvā suttaṃ kantantiyā mahallakitthiyā santikaṃ gantvā khettaṃ gacchanto gāmadārako viya ekaṃ ummukaṃ gahetvā uparivāte ṭhatvā gāmaṃ padīpesi. Manussā makkaṭe chaḍḍetvā aggiṃ nibbāpetuṃ agamaṃsu. Vānarā palāyantā senakassatthāya ekekaṃ phalaṃ gahetvā palāyiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bhāgineyyo senako mahānāmo sakko ahosi, vānaragaṇo buddhaparisā, vānarindo pana ahameva ahosi』』nti.

Tindukajātakavaṇṇanā sattamā.

[178] 8. Kacchapajātakavaṇṇanā

Janittaṃ me bhavittaṃ meti idaṃ satthā jetavane viharanto ekaṃ ahivātakarogamuttaṃ ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule ahivātakarogo uppajji. Mātāpitaro puttaṃ āhaṃsu – 『『tāta, mā imasmiṃ gehe vasa, bhittiṃ bhinditvā palāyitvā yattha katthaci gantvā jīvitaṃ rakkha, pacchā āgantvā imasmiṃ nāma ṭhāne mahānidhānaṃ atthi, taṃ uddharitvā kuṭumbaṃ saṇṭhapetvā sukhena jīveyyāsī』』ti. Putto tesaṃ vacanaṃ sampaṭicchitvā bhittiṃ bhinditvā palāyitvā attano roge vūpasante āgantvā mahānidhānaṃ uddharitvā kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasi. So ekadivasaṃ sappitelādīni ceva vatthacchādanādīni ca gāhāpetvā jetavanaṃ gantvā satthāraṃ vanditvā nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā 『『tumhākaṃ gehe ahivātakarogo uppannoti assumha, kinti katvā muttosī』』ti pucchi, so taṃ pavattiṃ ācikkhi. Satthā 『『pubbepi kho, upāsaka, bhaye uppanne attano vasanaṭṭhāne ālayaṃ katvā aññattha agatā jīvitakkhayaṃ pāpuṇiṃsu, anālayaṃ pana katvā aññattha gatā jīvitaṃ labhiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāmake kumbhakārakule nibbattitvā kumbhakārakammaṃ katvā puttadāraṃ posesi. Tadā pana bārāṇasiyaṃ mahānadiyā saddhiṃ ekābaddho mahājātassaro ahosi. So bahuudakakāle nadiyā saddhiṃ ekodako hoti, udake mandībhūte visuṃ hoti. Macchakacchapā pana 『『imasmiṃ saṃvacchare suvuṭṭhikā bhavissati, imasmiṃ saṃvacchare dubbuṭṭhikā』』ti jānanti. Atha tasmiṃ sare nibbattamacchakacchapā 『『imasmiṃ saṃvacchare dubbuṭṭhikā bhavissatī』』ti ñatvā udakassa ekābaddhakāleyeva tamhā sarā nikkhamitvā nadiṃ agamiṃsu. Eko pana kacchapo 『『idaṃ me jātaṭṭhānaṃ vaḍḍhitaṭṭhānaṃ, mātāpitūhi vasitaṭṭhānaṃ, na sakkomi imaṃ jahitu』』nti nadiṃ na agamāsi. Atha nidāghasamaye tattha udakaṃ chijji, so kacchapo bodhisattassa mattikagahaṇaṭṭhāne bhūmiṃ khaṇitvā pāvisi. Bodhisatto 『『mattikaṃ gahessāmī』』ti tattha gantvā mahākuddālena bhūmiṃ khaṇanto kacchapassa piṭṭhiṃ bhinditvā mattikapiṇḍaṃ viya kuddāleneva naṃ uddharitvā thale pātesi. So vedanāppatto hutvā 『『vasanaṭṭhāne ālayaṃ jahituṃ asakkonto evaṃ vināsaṃ pāpuṇi』』nti vatvā paridevamāno imā gāthā avoca –

55.

『『Janittaṃ me bhavittaṃ me, iti paṅke avassayiṃ;

Taṃ maṃ paṅko ajjhabhavi, yathā dubbalakaṃ tathā;

Taṃ taṃ vadāmi bhaggava, suṇohi vacanaṃ mama.

56.

『『Gāme vā yadi vāraññe, sukhaṃ yatrādhigacchati;

Taṃ janittaṃ bhavittañca, purisassa pajānato;

Yamhi jīve tamhi gacche, na niketahato siyā』』ti.

Tattha janittaṃ me bhavittaṃ meti idaṃ mama jātaṭṭhānaṃ, idaṃ mama vaḍḍhitaṭṭhānaṃ. Iti paṅke avassayinti iminā kāraṇenāhaṃ imasmiṃ kaddame avassayiṃ nipajjiṃ, vāsaṃ kappesinti attho. Ajjhabhavīti adhiabhavi vināsaṃ pāpesi. Bhaggavāti kumbhakāraṃ ālapati. Kumbhakārānañhi nāmagottapaññatti esā, yadidaṃ bhaggavāti. Sukhanti kāyikacetasikassādaṃ. Taṃjanittaṃ bhavittañcāti taṃ jātaṭṭhānañca vaḍḍhitaṭṭhānañca. 『『Jānittaṃ bhāvitta』』nti dīghavasenapi pāṭho, soyevattho. Pajānatoti atthānatthaṃ kāraṇākāraṇaṃ jānantassa. Na niketahato siyāti nikete ālayaṃ katvā aññattha agantvā niketena hato, evarūpaṃ maraṇadukkhaṃ pāpito na bhaveyyāti.

Evaṃ so bodhisattena saddhiṃ kathento kālamakāsi. Bodhisatto taṃ gahetvā sakalagāmavāsino sannipātāpetvā te manusse ovadanto evamāha – 『『passatha imaṃ kacchapaṃ, ayaṃ aññesaṃ macchakacchapānaṃ mahānadiṃ gamanakāle attano vasanaṭṭhāne ālayaṃ chindituṃ asakkonto tehi saddhiṃ agantvā mama mattikagahaṇaṭṭhānaṃ pavisitvā nipajji. Athassāhaṃ mattikaṃ gaṇhanto mahākuddālena piṭṭhiṃ bhinditvā mattikapiṇḍaṃ viya naṃ thale pātesiṃ, ayaṃ attanā katakammaṃ saritvā dvīhi gāthāhi paridevitvā kālamakāsi. Evamesa attano vasanaṭṭhāne ālayaṃ katvā maraṇaṃ patto, tumhepi mā iminā kacchapena sadisā ahuvattha, ito paṭṭhāya 『mayhaṃ rūpaṃ mayhaṃ saddo mayhaṃ gandho mayhaṃ raso mayhaṃ phoṭṭhabbo mayhaṃ putto mayhaṃ dhītā mayhaṃ dāsadāsiparicchedo mayhaṃ hiraññasuvaṇṇa』nti taṇhāvasena upabhogavasena mā gaṇhittha, ekakovesa satto tīsu bhavesu parivattatī』』ti. Evaṃ buddhalīlāya mahājanassa ovādamadāsi, so ovādo sakalajambudīpaṃ pattharitvā saṭṭhimattāni vassasahassāni aṭṭhāsi. Mahājano bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūresi, bodhisattopi tatheva puññāni katvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so kulaputto sotāpattiphale patiṭṭhāsi. 『『Tadā kacchapo ānando ahosi, kumbhakāro pana ahameva ahosi』』nti.

Kacchapajātakavaṇṇanā aṭṭhamā.

[179] 9. Satadhammajātakavaṇṇanā

Tañcaappanti idaṃ satthā jetavane viharanto ekavīsatividhaṃ anesanaṃ ārabbha kathesi. Ekasmiñhi kāle bahū bhikkhū vejjakammena dūtakammena pahiṇakammena jaṅghapesanikena piṇḍapaṭipiṇḍenāti evarūpāya ekavīsatividhāya anesanāya jīvikaṃ kappesuṃ. Sā sāketajātake (jā. 1.2.173-174) āvibhavissati. Satthā tesaṃ tathā jīvikakappanabhāvaṃ ñatvā 『『etarahi kho bahū bhikkhū anesanāya jīvikaṃ kappenti, te pana evaṃ jīvikaṃ kappetvā yakkhattabhāvā petattabhāvā na muccissanti, dhuragoṇā hutvāva nibbattissanti, niraye paṭisandhiṃ gaṇhissanti, etesaṃ hitatthāya sukhatthāya attajjhāsayaṃ sakapaṭibhānaṃ ekaṃ dhammadesanaṃ kathetuṃ vaṭṭatī』』ti bhikkhusaṅghaṃ sannipātāpetvā 『『na, bhikkhave, ekavīsatividhāya anesanāya paccayā uppādetabbā. Anesanāya hi uppanno piṇḍapāto ādittalohaguḷasadiso halāhalavisūpamo. Anesanā hi nāmesā buddhapaccekabuddhasāvakehi garahitabbā paṭikuṭṭhā. Anesanāya uppannaṃ piṇḍapātaṃ bhuñjantassa hi hāso vā somanassaṃ vā natthi. Evaṃ uppanno hi piṇḍapāto mama sāsane caṇḍālassa ucchiṭṭhabhojanasadiso, tassa paribhogo satadhammamāṇavassa caṇḍālucchiṭṭhabhattaparibhogo viya hotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto caṇḍālayoniyaṃ nibbattitvā vayappatto kenacideva karaṇīyena pātheyyataṇḍule ca bhattapuṭañca gahetvā maggaṃ paṭipajji. Tasmiñhi kāle bārāṇasiyaṃ eko māṇavo atthi satadhammo nāma udiccabrāhmaṇamahāsālakule nibbatto. Sopi kenacideva karaṇīyena taṇḍule ca bhattapuṭañca agahetvāva maggaṃ paṭipajji, te ubhopi mahāmagge samāgacchiṃsu. Māṇavo bodhisattaṃ 『『kiṃjātikosī』』ti pucchi. So 『『ahaṃ caṇḍālo』』ti vatvā 『『tvaṃ kiṃjātikosī』』ti māṇavaṃ pucchi . 『『Udiccabrāhmaṇo aha』』nti. 『『Sādhu gacchāmā』』ti te ubhopi maggaṃ agamaṃsu. Bodhisatto pātarāsavelāya udakaphāsukaṭṭhāne nisīditvā hatthe dhovitvā bhattapuṭaṃ mocetvā 『『māṇava, bhattaṃ bhuñjāhī』』ti āha. 『『Natthi, are caṇḍāla, mama bhattena attho』』ti. Bodhisatto 『『sādhū』』ti puṭakabhattaṃ ucchiṭṭhaṃ akatvāva attano yāpanamattaṃ aññasmiṃ paṇṇe pakkhipitvā puṭakabhattaṃ bandhitvā ekamante ṭhapetvā bhuñjitvā pānīyaṃ pivitvā dhotahatthapādo taṇḍule ca sesabhattañca ādāya 『『gacchāma, māṇavā』』ti maggaṃ paṭipajji.

Te sakaladivasaṃ gantvā sāyaṃ ubhopi ekasmiṃ udakaphāsukaṭṭhāne nhatvā paccuttariṃsu. Bodhisatto phāsukaṭṭhāne nisīditvā bhattapuṭaṃ mocetvā māṇavaṃ anāpucchitvā bhuñjituṃ ārabhi. Māṇavo sakaladivasaṃ maggagamanena kilanto chātajjhatto 『『sace me bhattaṃ dassati, bhuñjissāmī』』ti olokento aṭṭhāsi. Itaro kiñci avatvā bhuñjateva. Māṇavo cintesi – 『『ayaṃ caṇḍālo mayhaṃ avatvāva sabbaṃ bhuñjati nippīḷetvāpi taṃ gahetvā upari ucchiṭṭhabhattaṃ chaḍḍetvā sesaṃ bhuñjituṃ vaṭṭatī』』ti. So tathā katvā ucchiṭṭhabhattaṃ bhuñji. Athassa bhuttamattasseva 『『mayā attano jātigottakulapadesānaṃ ananucchavikaṃ kataṃ, caṇḍālassa nāma me ucchiṭṭhabhattaṃ bhutta』』nti balavavippaṭisāro uppajji, tāvadevassa salohitaṃ bhattaṃ mukhato uggacchi. So 『『appamattakassa vata me kāraṇā ananucchavikaṃ kammaṃ kata』』nti uppannabalavasokatāya paridevamāno paṭhamaṃ gāthamāha –

57.

『『Tañca appañca ucchiṭṭhaṃ, tañca kicchena no adā;

Sohaṃ brāhmaṇajātiko, yaṃ bhuttaṃ tampi uggata』』nti.

Tatrāyaṃ saṅkhepattho – yaṃ mayā bhuttaṃ, taṃ appañca ucchiṭṭhañca, tañca so caṇḍālo na attano ruciyā maṃ adāsi, atha kho nippīḷiyamāno kicchena kasirena adāsi, sohaṃ parisuddhabrāhmaṇajātiko, teneva me yaṃ bhuttaṃ, tampi saddhiṃ lohitena uggatanti.

Evaṃ māṇavo paridevitvā 『『kiṃ dāni me evarūpaṃ ananucchavikaṃ kammaṃ katvā jīvitenā』』ti araññaṃ pavisitvā kassaci attānaṃ adassetvāva anāthamaraṇaṃ patto.

Satthā imaṃ atītaṃ dassetvā 『『seyyathāpi, bhikkhave, satadhammamāṇavassa taṃ caṇḍālucchiṭṭhakaṃ bhuñjitvā attano ayuttabhojanassa bhuttattā neva hāso, na somanassaṃ uppajji, evameva yo imasmiṃ sāsane pabbajito anesanāya jīvikaṃ kappento tathāladdhapaccayaṃ paribhuñjati, tassa buddhapaṭikuṭṭhagarahitajīvitabhāvato neva hāso, na somanassaṃ uppajjatī』』ti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha –

58.

『『Evaṃ dhammaṃ niraṃkatvā, yo adhammena jīvati;

Satadhammova lābhena, laddhenapi na nandatī』』ti.

Tattha dhammanti ājīvapārisuddhisīladhammaṃ. Niraṃkatvāti nīharitvā chaḍḍetvā. Adhammenāti ekavīsatiyā anesanasaṅkhātena micchājīvena. Satadhammoti tassa nāmaṃ, 『『santadhammo』』tipi pāṭho. Na nandatīti yathā satadhammo māṇavo 『『caṇḍālucchiṭṭhakaṃ me laddha』』nti tena lābhena na nandati, evaṃ imasmimpi sāsane pabbajito kulaputto anesanāya laddhalābhaṃ paribhuñjanto na nandati na tussati, 『『buddhagarahitajīvikāya jīvāmī』』ti domanassappatto hoti. Tasmā anesanāya jīvikaṃ kappentassa satadhammamāṇavasseva araññaṃ pavisitvā anāthamaraṇaṃ marituṃ varanti.

Evaṃ satthā imaṃ dhammadesanaṃ desetvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu. 『『Tadā māṇavo ānando ahosi, ahameva caṇḍālaputto ahosi』』nti.

Satadhammajātakavaṇṇanā navamā.

[180] 10. Duddadajātakavaṇṇanā

Duddadaṃdadamānānanti idaṃ satthā jetavane viharanto gaṇadānaṃ ārabbha kathesi. Sāvatthiyaṃ kira dve sahāyakā kuṭumbiyaputtā chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Tesu gaṇajeṭṭhako satthāraṃ vanditvā ekamantaṃ nisīditvā 『『bhante, imasmiṃ dāne bahudāyakāpi atthi appadāyakāpi, tesaṃ sabbesampi 『idaṃ dānaṃ mahapphalaṃ hotū』』』ti dānaṃ niyyādesi. Satthā 『『tumhehi kho upāsakā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā evaṃ niyyādentehi mahākammaṃ kataṃ, porāṇakapaṇḍitāpi dānaṃ datvā evameva niyyādiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā gaṇasatthā hutvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya janapadacārikaṃ caramāno bārāṇasiṃ patvā rājuyyāne vasitvā punadivase dvāragāme saparivāro bhikkhāya cari. Manussā bhikkhaṃ adaṃsu. Punadivase bārāṇasiyaṃ cari, manussā sampiyāyamānā bhikkhaṃ datvā gaṇabandhanena chandakaṃ saṃharitvā dānaṃ sajjetvā isigaṇassa mahādānaṃ pavattayiṃsu. Dānapariyosāne gaṇajeṭṭhako evameva vatvā imināva niyāmena dānaṃ niyyādesi. Bodhisatto 『『āvuso, cittappasāde sati appakaṃ nāma dānaṃ natthī』』ti vatvā anumodanaṃ karonto imā gāthā avoca –

59.

『『Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

60.

『『Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇā』』ti.

Tattha duddadanti dānaṃ nāma lobhadosavasikehi apaṇḍitehi dātuṃ na sakkā, tasmā 『『duddada』』nti vuccati. Taṃ dadamānānaṃ. Dukkaraṃ kamma kubbatanti tadeva dānakammaṃ sabbehi kātuṃ na sakkāti dukkaraṃ. Taṃ kurumānānaṃ. Asantoti apaṇḍitā bālā. Nānukubbantīti taṃ kammaṃ nānukaronti. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Dānaṃ sandhāyetaṃ vuttaṃ. Durannayoti phalasambandhavasena dujjāno, evarūpassa dānassa evarūpo phalavipāko hotīti duranubodho. Apica durannayoti duradhigamo, apaṇḍitehi dānaṃ datvā dānaphalaṃ nāma laddhuṃ na sakkātipi attho. Nānā hoti ito gatīti ito cavitvā paralokaṃ gacchantānaṃ paṭisandhiggahaṇaṃ nānā hoti. Asanto nirayaṃ yantīti apaṇḍitā dussīlā dānaṃ adatvā sīlaṃ arakkhitvā nirayaṃ gacchanti. Santo saggaparāyaṇāti paṇḍitā pana dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ karitvā tīṇi sucaritāni pūretvā saggaparāyaṇā honti, mahantaṃ saggasukhasampattiṃ anubhavantīti.

Evaṃ bodhisatto anumodanaṃ katvā cattāro vassike māse tattheva vasitvā vassātikkame himavantaṃ gantvā jhānaṃ nibbattetvā aparihīnajjhāno brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosi』』nti.

Duddadajātakavaṇṇanā dasamā.

Kalyāṇavaggo tatiyo.

Tassuddānaṃ –

Kalyāṇadhammaṃ daddaraṃ, makkaṭi dubbhimakkaṭaṃ;

Ādiccupaṭṭhānañceva, kaḷāyamuṭṭhi tindukaṃ;

Kacchapaṃ satadhammañca, duddadanti ca te dasa.

  1. Asadisavaggo

[181] 1. Asadisajātakavaṇṇanā

Dhanuggahoasadisoti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato mahānikkhamapāramiṃ vaṇṇentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, tathāgato idāneva mahābhinikkhamanaṃ nikkhanto, pubbepi setacchattaṃ pahāya nikkhantoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi, tassa sotthinā jātassa nāmaggahaṇadivase 『『asadisakumāro』』ti nāmaṃ akaṃsu. Athassa ādhāvitvā paridhāvitvā vicaraṇakāle añño puññavā satto deviyā kucchimhi paṭisandhiṃ gaṇhi, tassa sotthinā jātassa nāmaggahaṇadivase 『『brahmadattakumāro』』ti nāmaṃ akaṃsu. Tesu bodhisatto soḷasavassakāle takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa ca sippāni uggaṇhitvā tesu issāsasippe asadiso hutvā bārāṇasiṃ paccāgami. Rājā kālaṃ karonto 『『asadisakumārassa rajjaṃ datvā brahmadattassa oparajjaṃ dethā』』ti vatvā kālamakāsi. Tasmiṃ kālakate bodhisatto attano rajje dīyamāne 『『na mayhaṃ rajjenattho』』ti paṭikkhipi, brahmadattaṃ rajje abhisiñciṃsu. Bodhisatto 『『mayhaṃ rajjena attho natthī』』ti kiñcipi na icchi, kaniṭṭhe rajjaṃ kārente pakatiyā vasanākāreneva vasi. Rājapādamūlikā 『『asadisakumāro rajjaṃ patthetī』』ti vatvā rañño santike bodhisattaṃ paribhindiṃsu. Sopi tesaṃ vacanaṃ gahetvā paribhinnacitto 『『bhātaraṃ me gaṇhathā』』ti manusse payojesi.

Atheko bodhisattassa atthacarako taṃ kāraṇaṃ bodhisattassa ārocesi. Bodhisatto kaniṭṭhabhātikassa kujjhitvā nagarā nikkhamitvā aññaṃ raṭṭhaṃ gantvā 『『eko dhanuggaho āgantvā rājadvāre ṭhito』』ti rañño ārocāpesi. Rājā 『『kittakaṃ bhogaṃ icchasī』』ti pucchi . 『『Ekasaṃvaccharena satasahassa』』nti. 『『Sādhu āgacchatū』』ti. Atha naṃ āgantvā samīpe ṭhitaṃ pucchi – 『『tvaṃ dhanaggahosī』』ti? 『『Āma, devā』』ti. 『『Sādhu maṃ upaṭṭhahassū』』ti. So tato paṭṭhāya rājānaṃ upaṭṭhahi. Tassa paribbayaṃ dīyamānaṃ disvā 『『atibahuṃ labhatī』』ti porāṇakadhanuggahā ujjhāyiṃsu. Athekadivasaṃ rājā uyyānaṃ gantvā maṅgalasilāpaṭṭasamīpe sāṇipākāraṃ parikkhipāpetvā ambarukkhamūle mahāsayane nipanno uddhaṃ olokento rukkhagge ekaṃ ambapiṇḍiṃ disvā 『『imaṃ na sakkā abhiruhitvā gaṇhitu』』nti dhanuggahe pakkosāpetvā 『『imaṃ ambapiṇḍiṃ sarena chinditvā pātetuṃ sakkhissathā』』ti āha. Na taṃ, deva, amhākaṃ garu, devena pana no bahuvāre kammaṃ diṭṭhapubbaṃ, adhunāgato dhanuggaho amhehi bahutaraṃ labhati, taṃ pātāpethāti.

Rājā bodhisattaṃ pakkosāpetvā 『『sakkhissasi, tāta, etaṃ pātetu』』nti pucchi. 『『Āma, mahārāja, ekaṃ okāsaṃ labhamāno sakkhissāmī』』ti. 『『Katarokāsa』』nti? 『『Tumhākaṃ sayanassa antokāsa』』nti. Rājā sayanaṃ harāpetvā okāsaṃ kāresi. Bodhisattassa hatthe dhanu natthi, nivāsanantare dhanuṃ sannayhitvā vicarati, tasmā 『『sāṇiṃ laddhuṃ vaṭṭatī』』ti āha. Rājā 『『sādhū』』ti sāṇiṃ āharāpetvā parikkhipāpesi. Bodhisatto antosāṇiṃ pavisitvā uparinivatthaṃ setavatthaṃ haritvā ekaṃ rattapaṭaṃ nivāsetvā kacchaṃ bandhitvā ekaṃ rattapaṭaṃ udare bandhitvā pasibbakato sandhiyuttaṃ khaggaṃ nīharitvā vāmapasse sannayhitvā suvaṇṇakañcukaṃ paṭimuñcitvā cāpanāḷiṃ piṭṭhiyaṃ sannayhitvā sandhiyuttameṇḍakamahādhanuṃ ādāya pavāḷavaṇṇaṃ jiyaṃ āropetvā uṇhīsaṃ sīse paṭimuñcitvā tikhiṇakhurappaṃ nakhehi parivattayamāno sāṇiṃ dvidhā katvā pathaviṃ phāletvā alaṅkatanāgakumāro viya nikkhamitvā sarakhipanaṭṭhānaṃ gantvā khurappaṃ sannayhitvā rājānaṃ āha – 『『kiṃ, mahārāja, etaṃ ambapiṇḍiṃ uddhaṃ ārohanakaṇḍena pātemi, udāhu adho orohanakaṇḍenā』』ti . 『『Tāta, bahū mayā ārohanakaṇḍena pātentā diṭṭhapubbā, orohanakaṇḍena pana pātentā mayā na diṭṭhapubbā, orohanakaṇḍena pātehī』』ti. 『『Mahārāja, idaṃ kaṇḍaṃ dūraṃ ārohissati, yāva cātumahārājikabhavanaṃ, tāva gantvā sayaṃ orohissati, yāvassa orohanaṃ, tāva tumhehi adhivāsetuṃ vaṭṭatī』』ti. Rājā 『『sādhū』』ti sampaṭicchi.

Atha naṃ puna āha – 『『mahārāja, idaṃ kaṇḍaṃ pana ārohamānaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ ārohissati, orohamānaṃ kesaggamattampi ito vā etto vā agantvā ujuññeva patitvā ambapiṇḍiṃ gahetvā otarissati, passa, mahārājā』』ti vegaṃ janetvā kaṇḍaṃ khipi. Taṃ kaṇḍaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ abhiruhi. Bodhisatto 『『idāni taṃ kaṇḍaṃ yāva cātumahārājikabhavanaṃ gataṃ bhavissatī』』ti ñatvā paṭhamaṃ khittakaṇḍato adhikataraṃ vegaṃ janetvā aññaṃ kaṇḍaṃ khipi, taṃ gantvā purimakaṇḍapuṅkhe paharitvā nivattitvā sayaṃ tāvatiṃsabhavanaṃ abhiruhi. Tattha naṃ devatā aggahesuṃ, nivattanakaṇḍassa vātachinnasaddo asanisaddo viya ahosi. Mahājanena 『『kiṃ eso saddo』』ti vutte bodhisatto 『『nivattanakaṇḍassa saddo』』ti vatvā attano attano sarīre kaṇḍassa patanabhāvaṃ ñatvā bhītatasitaṃ mahājanaṃ 『『mā bhāyitthā』』ti samassāsetvā 『『kaṇḍassa bhūmiyaṃ patituṃ na dassāmī』』ti āha. Kaṇḍaṃ otaramānaṃ kesaggamattampi ito vā etto vā agantvā ujuññeva patitvā ambapiṇḍiṃ chindi. Bodhisatto ambapiṇḍiyā ca kaṇḍassa ca bhūmiyaṃ patituṃ adatvā ākāseyeva sampaṭicchanto ekena hatthena ambapiṇḍiṃ, ekena hatthena kaṇḍaṃ aggahesi. Mahājano taṃ acchariyaṃ disvā 『『na no evarūpaṃ diṭṭhapubba』』nti mahāpurisaṃ pasaṃsati unnadati apphoṭeti aṅguliyo vidhūnati, celukkhepasahassāni pavatteti. Rājaparisāya tuṭṭhapahaṭṭhāya bodhisattassa dinnadhanaṃ koṭimattaṃ ahosi. Rājāpissa dhanavassaṃ vassento viya bahuṃ dhanaṃ mahantañca yasaṃ adāsi.

Evaṃ bodhisatte tena raññā sakkate garukate tattha vasante 『『asadisakumāro kira bārāṇasiyaṃ natthī』』ti satta rājāno āgantvā bārāṇasinagaraṃ parivāretvā 『『rajjaṃ vā detu yuddhaṃ vā』』ti rañño paṇṇaṃ pesesuṃ. Rājā maraṇabhayabhīto 『『kuhiṃ me bhātā vasatī』』ti pucchitvā 『『ekaṃ sāmantarājānaṃ upaṭṭhahatī』』ti sutvā 『『mama bhātike anāgacchante mayhaṃ jīvitaṃ natthi, gacchatha tassa mama vacanena pāde vanditvā khamāpetvā gaṇhitvā āgacchathā』』ti dūte pāhesi. Te gantvā bodhisattassa taṃ pavattiṃ ārocesuṃ. Bodhisatto taṃ rājānaṃ āpucchitvā bārāṇasiṃ paccāgantvā rājānaṃ 『『mā bhāyī』』ti samassāsetvā kaṇḍe akkharāni chinditvā 『『ahaṃ asadisakumāro āgato, aññaṃ ekakaṇḍaṃ khipanto sabbesaṃ vo jīvitaṃ harissāmi, jīvitena atthikā palāyantū』』ti aṭṭālake ṭhatvā sattannaṃ rājūnaṃ bhuñjantānaṃ kañcanapātimakuleyeva kaṇḍaṃ pātesi. Te akkharāni disvā maraṇabhayabhītā sabbeva palāyiṃsu. Evaṃ mahāsatto khuddakamakkhikāya pivanamattampi lohitaṃ anuppādetvā satta rājāno palāpetvā kaniṭṭhabhātaraṃ apaloketvā kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.

Satthā 『『evaṃ, bhikkhave, asadisakumāro satta rājāno palāpetvā vijitasaṅgāmo isipabbajjaṃ pabbajito』』ti abhisambuddho hutvā imā gāthā avoca –

61.

『『Dhanuggaho asadiso, rājaputto mahabbalo;

Dūrepātī akkhaṇavedhī, mahākāyappadālano.

62.

『『Sabbāmitte raṇaṃ katvā, na ca kañci viheṭhayi;

Bhātaraṃ sotthiṃ katvāna, saṃyamaṃ ajjhupāgamī』』ti.

Tattha asadisoti na kevalaṃ nāmeneva, balavīriyapaññāhipi asadisova. Mahabbaloti kāyabalenapi paññābalenapi mahabbalo. Dūrepātīti yāva cātumahārājikabhavanā tāvatiṃsabhavanā ca kaṇḍaṃ pesetuṃ samatthatāya dūrepātī. Akkhaṇavedhīti avirādhitavedhī. Atha vā akkhaṇā vuccati vijju, yāva ekā vijju niccharati, tāva tenobhāsena sattaṭṭha vāre kaṇḍāni gahetvā vijjhatīti akkhaṇavedhī. Mahākāyappadālanoti mahante kāye padāleti. Cammakāyo, dārukāyo, lohakāyo, ayokāyo, vālikakāyo, udakakāyo, phalakakāyoti ime satta mahākāyā nāma. Tattha añño cammakāyapadālano mahiṃsacammaṃ vinivijjhati, so pana satampi mahiṃsacammānaṃ vinivijjhatiyeva. Añño aṭṭhaṅgulabahalaṃ udumbarapadaraṃ, caturaṅgulabahalaṃ asanapadaraṃ vinivijjhati, so pana phalakasatampi ekato baddhaṃ vinivijjhati, tathā dvaṅgulabahalaṃ tambalohapaṭṭaṃ, aṅgulabahalaṃ ayapaṭṭaṃ. Vālikasakaṭassa badarasakaṭassa palālasakaṭassa vā pacchābhāgena kaṇḍaṃ pavesetvā purebhāgena atipāteti, pakatiyā udake catuusabhaṭṭhānaṃ kaṇḍaṃ peseti, thale aṭṭhausabhanti evaṃ imesaṃ sattannaṃ mahākāyānaṃ padālanato mahākāyappadālano. Sabbāmitteti sabbe amitte. Raṇaṃ katvāti yuddhaṃ katvā palāpesīti attho. Na ca kañci viheṭhayīti ekampi na viheṭhesi. Aviheṭhayantoyeva pana tehi saddhiṃ kaṇḍapesaneneva raṇaṃ katvā. Saṃyamaṃ ajjhupāgamīti sīlasaṃyamaṃ pabbajjaṃ upagato.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kaniṭṭhabhātā ānando ahosi, asadisakumāro pana ahameva ahosi』』nti.

Asadisajātakavaṇṇanā paṭhamā.

[182] 2. Saṅgāmāvacarajātakavaṇṇanā

Saṅgāmāvacarosūroti idaṃ satthā jetavane viharanto nandattheraṃ ārabbha kathesi. Satthari hi paṭhamagamanena kapilapuraṃ gantvā kaniṭṭhabhātikaṃ nandarājakumāraṃ pabbājetvā kapilapurā nikkhamma anupubbena sāvatthiṃ gantvā viharante āyasmā nando bhagavato pattaṃ ādāya tathāgatena saddhiṃ gehā nikkhamanakāle 『『nandakumāro kira satthārā saddhiṃ gacchatī』』ti sutvā aḍḍhullikhitehi kesehi vātapānantarena oloketvā 『『tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī』』ti idaṃ janapadakalyāṇiyā vuttavacanaṃ anussaranto ukkaṇṭhito anabhirato uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ahosi. Satthā tassa taṃ pavattiṃ ñatvā 『『yaṃnūnāhaṃ nandaṃ arahatte patiṭṭhāpeyya』』nti cintetvā tassa vasanapariveṇaṃ gantvā paññattāsane nisinno 『『kacci, nanda, imasmiṃ sāsane abhiramasī』』ti pucchi. 『『Bhante, janapadakalyāṇiyā paṭibaddhacitto hutvā nābhiramāmī』』ti. 『『Himavantacārikaṃ gatapubbosi nandā』』ti? 『『Na gatapubbo, bhante』』ti. 『『Tena hi gacchāmā』』ti. 『『Natthi me, bhante, iddhi, katāhaṃ gamissāmī』』ti. Satthā 『『ahaṃ taṃ, nanda, mama iddhibalena nessāmī』』ti theraṃ hatthe gahetvā ākāsaṃ pakkhandanto antarāmagge ekasmiṃ jhāmakhette jhāmakhāṇuke nisinnaṃ chinnakaṇṇanāsanaṅguṭṭhaṃ jhāmalomaṃ chinnachaviṃ cammamattaṃ lohitapaliguṇṭhitaṃ ekaṃ paluṭṭhamakkaṭiṃ dassesi – 『『passasi, nanda, etaṃ makkaṭi』』nti. 『『Āma, bhante』』ti. 『『Suṭṭhu paccakkhaṃ karohī』』ti.

Atha naṃ gahetvā saṭṭhiyojanikaṃ manosilātalaṃ, anotattadahādayo satta mahāsare, pañca mahānadiyo, suvaṇṇapabbatarajatapabbatamaṇipabbatapaṭimaṇḍitaṃ anekasatarāmaṇeyyakaṃ himavantapabbatañca dassetvā 『『tāvatiṃsabhavanaṃ te, nanda, diṭṭhapubba』』nti pucchitvā 『『na , diṭṭhapubbaṃ, bhante』』ti vutte 『『ehi, nanda, tāvatiṃsabhavanaṃ te dassayissāmī』』ti tattha netvā paṇḍukambalasilāsane nisīdi. Sakko devarājā dvīsu devalokesu devasaṅghena saddhiṃ āgantvā vanditvā ekamantaṃ nisīdi. Aḍḍhatiyakoṭisaṅkhā tassa paricārikā pañcasatā kakuṭapādā devaccharāyopi āgantvā vanditvā ekamantaṃ nisīdiṃsu. Satthā āyasmantaṃ nandaṃ tā pañcasatā accharā kilesavasena punappunaṃ olokāpesi. 『『Passasi, nanda, imā kakuṭapādiniyo accharāyo』』ti? 『『Āma, bhante』』ti. 『『Kiṃ nu kho etā sobhanti, udāhu janapadakalyāṇī』』ti. 『『Seyyathāpi, bhante, janapadakalyāṇiṃ upanidhāya sā paluṭṭhamakkaṭī, evameva imā upanidhāya janapadakalyāṇī』』ti. 『『Idāni kiṃ karissasi nandā』』ti? 『『Kiṃ kammaṃ katvā, bhante, imā accharā labhantī』』ti? 『『Samaṇadhammaṃ katvā』』ti. 『『Sace me, bhante, imāsaṃ paṭilābhatthāya bhagavā pāṭibhogo hoti, ahaṃ samaṇadhammaṃ karissāmī』』ti. 『『Karohi, nanda, ahaṃ te pāṭibhogo』』ti. Evaṃ thero devasaṅghassa majjhe tathāgataṃ pāṭibhogaṃ gahetvā 『『mā, bhante, atipapañcaṃ karotha, etha gacchāma, ahaṃ samaṇadhammaṃ karissāmī』』ti āha. Satthā taṃ ādāya jetavanameva paccāgami. Thero samaṇadhammaṃ kātuṃ ārabhi.

Satthā dhammasenāpatiṃ āmantetvā 『『sāriputta, mayhaṃ kaniṭṭhabhātā nando tāvatiṃsadevaloke devasaṅghassa majjhe devaccharānaṃ kāraṇā maṃ pāṭibhogaṃ aggahesī』』ti tassa ācikkhi. Etenupāyena mahāmoggallānattherassa mahākassapattherassa anuruddhattherassa dhammabhaṇḍāgārikaānandattherassāti asītiyā mahāsāvakānaṃ yebhuyyena ca sesabhikkhūnaṃ ācikkhi. Dhammasenāpati sāriputtatthero nandattheraṃ upasaṅkamitvā 『『saccaṃ kira tvaṃ, āvuso nanda, tāvatiṃsadevaloke devasaṅghassa majjhe 『devaccharā labhanto samaṇadhammaṃ karissāmī』ti dasabalaṃ pāṭibhogaṃ gaṇhī』』ti vatvā 『『nanu evaṃ sante tava brahmacariyavāso mātugāmasannissito kilesasannissito, tassa te itthīnaṃ atthāya samaṇadhammaṃ karontassa bhatiyā kammaṃ karontena kammakārakena saddhiṃ kiṃ nānākaraṇa』』nti theraṃ lajjāpesi nittejaṃ akāsi. Etenupāyena sabbepi asītimahāsāvakā avasesabhikkhū ca taṃ āyasmantaṃ nandaṃ lajjāpayiṃsu.

So 『『ayuttaṃ vata me kata』』nti hiriyā ca ottappena ca vīriyaṃ daḷhaṃ paggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā satthāraṃ upasaṅkamitvā 『『ahaṃ, bhante, bhagavato paṭissavaṃ muñcāmī』』ti āha. Satthāpi 『『yadā tvaṃ, nanda, arahattaṃ patto, tadāyevāhaṃ paṭissavā mutto』』ti āha. Etamatthaṃ viditvā dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『yāva ovādakkhamo cāyaṃ, āvuso, nandatthero ekovādeneva hirottappaṃ paccupaṭṭhapetvā samaṇadhammaṃ katvā arahattaṃ patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi nando ovādakkhamoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthācariyasippe nipphattiṃ patto ekaṃ bārāṇasirañño sapattarājānaṃ upaṭṭhāsi. So tassa maṅgalahatthiṃ susikkhitaṃ katvā sikkhāpesi. So rājā 『『bārāṇasirajjaṃ gaṇhissāmī』』ti bodhisattaṃ gahetvā maṅgalahatthiṃ āruyha mahatiyā senāya bārāṇasiṃ gantvā parivāretvā 『『rajjaṃ vā detu yuddhaṃ vā』』ti rañño paṇṇaṃ pesesi. Brahmadatto 『『yuddhaṃ dassāmī』』ti pākāradvāraṭṭālakagopuresu balakāyaṃ āropetvā yuddhaṃ adāsi. Sapattarājā maṅgalahatthiṃ vammena chādetvā sayampi vammaṃ paṭimuñcitvā hattikkhandhavaragato tikhiṇaṃ aṅkusaṃ ādāya 『『nagaraṃ bhinditvā paccāmittaṃ jīvitakkhayaṃ pāpetvā rajjaṃ hatthagataṃ karissāmī』』ti hatthiṃ nagarābhimukhaṃ pesesi. So uṇhakalalāni ceva yantapāsāṇe ca nānappakārāni ca paharaṇāni vissajjente disvā maraṇabhayabhīto upasaṅkamituṃ asakkonto paṭikkami. Atha naṃ hatthācariyo upasaṅkamitvā 『『tāta, tvaṃ sūro saṅgāmāvacaro, evarūpe ṭhāne paṭikkamanaṃ nāma tuyhaṃ nānucchavika』』nti vatvā hatthiṃ ovadanto imā gāthā avoca –

63.

『『Saṅgāmāvacaro sūro, balavā iti vissuto;

Kiṃ nu toraṇamāsajja, paṭikkamasi kuñjara.

64.

『『Omadda khippaṃ palighaṃ, esikāni ca abbaha;

Toraṇāni ca madditvā, khippaṃ pavisa kuñjarā』』ti.

Tattha iti vissutoti, tāta, tvaṃ pavattasampahāraṃ saṅgāmaṃ madditvā avacaraṇato saṅgāmāvacaro, thirahadayatāya sūro, thāmasampattiyā balavāti evaṃ vissuto paññāto pākaṭo. Toraṇamāsajjāti nagaradvārasaṅkhātaṃ toraṇaṃ patvā. Paṭikkamasīti kiṃ nu kho osakkasi, kena kāraṇena nivattasīti vadati. Omaddāti avamadda adho pātaya. Esikāni ca abbahāti nagaradvāre soḷasaratanaṃ aṭṭharatanaṃ bhūmiyaṃ pavesetvā niccalaṃ katvā nikhātā esikatthambhā honti, te khippaṃ uddhara luñcāhīti āṇāpeti. Toraṇāni ca madditvāti nagaradvārassa piṭṭhasaṅghāṭe madditvā. Khippaṃ pavisāti sīghaṃ nagaraṃ pavisa. Kuñjarāti nāgaṃ ālapati.

Taṃ sutvā nāgo bodhisattassa ekovādeneva nivattitvā esikatthambhe soṇḍāya paliveṭhetvā ahicchattakāni viya luñcitvā toraṇaṃ madditvā palighaṃ otāretvā nagaradvāraṃ bhinditvā nagaraṃ pavisitvā rajjaṃ gahetvā adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā hatthī nando ahosi, rājā ānando, hatthācariyo pana ahameva ahosi』』nti.

Saṅgāmāvacarajātakavaṇṇanā dutiyā.

[183] 3. Vālodakajātakavaṇṇanā

Vālodakaṃapparasaṃ nihīnanti idaṃ satthā jetavane viharanto pañcasate vighāsāde ārabbha kathesi. Sāvatthiyaṃ kira pañcasatā upāsakā gharāvāsapalibodhaṃ puttadārassa niyyādetvā satthu dhammadesanaṃ suṇantā ekatova vicaranti. Tesu keci sotāpannā, keci sakadāgāmino, keci anāgāmino, ekopi puthujjano nāma natthi, satthāraṃ nimantentāpi te upāsake antokaritvāva nimantenti. Tesaṃ pana dantakaṭṭhamukhodakavatthagandhamāladāyakā pañcasatā cūḷupaṭṭhākā vighāsādā hutvā vasanti. Te bhuttapātarāsā niddāyitvā uṭṭhāya aciravatiṃ gantvā nadītīre unnadantā mallayuddhaṃ yujjhanti. Te pana pañcasatā upāsakā appasaddā appanigghosā paṭisallānamanuyuñjanti. Satthā tesaṃ vighāsādānaṃ uccāsaddaṃ sutvā 『『kiṃ eso, ānanda, saddo』』ti theraṃ pucchitvā 『『vighāsādasaddo, bhante』』ti vutte 『『na kho, ānanda, ime vighāsādā idāneva vighāsaṃ khāditvā unnadanti, pubbepi unnadantiyeva, imepi upāsakā na idāneva sannisinnā, pubbepi sannisinnāyevā』』ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto rañño atthadhammānusāsako ahosi. Athekasmiṃ kāle so rājā 『『paccanto kupito』』ti sutvā pañcasate sindhave kappāpetvā caturaṅginiyā senāya gantvā paccantaṃ vūpasametvā bārāṇasimeva paccāgantvā 『『sindhavā kilantā allarasameva nesaṃ muddikapānaṃ dethā』』ti āṇāpesi. Sindhavā gandhapānaṃ pivitvā assasālaṃ gantvā attano attano ṭhānesu aṭṭhaṃsu. Tesaṃ pana dinnāvasiṭṭhakaṃ apparasaṃ bahukasaṭaṃ ahosi. Manussā 『『idaṃ kiṃ karomā』』ti rājānaṃ pucchiṃsu. Rājā udakena madditvā makacipilotikāhi parissāvetvā 『『ye gadrabhā sindhavānaṃ nivāpaṃ pahiṃsu, tesaṃ dāpethā』』ti dāpesi. Gadrabhā kasaṭaudakaṃ pivitvā mattā hutvā viravantā rājaṅgaṇe vicariṃsu. Rājā mahāvātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno samīpe ṭhitaṃ bodhisattaṃ āmantetvā 『『passa, ime gadrabhā kasaṭodakaṃ pivitvā mattā hutvā viravantā uppatantā vicaranti, sindhavakule jātasindhavā pana gandhapānaṃ pivitvā nissaddā sannisinnā na uppilavanti, kiṃ nu kho kāraṇa』』nti pucchanto paṭhamaṃ gāthamāha –

65.

『『Vālodakaṃ apparasaṃ nihīnaṃ, pitvā mado jāyati gadrabhānaṃ;

Imañca pitvāna rasaṃ paṇītaṃ, mado na sañjāyati sindhavāna』』nti.

Tattha vālodakanti makacivālehi parissāvitaudakaṃ. 『『Vāludaka』』ntipi pāṭho. Nihīnanti nihīnarasabhāvena nihīnaṃ. Na sañjāyatīti sindhavānaṃ mado na jāyati, kiṃ nu kho kāraṇanti pucchi.

Athassa kāraṇaṃ ācikkhanto bodhisatto dutiyaṃ gāthamāha –

66.

『『Appaṃ pivitvāna nihīnajacco, so majjatī tena janinda puṭṭho;

Dhorayhasīlī ca kulamhi jāto, na majjatī aggarasaṃ pivitvā』』ti.

Tattha tena janinda puṭṭhoti janinda uttamarāja yo nihīnajacco, tena nihīnajaccabhāvena puṭṭho majjati pamajjati. Dhorayhasīlīti dhorayhasīlo dhuravahanakaācārena sampanno jātisindhavo. Aggarasanti sabbapaṭhamaṃ gahitaṃ muddikarasaṃ pivitvāpi na majjati.

Rājā bodhisattassa vacanaṃ sutvā gadrabhe rājaṅgaṇā nīharāpetvā tasseva ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā pañcasatā gadrabhā ime vighāsādā ahesuṃ, pañcasatā sindhavā ime upāsakā, rājā ānando, paṇḍitāmacco pana ahameva ahosi』』nti.

Vālodakajātakavaṇṇanā tatiyā.

[184] 4. Giridattajātakavaṇṇanā

Dūsitogiridattenāti idaṃ satthā veḷuvane viharanto ekaṃ vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā mahiḷāmukhajātake (jā. 1.1.26) kathitameva. Satthā pana 『『na, bhikkhave, ayaṃ bhikkhu idāneva vipakkhaṃ sevati, pubbepesa vipakkhasevakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ sāmarājā rajjaṃ kāresi. Tadā bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Rañño pana paṇḍavo nāma maṅgalasso, tassa giridatto nāma assabandho, so khañjo ahosi. Asso mukharajjuke gahetvā taṃ purato purato gacchantaṃ disvā 『『maṃ esa sikkhāpetī』』ti saññāya tassa anusikkhanto khañjo ahosi. Tassa assassa khañjabhāvaṃ rañño ārocesuṃ, rājā vejje pesesi. Te gantvā assassa sarīre rogaṃ apassantā 『『rogamassa na passāmā』』ti rañño kathayiṃsu. Rājā bodhisattaṃ pesesi – 『『gaccha vayassa, ettha kāraṇaṃ jānāhī』』ti. So gantvā khañjaassabandhasaṃsaggena tassa khañjabhūtabhāvaṃ ñatvā rañño tamatthaṃ ārocetvā 『『saṃsaggadosena nāma evaṃ hotī』』ti dassento paṭhamaṃ gāthamāha –-

67.

『『Dūsito giridattena, hayo sāmassa paṇḍavo;

Porāṇaṃ pakatiṃ hitvā, tassevānuvidhiyyatī』』ti.

Tattha hayo sāmassāti sāmassa rañño maṅgalasso. Porāṇaṃ pakatiṃ hitvāti attano porāṇapakatiṃ siṅgārabhāvaṃ pahāya. Anuvidhiyyatīti anusikkhati.

Atha naṃ rājā 『『idāni vayassa kiṃ kattabba』』nti pucchi. Bodhisatto 『『sundaraṃ assabandhaṃ labhitvā yathā porāṇo bhavissatī』』ti vatvā dutiyaṃ gāthamāha –

68.

『『Sace ca tanujo poso, sikharākārakappito;

Ānane naṃ gahetvāna, maṇḍale parivattaye;

Khippameva pahantvāna, tassevānuvidhiyyatī』』ti.

Tattha tanujoti tassa anujo. Anurūpaṃ jāto hi anujo, tassa anujo tanujo. Idaṃ vuttaṃ hoti – sace hi, mahārāja, tassa siṅgārassa ācārasampannassa assassa anurūpaṃ jāto siṅgāro ācārasampanno poso. Sikharākārakappitoti sikharena sundarena ākārena kappitakesamassu taṃ assaṃ ānane gahetvā assamaṇḍale parivatteyya, khippamevesa taṃ khañjabhāvaṃ pahāya 『『ayaṃ siṅgāro ācārasampanno assagopako maṃ sikkhāpetī』』ti saññāya khippameva tassa anuvidhiyyati anusikkhissati, pakatibhāveyeva ṭhassatīti attho. Rājā tathā kāresi, asso pakatibhāve patiṭṭhāsi. Rājā 『『tiracchānānampi nāma āsayaṃ jānissatī』』ti tuṭṭhacitto bodhisattassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā giridatto devadatto ahosi, asso vipakkhasevako bhikkhu, rājā ānando, amaccapaṇḍito pana ahameva ahosi』』nti.

Giridattajātakavaṇṇanā catutthā.

[185] 5. Anabhiratijātakavaṇṇanā

Yathodake āvile appasanneti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇakumāraṃ ārabbha kathesi. Sāvatthiyaṃ kira eko brāhmaṇakumāro tiṇṇaṃ vedānaṃ pāragū bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So aparabhāge gharāvāsaṃ saṇṭhapetvā vatthālaṅkāradāsadāsikhettavatthugomahiṃsaputtadārādīnaṃ atthāya cintayamāno rāgadosamohavasiko hutvā āvilacitto ahosi, mante paṭipāṭiyā parivattetuṃ nāsakkhi, ito cito ca mantā na paṭibhaṃsu. So ekadivasaṃ bahuṃ gandhamālādiṃ gahetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi . Satthā tena saddhiṃ paṭisanthāraṃ katvā 『『kiṃ, māṇava, mante vācesi, paguṇā te mantā』』ti pucchi. 『『Pubbe me, bhante, mantā paguṇā ahesuṃ, gharāvāsassa pana gahitakālato paṭṭhāya cittaṃ me āvilaṃ jātaṃ, tena me mantā na paguṇā』』ti. Atha naṃ satthā 『『na kho, māṇava, idāneva, pubbepi te cittassa anāvilakāle tava mantā paguṇā ahesuṃ, rāgādīhi pana āvilakāle tava mantā na paṭibhaṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ mante uggaṇhitvā disāpāmokkho ācariyo hutvā bārāṇasiyaṃ bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. Tassa santike eko brāhmaṇamāṇavo tayo vede paguṇe akāsi, ekapadepi nikkaṅkho piṭṭhiācariyo hutvā mante vācesi. So aparena samayena gharāvāsaṃ gahetvā gharāvāsacintāya āvilacitto mante parivattetuṃ nāsakkhi. Atha naṃ ācariyo attano santikaṃ āgataṃ 『『kiṃ, māṇava, paguṇā te mantā』』ti pucchitvā 『『gharāvāsagahitakālato paṭṭhāya me cittaṃ āvilaṃ jātaṃ, mante parivattetuṃ na sakkomī』』ti vutte 『『tāta, āvile cittamhi paguṇāpi mantā na paṭibhanti, anāvile pana citte appaṭibhāṇaṃ nāma natthī』』ti vatvā imā gāthā āha –

69.

『『Yathodake āvile appasanne, na passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ āvilamhi citte;

Na so passati attadatthaṃ paratthaṃ.

70.

『『Yathodake acche vippasanne, so passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ anāvilamhi citte;

So passati atthadatthaṃ parattha』』nti.

Tattha āvileti kaddamāluḷite. Appasanneti tāyeva āvilatāya avippasanne. Sippikasambukañcāti sippikañca sambukañca. Macchagumbanti macchaghaṭaṃ. Evaṃ āvilamhīti evameva rāgādīhi āvile citte. Attadatthaṃ paratthanti neva attadatthaṃ na paratthaṃ passatīti attho. So passatīti evameva anāvile citte so puriso attadatthaṃ paratthañca passatīti.

Satthā imaṃ atītaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne brāhmaṇakumāro sotāpattiphale patiṭṭhahi. 『『Tadā māṇavo ayameva māṇavo ahosi, ācariyo pana ahameva ahosi』』nti.

Anabhiratijātakavaṇṇanā pañcamā.

[186] 6. Dadhivāhanajātakavaṇṇanā

Vaṇṇagandharasūpetoti idaṃ satthā veḷuvane viharanto vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Satthā pana 『『bhikkhave, asādhusannivāso nāma pāpo anatthakaro, tattha manussabhūtānaṃ tāva pāpasannivāsassa anatthakaratāya kiṃ vattabbaṃ, pubbe pana asātena amadhurena nimbarukkhena saddhiṃ sannivāsamāgamma madhuraraso dibbarasapaṭibhāgo acetano ambarukkhopi amadhuro tittako jāto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsiraṭṭhe cattāro bhātaro brāhmaṇā isipabbajjaṃ pabbajitvā himavantapadese paṭipāṭiyā paṇṇasālā katvā vāsaṃ kappesuṃ. Tesaṃ jeṭṭhakabhātā kālaṃ katvā sakkattaṃ pāpuṇi. So taṃ kāraṇaṃ ñatvā antarantarā sattaṭṭhadivasaccayena tesaṃ upaṭṭhānaṃ gacchanto ekadivasaṃ jeṭṭhakatāpasaṃ vanditvā ekamantaṃ nisīditvā – 『『bhante, kena te attho』』ti pucchi. Paṇḍurogo tāpaso 『『agginā me attho』』ti āha. So taṃ sutvā tassa vāsipharasukaṃ adāsi. Vāsipharasuko nāma daṇḍe pavesanavasena vāsipi hoti pharasupi. Tāpaso 『『ko me imaṃ ādāya dārūni āharissatī』』ti āha. Atha naṃ sakko evamāha – 『『yadā te, bhante, dārūhi attho, imaṃ pharasuṃ hatthena paharitvā 『dārūni me āharitvā aggiṃ karohī』ti vadeyyāsi, dārūni āharitvā aggiṃ katvā dassatī』』ti. Tassa vāsipharasukaṃ datvā dutiyampi upasaṅkamitvā 『『bhante, kena te attho』』ti pucchi. Tassa paṇṇasālāya hatthimaggo hoti, so hatthīhi upadduto 『『hatthīnaṃ me vasena dukkhaṃ uppajjati, te palāpehī』』ti āha. Sakko tassa ekaṃ bheriṃ upanāmetvā 『『bhante, imasmiṃ tale pahaṭe tumhākaṃ paccāmittā palāyissanti, imasmiṃ tale pahaṭe mettacittā hutvā caturaṅginiyā senāya parivāressantī』』ti vatvā taṃ bheriṃ datvā kaniṭṭhassa santikaṃ gantvā 『『bhante, kena te attho』』ti pucchi. Sopi paṇḍurogadhātukova, tasmā 『『dadhinā me attho』』ti āha. Sakko tassa ekaṃ dadhighaṭaṃ datvā 『『sace tumhe icchamānā imaṃ āsiñceyyātha, mahānadī hutvā mahoghaṃ pavattetvā tumhākaṃ rajjaṃ gahetvā dātuṃ samatthopi bhavissatī』』ti vatvā pakkāmi. Tato paṭṭhāya vāsipharasuko jeṭṭhabhātikassa aggiṃ karoti, itarena bheritale pahaṭe hatthī palāyanti, kaniṭṭho dadhiṃ paribhuñjati.

Tasmiṃ kāle eko sūkaro ekasmiṃ purāṇagāmaṭṭhāne caranto ānubhāvasampannaṃ ekaṃ maṇikkhandhaṃ addasa. So taṃ maṇikkhandhaṃ mukhena ḍaṃsitvā tassānubhāvena ākāse uppatitvā samuddassa majjhe ekaṃ dīpakaṃ gantvā 『『ettha dāni mayā vasituṃ vaṭṭatī』』ti otaritvā phāsukaṭṭhāne ekassa udumbararukkhassa heṭṭhā vāsaṃ kappesi. So ekadivasaṃ tasmiṃ rukkhamūle maṇikkhandhaṃ purato ṭhapetvā niddaṃ okkami. Atheko kāsiraṭṭhavāsī manusso 『『nirupakāro esa amhāka』』nti mātāpitūhi gehā nikkaḍḍhito ekaṃ paṭṭanagāmaṃ gantvā nāvikānaṃ kammakāro hutvā nāvaṃ āruyha samuddamajjhe bhinnāya nāvāya phalake nipanno taṃ dīpakaṃ patvā phalāphalāni pariyesanto taṃ sūkaraṃ niddāyantaṃ disvā saṇikaṃ gantvā maṇikkhandhaṃ gaṇhitvā tassa ānubhāvena ākāse uppatitvā udumbararukkhe nisīditvā cintesi – 『『ayaṃ sūkaro imassa maṇikkhandhassa ānubhāvena ākāsacāriko hutvā idha vasati maññe, mayā paṭhamameva imaṃ sūkaraṃ māretvā maṃsaṃ khāditvā pacchā gantuṃ vaṭṭatī』』ti. So ekaṃ daṇḍakaṃ bhañjitvā tassa sīse pāteti. Sūkaro pabujjhitvā maṇiṃ apassanto ito cito ca kampamāno vidhāvati, rukkhe nisinnapuriso hasi. Sūkaro olokento taṃ disvā taṃ rukkhaṃ sīsena paharitvā tattheva mato.

So puriso otaritvā aggiṃ katvā tassa maṃsaṃ pacitvā khāditvā ākāse uppatitvā himavantamatthakena gacchanto assamapadaṃ disvā jeṭṭhabhātikassa tāpasassa assame otaritvā dvīhatīhaṃ vasitvā tāpasassa vattapaṭivattaṃ akāsi, vāsipharasukassa ānubhāvañca passi. So 『『imaṃ mayā gahetuṃ vaṭṭatī』』ti maṇikkhandhassa ānubhāvaṃ tāpasassa dassetvā 『『bhante, imaṃ maṇiṃ gahetvā vāsipharasukaṃ dethā』』ti āha. Tāpaso ākāsena caritukāmo taṃ gahetvā vāsipharasukaṃ adāsi. So taṃ gahetvā thokaṃ gantvā vāsipharasukaṃ paharitvā 『『vāsipharasuka tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ me āharā』』ti āha. So gantvā tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ āhari. So vāsipharasukaṃ paṭicchannaṭṭhāne ṭhapetvā majjhimatāpasassa santikaṃ gantvā katipāhaṃ vasitvā bheriyā ānubhāvaṃ disvā maṇikkhandhaṃ datvā bheriṃ gaṇhitvā purimanayeneva tassapi sīsaṃ chindāpetvā kaniṭṭhaṃ upasaṅkamitvā dadhighaṭassa ānubhāvaṃ disvā maṇikkhandhaṃ datvā dadhighaṭaṃ gahetvā purimanayeneva tassa sīsaṃ chindāpetvā maṇikkhandhañca vāsipharasukañca bheriñca dadhighaṭañca gahetvā ākāse uppatitvā bārāṇasiyā avidūre ṭhatvā bārāṇasirañño 『『yuddhaṃ vā me detu rajjaṃ vā』』ti ekassa purisassa hatthe paṇṇaṃ pāhesi.

Rājā sāsanaṃ sutvāva 『『coraṃ gaṇhissāmī』』ti nikkhami. So ekaṃ bheritalaṃ pahari, caturaṅginī senā parivāresi. Rañño avattharaṇabhāvaṃ ñatvā dadhighaṭaṃ vissajjesi, mahānadī pavatti. Mahājano dadhimhi osīditvā nikkhamituṃ nāsakkhi. Vāsipharasukaṃ paharitvā 『『rañño sīsaṃ āharā』』ti āha, vāsipharasuko gantvā rañño sīsaṃ āharitvā pādamūle nikkhipi. Ekopi āvudhaṃ ukkhipituṃ nāsakkhi. So mahantena balena parivuto nagaraṃ pavisitvā abhisekaṃ kāretvā dadhivāhano nāma rājā hutvā dhammena samena rajjaṃ kāresi.

Tassekadivasaṃ mahānadiyaṃ jālakaraṇḍake kīḷantassa kaṇṇamuṇḍadahato devaparibhogaṃ ekaṃ ambapakkaṃ āgantvā jāle laggi, jālaṃ ukkhipantā taṃ disvā rañño adaṃsu. Taṃ mahantaṃ ghaṭappamāṇaṃ parimaṇḍalaṃ suvaṇṇavaṇṇaṃ ahosi. Rājā 『『kissa phalaṃ nāmeta』』nti vanacarake pucchitvā 『『ambaphala』』nti sutvā paribhuñjitvā tassa aṭṭhiṃ attano uyyāne ropāpetvā khīrodakena siñcāpesi. Rukkho nibbattitvā tatiye saṃvacchare phalaṃ adāsi. Ambassa sakkāro mahā ahosi, khīrodakena siñcanti, gandhapañcaṅgulikaṃ denti, mālādāmāni parikkhipanti, gandhatelena dīpaṃ jālenti, parikkhepo panassa paṭasāṇiyā ahosi. Phalāni madhurāni suvaṇṇavaṇṇāni ahesuṃ. Dadhivāhanarājā aññesaṃ rājūnaṃ ambaphalaṃ pesento aṭṭhito rukkhanibbattanabhayena aṅkuranibbattanaṭṭhānaṃ maṇḍūkakaṇṭakena vijjhitvā pesesi. Tesaṃ ambaṃ khāditvā aṭṭhi ropitaṃ na sampajjati. Te 『『kiṃ nu kho ettha kāraṇa』』nti pucchantā taṃ kāraṇaṃ jāniṃsu.

Atheko rājā uyyānapālaṃ pakkositvā 『『dadhivāhanassa ambaphalānaṃ rasaṃ nāsetvā tittakabhāvaṃ kātuṃ sakkhissasī』』ti pucchitvā 『『āma, devā』』ti vutte 『『tena hi gacchāhī』』ti sahassaṃ datvā pesesi. So bārāṇasiṃ gantvā 『『eko uyyānapālo āgato』』ti rañño ārocāpetvā tena pakkosāpito pavisitvā rājānaṃ vanditvā 『『tvaṃ uyyānapālo』』ti puṭṭho 『『āma, devā』』ti vatvā attano ānubhāvaṃ vaṇṇesi. Rājā 『『gaccha amhākaṃ uyyānapālassa santike hohī』』ti āha. Te tato paṭṭhāya dve janā uyyānaṃ paṭijagganti. Adhunāgato uyyānapālo akālapupphāni suṭṭhu pupphāpento akālaphalāni gaṇhāpento uyyānaṃ ramaṇīyaṃ akāsi. Rājā tassa pasīditvā porāṇakauyyānapālaṃ nīharitvā tasseva uyyānaṃ adāsi. So uyyānassa attano hatthagatabhāvaṃ ñatvā ambarukkhaṃ parivāretvā nimbe ca phaggavavalliyo ca ropesi, anupubbena nimbā vaḍḍhiṃsu, mūlehi mūlāni, sākhāhi ca sākhā saṃsaṭṭhā onaddhavinaddhā ahesuṃ. Tena asātaamadhurasaṃsaggena tāvamadhuraphalo ambo tittako jāto nimbapaṇṇasadisaraso, ambaphalānaṃ tittakabhāvaṃ ñatvā uyyānapālo palāyi.

Dadhivāhano uyyānaṃ gantvā ambaphalaṃ khādanto mukhe paviṭṭhaṃ ambarasaṃ nimbakasaṭaṃ viya ajjhoharituṃ asakkonto kakkāretvā niṭṭhubhi. Tadā bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā bodhisattaṃ āmantetvā 『『paṇḍita, imassa rukkhassa porāṇakaparihārato parihīnaṃ natthi, evaṃ santepissa phalaṃ tittakaṃ jātaṃ, kiṃ nu kho kāraṇa』』nti pucchanto paṭhamaṃ gāthamāha –

71.

『『Vaṇṇagandharasūpeto , amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo』』ti.

Athassa kāraṇaṃ ācikkhanto bodhisatto dutiyaṃ gāthamāha –

72.

『『Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare;

Asātasannivāsena, tenambo kaṭukapphalo』』ti.

Tattha pucimandaparivāroti nimbarukkhaparivāro. Sākhā sākhā nisevareti pucimandassa sākhāyo ambarukkhassa sākhāyo nisevanti. Asātasannivāsenāti amadhurehi pucimandehi saddhiṃ sannivāsena. Tenāti tena kāraṇena ayaṃ ambo kaṭukapphalo asātaphalo tittakaphalo jātoti.

Rājā tassa vacanaṃ sutvā sabbepi pucimande ca phaggavavalliyo ca chindāpetvā mūlāni uddharāpetvā samantā amadhurapaṃsuṃ harāpetvā madhurapaṃsuṃ pakkhipāpetvā khīrodakasakkharodakagandhodakehi ambaṃ paṭijaggāpesi. So madhurasaṃsaggena puna madhurova ahosi. Rājā pakatiuyyānapālasseva uyyānaṃ niyyādetvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā ahameva paṇḍitāmacco ahosi』』nti.

Dadhivāhanajātakavaṇṇanā chaṭṭhā.

[187] 7. Catumaṭṭhajātakavaṇṇanā

Ucceviṭabhimāruyhāti idaṃ satthā jetavane viharanto aññataraṃ mahallakabhikkhuṃ ārabbha kathesi. Ekadivasaṃ kira dvīsu aggasāvakesu aññamaññaṃ pañhapucchanavissajjanakathāya nisinnesu eko mahallako bhikkhu tesaṃ santikaṃ gantvā tatiyo hutvā nisīditvā 『『bhante, mayampi tumhe pañhaṃ pucchissāma, tumhepi attano kaṅkhaṃ amhe pucchathā』』ti āha. Therā taṃ jigucchitvā uṭṭhāya pakkamiṃsu. Therānaṃ dhammaṃ sotuṃ nisinnaparisā samāgamassa bhinnakāle satthu santikaṃ gantvā 『『kiṃ akāle āgatatthā』』ti vutte taṃ kāraṇaṃ ārocayiṃsu. Satthā 『『na, bhikkhave, idāneva sāriputtamoggallānā etaṃ jigucchitvā akathetvā pakkamanti, pubbepi pakkamiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane rukkhadevatā ahosi. Atha dve haṃsapotakā cittakūṭapabbatā nikkhamitvā tasmiṃ rukkhe nisīditvā gocarāya gantvā nivattantāpi tasmiṃyeva vissamitvā cittakūṭaṃ gacchanti. Gacchante gacchante kāle tesaṃ bodhisattena saddhiṃ vissāso ahosi. Gacchantā ca āgacchantā ca aññamaññaṃ sammoditvā dhammakathaṃ kathetvā pakkamiṃsu. Athekadivasaṃ tesu rukkhagge nisīditvā bodhisattena saddhiṃ kathentesu eko siṅgālo tassa rukkhassa heṭṭhā ṭhatvā tehi haṃsapotakehi saddhiṃ mantento paṭhamaṃ gāthamāha –

73.

『『Ucce viṭabhimāruyha, mantayavho rahogatā;

Nīce oruyha mantavho, migarājāpi sossatī』』ti.

Tattha ucce viṭabhimāruyhāti pakatiyā ca ucce imasmiṃ rukkhe uccataraṃ ekaṃ viṭapaṃ abhiruhitvā. Mantayavhoti mantetha kathetha. Nīce oruyhāti otaritvā nīce ṭhāne ṭhatvā mantetha. Migarājāpi sossatīti attānaṃ migarājānaṃ katvā āha. Haṃsapotakā jigucchitvā uṭṭhāya cittakūṭameva gatā.

Tesaṃ gatakāle bodhisatto siṅgālassa dutiyaṃ gāthamāha –

74.

『『Yaṃ suvaṇṇo suvaṇṇena, devo devena mantaye;

Kiṃ tettha catumaṭṭhassa, bilaṃ pavisa jambukā』』ti.

Tattha suvaṇṇoti sundaravaṇṇo. Suvaṇṇenāti dutiyena haṃsapotakena. Devo devenāti teyeva dve deve katvā katheti. Catumaṭṭhassāti sarīrena jātiyā sarena guṇenāti imehi catūhi maṭṭhassa suddhassāti akkharattho. Asuddhaṃyeva pana taṃ pasaṃsāvacanena nindanto evamāha, catūhi lāmakassa kiṃ te ettha siṅgālassāti ayamettha adhippāyo. 『『Bilaṃ pavisā』』ti idaṃ bodhisatto bheravārammaṇaṃ dassetvā taṃ palāpento āha.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo mahallako ahosi, dve haṃsapotakā sāriputtamoggallānā, rukkhadevatā pana ahameva ahosi』』nti.

Catumaṭṭhajātakavaṇṇanā sattamā.

[188] 8. Sīhakotthujātakavaṇṇanā

Sīhaṅgulī sīhanakhoti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Ekadivasaṃ kira kokāliko aññesu bahussutesu dhammaṃ kathentesu sayampi kathetukāmo ahosīti sabbaṃ heṭṭhā vuttanayeneva vitthāretabbaṃ. Taṃ pana pavattiṃ sutvā satthā 『『na, bhikkhave, kokāliko idāneva attano saddena pākaṭo jāto, pubbepi pākaṭo ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sīho hutvā ekāya siṅgāliyā saddhiṃ saṃvāsamanvāya puttaṃ paṭilabhi. So aṅgulīhi nakhehi kesarena vaṇṇena saṇṭhānenāti imehi ākārehi pitusadiso ahosi, saddena mātusadiso. Athekadivasaṃ deve vassitvā vigate sīhesu naditvā sīhakīḷaṃ kīḷantesu sopi tesaṃ antare naditukāmo hutvā siṅgālikaṃ nādaṃ nadi. Athassa saddaṃ sutvā sīhā tuṇhī ahesuṃ. Tassa saddaṃ sutvā aparo bodhisattassa sajātiputto 『『tāta, ayaṃ sīho vaṇṇādīhi amhehi samāno, saddo panassa aññādiso, ko nāmeso』』ti pucchanto paṭhamaṃ gāthamāha –

75.

『『Sīhaṅgulī sīhanakho, sīhapādapatiṭṭhito;

So sīho sīhasaṅghamhi, eko nadati aññathā』』ti.

Tattha sīhapādapatiṭṭhitoti sīhapādeheva patiṭṭhito. Eko nadati aññathāti ekova avasesasīhehi asadisena siṅgālasaddena nadanto aññathā nadati.

Taṃ sutvā bodhisatto 『『tāta, esa tava bhātā siṅgāliyā putto, rūpena mayā sadiso, saddena mātarā sadiso』』ti vatvā siṅgāliputtaṃ āmantetvā 『『tāta, tvaṃ ito paṭṭhāya idha vasanto appasaddo vasa, sace puna nadissasi, siṅgālabhāvaṃ te jānissantī』』ti ovadanto dutiyaṃ gāthamāha –

76.

『『Mā tvaṃ nadi rājaputta, appasaddo vane vasa;

Sarena kho taṃ jāneyyuṃ, na hi te pettiko saro』』ti.

Tattha rājaputtāti sīhassa migarañño putta. Imañca pana ovādaṃ sutvā puna so nadituṃ nāma na ussahi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo kokāliko ahosi, sajātiputto rāhulo, migarājā pana ahameva ahosi』』nti.

Sīhakotthujātakavaṇṇanā aṭṭhamā.

[189] 9. Sīhacammajātakavaṇṇanā

Netaṃ sīhassa naditanti idaṃ satthā jetavane viharanto kokālikaññeva ārabbha kathesi. So imasmiṃ kāle sarabhaññaṃ bhaṇitukāmo ahosi. Satthā taṃ pavattiṃ sutvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kassakakule nibbattitvā vayappatto kasikammena jīvikaṃ kappesi. Tasmiṃ kāle eko vāṇijo gadrabhabhārakena vohāraṃ karonto vicarati. So gatagataṭṭhāne gadrabhassa piṭṭhito bhaṇḍikaṃ otāretvā gadrabhaṃ sīhacammena pārupitvā sāliyavakhettesu vissajjeti. Khettarakkhakā taṃ disvā 『『sīho』』ti saññāya upasaṅkamituṃ na sakkonti. Athekadivasaṃ so vāṇijo ekasmiṃ gāmadvāre nivāsaṃ gahetvā pātarāsaṃ pacāpento tato gadrabhaṃ sīhacammaṃ pārupitvā yavakhette vissajjesi. Khettarakkhakā 『『sīho』』ti saññāya taṃ upasaṅkamituṃ asakkontā gehaṃ gantvā ārocesuṃ. Sakalagāmavāsino āvudhāni gahetvā saṅkhe dhamentā bheriyo vādentā khettasamīpaṃ gantvā unnadiṃsu, gadrabho maraṇabhayabhīto gadrabharavaṃ ravi. Athassa gadrabhabhāvaṃ ñatvā bodhisatto paṭhamaṃ gāthamāha –

77.

『『Netaṃ sīhassa naditaṃ, na byagghassa na dīpino;

Pāruto sīhacammena, jammo nadati gadrabho』』ti.

Tattha jammoti lāmako. Gāmavāsinopi tassa gadrabhabhāvaṃ ñatvā taṃ aṭṭhīni bhañjantā pothetvā sīhacammaṃ ādāya agamaṃsu.

Atha so vāṇijo āgantvā taṃ byasanabhāvappattaṃ gadrabhaṃ disvā dutiyaṃ gāthamāha –

78.

『『Cirampi kho taṃ khādeyya, gadrabho haritaṃ yavaṃ;

Pāruto sīhacammena, ravamānova dūsayī』』ti.

Tattha tanti nipātamattaṃ, ayaṃ gadrabho attano gadrabhabhāvaṃ ajānāpetvā sīhacammena pāruto cirampi kālaṃ haritaṃ yavaṃ khādeyyāti attho. Ravamānova dūsayīti attano pana gadrabharavaṃ ravamānovesa attānaṃ dūsayi, natthettha sīhacammassa dosoti. Tasmiṃ evaṃ kathenteyeva gadrabho tattheva nipanno mari, vāṇijopi taṃ pahāya pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā vāṇijo devadatto ahosi, gadrabho kokāliko, paṇḍitakassako pana ahameva ahosi』』nti.

Sīhacammajātakavaṇṇanā navamā.

[190] 10. Sīlānisaṃsajātakavaṇṇanā

Passasaddhāya sīlassāti idaṃ satthā jetavane viharanto ekaṃ saddhaṃ upāsakaṃ ārabbha kathesi. So kira saddho pasanno ariyasāvako ekadivasaṃ jetavanaṃ gacchanto sāyaṃ aciravatinadītīraṃ gantvā nāvike nāvaṃ tīre ṭhapetvā dhammassavanatthāya gate titthe nāvaṃ adisvā buddhārammaṇaṃ pītiṃ gahetvā nadiṃ otari, pādā udakamhi na osīdiṃsu. So pathavītale gacchanto viya vemajjhaṃ gatakāle vīciṃ passi. Athassa buddhārammaṇā pīti mandā jātā, pādā osīdituṃ ārabhiṃsu, so puna buddhārammaṇaṃ pītiṃ daḷhaṃ katvā udakapiṭṭheneva gantvā jetavanaṃ pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā 『『upāsaka, kacci maggaṃ āgacchanto appakilamathena āgatosī』』ti pucchitvā 『『bhante, buddhārammaṇaṃ pītiṃ gahetvā udakapiṭṭhe patiṭṭhaṃ labhitvā pathaviṃ maddanto viya āgatomhī』』ti vutte 『『na kho pana, upāsaka, tvaññeva buddhaguṇe anussaritvā patiṭṭhaṃ laddho, pubbepi upāsakā samuddamajjhe nāvāya bhinnāya buddhaguṇe anussarantā patiṭṭhaṃ labhiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte kassapasammāsambuddhakāle sotāpanno ariyasāvako ekena nhāpitakuṭumbikena saddhiṃ nāvaṃ abhiruhi, tassa nhāpitassa bhariyā 『『ayya, imassa sukhadukkhaṃ tava bhāro』』ti nhāpitaṃ tassa upāsakassa hatthe nikkhipi. Atha sā nāvā sattame divase samuddamajjhe bhinnā, tepi dve janā ekasmiṃ phalake nipannā ekaṃ dīpakaṃ pāpuṇiṃsu. Tattha so nhāpito sakuṇe māretvā pacitvā khādanto upāsakassapi deti. Upāsako 『『alaṃ mayha』』nti na khādati. So cintesi – 『『imasmiṃ ṭhāne amhākaṃ ṭhapetvā tīṇi saraṇāni aññā patiṭṭhā natthī』』ti. So tiṇṇaṃ ratanānaṃ guṇe anussari. Athassānusarantassa tasmiṃ dīpake nibbatto nāgarājā attano sarīraṃ mahānāvaṃ katvā māpesi, samuddadevatā niyāmako ahosi, nāvā sattahi ratanehi pūrayittha, tayo kūpakā indanīlamaṇimayā ahesuṃ, suvaṇṇamayo laṅkāro, rajatamayāni yottāni, suvaṇṇamayāni yaṭṭhiphiyāni.

Samuddadevatā nāvāya ṭhatvā 『『atthi jambudīpagamikā』』ti ghosesi. Upāsako 『『mayaṃ gamissāmā』』ti āha. Tena hi ehi, nāvaṃ abhiruhāti. So nāvaṃ abhiruhitvā nhāpitaṃ pakkosi, samuddadevatā – 『『tuyhaññeva labbhati, na etassā』』ti āha. 『『Kiṃkāraṇā』』ti? 『『Etassa sīlaguṇācāro natthi, taṃ kāraṇaṃ. Ahañhi tuyhaṃ nāvaṃ āhariṃ, na etassā』』ti. 『『Hotu, ahaṃ attanā dinnadānena rakkhitasīlena bhāvitabhāvanāya etassa pattiṃ dammī』』ti. Nhāpito 『『anumodāmi, sāmī』』ti āha. Devatā 『『idāni gaṇhissāmī』』ti tampi āropetvā ubhopi jane samuddā nikkhāmetvā nadiyā bārāṇasiṃ gantvā attano ānubhāvena dvinnampi tesaṃ gehe dhanaṃ patiṭṭhapetvā 『『paṇḍiteheva saddhiṃ saṃsaggo nāma kātabbo. Sace hi imassa nhāpitassa iminā upāsakena saddhiṃ saṃsaggo nābhavissa, samuddamajjheyeva nassissā』』ti paṇḍitasaṃsaggaguṇaṃ kathayamānā imā gāthā avoca –

79.

『『Passa saddhāya sīlassa, cāgassa ca ayaṃ phalaṃ;

Nāgo nāvāya vaṇṇena, saddhaṃ vahatupāsakaṃ.

80.

『『Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Satañhi sannivāsena, sotthiṃ gacchati nhāpito』』ti.

Tattha passāti kañci aniyametvā passathāti ālapati. Saddhāyāti lokiyalokuttarāya saddhāya. Sīlepi eseva nayo. Cāgassāti deyyadhammapariccāgassa ceva kilesapariccāgassa ca. Ayaṃ phalanti idaṃ phalaṃ, guṇaṃ ānisaṃsanti attho. Atha vā cāgassa ca phalaṃ passa, ayaṃ nāgo nāvāya vaṇṇenāti evampettha attho daṭṭhabbo. Nāvāya vaṇṇenāti nāvāya saṇṭhānena. Saddhanti tīsu ratanesu patiṭṭhitasaddhaṃ. Sabbhirevāti paṇḍitehiyeva . Samāsethāti ekato āvaseyya, upavaseyyāti attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana kenacipi saddhiṃ na kātabbo. Nhāpitoti nhāpitakuṭumbiko. 『『Nahāpito』』tipi pāṭho.

Evaṃ samuddadevatā ākāse ṭhatvā dhammaṃ desetvā ovaditvā nāgarājānaṃ gaṇhitvā attano vimānameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne upāsako sakadāgāmiphale patiṭṭhahi. 『『Tadā sotāpannaupāsako parinibbāyi, nāgarājā sāriputto ahosi, samuddadevatā pana ahameva ahosi』』nti.

Sīlānisaṃsajātakavaṇṇanā dasamā.

Asadisavaggo catuttho.

Tassuddānaṃ –

Asadisañca saṅgāmaṃ, vālodakaṃ giridattaṃ;

Nabhirati dadhivāhaṃ, catumaṭṭhaṃ sīhakoṭṭhaṃ;

Sīhacammaṃ sīlānisaṃsaṃ.

  1. Ruhakavaggo

[191] 1. Ruhakajātakavaṇṇanā

Apiruhaka chinnāpīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu aṭṭhakanipāte indriyajātake (jā. 1.8.60 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ 『『ayaṃ te bhikkhu itthī anatthakārikā, pubbepi te esā sarājikāya parisāya majjhe lajjāpetvā gehā nikkhamanākāraṃ kāresī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tassa ruhako nāma purohito ahosi, tassa purāṇī nāma brāhmaṇī bhariyā. Rājā brāhmaṇassa assabhaṇḍakena alaṅkaritvā assaṃ adāsi. So taṃ assaṃ āruyha rañño upaṭṭhānaṃ gacchati. Atha naṃ alaṅkataassassa piṭṭhe nisīditvā gacchantaṃ āgacchantañca disvā tahiṃ tahiṃ ṭhitā manussā 『『aho assassa rūpaṃ, aho asso sobhatī』』ti assameva pasaṃsanti. So gehaṃ āgantvā pāsādaṃ abhiruyha bhariyaṃ āmantesi – 『『bhadde , amhākaṃ asso ativiya sobhati, ubhosu passesu ṭhitā manussā amhākaṃ assameva vaṇṇentī』』ti. Sā pana brāhmaṇī thokaṃ chinnikā dhuttikadhātukā, tena naṃ evamāha – 『『ayya, tvaṃ assassa sobhanakāraṇaṃ na jānāsi, ayaṃ asso attano alaṅkataṃ assabhaṇḍakaṃ nissāya sobhati, sace tvampi asso viya sobhitukāmo assabhaṇḍakaṃ piḷandhitvā antaravīthiṃ oruyha asso viya pāde koṭṭayamāno gantvā rājānaṃ passa, rājāpi taṃ vaṇṇayissati, manussāpi taññeva vaṇṇayissantī』』ti.

So ummattakajātiko brāhmaṇo tassā vacanaṃ sutvā 『『iminā nāma kāraṇena sā maṃ vadatī』』ti ajānitvā tathāsaññī hutvā tathā akāsi. Ye ye passanti, te te parihāsaṃ karontā 『『sobhati ācariyo』』ti vadiṃsu. Rājā pana naṃ 『『kiṃ, ācariya, pittaṃ te kupitaṃ , ummattakosi jāto』』tiādīni vatvā lajjāpesi. Tasmiṃ kāle brāhmaṇo 『『ayuttaṃ mayā kata』』nti lajjito brāhmaṇiyā kujjhitvā 『『tāyamhi sarājikāya parisāya antare lajjāpito, pothetvā taṃ nikkaḍḍhissāmī』』ti gehaṃ agamāsi. Dhuttikabrāhmaṇī tassa kujjhitvā āgamanabhāvaṃ ñatvā puretaraññeva cūḷadvārena nikkhamitvā rājanivesanaṃ gantvā catūhapañcāhaṃ tattheva ahosi. Rājā taṃ kāraṇaṃ ñatvā purohitaṃ pakkosāpetvā 『『ācariya, mātugāmassa nāma doso hotiyeva, brāhmaṇiyā khamituṃ vaṭṭatī』』ti khamāpanatthāya paṭhamaṃ gāthamāha –

81.

『『Api ruhaka chinnāpi, jiyā sandhīyate puna;

Sandhīyassu purāṇiyā, mā kodhassa vasaṃ gamī』』ti.

Tatrāyaṃ saṅkhepattho – bho ruhaka, nanu chinnāpi dhanujiyā puna sandhīyati ghaṭīyati, evameva tvampi purāṇiyā saddhiṃ sandhīyassu, kodhassa vasaṃ mā gamīti.

Taṃ sutvā ruhako dutiyaṃ gāthamāha –

82.

『『Vijjamānesu vākesu, vijjamānesu kārisu;

Aññaṃ jiyaṃ karissāmi, alaññeva purāṇiyā』』ti.

Tassattho – mahārāja, dhanukāramuduvākesu ca jiyakārakesu ca manussesu vijjamānesu aññaṃ jiyaṃ karissāmi, imāya chinnāya purāṇiyā jiyāya alaṃ, natthi me koci atthoti. Evañca pana vatvā taṃ nīharitvā aññaṃ brāhmaṇiṃ ānesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā, brāhmaṇī, purāṇadutiyikā ahosi, ruhako ukkaṇṭhitabhikkhu, bārāṇasirājā pana ahameva ahosi』』nti.

Ruhakajātakavaṇṇanā paṭhamā.

[192] 2. Sirikāḷakaṇṇijātakavaṇṇanā

Itthīsiyā rūpavatīti idaṃ sirikāḷakaṇṇijātakaṃ mahāumaṅgajātake āvibhavissati.

Sirikāḷakaṇṇijātakavaṇṇanā dutiyā.

[193] 3. Cūḷapadumajātakavaṇṇanā

Ayameva sā ahamapi so anaññoti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu ummādantījātake (jā. 2.20.57 ādayo) āvibhavissati. So pana bhikkhu satthārā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhito』』ti vutte 『『saccaṃ, bhagavā』』ti vatvā 『『kena pana tvaṃ ukkaṇṭhāpito』』ti vutte 『『ahaṃ, bhante, ekaṃ alaṅkatapaṭiyattaṃ mātugāmaṃ disvā kilesānuvattako hutvā ukkaṇṭhitomhī』』ti āha. Atha naṃ satthā 『『bhikkhu, mātugāmo nāma akataññū mittadubbhī bahumāyā, porāṇakapaṇḍitāpi attano dakkhiṇajāṇulohitaṃ pāyetvā yāvajīvitadānampi datvā mātugāmassa cittaṃ na labhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, nāmaggahaṇadivase cassa 『『padumakumāro』』ti nāmaṃ akaṃsu. Tassa aparena cha kaniṭṭhabhātikā ahesuṃ. Te sattapi janā anupubbena vuḍḍhippattā gharāvāsaṃ gahetvā rañño sahāyā viya vicaranti. Athekadivasaṃ rājā rājaṅgaṇaṃ olokento ṭhito te mahāparivārena rājupaṭṭhānaṃ āgacchante disvā 『『ime maṃ vadhitvā rajjampi gaṇheyyu』』nti āsaṅkaṃ uppādetvā te pakkosāpetvā – 『『tātā, tumhe imasmiṃ nagare vasituṃ na labhatha, aññattha gantvā mama accayena āgantvā kulasantakaṃ rajjaṃ gaṇhathā』』ti āha. Te pitu vacanaṃ sampaṭicchitvā roditvā kanditvā attano attano gharāni gantvā pajāpatiyo ādāya 『『yattha vā tattha vā gantvā jīvissāmā』』ti nagarā nikkhamitvā maggaṃ gacchantā ekaṃ kantāraṃ patvā annapānaṃ alabhamānā khudaṃ adhivāsetuṃ asakkontā 『『mayaṃ jīvamānā itthiyo labhissāmā』』ti kaniṭṭhassa bhariyaṃ māretvā terasa koṭṭhāse katvā maṃsaṃ khādiṃsu. Bodhisatto attano ca bhariyāya ca laddhakoṭṭhāsesu ekaṃ ṭhapetvā ekaṃ dvepi khādiṃsu. Evaṃ cha divase cha itthiyo māretvā maṃsaṃ khādiṃsu.

Bodhisatto pana divase divase ekekaṃ ṭhapetvā cha koṭṭhāse ṭhapesi. Sattame divase 『『bodhisattassa bhariyaṃ māressāmā』』ti vutte bodhisatto te cha koṭṭhāse tesaṃ datvā 『『ajja tāva ime cha koṭṭhāse khādatha, sve jānissāmā』』ti vatvā tesaṃ maṃsaṃ khāditvā niddāyanakāle bhariyaṃ gahetvā palāyi. Sā thokaṃ gantvā 『『gantuṃ na sakkomi, sāmī』』ti āha. Atha naṃ bodhisatto khandhenādāya aruṇuggamanavelāya kantārā nikkhami. Sā sūriye uggate 『『pipāsitāmhi, sāmī』』ti āha. Bodhisatto 『『udakaṃ natthi, bhadde』』ti vatvā punappunaṃ kathite khaggena dakkhiṇajāṇukaṃ paharitvā – 『『bhadde, pānīyaṃ natthi, idaṃ pana me dakkhiṇajāṇulohitaṃ pivamānā nisīdāhī』』ti āha. Sā tathā akāsi. Te anupubbena mahāgaṅgaṃ patvā pivitvā ca nhatvā ca phalāphalaṃ khāditvā phāsukaṭṭhāne vissamitvā ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā vāsaṃ kappesuṃ.

Athekadivasaṃ uparigaṅgāya rājāparādhikaṃ coraṃ hatthapāde ca kaṇṇanāsañca chinditvā ekasmiṃ ambaṇake nipajjāpetvā mahāgaṅgāya pavāhesuṃ. So mahantaṃ aṭṭassaraṃ karonto taṃ ṭhānaṃ pāpuṇi. Bodhisatto tassa karuṇaṃ paridevitasaddaṃ sutvā 『『dukkhappatto satto mayi ṭhite mā nassī』』ti gaṅgātīraṃ gantvā taṃ uttāretvā assamapadaṃ ānetvā kāsāvadhovanalepanādīhi vaṇapaṭikammaṃ akāsi. Bhariyā panassa 『『evarūpaṃ nāma dussīlaṃ kuṇṭhaṃ gaṅgāya āvāhetvā paṭijagganto vicaratī』』ti vatvā taṃ kuṇṭhaṃ jigucchamānā niṭṭhubhantī vicarati. Bodhisatto tassa vaṇesu saṃviruḷhesu bhariyāya saddhiṃ taṃ assamapadeyeva ṭhapetvā aṭavito phalāphalāni āharitvā tañca bhariyañca posesi. Tesu evaṃ vasantesu sā itthī etasmiṃ kuṇṭhe paṭibaddhacittā hutvā tena saddhiṃ anācāraṃ caritvā ekenupāyena bodhisattaṃ māretukāmā hutvā evamāha – 『『sāmi, ahaṃ tumhākaṃ aṃse nisīditvā kantārā nikkhamamānā ekaṃ pabbataṃ oloketvā ayye pabbatamhi nibbattadevate 『sace ahaṃ sāmikena saddhiṃ arogā jīvitaṃ labhissāmi, balikammaṃ te karissāmī』ti āyāciṃ, sā maṃ idāni uttāseti, karomassā balikamma』』nti. Bodhisatto taṃ māyaṃ ajānanto 『『sādhū』』ti sampaṭicchitvā balikammaṃ sajjetvā tāya balibhājanaṃ gāhāpetvā pabbatamatthakaṃ abhiruhi. Atha naṃ sā evamāha – 『『sāmi, devatāyapi tvaññeva uttamadevatā, paṭhamaṃ tāva taṃ vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditvā pacchā devatāya balikammaṃ karissāmī』』ti. Sā bodhisattaṃ papātābhimukhaṃ ṭhapetvā vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditukāmā viya hutvā piṭṭhipasse ṭhatvā piṭṭhiyaṃ paharitvā papāte pātetvā 『『diṭṭhā me paccāmittassa piṭṭhī』』ti tuṭṭhamānasā pabbatā orohitvā kuṇṭhassa santikaṃ agamāsi.

Bodhisattopi papātānusārena pabbatā patanto udumbararukkhamatthake ekasmiṃ akaṇṭake pattasañchanne gumbe laggi, heṭṭhāpabbataṃ pana orohituṃ na sakkā. So udumbaraphalāni khāditvā sākhantare nisīdi. Atheko mahāsarīro godharājā heṭṭhāpabbatapādato abhiruhitvā tasmiṃ udumbaraphalāni khādati. So taṃ divasaṃ bodhisattaṃ disvā palāyi, punadivase āgantvā ekasmiṃ passe phalāni khāditvā pakkāmi. So evaṃ punappunaṃ āgacchanto bodhisattena saddhiṃ vissāsaṃ āpajjitvā 『『tvaṃ imaṃ ṭhānaṃ kena kāraṇena āgatosī』』ti pucchitvā 『『iminā nāma kāraṇenā』』ti vutte 『『tena hi mā bhāyī』』ti vatvā bodhisattaṃ attano piṭṭhiyaṃ nipajjāpetvā otāretvā araññato nikkhamitvā mahāmagge ṭhapetvā 『『tvaṃ iminā maggena gacchāhī』』ti uyyojetvā araññameva pāvisi. Bodhisatto ekaṃ gāmakaṃ gantvā tattheva vasanto pitu kālakatabhāvaṃ sutvā bārāṇasiṃ gantvā kulasantake rajje patiṭṭhāya padumarājā nāma hutvā dasa rājadhamme akopetvā dhammena rajjaṃ kārento catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ cha satasahassāni vissajjetvā dānaṃ adāsi.

Sāpi kho itthī taṃ kuṇṭhaṃ khandhe nisīdāpetvā araññā nikkhamitvā manussapathe bhikkhaṃ caramānā yāgubhattaṃ saṃharitvā taṃ kuṇṭhaṃ posesi. Manussā 『『ayaṃ te kiṃ hotī』』ti pucchiyamānā 『『ahaṃ etassa mātuladhītā, pitucchāputto me eso, etasseva maṃ adaṃsu, sāhaṃ vajjhappattampi attano sāmikaṃ ukkhipitvā pariharantī bhikkhaṃ caritvā posemī』』ti. Manussā 『『ayaṃ patibbatā』』ti tato paṭṭhāya bahutaraṃ yāgubhattaṃ adaṃsu. Apare pana janā evamāhaṃsu – 『『tvaṃ mā evaṃ vicari, padumarājā bārāṇasiyaṃ rajjaṃ kāreti, sakalajambudīpaṃ saṅkhobhetvā dānaṃ deti, so taṃ disvā tussissati, tuṭṭho te bahuṃ dhanaṃ dassati, tava sāmikaṃ idheva nisīdāpetvā gacchā』』ti thiraṃ katvā vettapacchiṃ adaṃsu. Sā anācārā taṃ kuṇṭhaṃ vettapacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā bārāṇasiṃ gantvā dānasālāsu bhuñjamānā vicarati. Bodhisatto alaṅkatahatthikkhandhavaragato dānaggaṃ gantvā aṭṭhannaṃ vā dasannaṃ vā sahatthā dānaṃ datvā puna gehaṃ gacchati . Sā anācārā taṃ kuṇṭhaṃ pacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā tassa gamanamagge aṭṭhāsi.

Rājā disvā 『『kiṃ eta』』nti pucchi. 『『Ekā, deva, patibbatā』』ti. Atha naṃ pakkosāpetvā sañjānitvā kuṇṭhaṃ pacchiyā nīharāpetvā 『『ayaṃ te kiṃ hotī』』ti pucchi. Sā 『『pitucchāputto me, deva, kuladattiko sāmiko』』ti āha. Manussā taṃ antaraṃ ajānantā 『『aho patibbatā』』tiādīni vatvā taṃ anācāritthiṃ vaṇṇayiṃsu. Puna rājā 『『ayaṃ te kuṇṭho kuladattiko sāmiko』』ti pucchi. Sā rājānaṃ asañjānantī 『『āma, devā』』ti sūrā hutvā kathesi. Atha naṃ rājā 『『kiṃ esa bārāṇasirañño putto, nanu tvaṃ padumakumārassa bhariyā asukarañño dhītā, asukā nāma mama jāṇulohitaṃ pivitvā imasmiṃ kuṇṭhe paṭibaddhacittā maṃ papāte pātesi. Sā idāni tvaṃ nalāṭena maccuṃ gahetvā maṃ 『mato』ti maññamānā imaṃ ṭhānaṃ āgatā, nanu ahaṃ jīvāmī』』ti vatvā amacce āmantetvā 『『bho, amaccā nanu cāhaṃ tumhehi puṭṭho evaṃ kathesiṃ 『mama kaniṭṭhabhātikā cha itthiyo māretvā maṃsaṃ khādiṃsu, ahaṃ pana mayhaṃ bhariyaṃ arogaṃ katvā gaṅgātīraṃ netvā assamapade vasanto ekaṃ vajjhappattaṃ kuṇṭhaṃ uttāretvā paṭijaggiṃ. Sā itthī etasmiṃ paṭibaddhacittā maṃ pabbatapāde pātesi. Ahaṃ attano mettacittatāya jīvitaṃ labhi』nti. Yāya ahaṃ pabbatā pātito, na sā aññā, esā dussīlā, sopi vajjhappatto kuṇṭho na añño, ayamevā』』ti vatvā imā gāthā avoca –

85.

『『Ayameva sā ahamapi so anañño, ayameva so hatthacchinno anañño;

Yamāha 『komārapatī mama』nti, vajjhitthiyo natthi itthīsu saccaṃ.

86.

『『Imañca jammaṃ musalena hantvā, luddaṃ chavaṃ paradārūpaseviṃ;

Imissā ca naṃ pāpapatibbatāya, jīvantiyā chindatha kaṇṇanāsa』』nti.

Tattha yamāha komārapatī mamanti yaṃ esā 『『ayaṃ me, komārapati, kuladattiko sāmiko』』ti āha, ayameva so, na añño. 『『Yamāhu , komārapatī』』tipi pāṭho. Ayameva hi potthakesu likhito, tassāpi ayamevattho, vacanavipallāso panettha veditabbo. Yañhi raññā vuttaṃ, tadeva idha āgataṃ. Vajjhitthiyoti itthiyo nāma vajjhā vadhitabbā eva. Natthi itthīsu saccanti etāsu sabhāvo nāmeko natthi. 『『Imañca jamma』』ntiādi dvinnampi tesaṃ daṇḍāṇāpanavasena vuttaṃ. Tattha jammanti lāmakaṃ. Musalena hantvāti musalena hanitvā pothetvā aṭṭhīni bhañjitvā cuṇṇavicuṇṇaṃ katvā. Luddanti dāruṇaṃ. Chavanti guṇābhāvena nijjīvaṃ matasadisaṃ. Imissāca nanti ettha nanti nipātamattaṃ, imissā ca pāpapatibbatāya anācārāya dussīlāya jīvantiyāva kaṇṇanāsaṃ chindathāti attho.

Bodhisatto kodhaṃ adhivāsetuṃ asakkonto evaṃ tesaṃ daṇḍaṃ āṇāpetvāpi na tathā kāresi . Kopaṃ pana mandaṃ katvā yathā sā pacchiṃ sīsato oropetuṃ na sakkoti, evaṃ gāḷhataraṃ bandhāpetvā kuṇṭhaṃ tattha pakkhipāpetvā attano vijitā nīharāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā cha bhātaro aññatarā therā ahesuṃ, bhariyā ciñcamāṇavikā, kuṇṭho devadatto, godharājā ānando, padumarājā pana ahameva ahosi』』nti.

Cūḷapadumajātakavaṇṇanā tatiyā.

[194] 4. Maṇicorajātakavaṇṇanā

Na santi devā pavasanti nūnāti idaṃ satthā veḷuvane viharanto vadhāya parisakkantaṃ devadattaṃ ārabbha kathesi. Tadā pana satthā 『『devadatto vadhāya parisakkatī』』ti sutvā 『『na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ vadhāya parisakkatiyeva, parisakkantopi pana maṃ vadhituṃ nāsakkhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasito avidūre gāmake gahapatikule nibbatti. Athassa vayappattassa bārāṇasito kuladhītaraṃ ānesuṃ, sā suvaṇṇavaṇṇā ahosi abhirūpā dassanīyā devaccharā viya pupphalatā viya laḷamānā mattakinnarī viya ca sujātāti nāmena patibbatā sīlācārasampannā vattasampannā. Niccakālampissā pativattaṃ sassuvattaṃ sasuravattañca katameva hoti, sā bodhisattassa piyā ahosi manāpā. Iti ubhopi te sammodamānā ekacittā samaggavāsaṃ vasiṃsu.

Athekadivasaṃ sujātā 『『mātāpitaro daṭṭhukāmāmhī』』ti bodhisattassa ārocesi. 『『Sādhu, bhadde, maggapātheyyaṃ pahonakaṃ paṭiyādehī』』ti khajjavikatiṃ pacāpetvā khajjakādīni yānake ṭhapetvā yānakaṃ pājento yānakassa purato ahosi, itarā pacchato. Te nagarasamīpaṃ gantvā yānakaṃ mocetvā nhatvā bhuñjiṃsu. Puna bodhisatto yānakaṃ yojetvā purato nisīdi, sujātā vatthāni parivattetvā alaṅkaritvā pacchato nisīdi. Yānakassa antonagaraṃ paviṭṭhakāle bārāṇasirājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto taṃ padesaṃ agamāsi. Sujātā otaritvā yānakassa pacchato padasā pāyāsi. Rājā taṃ disvā tassā rūpasampattiyā ākaḍḍhiyamānalocano paṭibaddhacitto hutvā ekaṃ amaccaṃ āṇāpesi – 『『gaccha tvaṃ etissā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī』』ti. So gantvā tassā sassāmikabhāvaṃ ñatvā 『『sassāmikā kira, deva, yānake nisinno puriso etissā sāmiko』』ti āha.

Rājā paṭibaddhacittaṃ vinodetuṃ asakkonto kilesāturo hutvā 『『ekena naṃ upāyena mārāpetvā itthiṃ gaṇhissāmī』』ti cintetvā ekaṃ purisaṃ āmantetvā 『『gaccha, bho, imaṃ cūḷāmaṇiṃ vīthiṃ gacchanto viya hutvā etassa purisassa yānake pakkhipitvā ehī』』ti cūḷāmaṇiṃ datvā uyyojesi. So 『『sādhū』』ti taṃ gahetvā gantvā yānake ṭhapetvā 『『ṭhapito me, devā』』ti āgantvā ārocesi. Rājā 『『cūḷāmaṇi me naṭṭho』』ti āha, manussā ekakolāhalaṃ akaṃsu. Rājā 『『sabbadvārāni pidahitvā sañcāraṃ chinditvā coraṃ pariyesathā』』ti āha, rājapurisā tathā akaṃsu, nagaraṃ ekasaṅkhobhaṃ ahosi. Itaro puriso manusse gahetvā bodhisattassa santikaṃ gantvā 『『bho, yānakaṃ ṭhapehi, rañño cūḷāmaṇi naṭṭho, yānakaṃ sodhessāmī』』ti yānakaṃ sodhento attanā ṭhapitamaṇiṃ gahetvā bodhisattaṃ gahetvā 『『maṇicoro』』ti hatthehi ca pādehi ca pothetvā pacchābāhaṃ bandhitvā netvā 『『ayaṃ maṇicoro』』ti rañño dassesi. Rājāpi 『『sīsamassa chindathā』』ti āṇāpesi.

Atha naṃ rājapurisā catukke catukke kasāhi tāḷentā dakkhiṇadvārena nagarā nikkhamāpesuṃ. Sujātāpi yānakaṃ pahāya bāhā paggayha paridevamānā 『『sāmi, maṃ nissāya imaṃ dukkhaṃ pattosī』』ti paridevamānā pacchato pacchato agamāsi. Rājapurisā 『『sīsamassa chindissāmā』』ti bodhisattaṃ uttānaṃ nipajjāpesuṃ. Taṃ disvā sujātā attano sīlaguṇaṃ āvajjetvā 『『natthi vata maññe imasmiṃ loke sīlavantānaṃ viheṭhake pāpasāhasikamanusse nisedhetuṃ samatthā devatā nāmā』』tiādīni vatvā paṭhamaṃ gāthamāha –

87.

『『Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santi paṭisedhitāro』』ti.

Tattha na santi, devāti imasmiṃ loke sīlavantānaṃ olokanakā pāpānañca nisedhakā na santi nūna devā. Pavasanti nūnāti evarūpesu vā kiccesu uppannesu nūna pavasanti pavāsaṃ gacchanti. Idha, lokapālāti imasmiṃ loke lokapālasammatā samaṇabrāhmaṇāpi sīlavantānaṃ anuggāhakā na hi nūna santi. Sahasā karontānamasaññatānanti sahasā avīmaṃsitvā sāhasikaṃ dāruṇaṃ kammaṃ karontānaṃ dussīlānaṃ. Paṭisedhitāroti evarūpaṃ kammaṃ mā karittha, na labbhā etaṃ kātunti paṭisedhentā natthīti attho.

Evaṃ tāya sīlasampannāya paridevamānāya sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi, sakko 『『ko nu kho maṃ sakkattato cāvetukāmo』』ti āvajjento imaṃ kāraṇaṃ ñatvā 『『bārāṇasirājā atipharusakammaṃ karoti, sīlasampannaṃ sujātaṃ kilameti, gantuṃ dāni me vaṭṭatī』』ti devalokā oruyha attano ānubhāvena hatthipiṭṭhe nisinnaṃ taṃ pāparājānaṃ hatthikkhandhato otāretvā dhammagaṇḍikāya uttānaṃ nipajjāpetvā bodhisattaṃ ukkhipitvā sabbālaṅkārehi alaṅkaritvā rājavesaṃ gāhāpetvā hatthikkhandhe nisīdāpesi. Rājapurisā pharasuṃ ukkhipitvā sīsaṃ chindantā rañño sīsaṃ chindiṃsu, chinnakāleyeva cassa rañño sīsabhāvaṃ jāniṃsu. Sakko devarājā dissamānakasarīreneva bodhisattassa santikaṃ gantvā bodhisattassa rājābhisekaṃ katvā sujātāya ca aggamahesiṭṭhānaṃ dāpesi. Amaccā ceva brāhmaṇagahapatikādayo ca sakkaṃ devarājānaṃ disvā 『『adhammikarājā mārito, idāni amhehi sakkadattiko dhammikarājā laddho』』ti somanassappattā ahesuṃ.

Sakkopi ākāse ṭhatvā 『『ayaṃ vo sakkadattiko rājā, ito paṭṭhāya dhammena rajjaṃ kāressati. Sace hi rājā adhammiko hoti, devo akāle vassati, kāle na vassati, chātabhayaṃ rogabhayaṃ satthabhayanti imāni tīṇi bhayāni upagatāneva hontī』』ti ovadanto dutiyaṃ gāthamāha –

88.

『『Akāle vassatī tassa, kāle tassa na vassati;

Saggā ca cavati ṭhānā, nanu so tāvatā hato』』ti.

Tattha akāleti adhammikarañño rajje ayuttakāle sassānaṃ pakkakāle vā lāyanamaddanādikāle vā devo vassati. Kāleti yuttapayuttakāle vapanakāle taruṇasassakāle gabbhaggahaṇakāle ca na vassati. Saggā ca cavati ṭhānāti saggasaṅkhātā ṭhānā devalokā cavatīti attho. Adhammikarājā hi appaṭilābhavasena devalokā cavati nāma, saggepi vā rajjaṃ kārento adhammikarājā tato cavatītipi attho. Nanu so tāvatā hatoti nanu so adhammiko rājā ettakena hato hoti. Atha vā ekaṃsavācī ettha nu-kāro, neso ekaṃsena ettāvatā hato, aṭṭhasu pana mahānirayesu soḷasasu ca ussadanirayesu dīgharattaṃ so haññissatīti ayamettha attho.

Evaṃ sakko mahājanassa ovādaṃ datvā attano devaṭṭhānameva agamāsi. Bodhisattopi dhammena rajjaṃ kāretvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā adhammikarājā devadatto ahosi, sakko anuruddho, sujātā rāhulamātā, sakkadattiyarājā pana ahameva ahosi』』nti.

Maṇicorajātakavaṇṇanā catutthā.

[195] 5. Pabbatūpattharajātakavaṇṇanā

Pabbatūpatthare rammeti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Kosalarañño kira eko amacco antepure padussi. Rājāpi parivīmaṃsamāno taṃ tathato ñatvā 『『satthu ārocessāmī』』ti jetavanaṃ gantvā satthāraṃ vanditvā 『『bhante, amhākaṃ antepure eko amacco padussi, tassa kiṃ kātuṃ vaṭṭatī』』ti pucchi. Atha naṃ satthā 『『upakārako te, mahārāja, so ca amacco sā ca itthī piyā』』ti pucchitvā 『『āma, bhante, ativiya upakārako sakalaṃ rājakulaṃ sandhāreti, sāpi me itthī piyā』』ti vutte 『『mahārāja, 『attano upakārakesu sevakesu piyāsu ca itthīsu dubbhituṃ na sakkā』ti pubbepi rājāno paṇḍitānaṃ kathaṃ sutvā majjhattāva ahesu』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Athassa rañño eko amacco antepure padussi. Rājā naṃ tathato ñatvā 『『amaccopi me bahūpakāro, ayaṃ itthīpi me piyā, dvepi ime nāsetuṃ na sakkā , paṇḍitāmaccaṃ pañhaṃ pucchitvā sace sahitabbaṃ bhavissati, sahissāmi, no ce, na sahissāmī』』ti bodhisattaṃ pakkosāpetvā āsanaṃ datvā 『『paṇḍita, pañhaṃ pucchissāmī』』ti vatvā 『『pucchatha, mahārāja, vissajjessāmī』』ti vutte pañhaṃ pucchanto paṭhamaṃ gāthamāha –

89.

『『Pabbatūpatthare ramme, jātā pokkharaṇī sivā;

Taṃ siṅgālo apāpāyi, jānaṃ sīhena rakkhita』』nti.

Tattha pabbatūpatthare rammeti himavantapabbatapāde pattharitvā ṭhite aṅgaṇaṭṭhāneti attho. Jātā pokkharaṇī sivāti sivā sītalā madhurodakā pokkharaṇī nibbattā, apica kho pokkharasañchannā nadīpi pokkharaṇīyeva. Apāpāyīti apa-iti upasaggo, apāyīti attho. Jānaṃ sīhena rakkhitanti sā pokkharaṇī sīhaparibhogā sīhena rakkhitā, sopi naṃ siṅgālo 『『sīhena rakkhitā aya』』nti jānantova apāyi. Taṃ kiṃ maññati, bālo siṅgālo sīhassa abhāyitvā piveyya evarūpaṃ pokkharaṇinti ayametthādhippāyo.

Bodhisatto 『『addhā etassa antepure eko amacco paduṭṭho bhavissatī』』ti ñatvā dutiyaṃ gāthamāha –

90.

『『Pivanti ce mahārāja, sāpadāni mahānadiṃ;

Na tena anadī hoti, khamassu yadi te piyā』』ti.

Tattha sāpadānīti na kevalaṃ siṅgālova, avasesāni sunakhapasadabiḷāramigādīni sabbasāpadāni taṃ pokkharasañchannattā 『『pokkharaṇī』』ti laddhanāmaṃ nadiṃ pivanti ce. Na tena anadī hotīti nadiyañhi dvipadacatuppadāpi ahimacchāpi sabbe pipāsitā pānīyaṃ pivanti, na sā tena kāraṇena anadī nāma hoti, nāpi ucchiṭṭhanadī. Kasmā? Sabbesaṃ sādhāraṇattā. Yathā nadī yena kenaci pītā na dussati, evaṃ itthīpi kilesavasena sāmikaṃ atikkamitvā aññena saddhiṃ saṃvāsaṃ gatā neva anitthī hoti. Kasmā? Sabbesaṃ sādhāraṇabhāvena. Nāpi ucchiṭṭhitthī. Kasmā? Odakantikatāya suddhabhāvena. Khamassu yadi te piyāti yadi pana te sā itthī piyā, so ca amacco bahūpakāro, tesaṃ ubhinnampi khamassu majjhattabhāvena tiṭṭhāhīti.

Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tassa ovāde ṭhatvā 『『puna evarūpaṃ pāpakammaṃ mā karitthā』』ti vatvā ubhinnampi khami. Tato paṭṭhāya te oramiṃsu. Rājāpi dānādīni puññāni katvā jīvitapariyosāne saggapuraṃ pūresi. Kosalarājāpi imaṃ dhammadesanaṃ sutvā tesaṃ ubhinnampi khamitvā majjhatto ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Pabbatūpattharajātakavaṇṇanā pañcamā.

[196] 6. Valāhakassajātakavaṇṇanā

Ye na kāhanti ovādanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhikkhu satthārā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti puṭṭho 『『sacca』』nti vatvā 『『kiṃ kāraṇā』』ti vutte 『『ekaṃ alaṅkataṃ mātugāmaṃ disvā kilesavasenā』』ti āha. Atha naṃ satthā 『『itthiyo nāmetā bhikkhu attano rūpasaddagandharasaphoṭṭhabbehi ceva itthikuttavilāsehi ca purise palobhetvā attano vase katvā vasaṃ upagatabhāvaṃ ñatvā sīlavināsañceva dhanavināsañca pāpanaṭṭhena 『yakkhiniyo』ti vuccanti. Pubbepi hi yakkhiniyo itthikuttena ekaṃ purisasatthaṃ upasaṅkamitvā vāṇije palobhetvā attano vase katvā puna aññe purise disvā te sabbepi jīvitakkhayaṃ pāpetvā ubhohi hanukapassehi lohitena paggharantena mukhaṃ pūrāpetvā khādiṃsū』』ti vatvā atītaṃ āhari.

Atīte tambapaṇṇidīpe sirīsavatthu nāma yakkhanagaraṃ ahosi, tattha yakkhiniyo vasiṃsu. Tā bhinnanāvānaṃ vāṇijānaṃ āgatakāle alaṅkatapaṭiyattā khādanīyabhojanīyaṃ gāhāpetvā dāsigaṇaparivutā dārake aṅkenādāya vāṇije upasaṅkamanti. Tesaṃ 『『manussāvāsaṃ āgatamhā』』ti sañjānanatthaṃ tattha tattha kasigorakkhādīni karonte manusse gogaṇe sunakheti evamādīni dassenti, vāṇijānaṃ santikaṃ gantvā 『『imaṃ yāguṃ pivatha, bhattaṃ bhuñjatha, khādanīyaṃ khādathā』』ti vadanti. Vāṇijā ajānantā tāhi dinnaṃ paribhuñjanti. Atha tesaṃ khāditvā bhuñjitvā pivitvā vissamitakāle paṭisanthāraṃ karonti, 『『tumhe kattha vāsikā, kuto āgatā, kahaṃ gacchissatha, kena kammena idhāgatatthā』』ti pucchanti. 『『Bhinnanāvā hutvā idhāgatamhā』』ti vutte 『『sādhu, ayyā, amhākampi sāmikānaṃ nāvaṃ abhiruhitvā gatānaṃ tīṇi saṃvaccharāni atikkantāni, te matā bhavissanti; tumhepi vāṇijāyeva, mayaṃ tumhākaṃ pādaparicārikā bhavissāmā』』ti vatvā te vāṇije itthikuttahāvabhāvavilāsehi palobhetvā yakkhanagaraṃ netvā sace paṭhamagahitā manussā atthi, te devasaṅkhalikāya bandhitvā kāraṇaghare pakkhipanti , attano vasanaṭṭhāne bhinnanāve manusse alabhantiyo pana parato kalyāṇiṃ orato nāgadīpanti evaṃ samuddatīraṃ anusañcaranti. Ayaṃ tāsaṃ dhammatā.

Athekadivasaṃ pañcasatā bhinnanāvā vāṇijā tāsaṃ nagarasamīpe uttariṃsu. Tā tesaṃ santikaṃ gantvā palobhetvā yakkhanagaraṃ netvā paṭhamaṃ gahite manusse devasaṅkhalikāya bandhitvā kāraṇaghare pakkhipitvā jeṭṭhayakkhinī jeṭṭhakavāṇijaṃ, sesā seseti tā pañcasatā yakkhiniyo te pañcasate vāṇije attano sāmike akaṃsu. Atha sā jeṭṭhayakkhinī rattibhāge vāṇije niddaṃ upagate uṭṭhāya gantvā kāraṇaghare manusse māretvā maṃsaṃ khāditvā āgacchati, sesāpi tatheva karonti. Jeṭṭhayakkhiniyā manussamaṃsaṃ khāditvā āgatakāle sarīraṃ sītalaṃ hoti. Jeṭṭhavāṇijo pariggaṇhanto tassā yakkhinibhāvaṃ ñatvā 『『imā pañcasatā yakkhiniyo bhavissanti, amhehi palāyituṃ vaṭṭatī』』ti punadivase pātova mukhadhovanatthāya gantvā sesavāṇijānaṃ ārocesi – 『『imā yakkhiniyo, na manussitthiyo, aññesaṃ bhinnanāvānaṃ āgatakāle te sāmike katvā amhepi khādissanti, etha ito palāyissāmā』』ti tesu pañcasatesu aḍḍhateyyasatā 『『na mayaṃ etā vijahituṃ sakkhissāma, tumhe gacchatha, mayaṃ na palāyissāmā』』ti āhaṃsu. Jeṭṭhavāṇijo attano vacanakāre aḍḍhateyyasate gahetvā tāsaṃ bhīto palāyi.

Tasmiṃ pana kāle bodhisatto valāhakassayoniyaṃ nibbatti, sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo ahosi. So himavantato ākāse uppatitvā tambapaṇṇidīpaṃ gantvā tattha tambapaṇṇisare pallale sayaṃjātasāliṃ khāditvā gacchati. Evaṃ gacchanto ca 『『janapadaṃ gantukāmā atthī』』ti tikkhattuṃ karuṇāparibhāvitaṃ mānusiṃ vācaṃ bhāsati. Te bodhisattassa vacanaṃ sutvā upasaṅkamitvā añjaliṃ paggayha 『『sāmi, mayaṃ janapadaṃ gamissāmā』』ti āhaṃsu. Tena hi mayhaṃ piṭṭhiṃ abhiruhathāti. Appekacce abhiruhiṃsu, tesu ekacce vāladhiṃ gaṇhiṃsu, ekacce añjaliṃ paggahetvā aṭṭhaṃsuyeva. Bodhisatto antamaso añjaliṃ paggahetvā ṭhite sabbepi te aḍḍhateyyasate vāṇije attano ānubhāvena janapadaṃ netvā sakasakaṭṭhānesu patiṭṭhapetvā attano vasanaṭṭhānaṃ āgamāsi. Tāpi kho yakkhiniyo aññesaṃ āgatakāle tattha ohīnake aḍḍhateyyasate manusse vadhitvā khādiṃsu.

Satthā bhikkhū āmantetvā 『『bhikkhave, yathā te yakkhinīnaṃ vasaṃ gatā vāṇijā jīvitakkhayaṃ pattā, valāhakassarājassa vacanakarā vāṇijā sakasakaṭṭhānesu patiṭṭhitā, evameva buddhānaṃ ovādaṃ akarontā bhikkhūpi bhikkhuniyopi upāsakāpi upāsikāyopi catūsu apāyesu pañcavidhabandhanakammakaraṇaṭṭhānādīsu mahādukkhaṃ pāpuṇanti. Ovādakarā pana tisso kulasampattiyo ca cha kāmasagge vīsati brahmaloketi imāni ca ṭhānāni patvā amatamahānibbānaṃ sacchikatvā mahantaṃ sukhaṃ anubhavantī』』ti vatvā abhisambuddho hutvā imā gāthā avoca –

91.

『『Ye na kāhanti ovādaṃ, narā buddhena desitaṃ;

Byasanaṃ te gamissanti, rakkhasīhiva vāṇijā.

92.

『『Ye ca kāhanti ovādaṃ, narā buddhena desitaṃ;

Sotthiṃ pāraṃ gamissanti, valāheneva vāṇijā』』ti.

Tattha ye na kāhantīti ye na karissanti. Byasanaṃ te gamissantīti te mahāvināsaṃ pāpuṇissanti. Rakkhasīhiva vāṇijāti rakkhasīhi palobhitavāṇijā viya. Sotthiṃ pāraṃ gamissantīti anantarāyena nibbānaṃ pāpuṇissanti. Valāheneva vāṇijāti valāheneva 『『āgacchathā』』ti vuttā tassa vacanakarā vāṇijā viya. Yathā hi te samuddapāraṃ gantvā sakasakaṭṭhānaṃ agamaṃsu, evaṃ buddhānaṃ ovādakarā saṃsārapāraṃ nibbānaṃ gacchantīti amatamahānibbānena dhammadesanāya kūṭaṃ gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalasakadāgāmiphalaanāgāmiphalaarahattaphalāni pāpuṇiṃsu. 『『Tadā valāhakassarājassa vacanakarā aḍḍhateyyasatā vāṇijā buddhaparisā ahesuṃ, valāhakassarājā pana ahameva ahosi』』nti.

Valāhakassajātakavaṇṇanā chaṭṭhā.

[197] 7. Mittāmittajātakavaṇṇanā

Na naṃ umhayate disvāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Aññataro bhikkhu 『『mayā gahite mayhaṃ upajjhāyo na kujjhissatī』』ti upajjhāyena ṭhapitaṃ vissāsena ekaṃ vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ katvā pacchā upajjhāyaṃ āpucchi. Atha taṃ upajjhāyo 『『kiṃkāraṇā gaṇhī』』ti vatvā 『『mayā gahite na kujjhissatīti tumhākaṃ vissāsenā』』ti vutte 『『ko mayā saddhiṃ tuyhaṃ vissāso nāmā』』ti vatvā kuddho uṭṭhahitvā pahari. Tassa sā kiriyā bhikkhūsu pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko kira daharo upajjhāyassa vissāsena vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ akāsi. Atha naṃ upajjhāyo 『ko mayā saddhiṃ tuyhaṃ vissāso nāmā』ti vatvā kuddho uṭṭhahitvā paharī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevesa bhikkhu attano saddhivihārikena saddhiṃ avissāsiko, pubbepi avissāsikoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā gaṇasatthā hutvā himavantapadese vāsaṃ kappesi. Tasmiṃ isigaṇe eko tāpaso bodhisattassa vacanaṃ akatvā ekaṃ matamātikaṃ hatthipotakaṃ paṭijaggi. Atha naṃ so vuddhippatto māretvā araññaṃ pāvisi. Tassa sarīrakiccaṃ katvā isigaṇo bodhisattaṃ parivāretvā – 『『bhante, kena nu ko kāraṇena mittabhāvo vā amittabhāvo vā sakkā jānitu』』nti pucchi. Bodhisatto 『『iminā ca iminā ca kāraṇenā』』ti ācikkhanto imā gāthā avoca –

93.

『『Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa na dadāti, paṭilomañca vattati.

94.

『『Ete bhavanti ākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito』』ti.

Tattha na naṃ umhayate disvāti yo hi yassa amitto hoti, so taṃ puggalaṃ disvā na umhayate, hasitaṃ na karoti, pahaṭṭhākāraṃ na dasseti. Naca naṃ paṭinandatīti tassa vacanaṃ sutvāpi taṃ puggalaṃ na paṭinandati, sādhu subhāsitanti na cānumodati. Cakkhūni cassa na dadātīti cakkhunā cakkhuṃ āhacca paṭimukho hutvā na oloketi, aññato cakkhūni harati. Paṭilomañca vattatīti tassa kāyakammampi vacīkammampi na roceti, paṭilomagāhaṃ gaṇhāti paccanīkagāhaṃ. Ākārāti kāraṇāni. Yehi amittanti yehi kāraṇehi tāni kāraṇāni disvā sutvā ca paṇḍito puggalo 『『ayaṃ me amitto』』ti jāneyya, tato viparītehi pana mittabhāvo jānitabboti.

Evaṃ bodhisatto mittāmittabhāvakāraṇāni ācikkhitvā brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā hatthiposakatāpaso saddhivihāriko ahosi, hatthī upajjhāyo, isigaṇo buddhaparisā, gaṇasatthā pana ahameva ahosi』』nti.

Mittāmittajātakavaṇṇanā sattamā.

[198] 8. Rādhajātakavaṇṇanā

Pavāsāāgato tātāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kira satthārā 『『saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhito』』ti puṭṭho 『『saccaṃ, bhante』』ti vatvā 『『kiṃkāraṇā』』ti vutte 『『ekaṃ alaṅkataitthiṃ disvā kilesavasenā』』ti āha. Atha naṃ satthā 『『mātugāmo nāma bhikkhu na sakkā rakkhituṃ, pubbepi dovārike ṭhapetvā rakkhantāpi rakkhituṃ na sakkhiṃsu, kiṃ te itthiyā, laddhāpi sā rakkhituṃ na sakkā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto suvayoniyaṃ nibbatti, 『『rādho』』tissa nāmaṃ, kaniṭṭhabhātā panassa poṭṭhapādo nāma. Te ubhopi taruṇakāleyeva eko luddako gahetvā bārāṇasiyaṃ aññatarassa brāhmaṇassa adāsi, brāhmaṇo te puttaṭṭhāne ṭhapetvā paṭijaggi. Brāhmaṇassa pana brāhmaṇī arakkhitā dussīlā. So vohārakaraṇatthāya gacchanto te suvapotake āmantetvā 『『tātā, ahaṃ vohārakaraṇatthāya gacchāmi, kāle vā vikāle vā tumhākaṃ mātu karaṇakammaṃ olokeyyātha, aññassa purisassa gamanabhāvaṃ vā agamanabhāvaṃ vā jāneyyāthā』』ti brāhmaṇiṃ suvapotakānaṃ paṭicchāpetvā agamāsi. Sā tassa nikkhantakālato paṭṭhāya anācāraṃ cari, rattimpi divāpi āgacchantānañca gacchantānañca pamāṇaṃ natthi.

Taṃ disvā poṭṭhapādo rādhaṃ pucchi – 『『brāhmaṇo imaṃ brāhmaṇiṃ amhākaṃ niyyādetvā gato, ayañca pāpakammaṃ karoti, vadāmi na』』nti. Rādho 『『mā vadāhī』』ti āha. So tassa vacanaṃ aggahetvā 『『amma, kiṃkāraṇā pāpakammaṃ karosī』』ti āha. Sā taṃ māretukāmā hutvā 『『tāta, tvaṃ nāma mayhaṃ putto, ito paṭṭhāya na karissāmi, ehi, tāta, tāvā』』ti piyāyamānā viya pakkositvā āgataṃ gahetvā 『『tvaṃ maṃ ovadasi, attano pamāṇaṃ na jānāsī』』ti gīvaṃ parivattetvā māretvā uddhanantaresu pakkhipi. Brāhmaṇo āgantvā vissamitvā bodhisattaṃ 『『kiṃ, tāta rādha, mātā te anācāraṃ karoti, na karotī』』ti pucchanto paṭhamaṃ gāthamāha –

95.

『『Pavāsā āgato tāta, idāni nacirāgato;

Kaccinnu tāta te mātā, na aññamupasevatī』』ti.

Tassattho – ahaṃ, tāta rādha, pavāsā āgato, so camhi idāneva āgato nacirāgato, tena pavattiṃ ajānanto taṃ pucchāmi – 『『kacci nu te, tāta, mātā aññaṃ purisaṃ na upasevatī』』ti.

Rādho 『『tāta, paṇḍitā nāma bhūtaṃ vā abhūtaṃ vā aniyyānikaṃ nāma na kathesu』』nti ñāpento dutiyaṃ gāthamāha –

96.

『『Na kho panetaṃ subhaṇaṃ, giraṃ saccupasaṃhitaṃ;

Sayetha poṭṭhapādova, mummure upakūthito』』ti.

Tattha giranti vacanaṃ. Tañhi yathā idāni girā, evaṃ tadā 『『gira』』nti vuccati, so suvapotako liṅgaṃ anādiyitvā evamāha. Ayaṃ panettha attho – tāta, paṇḍitena nāma saccupasaṃhitaṃ yathābhūtaṃ atthayuttaṃ sabhāvavacanampi aniyyānikaṃ na subhaṇaṃ. Aniyyānikañca saccaṃ bhaṇanto sayetha poṭṭhapādova, mummure upakūthito, yathā poṭṭhapādo kukkuḷe jhāmo sayati, evaṃ sayeyyāti. 『『Upakūdhito』』tipi pāṭho, ayamevattho.

Evaṃ bodhisatto brāhmaṇassa dhammaṃ desetvā 『『mayāpi imasmiṃ ṭhāne vasituṃ na sakkā』』ti brāhmaṇaṃ āpucchitvā araññameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā poṭṭhapādo ānando ahosi, rādho pana ahameva ahosi』』nti.

Rādhajātakavaṇṇanā aṭṭhamā.

[199] 9. Gahapatijātakavaṇṇanā

Ubhayaṃme na khamatīti idaṃ satthā jetavane viharanto ukkaṇṭhitameva bhikkhuṃ ārabbha kathesi. Kathento ca 『『mātugāmo nāma arakkhito, pāpakammaṃ katvā yena kenaci upāyena sāmikaṃ vañcetiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe gahapatikule nibbattitvā vayappatto gharāvāsaṃ gaṇhi. Tassa bhariyā dussīlā gāmabhojakena saddhiṃ anācāraṃ carati. Bodhisatto taṃ ñatvā pariggaṇhanto carati . Tadā pana antovasse bījesu nīhaṭesu chātakaṃ ahosi, sassānaṃ gabbhagahaṇakālo jāto. Sakalagāmavāsino 『『ito māsadvayena sassāni uddharitvā vīhiṃ dassāmā』』ti ekato hutvā gāmabhojakassa hatthato ekaṃ jaragoṇaṃ gahetvā maṃsaṃ khādiṃsu.

Athekadivasaṃ gāmabhājako khaṇaṃ oloketvā bodhisattassa bahigatavelāyaṃ gehaṃ pāvisi. Tesaṃ sukhanipannakkhaṇeyeva bodhisatto gāmadvārena pavisitvā gehābhimukho pāyāsi. Sā itthī gāmadvārābhimukhī taṃ disvā 『『ko nu kho eso』』ti ummāre ṭhatvā olokentī 『『soyevā』』ti ñatvā gāmabhojakassa ācikkhi, gāmabhojako bhīto pakampi. Atha naṃ sā 『『mā bhāyi, attheko upāyo, amhehi tava hatthato goṇamaṃsaṃ khāditaṃ, tvaṃ maṃsamūlaṃ sodhento viya hohi, ahaṃ koṭṭhaṃ āruyha koṭṭhadvāre ṭhatvā 『vīhi natthī』ti vakkhāmi. Tvaṃ gehamajjhe ṭhatvā 『amhākaṃ ghare dārakā chātā, maṃsamūlaṃ me dehī』ti punappunaṃ codeyyāsī』』ti vatvā koṭṭhaṃ āruyha koṭṭhadvāre nisīdi. Itaro gehamajjhe ṭhatvā 『『maṃsamūlaṃ dehī』』ti vadati. Sā koṭṭhadvāre nisinnā 『『koṭṭhe vīhi natthi, sasse uddharante dassāmi gacchāhī』』ti āha.

Bodhisatto gehaṃ pavisitvā tesaṃ kiriyaṃ disvā 『『imāya pāpāya kataupāyo esa bhavissatī』』ti ñatvā gāmabhojakaṃ āmantetvā 『『so gāmabhojaka amhe tava jaragoṇassa maṃsaṃ khādantā 『ito māsadvayena vīhiṃ dassāmā』ti khādimha, tvaṃ aḍḍhamāsampi anatikkamitvā idāneva kasmā āharāpesi, na tvaṃ iminā kāraṇena āgato, aññena kāraṇena āgato bhavissasi, mayhaṃ tava kiriyā na ruccati, ayampi anācārā pāpadhammā koṭṭhe vīhīnaṃ abhāvaṃ jānāti, sā dāni koṭṭhaṃ āruyha 『vīhi natthī』ti vadati, tvampi 『dehī』ti vadati, ubhinnampi vo karaṇaṃ mayhaṃ na ruccatī』』ti etamatthaṃ pakāsento imā gāthā avoca –

97.

『『Ubhayaṃ me na khamati, ubhayaṃ me na ruccati;

Yācāyaṃ koṭṭhamotiṇṇā, nadassaṃ iti bhāsati.

98.

『『Taṃ taṃ gāmapati brūmi, kadare appasmi jīvite;

Dve māse saṅgaraṃ katvā, maṃsaṃ jaraggavaṃ kisaṃ;

Appattakāle codesi, tampi mayhaṃ na ruccatī』』ti.

Tattha taṃ taṃ gāmapati brūmīti, ambho gāmajeṭṭhaka, tena kāraṇena taṃ vadāmi. Kadare appasmi jīviteti amhākaṃ jīvitaṃ nāma kadarañceva thaddhaṃ lūkhaṃ kasiraṃ appañca mandaṃ parittaṃ, tasmiṃ no evarūpe jīvite vattamāne. Dve māse saṅgaraṃ katvā, maṃsaṃ jaraggavaṃ kisanti amhākaṃ maṃsaṃ gaṇhantānaṃ jaraggavaṃ kisaṃ dubbalaṃ jaragoṇaṃ dadamāno tvaṃ 『『dvīhi māsehi mūlaṃ dātabba』』nti evaṃ dve māse saṅgaraṃ paricchedaṃ katvā. Appattakāle codesīti tasmiṃ kāle asampatte antarāva codesi. Tampi mayhaṃ na ruccatīti yā cāyaṃ pāpadhammā dussīlā antokoṭṭhe vīhīnaṃ natthibhāvaṃ jānamānāva ajānantī viya hutvā koṭṭhamotiṇṇā koṭṭhadvāre ṭhatvā na dassaṃ iti bhāsati, yañca tvaṃ akāle codesi, tampīti idaṃ ubhayampi mama neva khamati na ruccatīti.

Evaṃ so kathentova gāmabhojakaṃ cūḷāya gahetvā kaḍḍhitvā gehamajjhe pātetvā 『『gāmabhojakomhīti parassa rakkhitagopitabhaṇḍe aparajjhasī』』tiādīhi paribhāsitvā pothetvā dubbalaṃ katvā gīvāya gahetvā gehā nikkaḍḍhitvā tampi duṭṭhaitthiṃ kesesu gahetvā koṭṭhā otāretvā nippothetvā 『『sace puna evarūpaṃ karosi, jānissasī』』ti santajjesi. Tato paṭṭhāya gāmabhojako taṃ gehaṃ oloketumpi na visahi, sāpi pāpā puna manasāpi aticarituṃ nāsakkhi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā gāmabhojako devadatto, niggahakārako gahapati pana ahameva ahosi』』nti.

Gahapatijātakavaṇṇanā navamā.

[200] 10. Sādhusīlajātakavaṇṇanā

Sarīradabyanti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. Tassa kira catasso dhītaro ahesuṃ. Tā cattāro janā patthenti, tesu eko abhirūpo sarīrasampanno, eko vayappatto mahallako, eko jātisampanno, eko sīlavā. Brāhmaṇo cintesi – 『『dhītaro nivesentena patiṭṭhāpentena kassa nu kho dātabbā, kiṃ rūpasampannassa, udāhu vayappattassa, jātisampannasīlavantānaṃ aññatarassā』』ti. So cintentopi ajānitvā 『『imaṃ kāraṇaṃ sammāsambuddho jānissati, taṃ pucchitvā etesaṃ antare anucchavikassa dassāmī』』ti gandhamālādīni gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinno ādito paṭṭhāya tamatthaṃ ārocetvā 『『bhante, imesu catūsu janesu kassa dātuṃ vaṭṭatī』』ti pucchi. Satthā 『『pubbepi paṇḍitā etaṃ pañhaṃ kathayiṃsu, bhavasaṅkhepagatattā pana sallakkhetuṃ na sakkosī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā āgantvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Athekassa brāhmaṇassa catasso dhītaro ahesuṃ, tā evameva cattāro janā patthayiṃsu. Brāhmaṇo 『『kassa nu kho dātabbā』』ti ajānanto 『『ācariyaṃ pucchitvā dātabbayuttakassa dassāmī』』ti tassa santikaṃ gantvā tamatthaṃ pucchanto paṭhamaṃ gāthamāha –

99.

『『Sarīradabyaṃ vuḍḍhabyaṃ, sojaccaṃ sādhusīliyaṃ;

Brāhmaṇaṃ teva pucchāma, kannu tesaṃ vanimhase』』ti.

Tattha 『『sarīradabya』』ntiādīhi tesaṃ catunnaṃ vijjamāne guṇe pakāseti. Ayañhettha adhippāyo – dhītaro me cattāro janā patthenti, tesu ekassa sarīradabyamatthi, sarīrasampadā abhirūpabhāvo saṃvijjati. Ekassa vuḍḍhabyaṃ vuḍḍhibhāvo mahallakatā atthi. Ekassa sojaccaṃ sujātitā jātisampadā atthi. 『『Sujacca』』ntipi pāṭho. Ekassa sādhusīliyaṃ sundarasīlabhāvo sīlasampadā atthi. Brāhmaṇaṃ teva pucchāmāti tesu asukassa nāmetā dātabbāti ajānantā mayaṃ bhavantaṃ brāhmaṇaññeva pucchāma. Kannu tesaṃ vanimhaseti tesaṃ catunnaṃ janānaṃ kaṃ vanimhase, kaṃ icchāma, kassa tā kumārikā dadāmāti pucchati.

Taṃ sutvā ācariyo 『『rūpasampadādīsu vijjamānāsupi vipannasīlo gārayho, tasmā taṃ nappamāṇaṃ, amhākaṃ sīlavantabhāvo ruccatī』』ti imamatthaṃ pakāsento dutiyaṃ gāthamāha –

100.

『『Attho atthi sarīrasmiṃ, vuḍḍhabyassa namo kare;

Attho atthi sujātasmiṃ, sīlaṃ asmāka ruccatī』』ti.

Tattha attho atthi sarīrasminti rūpasampanne sarīrepi attho viseso vuddhi atthiyeva, 『『natthī』』ti na vadāmi. Vuḍḍhabyassa namo kareti vuḍḍhabhāvassa pana namakkārameva karomi. Vuḍḍhabhāvo hi vandanamānanaṃ labhati. Attho atthi sujātasminti sujātepi purise vuḍḍhi atthi, jātisampattipi icchitabbāyeva. Sīlaṃ asmāka ruccatīti amhākaṃ pana sīlameva ruccati. Sīlavā hi ācārasampanno sarīradabyavirahitopi pujjo pāsaṃsoti. Brāhmaṇo tassa vacanaṃ sutvā sīlavantasseva dhītaro adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – saccapariyosāne brāhmaṇo sotāpattiphale patiṭṭhahi. 『『Tadā brāhmaṇo ayameva brāhmaṇo ahosi, disāpāmokkho ācariyo pana ahameva ahosi』』nti.

Sādhusīlajātakavaṇṇanā dasamā.

Ruhakavaggo pañcamo.

Tassuddānaṃ –

Ruhakaṃ sirikāḷakaṃ, padumaṃ maṇicorakaṃ;

Pabbatūpattharavalāhaṃ, mittāmittañca rādhañca;

Gahapati sādhusīlaṃ.

  1. Nataṃdaḷhavaggo

[201] 1. Bandhanāgārajātakavaṇṇanā

Nataṃ daḷhaṃ bandhanamāhu dhīrāti idaṃ satthā jetavane viharanto bandhanāgāraṃ ārabbha kathesi. Tasmiṃ kira kāle bahū sandhicchedakapanthaghātakacore ānetvā kosalarañño dassesuṃ. Te rājā addubandhanarajjubandhanasaṅkhalikabandhanehi bandhāpesi. Tiṃsamattā jānapadā bhikkhū satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase piṇḍāya carantā bandhanāgāraṃ gantvā te core disvā piṇḍapātapaṭikkantā sāyanhasamaye tathāgataṃ upasaṅkamitvā 『『bhante, ajja amhehi piṇḍāya carantehi bandhanāgāre bahū corā addubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ na sakkonti, atthi nu kho tehi bandhanehi thirataraṃ nāma aññaṃ bandhana』』nti pucchiṃsu. Satthā 『『bhikkhave, kiṃ bandhanāni nāmetāni, yaṃ panetaṃ dhanadhaññaputtadārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ, etaṃ etehi bandhanehi sataguṇena sahassaguṇena thirataraṃ, evaṃ mahantampi panetaṃ ducchindaniyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā pabbajiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ duggatagahapatikule nibbatti, tassa vayappattassa pitā kālamakāsi. So bhatiṃ katvā mātaraṃ posesi, athassa mātā anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālamakāsi. Bhariyāyapissa kucchiyaṃ gabbho patiṭṭhāsi. So gabbhassa patiṭṭhitabhāvaṃ ajānanto 『『bhadde, tvaṃ bhatiṃ katvā jīvāhi, ahaṃ pabbajissāmī』』ti āha . Sāpi 『『gabbho me patiṭṭhito, mayi vijātāya dārakaṃ disvā pabbajissasī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā tassā vijātakāle 『『bhadde, tvaṃ sotthinā vijātā, idānāhaṃ pabbajissāmī』』ti āpucchi. Atha naṃ sā 『『puttakassa tāva thanapānato apagamanakālaṃ āgamehī』』ti vatvā puna gabbhaṃ gaṇhi.

So cintesi – 『『imaṃ sampaṭicchāpetvā gantuṃ na sakkā, imissā anācikkhitvāva palāyitvā pabbajissāmī』』ti. So tassā anācikkhitvā ratthibhāge uṭṭhāya palāyi. Atha naṃ nagaraguttikā aggahesuṃ. So 『『ahaṃ, sāmi, mātuposako nāma, vissajjetha ma』』nti tehi attānaṃ vissajjāpetvā ekasmiṃ ṭhāne vasitvā aggadvāreneva nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vihāsi. So tattha vasanto 『『evarūpampi nāma me ducchindaniyaṃ puttadārabandhanaṃ kilesabandhanaṃ chindita』』nti udānaṃ udānento imā gāthā avoca –

101.

『『Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca;

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.

102.

『『Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sīthilaṃ duppamuñcaṃ;

Etampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyā』』ti.

Tattha dhīrāti dhitimantā, dhikkatapāpāti dhīrā. Atha vā dhī vuccati paññā, tāya paññāya samannāgatāti dhīrā, buddhā paccekabuddhā buddhasāvakā bodhisattā ca ime dhīrā nāma. Yadāyasantiādīsu yaṃ saṅkhalikasaṅkhātaṃ ayasā nibbattaṃ āyasaṃ, yaṃ addubandhanasaṅkhātaṃ dārujaṃ, yañca pabbajatiṇehi vā aññehi vā vākādīhi rajjuṃ katvā katarajjubandhanaṃ, taṃ āyasādiṃ chindituṃ sakkuṇeyyabhāvena dhīrā daḷhaṃ thiranti nāhu na kathenti. Sārattarattāti sārattā hutvā rattā, balavarāgarattāti attho. Maṇikuṇḍalesūti maṇīsu ca kuṇḍalesu ca, maṇiyuttesu vā kuṇḍalesu.

Etaṃdaḷhanti ye maṇikuṇḍalesu sārattarattā, tesaṃ yo ca sārāgo, yā ca tesaṃ puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanaṃ daḷhaṃ thiranti dhīrā āhu. Ohārinanti ākaḍḍhitvā catūsu apāyesu pātanato avaharati heṭṭhā haratīti ohārinaṃ. Sithilanti bandhanaṭṭhāne chavicammamaṃsāni na chindati, lohitaṃ na nīharati, bandhanabhāvampi na jānāpeti, thalapathajalapathādīsu kammāni kātuṃ detīti sithilaṃ. Duppamuñcanti taṇhālobhavasena hi ekavārampi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummocayaṃ hotīti duppamuñcaṃ. Etampi chetvānāti etaṃ evaṃ daḷhampi kilesabandhanaṃ ñāṇakhaggena chinditvā ayadāmāni chinditvā mattavaravāraṇā viya pañjare chinditvā sīhapotakā viya ca dhīrā vatthukāmakilesakāme ukkārabhūmiṃ viya jigucchamānā anapekkhino hutvā kāmasukhaṃ pahāya vajanti pakkamanti, pakkamitvā ca pana himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānasukhena vītināmentīti.

Evaṃ bodhisatto imaṃ udānaṃ udānetvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. 『『Tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, bhariyā rāhulamātā, putto rāhulo, puttadāraṃ pahāya nikkhamitvā pabbajito puriso pana ahameva ahosi』』nti.

Bandhanāgārajātakavaṇṇanā paṭhamā.

[202] 2. Keḷisīlajātakavaṇṇanā

Haṃsākoñcā mayūrā cāti idaṃ satthā jetavane viharanto āyasmantaṃ lakuṇḍakabhaddiyaṃ ārabbha kathesi. So kirāyasmā buddhasāsane pākaṭo ahosi paññāto madhurassaro madhuradhammakathiko paṭisambhidāppatto mahākhīṇāsavo asītiyā mahātherānaṃ antaro pamāṇena omako lakuṇḍako sāmaṇero viya, khuddako kīḷanatthāya kato viya. Tasmiṃ ekadivasaṃ tathāgataṃ vanditvā jetavanakoṭṭhakaṃ gate janapadā tiṃsamattā bhikkhū 『『dasabalaṃ vandissāmā』』ti jetavanaṃ pavisantā vihārakoṭṭhake theraṃ disvā 『『sāmaṇero eso』』ti saññāya theraṃ cīvarakaṇṇe gaṇhantā hatthe gaṇhantā sīsaṃ gaṇhantā nāsāya parāmasantā kaṇṇesu gahetvā cāletvā hatthakukkuccaṃ katvā pattacīvaraṃ paṭisāmetvā satthāraṃ upasaṅkamitvā vanditvā nisīditvā satthārā madhurapaṭisanthāre kate pucchiṃsu – 『『bhante, lakuṇḍakabhaddiyatthero kira nāmeko tumhākaṃ sāvako madhuradhammakathiko atthi, kahaṃ so idānī』』ti. 『『Kiṃ pana, bhikkhave, daṭṭhukāmatthā』』ti? 『『Āma, bhante』』ti. 『『Yaṃ, bhikkhave, tumhe dvārakoṭṭhake disvā cīvarakaṇṇādīsu gaṇhantā hatthakukkuccaṃ katvā āgatā, esa so』』ti. 『『Bhante, evarūpo patthitapatthano abhinīhārasampanno sāvako kiṃkāraṇā appesakkho jāto』』ti? Satthā 『『attanā katapāpakammaṃ nissāyā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko devarājā ahosi. Tadā brahmadattassa jiṇṇaṃ jarāppattaṃ hatthiṃ vā assaṃ vā goṇaṃ vā dassetuṃ na sakkā, keḷisīlo hutvā tathārūpaṃ disvāva anubandhāpeti, jiṇṇasakaṭampi disvā bhindāpeti, jiṇṇamātugāme disvā pakkosāpetvā udare paharāpetvā pātāpetvā puna uṭṭhāpetvā bhāyāpeti , jiṇṇapurise disvā laṅghake viya bhūmiyaṃ saṃparivattakādikīḷaṃ kīḷāpeti, apassanto 『『asukaghare kira mahallako atthī』』ti sutvāpi pakkosāpetvā kīḷati. Manussā lajjantā attano mātāpitaro tiroraṭṭhāni pesenti, mātupaṭṭhānadhammo pitupaṭṭhānadhammo pacchijji, rājasevakāpi keḷisīlāva ahesuṃ. Matamatā cattāro apāye pūrenti, devaparisā parihāyati.

Sakko abhinave devaputte apassanto 『『kiṃ nu kho kāraṇa』』nti āvajjento taṃ kāraṇaṃ ñatvā 『『damessāmi na』』nti mahallakavaṇṇaṃ abhinimminitvā jiṇṇayānake dve takkacāṭiyo āropetvā dve jaragoṇe yojetvā ekasmiṃ chaṇadivase alaṅkatahatthiṃ abhiruhitvā brahmadatte alaṅkatanagaraṃ padakkhiṇaṃ karonte pilotikanivattho taṃ yānakaṃ pājento rañño abhimukho agamāsi. Rājā jiṇṇayānakaṃ disvā 『『etaṃ yānakaṃ apanethā』』ti vadati. Manussā 『『kahaṃ, deva, na passāmā』』ti āhaṃsu. Sakko attano ānubhāvena raññoyeva dassesi. Atha naṃ bahusampatte tasmiṃ tassa uparibhāgena pājento rañño matthake ekaṃ cāṭiṃ bhinditvā nivattāpento dutiyaṃ bhindi. Athassa sīsato paṭṭhāya ito cito ca takkaṃ paggharati, so tena aṭṭīyati harāyati jigucchati. Athassa taṃ upaddutabhāvaṃ ñatvā sakko yānakaṃ antaradhāpetvā sakkattabhāvaṃ māpetvā vajirahattho ākāse ṭhatvā 『『pāpa adhammikarāja, kiṃ tvaṃ mahallako na bhavissasi, tava sarīraṃ jarā na paharissati, keḷisīlo hutvā vuḍḍhe viheṭhanakammaṃ karosi, ekakaṃ taṃ nissāya etaṃ kammaṃ katvā matamatā apāye paripūrenti, manussā mātāpitaro paṭijaggituṃ na labhanti. Sace imamhā kammā na viramissasi, vajirena te sīsaṃ padālessāmi, mā ito paṭṭhāyetaṃ kammaṃ akatthā』』ti santajjetvā mātāpitūnaṃ guṇaṃ kathetvā vuḍḍhāpacāyikakammassa ānisaṃsaṃ pakāsetvā ovaditvā sakaṭṭhānameva agamāsi. Rājā tato paṭṭhāya tathārūpaṃ kammaṃ kātuṃ cittampi na uppādesi.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

103.

『『Haṃsā koñcā mayūrā ca, hatthayo pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā.

104.

『『Evameva manussesu, daharo cepi paññavā;

So hi tattha mahā hoti, neva bālo sarīravā』』ti.

Tattha pasadā migāti pasadasaṅkhātā migā, pasadā migā ca avasesā migā cātipi attho. 『『Pasadamigā』』tipi pāṭho, pasadā migāti attho. Natthi kāyasmi tulyatāti sarīre pamāṇaṃ nāma natthi. Yadi bhaveyya, mahāsarīrā hatthino ceva pasadamigā ca sīhaṃ māreyyuṃ, sīho haṃsādayo khuddakasarīreyeva māreyya, khuddakāyeva sīhassa bhāyeyyuṃ, na mahantā. Yasmā panetaṃ natthi, tasmā sabbepi te sīhassa bhāyanti. Sarīravāti bālo mahāsarīropi mahā nāma na hoti, tasmā lakuṇḍakabhaddiyo sarīrena khuddakopi mā taṃ ñāṇenapi khuddakoti maññitthāti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne tesu bhikkhūsu keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. 『『Tadā rājā lakuṇḍakabhaddiyo ahosi, so tāya keḷisīlatāya paresaṃ keḷinissayo jāto, sakko pana ahameva ahosi』』nti.

Keḷisīlajātakavaṇṇanā dutiyā.

[203] 3. Khandhajātakavaṇṇanā

Virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā eko sappo pādaṅguliyaṃ ḍaṃsi, so tattheva mato. Tassa matabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tattheva mato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『sace so, bhikkhave, bhikkhu cattāri ahirājakulāni ārabbha mettaṃ abhāvayissa, na naṃ sappo ḍaṃseyya. Porāṇakatāpasāpi anuppanne buddhe catūsu ahirājakulesu mettaṃ bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato mucciṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ kīḷanto isigaṇaparivuto vihāsi. Tadā gaṅgātīre nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti, yebhuyyena isayo jīvitakkhayaṃ pāpuṇanti. Tāpasā tamatthaṃ bodhisattassa ārocesuṃ. Bodhisatto sabbe tāpase sannipātāpetvā 『『sace tumhe catūsu ahirājakulesu mettaṃ bhāveyyātha, na vo sappā ḍaṃseyyuṃ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethā』』ti vatvā imaṃ gāthamāha –

105.

『『Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;

Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi cā』』ti.

Tattha virūpakkhehi me mettanti virūpakkhanāgarājakulehi saddhiṃ mayhaṃ mettaṃ. Erāpathādīsupi eseva nayo. Etānipi hi erāpathanāgarājakulaṃ chabyāputtanāgarājakulaṃ kaṇhāgotamakanāgarājakulanti nāgarājakulāneva.

Evaṃ cattāri nāgarājakulāni dassetvā 『『sace tumhe etesu mettaṃ bhāvetuṃ sakkhissatha, dīghajātikā vo na ḍaṃsissanti na viheṭhessantī』』ti vatvā dutiyaṃ gāthamāha –

『『Apādakehi me mettaṃ, mettaṃ dvipādakehi me;

Catuppadehi me mettaṃ, mettaṃ bahuppadehi me』』ti.

Tattha paṭhamapadena odissakaṃ katvā sabbesu apādakesu dīghajātikesu ceva macchesu ca mettābhāvanā dassitā, dutiyapadena manussesu ceva pakkhijātesu ca, tatiyapadena hatthiassādīsu sabbacatuppadesu, catutthapadena vicchikasatapadiuccāliṅgapāṇakamakkaṭakādīsu.

Evaṃ sarūpena mettābhāvanaṃ dassetvā idāni āyācanavasena dassento imaṃ gāthamāha –

『『Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako;

Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado』』ti.

Tattha mā manti etesu apādakādīsu koci ekopi mā maṃ hiṃsatu, mā viheṭhetūti evaṃ āyācantā mettaṃ bhāvethāti attho.

Idāni anodissakavasena mettābhāvanaṃ dassento imaṃ gāthamāha –

『『Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;

Sabbe bhadrāni passantu, mā kañci pāpamāgamā』』ti.

Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā laggā laggitāti sattā, assāsapassāsapavattanasaṅkhātena pāṇanavasena pāṇā, bhūtabhāvitanibbattanavasena bhūtāti evaṃ vacanamattaviseso veditabbo. Avisesena pana sabbānipetāni padāni sabbasattasaṅgāhakāneva. Kevalāti sakalā. Idaṃ sabbasaddasseva hi pariyāyavacanaṃ. Bhadrāni passantūti sabbepete sattā bhadrāni sādhūni kalyāṇāneva passantu. Mā kañci pāpamāgamāti etesu kañci ekaṃ sattampi pāpaṃ lāmakaṃ dukkhaṃ mā āgamā, mā āgacchatu mā pāpuṇātu, sabbe averā abyāpajjā sukhī niddukkhā hontūti.

Evaṃ 『『sabbasattesu anodissakavasena mettaṃ bhāvethā』』ti vatvā puna tiṇṇaṃ ratanānaṃ guṇe anussarāpetuṃ –

106.

『『Appamāṇo buddho, appamāṇo dhammo;

Appamāṇo saṅgho』』ti āha.

Tattha pamāṇakarānaṃ kilesānaṃ abhāvena guṇānañca pamāṇābhāvena buddharatanaṃ appamāṇaṃ. Dhammoti navavidho lokuttaradhammo. Tassapi pamāṇaṃ kātuṃ na sakkāti appamāṇo. Tena appamāṇena dhammena samannāgatattā saṅghopi appamāṇo.

Iti bodhisatto 『『imesaṃ tiṇṇaṃ ratanānaṃ guṇe anussarathā』』ti vatvā tiṇṇaṃ ratanānaṃ appamāṇaguṇataṃ dassetvā sappamāṇe satte dassetuṃ –

『『Pamāṇavantāni sarīsapāni, ahi vicchika satapadī;

Uṇṇanābhi sarabū mūsikā』』ti āha.

Tattha sarīsapānīti sappadīghajātikānaṃ nāmaṃ. Te hi sarantā gacchanti, sirena vā sapantīti sarīsapā. 『『Ahī』』tiādi tesaṃ sarūpato nidassanaṃ. Tattha uṇṇanābhīti makkaṭako. Tassa hi nābhito uṇṇāsadisaṃ suttaṃ nikkhamati, tasmā 『『uṇṇanābhī』』ti vuccati. Sarabūti gharagoḷikā.

Iti bodhisatto 『『yasmā etesaṃ antorāgādayo pamāṇakarā dhammā atthi, tasmā tāni sarīsapādīni pamāṇavantānī』』ti dassetvā 『『appamāṇānaṃ tiṇṇaṃ ratanānaṃ ānubhāvena ime pamāṇavantā sattā rattindivaṃ parittakammaṃ karontūti evaṃ tiṇṇaṃ ratanānaṃ guṇe anussarathā』』ti vatvā tato uttari kattabbaṃ dassetuṃ imaṃ gāthamāha –

『『Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni;

Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhāna』』nti.

Tattha katā me rakkhāti mayā ratanattayaguṇe anussarantena attano rakkhā gutti katā. Katā me parittāti parittāṇampi me attano kataṃ. Paṭikkamantu bhūtānīti mayi ahitajjhāsayāni bhūtāni paṭikkamantu apagacchantu. Sohaṃ namo bhagavatoti so ahaṃ evaṃ kataparitto atītassa parinibbutassa sabbassapi buddhassa bhagavato namo karomi. Namo sattannaṃ sammāsambuddhānanti visesena pana atīte paṭipāṭiyā parinibbutānaṃ sattannaṃ sammāsambuddhānaṃ namo karomīti.

Evaṃ 『『namakkāraṃ karontāpi satta buddhe anussarathā』』ti bodhisatto isigaṇassa imaṃ parittaṃ bandhitvā adāsi. Ādito pana paṭṭhāya dvīhi gāthāhi catūsu ahirājakulesu mettāya dīpitattā odissakānodissakavasena vā dvinnaṃ mettābhāvanānaṃ dīpitattā idaṃ parittaṃ idha vuttanti veditabbaṃ, aññaṃ vā kāraṇaṃ pariyesitabbaṃ. Tato paṭṭhāya isigaṇo bodhisattassa ovāde ṭhatvā mettaṃ bhāvesi, buddhaguṇe anussari. Evametesu buddhaguṇe anussarantesuyeva sabbe dīghajātikā paṭikkamiṃsu. Bodhisattopi brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā isigaṇo buddhaparisā ahosi, gaṇasatthā pana ahameva ahosi』』nti.

Khandhajātakavaṇṇanā tatiyā.

[204] 4. Vīrakajātakavaṇṇanā

Api vīraka passesīti idaṃ satthā jetavane viharanto sugatālayaṃ ārabbha kathesi. Devadattassa parisaṃ gahetvā āgatesu hi theresu satthā 『『sāriputta, devadatto tumhe disvā kiṃ akāsī』』ti pucchitvā 『『sugatālayaṃ, bhante, dassesī』』ti vutte 『『na kho, sāriputta, idāneva devadatto mama anukiriyaṃ karonto vināsaṃ patto, pubbepi vināsaṃ pāpuṇī』』ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese udakakākayoniyaṃ nibbattitvā ekaṃ saraṃ upanissāya vasi, 『『vīrako』』tissa nāmaṃ ahosi. Tadā kāsiraṭṭhe dubbhikkhaṃ ahosi, manussā kākabhattaṃ vā dātuṃ yakkhanāgabalikammaṃ vā kātuṃ nāsakkhiṃsu. Chātakaraṭṭhato kākā yebhuyyena araññaṃ pavisiṃsu. Tattheko bārāṇasivāsī saviṭṭhako nāma kāko kākiṃ ādāya vīrakassa vasanaṭṭhānaṃ gantvā taṃ saraṃ nissāya ekamante vāsaṃ kappesi. So ekadivasaṃ tasmiṃ sare gocaraṃ gaṇhanto vīrakaṃ saraṃ otaritvā macche khāditvā paccuttaritvā sarīraṃ sukkhāpentaṃ disvā 『『imaṃ udakakākaṃ nissāya sakkā bahū macche laddhuṃ, imaṃ upaṭṭhahissāmī』』ti taṃ upasaṅkamitvā 『『kiṃ, sammā』』ti vutte 『『icchāmi taṃ sāmi upaṭṭhahitu』』nti vatvā 『『sādhū』』ti tena sampaṭicchito tato paṭṭhāya upaṭṭhāsi. Vīrakopi tato paṭṭhāya attano yāpanamattaṃ khāditvā macche uddharitvā saviṭṭhakassa deti. Sopi attano yāpanamattaṃ khāditvā sesaṃ kākiyā deti.

Tassa aparabhāge māno uppajji – 『『ayampi udakakāko kāḷako, ahampi kāḷako, akkhituṇḍapādehipi etassa ca mayhañca nānākaraṇaṃ natthi, ito paṭṭhāya iminā gahitamacchehi mayhaṃ kammaṃ natthi, ahameva gaṇhissāmī』』ti. So vīrakaṃ upasaṅkamitvā 『『samma, ito paṭṭhāya ahameva saraṃ otaritvā macche gaṇhissāmī』』ti vatvā 『『na tvaṃ, samma, udakaṃ otaritvā macche gaṇhanakakule nibbatto, mā nassī』』ti tena vāriyamānopi vacanaṃ anādiyitvā saraṃ oruyha udakaṃ pavisitvā ummujjamāno sevālaṃ chinditvā nikkhamituṃ nāsakkhi, sevālantare laggi, aggatuṇḍameva paññāyi. So nirassāso antoudakeyeva jīvitakkhayaṃ pāpuṇi. Athassa bhariyā āgamanaṃ apassamānā taṃ pavattiṃ jānanatthaṃ vīrakassa santikaṃ gantvā 『『sāmi, saviṭṭhako na paññāyati, kahaṃ nu kho so』』ti pucchamānā paṭhamaṃ gāthamāha –

107.

『『Api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ;

Mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhaka』』nti.

Tattha api, vīraka, passesīti, sāmi vīraka, api passasi. Mañjubhāṇakanti mañjubhāṇinaṃ. Sā hi rāgavasena 『『madhurassaro me patī』』ti maññati, tasmā evamāha. Mayūragīvasaṅkāsanti moragīvasamānavaṇṇaṃ.

Taṃ sutvā vīrako 『『āma, jānāmi te sāmikassa gataṭṭhāna』』nti vatvā dutiyaṃ gāthamāha –

108.

『『Udakathalacarassa pakkhino, niccaṃ āmakamacchabhojino;

Tassānukaraṃ saviṭṭhako, sevāle paliguṇṭhito mato』』ti.

Tattha udakathalacarassāti udake ca thale ca carituṃ samatthassa. Pakkhinoti attānaṃ sandhāya vadati. Tassānukaranti tassa anukaronto. Sevāle paliguṇṭhito matoti udakaṃ pavisitvā sevālaṃ chinditvā nikkhamituṃ asakkonto sevālapariyonaddho antoudakeyeva mato, passa, etassa tuṇḍaṃ dissatīti. Taṃ sutvā kākī paridevitvā bārāṇasimeva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā saviṭṭhako devadatto ahosi, vīrako pana ahameva ahosi』』nti.

Vīrakajātakavaṇṇanā catutthā.

[205] 5. Gaṅgeyyajātakavaṇṇanā

Sobhatimaccho gaṅgeyyoti idaṃ satthā jetavane viharanto dve daharabhikkhū ārabbha kathesi. Te kira sāvatthivāsino kulaputtā sāsane pabbajitvā asubhabhāvanaṃ anunuyuñjitvā rūpapasaṃsakā hutvā rūpaṃ upalāḷentā vicariṃsu. Te ekadivasaṃ 『『tvaṃ na sobhasi, ahaṃ sobhāmī』』ti rūpaṃ nissāya uppannavivādā avidūre nisinnaṃ ekaṃ mahallakattheraṃ disvā 『『eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvaṃ vā jānissatī』』ti taṃ upasaṅkamitvā 『『bhante, ko amhesu sobhano』』ti pucchiṃsu. So 『『āvuso, tumhehi ahameva sobhanataro』』ti āha. Daharā 『『ayaṃ mahallako amhehi pucchitaṃ akathetvā apucchitaṃ kathetī』』ti taṃ paribhāsitvā pakkamiṃsu. Sā tesaṃ kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko mahallako thero kira te rūpanissitake dahare lajjāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, ime dve daharā idāneva rūpapasaṃsakā, pubbepete rūpameva upalāḷentā vicariṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gaṅgātīre rukkhadevatā ahosi. Tadā gaṅgāyamunānaṃ samāgamaṭṭhāne gaṅgeyyo ca yāmuneyyo ca dve macchā 『『ahaṃ sobhāmi, tvaṃ na sobhasī』』ti rūpaṃ nissāya vivadamānā avidūre gaṅgātīre kacchapaṃ nipannaṃ disvā 『『eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvaṃ vā jānissatī』』ti taṃ upasaṅkamitvā 『『kiṃ nu kho, samma kacchapa, gaṅgeyyo sobhati, udāhu yāmuneyyo』』ti pucchiṃsu. Kacchapo 『『gaṅgeyyopi sobhati , yāmuneyyopi sobhati, tumhehi pana dvīhi ahameva atirekataraṃ sobhāmī』』ti imamatthaṃ pakāsento paṭhamaṃ gāthamāha –

109.

『『Sobhati maccho gaṅgeyyo, atho sobhati yāmuno;

Catuppadoyaṃ puriso, nigrodhaparimaṇḍalo;

Īsakāyatagīvo ca, sabbeva atirocatī』』ti.

Tattha catuppadoyanti catuppado ayaṃ. Purisoti attānaṃ sandhāya vadati. Nigrodhaparimaṇḍaloti sujāto nigrodho viya parimaṇḍalo. Īsakāyatagīvoti rathīsā viya āyatagīvo . Sabbeva atirocatīti evaṃ saṇṭhānasampanno kacchapo sabbeva atirocati, ahameva sabbe tumhe atikkamitvā sobhāmīti vadati.

Macchā tassa kathaṃ hutvā 『『ambho! Pāpakacchapa amhehi pucchitaṃ akathetvā aññameva kathesī』』ti vatvā dutiyaṃ gāthamāha –

110.

『『Yaṃ pucchito na taṃ akkhāsi, aññaṃ akkhāsi pucchito;

Atthappasaṃsako poso, nāyaṃ asmāka ruccatī』』ti.

Tattha attappasaṃsakoti attānaṃ pasaṃsanasīlo attukkaṃsako poso. Nāyaṃ asmāka ruccatīti ayaṃ pāpakacchapo amhākaṃ na ruccati na khamatīti kacchapassa upari udakaṃ khipitvā sakaṭṭhānameva gamiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dve macchā dve daharabhikkhū ahesuṃ, kacchapo mahallako, imassa kāraṇassa paccakkhakārikā gaṅgātīre nibbattarukkhadevatā pana ahameva ahosi』』nti.

Gaṅgeyyajātakavaṇṇanā pañcamā.

[206] 6. Kuruṅgamigajātakavaṇṇanā

Iṅgha vaṭṭamayaṃ pāsanti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tadā hi satthā 『『devadatto vadhāya parisakkatī』』ti sutvā 『『na, bhikkhave, devadatto idāneva mayhaṃ vadhāya parisakkati, pubbepi parisakkiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuruṅgamigo hutvā araññe ekassa sarassa avidūre ekasmiṃ gumbe vāsaṃ kappesi. Tasseva sarassa avidūre ekasmiṃ rukkhagge satapatto, sarasmiṃ pana kacchapo vāsaṃ kappesi. Evaṃ te tayopi sahāyakā aññamaññaṃ piyasaṃvāsaṃ vasiṃsu. Atheko migaluddako araññe caranto pānīyatitthe bodhisattassa padavalañjaṃ disvā lohanigaḷasadisaṃ vaṭṭamayaṃ pāsaṃ oḍḍetvā agamāsi. Bodhisatto pānīyaṃ pātuṃ āgato paṭhamayāmeyeva pāse bajjhitvā baddharavaṃ ravi. Tassa tena saddena rukkhaggato satapatto udakato ca kacchapo āgantvā 『『kiṃ nu kho kātabba』』nti mantayiṃsu. Atha satapatto kacchapaṃ āmantetvā 『『samma, tava dantā atthi, tvaṃ imaṃ pāsaṃ chinda, ahaṃ gantvā yathā so nāgacchati, tathā karissāmi, evaṃ amhehi dvīhipi kataparakkamena sahāyo no jīvitaṃ labhissatī』』ti imamatthaṃ pakāsento paṭhamaṃ gāthamāha –

111.

『『Iṅgha vaṭṭamayaṃ pāsaṃ, chinda dantehi kacchapa;

Ahaṃ tathā karissāmi, yathā nehiti luddako』』ti.

Atha kacchapo cammavarattaṃ khādituṃ ārabhi, satapatto luddakassa vasanagāmaṃ gato avidūre rukkhe nisīdi. Luddako paccūsakāleyeva sattiṃ gahetvā nikkhami. Sakuṇo tassa nikkhamanabhāvaṃ ñatvā vassitvā pakkhe papphoṭetvā taṃ purimadvārena nikkhamantaṃ mukhe pahari. Luddo 『『kāḷakaṇṇinā sakuṇenamhi pahaṭo』』ti nivattitvā thokaṃ sayitvā puna sattiṃ gahetvā uṭṭhāsi. Sakuṇo 『『ayaṃ paṭhamaṃ purimadvārena nikkhanto idāni pacchimadvārena nikkhamissatī』』ti ñatvā gantvā pacchimagehe nisīdi. Luddopi 『『purimadvārena me nikkhantena kāḷakaṇṇī sakuṇo diṭṭho, idāni pacchimadvārena nikkhamissāmī』』ti pacchimadvārena nikkhami, sakuṇo puna vassitvā gantvā mukhe pahari. Luddo 『『punapi kāḷakaṇṇīsakuṇena pahaṭo, na dāni me esa nikkhamituṃ detī』』ti nivattitvā yāva aruṇuggamanā sayitvā aruṇuggamanavelāya sattiṃ gahetvā nikkhami. Sakuṇo vegena gantvā 『『luddo āgacchatī』』ti bodhisattassa kathesi.

Tasmiṃ khaṇe kacchapena ekameva cammavaddhaṃ ṭhapetvā sesavarattā khāditā honti. Dantā panassa patanākārappattā jātā, mukhato lohitaṃ paggharati. Bodhisatto luddaputtaṃ sattiṃ gahetvā asanivegena āgacchantaṃ disvā taṃ vaddhaṃ chinditvā vanaṃ pāvisi, sakuṇo rukkhagge nisīdi, kacchapo pana dubbalattā tattheva nipajji. Luddo kacchapaṃ gahetvā pasibbake pakkhipitvā ekasmiṃ khāṇuke laggesi. Bodhisatto nivattitvā olokento kacchapassa gahitabhāvaṃ ñatvā 『『sahāyassa jīvitadānaṃ dassāmī』』ti dubbalo viya hutvā luddassa attānaṃ dassesi. So 『『dubbalo esa bhavissati, māressāmi na』』nti sattiṃ ādāya anubandhi. Bodhisatto nātidūre nāccāsanne gacchanto taṃ ādāya araññaṃ pāvisi, dūraṃ gatabhāvaṃ ñatvā padaṃ vañcetvā aññena maggena vātavegena gantvā siṅgena pasibbakaṃ ukkhipitvā bhūmiyaṃ pātetvā phāletvā kacchapaṃ nīhari. Satapattopi rukkhā otari. Bodhisatto dvinnampi ovādaṃ dadamāno 『『ahaṃ tumhe nissāya jīvitaṃ labhiṃ, tumhehi sahāyakassa kattabbaṃ mayhaṃ kataṃ, idāni luddo āgantvā tumhe gaṇheyya, tasmā, samma satapatta, tvaṃ attano puttake gahetvā aññattha yāhi, tvampi, samma kacchapa, udakaṃ pavisāhī』』ti āha. Te tathā akaṃsu.

Satthā abhisambuddho hutvā dutiyaṃ gāthamāha –

112.

『『Kacchapo pāvisī vāriṃ, kuruṅgo pāvisī vanaṃ;

Satapatto dumaggamhā, dūre putte apānayī』』ti.

Tattha apānayīti ānayi, gahetvā agamāsīti attho;

Luddopi taṃ ṭhānaṃ āgantvā kañci apassitvā chinnapasibbakaṃ gahetvā domanassappatto attano gehaṃ agamāsi. Te tayopi sahāyā yāvajīvaṃ vissāsaṃ acchinditvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā luddako devadatto ahosi, satapatto sāriputto, kacchapo moggallāno, kuruṅgamigo pana ahameva ahosi』』nti.

Kuruṅgamigajātakavaṇṇanā chaṭṭhā.

[207] 7. Assakajātakavaṇṇanā

Ayamassakarājenāti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. So hi bhikkhu satthārā 『『saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhitosī』』ti puṭṭho 『『sacca』』nti vatvā 『『kena ukkaṇṭhāpitosī』』ti vutte 『『purāṇadutiyikāyā』』ti āha. Atha naṃ satthā 『『na idāneva tassā bhikkhu itthiyā tayi sineho atthi, pubbepi tvaṃ taṃ nissāya mahādukkhaṃ patto』』ti vatvā atītaṃ āhari.

Atīte kāsiraṭṭhe pāṭalinagare assako nāma rājā rajjaṃ kāresi. Tassa uparī nāma aggamahesī piyā ahosi manāpā abhirūpā dassanīyā pāsādikā atikkantā mānusavaṇṇaṃ, apattā dibbavaṇṇaṃ. Sā kālamakāsi, tassā kālakiriyāya rājā sokābhibhūto ahosi dukkhī dummano. So tassā sarīraṃ doṇiyaṃ nipajjāpetvā telakalalaṃ pakkhipāpetvā heṭṭhāmañce ṭhapāpetvā nirāhāro rodamāno paridevamāno nipajji. Mātāpitaro avasesañātakā mittāmaccabrāhmaṇagahapatikādayopi 『『mā soci, mahārāja, aniccā saṅkhārā』』tiādīni vadantā saññāpetuṃ nāsakkhiṃsu. Tassa vilapantasseva satta divasā atikkantā. Tadā bodhisatto pañcābhiññaaṭṭhasamāpattilābhī tāpaso hutvā himavantapadese viharanto ālokaṃ vaḍḍhetvā dibbena cakkhunā jambudīpaṃ olokento taṃ rājānaṃ tathā paridevamānaṃ disvā 『『etassa mayā avassayena bhavitabba』』nti iddhānubhāvena ākāse uppatitvā rañño uyyāne otaritvā maṅgalasilāpaṭṭe kañcanapaṭimā viya nisīdi.

Atheko pāṭalinagaravāsī brāhmaṇamāṇavo uyyānaṃ gato bodhisattaṃ disvā vanditvā nisīdi. Bodhisatto tena saddhiṃ paṭisanthāraṃ katvā 『『kiṃ, māṇava, rājā dhammiko』』ti pucchi. 『『Āma, bhante, dhammiko rājā, bhariyā panassa kālakatā, so tassā sarīraṃ doṇiyaṃ pakkhipāpetvā vilapamāno nipanno, ajja sattamo divaso, kissa tumhe rājānaṃ evarūpā dukkhā na mocetha, yuttaṃ nu kho tumhādisesu sīlavantesu saṃvijjamānesu rañño evarūpaṃ dukkhaṃ anubhavitu』』nti. 『『Na kho ahaṃ , māṇava, rājānaṃ jānāmi, sace pana so āgantvā maṃ puccheyya, ahamevassa tassā nibbattaṭṭhānaṃ ācikkhitvā rañño santikeyeva taṃ kathāpeyya』』nti. 『『Tena hi, bhante, yāva rājānaṃ ānemi, tāva imeva nisīdathā』』ti māṇavo bodhisattassa paṭiññaṃ gahetvā rañño santikaṃ gantvā tamatthaṃ ārocetvā 『『tassa dibbacakkhukassa santikaṃ gantuṃ vaṭṭatī』』ti āha.

Rājā 『『upariṃ kira daṭṭhuṃ labhissāmī』』ti tuṭṭhamānaso rathaṃ abhiruhitvā tattha gantvā bodhisattaṃ vanditvā ekamantaṃ nisinno – 『『saccaṃ kira tumhe deviyā nibbattaṭṭhānaṃ jānāthā』』ti pucchi. 『『Āma, mahārājā』』ti. 『『Kattha nibbattā』』ti? 『『Sā kho, mahārāja, rūpasmiṃyeva mattā pamādamāgamma kalyāṇakammaṃ akatvā imasmiṃyeva uyyāne gomayapāṇakayoniyaṃ nibbattā』』ti . 『『Nāhaṃ saddahāmī』』ti. 『『Tena hi te dassetvā kathāpemī』』ti. 『『Sādhu kathāpethā』』ti. Bodhisatto attano ānubhāvena 『『ubhopi gomayapiṇḍaṃ vaṭṭayamānā rañño purato āgacchantū』』ti tesaṃ āgamanaṃ akāsi. Te tatheva āgamiṃsu. Bodhisatto taṃ dassento 『『ayaṃ te , mahārāja, uparidevī, taṃ jahitvā gomayapāṇakassa pacchato pacchato gacchati, passatha na』』nti āha. Bhante 『『『uparī nāma gomayapāṇakayoniyaṃ nibbattissatī』ti na saddahāmaha』』nti. 『『Kathāpemi naṃ, mahārājā』』ti. 『『Kathāpetha, bhante』』ti.

Bodhisatto attano ānubhāvena taṃ kathāpento 『『uparī』』ti āha. Sā manussabhāsāya 『『kiṃ, bhante』』ti āha. 『『Tvaṃ atītabhave kā nāma ahosī』』ti? 『『Bhante, assakarañño aggamahesī uparī nāma ahosi』』nti. 『『Kiṃ pana te idāni assakarājā piyo, udāhu gomayapāṇako』』ti? 『『Bhante, so mayhaṃ purimajātiyā sāmiko, tadā ahaṃ imasmiṃ uyyāne tena saddhiṃ rūpasaddagandharasaphoṭṭhabbe anubhavamānā vicariṃ. Idāni pana me bhavasaṅkhepagatakālato paṭṭhāya so kiṃ hoti, ahañhi idāni assakarājānaṃ māretvā tassa galalohitena mayhaṃ sāmikassa gomayapāṇakassa pāde makkheyya』』nti vatvā parisamajjhe manussabhāsāya imā gāthā avoca –

113.

『『Ayamassakarājena , deso vicarito mayā;

Anukāmaya kāmena, piyena patinā saha.

114.

『『Navena sukhadukkhena, porāṇaṃ apidhīyati;

Tasmā assakaraññāva, kīṭo piyataro mamā』』ti.

Tattha ayamassakarājena, deso vicarito mayāti ayaṃ ramaṇīyo uyyānapadeso pubbe mayā assakarājena saddhiṃ vicarito. Anukāmaya kāmenāti anūti nipātamattaṃ, mayā taṃ kāmayamānāya tena maṃ kāmayamānena sahāti attho. Piyenāti tasmiṃ attabhāve piyena. Navena sukhadukkhena, porāṇaṃ apidhīyatīti, bhante, navena hi sukhena porāṇaṃ sukhaṃ, navena ca dukkhena porāṇaṃ dukkhaṃ pidhīyati paṭicchādīyati, esā lokassa dhammatāti dīpeti. Tasmā assakaraññāva, kīṭo piyataro mamāti yasmā navena porāṇaṃ pidhīyati, tasmā mama assakarājato sataguṇena sahassaguṇena kīṭova piyataroti.

Taṃ sutvā assakarājā vippaṭisārī hutvā tattha ṭhitova kuṇapaṃ nīharāpetvā sīsaṃ nhatvā bodhisattaṃ vanditvā nagaraṃ pavisitvā aññaṃ aggamahesiṃ katvā dhammena rajjaṃ kāresi. Bodhisattopi rājānaṃ ovaditvā nissokaṃ katvā himavantameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā uparī purāṇadutiyikā ahosi, assakarājā ukkaṇṭhito bhikkhu, māṇavo sāriputto, tāpaso pana ahameva ahosi』』nti.

Assakajātakavaṇṇanā sattamā.

[208] 8. Susumārajātakavaṇṇanā

Alaṃmetehi ambehīti idaṃ satthā jetavane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi satthā 『『devadatto vadhāya parisakkatī』』ti sutvā 『『na, bhikkhave, idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi parisakkiyeva, santāsamattampi pana kātuṃ na sakkhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese bodhisatto kapiyoniyaṃ nibbattitvā nāgabalo thāmasampanno mahāsarīro sobhaggappatto hutvā gaṅgānivattane araññāyatane vāsaṃ kappesi. Tadā gaṅgāya eko susumāro vasi. Athassa bhariyā bodhisattassa sarīraṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā susumāraṃ āha – 『『ahaṃ sāmi, etassa kapirājassa hadayamaṃsaṃ khāditukāmā』』ti. 『『Bhadde, mayaṃ jalagocarā, eso thalagocaro, kinti naṃ gaṇhituṃ sakkhissāmā』』ti. 『『Yena kenaci upāyena gaṇha, sace na labhissāmi, marissāmī』』ti. 『『Tena hi mā soci, attheko upāyo, khādāpessāmi taṃ tassa hadayamaṃsa』』nti susumāriṃ samassāsetvā bodhisattassa gaṅgāya pānīyaṃ pivitvā gaṅgātīre nisinnakāle santikaṃ gantvā evamāha – 『『vānarinda, imasmiṃ padese kasāyaphalāni khādanto kiṃ tvaṃ niviṭṭhaṭṭhāneyeva carasi, pāragaṅgāya ambalabujādīnaṃ madhuraphalānaṃ anto natthi, kiṃ te tattha gantvā phalāphalaṃ khādituṃ na vaṭṭatī』』ti? 『『Kumbhīlarāja, gaṅgā mahodakā vitthiṇṇā, kathaṃ tattha gamissāmī』』ti? 『『Sace icchasi, ahaṃ taṃ mama piṭṭhiṃ āropetvā nessāmī』』ti. So saddahitvā 『『sādhū』』ti sampaṭicchi. 『『Tena hi ehi piṭṭhiṃ me abhirūhā』』ti ca vutte taṃ abhiruhi. Susumāro thokaṃ netvā udake osīdāpesi.

Bodhisatto 『『samma, udake maṃ osīdāpesi, kiṃ nu kho eta』』nti āha. 『『Nāhaṃ taṃ dhammasudhammatāya gahetvā gacchāmi, bhariyāya pana me tava hadayamaṃse dohaḷo uppanno, tamahaṃ tava hadayaṃ khādāpetukāmo』』ti. 『『Samma, kathentena te sundaraṃ kataṃ. Sace hi amhākaṃ udare hadayaṃ bhaveyya, sākhaggesu carantānaṃ cuṇṇavicuṇṇaṃ bhaveyyā』』ti. 『『Kahaṃ pana tumhe ṭhapethā』』ti? Bodhisatto avidūre ekaṃ udumbaraṃ pakkaphalapiṇḍisañchannaṃ dassento 『『passetāni amhākaṃ hadayāni etasmiṃ udumbare olambantī』』ti āha. 『『Sace me hadayaṃ dassasi, ahaṃ taṃ na māressāmī』』ti. 『『Tena hi maṃ ettha nehi, ahaṃ te rukkhe olambantaṃ dassāmī』』ti. So taṃ ādāya tattha agamāsi. Bodhisatto tassa piṭṭhito uppatitvā udumbararukkhe nisīditvā 『『samma, bāla susumāra, 『imesaṃ sattānaṃ hadayaṃ nāma rukkhagge hotī』ti saññī ahosi, bālosi, ahaṃ taṃ vañcesiṃ, tava phalāphalaṃ taveva hotu, sarīrameva pana te mahantaṃ paññā pana natthī』』ti vatvā imamatthaṃ pakāsento imā gāthā avoca –

115.

『『Alaṃ metehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

116.

『『Mahatī vata te bondi, na ca paññā tadūpikā;

Susumāra vañcito mesi, gaccha dāni yathāsukha』』nti.

Tattha alaṃ metehīti yāni tayā dīpake niddiṭṭhāni, etehi mayhaṃ alaṃ. Varaṃ mayhaṃ udumbaroti mayhaṃ ayameva udumbararukkho varaṃ. Bondīti sarīraṃ. Tadūpikāti paññā pana te tadūpikā tassa sarīrassa anucchavikā natthi. Gaccha dāni yathāsukhanti idāni yathāsukhaṃ gaccha, natthi te hadayamaṃsagahaṇūpāyoti attho. Susumāro sahassaṃ parājito viya dukkhī dummano pajjhāyantova attano nivāsaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā susumāro devadatto ahosi, susumārī ciñcamāṇavikā, kapirājā pana ahameva ahosi』』nti.

Susumārajātakavaṇṇanā aṭṭhamā.

[209] 9. Kukkuṭajātakavaṇṇanā

Diṭṭhāmayā vane rukkhāti idaṃ satthā jetavane viharanto dhammasenāpatisāriputtattherassa saddhivihārikaṃ daharabhikkhuṃ ārabbha kathesi. So kira attano sarīrassa guttikamme cheko ahosi. 『『Sarīrassa me na sukhaṃ bhaveyyā』』ti bhayena atisītaṃ accuṇhaṃ paribhogaṃ na karoti, 『『sītuṇhehi sarīraṃ kilameyyā』』ti bhayena bahi na nikkhamati, atikilinnauttaṇḍulādīni na bhuñjati. Tassa sā sarīraguttikusalatā saṅghamajjhe pākaṭā jātā. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko daharo kira bhikkhu sarīraguttikamme cheko』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, ayaṃ daharo idāneva sarīraguttikamme cheko, pubbepi chekova ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane rukkhadevatā ahosi. Atheko sakuṇaluddako ekaṃ dīpakakukkuṭamādāya vālarajjuñca yaṭṭhiñca gahetvā araññe kukkuṭe bandhanto ekaṃ palāyitvā araññaṃ paviṭṭhaṃ porāṇakukkuṭaṃ bandhituṃ ārabhi. So vālapāse kusalatāya attānaṃ bandhituṃ na deti, uṭṭhāyuṭṭhāya nilīyati. Luddako attānaṃ sākhāpallavehi paṭicchādetvā punappunaṃ yaṭṭhiñca pāsañca oḍḍeti. Kukkuṭo taṃ lajjāpetukāmo mānusiṃ vācaṃ nicchāretvā paṭhamaṃ gāthamāha –

117.

『『Diṭṭhā mayā vane rukkhā, assakaṇṇā vibhīṭakā;

Na tāni evaṃ sakkanti, yathā tvaṃ rukkha sakkasī』』ti.

Tassattho – samma luddaka, mayā imasmiṃ vane jātā bahū assakaṇṇā ca vibhīṭakā ca rukkhā diṭṭhapubbā, tāni pana rukkhāni yathā tvaṃ sakkasi saṅkamasi ito cito ca vicarasi, evaṃ na sakkanti na saṅkamanti na vicarantīti.

Evaṃ vatvā ca pana so kukkuṭo palāyitvā aññattha agamāsi. Tassa palāyitvā gatakāle luddako dutiyaṃ gāthamāha –

118.

『『Porāṇakukkuṭo ayaṃ, bhetvā pañjaramāgato;

Kusalo vālapāsānaṃ, apakkamati bhāsatī』』ti.

Tattha kusalo vālapāsānanti vālamayesu pāsesu kusalo attānaṃ bandhituṃ adatvā apakkamati ceva bhāsati ca, bhāsitvā ca pana palātoti evaṃ vatvā luddako araññe caritvā yathāladdhamādāya gehameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā luddako devadatto ahosi, kukkuṭo kāyaguttikusalo daharabhikkhu, tassa pana kāraṇassa paccakkhakārikā rukkhadevatā pana ahameva ahosi』』nti.

Kukkuṭajātakavaṇṇanā navamā.

[210] 10. Kandagalakajātakavaṇṇanā

Ambho ko nāmayaṃ rukkhoti idaṃ satthā veḷuvane viharanto sugatālayaṃ ārabbha kathesi. Tadā hi satthā 『『devadatto sugatālayaṃ akāsī』』ti sutvā 『『na, bhikkhave, idāneva devadatto mayhaṃ anukiriyaṃ karonto vināsaṃ patto, pubbepi pāpuṇiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese rukkhakoṭṭakasakuṇayoniyaṃ nibbatti, 『『khadiravaniyo』』tissa nāmaṃ ahosi. So khadiravaneyeva gocaraṃ gaṇhi, tasseko kandagalako nāma sahāyo ahosi, so simbalipālibhaddakavane gocaraṃ gaṇhāti. So ekadivasaṃ khadiravaniyassa santikaṃ agamāsi. Khadiravaniyo 『『sahāyo me āgato』』ti kandagalakaṃ gahetvā khadiravanaṃ pavisitvā khadirakhandhaṃ tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalako dinne dinne madhurapūve viya chinditvā chinditvā khādi. Tassa khādantasseva māno uppajji – 『『ayampi rukkhakoṭṭakayoniyaṃ nibbatto, ahampi, kiṃ me etena dinnagocarena, sayameva khadiravane gocaraṃ gaṇhissāmī』』ti. So khadiravaniyaṃ āha – 『『samma, mā tvaṃ dukkhaṃ anubhavi, ahameva khadiravane gocaraṃ gaṇhissāmī』』ti.

Atha naṃ so 『『handa tvaṃ samma, simbalipālibhaddakādivane nissāre gocaraggahaṇakule jāto, khadirā nāma jātasārā thaddhā, mā te etaṃ ruccī』』ti āha. Kandagalako 『『kiṃ dānāhaṃ na rukkhakoṭṭakayoniyaṃ nibbatto』』ti tassa vacanaṃ anādiyitvā vegena gantvā khadirarukkhaṃ tuṇḍena pahari. Tāvadevassa tuṇḍaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni, sīsaṃ phalitaṃ. So khandhe patiṭṭhātuṃ asakkonto bhūmiyaṃ patitvā paṭhamaṃ gāthamāha –

119.

『『Ambho ko nāmayaṃ rukkho, sinnapatto sakaṇṭako;

Yattha ekappahārena, uttamaṅgaṃ vibhijjita』』nti.

Tattha ambho ko nāmayaṃ rukkhoti, bho khadiravaniya, ko nāma ayaṃ rukkho. 『『Ko nāma so』』tipi pāṭho. Sinnapattoti sukhumapatto. Yattha ekappahārenāti yasmiṃ rukkhe ekeneva pahārena. Uttamaṅgaṃ vibhijjitanti sīsaṃ bhinnaṃ, na kevalañca sīsaṃ, tuṇḍampi bhinnaṃ. So vedanāppattatāya khadirarukkhaṃ 『『kiṃ rukkho nāmeso』』ti jānituṃ asakkonto vedanāppatto hutvā imāya gāthāya vippalapi.

Taṃ vacanaṃ sutvā khadiravaniyo dutiyaṃ gāthamāha –

120.

『『Acāri vatāyaṃ vitudaṃ vanāni, kaṭṭhaṅgarukkhesu asārakesu;

Athāsadā khadiraṃ jātasāraṃ, yatthabbhidā garuḷo uttamaṅga』』nti.

Tattha acāri vatāyanti acari vata ayaṃ. Vitudaṃ vanānīti nissārasimbalipālibhaddakavanāni vitudanto vijjhanto. Kaṭṭhaṅgarukkhesūti vanakaṭṭhakoṭṭhāsesu rukkhesu. Asārakesūti nissāresu pālibhaddakasimbaliādīsu. Athāsadā khadiraṃ jātasāranti atha potakakālato paṭṭhāya jātasāraṃ khadiraṃ sampāpuṇi. Yatthabbhidā garuḷo uttamaṅganti yatthabbhidāti yasmiṃ khadire abhindi padālayi. Garuḷoti sakuṇo. Sabbasakuṇānañhetaṃ sagāravasappatissa vacanaṃ.

Iti naṃ khadiravaniyo vatvā 『『bho kandagalaka, yattha tvaṃ uttamaṅgaṃ abhindi, khadiro nāmeso sārarukkho』』ti āha. So tattheva jīvitakkhayaṃ pāpuṇi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kandagalako devadatto ahosi, khadiravaniyo pana ahameva ahosi』』nti.

Kandagalakajātakavaṇṇanā dasamā.

Nataṃdaḷhavaggo chaṭṭho.

Tassuddānaṃ –

Bandhanāgāraṃ keḷisīlaṃ, khaṇḍaṃ vīrakagaṅgeyyaṃ;

Kuruṅgamassakañceva, susumārañca kukkuṭaṃ;

Kandagalakanti te dasa.

  1. Bīraṇathambhavaggo

[211] 1. Somadattajātakavaṇṇanā

Akāsiyogganti idaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi. So hi dvinnaṃ tiṇṇaṃ janānaṃ antare ekavacanampi sampādetvā kathesuṃ na sakkoti, sārajjabahulo 『『aññaṃ kathessāmī』』ti aññameva kathesi. Tassa taṃ pavattiṃ bhikkhū dhammasabhāyaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha , bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, lāḷudāyī idāneva sārajjabahulo, pubbepi sārajjabahuloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe aññatarasmiṃ brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā puna gehaṃ āgantvā mātāpitūnaṃ duggatabhāvaṃ ñatvā 『『parihīnakulato seṭṭhikulaṃ patiṭṭhapessāmī』』ti mātāpitaro āpucchitvā bārāṇasiṃ gantvā rājānaṃ upaṭṭhāsi. So raññā piyo ahosi manāpo. Athassa pituno 『『dvīhiyeva goṇehi kasiṃ katvā jīvikaṃ kappentassa eko goṇo mato. So bodhisattaṃ upasaṅkamitvā 『『tāta, eko goṇo mato, kasikammaṃ na pavattati, rājānaṃ ekaṃ goṇaṃ yācāhī』』ti āha. 『『Tāta, nacirasseva me rājā diṭṭho, idāneva goṇaṃ yācituṃ na yuttaṃ, tumhe yācathā』』ti. 『『Tāta, tvaṃ mayhaṃ sārajjabahulabhāvaṃ na jānāsi, ahañhi dvinnaṃ tiṇṇaṃ sammukhe kathaṃ sampādetuṃ na sakkomi. Sace ahaṃ rañño santikaṃ goṇaṃ yācituṃ gamissāmi, imampi datvā āgamissāmī』』ti. 『『Tāta, yaṃ hoti, taṃ hotu, na sakkā mayā rājānaṃ yācituṃ, apica kho panāhaṃ tumhe yoggaṃ kāressāmī』』ti. 『『Tena hi sādhu maṃ yoggaṃ kārehī』』ti.

Bodhisatto pitaraṃ ādāya bīraṇatthambhakasusānaṃ gantvā tattha tattha tiṇakalāpe bandhitvā 『『ayaṃ rājā, ayaṃ uparājā, ayaṃ senāpatī』』ti nāmāni katvā paṭipāṭiyā pitu dassetvā 『『tāta, tvaṃ rañño santikaṃ gantvā 『jayatu, mahārājā』ti evaṃ imaṃ gāthaṃ vatvā goṇaṃ yāceyyāsī』』ti gāthaṃ uggaṇhāpesi –

『『Dve me goṇā mahārāja, yehi khettaṃ kasāmase;

Tesu eko mato deva, dutiyaṃ dehi khattiyā』』ti.

Brāhmaṇo ekena saṃvaccharena imaṃ gāthaṃ paguṇaṃ katvā bodhisattaṃ āha – 『『tāta, somadatta, gāthā me paguṇā jātā, idāni ahaṃ yassa kassaci santike vattuṃ sakkomi, maṃ rañño santikaṃ nehī』』ti. So 『『sādhu, tātā』』ti tathārūpaṃ paṇṇākāraṃ gāhāpetvā pitaraṃ rañño santikaṃ nesi. Brāhmaṇo 『『jayatu, mahārājā』』ti vatvā paṇṇākāraṃ adāsi. Rājā 『『ayaṃ te somadatta brāhmaṇo kiṃ hotī』』ti āha. 『『Pitā me, mahārājā』』ti. 『『Kenaṭṭhenāgato』』ti? Tasmiṃ khaṇe brāhmaṇo goṇayācanatthāya gāthaṃ vadanto –

『『Dve me goṇā mahārāja, yehi khettaṃ kasāmase;

Tesu eko mato deva, dutiyaṃ gaṇha khattiyā』』ti. – āha;

Rājā brāhmaṇena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā 『『somadatta, tumhākaṃ gehe bahū maññe goṇā』』ti āha. 『『Tumhehi dinnā bhavissanti, mahārājā』』ti. Rājā bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍake nivāsanagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesi. Brāhmaṇo sabbasetasindhavayuttaṃ rathaṃ abhiruyha mahantena parivārena gāmaṃ agamāsi. Bodhisatto pitarā saddhiṃ rathe nisīditvā gacchanto 『『tāta, ahaṃ tumhe sakalasaṃvaccharaṃ yoggaṃ kāresiṃ, sanniṭṭhānakāle pana tumhākaṃ goṇaṃ rañño adatthā』』ti vatvā paṭhamaṃ gāthamāha –

121.

『『Akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasmiṃ;

Byākāsi saññaṃ parisaṃ vigayha, na niyyamo tāyati appapañña』』nti.

Tattha akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasminti, tāta, tvaṃ niccaṃ appamatto bīraṇatthambhamaye susāne yoggaṃ akāsi . Byākāsi saññaṃ parisaṃ vigayhāti atha ca pana parisaṃ vigāhitvā taṃ saññaṃ viakāsi vikāraṃ āpādesi, parivattesīti attho. Na niyyamo tāyati appapaññanti appahaññaṃ nāma puggalaṃ niyyamo yoggāciṇṇaṃ caraṇaṃ na tāyati na rakkhatīti.

Athassa vacanaṃ sutvā brāhmaṇo dutiyaṃ gāthamāha –

122.

『『Dvayaṃ yācanako tāta, somadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃdhammā hi yācanā』』ti.

Tattha evaṃdhammā hi yācanāti yācanā hi evaṃsabhāvāti.

Satthā 『『na, bhikkhave, lāḷudāyī idāneva sārajjabahulo, pubbepi sārajjabahuloyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando, somadattassa pitā lāḷudāyī ahosi, somadatto pana ahameva ahosi』』nti.

Somadattajātakavaṇṇanā paṭhamā.

[212] 2. Ucchiṭṭhabhattajātakavaṇṇanā

Aññouparimo vaṇṇoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. So hi bhikkhu satthārā 『『saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhitosī』』ti puṭṭho 『『sacca』』nti vatvā 『『ko taṃ ukkaṇṭhāpesī』』ti vutte 『『purāṇadutiyikā』』ti āha. Atha naṃ satthā 『『bhikkhu ayaṃ te itthī anatthakārikā, pubbepi attano jārassa ucchiṭṭhakaṃ bhojesī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ ṭhāne bhikkhaṃ caritvā jīvikakappake kapaṇe naṭakakule nibbattitvā vayappatto duggato durūpako hutvā bhikkhaṃ caritvā jīvikaṃ kappesi. Tadā kāsiraṭṭhe ekasmiṃ gāmake ekassa brāhmaṇassa brāhmaṇī dussīlā pāpadhammā aticāraṃ carati. Athekadivasaṃ brāhmaṇe kenacideva karaṇīyena bahi gate tassā jāro taṃ khaṇaṃ oloketvā taṃ gehaṃ pāvisi. Sā tena saddhiṃ aticaritvā 『『muhuttaṃ accha, bhuñjitvāva gamissasī』』ti bhattaṃ sampādetvā sūpabyañjanasampannaṃ uṇhabhattaṃ vaḍḍhetvā 『『tvaṃ bhuñjā』』ti tassa datvā sayaṃ brāhmaṇassa āgamanaṃ olokayamānā dvāre aṭṭhāsi. Bodhisatto brāhmaṇiyā jārassa bhuñjanaṭṭhāne piṇḍaṃ paccāsīsanto aṭṭhāsi.

Tasmiṃ khaṇe brāhmaṇo gehābhimukho āgacchati. Brāhmaṇī taṃ āgacchantaṃ disvā vegena pavisitvā 『『uṭṭhehi, brāhmaṇo āgacchatī』』ti jāraṃ koṭṭhe otāretvā brāhmaṇassa pavisitvā nisinnakāle phalakaṃ upanetvā hatthadhovanaṃ datvā itarena bhuttāvasiṭṭhassa sītabhattassa upari uṇhabhattaṃ vaḍḍhetvā brāhmaṇassa adāsi. So bhatte hatthaṃ otāretvā upari uṇhaṃ heṭṭhā ca bhattaṃ sītalaṃ disvā cintesi – 『『iminā aññassa bhuttādhikena ucchiṭṭhabhattena bhavitabba』』nti. So brāhmaṇiṃ pucchanto paṭhamaṃ gāthamāha –

123.

『『Añño uparimo vaṇṇo, añño vaṇṇo ca heṭṭhimo;

Brāhmaṇī tveva pucchāmi, kiṃ heṭṭhā kiñca upparī』』ti.

Tattha vaṇṇoti ākāro. Ayañhi uparimassa uṇhabhāvaṃ heṭṭhimassa ca sītabhāvaṃ pucchanto evamāha. Kiṃ heṭṭhā kiñca upparīti vuḍḍhitabhattena nāma upari sītalena, heṭṭhā uṇhena bhavitabbaṃ, idañca pana na tādisaṃ, tena taṃ pucchāmi – 『『kena kāraṇena upari bhattaṃ uṇhaṃ, heṭṭhimaṃ sītala』』nti.

Brāhmaṇī attanā katakammassa uttānabhāvabhayena brāhmaṇe punappunaṃ kathentepi tuṇhīyeva ahosi. Tasmiṃ khaṇe naṭaputtassa etadahosi – 『『koṭṭhe nisīdāpitapāpapurisena jārena bhavitabbaṃ, iminā gehassāmikena, brāhmaṇī pana attanā katakammassa pākaṭabhāvabhayena kiñci na katheti, handāhaṃ imissā katakammaṃ pakāsetvā jārassa koṭṭhake nisīdāpitabhāvaṃ brāhmaṇassa kathemī』』ti. So brāhmaṇassa gehā nikkhantakālato paṭṭhāya itarassa gehapavesanaṃ aticaraṇaṃ aggabhattabhuñjanaṃ brāhmaṇiyā dvāre ṭhatvā maggaṃ olokanaṃ itarassa koṭṭhe otāritabhāvanti sabbaṃ taṃ pavattiṃ ācikkhitvā dutiyaṃ gāthamāha –

124.

『『Ahaṃ naṭosmi bhaddante, bhikkhakosmi idhāgato;

Ayañhi koṭṭhamotiṇṇo, ayaṃ so yaṃ gavesasī』』ti.

Tattha ahaṃ naṭosmi, bhaddanteti, sāmi, ahaṃ naṭajātiko. Bhikkhakosmi idhāgatoti svāhaṃ imaṃ ṭhānaṃ bhikkhako bhikkhaṃ pariyesamāno āgatosmi. Ayañhi koṭṭhamotiṇṇoti ayaṃ pana etissā jāro imaṃ bhattaṃ bhuñjanto tava bhayena koṭṭhaṃ otiṇṇo. Ayaṃ so yaṃ gavesasīti yaṃ tvaṃ kassa nu kho iminā ucchiṭṭhakena bhavitabbanti gavesasi, ayaṃ so. Cūḷāya naṃ gahetvā koṭṭhā nīharitvā yathā na punevarūpaṃ pāpaṃ karoti, tathā assa satiṃ janehīti vatvā pakkāmi. Brāhmaṇo ubhopi te yathā naṃ na punevarūpaṃ pāpaṃ karonti, tajjanapothanehi tathā sikkhāpetvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito bhikkhu, naṭaputto pana ahameva ahosi』』nti.

Ucchiṭṭhabhattajātakavaṇṇanā dutiyā.

[213] 3. Bharujātakavaṇṇanā

Isīnamantaraṃkatvāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Bhagavato hi bhikkhusaṅghassa ca lābhasakkāro mahā ahosi. Yathāha –

『『Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti…pe… parikkhārāna』』nti (udā. 14).

Te evaṃ parihīnalābhasakkārā ahorattaṃ guḷhasannipātaṃ katvā mantayanti 『『samaṇassa gotamassa uppannakālato paṭṭhāya mayaṃ hatalābhasakkārā jātā , samaṇo gotamo lābhaggayasaggappatto jāto, kena nu kho kāraṇenassa esā sampattī』』ti. Tatreke evamāhaṃsu – 『『samaṇo gotamo sakalajambudīpassa uttamaṭṭhāne bhūmisīse vasati. Tenassa lābhasakkāro uppajjatī』』ti, sesā 『『atthetaṃ kāraṇaṃ, mayampi jetavanapiṭṭhe titthiyārāmaṃ kāremu, evaṃ lābhino bhavissāmā』』ti āhaṃsu. Te sabbepi 『『evameta』』nti sanniṭṭhānaṃ katvā 『『sacepi mayaṃ rañño anārocetvā ārāmaṃ kāressāma, bhikkhū vāressanti, lañjaṃ labhitvā abhijjanako nāma natthi, tasmā rañño lañjaṃ datvā ārāmaṭṭhānaṃ gaṇhissāmā』』ti sammantetvā upaṭṭhāke yācitvā rañño satasahassaṃ datvā 『『mahārāja, mayaṃ jetavanapiṭṭhiyaṃ titthiyārāmaṃ karissāma, sace bhikkhū 『kātuṃ na dassāmā』ti tumhākaṃ ārocenti, nesaṃ paṭivacanaṃ na dātabba』』nti āhaṃsu. Rājā lañjalobhena 『『sādhū』』ti sampaṭicchi.

Titthiyā rājānaṃ saṅgaṇhitvā vaḍḍhakiṃ pakkosāpetvā kammaṃ paṭṭhapesuṃ, mahāsaddo ahosi. Satthā 『『ke panete, ānanda, uccāsaddamahāsaddā』』ti pucchi. 『『Aññatitthiyā, bhante, jetavanapiṭṭhiyaṃ titthiyārāmaṃ kārenti, tattheso saddo』』ti. 『『Ānanda, netaṃ ṭhānaṃ titthiyārāmassa anucchavikaṃ, titthiyā uccāsaddakāmā, na sakkā tehi saddhiṃ vasitu』』nti vatvā bhikkhusaṅghaṃ sannipātetvā 『『gacchatha, bhikkhave, rañño ācikkhitvā titthiyārāmakaraṇaṃ nivārethā』』ti āha. Bhikkhusaṅgho gantvā rañño nivesanadvāre aṭṭhāsi. Rājā saṅghassa āgatabhāvaṃ sutvāpi 『『titthiyārāmaṃ nissāya āgatā bhavissantī』』ti lañjassa gahitattā 『『rājā gehe natthī』』ti vadāpesi. Bhikkhū gantvā satthu ārocesuṃ. Satthā 『『lañjaṃ nissāya evaṃ karotī』』ti dve aggasāvake pesesi. Rājā tesampi āgatabhāvaṃ sutvā tatheva vadāpesi. Tepi āgantvā satthu ārācesuṃ. Satthā 『『na idāni, sāriputta, rājā gehe nisīdituṃ labhissati, bahi nikkhamissatī』』ti punadivase pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ rañño nivesanadvāraṃ agamāsi. Rājā sutvā pāsādā otaritvā pattaṃ gahetvā satthāraṃ pavesetvā buddhappamukhassa saṅghassa yāgukhajjakaṃ datvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā rañño ekaṃ pariyāyadhammadesanaṃ ārabhanto 『『mahārāja, porāṇakarājāno lañjaṃ gahetvā sīlavante aññamaññaṃ kalahaṃ kāretvā attano raṭṭhassa assāmino hutvā mahāvināsaṃ pāpuṇiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bharuraṭṭhe bharurājā nāma rajjaṃ kāresi. Tadā bodhisatto pañcābhiñño aṭṭhasamāpattilābhī gaṇasatthā tāpaso hutvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya pañcasatatāpasaparivuto himavantā otaritvā anupubbena bharunagaraṃ patvā tattha piṇḍāya caritvā nagarā nikkhamitvā uttaradvāre sākhāviṭapasampannassa vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattheva rukkhamūle vāsaṃ kappesi. Evaṃ tasmiṃ isigaṇe tattha vasante aḍḍhamāsaccayena añño gaṇasatthā pañcasataparivāro āgantvā nagare bhikkhāya caritvā nagarā nikkhamitvā dakkhiṇadvāre tādisasseva vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tattha rukkhamūle vāsaṃ kappesi. Iti te dvepi isigaṇā tattha yathābhirantaṃ viharitvā himavantameva agamaṃsu.

Tesaṃ gatakāle dakkhiṇadvāre vaṭarukkho sukkho. Punavāre tesu āgacchantesu dakkhiṇadvāre vaṭarukkhavāsino paṭhamataraṃ āgantvā attano vaṭarukkhassa sukkhabhāvaṃ ñatvā bhikkhāya caritvā nagarā nikkhamitvā uttaradvāre vaṭarukkhamūlaṃ gantvā bhattakiccaṃ katvā tattha vāsaṃ kappesuṃ. Itare pana isayo pacchā āgantvā nagare bhikkhāya caritvā attano rukkhamūlameva gantvā bhattakiccaṃ katvā vāsaṃ kappesuṃ. Te 『『na so tumhākaṃ rukkho, amhākaṃ rukkho』』ti rukkhaṃ nissāya aññamaññaṃ kalahaṃ kariṃsu, kalaho mahā ahosi. Eke 『『amhākaṃ paṭhamaṃ vasitaṭṭhānaṃ tumhe na labhissathā』』ti vadanti. Eke 『『mayaṃ imasmiṃ vāre paṭhamataraṃ idhāgatā, tumhe na labhissathā』』ti vadanti. Iti te 『『mayaṃ sāmino, mayaṃ sāmino』』ti kalahaṃ karontā rukkhamūlassatthāya rājakulaṃ agamaṃsu. Rājā paṭhamaṃ vutthaisigaṇaññeva sāmikaṃ akāsi . Itare 『『na dāni mayaṃ imehi parājitāti attānaṃ vadāpessāmā』』ti dibbacakkhunā oloketvā ekaṃ cakkavattiparibhogaṃ rathapañjaraṃ disvā āharitvā rañño lañjaṃ datvā 『『mahārāja, amhepi sāmike karohī』』ti āhaṃsu.

Rājā lañjaṃ gahetvā 『『dvepi gaṇā vasantū』』ti dvepi sāmike akāsi. Itare isayo tassa rathapañjarassa rathacakkāni nīharitvā lañjaṃ datvā 『『mahārāja, amheyeva sāmike karohī』』ti āhaṃsu. Rājā tathā akāsi. Isigaṇā 『『amhehi vatthukāme ca kilesakāme ca pahāya pabbajitehi rukkhamūlassa kāraṇā kalahaṃ karontehi lañjaṃ dadantehi ayuttaṃ kata』』nti vippaṭisārino hutvā vegena palāyitvā himavantameva agamaṃsu. Sakalabharuraṭṭhavāsino devatā ekato hutvā 『『sīlavante kalahaṃ karontena raññā ayuttaṃ kata』』nti bharurañño kujjhitvā tiyojanasatikaṃ bharuraṭṭhaṃ samuddaṃ ubbattetvā araṭṭhamakaṃsu. Iti ekaṃ bharurājānaṃ nissāya sakalaraṭṭhavāsinopi vināsaṃ pattāti.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

125.

『『Isīnamantaraṃ katvā, bharurājāti me sutaṃ;

Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato.

126.

『『Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccupasaṃhita』』nti.

Tattha antaraṃ katvāti chandāgativasena vivaraṃ katvā. Bharurājāti bharuraṭṭhe rājā. Iti me sutanti iti mayā pubbe etaṃ sutaṃ. Tasmā hi chandāgamananti yasmā hi chandāgamanaṃ gantvā bharurājā saha raṭṭhena ucchinno, tasmā chandāgamanaṃ paṇḍitā nappasaṃsanti. Aduṭṭhacittoti kilesehi adūsitacitto hutvā. Bhāseyya giraṃ saccupasaṃhitanti sabhāvanissitaṃ atthanissitaṃ kāraṇanissitameva giraṃ bhāseyya. Ye hi tattha bharurañño lañjaṃ gaṇhantassa ayuttaṃ etanti paṭikkosantā saccupasaṃhitaṃ giraṃ bhāsiṃsu, tesaṃ ṭhitaṭṭhānaṃ nāḷikeradīpe ajjāpi dīpakasahassaṃ paññāyatīti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『mahārāja, chandavasikena nāma na bhavitabbaṃ, dve pabbajitagaṇe kalahaṃ kāretuṃ na vaṭṭatī』』ti vatvā jātakaṃ samodhānesi – 『『ahaṃ tena samayena jeṭṭhakaisi ahosi』』nti, rājā tathāgatassa bhattakiccaṃ katvā gatakāle manusse pesetvā titthiyārāmaṃ viddhaṃsāpesi, titthiyā appatiṭṭhā ahesuṃ.

Bharujātakavaṇṇanā tatiyā.

[214] 4. Puṇṇanadījātakavaṇṇanā

Puṇṇaṃ nadinti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Ekasmiñhi divase dhammasabhāyaṃ bhikkhū tathāgatassa paññaṃ ārabbha kathaṃ samuṭṭhāpesuṃ – 『『āvuso, sammāsambuddho mahāpañño puthupañño hāsapañño javanapañño tikkhapañño gambhīrapañño nibbedhikapañño upāyapaññāya samannāgato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi tathāgato paññavā upāyakusaloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhitvā bārāṇasirañño atthadhammānusāsako ahosi. Aparabhāge rājā paribhedakānaṃ kathaṃ gahetvā bodhisattassa kuddho 『『mā mama santike vasī』』ti bodhisattaṃ bārāṇasito pabbājesi. Bodhisatto puttadāraṃ gahetvā ekasmiṃ kāsikagāmake vāsaṃ kappesi. Aparabhāge rājā tassa guṇaṃ saritvā 『『mayhaṃ kañci pesetvā ācariyaṃ pakkosituṃ na yuttaṃ, ekaṃ pana gāthaṃ bandhitvā paṇṇaṃ likhitvā kākamaṃsaṃ pacāpetvā paṇṇañca maṃsañca setavatthena paliveṭhetvā rājamuddikāya lañchetvā pesessāmi. Yadi paṇḍito bhavissati, paṇṇaṃ vācetvā kākamaṃsabhāvaṃ ñatvā āgamissati, no ce, nāgamissatī』』ti 『『puṇṇaṃ nadi』』nti imaṃ gāthaṃ paṇṇe likhi –

127.

『『Puṇṇaṃ nadiṃ yena ca peyyamāhu, jātaṃ yavaṃ yena ca guyhamāhu;

Dūraṃ gataṃ yena ca avhayanti, so tyāgato handa ca bhuñja brāhmaṇā』』ti.

Tattha puṇṇaṃ nadiṃ yena ca peyyamāhūti kākapeyyā nadīhi vadantā yena puṇṇaṃ nadiṃ kākapeyyamāhu, na hi apuṇṇā nadī 『『kākapeyyā』』ti vuccati. Yadāpi nadītīre ṭhatvā gīvaṃ pasāretvā kākena pātuṃ sakkā hoti, tadā naṃ 『『kākapeyyā』』ti vadanti. Jātaṃ yavaṃ yena ca guyhamāhūti yavanti desanāsīsamattaṃ, idha pana sabbampi jātaṃ uggataṃ sampannataruṇasassaṃ adhippetaṃ. Tañhi yadā anto paviṭṭhakākaṃ paṭicchādetuṃ sakkoti, tadā guyhatīti guyhaṃ. Kiṃ guyhati? Kākaṃ. Iti kākassa guyhaṃ kākaguyhanti taṃ vadamānā kākena guyhavacanassa kāraṇabhūtena 『『guyha』』nti vadanti. Tena vuttaṃ 『『yena ca guyhamāhū』』ti. Dūraṃ gataṃ yena ca avhayantīti dūraṃ gataṃ vippavutthaṃ piyapuggalaṃ yaṃ āgantvā nisinnaṃ disvā sace itthannāmo āgacchati, vassa kākāti vā vassantaññeva vā sutvā 『『yathā kāko vassati, itthannāmo āgamissatī』』ti evaṃ vadantā yena ca avhayanti kathenti mantenti, udāharantīti attho. So tyāgatoti so te ānīto. Handa ca bhuñja, brāhmaṇāti gaṇha, brāhmaṇa, bhuñjassu naṃ, khāda idaṃ kākamaṃsanti attho.

Iti rājā imaṃ gāthaṃ paṇṇe likhitvā bodhisattassa pesesi. So paṇṇaṃ vācetvā 『『rājā maṃ daṭṭhukāmo』』ti ñatvā dutiyaṃ gāthamāha –

128.

『『Yato maṃ saratī rājā, vāyasampi pahetave;

Haṃsā koñcā mayūrā ca, asatīyeva pāpiyā』』ti.

Tattha yato maṃ saratī rājā, vāyasampi pahetaveti yadā rājā vāyasamaṃsaṃ labhitvā tampi pahetuṃ maṃ sarati. Haṃsā koñcā mayūrā cāti yadā panassa ete haṃsādayo upanītā bhavissanti, ekāni haṃsamaṃsādīni lacchati, tadā maṃ kasmā na sarissatīti attho? Aṭṭhakathāyaṃ pana 『『haṃsakoñcamayūrāna』』nti pāṭho. So sundaratarā, imesaṃ haṃsādīnaṃ maṃsaṃ labhitvā kasmā maṃ na sarissati, sarissatiyevāti attho. Asatīyeva pāpiyāti yaṃ vā taṃ vā labhitvā saraṇaṃ nāma sundaraṃ, lokasmiṃ pana asatiyeva pāpiyā, asatikaraṇaṃyeva hīnaṃ lāmakaṃ, tañca amhākaṃ rañño natthi. Sarati maṃ rājā, āgamanaṃ me paccāsīsati, tasmā gamissāmīti yānaṃ yojāpetvā gantvā rājānaṃ passi, rājā tussitvā purohitaṭṭhāneyeva patiṭṭhāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, purohito pana ahameva ahosi』』nti.

Puṇṇanadījātakavaṇṇanā catutthā.

[215] 5. Kacchapajātakavaṇṇanā

Avadhī vata attānanti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu mahātakkārijātake (jā. 1.13.104 ādayo) āvi-bhavissati. Tadā pana satthā 『『na, bhikkhave, kokāliko idāneva vācāya hato, pubbepi vācāya hatoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. So pana rājā bahubhāṇī ahosi, tasmiṃ kathente aññesaṃ vacanassa okāso nāma natthi. Bodhisatto tassa taṃ bahubhāṇitaṃ vāretukāmo ekaṃ upāyaṃ upadhārento vicarati. Tasmiñca kāle himavantapadese ekasmiṃ sare kacchapo vasati, dve haṃsapotakā gocarāya carantā tena saddhiṃ vissāsaṃ akaṃsu. Te daḷhavissāsikā hutvā ekadivasaṃ kacchapaṃ āhaṃsu – 『『samma kacchapa, amhākaṃ himavante cittakūṭapabbatatale kañcanaguhāyaṃ vasanaṭṭhānaṃ ramaṇīyo padeso, gacchasi amhākaṃ saddhi』』nti. 『『Ahaṃ kinti katvā gamissāmī』』ti? 『『Mayaṃ taṃ gahetvā gamissāma, sace tvaṃ mukhaṃ rakkhituṃ sakkhissasi, kassaci kiñci na kathessasī』』ti. 『『Rakkhissāmi, sāmi, gahetvā maṃ gacchathā』』ti. Te 『『sādhū』』ti vatvā ekaṃ daṇḍakaṃ kacchapena ḍaṃsāpetvā sayaṃ tassa ubho koṭiyo ḍaṃsitvā ākāsaṃ pakkhandiṃsu. Taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā 『『dve haṃsā kacchapaṃ daṇḍakena harantī』』ti āhaṃsu.

Kacchapo 『『yadi maṃ sahāyakā nenti, tumhākaṃ ettha kiṃ duṭṭhaceṭakā』』ti vattukāmo haṃsānaṃ sīghavegatāya bārāṇasinagare rājanivesanassa uparibhāgaṃ sampattakāle daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāsaṅgaṇe patitvā dvebhāgo ahosi, 『『kacchapo ākāsato patitvā dvedhā bhinno』』ti ekakolāhalaṃ ahosi. Rājā bodhisattaṃ ādāya amaccagaṇaparivuto taṃ ṭhānaṃ gantvā kacchapaṃ disvā bodhisattaṃ pucchi – 『『paṇḍita, kinti katvā esa patito』』ti? Bodhisatto 『『cirapaṭikaṅkhohaṃ rājānaṃ ovaditukāmo upāyaṃ upadhārento carāmi, iminā kacchapena haṃsehi saddhiṃ vissāso kato bhavissati, tehi imaṃ 『himavantaṃ nessāmā'ti daṇḍakaṃ ḍaṃsāpetvā ākāsaṃ pakkhantehi bhavitabbaṃ, atha iminā kassaci vacanaṃ sutvā arakkhitamukhatāya kiñci vattukāmena daṇḍakā vissaṭṭho bhavissati, evaṃ ākāsato patitvā jīvitakkhayaṃ patteneva bhavitabba』』nti cintetvā 『『āma mahārāja, atimukharā nāma apariyantavacanā evarūpaṃ dukkhaṃ pāpuṇantiyevā』』ti vatvā imā gāthā avoca –

129.

『『Avadhī vata attānaṃ, kacchapo byāharaṃ giraṃ;

Suggahītasmiṃ kaṭṭhasmiṃ, vācāya sakiyāvadhi.

130.

『『Etampi disvā naravīriyaseṭṭha, vācaṃ pamuñce kusalaṃ nātivelaṃ;

Passasi bahubhāṇena, kacchapaṃ byasanaṃ gata』』nti.

Tattha avadhī vatāti ghātesi vata. Byāharanti byāharanto. Suggahītasmiṃ kaṭṭhasminti mukhena suṭṭhu ḍaṃsitvā gahite daṇḍake. Vācāya sakiyāvadhīti atimukharatāya akāle vācaṃ nicchārento daṭṭhaṭṭhānaṃ vissajjetvā tāya sakāya vācāya attānaṃ avadhi ghātesi. Evamesa jīvitakkhayaṃ patto, na aññathāti. Etampi disvāti etampi kāraṇaṃ disvā. Naravīriyaseṭṭhāti naresu vīriyena seṭṭha uttamavīriya rājavara. Vācaṃ pamuñce kusalaṃ nātivelanti saccādipaṭisaṃyuttaṃ kusalameva paṇḍito puriso muñceyya nicchāreyya, tampi hitaṃ kālayuttaṃ, na ativelaṃ, atikkantakālaṃ apariyantavācaṃ na bhāseyya. Passasīti nanu paccakkhato passasi. Bahubhāṇenāti bahubhaṇanena. Kacchapaṃ byasanaṃ gatanti etaṃ kacchapaṃ jīvitakkhayaṃ pattanti.

Rājā 『『maṃ sandhāya bhāsatī』』ti ñatvā 『『amhe sandhāya kathesi, paṇḍitā』』ti āha. Bodhisatto 『『mahārāja, tvaṃ vā hohi añño vā, yo koci pamāṇātikkantaṃ bhāsanto evarūpaṃ byasanaṃ pāpuṇātī』』ti pākaṭaṃ katvā kathesi. Rājā tato paṭṭhāya viramitvā mandabhāṇī ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kacchapo kokāliko ahosi, dve haṃsapotakā dve mahātherā, rājā ānando, amaccapaṇḍito pana ahameva ahosi』』nti.

Kacchapajātakavaṇṇanā pañcamā.

[216] 6. Macchajātakavaṇṇanā

Na māyamaggi tapatīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti pucchi. 『『Saccaṃ, bhante』』ti vutte 『『kena ukkaṇṭhāpitosī』』ti puṭṭho 『『purāṇadutiyikāyā』』ti āha. Atha naṃ satthā 『『ayaṃ te bhikkhu itthī anatthakārikā, pubbepi tvaṃ etaṃ nissāya sūlena vijjhitvā aṅgāresu pacitvā khāditabbataṃ patto paṇḍite nissāya jīvitaṃ alatthā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi. Athekadivasaṃ kevaṭṭā jāle laggaṃ macchaṃ uddharitvā uṇhavālukāpiṭṭhe ṭhapetvā 『『aṅgāresu naṃ pacitvā khādissāmā』』ti sūlaṃ tacchiṃsu. Maccho macchiṃ ārabbha paridevamāno imā gāthā avoca –

131.

『『Na māyamaggi tapati, na sūlo sādhutacchito;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gato.

132.

『『So maṃ dahati rāgaggi, cittaṃ cūpatapeti maṃ;

Jālino muñcathāyirā maṃ, na kāme haññate kvacī』』ti.

Tattha na māyamaggi tapatīti na maṃ ayaṃ aggi tapati, na tāpaṃ janeti, na socayatīti attho. Na sūloti ayaṃ sūlopi sādhutacchito maṃ na tapati, na me sokaṃ uppādeti. Yañca maṃ maññateti yaṃ pana maṃ macchī evaṃ maññati 『『aññaṃ macchiṃ so pañcakāmaguṇaratiyā gato』』ti, tadeva maṃ tapati socayati. So maṃ dahatīti yo panesa rāgaggi, so maṃ dahati jhāpeti. Cittaṃ cūpatapeti manti rāgasampayuttakaṃ mama cittameva ca maṃ upatāpeti kilameti viheṭheti. Jālinoti kevaṭṭe ālapati. Te hi jālassa atthitāya 『『jālino』』ti vuccanti. Muñcathāyirā manti muñcatha maṃ sāminoti yācati. Na kāme haññate kvacīti kāme patiṭṭhito kāmena nīyamāno satto na kvaci haññati. Na hi taṃ tumhādisā hanituṃ anucchavikāti paridevati. Atha vā kāmeti hetuvacane bhummaṃ, kāmahetu macchiṃ anubandhamāno nāma na kvaci tumhādisehi haññatīti paridevati. Tasmiṃ khaṇe bodhisatto nadītīraṃ gato tassa macchassa paridevitasaddaṃ sutvā kevaṭṭe upasaṅkamitvā taṃ macchaṃ mocesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi . 『『Tadā macchī purāṇadutiyikā ahosi, maccho ukkaṇṭhitabhikkhu, purohito pana ahameva ahosi』』nti.

Macchajātakavaṇṇanā chaṭṭhā.

[217] 7. Seggujātakavaṇṇanā

Sabbo lokoti idaṃ satthā jetavane viharanto ekaṃ paṇṇikaupāsakaṃ ārabbha kathesi. Vatthu ekakanipāte vitthāritameva. Idhāpi satthā taṃ 『『kiṃ, upāsaka, cirassaṃ āgatosī』』ti pucchi. Paṇṇikaupāsako 『『dhītā me, bhante, niccaṃ pahaṃsitamukhī, tamahaṃ vīmaṃsitvā ekassa kuladārakassa adāsiṃ, tattha itikattabbatāya tumhākaṃ dassanāya āgantuṃ okāsaṃ na labhi』』nti āha. Atha naṃ satthā 『『na kho, upāsaka, idānevesā sīlavatī, pubbepi sīlavatī, tvañca na idānevetaṃ vīmaṃsasi, pubbepi vīmaṃsiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto rukkhadevatā ahosi. Tadā ayameva paṇṇikaupāsako 『『dhītaraṃ vīmaṃsissāmī』』ti araññaṃ netvā kilesavasena icchanto viya hatthe gaṇhi. Atha naṃ paridevamānaṃ paṭhamagāthāya ajjhabhāsi –

133.

『『Sabbo loko attamano ahosi, akovidā gāmadhammassa seggu;

Komāri ko nāma tavajja dhammo, yaṃ tvaṃ gahitā pavane parodasī』』ti.

Tattha sabbo loko attamano ahosīti, amma, sakalopi sattaloko etissā kāmasevanāya attamano jāto. Akovidā gāmadhammassa seggūti seggūti tassā nāmaṃ. Tena tvaṃ pana, amma, seggu akovidā gāmadhammassa, imasmiṃ gāmadhamme vasaladhamme akusalāsīti vuttaṃ hoti. Komāri ko nāma tavajja dhammoti, amma, kumāri ko nāmesa tava ajja sabhāvo. Yaṃ tvaṃ gahitā pavane parodasīti tvaṃ mayā imasmiṃ pavane santhavavasena hatthe gahitā parodasi na sampaṭicchasi, ko esa tava sabhāvo, kiṃ kumārikāyeva tvanti pucchati.

Taṃ sutvā kumārikā 『『āma, tāta, kumārikāyevāhaṃ, nāhaṃ methunadhammaṃ nāma jānāmī』』ti vatvā paridevamānā dutiyaṃ gāthamāha –

134.

『『Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ karotī』』ti.

Sā heṭṭhā kathitāyeva. Iti so paṇṇiko tadā dhītaraṃ vīmaṃsitvā gehaṃ netvā kuladārakassa datvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne paṇṇikaupāsako sotāpattiphale patiṭṭhahi. 『『Tadā dhītā dhītāyeva, pitā pitāyeva ahosi, tassa kāraṇassa paccakkhakārikā rukkhadevatā pana ahameva ahosi』』nti.

Seggujātakavaṇṇanā sattamā.

[218] 8. Kūṭavāṇijajātakavaṇṇanā

Saṭhassasāṭheyyamidanti idaṃ satthā jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Sāvatthivāsino hi kūṭavāṇijo ca paṇḍitavāṇijo ca dve vāṇijā mittikā hutvā pañca sakaṭasatāni bhaṇḍassa pūrāpetvā pubbantato aparantaṃ vicaramānā vohāraṃ katvā bahuṃ lābhaṃ labhitvā sāvatthiṃ paccāgamiṃsu. Paṇḍitavāṇijo kūṭavāṇijaṃ āha – 『『samma, bhaṇḍaṃ bhājemā』』ti. Kūṭavāṇijo 『『ayaṃ dīgharattaṃ dukkhaseyyāya dubbhojanena kilanto attano ghare nānaggarasaṃ bhattaṃ bhuñjitvā ajīrakena marissati, atha sabbampetaṃ bhaṇḍaṃ mayhameva bhavissatī』』ti cintetvā 『『nakkhattaṃ na manāpaṃ, divaso na manāpo, sve jānissāmi , punadivase jānissāmī』』ti kālaṃ khepeti. Atha naṃ paṇḍitavāṇijo nippīḷetvā bhājāpetvā gandhamālaṃ ādāya satthu santikaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Satthā 『『kadā āgatosī』』ti pucchitvā 『『aḍḍhamāsamatto me, bhante, āgatassā』』ti vatvā 『『atha kasmā evaṃ papañcaṃ katvā buddhupaṭṭhānaṃ āgatosī』』ti puṭṭho taṃ pavattiṃ ārocesi. Satthā 『『na kho, upāsaka, idāneva, pubbepesa kūṭavāṇijoyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa vinicchayāmacco ahosi. Tadā gāmavāsī ca nagaravāsī ca dve vāṇijā mittā ahesuṃ. Gāmavāsī nagaravāsissa santike pañca phālasatāni ṭhapesi. So te phāle vikkiṇitvā mūlaṃ gahetvā phālānaṃ ṭhapitaṭṭhāne mūsikavaccaṃ ākiritvā ṭhapesi. Aparabhāge gāmavāsī āgantvā 『『phāle me dehī』』ti āha. Kūṭavāṇijo 『『phālā te mūsikāhi khāditā』』ti mūsikavaccaṃ dassesi. Itaro 『『khāditāva hontu, mūsikāhi khādite kiṃ sakkā kātu』』nti nhānatthāya tassa puttaṃ ādāya gacchanto ekassa sahāyakassa gehe 『『imassa katthaci gantuṃ mā adatthā』』ti vatvā antogabbhe nisīdāpetvā sayaṃ nhāyitvā kūṭavāṇijassa gehaṃ agamāsi. So 『『putto me kaha』』nti āha. 『『Samma, tava puttaṃ tīre ṭhapetvā mama udake nimuggakāle eko kulalo āgantvā tava puttaṃ nakhapañjarena gahetvā ākāsaṃ pakkhanto, ahaṃ pāṇiṃ paharitvā viravitvā vāyamantopi mocetuṃ nāsakkhi』』nti. 『『Tvaṃ musā bhaṇasi, kulalā dārake gahetvā gantuṃ samatthā nāma natthī』』ti. 『『Samma, hotu, ayuttepi honte ahaṃ kiṃ karomi, kulaleneva te putto nīto』』ti. So taṃ santajjetvā 『『are duṭṭhacora manussamāraka , idāni taṃ vinicchayaṃ gantvā kaḍḍhāpessāmī』』ti nikkhami. So 『『mama ruccanakameva karosī』』ti teneva saddhiṃ vinicchayaṭṭhānaṃ agamāsi.

Kūṭavāṇijo bodhisattaṃ āha – 『『ayaṃ, sāmi, mama puttaṃ gahetvā nhāyituṃ gato, 『kahaṃ me putto』ti vutte 『kulalena haṭo』ti āha, vinicchinatha me aḍḍa』』nti. Bodhisatto 『『saccaṃ bhaṇe』』ti itaraṃ pucchi. So āha – 『『āma, sāmi, ahaṃ taṃ ādāya gato, senena pahaṭabhāvo saccameva, sāmī』』ti. 『『Kiṃ pana loke kulalā nāma dārake harantī』』ti? 『『Sāmi, ahampi tumhe pucchāmi – 『『kulalā dārake gahetvā ākāse gantuṃ na sakkonti, mūsikā pana ayaphāle khādantī』』ti. 『『Idaṃ kiṃ nāmā』』ti? 『『Sāmi, mayā etassa ghare pañca phālasatāni ṭhapitāni, svāyaṃ 『phālā te mūsikāhi khāditā』ti vatvā 『idaṃ te phāle khāditamūsikānaṃ vacca』nti vaccaṃ dasseti, sāmi, mūsikā ce phāle khādanti, kulalāpi dārake harissanti. Sace na khādanti, senāpi taṃ na harissanti. Eso pana 『phālā te mūsikāhi khāditā』ti vadati, tesaṃ khāditabhāvaṃ vā akhāditabhāvaṃ vā jānātha, aḍḍaṃ me vinicchinathā』』ti. Bodhisatto 『『saṭhassa paṭisāṭheyyaṃ katvā jinissāmīti iminā cintitaṃ bhavissatī』』ti ñatvā 『『suṭṭhu te cintita』』nti vatvā imā gāthā avoca –

135.

『『Saṭhassa sāṭheyyamiṃda sucintitaṃ, paccoḍḍitaṃ paṭikūṭassa kūṭaṃ;

Phālaṃ ce khādeyyuṃ mūsikā, kasmā kumāraṃ kulalā na hareyyuṃ.

136.

『『Kūṭassa hi santi kūṭakūṭā, bhavati cāpi nikatino nikatyā;

Dehi puttanaṭṭha phālanaṭṭhassa phālaṃ, mā te puttamahāsi phālanaṭṭho』』ti.

Tattha saṭhassāti saṭhabhāvena kerāṭikena 『『ekaṃ upāyaṃ katvā parasantakaṃ khādituṃ vaṭṭatī』』ti saṭhassa. Sāṭheyyamidaṃ sucintitanti idaṃ paṭisāṭheyyaṃ cintentena tayā suṭṭhu cintitaṃ. Paccoḍḍitaṃ paṭikūṭassa kūṭanti kūṭassa puggalassa tayā paṭikūṭaṃ suṭṭhu paccoḍḍitaṃ, paṭibhāgaṃ katvā oḍḍitasadisameva katanti attho. Phālaṃ ce khādeyyuṃ mūsikāti yadi mūsikā phālaṃ khādeyyuṃ. Kasmā kumāraṃ kulalā na hareyyunti mūsikāsu phāle khādantīsu kulalā kiṃ kāraṇā kumāraṃ no hareyyuṃ.

Kūṭassahi santi kūṭakūṭāti tvaṃ 『『ahameva mūsikāhi phāle khādāpitapuriso kūṭo』』ti maññasi, tādisassa pana kūṭassa imasmiṃ loke bahū kūṭā santi, kūṭassa kūṭāti kūṭapaṭikūṭānaṃ etaṃ nāmaṃ, kūṭassa paṭikūṭā nāma santīti vuttaṃ hoti. Bhavati cāpi nikatino nikatyāti nikatino nekatikassa vañcanakapuggalassa nikatyā aparo nikatikārako vañcanakapuriso bhavatiyeva. Dehi puttanaṭṭha phālanaṭṭhassa phālanti ambho naṭṭhaputta purisa, etassa naṭṭhaphālassa phālaṃ dehi. Mā te puttamahāsi phālanaṭṭhoti sace hissa phālaṃ na dassasi, puttaṃ te harissati, taṃ te esa mā haratu, phālamassa dehīti. 『『Demi, sāmi, sace me puttaṃ detī』』ti. 『『Demi, sāmi, sace me phāle detī』』ti. Evaṃ naṭṭhaputto puttaṃ, naṭṭhaphālo ca phālaṃ paṭilabhitvā ubhopi yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kūṭavāṇijo idāni kūṭavāṇijova, paṇḍitavāṇijo paṇḍitavāṇijoyeva, vinicchayāmacco pana ahameva ahosi』』nti.

Kūṭavāṇijajātakavaṇṇanā aṭṭhamā.

[219] 9. Garahitajātakavaṇṇanā

Hiraññaṃ me suvaṇṇaṃ meti idaṃ satthā jetavane viharanto ekaṃ anabhiratiyā ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Etassa hi paccekaṃ gahitaṃ ārammaṇaṃ nāma natthi, anabhirativāsaṃ vasantaṃ pana taṃ satthu santikaṃ ānesuṃ. So satthārā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti puṭṭho 『『sacca』』nti vatvā 『『kiṃkāraṇā』』ti vutte 『『kilesavasenā』』ti āha. Atha naṃ satthā 『『ayaṃ, bhikkhu, kileso nāma pubbe tiracchānehipi garahito, tvaṃ evarūpe sāsane pabbajito kasmā tiracchānehipi garahitakilesavasena ukkaṇṭhito』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese vānarayoniyaṃ nibbatti. Tamenaṃ eko vanacarako gahetvā ānetvā rañño adāsi. So ciraṃ rājagehe vasamāno vattasampanno ahosi, manussaloke vattamānaṃ kiriyaṃ yebhuyyena aññāsi. Rājā tassa vatte pasīditvā vanacarakaṃ pakkosāpetvā 『『imaṃ vānaraṃ gahitaṭṭhāneyeva vissajjehī』』ti āṇāpesi , so tathā akāsi. Vānaragaṇo bodhisattassa āgatabhāvaṃ ñatvā tassa dassanatthāya mahante pāsāṇapiṭṭhe sannipatitvā bodhisattena saddhiṃ sammodanīyaṃ kathaṃ katvā 『『samma, kahaṃ ettakaṃ kālaṃ vutthosī』』ti āha. 『『Bārāṇasiyaṃ rājanivesane』』ti. 『『Atha kathaṃ muttosī』』ti? 『『Rājā maṃ keḷimakkaṭaṃ katvā mama vatte pasanno maṃ vissajjesī』』ti.

Atha naṃ te vānarā 『『manussaloke vattamānakiriyaṃ nāma tumhe jānissatha , amhākampi tāva kathetha, sotukāmamhā』』ti āhaṃsu. 『『Mā maṃ manussānaṃ kiriyaṃ pucchathā』』ti. 『『Kathetha sotukāmamhā』』ti. Bodhisattopi 『『manussā nāma khattiyāpi brāhmaṇāpi 『mayhaṃ mayha』nti vadanti, hutvā abhāvaṭṭhena aniccataṃ na jānanti, suṇātha dāni tesaṃ andhabālānaṃ kāraṇa』』nti vatvā imā gāthā avoca –

137.

『『Hiraññaṃ me suvaṇṇaṃ me, esā rattiṃ divā kathā;

Dummedhānaṃ manussānaṃ, ariyadhammaṃ apassataṃ.

138.

『『Dve dve gahapatayo gehe, eko tattha amassuko;

Lambatthano veṇikato, atho aṅkitakaṇṇako;

Kīto dhanena bahunā, so taṃ vitudate jana』』nti.

Tattha hiraññaṃ me suvaṇṇaṃ meti desanāsīsamattametaṃ, iminā pana padadvayena dasavidhampi ratanaṃ sabbaṃ, pubbaṇṇāparaṇṇaṃ khettavatthuṃ dvipadacatuppadañca sabbaṃ dassento 『『idaṃ me idaṃ me』』ti āha. Esā rattiṃ divā kathāti esā manussānaṃ rattiñca divā ca niccakālaṃ kathā. Aññaṃ pana te 『『pañcakkhandhā aniccā』』ti vā 『『hutvā na bhavantī』』ti vā na jānanti, evameva paridevantā vicaranti. Dummedhānanti appapaññānaṃ. Ariyadhammaṃ apassatanti ariyānaṃ buddhādīnaṃ dhammaṃ, ariyaṃ vā niddosaṃ navavidhaṃ lokuttaradhammaṃ apassantānaṃ esāva kathā. Aññā pana 『『aniccaṃ vā dukkhaṃ vā』』ti tesaṃ kathā nāma natthi.

Gahapatayoti gehe adhipatibhūtā. Eko tatthāti tesu dvīsu gharasāmikesu 『『eko』』ti mātugāmaṃ sandhāya vadati. Tattha veṇikatoti kataveṇī, nānappakārena saṇṭhāpitakesakalāpoti attho. Atho aṅkitakaṇṇakoti atha sveva viddhakaṇṇo chiddakaṇṇoti lambakaṇṇataṃ sandhāyāha. Kīto dhanena bahunāti so panesa amassuko lambatthano veṇikato aṅkitakaṇṇo mātāpitūnaṃ bahuṃ dhanaṃ datvā kīto, maṇḍetvā pasādhetvā yānaṃ āropetvā mahantena parivārena gharaṃ ānīto. So taṃ vitudate jananti so gahapati āgatakālato paṭṭhāya tasmiṃ gehe dāsakammakarādibhedaṃ janaṃ 『『are duṭṭhadāsa duṭṭhadāsi, imaṃ na karosī』』ti mukhasattīhi vitudati, sāmiko viya hutvā mahājanaṃ vicāreti. Evaṃ tāva 『『manussaloke ativiya ayutta』』nti manussalokaṃ garahi.

Taṃ sutvā sabbe vānarā 『『mā kathetha, mā kathetha, asotabbayuttakaṃ assumhā』』ti ubhohi hatthehi kaṇṇe daḷhaṃ pidahiṃsu. 『『Imasmiṃ ṭhāne amhehi idaṃ ayuttaṃ suta』』nti taṃ ṭhānampi garahitvā aññattha agamaṃsu. So piṭṭhipāsāṇo garahitapiṭṭhipāsāṇoyeva kira nāma jāto.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā vānaragaṇo buddhaparisā ahosi, vānarindo pana ahameva ahosi』』nti.

Garahitajātakavaṇṇanā navamā.

[220] 10. Dhammadhajajātakavaṇṇanā

Sukhaṃ jīvitarūposīti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi satthā 『『na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ vadhāya parisakkiyeva, santāsamattampi pana kātuṃ nāsakkhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ yasapāṇi nāma rājā rajjaṃ kāresi, kāḷako nāmassa senāpati ahosi. Tadā bodhisatto tasseva purohito ahosi nāmena dhammadhajo nāma, rañño pana sīsappasādhanakappako chattapāṇi nāma. Rājā dhammena rajjaṃ kāreti, senāpati panassa vinicchayaṃ karonto lañjaṃ khādati parapiṭṭhimaṃsiko, lañjaṃ gahetvā assāmike sāmike karoti. Athekadivasaṃ vinicchaye parājito manusso bāhā paggayha kandanto vinicchayā nikkhanto rājupaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu patitvā 『『tumhādisesu nāma, sāmi, rañño atthañca dhammañca anusāsantesu kāḷakasenāpati lañjaṃ gahetvā assāmike sāmike karotī』』ti attano parājitabhāvaṃ bodhisattassa kathesi. Bodhisatto kāruññaṃ uppādetvā 『『ehi bhaṇe, aḍḍaṃ te vinicchinissāmī』』ti taṃ gahetvā vinicchayaṭṭhānaṃ agamāsi. Mahājano sannipati, bodhisatto taṃ aḍḍaṃ paṭivinicchinitvā sāmikaññeva sāmikaṃ akāsi.

Mahājano sādhukāraṃ adāsi, so saddo mahā ahosi. Rājā taṃ sutvā 『『kiṃ saddo nāmeso』』ti pucchi. 『『Deva, dhammadhajapaṇḍitena dubbinicchito aḍḍo suvinicchito, tatresa sādhukārasaddo』』ti. Rājā tuṭṭho bodhisattaṃ pakkosāpetvā 『『aḍḍo kira te ācariya vinicchito』』ti pucchi. 『『Āma, mahārāja, kāḷakena dubbinicchitaṃ aḍḍaṃ vinicchini』』nti vutte 『『ito dāni paṭṭhāya tumheva aḍḍaṃ vinicchinatha, mayhañca kaṇṇasukhaṃ bhavissati lokassa ca vuḍḍhī』』ti vatvā anicchantampi taṃ 『『sattānuddayāya vinicchaye nisīdathā』』ti yācitvā sampaṭicchāpesi. Tato paṭṭhāya bodhisatto vinicchaye nisīdati, sāmikeyeva sāmike karoti.

Kāḷako tato paṭṭhāya lañjaṃ alabhanto lābhato parihāyitvā bodhisattassa āghātaṃ bandhitvā 『『mahārāja, dhammadhajapaṇḍito tava rajjaṃ patthetī』』ti bodhisattaṃ rañño antare paribhindi. Rājā asaddahanto 『『mā evaṃ avacā』』ti paṭikkhipitvā puna tena 『『sace me na saddahatha, tassāgamanakāle vātapānena oloketha. Athānena sakalanagarassa attano hatthe katabhāvaṃ passissathā』』ti vutte rājā tassa aḍḍakārakaparisaṃ disvā 『『etasseva parisā』』ti saññāya bhijjitvā 『『kiṃ karoma senāpatī』』ti pucchi. 『『Deva, etaṃ māretuṃ vaṭṭatī』』ti . 『『Oḷārikadosaṃ apassantā kathaṃ māressāmā』』ti? 『『Attheko upāyo』』ti. 『『Katarūpāyo』』ti. 『『Asayhamassa kammaṃ āropetvā taṃ kātuṃ asakkontaṃ taṃ tena dosena māressāmā』』ti. 『『Kiṃ pana asayhakamma』』nti? 『『Mahārāja, uyyānaṃ nāma sārabhūmiyaṃ ropitaṃ paṭijaggiyamānaṃ tīhi catūhi saṃvaccharehi phalaṃ deti. Tumhe taṃ pakkosāpetvā 『sve uyyānaṃ kīḷissāma, uyyānaṃ me māpehī』ti vadatha, so māpetuṃ na sakkhissati. Atha naṃ tasmiṃ dose māressāmā』』ti.

Rājā bodhisattaṃ āmantetvā 『『paṇḍita, mayhaṃ purāṇauyyāne ciraṃ kīḷimha, idāni navauyyāne kīḷitukāmamha, sve kīḷissāma, uyyānaṃ no māpehi, sace māpetuṃ na sakkhissasi, jīvitaṃ te natthī』』ti. Bodhisatto 『『kāḷakena lañjaṃ alabhamānena rājā antare paribhinno bhavissatī』』ti ñatvā 『『sakkonto jānissāmi, mahārājā』』ti vatvā gehaṃ gantvā subhojanaṃ bhuñjitvā cintayamāno sayane nipajji, sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento bodhisattassa cittaṃ ñatvā vegenāgantvā sirigabbhaṃ pavisitvā ākāse ṭhatvā 『『kiṃ cintesi paṇḍitā』』ti pucchi. 『『Kosi tva』』nti? 『『Sakkohamasmī』』ti. 『『Rājā maṃ 『uyyānaṃ māpehī』ti āha, taṃ cintemī』』ti. 『『Paṇḍita, mā cintayi, ahaṃ te nandanavanacittalatāvanasadisaṃ uyyānaṃ māpessāmi, katarasmiṃ ṭhāne māpemī』』ti? 『『Asukaṭṭhāne māpehī』』ti. Sakko māpetvā devapurameva gato.

Punadivase bodhisatto uyyānaṃ paccakkhato disvā gantvā rañño ārocesi – 『『niṭṭhitaṃ te, mahārāja, uyyānaṃ, kīḷassū』』ti. Rājā gantvā aṭṭhārasahatthena manosilāvaṇṇena pākārena parikkhittaṃ dvāraṭṭālakasampannaṃ pupphaphalabhārabharitanānārukkhapaṭimaṇḍitaṃ uyyānaṃ disvā kāḷakaṃ pucchi – 『『paṇḍitena amhākaṃ vacanaṃ kataṃ, idāni kiṃ karomā』』ti. 『『Mahārāja, ekarattena uyyānaṃ māpetuṃ sakkonto rajjaṃ gahetuṃ kiṃ na sakkotī』』ti? 『『Idāni kiṃ karomā』』ti? 『『Aparampi naṃ asayhakammaṃ kāremā』』ti. 『『Kiṃ kammaṃ nāmā』』ti? 『『Sattaratanamayaṃ pokkharaṇiṃ māpemā』』ti. Rājā 『『sādhū』』ti bodhisattaṃ āmantetvā 『『ācariya, uyyānaṃ tāva te māpitaṃ , etassa pana anucchavikaṃ sattaratanamayaṃ pokkharaṇiṃ māpehi. Sace māpetuṃ na sakkhissasi, jīvitaṃ te natthī』』ti āha. Bodhisatto 『『sādhu, mahārāja, sakkonto māpessāmī』』ti āha. Athassa sakko pokkharaṇiṃ māpesi sobhaggappattaṃ satatitthaṃ sahassavaṅkaṃ pañcavaṇṇapadumasañchannaṃ nandanapokkharaṇisadisaṃ.

Punadivase bodhisatto tampi paccakkhaṃ katvā rañño ārocesi – 『『māpitā, deva, pokkharaṇī』』ti. Rājā tampi disvā 『『idāni kiṃ karomā』』ti kāḷakaṃ pucchi. 『『Uyyānassa anucchavikaṃ gehaṃ māpetuṃ āṇāpehi, devā』』ti. Rājā bodhisattaṃ āmantetvā 『『idāni, ācariya, imassa uyyānassa ceva pokkharaṇiyā ca anucchavikaṃ sabbadantamayaṃ gehaṃ māpehi, no ce māpessasi, jīvitaṃ te natthī』』ti āha. Athassa sakko gehampi māpesi. Bodhisatto punadivase tampi paccakkhaṃ katvā rañño ārocesi. Rājā tampi disvā 『『idāni kiṃ karomā』』ti kāḷakaṃ pucchi. 『『Gehassa anucchavikaṃ maṇiṃ māpetuṃ āṇāpehi, mahārājā』』ti āha. Rājā bodhisattaṃ āmantetvā 『『paṇḍita, imassa dantamayagehassa anucchavikaṃ maṇiṃ māpehi, maṇiālokena vicarissāma. Sace māpetuṃ na sakkosi, jīvitaṃ te natthī』』ti āha. Athassa sakko maṇimpi māpesi.

Bodhisatto punadivase taṃ paccakkhaṃ katvā rañño ārocesi . Rājā tampi disvā 『『idāni kiṃ karissāmā』』ti kāḷakaṃ pucchi. 『『Mahārāja, dhammadhajabrāhmaṇassa icchiticchitadāyikā devatā atthi maññe, idāni yaṃ devatāpi māpetuṃ na sakkoti, taṃ āṇāpehi. Caturaṅgasamannāgataṃ nāma manussaṃ devatāpi māpetuṃ na sakkoti, tasmā 『caturaṅgasamannāgataṃ me uyyānapālaṃ māpehī』ti taṃ vadāhī』』ti. Rājā bodhisattaṃ āmantetvā 『『ācariya, tayā amhākaṃ uyyānaṃ, pokkharaṇī, dantamayapāsādo, tassa ālokakaraṇatthāya maṇiratanañca māpitaṃ, idāni me uyyānarakkhakaṃ caturaṅgasamannāgataṃ uyyānapālaṃ māpehi, no ce māpessasi, jīvitaṃ te natthī』』ti āha. Bodhisatto 『『hotu, labhamāno jānissāmī』』ti gehaṃ gantvā subhojanaṃ bhuñjitvā nipanno paccūsakāle pabujjhitvā sayanapīṭhe nisinno cintesi – 『『sakko devarājā yaṃ attanā sakkā māpetuṃ, taṃ māpesi, caturaṅgasamannāgataṃ pana uyyānapālaṃ na sakkā māpetuṃ, evaṃ sante paresaṃ hatthe maraṇato araññe anāthamaraṇameva varatara』』nti. So kassaci anārocetvā pāsādā otaritvā aggadvāreneva nagarā nikkhamitvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle sataṃ dhammaṃ āvajjamāno nisīdi.

Sakko taṃ kāraṇaṃ ñatvā vanacarako viya hutvā bodhisattaṃ upasaṅkamitvā 『『brāhmaṇa, tvaṃ sukhumālo, adiṭṭhapubbadukkharūpo viya imaṃ araññaṃ pavisitvā kiṃ karonto nisinnosī』』ti imamatthaṃ pucchanto paṭhamaṃ gāthamāha –

136.

『『Sukhaṃ jīvitarūposi, raṭṭhā vivanamāgato;

So ekako rukkhamūle, kapaṇo viya jhāyasī』』ti.

Tattha sukhaṃ jīvitarūposīti tvaṃ sukhena jīvitasadiso sukhedhito sukhaparihato viya. Raṭṭhāti ākiṇṇamanussaṭṭhānā. Vivanamāgatoti nirudakaṭṭhānaṃ araññaṃ paviṭṭho. Rukkhamūleti rukkhasamīpe. Kapaṇo viyajhāyasīti kapaṇo viya ekako nisinno jhāyasi pajjhāyasi, kiṃ nāmetaṃ cintesīti pucchi.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

140.

『『Sukhaṃ jīvitarūposmi, raṭṭhā vivanamāgato;

So ekako rukkhamūle, kapaṇo viya jhāyāmi;

Sataṃ dhammaṃ anussara』』nti.

Tattha sataṃ dhammaṃ anussaranti, samma, saccametaṃ, ahaṃ sukhaṃ jīvitarūpo raṭṭhā ca vivanamāgato, sohaṃ ekakova imasmiṃ rukkhamūle nisīditvā kapaṇo viya jhāyāmi. Yaṃ pana vadesi 『『kiṃ nāmetaṃ cintesī』』ti, taṃ te pavedemi 『『sataṃ dhamma』』nti. Ahañhi sataṃ dhammaṃ anussaranto idha nisinno. Sataṃ dhammanti buddhapaccekabuddhabuddhasāvakānaṃ sataṃ sappurisānaṃ paṇḍitānaṃ dhammaṃ. Lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ayañhi aṭṭhavidho lokadhammo. Iminā pana abbhāhatā santo na kampanti na pavedhenti, ayamettha akampanasaṅkhāto sataṃ dhammo imaṃ anussaranto nisinnomhīti dīpeti.

Atha naṃ sakko 『『evaṃ sante, brāhmaṇa, imasmiṃ ṭhāne kasmā nisinnosī』』ti. 『『Rājā caturaṅgasamannāgataṃ uyyānapālaṃ āharāpeti, tādisaṃ na sakkomi laddhuṃ, sohaṃ 『kiṃ me parassa hatthe maraṇena, araññaṃ pavisitvā anāthamaraṇaṃ marissāmī』ti cintetvā idhāgantvā nisinno』』ti. 『『Brāhmaṇa, ahaṃ sakko devarājā, mayā te uyyānādīni māpitāni, caturaṅgasamannāgataṃ uyyānapālaṃ māpetuṃ na sakkā, tumhākaṃ rañño sīsappasādhanakappako chattapāṇi nāma, so caturaṅgasamannāgato, caturaṅgasamannāgatena uyyānapālena atthe sati etaṃ kappakaṃ uyyānapālaṃ kātuṃ vadehī』』ti. Iti sakko bodhisattassa ovādaṃ datvā 『『mā bhāyī』』ti samassāsetvā attano devapurameva gato.

Bodhisatto gehaṃ gantvā bhuttapātarāso rājadvāraṃ gantvā chattapāṇimpi tattheva disvā hatthe gahetvā 『『tvaṃ kira, samma chattapāṇi, caturaṅgasamannāgatosī』』ti pucchitvā 『『ko te mayhaṃ caturaṅgasamannāgatabhāvaṃ ācikkhī』』ti vutte 『『sakko, devarājā』』ti vatvā 『『kiṃkāraṇā ācikkhī』』ti puṭṭho 『『iminā nāma kāraṇenā』』ti sabbaṃ ācikkhi. So 『『āma, ahaṃ caturaṅgasamannāgato』』ti āha. Atha naṃ bodhisatto hatthe gahetvāva rañño santikaṃ gantvā 『『ayaṃ, mahārāja, chattapāṇi, caturaṅgasamannāgato, caturaṅgasamannāgatena uyyānapālena atthe sati imaṃ uyyānapālaṃ karothā』』ti āha. Atha naṃ rājā 『『tvaṃ kira caturaṅgasamannāgatosī』』ti pucchi. 『『Āma, mahārājā』』ti. 『『Katamehi caturaṅgehi samannāgatosī』』ti?

『『Anusūyako ahaṃ deva, amajjapāyako ahaṃ;

Nisnehako ahaṃ deva, akkodhanaṃ adhiṭṭhito』』ti.

『『Mayhañhi, mahārāja, usūyā nāma natthi, majjaṃ me na pivitapubbaṃ, paresu me sneho vā kodho vā na bhūtapūbbo. Imehi catūhi aṅgehi samannāgatomhī』』ti.

Atha naṃ rājā, bho chattapāṇi, 『『anusūyakosmī』』ti vadasīti. 『『Āma, deva, anusūyakomhī』』ti. 『『Kiṃ ārammaṇaṃ disvā anusūyako jātosī』』ti? 『『Suṇāhi devā』』ti attano anusūyakakāraṇaṃ kathento imaṃ gāthamāha –

『『Itthiyā kāraṇā rāja, bandhāpesiṃ purohitaṃ;

So maṃ atthe nivedesi, tasmāhaṃ anusūyako』』ti.

Tassattho – ahaṃ, deva, pubbe imasmiṃyeva bārāṇasinagare tādisova rājā hutvā itthiyā kāraṇā purohitaṃ bandhāpesiṃ.

『『Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsare』』ti. (jā. 1.1.120) –

Imasmiñhi jātake āgatanayeneva ekasmiṃ kāle ayaṃ chattapāṇi rājā hutvā catusaṭṭhiyā pādamūlikehi saddhiṃ sampadussitvā bodhisattaṃ attano manorathaṃ apūrentaṃ nāsetukāmāya deviyā paribhinno bandhāpesi. Tadā naṃ bandhitvā ānīto bodhisatto yathābhūtaṃ deviyā dosaṃ āropetvā sayaṃ mutto raññā bandhāpite sabbepi te pādamūlike mocetvā 『『etesañca deviyā ca aparādhaṃ khamatha, mahārājā』』ti ovadi. Sabbaṃ heṭṭhā vuttanayeneva vitthārato veditabbaṃ. Taṃ sandhāyāha –

『『Itthiyā kāraṇā rāja, bandhāpesiṃ purohitaṃ;

So maṃ atthe nivedesi, tasmāhaṃ anusūyako』』ti.

Tadā pana sohaṃ cintesiṃ – 『『ahaṃ soḷasa sahassaitthiyo pahāya etaṃ ekameva kilesavasena saṅgaṇhantopi santappetuṃ nāsakkhiṃ, evaṃ duppūraṇīyānaṃ itthīnaṃ kujjhanaṃ nāma nivatthavatthe kilissante 『kasmā kilissasī』ti kujjhanasadisaṃ hoti, bhuttabhatte gūthabhāvaṃ āpajjante 『kasmā etaṃ sabhāvaṃ āpajjasī』ti kujjhanasadisaṃ hoti. 『Ito dāni paṭṭhāya yāva arahattaṃ na pāpuṇāmi, tāva kilesaṃ nissāya mayi usūyā mā uppajjatū』』』ti adhiṭṭhahiṃ. Tato paṭṭhāya anusūyako jāto. Idaṃ sandhāya – 『『tasmāhaṃ anusūyako』』ti āha.

Atha naṃ rājā 『『samma chattapāṇi, kiṃ ārammaṇaṃ disvā amajjapo jātosī』』ti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha –

『『Matto ahaṃ mahārāja, puttamaṃsāni khādayiṃ;

Tassa sokenahaṃ phuṭṭho, majjapānaṃ vivajjayi』』nti.

Ahaṃ, mahārāja, pubbe tādiso bārāṇasirājā hutvā majjena vinā vattituṃ nāsakkhiṃ, amaṃsakabhattampi bhuñjituṃ nāsakkhiṃ. Nagare uposathadivasesu māghāto hoti, bhattakārako pakkhassa terasiyaññeva maṃsaṃ gahetvā ṭhapesi, taṃ dunnikkhittaṃ sunakhā khādiṃsu. Bhattakārako uposathadivase maṃsaṃ alabhitvā rañño nānaggarasabhojanaṃ pacitvā pāsādaṃ āropetvā upanāmetuṃ asakkonto deviṃ upasaṅkamitvā 『『devi, ajja me maṃsaṃ na laddhaṃ, amaṃsakabhojanaṃ nāma upanāmetuṃ na sakkomi, kinti karomī』』ti āha. 『『Tāta, mayhaṃ putto raññā piyo manāpo, puttaṃ me disvā rājā tameva cumbanto parissajanto attano atthibhāvampi na jānāti, ahaṃ puttaṃ maṇḍetvā rañño ūrumhi nisīdāpeyyaṃ, rañño puttena saddhiṃ kīḷanakāle tvaṃ bhattaṃ upaneyyāsī』』ti. Sā evaṃ vatvā attano puttaṃ alaṅkatābharaṇaṃ maṇḍetvā rañño ūrumhi nisīdāpesi. Rañño puttena saddhiṃ kīḷanakāle bhattakārako bhattaṃ upanāmesi. Rājā surāmadamatto pātiyaṃ maṃsaṃ adisvā 『『maṃsaṃ kaha』』nti pucchitvā 『『ajja, deva, uposathadivasaṃ māghātatāya maṃsaṃ na laddha』』nti vutte 『『mayhaṃ maṃsaṃ nāma dullabha』』nti vatvā ūrumhi nisinnassa piyaputtassa gīvaṃ vaṭṭetvā jīvitakkhayaṃ pāpetvā bhattakārakassa purato khipitvā 『『vegena sampādetvā āharā』』ti āha. Bhattakārako tathā akāsi, rājā puttamaṃsena bhattaṃ bhuñji. Rañño bhayena ekopi kandituṃ vā rodituṃ vā kathetuṃ vā samattho nāma nāhosi.

Rājā bhuñjitvā sayanapiṭṭhe niddaṃ upagantvā paccūsakāle pabujjhitvā vigatamado 『『puttaṃ me ānethā』』ti āha. Tasmiṃ kāle devī kandamānā pādamūle pati. 『『Kiṃ, bhadde』』ti ca vutte , 『『deva, hiyyo te puttaṃ māretvā puttamaṃsena bhattaṃ bhutta』』nti āha. Rājā puttasokena roditvā kanditvā 『『idaṃ me dukkhaṃ surāpānaṃ nissāya uppanna』』nti surāpāne dosaṃ disvā 『『ito paṭṭhāya yāva arahattaṃ na pāpuṇāmi, tāva evarūpaṃ vināsakārakaṃ suraṃ nāma na pivissāmī』』ti paṃsuṃ gahetvā mukhaṃ puñchitvā adhiṭṭhāsi. Tato paṭṭhāya majjaṃ nāma na piviṃ. Imamatthaṃ sandhāya – 『『matto ahaṃ, mahārājā』』ti imaṃ gāthamāha.

Atha naṃ rājā 『『kiṃ pana, samma chattapāṇi, ārammaṇaṃ disvā nisneho jātosī』』ti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha –

『『Kitavāso nāmahaṃ rāja, putto paccekabodhi me;

Pattaṃ bhinditvā cavito, nisneho tassa kāraṇā』』ti.

Mahārāja, pubbe ahaṃ bārāṇasiyaṃyeva kitavāso nāma rājā. Tassa me putto vijāyi. Lakkhaṇapāṭhakā taṃ disvā 『『mahārāja, ayaṃ kumāro pānīyaṃ alabhitvā marissatī』』ti āhaṃsu. 『『Duṭṭhakumāro』』tissa nāmaṃ ahosi. So viññutaṃ patto oparajjaṃ kāresi, rājā kumāraṃ purato vā pacchato vā katvā vicari, pānīyaṃ alabhitvā maraṇabhayena cassa catūsu dvāresu antonagaresu ca tattha tattha pokkharaṇiyo kāresi, catukkādīsu maṇḍape kāretvā pānīyacāṭiyo ṭhapāpesi. So ekadivase alaṅkatapaṭiyatto pātova uyyānaṃ gacchanto antarāmagge paccekabuddhaṃ passi. Mahājanopi paccekabuddhaṃ disvā tameva vandati pasaṃsati, añjaliñcassa paggaṇhāti.

Kumāro cintesi – 『『mādisena saddhiṃ gacchantā imaṃ muṇḍakaṃ vandanti pasaṃsanti, añjaliñcassa paggaṇhantī』』ti. So kupito hatthikkhandhato oruyha paccekabuddhaṃ upasaṅkamitvā 『『laddhaṃ te, samaṇa, bhatta』』nti vatvā 『『āma, kumārā』』ti vutte tassa hatthato pattaṃ gahetvā bhūmiyaṃ pātetvā saddhiṃ bhattena madditvā pādappahārena cuṇṇavicuṇṇaṃ akāsi. Paccekabuddho 『『naṭṭho vatāyaṃ satto』』ti tassa mukhaṃ olokesi. Kumāro 『『ahaṃ, samaṇa, kitavāsarañño putto, nāmena duṭṭhakumāro nāma, tvaṃ me kuddho akkhīni ummīletvā olokento kiṃ karissasī』』ti āha.

Paccekabuddho chinnabhatto hutvā vehāsaṃ abbhuggantvā uttarahimavante nandanamūlapabbhārameva gato. Kumārassāpi taṅkhaṇaññeva pāpakammaṃ paripacci. So 『『ḍayhāmi ḍayhāmī』』ti samuggatasarīraḍāho tattheva pati. Tattha tattheva yattakaṃ pānīyaṃ, tattakaṃ pānīyaṃ sabbaṃ chijji, mātikā sussiṃsu, tattheva jīvitakkhayaṃ patvā avīcimhi nibbatti. Rājā taṃ pavattiṃ sutvā puttasokena abhibhūto cintesi – 『『ayaṃ me soko piyavatthuto uppajji, sace me sneho nābhavissa, soko na uppajjissa, ito dāni me paṭṭhāya saviññāṇake vā aviññāṇake vā kismiñci vatthusmiṃ sneho nāma mā uppajjatū』』ti adhiṭṭhāsi, tato paṭṭhāya sneho nāma natthi. Taṃ sandhāya 『『kitavāso nāmāha』』nti gāthamāha.

Tattha putto paccekabodhi me. Pattaṃ bhinditvā cavitoti mama putto paccekabodhipattaṃ bhinditvā cavitoti attho. Nisneho tassa kāraṇāti tadā uppannasnehavatthussa kāraṇā ahaṃ nisneho jātoti attho.

Atha naṃ rājā 『『kiṃ pana, samma, ārammaṇaṃ disvā nikkodho jātosī』』ti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha –

『『Arako hutvā mettacittaṃ, satta vassāni bhāvayiṃ;

Satta kappe brahmaloke, tasmā akkodhano aha』』nti.

Tassattho – ahaṃ, mahārāja, arako nāma tāpaso hutvā satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe brahmaloke vasiṃ, tasmā ahaṃ dīgharattaṃ mettābhāvanāya āciṇṇapariciṇṇattā akkodhano jātoti.

Evaṃ chattapāṇinā attano catūsu aṅgesu kathitesu rājā parisāya iṅgitasaññaṃ adāsi. Taṅkhaṇaññeva amaccā ca brāhmaṇagahapatikādayo ca uṭṭhahitvā 『『are lañjakhādaka duṭṭhacora, tvaṃ lañjaṃ alabhitvā paṇḍitaṃ upavaditvā māretukāmo jāto』』ti kāḷakaṃ senāpatiṃ hatthapādesu gahetvā rājanivesanā otāretvā gahitagahiteheva pāsāṇamuggarehi sīsaṃ bhinditvā jīvitakkhayaṃ pāpetvā pādesu gahetvā kaḍḍhantā saṅkāraṭṭhāne chaḍḍesuṃ. Tato paṭṭhāya rājā dhammena rajjaṃ kārento yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kāḷakasenāpati devadatto ahosi, chattapāṇikappako sāriputto, sakko anuruddho, dhammadhajo pana ahameva ahosi』』nti.

Dhammadhajajātakavaṇṇanā dasamā.

Bīraṇathambhavaggo sattamo.

Tassuddānaṃ –

Somadattañca ucchiṭṭhaṃ, kuru puṇṇanadīpi ca;

Kacchapamacchaseggu ca, kūṭavāṇijagarahi;

Dhammadhajanti te dasa.

  1. Kāsāvavaggo

[221] 1. Kāsāvajātakavaṇṇanā

Anikkasāvokāsāvanti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ. Ekasmiṃ samaye dhammasenāpati pañcahi bhikkhusatehi saddhiṃ veḷuvane viharati. Devadattopi attano anurūpāya dussīlaparisāya parivuto gayāsīse viharati. Tasmiṃ samaye rājagahavāsino chandakaṃ saṅgharitvā dānaṃ sajjayiṃsu. Atheko vohāratthāya āgatavāṇijo imaṃ sāṭakaṃ vissajjetvā 『『mampi pattikaṃ karothā』』ti mahagghaṃ gandhakāsāvaṃ adāsi. Nāgarā mahādānaṃ pavattayiṃsu, sabbaṃ chandakena saṅkaḍḍhitaṃ kahāpaṇeheva niṭṭhāsi. So sāṭako atireko ahosi. Mahājano sannipatitvā 『『ayaṃ gandhakāsāvasāṭako atireko. Kassa naṃ dema, kiṃ sāriputtattherassa, udāhu devadattassā』』ti mantayiṃsu.

Tattheke 『『sāriputtattherassā』』ti āhaṃsu. Apare 『『sāriputtatthero katipāhaṃ vasitvā yathāruci pakkamissati , devadattatthero pana nibaddhaṃ amhākaṃ nagarameva upanissāya viharati, maṅgalāmaṅgalesu ayameva amhākaṃ avassayo, devadattassa dassāmā』』ti āhaṃsu. Sambahulikaṃ karontesupi 『『devadattassa dassāmā』』ti vattāro bahutarā ahesuṃ, atha naṃ devadattassa adaṃsu. Devadatto tassa dasā chindāpetvā ovaṭṭikaṃ sibbāpetvā rajāpetvā suvaṇṇapaṭṭavaṇṇaṃ katvā pārupi. Tasmiṃ kāle tiṃsamattā bhikkhū rājagahā nikkhamitvā sāvatthiṃ gantvā satthāraṃ vanditvā katapaṭisanthārā taṃ pavattiṃ ārocetvā 『『evaṃ, bhante, attano ananucchavikaṃ arahaddhajaṃ pārupī』』ti ārocesuṃ. Satthā 『『na, bhikkhave, devadatto idāneva attano ananurūpaṃ arahaddhajaṃ paridahati, pubbepi paridahiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese hatthikule nibbattitvā vayappatto asītisahassamattavāraṇaparivāro yūthapati hutvā araññāyatane vasati. Atheko duggatamanusso bārāṇasiyaṃ viharanto dantakāravīthiyaṃ dantakāre dantavalayādīni karonte disvā 『『hatthidante labhitvā gaṇhissathā』』ti pucchi. Te 『『āma gaṇhissāmā』』ti āhaṃsu. So āvudhaṃ ādāya kāsāvavatthavasano paccekabuddhavesaṃ gaṇhitvā paṭisīsakaṃ paṭimuñcitvā hatthivīthiyaṃ ṭhatvā āvudhena hatthiṃ māretvā dante ādāya bārāṇasiyaṃ vikkiṇanto jīvikaṃ kappesi. So aparabhāge bodhisattassa parivārahatthīnaṃ sabbapacchimaṃ hatthiṃ māretuṃ ārabhi. Hatthino devasikaṃ hatthīsu parihāyantesu 『『kena nu kho kāraṇena hatthino parihāyantī』』ti bodhisattassa ārocesuṃ.

Bodhisatto pariggaṇhanto 『『paccekabuddhavesaṃ gahetvā hatthivīthipariyante eko puriso tiṭṭhati, kacci nu kho so māreti, pariggaṇhissāmi na』』nti ekadivasaṃ hatthī purato katvā sayaṃ pacchato ahosi. So bodhisattaṃ disvā āvudhaṃ ādāya pakkhandi. Bodhisatto nivattitvā ṭhito 『『bhūmiyaṃ pothetvā māressāmi na』』nti soṇḍaṃ pasāretvā tena paridahitāni kāsāvāni disvā 『『imaṃ arahaddhajaṃ mayā garuṃ kātuṃ vaṭṭatī』』ti soṇḍaṃ paṭisaṃharitvā 『『ambho purisa, nanu esa arahaddhajo ananucchaviko tuyhaṃ, kasmā etaṃ paridahasī』』ti imā gāthā avoca –

141.

『『Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

142.

『『Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatī』』ti.

Tattha anikkasāvoti kasāvo vuccati rāgo doso moho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe akusalā dhammā sabbe duccaritā sabbaṃ bhavagāmikammaṃ diyaḍḍhakilesasahassaṃ, eso kasāvo nāma. So yassa puggalassa appahīno santānato anissaṭṭho anikkhanto, so anikkasāvo nāma. Kāsāvanti kasāyarasapītaṃ arahaddhajabhūtaṃ. Yo vatthaṃ paridahissatīti yo evarūpo hutvā evarūpaṃ vatthaṃ paridahissati nivāseti ceva pārupati ca. Apeto damasaccenāti indriyadamasaṅkhātena damena ca nibbānasaṅkhātena ca paramatthasaccena apeto parivajjito. Nissakkatthe vā karaṇavacanaṃ, etasmā damasaccā apetoti attho. 『『Sacca』』nti cettha vacīsaccaṃ catusaccampi vaṭṭatiyeva. Na so kāsāvamarahatīti so puggalo anikkasāvattā arahaddhajaṃ kāsāvaṃ na arahati ananucchaviko etassa.

Yo ca vantakasāvassāti yo pana puggalo yathāvuttasseva kasāvassa vantattā vantakasāvo assa. Sīlesu susamāhitoti maggasīlesu ceva phalasīlesu ca sammā āhito, ānetvā ṭhapito viya tesu patiṭṭhito. Tehi sīlehi samaṅgībhūtassetaṃ adhivacanaṃ. Upetoti samannāgato. Damasaccenāti vuttappakārena damena ca saccena ca. Sa ve kāsāvamarahatīti so evarūpo puggalo imaṃ arahaddhajaṃ kāsāvaṃ arahati.

Evaṃ bodhisatto tassa purisassa imaṃ kāraṇaṃ kathetvā 『『ito paṭṭhāya mā idha āgami, āgacchasi ce, jīvitaṃ te natthī』』』ti tajjetvā palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā hatthimārakapuriso devadatto ahosi, yūthapati pana ahameva ahosi』』nti.

Kāsāvajātakavaṇṇanā paṭhamā.

[222] 2. Cūḷanandiyajātakavaṇṇanā

Idaṃtadācariyavacoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, devadatto nāma kakkhaḷo pharuso sāhasiko sammāsambuddhe abhimāre payojesi, silaṃ pavijjhi, nāḷāgiriṃ payojesi, khantimettānuddayamattampissa tathāgate natthī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi devadatto kakkhaḷo pharuso nikkāruṇikoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese mahānandiyo nāma vānaro ahosi, kaniṭṭhabhātiko panassa cūḷanandiyo nāma. Te ubhopi asītisahassavānaraparivārā himavantapadese andhamātaraṃ paṭijaggantā vāsaṃ kappesuṃ. Te mātaraṃ sayanagumbe ṭhapetvā araññaṃ pavisitvā madhurāni phalāphalāni mātuyā pesenti. Āharaṇakavānarā tassā na denti, sā khudāpīḷitā aṭṭhicammāvasesā kisā ahosi. Atha naṃ bodhisatto āha – 『『mayaṃ, amma, tumhākaṃ madhuraphalāphalāni pesema, tumhe kasmā milāyathā』』ti. 『『Tāta, nāhaṃ labhāmī』』ti. Bodhisatto cintesi – 『『mayi yūthaṃ pariharante mātā me nassissati, yūthaṃ pahāya mātaraṃyeva paṭijaggissāmī』』ti. So cūḷanandiyaṃ pakkositvā 『『tāta, tvaṃ yūthaṃ parihara, ahaṃ mātaraṃ paṭijaggissāmī』』ti āha. Sopi naṃ 『『bhātika, mayhaṃ yūthapariharaṇena kammaṃ natthi, ahampi mātarameva paṭijaggissāmī』』ti āha. Iti te ubhopi ekacchandā hutvā yūthaṃ pahāya mātaraṃ gahetvā himavantā oruyha paccante nigrodharukkhe vāsaṃ kappetvā mātaraṃ paṭijaggiṃsu.

Atheko bārāṇasivāsī brāhmaṇamāṇavo takkasilāyaṃ disāpāmokkhassa ācariyassa santike sabbasippāni uggaṇhitvā 『『gamissāmī』』ti ācariyaṃ āpucchi. Ācariyo aṅgavijjānubhāvena tassa kakkhaḷapharusasāhasikabhāvaṃ ñatvā 『『tāta, tvaṃ kakkhaḷo pharuso sāhasiko, evarūpānaṃ na sabbakālaṃ ekasadisameva ijjhati, mahāvināsaṃ mahādukkhaṃ pāpuṇissasi, mā tvaṃ kakkhaḷo hohi, pacchānutāpanakāraṇaṃ kammaṃ mā karī』』ti ovaditvā uyyojesi. So ācariyaṃ vanditvā bārāṇasiṃ gantvā gharāvāsaṃ gahetvā aññehi sippehi jīvikaṃ kappetuṃ asakkonto 『『dhanukoṭiṃ nissāya jīvissāmi, luddakammaṃ katvā jīvikaṃ kappessāmī』』ti bārāṇasito nikkhamitvā paccantagāmake vasanto dhanukalāpasannaddho araññaṃ pavisitvā nānāmige māretvā maṃsavikkayena jīvikaṃ kappesi. So ekadivasaṃ araññe kiñci alabhitvā āgacchanto aṅgaṇapariyante ṭhitaṃ nigrodharukkhaṃ disvā 『『api nāmettha kiñci bhaveyyā』』ti nigrodharukkhābhimukho pāyāsi.

Tasmiṃ khaṇe ubhopi te bhātaro mātaraṃ phalāni khādāpetvā purato katvā viṭapabbhantare nisinnā taṃ āgacchantaṃ disvā 『『kiṃ no mātaraṃ karissatī』』ti sākhantare nilīyiṃsu. Sopi kho sāhasikapuriso rukkhamūlaṃ āgantvā taṃ tesaṃ mātaraṃ jarādubbalaṃ andhaṃ disvā cintesi – 『『kiṃ me tucchahatthagamanena imaṃ makkaṭiṃ vijjhitvā gahetvā gamissāmī』』ti. So tassā vijjhanatthāya dhanuṃ gaṇhi. Taṃ disvā bodhisatto 『『tāta cūḷanandiya, eso me puriso mātaraṃ vijjhitukāmo, ahamassā jīvitadānaṃ dassāmi, tvaṃ mamaccayena mātaraṃ paṭijaggeyyāsī』』ti vatvā sākhantarā nikkhamitvā 『『bho purisa, mā me mātaraṃ vijjhi, esā andhā jarādubbalā, ahamassā jīvitadānaṃ demi, tvaṃ etaṃ amāretvā maṃ mārehī』』ti tassa paṭiññaṃ gahetvā sarassa āsannaṭṭhāne nisīdi. So nikkaruṇo bodhisattaṃ vijjhitvā pātetvā mātarampissa vijjhituṃ puna dhanuṃ sannayhi. Taṃ disvā cūḷanandiyo 『『ayaṃ me mātaraṃ vijjhitukāmo, ekadivasampi kho me mātā jīvamānā laddhajīvitāyeva nāma hoti, jīvitadānamassā dassāmī』』ti sākhantarā nikkhamitvā 『『bho purisa, mā me mātaraṃ vijjhi, ahamassā jīvitadānaṃ dammi, tvaṃ maṃ vijjhitvā amhe dve bhātike gahetvā amhākaṃ mātu jīvitadānaṃ dehī』』ti tassa paṭiññaṃ gahetvā sarassa āsannaṭṭhāne nisīdi. So tampi vijjhitvā pātetvā 『『ayaṃ makkaṭī ghare dārakānaṃ bhavissatī』』ti mātarampi tesaṃ vijjhitvā pātetvā tayopi kājenādāya gehābhimukho pāyāsi.

Athassa pāpapurisassa gehe asani patitvā bhariyañca dve dārake ca geheneva saddhiṃ jhāpesi, piṭṭhivaṃsathūṇamattaṃ avasissi. Athassa naṃ gāmadvāreyeva eko puriso disvā taṃ pavattiṃ ārocesi. So puttadārasokena abhibhūto tasmiṃyeva ṭhāne maṃsakājañja dhanuñca chaḍḍetvā vatthaṃ pahāya naggo bāhā paggayha paridevamāno gantvā gharaṃ pāvisi. Athassa sā thūṇā bhijjitvā sīse patitvā sīsaṃ bhindi, pathavī vivaraṃ adāsi, avīcito jālā uṭṭhahi. So pathaviyā giliyamāno ācariyassa ovādaṃ saritvā 『『imaṃ vata kāraṇaṃ disvā pārāsariyabrāhmaṇo mayhaṃ ovādamadāsī』』ti paridevamāno imaṃ gāthādvayamāha –

143.

『『Idaṃ tadācariyavaco, pārāsariyo yadabravi;

Māsu tvaṃ akari pāpaṃ, yaṃ tvaṃ pacchā kataṃ tape.

144.

『『Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vapate bījaṃ, tādisaṃ harate phala』』nti.

Tassattho – yaṃ pārāsariyo brāhmaṇo abravi – 『『māsu tvaṃ pāpaṃ akarī, yaṃ kataṃ pacchā tvaññeva tapeyyā』』ti, idaṃ taṃ ācariyassa vacanaṃ. Yāni kāyavacīmanodvārehi kammāni puriso karoti, tesaṃ vipākaṃ paṭilabhanto tāniyeva attani passati. Kalyāṇakammakārī kalyāṇaṃ phalamanubhoti, pāpakārī ca pāpakameva hīnaṃ lāmakaṃ aniṭṭhaphalaṃ anubhoti. Lokasmimpi hi yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ, bījānurūpaṃ bījānucchavikameva phalaṃ harati gaṇhāti anubhavatīti. Iti so paridevanto pathaviṃ pavisitvā avīcimahāniraye nibbatti.

Satthā 『『na, bhikkhave, devadatto idāneva, pubbepi kakkhaḷo pharuso nikkāruṇikoyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā luddakapuriso devadatto ahosi, disāpāmokkho ācariyo sāriputto, cūḷanandiyo ānando, mātā mahāpajāpatigotamī, mahānandiyo pana ahameva ahosi』』nti.

Cūḷanandiyajātakavaṇṇanā dutiyā.

[223] 3. Puṭabhattajātakavaṇṇanā

Namenamantassa bhaje bhajantanti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthinagaravāsī kireko kuṭumbiko ekena janapadakuṭumbikena saddhiṃ vohāraṃ akāsi. So attano bhariyaṃ ādāya tassa dhāraṇakassa santikaṃ agamāsi. Dhāraṇako 『『dātuṃ na sakkomī』』ti na kiñci adāsi, itaro kujjhitvā bhattaṃ abhuñjitvāva nikkhami. Atha naṃ antarāmagge chātajjhattaṃ disvā maggapaṭipannā purisā 『『bhariyāyapi datvā bhuñjāhī』』ti bhattapuṭaṃ adaṃsu. So taṃ gahetvā tassā adātukāmo hutvā 『『bhadde, idaṃ corānaṃ tiṭṭhanaṭṭhānaṃ, tvaṃ purato yāhī』』ti uyyojetvā sabbaṃ bhattaṃ bhuñjitvā tucchapuṭaṃ dassetvā 『『bhadde, abhattakaṃ tucchapuṭameva adaṃsū』』ti āha. Sā tena ekakeneva bhuttabhāvaṃ ñatvā domanassappattā ahosi. Te ubhopi jetavanapiṭṭhivihārena gacchantā 『『pānīyaṃ pivissāmā』』ti jetavanaṃ pavisiṃsu.

Satthāpi tesaññeva āgamanaṃ olokento maggaṃ gahetvā ṭhitaluddako viya gandhakuṭichāyāya nisīdi, te satthāraṃ disvā upasaṅkamitvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā 『『kiṃ, upāsike, ayaṃ te bhattā hitakāmo sasneho』』ti pucchi. 『『Bhante, ahaṃ etassa sasnehā, ayaṃ pana mayhaṃ nisneho, tiṭṭhantu aññepi divasā, ajjevesa antarāmagge puṭabhattaṃ labhitvā mayhaṃ adatvā attanāva bhuñjī』』ti. 『『Upāsike, niccakālampi tvaṃ etassa hitakāmā sasnehā, ayaṃ pana nisnehova. Yadā pana paṇḍite nissāya tava guṇe jānāti, tadā te sabbissariyaṃ niyyādetī』』ti vatvā tāya yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Atha rājā 『『padubbheyyāpi me aya』』nti attano puttaṃ āsaṅkanto nīhari. So attano bhariyaṃ gahetvā nagarā nikkhamma ekasmiṃ kāsikagāmake vāsaṃ kappesi. So aparabhāge pitu kālakatabhāvaṃ sutvā 『『kulasantakaṃ rajjaṃ gaṇhissāmī』』ti bārāṇasiṃ paccāgacchanto antarāmagge 『『bhariyāyapi datvā bhuñjāhī』』ti bhattapuṭaṃ labhitvā tassā adatvā sayameva taṃ bhuñji. Sā 『『kakkhaḷo vatāyaṃ puriso』』ti domanassappattā ahosi. So bārāṇasiyaṃ rajjaṃ gahetvā taṃ aggamahesiṭṭhāne ṭhapetvā 『『ettakameva etissā ala』』nti na aññaṃ sakkāraṃ vā sammānaṃ vā karoti, 『『kathaṃ yāpesī』』tipi naṃ na pucchati.

Bodhisatto cintesi – 『『ayaṃ devī rañño bahūpakārā sasnehā, rājā panetaṃ kismiñci na maññati, sakkārasammānamassā kāressāmī』』ti taṃ upasaṅkamitvā upacāraṃ katvā ekamantaṃ ṭhatvā 『『kiṃ, tātā』』ti vutte 『『kathaṃ samuṭṭhāpetuṃ mayaṃ, devi, tumhe upaṭṭhahāma, kiṃ nāma mahallakānaṃ pitūnaṃ vatthakhaṇḍaṃ vā bhattapiṇḍaṃ vā dātuṃ na vaṭṭatī』』ti āha. 『『Tāta, ahaṃ attanāva kiñci na labhāmi, tumhākaṃ kiṃ dassāmi, nanu labhanakāle adāsiṃ, idāni pana me rājā na kiñci deti. Tiṭṭhatu aññaṃ dānaṃ, rajjaṃ gaṇhituṃ āgacchanto antarāmagge bhattapuṭaṃ labhitvā bhattamattampi me adatvā attanāva bhuñjī』』ti. 『『Kiṃ pana, amma, rañño santike evaṃ kathetuṃ sakkhissathā』』ti? 『『Sakkhissāmi, tātā』』ti. 『『Tena hi ajjeva mama rañño santike ṭhitakāle mayi pucchante evaṃ kathetha ajjeva vo guṇaṃ jānāpessāmī』』ti evaṃ vatvā bodhisatto purimataraṃ gantvā rañño santike aṭṭhāsi. Sāpi gantvā rañño samīpe aṭṭhāsi.

Atha naṃ bodhisatto 『『amma, tumhe ativiya kakkhaḷā, kiṃ nāma pitūnaṃ vatthakhaṇḍaṃ vā bhattapiṇḍamattaṃ vā dātuṃ na vaṭṭatī』』ti āha. 『『Tāta, ahameva rañño santikā kiñci na labhāmi, tumhākaṃ kiṃ dassāmī』』ti? 『『Nanu aggamahesiṭṭhānaṃ te laddha』』nti? 『『Tāta, kismiñci sammāne asati aggamahesiṭṭhānaṃ kiṃ karissati, idāni me tumhākaṃ rājā kiṃ dassati, so antarāmagge bhattapuṭaṃ labhitvā tato kiñci adatvā sayameva bhuñjī』』ti. Bodhisatto 『『evaṃ kira, mahārājā』』ti pucchi. Rājā adhivāsesi. Bodhisatto tassa adhivāsanaṃ viditvā 『『tena hi, amma, rañño appiyakālato paṭṭhāya kiṃ tumhākaṃ idha vāsena. Lokasmiñhi appiyasampayogo ca dukkho, tumhākaṃ idha vāse sati rañño appiyasampayogova dukkhaṃ bhavissati, ime sattā nāma bhajante bhajanti, abhajanabhāvaṃ ñatvā aññattha gantabbaṃ, mahanto lokasannivāso』』ti vatvā imā gāthā avoca –

145.

『『Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

146.

『『Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti ñatvā, aññaṃ samekkheyya mahā hi loko』』ti.

Tattha name namantassa bhaje bhajantanti yo attano namati, tasseva paṭinameyya. Yo ca bhajati, tameva bhajeyya. Kiccānukubbassa kareyya kiccanti attano uppannakiccaṃ anukubbantasseva tassapi uppannakiccaṃ paṭikareyya. Caje cajantaṃ vanathaṃ na kayirāti attānaṃ jahantaṃ jaheyyeva, tasmiṃ taṇhāsaṅkhātaṃ vanathaṃ na kareyya. Apetacittenāti vigatacittena vipallatthacittena. Na sambhajeyyāti tathārūpena saddhiṃ na samāgaccheyya. Dijo dumanti yathā sakuṇo pubbe phalitampi rukkhaṃ phale khīṇe 『『khīṇaphalo aya』』nti ñatvā taṃ chaḍḍetvā aññaṃ samekkhati pariyesati, evaṃ aññaṃ samekkheyya. Mahā hi esa loko, atha tumhe sasnehaṃ ekaṃ purisaṃ labhissathāti.

Taṃ sutvā bārāṇasirājā deviyā sabbissariyaṃ adāsi. Tato paṭṭhāya samaggā sammodamānā vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne dve jayampatikā sotāpattiphale patiṭṭhahiṃsu. 『『Tadā jayampatikā ime dve jayampatikā ahesuṃ, paṇḍitāmacco pana ahameva ahosi』』nti.

Puṭabhattajātakavaṇṇanā tatiyā.

[224] 4. Kumbhilajātakavaṇṇanā

Yassetecaturo dhammāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi.

147.

『『Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattati.

148.

『『Yassa cete na vijjanti, guṇā paramabhaddakā;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so nātivattatī』』ti.

Tattha guṇā paramabhaddakāti yassa ete paramabhaddakā cattāro rāsaṭṭhena piṇḍaṭṭhena guṇā na vijjanti, so paccāmittaṃ atikkamituṃ na sakkotīti. Sesamettha sabbaṃ heṭṭhā kumbhilajātake vuttanayameva saddhiṃ samodhānenāti.

Kumbhilajātakavaṇṇanā catutthā.

[225] 5. Khantivaṇṇajātakavaṇṇanā

Atthi me puriso, devāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Tassa kireko bahūpakāro amacco antepure padussi. Rājā 『『upakārako me』』ti ñatvāpi adhivāsetvā satthu ārocesi. Satthā 『『porāṇakarājānopi, mahārāja, evaṃ adhivāsesuṃyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko amacco tassa antepure padussi, amaccassāpi sevako tassa gehe padussi. So tassa aparādhaṃ adhivāsetuṃ asakkonto taṃ ādāya rañño santikaṃ gantvā 『『deva, eko me upaṭṭhāko sabbakiccakārako , so mayhaṃ gehe padussi, tassa kiṃ kātuṃ vaṭṭatī』』ti pucchanto paṭhamaṃ gāthamāha –

149.

『『Atthi me puriso deva, sabbakiccesu byāvaṭo;

Tassa cekoparādhatthi, tattha tvaṃ kinti maññasī』』ti.

Tattha tassa cekoparādhatthīti tassa ca purisassa eko aparādho atthi. Tattha tvaṃ kinti maññasīti tattha tassa purisassa aparādhe tvaṃ 『『kiṃ kātabba』』nti maññasi, yathā te cittaṃ uppajjati, tadanurūpamassa daṇḍaṃ paṇehīti dīpeti.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

150.

『『Amhākampatthi puriso, ediso idha vijjati;

Dullabho aṅgasampanno, khantirasmāka ruccatī』』ti.

Tassattho – amhākampi rājūnaṃ sataṃ ediso bahūpakāro agāre dussanakapuriso atthi, so ca kho idha vijjati, idānipi idheva saṃvijjati, mayaṃ rājānopi samānā tassa bahūpakārataṃ sandhāya adhivāsema, tuyhaṃ pana araññopi sato adhivāsanabhāro jāto. Aṅgasampanno hi sabbehi guṇakoṭṭhāsehi samannāgato puriso nāma dullabho, tena kāraṇena asmākaṃ evarūpesu ṭhānesu adhivāsanakhantiyeva ruccatīti.

Amacco attānaṃ sandhāya rañño vuttabhāvaṃ ñatvā tato paṭṭhāya antepure padussituṃ na visahi, sopissa sevako rañño ārocitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ na visahi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā ahameva bārāṇasirājā ahosi』』nti. Sopi amacco rañño satthu kathitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ nāsakkhīti.

Khantivaṇṇajātakavaṇṇanā pañcamā.

[226] 6. Kosiyajātakavaṇṇanā

Kālenikkhamanā sādhūti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Kosalarājā paccantavūpasamanatthāya akāle nikkhami. Vatthu heṭṭhā vuttanayameva.

Satthā pana atītaṃ āharitvā āha – 『『mahārāja, atīte bārāṇasirājā akāle nikkhamitvā uyyāne khandhāvāraṃ nivesayi. Tasmiṃ kāle eko ulūkasakuṇo veḷugumbaṃ pavisitvā nilīyi. Kākasenā āgantvā 『nikkhantameva taṃ gaṇhissāmā』』』ti parivāresi. So sūriyatthaṅgamanaṃ anoloketvā akāleyeva nikkhamitvā palāyituṃ ārabhi. Atha naṃ kākā parivāretvā tuṇḍehi koṭṭentā paripātesuṃ. Rājā bodhisattaṃ āmantetvā 『『kiṃ nu kho, paṇḍita, ime kākā kosiyaṃ paripātentī』』ti pucchi. Bodhisatto 『『akāle, mahārāja, attano vasanaṭṭhānā nikkhamantā evarūpaṃ dukkhaṃ paṭilabhantiyeva, tasmā akāle attano vasanaṭṭhānā nikkhamituṃ na vaṭṭatī』』ti imamatthaṃ pakāsento imaṃ gāthādvayamāha –

151.

『『Kāle nikkhamanā sādhu, nākāle sādhu nikkhamo;

Akālena hi nikkhamma, ekakampi bahujjano;

Na kiñci atthaṃ joteti, dhaṅkasenāva kosiyaṃ.

152.

『『Dhīro ca vidhividhānaññū, paresaṃ vivarānugū;

Sabbāmitte vasīkatvā, kosiyova sukhī siyā』』ti.

Tattha kāle nikkhamanā sādhūti, mahārāja, nikkhamanā nāma nikkhamanaṃ vā parakkamanaṃ vā yuttapayuttakāle sādhu. Nākāle sādhu nikkhamoti akāle pana attano vasanaṭṭhānato aññattha gantuṃ nikkhamo nāma nikkhamanaṃ vā parakkamanaṃ vā na sādhu. 『『Akālena hī』』tiādīsu catūsu padesu paṭhamena saddhiṃ tatiyaṃ, dutiyena catutthaṃ yojetvā evaṃ attho veditabbo. Attano vasanaṭṭhānato hi koci puriso akālena nikkhamitvā vā parakkamitvā vā na kiñciatthaṃ joteti, attano appamattakampi vuḍḍhiṃ uppādetuṃ na sakkoti, atha kho ekakampi bahujjano bahupi so paccatthikajano etaṃ akāle nikkhamantaṃ vā parakkamantaṃ vā ekakaṃ parivāretvā mahāvināsaṃ pāpeti. Tatrāyaṃ upamā – dhaṅkasenāva kosiyaṃ, yathā ayaṃ dhaṅkasenā imaṃ akāle nikkhamantañca parakkamantañca kosiyaṃ tuṇḍehi vitudanti mahāvināsaṃ pāpenti, tathā tasmā tiracchānagate ādiṃ katvā kenaci akāle attano vasanaṭṭhānato na nikkhamitabbaṃ na parakkamitabbanti.

Dutiyagāthāya dhīroti paṇḍito. Vidhīti porāṇakapaṇḍitehi ṭhapitapaveṇī. Vidhānanti koṭṭhāso vā saṃvidahanaṃ vā. Vivarānugūti vivaraṃ anugacchanto jānanto. Sabbāmitteti sabbe amitte. Vasīkatvāti attano vase katvā. Kosiyovāti imamhā bālakosiyā añño paṇḍitakosiyo viya. Idaṃ vuttaṃ hoti – yo ca kho paṇḍito 『『imasmiṃ kāle nikkhamitabbaṃ parakkamitabbaṃ, imasmiṃ na nikkhamitabbaṃ na parakkamitabba』』nti porāṇakapaṇḍitehi ṭhapitassa paveṇisaṅkhātassa vidhino koṭṭhāsasaṅkhātaṃ vidhānaṃ vā tassa vā vidhino vidhānaṃ saṃvidahanaṃ anuṭṭhānaṃ jānāti, so vidhividhānaññū paresaṃ attano paccāmittānaṃ vivaraṃ ñatvā yathā nāma paṇḍito kosiyo rattisaṅkhāte attano kāle nikkhamitvā ca parakkamitvā ca tattha tattha sayitānaññeva kākānaṃ sīsāni chindamāno te sabbe amitte vasīkatvā sukhī siyā, evaṃ dhīropi kāle nikkhamitvā parakkamitvā attano paccāmitte vasīkatvā sukhī niddukkho bhaveyyāti. Rājā bodhisattassa vacanaṃ sutvā nivatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Kosiyajātakavaṇṇanā chaṭṭhā.

[227] 7. Gūthapāṇajātakavaṇṇanā

Sūro sūrena saṅgammāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Tasmiṃ kira kāle jetavanato tigāvutaḍḍhayojanamatte eko nigamagāmo, tattha bahūni salākabhattapakkhiyabhattāni atthi. Tatreko pañhapucchako koṇḍo vasati. So salākabhattapakkhiyabhattānaṃ atthāya āgate dahare ca sāmaṇere ca 『『ke khādanti, ke pivanti, ke bhuñjantī』』ti pañhaṃ pucchitvā kathetuṃ asakkonte lajjāpesi. Te tassa bhayena salākabhattapakkhiyabhattatthāya taṃ gāmaṃ na gacchanti. Athekadivasaṃ eko bhikkhu salākaggaṃ gantvā 『『bhante, asukagāme salākabhattaṃ vā pakkhiyabhattaṃ vā atthī』』ti pucchitvā 『『atthāvuso, tattha paneko koṇḍo pañhaṃ pucchati, taṃ kathetuṃ asakkonte akkosati paribhāsati, tassa bhayena koci gantuṃ na sakkotī』』ti vutte 『『bhante, tattha bhattāni mayhaṃ pāpetha, ahaṃ taṃ dametvā nibbisevanaṃ katvā tato paṭṭhāya tumhe disvā palāyanakaṃ karissāmī』』ti āha. Bhikkhū 『『sādhū』』ti sampaṭicchitvā tassa tattha bhattāni pāpesuṃ.

So tattha gantvā gāmadvāre cīvaraṃ pārupi. Taṃ disvā koṇḍo caṇḍameṇḍako viya vegena upagantvā 『『pañhaṃ me, samaṇa, kathehī』』ti āha. 『『Upāsaka, gāme caritvā yāguṃ ādāya āsanasālaṃ tāva me āgantuṃ dehī』』ti. So yāguṃ ādāya āsanasālaṃ āgatepi tasmiṃ tatheva āha. Sopi naṃ bhikkhu 『『yāguṃ tāva me pātuṃ dehi, āsanasālaṃ tāva sammajjituṃ dehi, salākabhattaṃ tāva me āharituṃ dehī』』ti vatvā salākabhattaṃ āharitvā tameva pattaṃ gāhāpetvā 『『ehi, pañhaṃ te kathessāmī』』ti bahigāmaṃ netvā cīvaraṃ saṃharitvā aṃse ṭhapetvā tassa hatthato pattaṃ gahetvā aṭṭhāsi. Tatrāpi naṃ so 『『samaṇa, pañhaṃ me kathehī』』ti āha. Atha naṃ 『『kathemi te pañha』』nti ekappahāreneva pātetvā aṭṭhīni saṃcuṇṇento viya pothetvā gūthaṃ mukhe pakkhipitvā 『『ito dāni paṭṭhāya imaṃ gāmaṃ āgataṃ kañci bhikkhuṃ pañhaṃ pucchitakāle jānissāmī』』ti santajjetvā pakkāmi. So tato paṭṭhāya bhikkhū disvāva palāyati. Aparabhāge tassa bhikkhuno sā kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asukabhikkhu kira koṇḍassa mukhe gūthaṃ pakkhipitvā gato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, so bhikkhu idāneva taṃ mīḷhena āsādeti, pubbepi āsādesiyevā』』ti vatvā atītaṃ āhari.

Atīte aṅgamagadhavāsino aññamaññassa raṭṭhaṃ gacchantā ekadivasaṃ dvinnaṃ raṭṭhānaṃ sīmantare ekaṃ saraṃ nissāya vasitvā suraṃ pivitvā macchamaṃsaṃ khāditvā pātova yānāni yojetvā pakkamiṃsu. Tesaṃ gatakāle eko gūthakhādako pāṇako gūthagandhena āgantvā tesaṃ pītaṭṭhāne chaḍḍitaṃ suraṃ disvā pipāsāya pivitvā matto hutvā gūthapuñjaṃ abhiruhi, allagūthaṃ tasmiṃ āruḷhe thokaṃ onami. So 『『pathavī maṃ dhāretuṃ na sakkotī』』ti viravi. Tasmiññeva khaṇe eko mattavaravāraṇo taṃ padesaṃ patvā gūthagandhaṃ ghāyitvā jigucchanto paṭikkami. So taṃ disvā 『『esa mama bhayena palāyatī』』ti saññī hutvā 『『iminā me saddhiṃ saṅgāmaṃ kātuṃ vaṭṭatī』』ti taṃ avhayanto paṭhamaṃ gāthamāha –

153.

『『Sūro sūrena saṅgamma, vikkantena pahārinā;

Ehi nāga nivattassu, kiṃ nu bhīto palāyasi;

Passantu aṅgamagadhā, mama tuyhañca vikkama』』nti.

Tassattho – tvaṃ sūro mayā sūrena saddhiṃ samāgantvā vīriyavikkamena vikkantena pahāradānasamatthatāya pahārinā kiṃkāraṇā asaṅgāmetvāva gacchasi, nanu nāma ekasampahāropi dātabbo siyā, tasmā ehi nāga nivattassu, ettakeneva maraṇabhayatajjito hutvā kiṃ nu bhīto palāyasi, ime imaṃ sīmaṃ antaraṃ katvā vasantā passantu, aṅgamagadhā mama tuyhañca vikkamaṃ ubhinnampi amhākaṃ parakkamaṃ passantūti.

So hatthī kaṇṇaṃ datvā tassa vacanaṃ sutvā nivattitvā tassa santikaṃ gantvā taṃ apasādento dutiyaṃ gāthamāha –

154.

『『Na taṃ pādā vadhissāmi, na dantehi na soṇḍiyā;

Mīḷhena taṃ vadhissāmi, pūti haññatu pūtinā』』ti.

Tassattho – na taṃ pādādīhi vadhissāmi, tuyhaṃ pana anucchavikena mīḷhena taṃ vadhissāmīti.

Evañca pana vatvā 『『pūtigūthapāṇako pūtināva haññatū』』ti tassa matthake mahantaṃ laṇḍaṃ pātetvā udakaṃ vissajjetvā tattheva taṃ jīvitakkhayaṃ pāpetvā koñcanādaṃ nadanto araññameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā gūthapāṇako koṇḍo ahosi, vāraṇo so bhikkhu, taṃ kāraṇaṃ paccakkhato disvā tasmiṃ vanasaṇḍe nivutthadevatā pana ahameva ahosi』』nti.

Gūthapāṇajātakavaṇṇanā sattamā.

[228] 8. Kāmanītajātakavaṇṇanā

Tayogirinti idaṃ satthā jetavane viharanto kāmanītabrāhmaṇaṃ nāma ārabbha kathesi. Vatthu paccuppannañca atītañca dvādasakanipāte kāmajātake (jā. 1.12.37 ādayo) āvibhavissati. Tesu pana dvīsu rājaputtesu jeṭṭhako āgantvā bārāṇasiyaṃ rājā ahosi, kaniṭṭho uparājā. Tesu rājā vatthukāmakilesakāmesu atitto dhanalolo ahosi. Tadā bodhisatto sakko devarājā hutvā jambudīpaṃ olokento tassa rañño dvīsupi kāmesu atittabhāvaṃ ñatvā 『『imaṃ rājānaṃ niggaṇhitvā lajjāpessāmī』』ti brāhmaṇamāṇavavaṇṇena āgantvā rājānaṃ passi, raññā ca 『『kenatthena āgatosi māṇavā』』ti vutte 『『ahaṃ, mahārāja, tīṇi nagarāni passāmi khemāni subhikkhāni pahūtahatthiassarathapattīni hiraññasuvaṇṇālaṅkārabharitāni, sakkā ca pana tāni appakeneva balena gaṇhituṃ, ahaṃ te tāni gahetvā dātuṃ āgato』』ti āha. 『『Kadā gacchāma, māṇavā』』ti vutte 『『sve mahārājā』』ti. 『『Tena hi gaccha, pātova āgaccheyyāsī』』ti. 『『Sādhu, mahārāja, vegena balaṃ sajjehī』』ti vatvā sakko sakaṭṭhānameva gato.

Rājā punadivase bheriṃ carāpetvā balasajjaṃ kāretvā amacce pakkosāpetvā hiyyo eko brāhmaṇamāṇavo 『『uttarapañcāle indapatte kekaketi imesu tīsu nagaresu rajjaṃ gahetvā dassāmī』』ti āha, taṃ māṇavaṃ ādāya tīsu nagaresu rajjaṃ gaṇhissāma, vegena naṃ pakkosathāti. 『『Katthassa, deva, nivāso dāpito』』ti? 『『Na me tassa nivāsagehaṃ dāpita』』nti. 『『Nivāsaparibbayo pana dinno』』ti? 『『Sopi na dinno』』ti. Atha 『『kahaṃ naṃ passissāmā』』ti? 『『Nagaravīthīsu olokethā』』ti. Te olokentā adisvā 『『na passāma, mahārājā』』ti āhaṃsu. Rañño māṇavaṃ apassantassa 『『evaṃ mahantā nāma issariyā parihīnomhī』』ti mahāsoko udapādi, hadayavatthu uṇhaṃ ahosi, vatthulohitaṃ kuppi, lohitapakkhandikā udapādi, vejjā tikicchituṃ nāsakkhiṃsu.

Tato tīhacatūhaccayena sakko āvajjamāno tassa taṃ ābādhaṃ ñatvā 『『tikicchissāmi na』』nti brāhmaṇavaṇṇena āgantvā dvāre ṭhatvā 『『vejjabrāhmaṇo tumhākaṃ tikicchanatthāya āgato』』ti ārocāpesi. Rājā taṃ sutvā 『『mahantamahantā rājavejjā maṃ tikicchituṃ nāsakkhiṃsu, paribbayamassa dāpetvā uyyojethā』』ti āha. Sakko taṃ sutvā 『『mayhaṃ neva nivāsaparibbayena attho, vejjalābhampi na gaṇhissāmi, tikicchissāmi naṃ, puna rājā maṃ passatū』』ti āha. Rājā taṃ sutvā 『『tena hi āgacchatū』』ti āha. Sakko pavisitvā jayāpetvā ekamantaṃ aṭṭhāsi, rājā 『『tvaṃ maṃ tikicchasī』』ti āha. 『『Āma, devā』』ti. 『『Tena hi tikicchassū』』ti. 『『Sādhu, mahārāja, byādhino me lakkhaṇaṃ kathetha, kena kāraṇena uppanno, kiṃ khāditaṃ vā pītaṃ vā nissāya, udāhu diṭṭhaṃ vā sutaṃ vā』』ti? 『『Tāta, mayhaṃ byādhi sutaṃ nissāya uppanno』』ti. 『『Kiṃ te suta』』nti. 『『Tāta eko māṇavo āgantvā mayhaṃ 『tīsu nagaresu rajjaṃ gaṇhitvā dassāmī』ti āha, ahaṃ tassa nivāsaṭṭhānaṃ vā nivāsaparibbayaṃ vā na dāpesiṃ, so mayhaṃ kujjhitvā aññassa rañño santikaṃ gato bhavissati. Atha me 『evaṃ mahantā nāma issariyā parihīnomhī』ti cintentassa ayaṃ byādhi uppanno. Sace sakkosi tvaṃ me kāmacittaṃ nissāya uppannaṃ byādhiṃ tikicchituṃ, tikicchāhī』』ti etamatthaṃ pakāsento paṭhamaṃ gāthamāha –

155.

『『Tayo giriṃ antaraṃ kāmayāmi, pañcālā kuruyo kekake ca;

Tatuttariṃ brāhmaṇa kāmayāmi, tikiccha maṃ brāhmaṇa kāmanīta』』nti.

Tattha tayo girinti tayo girī, ayameva vā pāṭho. Yathā 『『sudassanassa girino, dvārañhetaṃ pakāsatī』』ti ettha sudassanaṃ devanagaraṃ yujjhitvā duggaṇhatāya duccalanatāya 『『sudassanagirī』』ti vuttaṃ, evamidhāpi tīṇi nagarāni 『『tayo giri』』nti adhippetāni. Tasmā ayamettha attho – tīṇi ca nagarāni tesañca antaraṃ tividhampi raṭṭhaṃ kāmayāmi. 『『Pañcālā kuruyo kekake cā』』ti imāni tesaṃ raṭṭhānaṃ nāmāni. Tesu pañcālāti uttarapañcālā, tattha kapilaṃ nāma nagaraṃ. Kuruyoti kururaṭṭhaṃ, tattha indapattaṃ nāma nagaraṃ. Kekake cāti paccatte upayogavacanaṃ, tena kekakaraṭṭhaṃ dasseti. Tattha kekakarājadhānīyeva nagaraṃ. Tatuttarinti taṃ ahaṃ ito paṭiladdhā bārāṇasirajjā tatuttariṃ tividhaṃ rajjaṃ kāmayāmi. Tikiccha maṃ, brāhmaṇa, kāmanītanti imehi vatthukāmehi ca kilesakāmehi ca nītaṃ hataṃ pahataṃ sace sakkosi, tikiccha maṃ brāhmaṇāti.

Atha naṃ sakko 『『mahārāja, tvaṃ mūlosadhādīhi atekiccho. Ñāṇosadheneva tikicchitabbo』』ti vatvā dutiyaṃ gāthamāha –

156.

『『Kaṇhāhidaṭṭhassa karonti heke, amanussapaviṭṭhassa karonti paṇḍitā;

Na kāmanītassa karoti koci, okkantasukkassa hi kā tikicchā』』ti.

Tattha kaṇhāhidaṭṭhassa karonti heketi ekacce hi tikicchakā ghoravisena kāḷasappena daṭṭhassa mantehi ceva osadhehi ca tikicchaṃ karonti. Amanussapaviṭṭhassa karonti paṇḍitāti apare paṇḍitā bhūtavejjā bhūtayakkhādīhi amanussehi paviṭṭhassa abhibhūtassa gahitassa balikammaparittakaraṇaosadhaparibhāvitādīhi tikicchaṃ karonti. Na kāmanītassa karoti kocīti kāmehi pana nītassa kāmavasikassa puggalassa aññatra paṇḍitehi añño koci tikicchaṃ na karoti, karontopi kātuṃ samattho nāma natthi. Kiṃkāraṇā? Okkantasukkassa hi kā tikicchāti, okkantasukkassa avakkantassa kusaladhammamariyādaṃ atikkantassa akusaladhamme patiṭṭhitassa puggalassa mantosadhādīhi kā nāma tikicchā, na sakkā osadhehi tikicchitunti.

Itissa mahāsatto imaṃ kāraṇaṃ dassetvā uttari evamāha – 『『mahārāja, sace tvaṃ tāni tīṇi rajjāni lacchasi, api nu kho imesu catūsu nagaresu rajjaṃ karonto ekappahāreneva cattāri sāṭakayugāni paridaheyyāsi, catūsu vā suvaṇṇapātīsu bhuñjeyyāsi, catūsu vā sayanesu sayeyyāsi, mahārāja, taṇhāvasikena nāma bhavituṃ na vaṭṭati, taṇhā hi nāmesā vipattimūlā. Sā vaḍḍhamānā yo taṃ vaḍḍheti, taṃ puggalaṃ aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārabhedesu ca avasesesu apāyesu khipatī』』ti. Evaṃ rājānaṃ nirayādibhayena tajjetvā mahāsatto dhammaṃ desesi. Rājāpissa dhammaṃ sutvā vigatasoko hutvā tāvadeva nibyādhitaṃ pāpuṇi . Sakkopissa ovādaṃ datvā sīlesu patiṭṭhāpetvā devalokameva gato. Sopi tato paṭṭhāya dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā rājā kāmanītabrāhmaṇo ahosi, sakko pana ahameva ahosi』』nti.

Kāmanītajātakavaṇṇanā aṭṭhamā.

[229] 9. Palāyitajātakavaṇṇanā

Gajaggameghehīti idaṃ satthā jetavane viharanto palāyitaparibbājakaṃ ārabbha kathesi. So kira vādatthāya sakalajambudīpaṃ vicaritvā kañci paṭivādiṃ alabhitvā anupubbena sāvatthiṃ gantvā 『『atthi nu kho koci mayā saddhiṃ vādaṃ kātuṃ samattho』』ti manusse pucchi. Manussā 『『tādisānaṃ sahassenapi saddhiṃ vādaṃ kātuṃ samattho sabbaññū dvipadānaṃ aggo mahāgotamo dhammissaro parappavādamaddano, sakalepi jambudīpe uppanno parappavādo taṃ bhagavantaṃ atikkamituṃ samattho nāma natthi. Velantaṃ patvā samuddaūmiyo viya hi sabbavādā tassa pādamūlaṃ patvā cuṇṇavicuṇṇā hontī』』ti buddhaguṇe kathesuṃ. Paribbājako 『『kahaṃ pana so etarahī』』ti pucchitvā 『『jetavane』』ti sutvā 『『idānissa vādaṃ āropessāmī』』ti mahājanaparivuto jetavanaṃ gacchanto jetena rājakumārena navakoṭidhanaṃ vissajjetvā kāritaṃ jetavanadvārakoṭṭhakaṃ disvā 『『ayaṃ samaṇassa gotamassa vasanapāsādo』』ti pucchitvā 『『dvārakoṭṭhako aya』』nti sutvā 『『dvārakoṭṭhako tāva evarūpo, vasanagehaṃ kīdisaṃ bhavissatī』』ti vatvā 『『gandhakuṭi nāma appameyyā』』ti vutte 『『evarūpena samaṇena saddhiṃ ko vādaṃ karissatī』』ti tatova palāyi. Manussā unnādino hutvā jetavanaṃ pavisitvā satthārā 『『kiṃ akāle āgatatthā』』ti vuttā taṃ pavattiṃ kathayiṃsu. Satthā 『『na kho upāsakā idāneva, pubbepesa mama vasanaṭṭhānassa dvārakoṭṭhakaṃ disvā palāyatevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto rajjaṃ kāresi, bārāṇasiyaṃ brahmadatto. So 『『takkasilaṃ gaṇhissāmī』』ti mahantena balakāyena gantvā nagarato avidūre ṭhatvā 『『iminā niyāmena hatthī pesetha, iminā asse, iminā rathe, iminā pattī, evaṃ dhāvitvā āvudhehi paharatha, evaṃ ghanavassavalāhakā viya saravassaṃ vassathā』』ti tenaṃ vicārento imaṃ gāthādvayamāha –

157.

『『Gajaggameghehi hayaggamālibhi, rathūmijātehi sarābhivassebhi;

Tharuggahāvaṭṭadaḷhappahāribhi, parivāritā takkasilā samantato.

158.

『『Abhidhāvatha cūpadhāvatha ca, vividhā vināditā vadantibhi;

Vattatajja tumulo ghoso yathā, vijjulatā jaladharassa gajjato』』ti.

Tattha gajaggameghehīti aggagajameghehi, koñcanādaṃ gajjantehi mattavaravāraṇavalāhakehīti attho. Hayaggamālibhīti aggahayamālīhi, varasindhavavalāhakakulehi assānīkehīti attho. Rathūmijātehīti sañjātaūmivegehi sāgarasalilehi viya sañjātarathūmīhi, rathānīkehīti attho. Sarābhivassebhīti tehiyeva rathānīkehi ghanavassamegho viya saravassaṃ vassantehi . Tharuggahāvaṭṭadaḷhappahāribhīti tharuggahehi āvaṭṭadaḷhappahārīhi, ito cito ca āvattitvā parivattitvā daḷhaṃ paharantehi gahitakhaggaratanatharudaṇḍehi pattiyodhehi cāti attho. Parivāritā takkasilā samantatoti yathā ayaṃ takkasilā parivāritā hoti, sīghaṃ tathā karothāti attho.

Abhidhāvathacūpadhāvatha cāti vegena dhāvatha ceva upadhāvatha ca. Vividhā vināditā vadantibhīti varavāraṇehi saddhiṃ vividhā vinaditā bhavatha, selitagajjitavāditehi nānāviravā hothāti attho. Vattatajja tumulo ghosoti vattatu ajja tumulo mahanto asanisaddasadiso ghoso. Yathā vijjulatā jaladharassa gajjatoti yathā gajjantassa jaladharassa mukhato niggatā vijjulatā caranti, evaṃ vicarantā nagaraṃ parivāretvā rajjaṃ gaṇhathāti vadati.

Iti so rājā gajjitvā senaṃ vicāretvā nagaradvārasamīpaṃ gantvā dvārakoṭṭhakaṃ disvā 『『idaṃ rañño vasanageha』』nti pucchitvā 『『ayaṃ nagaradvārakoṭṭhako』』ti vutte 『『nagaradvārakoṭṭhako tāva evarūpo, rañño nivesanaṃ kīdisaṃ bhavissatī』』ti vatvā 『『vejayantapāsādasadisa』』nti sutvā 『『evaṃ yasasampannena raññā saddhiṃ yujjhituṃ na sakkhissāmā』』ti dvārakoṭṭhakaṃ disvāva nivattitvā palāyitvā bārāṇasimeva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasirājā palāyitaparibbājako ahosi, takkasilarājā pana ahameva ahosi』』nti.

Palāyitajātakavaṇṇanā navamā.

[230] 10. Dutiyapalāyitajātakavaṇṇanā

Dhajamaparimitanti idaṃ satthā jetavane viharanto ekaṃ palāyitaparibbājakameva ārabbha kathesi. Imasmiṃ pana vatthusmiṃ so paribbājako jetavanaṃ pāvisi. Tasmiṃ khaṇe satthā mahājanaparivuto alaṅkatadhammāsane nisinno manosilātale sīhanādaṃ nadanto sīhapotako viya dhammaṃ deseti. Paribbājako dasabalassa brahmasarīrapaṭibhāgaṃ rūpaṃ puṇṇacandasassirikaṃ mukhaṃ suvaṇṇapaṭṭasadisaṃ nalāṭañca disvā 『『ko evarūpaṃ purisuttamaṃ jinituṃ sakkhissatī』』ti nivattitvā parisantaraṃ pavisitvā palāyi. Mahājano taṃ anubandhitvā nivattitvā satthussa taṃ pavattiṃ ārocesi. Satthā 『『na so paribbājako idāneva, pubbepi mama suvaṇṇavaṇṇaṃ mukhaṃ disvā palātoyevā』』ti vatvā atītaṃ āhari.

Atīte bodhisatto bārāṇasiyaṃ rajjaṃ kāresi, takkasilāyaṃ eko gandhārarājā. So 『『bārāṇasiṃ gahessāmī』』ti caturaṅginiyā senāya āgantvā nagaraṃ parivāretvā nagaradvāre ṭhito attano balavāhanaṃ oloketvā 『『ko ettakaṃ balavāhanaṃ jinituṃ sakkhissatī』』ti attano senaṃ saṃvaṇṇetvā paṭhamaṃ gāthamāha –

159.

『『Dhajamaparimitaṃ anantapāraṃ, duppasahaṃ dhaṅkehi sāgaraṃva;

Girimiva anilena duppasayho, duppasaho ahamajja tādisenā』』ti.

Tattha dhajamaparimitanti idaṃ tāva me rathesu morachade ṭhapetvā ussāpitadhajameva aparimitaṃ bahuṃ anekasatasaṅkhyaṃ. Anantapāranti balavāhanampi me 『『ettakā hatthī ettakā assā ettakā rathā ettakā pattī』』ti gaṇanaparicchedarahitaṃ anantapāraṃ. Duppasahanti na sakkā paṭisattūhi sahituṃ abhibhavituṃ . Yathā kiṃ? Dhaṅkehi sāgaraṃva, yathā sāgaro bahūhi kākehi vegavikkhambhanavasena vā atikkamanavasena vā duppasaho, evaṃ duppasahaṃ. Girimiva anilena duppasayhoti apica me ayaṃ balakāyo yathā pabbato vātena akampanīyato duppasaho, tathā aññena balakāyena duppasaho. Duppasaho ahamajja tādisenāti svāhaṃ iminā balena samannāgato ajja tādisena duppasahoti aṭṭālake ṭhitaṃ bodhisattaṃ sandhāya vadati.

Athassa so puṇṇacandasassirikaṃ attano mukhaṃ dassetvā 『『bāla, mā vippalapasi, idāni te balavāhanaṃ mattavāraṇo viya naḷavanaṃ viddhaṃsessāmī』』ti santajjetvā dutiyaṃ gāthamāha –

160.

『『Mā bāliyaṃ vilapi na hissa tādisaṃ, viḍayhase na hi labhase nisedhakaṃ;

Āsajjasi gajamiva ekacārinaṃ, yo taṃ padā naḷamiva pothayissatī』』ti.

Tattha mā bāliyaṃ vilapīti mā attano bālabhāvaṃ vippalapasi. Na hissa tādisanti na hi assa tādiso, ayameva vā pāṭho. Tādiso 『『anantapāraṃ me balavāhana』』nti evarūpaṃ takkento rajjañca gahetuṃ samattho nāma na hi assa, na hotīti attho. Viḍayhaseti tvaṃ bāla, kevalaṃ rāgadosamohamānapariḷāhena viḍayhasiyeva. Na hi labhase nisedhakanti mādisaṃ pana pasayha abhibhavitvā nisedhakaṃ na tāva labhasi, ajja taṃ āgatamaggeneva palāpessāmi. Āsajjasīti upagacchasi. Gajamiva ekacārinanti ekacārinaṃ mattavaravāraṇaṃ viya. Yo taṃ padā naḷamiva pothayissatīti yo taṃ yathā nāma mattavaravāraṇo pādā naḷaṃ potheti saṃcuṇṇeti, evaṃ pothayissati, taṃ tvaṃ āsajjasīti attānaṃ sandhāyāha.

Evaṃ tajjentassa panassa kathaṃ sutvā gandhārarājā ullokento kañcanapaṭṭasadisaṃ mahānalāṭaṃ disvā attano gahaṇabhīto nivattitvā palāyanto sakanagarameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā gandhārarājā palāyitaparibbājako ahosi, bārāṇasirājā pana ahameva ahosi』』nti.

Dutiyapalāyitajātakavaṇṇanā dasamā.

Kāsāvavaggo aṭṭhamo.

Tassuddānaṃ –

Kāsāvaṃ cūḷanandiyaṃ, puṭabhattañca kumbhilaṃ;

Khantivaṇṇaṃ kosiyañca, gūthapāṇaṃ kāmanītaṃ;

Palāyitadvayampi ca.

  1. Upāhanavaggo

[231] 1. Upāhanajātakavaṇṇanā

Yathāpikītāti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, devadatto ācariyaṃ paccakkhāya tathāgatassa paṭipakkho paṭisattu hutvā mahāvināsaṃ pāpuṇī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, devadatto idāneva ācariyaṃ paccakkhāya mama paṭipakkho hutvā mahāvināsaṃ patto, pubbepi pattoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthisippe nipphattiṃ pāpuṇi. Atheko kāsigāmako māṇavako āgantvā tassa santike sippaṃ uggaṇhi. Bodhisattā nāma sippaṃ vācentā ācariyamuṭṭhiṃ na karonti, attano jānananiyāmena niravasesaṃ sikkhāpenti. Tasmā so māṇavo bodhisattassa jānanasippaṃ niravasesamuggaṇhitvā bodhisattaṃ āha – 『『ācariya , ahaṃ rājānaṃ upaṭṭhahissāmī』』ti. Bodhisatto 『『sādhu, tātā』』ti gantvā rañño ārocesi – 『『mahārāja, mama antevāsiko tumhe upaṭṭhātuṃ icchatī』』ti. 『『Sādhu, upaṭṭhātū』』ti. 『『Tena hissa paribbayaṃ jānāthā』』ti? 『『Tumhākaṃ antevāsiko tumhehi samakaṃ na lacchati, tumhesu sataṃ labhantesu paṇṇāsaṃ lacchati, dve labhantesu ekaṃ lacchatī』』ti. So gehaṃ gantvā taṃ pavattiṃ antevāsikassa ārocesi. Antevāsiko 『『ahaṃ, ācariya, tumhehi samaṃ sippaṃ jānāmi. Sace samakaññeva paribbayaṃ labhissāmi, upaṭṭhahissāmi. No ce, na upaṭṭhahissāmī』』ti āha. Bodhisatto taṃ pavattiṃ rañño ārocesi. Rājā 『『sace so tumhehi samappakāro, tumhehi samakaññeva sippaṃ dassetuṃ sakkonto samakaṃ labhissatī』』ti āha. Bodhisatto taṃ pavattiṃ tassa ārocetvā tena 『『sādhu dassessāmī』』ti vutte rañño ārocesi. Rājā 『『tena hi sve sippaṃ dassethā』』ti. 『『Sādhu, dassessāma, nagare bheriṃ carāpethā』』ti. Rājā 『『sve kira ācariyo ca antevāsiko ca ubho hatthisippaṃ dassessanti, rājaṅgaṇe sannipatitvā daṭṭhukāmā passantū』』ti bheriṃ carāpesi.

Ācariyo 『『na me antevāsiko upāyakosallaṃ jānātī』』ti ekaṃ hatthiṃ gahetvā ekaratteneva vilomaṃ sikkhāpesi. So taṃ 『『gacchā』』ti vutte osakkituṃ, 『『osakkā』』ti vutte gantuṃ, 『『tiṭṭhā』』ti vutte nipajjituṃ, 『『nipajjā』』ti vutte ṭhātuṃ, 『『gaṇhā』』ti vutte ṭhapetuṃ, 『『ṭhapehī』』ti vutte gaṇhituṃ sikkhāpetvā punadivase taṃ hatthiṃ abhiruhitvā rājaṅgaṇaṃ agamāsi. Antevāsikopi ekaṃ manāpaṃ hatthiṃ abhiruhi. Mahājano sannipati. Ubhopi samakaṃ sippaṃ dassesuṃ. Puna bodhisatto attano hatthiṃ vilomaṃ kāresi, so 『『gacchā』』ti vutte osakki, 『『osakkā』』ti vutte purato dhāvi, 『『tiṭṭhā』』ti vutte nipajji, 『『nipajjā』』ti vutte aṭṭhāsi, 『『gaṇhā』』ti vutte nikkhipi, 『『nikkhipā』』ti vutte gaṇhi. Mahājano 『『are duṭṭhaantevāsika, tvaṃ ācariyena saddhiṃ sārambhaṃ karosi, attano pamāṇaṃ na jānāsi, 『ācariyena samakaṃ jānāmī』ti evaṃsaññī hosī』』ti leḍḍudaṇḍādīhi paharitvā tattheva jīvitakkhayaṃ pāpesi.

Bodhisatto hatthimhā oruyha rājānaṃ upasaṅkamitvā 『『mahārāja, sippaṃ nāma attano sukhatthāya gaṇhanti, ekaccassa pana gahitasippaṃ dukkaṭaupāhanā viya vināsameva āvahatī』』ti vatvā idaṃ gāthādvayamāha –

161.

『『Yathāpi kītā purisassupāhanā, sukhassa atthāya dukhaṃ udabbahe;

Ghammābhitattā talasā papīḷitā, tasseva pāde purisassa khādare.

162.

『『Evameva yo dukkulīno anariyo, tammāka vijjañca sutañca ādiya;

Tameva so tattha sutena khādati, anariyo vuccati pānadūpamo』』ti.

Tattha udabbaheti udabbaheyya. Ghammābhitattā talasā papīḷitāti ghammena abhitattā pādatalena ca pīḷitā. Tassevāti yena tā sukhatthāya kiṇitvā pādesu paṭimukkā dukkaṭūpāhanā, tasseva. Khādareti vaṇaṃ karontā pāde khādanti.

Dukkulīnoti dujjātiko akulaputto. Anariyoti hirottappavajjito asappuriso. Tammāka vijjañca sutañca ādiyāti ettha taṃ taṃ manatīti 『『tammo』』ti vattabbe tammāko, taṃ taṃ sippaṃ āsevati parivattetīti attho, ācariyassetaṃ nāmaṃ. Tasmā tammākā, gāthābandhasukhatthaṃ panassa rassabhāvo kato. Vijjanti aṭṭhārasasu vijjāṭṭhānesu yaṃkiñci. Sutanti yaṃkiñci sutapariyatti. Ādiyātiādiyitvā. Tameva so tattha sutena khādatīti tamevāti attānameva. Soti yo dukkulīno anariyo ācariyamhā vijjañca sutañca ādiyati, so. Tattha sutena khādatīti tassa santike sutena so attānameva khādatīti attho. Aṭṭhakathāyaṃ pana 『『teneva so tattha sutena khādatī』』tipi pāṭho. Tassāpi so tena tattha sutena attānameva khādatīti ayameva attho. Anariyo vuccati pānadūpamoti iti anariyo dupāhanūpamo dukkaṭūpāhanūpamo vuccati. Yathā hi dukkaṭūpāhanā purisaṃ khādanti, evamesa sutena khādanto attanāva attānaṃ khādati. Atha vā pānāya dutoti pānadu, upāhanūpatāpitassa upāhanāya khāditapādassetaṃ nāmaṃ. Tasmā yo so attānaṃ sutena khādati, so tena sutena khāditattā 『『anariyo』』ti vuccati pānadūpamo, upāhanūpatāpitapādasadisoti vuccatīti ayamettha attho. Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā antevāsiko devadatto ahosi, ācariyo pana ahameva ahosi』』nti.

Upāhanajātakavaṇṇanā paṭhamā.

[232] 2. Vīṇāthūṇajātakavaṇṇanā

Ekacintitoyamatthoti idaṃ satthā jetavane viharanto aññataraṃ kumārikaṃ ārabbha kathesi. Sā kirekā sāvatthiyaṃ seṭṭhidhītā attano gehe usabharājassa sakkāraṃ kayiramānaṃ disvā dhātiṃ pucchi – 『『amma, ko nāmesa evaṃ sakkāraṃ labhatī』』ti. 『『Usabharājā nāma, ammā』』ti. Puna sā ekadivasaṃ pāsāde ṭhatvā antaravīthiṃ olokentī ekaṃ khujjaṃ disvā cintesi – 『『gunnaṃ antare jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, manussajeṭṭhakassapi tena bhavitabbaṃ, ayaṃ manussesu purisūsabho bhavissati, etassa mayā pādaparicārikāya bhavituṃ vaṭṭatī』』ti. Sā dāsiṃ pesetvā 『『seṭṭhidhītā tayā saddhiṃ gantukāmā, asukaṭṭhānaṃ kira gantvā tiṭṭhā』』ti tassa ārocetvā sārabhaṇḍakaṃ ādāya aññātakavesena pāsādā otaritvā tena saddhiṃ palāyi. Aparabhāge taṃ kammaṃ nagare ca bhikkhusaṅghe ca pākaṭaṃ jātaṃ. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asukā kira seṭṭhidhītā khujjena saddhiṃ palātā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte satthā 『『na, bhikkhave, idānevesā khujjaṃ kāmeti, pubbepi kāmesiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme seṭṭhikule nibbattitvā vayappatto gharāvāsaṃ vasanto puttadhītāhi vaḍḍhamāno attano puttassa bārāṇasīseṭṭhissa dhītaraṃ vāretvā divasaṃ ṭhapesi. Seṭṭhidhītā attano gehe usabhassa sakkārasammānaṃ disvā 『『ko nāmeso』』ti dhātiṃ pucchitvā 『『usabho』』ti sutvā antaravīthiyā gacchantaṃ ekaṃ khujjaṃ disvā 『『ayaṃ purisūsabho bhavissatī』』ti sārabhaṇḍakaṃ gahetvā tena saddhiṃ palāyi. Bodhisattopi kho 『『seṭṭhidhītaraṃ gehaṃ ānessāmī』』ti mahantena parivārena bārāṇasiṃ gacchanto tameva maggaṃ paṭipajji. Te ubhopi sabbarattiṃ maggaṃ agamaṃsu. Atha khujjassa sabbarattiṃ sītāsihatassa aruṇodaye sarīre vāto kuppi, mahantā vedanā vattanti. So maggā okkamma vedanāppatto hutvā vīṇādaṇḍako viya saṃkuṭito nipajji, seṭṭhidhītāpissa pādamūle nisīdi. Bodhisatto seṭṭhidhītaraṃ khujjassa pādamūle nisinnaṃ disvā sañjānitvā upasaṅkamitvā seṭṭhidhītāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

163.

『『Ekacintitoyamattho , bālo apariṇāyako;

Na hi khujjena vāmena, bhoti saṅgantumarahasī』』ti.

Tattha ekacintitoyamatthoti amma, yaṃ tvaṃ atthaṃ cintetvā iminā khujjena saddhiṃ palātā, ayaṃ tayā ekikāya eva cintito bhavissati. Bālo apariṇāyakoti ayaṃ khujjo bālo, duppaññabhāvena mahallakopi bālova, aññasmiṃ gahetvā gacchante asati gantuṃ asamatthatāya apariṇāyako. Na hi khujjena vāmena, bhoti saṅgantumarahasīti iminā hi khujjena vāmanattā vāmena bhoti tvaṃ mahākule jātā abhirūpā dassanīyā saṅgantuṃ saha gantuṃ nārahasīti.

Athassa taṃ vacanaṃ sutvā seṭṭhidhītā dutiyaṃ gāthamāha –

164.

『『Purisūsabhaṃ maññamānā, ahaṃ khujjamakāmayiṃ;

Soyaṃ saṃkuṭito seti, chinnatanti yathā thuṇā』』ti.

Tassattho – ahaṃ, ayya, ekaṃ usabhaṃ disvā 『『gunnaṃ jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, imassapi taṃ atthi, imināpi purisūsabhena bhavitabba』』nti evamahaṃ khujjaṃ purisūsabhaṃ maññamānā akāmayiṃ. Soyaṃ yathā nāma chinnatanti sadoṇiko vīṇādaṇḍako, evaṃ saṃkuṭito setīti.

Bodhisatto tassā aññātakavesena nikkhantabhāvameva ñatvā taṃ nhāpetvā alaṅkaritvā rathaṃ āropetvā gehameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā ayameva seṭṭhidhītā ahosi, bārāṇasīseṭṭhi pana ahameva ahosi』』nti.

Vīṇāthūṇajātakavaṇṇanā dutiyā.

[233] 3. Vikaṇṇakajātakavaṇṇanā

Kāmaṃyahiṃ icchasi tena gacchāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi dhammasabhaṃ ānīto 『『saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhito』』ti satthārā puṭṭho 『『sacca』』nti vatvā 『『kasmā ukkaṇṭhitosī』』ti vutte 『『kāmaguṇakāraṇā』』ti āha. Atha naṃ satthā 『『kāmaguṇā nāmete bhikkhu vikaṇṇakasallasadisā, sakiṃ hadaye patiṭṭhaṃ labhamānā vikaṇṇakaṃ viya viddhaṃ suṃsumāraṃ maraṇameva pāpentī』』ti vatvā atītaṃ āhari.

Atīte bodhisatto bārāṇasiyaṃ dhammena rajjaṃ kārento ekadivasaṃ uyyānaṃ gantvā pokkharaṇītīraṃ sampāpuṇi. Naccagītāsu kusalā naccagītāni payojesuṃ, pokkharaṇiyaṃ macchakacchapā gītasaddalolatāya sannipatitvā raññāva saddhiṃ gacchanti. Rājā tālakkhandhappamāṇaṃ macchaghaṭaṃ disvā 『『kiṃ nu kho ime macchā mayā saddhiṃyeva carantī』』ti amacce pucchi. Amaccā 『『ete, deva, upaṭṭhahantī』』ti āhaṃsu. Rājā 『『ete kira maṃ upaṭṭhahantī』』ti tussitvā tesaṃ niccabhattaṃ paṭṭhapesi. Devasikaṃ taṇḍulambaṇaṃ pācesi. Macchā bhattavelāya ekacce āgacchanti, ekacce nāgacchanti, bhattaṃ nassati. Rañño tamatthaṃ ārocesuṃ. Rājā 『『ito paṭṭhāya sattavelāya bheriṃ paharitvā bherisaññāya macchesu sannipatitesu bhattaṃ dethā』』ti āha. Tato paṭṭhāya bhattakammiko bheriṃ paharāpetvā sannipatitānaṃ macchānaṃ bhattaṃ deti. Tepi bherisaññāya sannipatitvā bhuñjanti.

Tesu evaṃ sannipatitvā bhuñjantesu eko suṃsumāro āgantvā macche khādi. Bhattakammiko rañño ārocesi. Rājā taṃ sutvā 『『suṃsumāraṃ macchānaṃ khādanakāle vikaṇṇakena vijjhitvā gaṇhā』』ti āha . So 『『sādhū』』ti gantvā nāvāya ṭhatvā macche khādituṃ āgataṃ suṃsumāraṃ vikaṇṇakena pahari, taṃ tassa antopiṭṭhiṃ pāvisi. So vedanāppatto hutvā taṃ gahetvāva palāyi. Bhattakammiko tassa viddhabhāvaṃ ñatvā taṃ ālapanto paṭhamaṃ gāthamāha –

165.

『『Kāmaṃ yahiṃ icchasi tena gaccha, viddhosi mammamhi vikaṇṇakena;

Hatosi bhattena suvāditena, lolo ca macche anubandhamāno』』ti.

Tattha kāmanti ekaṃsena. Yahiṃ icchasi tena gacchāti yasmiṃ icchasi, tasmiṃ gaccha. Mammamhīti mammaṭṭhāne. Vikaṇṇakenāti vikaṇṇakasallena. Hatosi bhattena suvāditena, lolo ca macche anubandhamānoti tvaṃ bherivāditasaññāya bhatte dīyamāne lolo hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena hato, gataṭṭhānepi te jīvitaṃ natthīti attho. So attano vasanaṭṭhānaṃ gantvā jīvitakkhayaṃ patto.

Satthā imaṃ kāraṇaṃ dassetvā abhisambuddho hutvā dutiyaṃ gāthamāha –

166.

『『Evampi lokāmisaṃ opatanto, vihaññatī cittavasānuvattī;

So haññatī ñātisakhāna majjhe, macchānugo soriva suṃsumāro』』ti.

Tattha lokāmisanti pañca kāmaguṇā. Te hi loko iṭṭhato kantato manāpato gaṇhāti, tasmā 『『lokāmisa』』nti vuccati. Opatantoti taṃ lokāmisaṃ anupatanto kilesavasena cittavasānuvattī puggalo vihaññati kilamati, so haññatīti so evarūpo puggalo ñātīnañca sakhānañca majjhe so vikaṇṇakena viddho macchānugo suṃsumāro viya pañca kāmaguṇe manāpāti gahetvā haññati kilamati mahāvināsaṃ pāpuṇātiyevāti.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā suṃsumāro devadatto, macchā buddhaparisā, bārāṇasirājā pana ahameva ahosi』』nti.

Vikaṇṇakajātakavaṇṇanā tatiyā.

[234] 4. Asitābhūjātakavaṇṇanā

Tvamevadānimakarāti idaṃ satthā jetavane viharanto aññataraṃ kumārikaṃ ārabbha kathesi. Sāvatthiyaṃ kirekasmiṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakule ekā kumārikā abhirūpā sobhaggappattā, sā vayappattā samānajātikaṃ kulaṃ agamāsi. Sāmiko taṃ kismiñci amaññamāno aññattha cittavasena carati. Sā tassa taṃ attani anādarataṃ agaṇetvā dve aggasāvake nimantetvā dānaṃ datvā dhammaṃ suṇantī sotāpattiphale patiṭṭhahi. Sā tato paṭṭhāya maggaphalasukhena vītināmayamānā 『『sāmikopi maṃ na icchati, gharāvāsena me kammaṃ natthi, pabbajissāmī』』ti cintetvā mātāpitūnaṃ ācikkhitvā pabbajitvā arahattaṃ pāpuṇi. Tassā sā kiriyā bhikkhūsu pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asukakulassa dhītā atthagavesikā sāmikassa anicchabhāvaṃ ñatvā aggasāvakānaṃ dhammaṃ sutvā sotāpattiphale patiṭṭhāya puna mātāpitaro āpucchitvā pabbajitvā arahattaṃ pattā, evaṃ atthagavesikā, āvuso sā kumārikā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevesā kuladhītā atthagavesikā, pubbepi atthagavesikāyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese vāsaṃ kappesi. Tadā bārāṇasirājā attano puttassa brahmadattakumārassa parivārasampattiṃ disvā uppannāsaṅko puttaṃ raṭṭhā pabbājesi. So asitābhuṃ nāma attano deviṃ ādāya himavantaṃ pavisitvā macchamaṃsaphalāphalāni khādanto paṇṇasālāya nivāsaṃ kappesi. So ekaṃ kinnariṃ disvā paṭibaddhacitto 『『imaṃ pajāpatiṃ karissāmī』』ti asitābhuṃ agaṇetvā tassā anupadaṃ agamāsi. Sā taṃ kinnariṃ anubandhamānaṃ disvā 『『ayaṃ maṃ agaṇetvā kinnariṃ anubandhati, kiṃ me iminā』』ti virattacittā hutvā bodhisattaṃ upasaṅkamitvā vanditvā attano kasiṇaparikammaṃ kathāpetvā kasiṇaṃ olokentī abhiññā ca samāpattiyo ca nibbattetvā bodhisattaṃ vanditvā āgantvā attano paṇṇasālāya dvāre aṭṭhāsi. Brahmadattopi kinnariṃ anubandhanto vicaritvā tassā gatamaggampi adisvā chinnāso hutvā paṇṇasālābhimukhova āgato. Asitābhū taṃ āgacchantaṃ disvā vehāsaṃ abbhuggantvā maṇivaṇṇe gaganatale ṭhitā 『『ayyaputta, taṃ nissāya mayā idaṃ jhānasukhaṃ laddha』』nti vatvā imaṃ gāthamāha –

167.

『『Tvameva dānimakara, yaṃ kāmo byagamā tayi;

Soyaṃ appaṭisandhiko, kharachinnaṃva renuka』』nti.

Tattha tvameva dānimakarāti, ayyaputta, maṃ pahāya kinnariṃ anubandhanto tvaññeva idāni idaṃ akara. Yaṃ kāmo byagamā tayīti yaṃ mama tayi kāmo vigato vikkhambhanappahānena pahīno, yassa pahīnattā ahaṃ imaṃ visesaṃ pattāti dīpeti. Soyaṃ appaṭisandhikoti so pana kāmo idāni appaṭisandhiko jāto, na sakkā paṭisandhituṃ. Kharachinnaṃva renukanti kharo vuccati kakaco, renukaṃ vuccati hatthidanto. Yathā kakacena chinno hatthidanto appaṭisandhiko hoti, na puna purimanayena allīyati, evaṃ puna mayhaṃ tayā saddhiṃ cittassa ghaṭanaṃ nāma natthīti vatvā tassa passantasseva uppatitvā aññattha agamāsi.

So tassā gatakāle paridevamāno dutiyaṃ gāthamāha –

168.

『『Atricchaṃ atilobhena , atilobhamadena ca;

Evaṃ hāyati atthamhā, ahaṃva asitābhuyā』』ti.

Tattha atricchaṃ atilobhenāti atricchā vuccati atra atra icchāsaṅkhātā apariyantataṇhā, atilobho vuccati atikkamitvā pavattalobho. Atilobhamadena cāti purisamadaṃ uppādanato atilobhamado nāma jāyati. Idaṃ vuttaṃ hoti – atricchāvasena atricchamāno puggalo atilobhena ca atilobhamadena ca yathā ahaṃ asitābhuyā rājadhītāya parihīno, evaṃ atthā hāyatīti.

Iti so imāya gāthāya paridevitvā araññe ekakova vasitvā pitu accayena gantvā rajjaṃ gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājaputto ca rājadhītā ca ime dve janā ahesuṃ, tāpaso pana ahameva ahosi』』nti.

Asitābhūjātakavaṇṇanā catutthā.

[235] 5. Vacchanakhajātakavaṇṇanā

Sukhāgharā vacchanakhāti idaṃ satthā jetavane viharanto rojamallaṃ ārabbha kathesi. So kirāyasmato ānandassa gihisahāyo. So ekadivasaṃ āgamanatthāya therassa sāsanaṃ pāhesi, thero satthāraṃ āpucchitvā agamāsi. So theraṃ nānaggarasabhojanaṃ bhojetvā ekamantaṃ nisinno therena saddhiṃ paṭisanthāraṃ katvā theraṃ gihibhogehi pañcahi kāmaguṇehi nimantento 『『bhante ānanda, mama gehe pahūtaṃ saviññāṇakaaviññāṇakaratanaṃ, idaṃ majjhe bhinditvā tuyhaṃ dammi, ehi ubho agāraṃ ajjhāvasāmā』』ti. Thero tassa kāmaguṇesu ādīnavaṃ kathetvā uṭṭhāyāsanā vihāraṃ gantvā 『『diṭṭho te, ānanda, rojo』』ti satthārā pucchito 『『āma, bhante』』ti vatvā 『『kimassa kathesī』』ti vutte 『『bhante, maṃ rojo gharāvāsena nimantesi, athassāhaṃ gharāvāse ceva kāmaguṇesu ca ādīnavaṃ kathesi』』nti. Satthā 『『na kho, ānanda, rojo mallo idāneva pabbajite gharāvāsena nimantesi, pubbepi nimantesiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bārāṇasiṃ pāvisi. Athassa bārāṇasiseṭṭhi ācāravihāre pasīditvā gehaṃ netvā bhojetvā uyyāne vasanatthāya paṭiññaṃ gahetvā taṃ paṭijagganto uyyāne vasāpesi. Te aññamaññaṃ uppannasinehā ahesuṃ.

Athekadivasaṃ bārāṇasiseṭṭhi bodhisatte pemavissāsavasena evaṃ cintesi – 『『pabbajjā nāma dukkhā, mama sahāyaṃ vacchanakhaparibbājakaṃ uppabbājetvā sabbaṃ vibhavaṃ majjhe bhinditvā tassa datvā dvepi samaggavāsaṃ vasissāmā』』ti. So ekadivasaṃ bhattakiccapariyosāne tena saddhiṃ madhurapaṭisanthāraṃ katvā 『『bhante vacchanakha, pabbajjā nāma dukkhā, sukho gharāvāso, ehi ubho samaggā kāme paribhuñjantā vasāmā』』ti vatvā paṭhamaṃ gāthamāha –

169.

『『Sukhā gharā vacchanakha, sahiraññā sabhojanā;

Yattha bhutvā pivitvā ca, sayeyyātha anussuko』』ti.

Tattha sahiraññāti sattaratanasampannā. Sabhojanāti bahukhādanīyabhojanīyā. Yattha bhutvā pivitvā cāti yesu sahiraññabhojanesu gharesu nānaggarasāni bhojanāni paribhuñjitvā nānāpānāni ca pivitvā. Sayeyyātha anussukoti yesu alaṅkatasirisayanapiṭṭhe anussuko hutvā sayeyyāsi, te gharā nāma ativiya sukhāti.

Athassa taṃ sutvā bodhisatto 『『mahāseṭṭhi, tvaṃ aññāṇatāya kāmagiddho hutvā gharāvāsassa guṇaṃ, pabbajjāya ca aguṇaṃ kathesi, gharāvāsassa te aguṇaṃ kathessāmi, suṇāhi dānī』』ti vatvā dutiyaṃ gāthamāha –

170.

『『Gharā nānīhamānassa, gharā nābhaṇato musā;

Gharā nādinnadaṇḍassa, paresaṃ anikubbato;

Evaṃ chiddaṃ durabhisambhavaṃ, ko gharaṃ paṭipajjatī』』ti.

Tattha gharā nānīhamānassāti niccakālaṃ kasigorakkhādikaraṇena anīhamānassa avāyamantassa gharā nāma natthi, gharāvāso na patiṭṭhātīti attho. Gharā nābhaṇato musāti khettavatthuhiraññasuvaṇṇādīnaṃ atthāya amusābhaṇatopi gharā nāma natthi. Gharā nādinnadaṇḍassa, paresaṃ anikubbatoti nādinnadaṇḍassāti aggahitadaṇḍassa, nikkhittadaṇḍassa paresaṃ anikubbato gharā nāma natthi. Yo pana ādinnadaṇḍo hutvā paresaṃ dāsakammakarādīnaṃ tasmiṃ tasmiṃ aparādhe aparādhānurūpaṃ vadhabandhanachedanatāḷanādivasena karoti, tasseva gharāvāso saṇṭhahatīti attho. Evaṃ chiddaṃ durabhisambhavaṃ, ko gharaṃ paṭipajjatīti taṃ dāni evaṃ etesaṃ īhanādīnaṃ akaraṇe sati tāya tāya parihāniyā chiddaṃ karaṇepi sati niccameva kātabbato durabhisambhavaṃ durārādhanīyaṃ, niccaṃ karontassapi vā durabhisambhavameva duppūraṃ gharāvāsaṃ 『『ahaṃ nipparitasso hutvā ajjhāvasissāmī』』ti ko paṭipajjatīti.

Evaṃ mahāsatto gharāvāsassa dosaṃ kathetvā uyyānameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasiseṭṭhi rojo mallo ahosi, vacchanakhaparibbājako pana ahameva ahosi』』nti.

Vacchanakhajātakavaṇṇanā pañcamā.

[236] 6. Bakajātakavaṇṇanā

Bhaddakovatayaṃ pakkhīti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tañhi satthā ānetvā dassitaṃ disvā 『『na, bhikkhave, idāneva, pubbepesa kuhakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese ekasmiṃ sare maccho hutvā mahāparivāro vasi. Atheko bako 『『macche khādissāmī』』ti sarassa āsannaṭṭhāne sīsaṃ pātetvā pakkhe pasāretvā mandamando macche olokento aṭṭhāsi tesaṃ pamādaṃ āgamayamāno. Tasmiṃ khaṇe bodhisatto macchagaṇaparivuto gocaraṃ gaṇhanto taṃ ṭhānaṃ pāpuṇi. Macchagaṇo taṃ bakaṃ passitvā paṭhamaṃ gāthamāha –

171.

『『Bhaddako vatayaṃ pakkhī, dijo kumudasannibho;

Vūpasantehi pakkhehi, mandamandova jhāyatī』』ti.

Tattha mandamandova jhāyatīti abalabalo viya hutvā kiñci ajānanto viya ekakova jhāyatīti.

Atha naṃ bodhisatto oloketvā dutiyaṃ gāthamāha –

172.

『『Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Amhe dijo na pāleti, tena pakkhī na phandatī』』ti.

Tattha anaññāyāti ajānitvā. Amhe dijo na pāletīti esa dijo amhe na rakkhati na gopāyati, 『『kataraṃ nu kho etesu kabaḷaṃ karissāmī』』ti upadhāreti. Tena pakkhī na phandatīti tenāyaṃ sakuṇo na phandati na calatīti. Evaṃ vutte macchagaṇo udakaṃ khobhetvā bakaṃ palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bako kuhako bhikkhu ahosi, maccharājā pana ahameva ahosi』』nti.

Bakajātakavaṇṇanā chaṭṭhā.

[237] 7. Sāketajātakavaṇṇanā

Konu kho bhagavā hetūti idaṃ satthā sāketaṃ upanissāya viharanto sāketaṃ brāhmaṇaṃ ārabbha kathesi. Vatthu panettha atītampi paccuppannampi heṭṭhā ekakanipāte (jā. aṭṭha. 1.1.sāketajātakavaṇṇanā) kathitameva. Tathāgatassa pana vihāraṃ gatakāle bhikkhū 『『sineho nāmesa, bhante, kathaṃ patiṭṭhātī』』ti pucchantā paṭhamaṃ gāthamāhaṃsu –

173.

『『Ko nu kho bhagavā hetu, ekacce idha puggale;

Atīva hadayaṃ nibbāti, cittañcāpi pasīdatī』』ti.

Tassattho – ko nu kho hetu, yena idhekacce puggale diṭṭhamatteyeva hadayaṃ ativiya nibbāti, suvāsitassa sītassa udakassa ghaṭasahassena parisittaṃ viya sītalaṃ hoti, ekacce na nibbāti. Ekacce diṭṭhamatteyeva cittaṃ pasīdati, mudu hoti, pemavasena allīyati, ekacce na allīyatīti.

Atha nesaṃ satthā pemakāraṇaṃ dassento dutiyaṃ gāthamāha –

174.

『『Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake』』ti.

Tassattho – bhikkhave, pemaṃ nāmetaṃ dvīhi kāraṇehi jāyati, purimabhave mātā vā pitā vā putto vā dhītā vā bhātā vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā hutvā yo yena saddhiṃ ekaṭṭhāne vutthapubbo, tassa iminā pubbeva sannivāsena bhavantarepi anubandhanto so sineho na vijahati. Imasmiṃ attabhāve katena paccuppannahitena vā evaṃ taṃ jāyate pemaṃ, imehi dvīhi kāraṇehi pemaṃ nāma jāyati. Yathā kiṃ? Uppalaṃva yathodaketi. Vā-kārassa rassattaṃ kataṃ. Samuccayatthe cesa vutto, tasmā uppalañca sesaṃ jalajapupphañca yathā udake jāyamānaṃ dve kāraṇāni nissāya jāyati udakañceva kalalañca, tathā etehi dvīhi kāraṇehi pemaṃ jāyatīti evamettha attho daṭṭhabbo.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo ca brāhmaṇī ca ime dve janā ahesuṃ, putto pana ahameva ahosi』』nti.

Sāketajātakavaṇṇanā sattamā.

[238] 8. Ekapadajātakavaṇṇanā

Iṅghaekapadaṃ, tātāti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthivāsī kiresa kuṭumbiko, athassa ekadivasaṃ aṅke nisinno putto atthassa dvāraṃ nāma pañhaṃ pucchi. So 『『buddhavisayo esa pañho, na taṃ añño kathetuṃ sakkhissatī』』ti puttaṃ gahetvā jetavanaṃ gantvā satthāraṃ vanditvā 『『bhante, ayaṃ me dārako ūrumhi nisinno atthassa dvāraṃ nāma pañhaṃ pucchi, ahaṃ taṃ ajānanto idhāgato, kathetha, bhante, imaṃ pañha』』nti. Satthā 『『na kho, upāsaka, ayaṃ dārako idāneva atthagavesako, pubbepi atthagavesakova hutvā imaṃ pañhaṃ paṇḍite pucchi, porāṇakapaṇḍitāpissa kathesuṃ, bhavasaṅkhepagatattā pana na sallakkhesī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ labhi. Athassa putto daharo kumāro ūrumhi nisīditvā 『『tāta, mayhaṃ ekapadaṃ anekatthanissitaṃ ekaṃ kāraṇaṃ kathethā』』ti pucchanto paṭhamaṃ gāthamāha –

175.

『『Iṅgha ekapadaṃ tāta, anekatthapadassitaṃ;

Kiñci saṅgāhikaṃ brūsi, yenatthe sādhayemase』』ti.

Tattha iṅghāti yācanatthe codanatthe vā nipāto. Ekapadanti ekaṃ kāraṇapadaṃ, ekaṃ kāraṇūpasañhitaṃ vā byañjanapadaṃ. Anekatthapadassitanti anekāni atthapadāni kāraṇapadāni nissitaṃ. Kiñci saṅgāhikaṃ brūsīti kiñci ekapadaṃ bahūnaṃ padānaṃ saṅgāhikaṃ brūhi, ayameva vā pāṭho. Yenatthe sādhayemaseti yena ekena padena anekatthanissitena mayaṃ attano vuḍḍhiṃ sādheyyāma, taṃ me kathehīti pucchi.

Athassa pitā kathento dutiyaṃ gāthamāha –

176.

『『Dakkheyyekapadaṃ tāta, anekatthapadassitaṃ;

Tañca sīlena saññuttaṃ, khantiyā upapāditaṃ;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cā』』ti.

Tattha dakkheyyekapadanti dakkheyyaṃ ekapadaṃ. Dakkheyyaṃ nāma lābhuppādakassa chekassa kusalassa ñāṇasampayuttaṃ vīriyaṃ. Anekatthapadassitanti evaṃ vuttappakāraṃ vīriyaṃ anekehi atthapadehi nissitaṃ. Katarehīti? Sīlādīhi. Teneva 『『tañca sīlena saññutta』』ntiādimāha. Tassattho – tañca panetaṃ vīriyaṃ ācārasīlasampayuttaṃ adhivāsanakhantiyā upetaṃ mitte sukhāpetuṃ amittānañca dukkhāya alaṃ samatthaṃ. Ko hi nāma lābhuppādakañāṇasampayuttakusalavīriyasamannāgato ācārakhantisampanno mitte sukhāpetuṃ, amitte vā dukkhāpetuṃ na sakkotīti.

Evaṃ bodhisatto puttassa pañhaṃ kathesi. Sopi pitu kathitanayeneva attano atthaṃ sādhetvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā. 『『Tadā putto ayameva putto ahosi, bārāṇasiseṭṭhi pana ahameva ahosi』』nti.

Ekapadajātakavaṇṇanā aṭṭhamā.

[239] 9. Haritamaṇḍūkajātakavaṇṇanā

Āsīvisampimaṃ santanti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Kosalarājassa hi pitā mahākosalo bimbisārarañño dhītaraṃ dadamāno dhītu nhānamūlaṃ kāsigāmakaṃ nāma adāsi. Sā ajātasattunā pitughātakakamme kate rañño sinehena nacirasseva kālamakāsi. Ajātasattu mātari kālakatāyapi taṃ gāmaṃ bhuñjateva. Kosalarājā 『『pitughātakassa corassa mama kulasantakaṃ gāmaṃ na dassāmī』』ti tena saddhiṃ yujjhati. Kadāci mātulassa jayo hoti, kadāci bhāgineyyassa. Yadā pana ajātasattu jināti, tadā somanassappatto rathe dhajaṃ ussāpetvā mahantena yasena nagaraṃ pavisati. Yadā pana parājayati, tadā domanassappatto kañci ajānāpetvāva pavisati. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, ajātasattu mātulaṃ jinitvā tussati, parājito domanassappatto hotī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa jinitvā tussati, parājito domanassappatto hotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nīlamaṇḍūkayoniyaṃ nibbatti. Tadā manussā nadīkandarādīsu tattha tattha macche gahaṇatthāya kumīnāni oḍḍesuṃ. Ekasmiṃ kumīne bahū macchā pavisiṃsu. Atheko udakāsīviso macche khādanto taṃ kumīnaṃ pāvisi, bahū macchā ekato hutvā taṃ khādantā ekalohitaṃ akaṃsu. So paṭisaraṇaṃ apassanto maraṇabhayatajjito kumīnamukhena nikkhamitvā vedanāppatto udakapariyante nipajji. Nīlamaṇḍūkopi tasmiṃ khaṇe uppatitvā kumīnasūlamatthake nipanno hoti. Āsīviso vinicchayaṭṭhānaṃ alabhanto tattha nipannaṃ taṃ disvā 『『samma nīlamaṇḍūka, imesaṃ macchānaṃ kiriyā ruccati tuyha』』nti pucchanto paṭhamaṃ gāthamāha –

177.

『『Āsīvisampi maṃ santaṃ, paviṭṭhaṃ kumināmukhaṃ;

Ruccate haritāmātā, yaṃ maṃ khādanti macchakā』』ti.

Tattha āsīvisampi maṃ santanti maṃ āgatavisaṃ samānaṃ. Ruccate haritāmātā, yaṃ maṃ khādanti macchakāti etaṃ tava ruccati haritamaṇḍūkaputtāti vadati.

Atha naṃ haritamaṇḍūko 『『āma, samma, ruccatī』』ti. 『『Kiṃkāraṇā』』ti? 『『Sace tvampi tava padesaṃ āgate macche khādasi, macchāpi attano padesaṃ āgataṃ taṃ khādanti, attano visaye padese gocarabhūmiyaṃ abalavā nāma natthī』』ti vatvā dutiyaṃ gāthamāha –

178.

『『Vilumpateva puriso, yāvassa upakappati;

Yadā caññe vilumpanti, so vilutto vilumpatī』』ti.

Tattha vilumpateva puriso, yāvassa upakappatīti yāva assa purisassa issariyaṃ upakappati ijjhati pavattati, tāva so aññaṃ vilumpatiyeva. 『『Yāva so upakappatī』』tipi pāṭho , yattakaṃ kālaṃ so puriso sakkoti vilumpitunti attho. Yadā caññe vilumpantīti yadā ca aññe issarā hutvā vilumpanti. So vilutto vilumpatīti atha so vilumpako aññehi vilumpati. 『『Vilumpate』』tipi pāṭho, ayamevattho. 『『Vilumpana』』ntipi paṭhanti, tassattho na sameti. Evaṃ 『『vilumpako puna vilumpaṃ pāpuṇātī』』ti bodhisattena aḍḍe vinicchite udakāsīvisassa dubbalabhāvaṃ ñatvā 『『paccāmittaṃ gaṇhissāmā』』ti macchagaṇā kumīnamukhā nikkhamitvā tattheva naṃ jīvitakkhayaṃ pāpetvā pakkamuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā udakāsīviso ajātasattu ahosi, nīlamaṇḍūko pana ahameva ahosi』』nti.

Haritamaṇḍūkajātakavaṇṇanā navamā.

[240] 10. Mahāpiṅgalajātakavaṇṇanā

Sabbo janoti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Devadatte satthari āghātaṃ bandhitvā navamāsaccayena jetavanadvārakoṭṭhake pathaviyaṃ nimugge jetavanavāsino ca sakalaraṭṭhavāsino ca 『『buddhapaṭikaṇṭako devadatto pathaviyā gilito, nihatapaccāmitto dāni sammāsambuddho jāto』』ti tuṭṭhahaṭṭhā ahesuṃ. Tesaṃ kathaṃ sutvā paramparaghosena sakalajambudīpavāsino yakkhabhūtadevagaṇā ca tuṭṭhahaṭṭhā eva ahesuṃ. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, devadatte pathaviyaṃ nimugge 『buddhapaṭikaṇṭako devadatto pathaviyā gilito』ti mahājano attamano jāto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva devadatte mate mahājano tussati ceva hasati ca, pubbepi tussi ceva hasi cā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ mahāpiṅgalo nāma rājā adhammena visamena rajjaṃ kāresi, chandādivasena pāpakammāni karonto daṇḍabalijaṅghakahāpaṇādiggahaṇena ucchuyante ucchuṃ viya mahājanaṃ pīḷesi kakkhaḷo pharuso sāhasiko, paresu anuddayāmattampi nāmassa natthi, gehe itthīnampi puttadhītānampi amaccabrāhmaṇagahapatikādīnampi appiyo amanāpo, akkhimhi patitarajaṃ viya, bhattapiṇḍe sakkharā viya, paṇhiṃ vijjhitvā paviṭṭhakaṇṭako viya ca ahosi . Tadā bodhisatto mahāpiṅgalassa putto hutvā nibbatti. Mahāpiṅgalo dīgharattaṃ rajjaṃ kāretvā kālamakāsi. Tasmiṃ kālakate sakalabārāṇasivāsino haṭṭhatuṭṭhā mahāhasitaṃ hasitvā dārūnaṃ sakaṭasahassena mahāpiṅgalaṃ jhāpetvā anekehi ghaṭasahassehi āḷāhanaṃ nibbāpetvā bodhisattaṃ rajje abhisiñcitvā 『『dhammiko no rājā laddho』』ti haṭṭhatuṭṭhā nagare ussavabheriṃ carāpetvā samussitadhajapaṭākaṃ nagaraṃ alaṅkaritvā dvāre dvāre maṇḍapaṃ kāretvā vippakiṇṇalājakusumamaṇḍitatalesu alaṅkatamaṇḍapesu nisīditvā khādiṃsu ceva piviṃsu ca.

Bodhisattopi alaṅkate mahātale samussitasetacchattassa pallaṅkavarassa majjhe mahāyasaṃ anubhavanto nisīdi. Amaccā ca brāhmaṇagahapatiraṭṭhikadovārikādayo ca rājānaṃ parivāretvā aṭṭhaṃsu. Atheko dovāriko nātidūre ṭhatvā assasanto passasanto parodi. Bodhisatto taṃ disvā 『『samma dovārika, mama pitari kālakate sabbe tuṭṭhapahaṭṭhā ussavaṃ kīḷantā vicaranti, tvaṃ pana rodamāno ṭhito , kiṃ nu kho mama pitā taveva piyo ahosi manāpo』』ti pucchanto paṭhamaṃ gāthamāha –

179.

『『Sabbo jano hiṃsito piṅgalena, tasmiṃ mate paccayā vedayanti;

Piyo nu te āsi akaṇhanetto, kasmā nu tvaṃ rodasi dvārapālā』』ti.

Tattha hiṃsitoti nānappakārehi daṇḍabaliādīhi pīḷito. Piṅgalenāti piṅgalakkhena. Tassa kira dvepi akkhīni nibbiddhapiṅgalāni biḷārakkhivaṇṇāni ahesuṃ, tenevassa 『『piṅgalo』』ti nāmaṃ akaṃsu. Paccayā vedayantīti pītiyo pavedayanti. Akaṇhanettoti piṅgalanetto. Kasmā nu tvanti kena nu kāraṇena tvaṃ rodasi. Aṭṭhakathāyaṃ pana 『『kasmā tuva』』nti pāṭho.

So tassa vacanaṃ sutvā 『『nāhaṃ, mahārāja, 『mahāpiṅgalo mato』ti sokena rodāmi, sīsassa me sukhaṃ jātaṃ. Piṅgalarājā hi pāsādā otaranto ca ārohanto ca kammāramuṭṭhikāya paharanto viya mayhaṃ sīse aṭṭhaṭṭha khaṭake deti, so paralokaṃ gantvāpi mama sīse dadamāno viya nirayapālānampi yamassapi sīle khaṭake dassati, atha naṃ te 『ativiya ayaṃ amhe bādhatī』ti puna idheva ānetvā vissajjeyyuṃ, atha me so punapi sīse khaṭake dadeyyāti bhayenāhaṃ rodāmī』』ti imamatthaṃ pakāsento dutiyaṃ gāthamāha –

180.

『『Na me piyo āsi akaṇhanetto, bhāyāmi paccāgamanāya tassa;

Ito gato hiṃseyya maccurājaṃ, so hiṃsito āneyya puna idhā』』ti.

Atha naṃ bodhisatto 『『so rājā dārūnaṃ vāhasahassena daḍḍho udakaghaṭasatehi sitto, sāpissa āḷāhanabhūmi samantato khatā, pakatiyāpi ca paralokaṃ gatā nāma aññattha gativasā puna teneva sarīrena nāgacchanti, mā tvaṃ bhāyī』』ti taṃ samassāsento imaṃ gāthamāha –

181.

『『Daḍḍho vāhasahassehi, sitto ghaṭasatehi so;

Parikkhatā ca sā bhūmi, mā bhāyi nāgamissatī』』ti.

Tato paṭṭhāya dovāriko assāsaṃ paṭilabhi. Bodhisatto dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mahāpiṅgalo devadatto ahosi, putto pana ahameva ahosi』』nti.

Mahāpiṅgalajātakavaṇṇanā dasamā.

Upāhanavaggo navamo.

Tassuddānaṃ –

Upāhanaṃ vīṇāthūṇaṃ, vikaṇṇakaṃ asitābhu;

Vacchanakhaṃ bakañceva, sāketañca ekapadaṃ;

Haritamātu piṅgalaṃ.

  1. Siṅgālavaggo

[241] 1. Sabbadāṭhajātakavaṇṇanā

Siṅgālomānatthaddhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadatto ajātasattuṃ pasādetvā uppāditaṃ lābhasakkāraṃ ciraṭṭhitikaṃ kātuṃ nāsakkhi, nāḷāgiripayojane pāṭihāriyassa diṭṭhakālato paṭṭhāya tassa so lābhasakkāro antaradhāyi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, devadatto lābhasakkāraṃ uppādetvā ciraṭṭhitikaṃ kātuṃ nāsakkhī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, devadatto idāneva attano uppannaṃ lābhasakkāraṃ antaradhāpeti, pubbepi antaradhāpesiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi tiṇṇaṃ vedānaṃ aṭṭhārasannañca sippānaṃ pāraṃ gato. So pathavījayamantaṃ nāma jānāti. Pathavījayamantoti āvaṭṭanamanto vuccati. Athekadivasaṃ bodhisatto 『『taṃ mantaṃ sajjhāyissāmī』』ti ekasmiṃ aṅgaṇaṭṭhāne piṭṭhipāsāṇe nisīditvā sajjhāyamakāsi. Taṃ kira mantaṃ aññavihitaṃ dhitivirahitaṃ sāvetuṃ na sakkā, tasmā naṃ so tathārūpe ṭhāne sajjhāyati. Athassa sajjhāyanakāle eko siṅgālo ekasmiṃ bile nipanno taṃ mantaṃ sutvāva paguṇamakāsi. So kira anantarātīte attabhāve paguṇapathavījayamanto eko brāhmaṇo ahosi. Bodhisatto sajjhāyaṃ katvā uṭṭhāya 『『paguṇo vata me ayaṃ manto』』ti āha. Siṅgālo bilā nikkhamitvā 『『ambho brāhmaṇa, ayaṃ manto tayāpi mameva paguṇataro』』ti vatvā palāyi. Bodhisatto 『『ayaṃ siṅgālo mahantaṃ akusalaṃ karissatī』』ti 『『gaṇhatha gaṇhathā』』ti thokaṃ anubandhi. Siṅgālo palāyitvā araññaṃ pāvisi.

So gantvā ekaṃ siṅgāliṃ thokaṃ sarīre ḍaṃsi, 『『kiṃ, sāmī』』ti ca vutte 『『mayhaṃ jānāsi na jānāsī』』ti āha. Sā 『『āma, jānāmī』』ti sampaṭicchi. So pathavījayamantaṃ parivattetvā anekāni siṅgālasatāni āṇāpetvā sabbepi hatthiassasīhabyagghasūkaramigādayo catuppade attano santike akāsi. Katvā ca pana sabbadāṭho nāma rājā hutvā ekaṃ siṅgāliṃ aggamahesiṃ akāsi. Dvinnaṃ hatthīnaṃ piṭṭhe sīho tiṭṭhati, sīhapiṭṭhe sabbadāṭho siṅgālo rājā siṅgāliyā aggamahesiyā saddhiṃ nisīdati, mahanto yaso ahosi. So yasamahantena pamajjitvā mānaṃ uppādetvā 『『bārāṇasirajjaṃ gaṇhissāmī』』ti sabbacatuppadaparivuto bārāṇasiyā avidūraṭṭhānaṃ sampāpuṇi, parisā dvādasayojanā ahosi. So avidūre ṭhitoyeva 『『rajjaṃ vā detu, yuddhaṃ vā』』ti rañño sāsanaṃ pesesi. Bārāṇasivāsino bhītatasitā nagaradvārāni pidahitvā aṭṭhaṃsu.

Bodhisatto rājānaṃ upasaṅkamitvā 『『mā bhāyi, mahārāja, sabbadāṭhasiṅgālena saddhiṃ yuddhaṃ mama bhāro, ṭhapetvā maṃ añño tena saddhiṃ yujjhituṃ samattho nāma natthī』』ti rājānañca nāgare ca samassāsetvā 『『kinti katvā nu kho sabbadāṭho rajjaṃ gahessati, pucchissāmi tāva na』』nti dvāraṭṭālakaṃ abhiruhitvā 『『samma sabbadāṭha, kinti katvā imaṃ rajjaṃ gaṇhissasī』』ti pucchi. 『『Sīhanādaṃ nadāpetvā mahājanaṃ saddena santāsetvā gaṇhissāmī』』ti. Bodhisatto 『『attheta』』nti ñatvā aṭṭālakā oruyha 『『sakaladvādasayojanikabārāṇasinagaravāsino kaṇṇacchiddāni māsapiṭṭhena lañjantū』』ti bheriṃ carāpesi. Mahājano bheriyā āṇaṃ sutvā antamaso biḷāle upādāya sabbacatuppadānañceva attano ca kaṇṇacchiddāni yathā parassa saddaṃ sotuṃ na sakkā, evaṃ māsapiṭṭhena lañji.

Atha bodhisatto puna aṭṭālakaṃ abhiruhitvā 『『sabbadāṭhā』』ti āha. 『『Kiṃ, brāhmaṇā』』ti? 『『Imaṃ rajjaṃ kinti katvā gaṇhissasī』』ti? 『『Sīhanādaṃ nadāpetvā manusse tāsetvā jīvitakkhayaṃ pāpetvā gaṇhissāmī』』ti. 『『Sīhanādaṃ nadāpetuṃ na sakkhissasi. Jātisampannā hi surattahatthapādā kesarasīharājāno tādisassa jarasiṅgālassa āṇaṃ na karissantī』』ti. Siṅgālo mānatthaddho hutvā 『『aññe tāva sīhā tiṭṭhantu, yassāhaṃ piṭṭhe nisinno, taññeva nadāpessāmī』』ti āha. 『『Tena hi nadāpehi, yadi sakkosī』』ti. So yasmiṃ sīhe nisinno, tassa 『『nadāhī』』ti pādena saññaṃ adāsi. Sīho hatthikumbhe mukhaṃ uppīḷetvā tikkhattuṃ appaṭivattiyaṃ sīhanādaṃ nadi. Hatthī santāsappattā hutvā siṅgālaṃ pādamūle pātetvā pādenassa sīsaṃ akkamitvā cuṇṇavicuṇṇaṃ akaṃsu, sabbadāṭho tattheva jīvitakkhayaṃ patto. Tepi hatthī sīhanādaṃ sutvā maraṇabhayatajjitā aññamaññaṃ ovijjhitvā tattheva jīvitakkhayaṃ pāpuṇiṃsu, ṭhapetvā sīhe sesāpi migasūkarādayo sasabiḷārapariyosānā sabbe catuppādā tattheva jīvitakkhayaṃ pāpuṇiṃsu. Sīhā palāyitvā araññaṃ pavisiṃsu, dvādasayojaniko maṃsarāsi ahosi. Bodhisatto aṭṭālakā otaritvā nagaradvārāni vivarāpetvā 『『sabbe attano kaṇṇesu māsapiṭṭhaṃ apanetvā maṃsatthikā maṃsaṃ āharantū』』ti nagare bheriṃ carāpesi. Manussā allamaṃsaṃ khāditvā sesaṃ sukkhāpetvā vallūramakaṃsu. Tasmiṃ kira kāle vallūrakaraṇaṃ udapādīti vadanti.

Satthā imaṃ dhammadesanaṃ āharitvā imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi –

182.

『『Siṅgālo mānatthaddho ca, parivārena atthiko;

Pāpuṇi mahatiṃ bhūmiṃ, rājāsi sabbadāṭhinaṃ.

183.

『『Evameva manussesu, yo hoti parivāravā;

So hi tattha mahā hoti, siṅgālo viya dāṭhina』』nti.

Tattha mānatthaddhoti parivāraṃ nissāya uppannena mānena thaddho. Parivārena atthikoti uttarimpi parivārena atthiko hutvā. Mahatiṃ bhūminti mahantaṃ sampattiṃ. Rājāsi sabbadāṭhinanti sabbesaṃ dāṭhīnaṃ rājā āsi. So hi tattha mahā hotīti so parivārasampanno puriso tesu parivāresu mahā nāma hoti. Siṅgālo viya dāṭhinanti yathā siṅgālo dāṭhīnaṃ mahā ahosi, evaṃ mahā hoti, atha so siṅgālo viya pamādaṃ āpajjitvā taṃ parivāraṃ nissāya vināsaṃ pāpuṇātīti.

『『Tadā siṅgālo devadatto ahosi, rājā sāriputto, purohito pana ahameva ahosi』』nti.

Sabbadāṭhajātakavaṇṇanā paṭhamā.

[242] 2. Sunakhajātakavaṇṇanā

Bālo vatāyaṃ sunakhoti idaṃ satthā jetavane viharanto ambaṇakoṭṭhake āsanasālāya bhattabhuñjanasunakhaṃ ārabbha kathesi. Taṃ kira jātakālato paṭṭhāya pānīyahārakā gahetvā tattha posesuṃ. So aparabhāge tattha bhattaṃ bhuñjanto thūlasarīro ahosi. Athekadivasaṃ eko gāmavāsī puriso taṃ ṭhānaṃ patto sunakhaṃ disvā pānīyahārakānaṃ uttarisāṭakañca kahāpaṇañca datvā gaddūlena bandhitvā taṃ ādāya pakkāmi. So gahetvā nīyamāno na vassi, dinnaṃ dinnaṃ khādanto pacchato pacchato agamāsi. Atha so puriso 『『ayaṃ idāni maṃ piyāyatī』』ti gaddūlaṃ mocesi, so vissaṭṭhamatto ekavegena āsanasālameva gato. Bhikkhū taṃ disvā tena gatakāraṇaṃ jānitvā sāyanhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, āsanasālāya sunakho bandhanamokkhakusalo vissaṭṭhamattova puna āgato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, so sunakho idāneva bandhanamokkhakusalo, pubbepi kusaloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe ekasmiṃ mahābhogakule nibbattitvā vayappatto gharāvāsaṃ aggahesi. Tadā bārāṇasiyaṃ ekassa manussassa sunakho ahosi, so piṇḍibhattaṃ labhanto thūlasarīro jāto. Atheko gāmavāsī bārāṇasiṃ āgato taṃ sunakhaṃ disvā tassa manussassa uttarisāṭakañca kahāpaṇañca datvā sunakhaṃ gahetvā cammayottena bandhitvā yottakoṭiyaṃ gahetvā gacchanto aṭavimukhe ekaṃ sālaṃ pavisitvā sunakhaṃ bandhitvā phalake nipajjitvā niddaṃ okkami. Tasmiṃ kāle bodhisatto kenacideva karaṇīyena aṭaviṃ paṭipanno taṃ sunakhaṃ yottena bandhitvā ṭhapitaṃ disvā paṭhamaṃ gāthamāha –

184.

『『Bālo vatāyaṃ sunakho, yo varattaṃ na khādati;

Bandhanā ca pamuñceyya, asito ca gharaṃ vaje』』ti.

Tattha pamuñceyyāti pamoceyya, ayameva vā pāṭho. Asito ca gharaṃ vajeti asito suhito hutvā attano vasanaṭṭhānaṃ gaccheyya.

Taṃ sutvā sunakho dutiyaṃ gāthamāha –

185.

『『Aṭṭhitaṃ me manasmiṃ me, atho me hadaye kataṃ;

Kālañca paṭikaṅkhāmi, yāva passupatū jano』』ti.

Tattha aṭṭhitaṃ me manasmiṃ meti yaṃ tumhe kathetha, taṃ mayā adhiṭṭhitameva, manasmiṃyeva me etaṃ. Atho me hadaye katanti atha ca pana me tumhākaṃ vacanaṃ hadaye katameva. Kālañca paṭikaṅkhāmīti kālaṃ paṭimānemi. Yāva passupatū janoti yāvāyaṃ mahājano pasupatu niddaṃ okkamatu, tāvāhaṃ kālaṃ paṭimānemi . Itarathā hi 『『ayaṃ sunakho palāyatī』』ti ravo uppajjeyya, tasmā rattibhāge sabbesaṃ suttakāle cammayottaṃ khāditvā palāyissāmīti. So evaṃ vatvā mahājane niddaṃ okkante yottaṃ khāditvā suhito hutvā palāyitvā attano sāmikānaṃ gharameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sunakhova etarahi sunakho, paṇḍitapuriso pana ahameva ahosi』』nti.

Sunakhajātakavaṇṇanā dutiyā.

[243] 3. Guttilajātakavaṇṇanā

Sattatantiṃ sumadhuranti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiñhi kāle bhikkhū devadattaṃ āhaṃsu – 『『āvuso devadatta, sammāsambuddho tuyhaṃ ācariyo, tvaṃ sammāsambuddhaṃ nissāya tīṇi piṭakāni uggaṇhi, cattāri jhānāni uppādesi, ācariyassa nāma paṭisattunā bhavituṃ na yutta』』nti. Devadatto 『『kiṃ pana me, āvuso, samaṇo gotamo ācariyo, nanu mayā attano baleneva tīṇi piṭakāni uggahitāni, cattāri jhānāni uppāditānī』』ti ācariyaṃ paccakkhāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto ācariyaṃ paccakkhāya sammāsambuddhassa paṭisattu hutvā mahāvināsaṃ patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, devadatto idāneva ācariyaṃ paccakkhāya mama paṭisattu hutvā vināsaṃ pāpuṇāti, pubbepi pattoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule nibbatti, 『『guttilakumāro』』tissa nāmaṃ akaṃsu. So vayappatto gandhabbasippe nipphattiṃ patvā guttilagandhabbo nāma sakalajambudīpe aggagandhabbo ahosi. So dārābharaṇaṃ akatvā andhe mātāpitaro posesi. Tadā bārāṇasivāsino vāṇijā vaṇijjāya ujjeninagaraṃ gantvā ussave ghuṭṭhe chandakaṃ saṃharitvā bahuṃ mālāgandhavilepanañca khajjabhojjādīni ca ādāya kīḷanaṭṭhāne sannipatitvā 『『vetanaṃ datvā ekaṃ gandhabbaṃ ānethā』』ti āhaṃsu. Tena ca samayena ujjeniyaṃ mūsilo nāma jeṭṭhagandhabbo hoti, te taṃ pakkosāpetvā attano gandhabbaṃ kāresuṃ.

Mūsilo vīṇaṃ vādanto vīṇaṃ uttamamucchanāya mucchitvā vādesi. Tesaṃ guttilagandhabbassa gandhabbe jātaparicayānaṃ tassa gandhabbaṃ kilañjakaṇḍūvanaṃ viya hutvā upaṭṭhāsi, ekopi pahaṭṭhākāraṃ na dassesi. Mūsilo tesu tuṭṭhākāraṃ adassentesu 『『atikharaṃ katvā vādemi maññe』』ti majjhimamucchanāya mucchitvā majjhimasarena vādesi, te tatthapi majjhattāva ahesuṃ. Atha so 『『ime na kiñci jānanti maññe』』ti sayampi ajānanako viya hutvā tantiyo sithile vādesi, te tatthapi na kiñci āhaṃsu. Atha ne mūsilo 『『ambho vāṇijā, kiṃ nu kho mayi vīṇaṃ vādente tumhe na tussathā』』ti. 『『Kiṃ pana tvaṃ vīṇaṃ vādesi, mayañhi 『ayaṃ vīṇaṃ mucchetī』ti saññaṃ akarimhā』』ti. 『『Kiṃ pana tumhe mayā uttaritaraṃ ācariyaṃ jānātha, udāhu attano ajānanabhāvena na tussathā』』ti. Vāṇijā 『『bārāṇasiyaṃ guttilagandhabbassa vīṇāsaddaṃ sutapubbānaṃ tava vīṇāsaddo itthīnaṃ dārake tosāpanasaddo viya hotī』』ti āhaṃsu. 『『Tena hi, handa, tumhehi dinnaparibbayaṃ paṭiggaṇhatha, na mayhaṃ etenattho, apica kho pana bārāṇasiṃ gacchantā maṃ gaṇhitvā gaccheyyāthā』』ti. Te 『『sādhū』』ti sampaṭicchitvā gamanakāle taṃ ādāya bārāṇasiṃ gantvā tassa 『『etaṃ guttilassa vasanaṭṭhāna』』nti ācikkhitvā sakasakanivesanaṃ agamiṃsu.

Mūsilo bodhisattassa gehaṃ pavisitvā laggetvā ṭhapitaṃ bodhisattassa jātivīṇaṃ disvā gahetvā vādesi, atha bodhisattassa mātāpitaro andhabhāvena taṃ apassantā 『『mūsikā maññe vīṇaṃ khādantī』』ti saññāya 『『susū』』ti āhaṃsu. Tasmiṃ kāle mūsilo vīṇaṃ ṭhapetvā bodhisattassa mātāpitaro vanditvā 『『kuto āgatosī』』ti vutte 『『ācariyassa santike sippaṃ uggaṇhituṃ ujjenito āgatomhī』』ti āha. So 『『sādhū』』ti vutte 『『kahaṃ ācariyo』』ti pucchitvā 『『vippavuttho, tāta, ajja āgamissatī』』ti sutvā tattheva nisīditvā bodhisattaṃ āgataṃ disvā tena katapaṭisanthāro attano āgatakāraṇaṃ ārocesi. Bodhisatto aṅgavijjāpāṭhako, so tassa asappurisabhāvaṃ ñatvā 『『gaccha tāta, natthi tava sippa』』nti paṭikkhipi. So bodhisattassa mātāpitūnaṃ pāde gahetvā upakāraṃ karonto te ārādhetvā 『『sippaṃ me dāpethā』』ti yāci. Bodhisatto mātāpitūhi punappunaṃ vuccamāno te atikkamituṃ asakkonto sippaṃ adāsi. So bodhisatteneva saddhiṃ rājanivesanaṃ gacchati. Rājā taṃ disvā 『『ko esa, ācariyā』』ti pucchi. 『『Mayhaṃ antevāsiko, mahārājā』』ti. So anukkamena rañño vissāsiko ahosi. Bodhisatto ācariyamuṭṭhiṃ akatvā attano jānananiyāmena sabbaṃ sippaṃ sikkhāpetvā 『『niṭṭhitaṃ te, tāta, sippa』』nti āha.

So cintesi – 『『mayhaṃ sippaṃ paguṇaṃ, idañca bārāṇasinagaraṃ sakalajambudīpe agganagaraṃ, ācariyopi mahallako, idheva mayā vasituṃ vaṭṭatī』』ti. So ācariyaṃ āha – 『『ācariya ahaṃ rājānaṃ upaṭṭhahissāmī』』ti. Ācariyo 『『sādhu, tāta, rañño ārocessāmī』』ti gantvā 『『amhākaṃ antevāsiko devaṃ upaṭṭhātuṃ icchati, deyyadhammamassa jānāthā』』ti rañño ārocetvā raññā 『『tumhākaṃ deyyadhammato upaḍḍhaṃ labhissatī』』ti vutte taṃ pavattiṃ mūsilassa ārocesi. Mūsilo 『『ahaṃ tumhehi samakaññeva labhanto upaṭṭhahissāmi, na alabhanto』』ti āha . 『『Kiṃkāraṇā』』ti? 『『Nanu ahaṃ tumhākaṃ jānanasippaṃ sabbaṃ jānāmī』』ti? 『『Āma, jānāsī』』ti. 『『Evaṃ sante kasmā mayhaṃ upaḍḍhaṃ detī』』ti? Bodhisatto rañño ārocesi. Rājā 『『yadi evaṃ tumhehi samakaṃ sippaṃ dassetuṃ sakkonto samakaṃ labhissatī』』ti āha. Bodhisatto rañño vacanaṃ tassa ārocetvā tena 『『sādhu dassessāmī』』ti vutte rañño taṃ pavattiṃ ārocetvā 『『sādhu dassetu, kataradivasaṃ sākacchā hotū』』ti vutte 『『ito sattame divase hotu, mahārājā』』ti āha.

Rājā mūsilaṃ pakkosāpetvā 『『saccaṃ kira tvaṃ ācariyena saddhiṃ sākacchaṃ karissasī』』ti pucchitvā 『『saccaṃ, devā』』ti vutte 『『ācariyena saddhiṃ viggaho nāma na vaṭṭati, mā karī』』ti vāriyamānopi 『『alaṃ, mahārāja, hotuyeva me ācariyena saddhiṃ sattame divase sākacchā, katarassa jānibhāvaṃ jānissāmā』』ti āha. Rājā 『『sādhū』』ti sampaṭicchitvā 『『ito kira sattame divase ācariyaguttilo ca antevāsikamūsilo ca rājadvāre aññamaññaṃ sākacchaṃ katvā sippaṃ dassessanti, nāgarā sannipatitvā sippaṃ passantū』』ti bheriṃ carāpesi.

Bodhisatto cintesi – 『『ayaṃ mūsilo daharo taruṇo, ahaṃ mahallako parihīnathāmo, mahallakassa kiriyā nāma na sampajjati. Antevāsike nāma parājitepi viseso natthi, antevāsikassa pana jaye sati pattabbalajjato araññaṃ pavisitvā maraṇaṃ varatara』』nti. So araññaṃ pavisitvā maraṇabhayena nivattati, lajjābhayena gacchati. Evamassa gamanāgamanaṃ karontasseva cha divasā atikkantā, tiṇāni matāni, jaṅghamaggo nibbatti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjamāno taṃ kāraṇaṃ ñatvā 『『guttilagandhabbo antevāsikassa bhayena araññe mahādukkhaṃ anubhoti , etassa mayā avassayena bhavituṃ vaṭṭatī』』ti vegena gantvā bodhisattassa purato ṭhatvā 『『ācariya, kasmā araññaṃ paviṭṭhosī』』ti pucchitvā 『『kosi tva』』nti vutte 『『sakkohamasmī』』ti āha. Atha naṃ bodhisatto 『『ahaṃ kho, devarāja, antevāsikato parājayabhayena araññaṃ paviṭṭho』』ti vatvā paṭhamaṃ gāthamāha –

186.

『『Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti, saraṇaṃ me hoti kosiyā』』ti.

Tassattho – ahaṃ, devarāja, mūsilaṃ nāma antevāsikaṃ sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ vīṇaṃ attano jānananiyāmena sikkhāpesiṃ, so maṃ idāni raṅgamaṇḍale pakkosati, tassa me tvaṃ, kosiyagotta, saraṇaṃ hohīti.

Sakko tassa vacanaṃ sutvā 『『mā bhāyi, ahaṃ te tāṇañca leṇañcā』』ti vatvā dutiyaṃ gāthamāha –

187.

『『Ahaṃ taṃ saraṇaṃ samma, ahamācariyapūjako;

Na taṃ jayissati sisso, sissamācariya jessasī』』ti.

Tattha ahaṃ taṃ saraṇanti ahaṃ saraṇaṃ avassayo patiṭṭhā hutvā taṃ tāyissāmi. Sammāti piyavacanametaṃ. Sissamācariya, jessasīti, ācariya, tvaṃ vīṇaṃ vādayamāno sissaṃ jinissasi. Apica tvaṃ vīṇaṃ vādento ekaṃ tantiṃ chinditvā cha vādeyyāsi, vīṇāya te pakatisaddo bhavissati. Mūsilopi tantiṃ chindissati, athassa vīṇāya saddo na bhavissati. Tasmiṃ khaṇe so parājayaṃ pāpuṇissati. Athassa parājayabhāvaṃ ñatvā dutiyampi tatiyampi catutthampi pañcamampi sattamampi tantiṃ chinditvā suddhadaṇḍakameva vādeyyāsi, chinnatantikoṭīhi saro nikkhamitvā sakalaṃ dvādasayojanikaṃ bārāṇasinagaraṃ chādetvā ṭhassatīti.

Evaṃ vatvā sakko bodhisattassa tisso pāsakaghaṭikā datvā evamāha – 『『vīṇāsaddeneva pana sakalanagare chādite ito ekaṃ pāsakaghaṭikaṃ ākāse khipeyyāsi, atha te purato otaritvā tīṇi accharāsatāni naccissanti. Tāsaṃ naccanakāle ca dutiyaṃ khipeyyāsi, athāparānipi tīṇi satāni otaritvā tava vīṇādhure naccissanti. Tato tatiyaṃ khipeyyāsi, athāparāni tīṇi satāni otaritvā raṅgamaṇḍale naccissanti. Ahampi te santikaṃ āgamissāmi, gaccha mā bhāyī』』ti bodhisattaṃ assāsesi. Bodhisatto pubbaṇhasamaye gehaṃ agamāsi. Nāgarā rājadvārasamīpe maṇḍapaṃ katvā rañño āsanaṃ paññapesuṃ. Rājā pāsādā otaritvā alaṅkatamaṇḍape pallaṅkamajjhe nisīdi, dvādasasahassā alaṅkatitthiyo amaccabrāhmaṇagahapatikādayo ca rājānaṃ parivārayiṃsu, sabbe nāgarā sannipatiṃsu, rājaṅgaṇe cakkāticakke mañcātimañce bandhiṃsu.

Bodhisattopi nhātānulitto nānaggarasabhojanaṃ bhuñjitvā vīṇaṃ gāhāpetvā attano paññattāsane nisīdi. Sakko adissamānakāyena āgantvā ākāse aṭṭhāsi, bodhisattoyeva naṃ passati. Mūsilopi āgantvā attano āsane nisīdi. Mahājano parivāresi, āditova dvepi samasamaṃ vādayiṃsu. Mahājano dvinnampi vāditena tuṭṭho ukkuṭṭhisahassāni pavattesi. Sakko ākāse ṭhatvā bodhisattaññeva sāvento 『『ekaṃ tantiṃ chindā』』ti āha. Bodhisatto tantiṃ chindi, sā chinnāpi chinnakoṭiyā saraṃ muñcateva, devagandhabbaṃ viya vattati. Mūsilopi tantiṃ chindi, tato saddo na nikkhami. Ācariyo dutiyampi chindi …pe… sattamampi chindi. Suddhadaṇḍakaṃ vādentassa saddo nagaraṃ chādetvā aṭṭhāsi. Celukkhepasahassāni ceva ukkuṭṭhisahassāni ca pavattayiṃsu. Bodhisatto ekaṃ pāsakaṃ ākāse khipi, tīṇi accharāsatāni otaritvā nacciṃsu. Evaṃ dutiye ca tatiye ca khitte tīṇi tīṇi accharāsatāni otaritvā vuttanayeneva nacciṃsu.

Tasmiṃ khaṇe rājā mahājanassa iṅgitasaññaṃ adāsi, mahājano uṭṭhāya 『『tvaṃ ācariyena saddhiṃ virujjhitvā 『samakāraṃ karomī』ti vāyamasi, attano pamāṇaṃ na jānāsī』』ti mūsilaṃ tajjetvā gahitagahiteheva pāsāṇadaṇḍādīhi saṃcuṇṇetvā jīvitakkhayaṃ pāpetvā pāde gahetvā saṅkāraṭṭhāne chaḍḍesi. Rājā tuṭṭhacitto ghanavassaṃ vassāpento viya bodhisattassa bahuṃ dhanaṃ adāsi, tathā nāgarā. Sakko bodhisattena saddhiṃ paṭisanthāraṃ katvā 『『ahaṃ te, paṇḍita, sahassayuttaṃ ājaññarathaṃ gāhāpetvā pacchā mātaliṃ pesessāmi, tvaṃ sahassayuttaṃ vejayantarathavaraṃ abhiruyha devalokaṃ āgaccheyyāsī』』ti vatvā pakkāmi.

Atha naṃ gantvā paṇḍukambalasilāyaṃ nisinnaṃ 『『kahaṃ gatāttha, mahārājā』』ti devadhītaro pucchiṃsu. Sakko tāsaṃ taṃ kāraṇaṃ vitthārena kathetvā bodhisattassa sīlañca guṇañca vaṇṇesi. Devadhītaro 『『mahārāja, mayampi ācariyaṃ daṭṭhukāmā, idha naṃ ānehī』』ti āhaṃsu. Sakko mātaliṃ āmantetvā 『『tāta, devaccharā guttilagandhabbaṃ daṭṭhukāmā, gaccha naṃ vejayantarathe nisīdāpetvā ānehī』』ti. So 『『sādhū』』ti gantvā bodhisattaṃ ānesi. Sakko bodhisattena saddhiṃ sammoditvā 『『devakaññā kira te, ācariya, gandhabbaṃ sotukāmā』』ti āha. 『『Mayaṃ mahārāja, gandhabbā nāma sippaṃ nissāya jīvāma, mūlaṃ labhantā vādeyyāmā』』ti. 『『Vādehi, ahaṃ te mūlaṃ dassāmī』』ti. 『『Na mayhaṃ aññena mūlenattho, imā pana devadhītaro attano attano kalyāṇakammaṃ kathentu, evāhaṃ vādessāmī』』ti . Atha naṃ devadhītaro āhaṃsu – 『『amhehi kataṃ kalyāṇakammaṃ pacchā tumhākaṃ kathessāma, gandhabbaṃ karohi ācariyā』』ti. Bodhisatto sattāhaṃ devatānaṃ gandhabbaṃ akāsi, taṃ dibbagandhabbaṃ abhibhavitvā pavatti. Sattame divase ādito paṭṭhāya devadhītānaṃ kalyāṇakammaṃ pucchi. Ekaṃ kassapasammāsambuddhakāle ekassa bhikkhuno uttamavatthaṃ datvā sakkassa paricārikā hutvā nibbattaṃ accharāsahassaparivāraṃ uttamavatthadevakaññaṃ 『『tvaṃ purimabhave kiṃ kammaṃ katvā nibbattā』』ti pucchi. Tassa pucchanākāro ca vissajjanā ca vimānavatthumhi āgatameva. Vuttañhi tattha –

『『Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

『『Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

『『Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī』』ti.

『『Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

『『Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

『『Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

『『Tenamhi evaṃ jalitānubhāvā;

Vaṇṇo ca me sabbadisā pabhāsatī』』ti. (vi. va. 329-331, 333-336);

Aparā piṇḍāya caramānassa bhikkhuno pūjanatthāya pupphāni adāsi, aparā 『『cetiye gandhapañcaṅgulikaṃ dethā』』ti gandhe adāsi, aparā madhurāni phalāphalāni adāsi, aparā ucchurasaṃ adāsi, aparā kassapadasabalassa cetiye gandhapañcaṅgulikaṃ adāsi, aparā maggapaṭipannānaṃ bhikkhūnaṃ bhikkhunīnañca kulagehe vāsaṃ upagatānaṃ santike dhammaṃ assosi, aparā nāvāya upakaṭṭhāya velāya bhuttassa bhikkhuno udake ṭhatvā udakaṃ adāsi, aparā agāramajjhe vasamānā akkodhanā hutvā sassusasuravattaṃ akāsi, aparā attano laddhakoṭṭhāsatopi saṃvibhāgaṃ katvāva paribhuñji, sīlavatī ca ahosi, aparā paragehe dāsī hutvā nikkodhanā nimmānā attano laddhakoṭṭhāsato saṃvibhāgaṃ katvā devarañño paricārikā hutvā nibbattā (vi. va. aṭṭha. 328-336). Evaṃ sabbāpi guttilavimānavatthusmiṃ āgatā chattiṃsa devadhītā yaṃ yaṃ kammaṃ katvā tattha nibbattā, sabbaṃ bodhisatto pucchi. Tāpissa attano katakammaṃ gāthāhiyeva kathesuṃ. Taṃ sutvā bodhisatto 『『lābhā vata me, suladdhaṃ vata me, svāhaṃ idhāgantvā appamattakenapi kammena paṭiladdhadibbasampattiyo assosiṃ. Ito dāni paṭṭhāya manussalokaṃ gantvā dānādīni kusalakammāneva karissāmī』』ti vatvā imaṃ udānaṃ udānesi –

『『Svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ;

Yaṃ addasāmi devatāyo, accharākāmavaṇṇiyo.

『『Imāsāhaṃ dhammaṃ sutvā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Svāhaṃ tattha gamissāmi, yattha gantvā na socare』』ti. (vi. va. 617-618);

Atha naṃ sattāhaccayena devarājā mātalisaṅgāhakaṃ āṇāpetvā rathe nisīdāpetvā bārāṇasimeva pesesi. So bārāṇasiṃ gantvā devaloke attanā diṭṭhakāraṇaṃ manussānaṃ ācikkhi. Tato paṭṭhāya manussā saussāhā puññāni kātuṃ maññiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mūsilo devadatto ahosi, sakko anuruddho, rājā ānando, guttilagandhabbo pana ahameva ahosi』』nti.

Guttilajātakavaṇṇanā tatiyā.

[244] 4. Vigaticchajātakavaṇṇanā

Yaṃpassati na taṃ icchatīti idaṃ satthā jetavane viharanto ekaṃ palāyikaṃ paribbājakaṃ ārabbha kathesi. So kira sakalajambudīpe paṭivādaṃ alabhitvā sāvatthiṃ āgantvā 『『ko mayā saddhiṃ vādaṃ kātuṃ samattho』』ti pucchitvā 『『sammāsambuddho』』ti sutvā mahājanaparivuto jetavanaṃ gantvā bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ pañhaṃ pucchi. Athassa satthā taṃ vissajjetvā 『『ekaṃ nāma ki』』nti pañhaṃ pucchi, so taṃ kathetuṃ asakkonto uṭṭhāya palāyi. Nisinnaparisā 『『ekapadeneva vo, bhante, paribbājako niggahito』』ti āhaṃsu. Satthā 『『nāhaṃ, upāsakā, idānevetaṃ ekapadeneva niggaṇhāmi, pubbepi niggaṇhiṃyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā dīgharattaṃ himavante vasi. So pabbatā oruyha ekaṃ nigamagāmaṃ nissāya gaṅgānivattane paṇṇasālāyaṃ vāsaṃ kappesi. Atheko paribbājako sakalajambudīpe paṭivādaṃ alabhitvā taṃ nigamaṃ patvā 『『atthi nu kho koci mayā saddhiṃ vādaṃ kātuṃ samattho』』ti pucchitvā 『『atthī』』ti bodhisattassa ānubhāvaṃ sutvā mahājanaparivuto tassa vasanaṭṭhānaṃ gantvā paṭisanthāraṃ katvā nisīdi. Atha naṃ bodhisatto 『『vaṇṇagandhaparibhāvitaṃ gaṅgāpānīyaṃ pivissatī』』ti pucchi. Paribbājako vādena ottharanto 『『kā gaṅgā, vālukā gaṅgā, udakaṃ gaṅgā, orimatīraṃ gaṅgā, pārimatīraṃ gaṅgā』』ti āha. Bodhisatto 『『tvaṃ pana, paribbājaka, ṭhapetvā udakaṃ vālukaṃ orimatīraṃ pārimatīrañca kahaṃ gaṅgaṃ labhissasī』』ti āha. Paribbājako appaṭibhāno hutvā uṭṭhāya palāyi. Tasmiṃ palāte bodhisatto nisinnaparisāya dhammaṃ desento imā gāthā avoca –

188.

『『Yaṃ passati na taṃ icchati, yañca na passati taṃ kiricchati;

Maññāmi ciraṃ carissati, na hi taṃ lacchati yaṃ sa icchati.

189.

『『Yaṃ labhati na tena tussati, yañca pattheti laddhaṃ hīḷeti;

Icchā hi anantagocarā, vigaticchāna namo karomase』』ti.

Tattha yaṃ passatīti yaṃ udakādiṃ passati, taṃ gaṅgāti na icchati. Yañca na passatīti yañca udakādivinimuttaṃ gaṅgaṃ na passati, taṃ kiricchati. Maññāmi ciraṃ carissatīti ahaṃ evaṃ maññāmi – ayaṃ paribbājako evarūpaṃ gaṅgaṃ pariyesanto ciraṃ carissati. Yathā vā udakādivinimuttaṃ gaṅgaṃ, evaṃ rūpādivinimuttaṃ attānampi pariyesanto saṃsāre ciraṃ carissati. Na hi taṃ lacchatīti ciraṃ carantopi yaṃ taṃ evarūpaṃ gaṅgaṃ vā attānaṃ vā icchati, taṃ na lacchati. Yaṃ labhatīti yaṃ udakaṃ vā rūpādiṃ vā labhati, tena na tussati. Yañca pattheti laddhaṃ hīḷetīti evaṃ laddhena atussanto yaṃ yaṃ sampattiṃ pattheti, taṃ taṃ labhitvā 『『kiṃ etāyā』』ti hīḷeti avamaññati. Icchā hi anantagocarāti laddhaṃ hīḷetvā aññamaññaṃ ārammaṇaṃ icchanato ayaṃ icchā nāma taṇhā anantagocarā. Vigaticchāna namo karomaseti tasmā ye vigaticchā buddhādayo, tesaṃ mayaṃ namakkāraṃ karomāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā paribbājako etarahi paribbājako ahosi, tāpaso pana ahameva ahosi』』nti.

Vigaticchajātakavaṇṇanā catutthā.

[245] 5. Mūlapariyāyajātakavaṇṇanā

Kālo ghasati bhūtānīti idaṃ satthā ukkaṭṭhaṃ nissāya subhagavane viharanto mūlapariyāyasuttantaṃ ārabbha kathesi. Tadā kira pañcasatā brāhmaṇā tiṇṇaṃ vedānaṃ pāragū sāsane pabbajitvā tīṇi piṭakāni uggaṇhitvā mānamadamattā hutvā 『『sammāsambuddhopi tīṇeva piṭakāni jānāti, mayampi tāni jānāma, evaṃ sante kiṃ tassa amhehi nānākaraṇa』』nti buddhupaṭṭhānaṃ na gacchanti, paṭipakkhā hutvā caranti.

Athekadivasaṃ satthā tesu āgantvā attano santike nisinnesu aṭṭhahi bhūmīhi paṭimaṇḍetvā mūlapariyāyasuttantaṃ kathesi, te na kiñci sallakkhesuṃ. Atha nesaṃ etadahosi – 『『mayaṃ amhehi sadisā paṇḍitā natthī』ti mānaṃ karoma, idāni pana na kiñci jānāma, buddhehi sadiso paṇḍito nāma natthi, aho buddhaguṇā nāmā』』ti. Te tato paṭṭhāya nihatamānā hutvā uddhaṭadāṭhā viya sappā nibbisevanā jātā. Satthā ukkaṭṭhāyaṃ yathābhirantaṃ viharitvā vesāliṃ gantvā gotamakacetiye gotamakasuttantaṃ nāma kathesi, dasasahassilokadhātu kampi, taṃ sutvā te bhikkhū arahattaṃ pāpuṇiṃsu. Mūlapariyāyasuttantapariyosāne pana satthari ukkaṭṭhāyaṃ viharanteyeva bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsiṃyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Te pañcasatāpi niṭṭhitasippā sippe anuyogaṃ datvā 『『yattakaṃ mayaṃ jānāma, ācariyopi tattakameva, viseso natthī』』ti mānatthaddhā hutvā ācariyassa santikaṃ na gacchanti, vattapaṭivattaṃ na karonti. Te ekadivasaṃ ācariye badarirukkhamūle nisinne taṃ vambhetukāmā badarirukkhaṃ nakhena ākoṭetvā 『『nissārovāyaṃ rukkho』』ti āhaṃsu. Bodhisatto attano vambhanabhāvaṃ ñatvā antevāsike 『『ekaṃ vo pañhaṃ pucchissāmī』』ti āha. Te haṭṭhatuṭṭhā 『『vadetha, kathessāmā』』ti. Ācariyo pañhaṃ pucchanto paṭhamaṃ gāthamāha –

190.

『『Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī』』ti.

Tattha kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ, na kālo bhūtānaṃ cammamaṃsādīni luñcitvā khādati, apica kho nesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Evaṃ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. Na kevalañca bhūtāneva, apica kho sahattanā attānampi ghasati, purebhattakālo pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ . So hi ariyamaggena āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā 『『kālaghaso bhūto』』ti vuccati . Sa bhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā paci dahi bhasmamakāsi, tena 『『bhūtapacaniṃ pacī』』ti vuccati. 『『Pajani』』ntipi pāṭho, janikaṃ nibbattakinti attho.

Imaṃ pañhaṃ sutvā māṇavesu ekopi jānituṃ samattho nāma nāhosi. Atha ne bodhisatto 『『mā kho tumhe 『ayaṃ pañho tīsu vedesu atthī』ti saññaṃ akattha, tumhe 『yamahaṃ jānāmi, taṃ sabbaṃ jānāmā』ti maññamānā maṃ badarirukkhasadisaṃ karotha, mama tumhehi aññātassa bahuno jānanabhāvaṃ na jānātha, gacchatha sattame divase kālaṃ dammi, ettakena kālena imaṃ pañhaṃ cintethā』』ti. Te bodhisattaṃ vanditvā attano attano vasanaṭṭhānaṃ gantvā sattāhaṃ cintetvāpi pañhassa neva antaṃ, na koṭiṃ passiṃsu. Te sattamadivase ācariyassa santikaṃ gantvā vanditvā nisīditvā 『『kiṃ, bhadramukhā, jānittha pañha』』nti vutte 『『na jānāmā』』ti vadiṃsu. Atha bodhisatto te garahamāno dutiyaṃ gāthamāha –

191.

『『Bahūni narasīsāni, lomasāni brahāni ca;

Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā』』ti.

Tassattho – bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni, sabbāni mahantāni gīvāsuyeva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā, kaṇṇachiddaṃ pana na kassaci natthi. Iti te māṇavake 『『kaṇṇachiddamattameva tumhākaṃ bālānaṃ atthi, na paññā』』ti garahitvā pañhaṃ vissajjesi. Te sutvā – 『『aho ācariyā nāma mahantā』』ti khamāpetvā nihatamānā bodhisattaṃ upaṭṭhahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā pañcasatā māṇavakā ime bhikkhū ahesuṃ, ācariyo pana ahameva ahosi』』nti.

Mūlapariyāyajātakavaṇṇanā pañcamā.

[246] 6. Bālovādajātakavaṇṇanā

Hantvāchetvā vadhitvā cāti idaṃ satthā vesāliṃ upanissāya kūṭāgārasālāyaṃ viharanto sīhasenāpatiṃ ārabbha kathesi. So hi bhagavantaṃ saraṇaṃ gantvā nimantetvā punadivase samaṃsakabhattaṃ adāsi. Nigaṇṭhā taṃ sutvā kupitā anattamanā tathāgataṃ viheṭhetukāmā 『『samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ bhuñjatī』』ti akkosiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, nigaṇṭho nāṭaputto 『samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ bhuñjatī』ti saddhiṃ parisāya akkosanto āhiṇḍatī』』ti. Taṃ sutvā satthā 『『na, bhikkhave, nigaṇṭho nāṭaputto idāneva maṃ uddissakatamaṃsakhādanena garahati, pubbepi garahiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā loṇambilasevanatthāya himavantato bārāṇasiṃ gantvā punadivase nagaraṃ bhikkhāya pāvisi. Atheko kuṭumbiko 『『tāpasaṃ viheṭhessāmī』』ti gharaṃ pavesetvā paññattāsane nisīdāpetvā macchamaṃsena parivisitvā bhattakiccāvasāne ekamantaṃ nisīditvā 『『imaṃ maṃsaṃ tumheyeva uddissa pāṇe māretvā kataṃ, idaṃ akusalaṃ mā amhākameva, tumhākampi hotū』』ti vatvā paṭhamaṃ gāthamāha –

192.

『『Hantvā chetvā vadhitvā ca, deti dānaṃ asaññato;

Edisaṃ bhattaṃ bhuñjamāno, sa pāpena upalippatī』』ti.

Tattha hantvāti paharitvā. Chetvāti kilametvā. Vadhitvāti māretvā. Deti dānaṃ asaññatoti asaññato dussīlo evaṃ katvā dānaṃ deti. Edisaṃ bhattaṃ bhuñjamāno, sa pāpena upalippatīti edisaṃ uddissakatabhattaṃ bhuñjamāno so samaṇopi pāpena upalippati saṃyujjatiyevāti.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

193.

『『Puttadārampi ce hantvā, deti dānaṃ asaññato;

Bhuñjamānopi sappañño, na pāpena upalippatī』』ti.

Tattha bhuñjamānopi sappaññoti tiṭṭhatu aññaṃ maṃsaṃ, puttadāraṃ vadhitvāpi dussīlena dinnaṃ sappañño khantimettādiguṇasampanno taṃ bhuñjamānopi pāpena na upalippatīti. Evamassa bodhisatto dhammaṃ kathetvā uṭṭhāyāsanā pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kuṭumbiko nigaṇṭho nāṭaputto ahosi, tāpaso pana ahameva ahosi』』nti.

Bālovādajātakavaṇṇanā chaṭṭhā.

[247] 7. Pādañjalijātakavaṇṇanā

Addhā pādañjalī sabbeti idaṃ satthā jetavane viharanto lāḷudāyītheraṃ ārabbha kathesi. Ekasmiñhi divase dve aggasāvakā pañhaṃ vinicchinanti, bhikkhū pañhaṃ suṇantā there pasaṃsanti. Lāḷudāyīthero pana parisantare nisinno 『『ete amhehi samaṃ kiṃ jānantī』』ti oṭṭhaṃ bhañji. Taṃ disvā therā uṭṭhāya pakkamiṃsu, parisā bhijji. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso lāḷudāyī, dve aggasāvake garahitvā oṭṭhaṃ bhañjī』』ti. Taṃ sutvā satthā 『『na, bhikkhave, idāneva, pubbepi lāḷudāyī ṭhapetvā oṭṭhabhañjanaṃ tato uttari aññaṃ na jānātī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Rañño pādañjalī nāma putto lālo dandhaparisakkano ahosi. Aparabhāge rājā kālamakāsi. Amaccā rañño matakiccāni katvā 『『taṃ rajje abhisiñcissāmā』』ti mantayamānā rājaputtaṃ pādañjaliṃ āhaṃsu. Bodhisatto pana 『『ayaṃ kumāro lālo dandhaparisakkano, pariggahetvā naṃ abhisiñcissāmā』』ti āha. Amaccā vinicchayaṃ sajjetvā kumāraṃ samīpe nisīdāpetvā aḍḍaṃ vinicchinantā na sammā vinicchiniṃsu. Te assāmikaṃ sāmikaṃ katvā kumāraṃ pucchiṃsu – 『『kīdisaṃ, kumāra, suṭṭhu aḍḍaṃ vinicchinimhā』』ti. So oṭṭhaṃ bhañji. Bodhisatto 『『paṇḍito vata maññe kumāro, asammāvinicchitabhāvo tena ñāto bhavissatī』』ti maññamāno paṭhamaṃ gāthamāha –

194.

『『Addhā pādañjalī sabbe, paññāya atirocati;

Tathā hi oṭṭhaṃ bhañjati, uttariṃ nūna passatī』』ti.

Tassattho – ekaṃsena pādañjalikumāro sabbe amhe paññāya atirocati. Tathā hi oṭṭhaṃ bhañjati, nūna uttariṃ aññaṃ kāraṇaṃ passatīti.

Te aparasmimpi divase vinicchayaṃ sajjetvā aññaṃ aḍḍaṃ suṭṭhu vinicchinitvā 『『kīdisaṃ, deva, suṭṭhu vinicchinita』』nti pucchiṃsu. So punapi oṭṭhameva bhañji. Athassa andhabālabhāvaṃ ñatvā bodhisatto dutiyaṃ gāthamāha –

195.

『『Nāyaṃ dhammaṃ adhammaṃ vā, atthānatthañca bujjhati;

Aññatra oṭṭhanibbhogā, nāyaṃ jānāti kiñcana』』nti.

Amaccā pādañjalikumārassa lālabhāvaṃ ñatvā bodhisattaṃ rajje abhisiñciṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā pādañjalī lāḷudāyī ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Pādañjalijātakavaṇṇanā sattamā.

[248] 8. Kiṃsukopamajātakavaṇṇanā

Sabbehikiṃsuko diṭṭhoti idaṃ satthā jetavane viharanto kiṃsukopamasuttantaṃ ārabbha kathesi. Cattāro hi bhikkhū tathāgataṃ upasaṅkamitvā kammaṭṭhānaṃ yāciṃsu, satthā tesaṃ kammaṭṭhānaṃ kathesi. Te kammaṭṭhānaṃ gahetvā attano rattiṭṭhānadivāṭṭhānāni agamiṃsu. Tesu eko cha phassāyatanāni pariggaṇhitvā arahattaṃ pāpuṇi, eko pañcakkhandhe, eko cattāro mahābhūte, eko aṭṭhārasa dhātuyo. Te attano attano adhigatavisesaṃ satthu ārocesuṃ. Athekassa bhikkhuno parivitakko udapādi – 『『imesaṃ kammaṭṭhānāni nānā, nibbānaṃ ekaṃ, kathaṃ sabbehi arahattaṃ patta』』nti. So satthāraṃ pucchi. Satthā 『『kiṃ te, bhikkhu, kiṃsukadiṭṭhabhātikehi nānatta』』nti vatvā 『『idaṃ no, bhante, kāraṇaṃ kathethā』』ti bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa cattāro puttā ahesuṃ. Te ekadivasaṃ sārathiṃ pakkosetvā 『『mayaṃ, samma, kiṃsukaṃ daṭṭhukāmā, kiṃsukarukkhaṃ no dassehī』』ti āhaṃsu. Sārathi 『『sādhu, dassessāmī』』ti vatvā catunnampi ekato adassetvā jeṭṭharājaputtaṃ tāva rathe nisīdāpetvā araññaṃ netvā 『『ayaṃ kiṃsuko』』ti khāṇukakāle kiṃsukaṃ dassesi. Aparassa bahalapalāsakāle, aparassa pupphitakāle, aparassa phalitakāle. Aparabhāge cattāropi bhātaro ekato nisinnā 『『kiṃsuko nāma kīdiso』』ti kathaṃ samuṭṭhāpesuṃ. Tato eko 『『seyyāthāpi jhāmathūṇo』』ti āha. Dutiyo 『『seyyathāpi nigrodharukkho』』ti, tatiyo 『『seyyathāpi maṃsapesī』』ti, catuttho 『『seyyathāpi sirīso』』ti. Te aññamaññassa kathāya aparituṭṭhā pitu santikaṃ gantvā 『『deva, kiṃsuko nāma kīdiso』』ti pucchitvā 『『tumhehi kiṃ kathita』』nti vutte attanā kathitanīhāraṃ rañño kathesuṃ. Rājā 『『catūhipi tumhehi kiṃsuko diṭṭho, kevalaṃ vo kiṃsukassa dassento sārathi 『imasmiṃ kāle kiṃsuko kīdiso , imasmiṃ kīdiso』ti vibhajitvā na pucchito, tena vo kaṅkhā uppannā』』ti vatvā paṭhamaṃ gāthamāha –

196.

『『Sabbehi kiṃsuko diṭṭho, kiṃ nvettha vicikicchatha;

Na hi sabbesu ṭhānesu, sārathī paripucchito』』ti.

Tattha na hi sabbesu ṭhānesu, sārathī paripucchitoti sabbehi vo kiṃsuko diṭṭho, kiṃ nu tumhe ettha vicikicchatha, sabbesu ṭhānesu kiṃsukoveso, tumhehi pana na hi sabbesu ṭhānesu sārathi paripucchito, tena vo kaṅkhā uppannāti.

Satthā imaṃ kāraṇaṃ dassetvā 『『yathā, bhikkhu, te cattāro bhātikā vibhāgaṃ katvā apucchitattā kiṃsuke kaṅkhaṃ uppādesuṃ, evaṃ tvampi imasmiṃ dhamme kaṅkhaṃ uppādesī』』ti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha –

197.

『『Evaṃ sabbehi ñāṇehi, yesaṃ dhammā ajānitā;

Te ve dhammesu kaṅkhanti, kiṃsukasmiṃva bhātaro』』ti.

Tassattho – yathā te bhātaro sabbesu ṭhānesu kiṃsukassa adiṭṭhattā kaṅkhiṃsu, evaṃ sabbehi vipassanāñāṇehi yesaṃ sabbe chaphassāyatanakhandhabhūtadhātubhedā dhammā ajānitā, sotāpattimaggassa anadhigatattā appaṭividdhā, te ve tesu phassāyatanādidhammesu kaṅkhanti yathā ekasmiṃyeva kiṃsukasmiṃ cattāro bhātaroti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasirājā ahameva ahosi』』nti.

Kiṃsukopamajātakavaṇṇanā aṭṭhamā.

[249] 9. Sālakajātakavaṇṇanā

Ekaputtako bhavissasīti idaṃ satthā jetavane viharanto aññataraṃ mahātheraṃ ārabbha kathesi. So kirekaṃ kumārakaṃ pabbājetvā pīḷento tattha viharati. Sāmaṇero pīḷaṃ sahituṃ asakkonto uppabbaji. Thero gantvā taṃ upalāpeti 『『kumāra, tava cīvaraṃ taveva bhavissati pattopi, mama santakaṃ pattacīvarampi taveva bhavissati, ehi pabbajāhī』』ti. So 『『nāhaṃ pabbajissāmī』』ti vatvāpi punappunaṃ vuccamāno pabbaji . Atha naṃ pabbajitadivasato paṭṭhāya puna thero viheṭhesi. So pīḷaṃ asahanto puna uppabbajitvā anekavāraṃ yācantepi tasmiṃ 『『tvaṃ neva maṃ sahasi, na vinā vattituṃ sakkosi, gaccha na pabbajissāmī』』ti na pabbaji. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, suhadayo vata so dārako mahātherassa āsayaṃ ñatvā na pabbajī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevesa suhadayo, pubbepi suhadayova, ekavāraṃ etassa dosaṃ disvā na puna upagacchī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuṭumbikakule nibbattitvā vayappatto dhaññavikkayena jīvikaṃ kappesi. Aññataropi ahituṇḍiko ekaṃ makkaṭaṃ sikkhāpetvā osadhaṃ gāhāpetvā tena sappaṃ kīḷāpento jīvikaṃ kappesi. So bārāṇasiyaṃ ussave ghuṭṭhe ussavaṃ kīḷitukāmo 『『imaṃ mā pamajjī』』ti taṃ makkaṭaṃ tassa dhaññavāṇijassa hatthe ṭhapetvā ussavaṃ kīḷitvā sattame divase tassa santikaṃ gantvā 『『kahaṃ makkaṭo』』ti pucchi. Makkaṭo sāmikassa saddaṃ sutvāva dhaññāpaṇato vegena nikkhami. Atha naṃ so veḷupesikāya piṭṭhiyaṃ pothetvā ādāya uyyānaṃ gantvā ekamante bandhitvā niddaṃ okkami. Makkaṭo tassa niddāyanabhāvaṃ ñatvā attano bandhanaṃ mocetvā palāyitvā ambarukkhaṃ āruyha ambapakkaṃ khāditvā aṭṭhiṃ ahituṇḍikassa sarīre pātesi. So pabujjhitvā ullokento taṃ disvā 『『madhuravacanena naṃ vañcetvā rukkhā otāretvā gaṇhissāmī』』ti taṃ upalāpento paṭhamaṃ gāthamāha –

198.

『『Ekaputtako bhavissasi, tvañca no hessasi issaro kule;

Oroha dumasmā sālaka, ehi dāni gharakaṃ vajemase』』ti.

Tassattho – tvaṃ mayhaṃ ekaputtako bhavissasi, kule ca me bhogānaṃ issaro, etamhā rukkhā otara, ehi amhākaṃ gharaṃ gamissāma. Sālakāti nāmena ālapanto āha.

Taṃ sutvā makkaṭo dutiyaṃ gāthamāha –

199.

『『Nanu maṃ suhadayoti maññasi, yañca maṃ hanasi veḷuyaṭṭhiyā;

Pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukha』』nti.

Tattha nanu maṃ suhadayoti maññasīti nanu tvaṃ maṃ 『『suhadayo』』ti maññasi, 『『suhadayo aya』』nti maññasīti attho. Yañca maṃ hanasi veḷuyaṭṭhiyāti yaṃ maṃ evaṃ atimaññasi, yañca veḷupesikāya hanasi, tenāhaṃ nāgacchāmīti dīpeti. Atha naṃ 『『mayaṃ imasmiṃ pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukha』』nti vatvā uppatitvā vanaṃ pāvisi. Ahituṇḍikopi anattamano attano gehaṃ agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā makkaṭo sāmaṇero ahosi, ahituṇḍiko mahāthero, dhaññavāṇijo pana ahameva ahosi』』nti.

Sālakajātakavaṇṇanā navamā.

[250] 10. Kapijātakavaṇṇanā

Ayaṃ isī upasamasaṃyame ratoti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko bhikkhu niyyānike buddhasāsane pabbajitvā kuhakavattaṃ pūretī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave , etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, esa bhikkhu idāneva, pubbepi kuhakoyeva, aggimattassa kāraṇā makkaṭo hutvā kohaññamakāsī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṃ aṅkenādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tampi puttaṃ tāpasakumārakaṃ katvā paṇṇasālāya vāsaṃ kappesi. Vassārattasamaye acchinnadhāre deve vassante eko makkaṭo sītapīḷito dante khādanto kampanto vicarati. Bodhisatto mahante dārukkhandhe āharitvā aggiṃ katvā mañcake nipajji, puttakopissa pāde parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni vakkalāni nivāsetvā ca pārupitvā ca ajinacammaṃ aṃse katvā kājakamaṇḍaluṃ ādāya isivesenāgantvā paṇṇasāladvāre aggissa kāraṇā kuhakakammaṃ katvā aṭṭhāsi. Tāpasakumārako taṃ disvā 『『tāta, tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṃ pakkosatha, visibbessatī』』ti pitaraṃ āyācanto paṭhamaṃ gāthamāha –

200.

『『Ayaṃ isī upasamasaṃyame rato, sa tiṭṭhati sisirabhayena aṭṭito;

Handa ayaṃ pavisatumaṃ agārakaṃ, vinetu sītaṃ darathañca kevala』』nti.

Tattha upasamasaṃyame ratoti rāgādikilesaupasame ca sīlasaṃyame ca rato. Sa tiṭṭhatīti so tiṭṭhati. Sisirabhayenāti vātavuṭṭhijanitassa sisirassa bhayena. Aṭṭitoti pīḷito. Pavisatumanti pavisatu imaṃ. Kevalanti sakalaṃ anavasesaṃ.

Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya olokento makkaṭabhāvaṃ ñatvā dutiyaṃ gāthamāha –

201.

『『Nāyaṃ isī upasamasaṃyame rato, kapī ayaṃ dumavarasākhagocaro;

So dūsako rosako cāpi jammo, sace vajemampi dūseyyagāra』』nti.

Tattha dumavarasākhagocaroti dumavarānaṃ sākhagocaro. So dūsako rosako cāpi jammoti so evaṃ gatagataṭṭhānassa dūsanato dūsako, ghaṭṭanatāya rosako, lāmakabhāvena jammo. Sace vajeti yadi imaṃ paṇṇasālaṃ vaje paviseyya, sabbaṃ uccārapassāvakaraṇena ca aggidānena ca dūseyyāti.

Evañca pana vatvā bodhisatto ummukaṃ gahetvā taṃ santāsetvā palāpesi. So uppatitvā vanaṃ pakkhanto tathā pakkhantova ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṃ ācikkhi, sopi abhiññā ca samāpattiyo ca uppādesi. Te ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā 『『na, bhikkhave, idāneva, porāṇato paṭṭhāyapesa kuhakoyevā』』ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino keci arahanto ahesuṃ. 『『Tadā makkaṭo kuhakabhikkhu ahosi, putto rāhulo, pitā pana ahameva ahosi』』nti.

Kapijātakavaṇṇanā dasamā.

Siṅgālavaggo dasamo.

Tassuddānaṃ –

Sabbadāṭhī ca sunakho, guttilo vigaticchā ca;

Mūlapariyāyaṃ bālovādaṃ, pādañjali kiṃ sukopamaṃ;

Sālakaṃ kapi te dasa.

Atha vagguddānaṃ –

Daḷhavaggo ca santhavo, kalyāṇadhammāsadiso;

Rūhako daḷhavaggo ca, bīraṇathambhakāsāvo;

Upāhano siṅgālo ca, dasavaggā duke siyuṃ.

Dukanipātavaṇṇanā niṭṭhitā.

  1. Tikanipāto

  2. Saṅkappavaggo

[251] 1. Saṅkapparāgajātakavaṇṇanā

Saṅkapparāgadhotenāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Sāvatthinagaravāsī kireko kulaputto sāsane uraṃ datvā pabbajitvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā uppannakāmarāgo anabhirato vicari. Tamenaṃ ācariyupajjhāyādayo disvā anabhiratikāraṇaṃ pucchitvā vibbhamitukāmabhāvamassa ñatvā 『『āvuso, satthā nāma kāmarāgādikilesapīḷitānaṃ kilese hāretvā saccāni pakāsetvā sotāpattiphalādīni deti, ehi taṃ satthu santikaṃ nessāmā』』ti ādāya agamaṃsu. Satthārā ca 『『kiṃ nu kho, bhikkhave, anicchamānakaññeva bhikkhuṃ gahetvā āgatatthā』』ti vutte tamatthaṃ ārocesuṃ. Satthā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhito』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kiṃkāraṇā』』ti pucchi. So tamatthaṃ ārocesi. Atha naṃ satthā 『『itthiyo nāmetā, bhikkhu, pubbe jhānabalena vikkhambhitakilesānaṃ visuddhasattānampi saṃkilesaṃ uppādesuṃ, tādisaṃ tucchapuggalaṃ kiṃkāraṇā na saṃkilesissanti, visuddhāpi sattā saṃkilissanti, uttamayasasamaṅginopi āyasakyaṃ pāpuṇanti, pageva aparisuddhā. Sinerukampanakavāto purāṇapaṇṇakasaṭaṃ kiṃ na kampessati, bodhitale nisīditvā abhisambujjhanakasattaṃ ayaṃ kileso āloḷesi, tādisaṃ kiṃ na āloḷessatī』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā katadārapariggaho mātāpitūnaṃ accayena tesaṃ matakiccāni katvā hiraññolokanakammaṃ karonto 『『idaṃ dhanaṃ paññāyati, yehi panetaṃ sambhataṃ, te na paññāyantī』』ti āvajjento saṃvegappatto ahosi, sarīrā sedā mucciṃsu. So gharāvāse ciraṃ vasanto mahādānaṃ datvā kāme pahāya assumukhaṃ ñātisaṅghaṃ pariccajitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā ramaṇīye padese paṇṇasālaṃ māpetvā uñchācariyāya vanamūlaphalādīhi yāpento nacirasseva abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto ciraṃ vasitvā cintesi – 『『manussapathaṃ gantvā loṇambilaṃ upasevissāmi, evaṃ me sarīrañceva thiraṃ bhavissati, jaṅghavihāro ca kato bhavissati, ye ca mādisassa sīlasampannassa bhikkhaṃ vā dassanti, abhivādanādīni vā karissanti, te saggapuraṃ pūressantī』』ti.

So himavantā otaritvā anupubbena cārikaṃ caramāno bārāṇasiṃ patvā sūriyatthaṅgamanavelāya vasanaṭṭhānaṃ olokento rājuyyānaṃ disvā 『『idaṃ paṭisallānasāruppaṃ, ettha vasissāme』』ti uyyānaṃ pavisitvā aññatarasmiṃ rukkhamūle nisinno jhānasukhena rattiṃ khepetvā punadivase katasarīrapaṭijaggano pubbaṇhasamaye jaṭājinavakkalāni saṇṭhapetvā bhikkhābhājanaṃ ādāya santindriyo santamānaso iriyāpathasampanno yugamattadassano hutvā sabbākārasampannāya attano rūpasiriyā lokassa locanāni ākaḍḍhento nagaraṃ pavisitvā bhikkhāya caranto rañño nivesanadvāraṃ pāpuṇi. Rājā mahātale caṅkamanto vātapānantarena bodhisattaṃ disvā iriyāpathasmiññeva pasīditvā 『『sace santadhammo nāma atthi, imassa tena abbhantare bhavitabba』』nti cintetvā 『『gaccha, taṃ tāpasaṃ ānehī』』ti ekaṃ amaccaṃ āṇāpesi. So gantvā vanditvā bhikkhābhājanaṃ gahetvā 『『rājā, bhante, taṃ pakkosatī』』ti āha. Bodhisatto 『『mahāpuñña, amhe rājā na jānātī』』ti āha. 『『Tena hi, bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā』』ti gantvā rañño ārocesi. Rājā 『『amhākaṃ kulūpakatāpaso natthi, gaccha, naṃ ānehī』』ti sayampi vātapānena hatthaṃ pasāretvā vandanto 『『ito etha, bhante』』ti āha. Bodhisatto amaccassa hatthe bhikkhābhājanaṃ datvā mahātalaṃ abhiruhi.

Atha naṃ rājā vanditvā rājapallaṅke nisīdāpetvā attano sampāditehi yāgukhajjakabhattehi parivisitvā katabhattakiccaṃ pañhaṃ pucchi. Pañhabyākaraṇena bhiyyosomattāya pasīditvā vanditvā 『『bhante, tumhe katthavāsikā , kuto āgatatthā』』ti pucchitvā 『『himavantavāsikā mayaṃ, mahārāja, himavantato āgatā』』ti vutte puna 『『kiṃkāraṇā』』ti pucchitvā 『『vassārattakāle, mahārāja, nibaddhavāso nāma laddhuṃ vaṭṭatī』』ti vutte 『『tena hi, bhante, rājuyyāne vasatha, tumhe ca catūhi paccayehi na kilamissatha, ahañca saggasaṃvattanikaṃ puññaṃ pāpuṇissāmī』』ti paṭiññaṃ gahetvā bhuttapātarāso bodhisattena saddhiṃ uyyānaṃ gantvā paṇṇasālaṃ kāretvā caṅkamaṃ māpetvā sesānipi rattiṭṭhānadivāṭṭhānādīni sampādetvā pabbajitaparikkhāre paṭiyādetvā 『『sukhena vasatha, bhante』』ti uyyānapālaṃ sampaṭicchāpesi. Bodhisatto tato paṭṭhāya dvādasa saṃvaccharāni tattheva vasi.

Athekadivasaṃ rañño paccanto kupito. So tassa vūpasamanatthāya gantukāmo deviṃ āmantetvā 『『bhadde, tayā nagare ohīyituṃ vaṭṭatī』』ti āha. 『『Kiṃ nissāya kathetha, devā』』ti. 『『Sīlavantaṃ tāpasaṃ, bhadde』』ti. 『『Deva, nāhaṃ tasmiṃ pamajjissāmi, amhākaṃ ayyassa paṭijagganaṃ mama bhāro, tumhe nirāsaṅkā gacchathā』』ti. Rājā nikkhamitvā gato, devīpi bodhisattaṃ tatheva sakkaccaṃ upaṭṭhāti. Bodhisatto pana rañño gatakāle nibaddhavelāyaṃ āgantvā attano rucitāya velāya rājanivesanaṃ gantvā bhattakiccaṃ karoti.

Athekadivasaṃ bodhisatte aticirāyante devī sabbaṃ khādanīyabhojanīyaṃ paṭiyādetvā nhatvā alaṅkaritvā nīcamañcakaṃ paññāpetvā bodhisattassa āgamanaṃ olokayamānā maṭṭhasāṭakaṃ sithilaṃ katvā nivāsetvā nipajji. Bodhisattopi velaṃ sallakkhetvā bhikkhābhājanaṃ ādāya ākāsenāgantvā mahāvātapānadvāraṃ pāpuṇi. Tassa vakkalasaddaṃ sutvā sahasā uṭṭhahamānāya deviyā sarīrā maṭṭhasāṭako bhassittha, bodhisatto visabhāgārammaṇaṃ disvā indriyāni bhinditvā subhavasena olokesi. Athassa jhānabalena sannisinnopi kileso karaṇḍake pakkhittaāsīviso viya phaṇaṃ katvā uṭṭhahi, khīrarukkhassa vāsiyā ākoṭitakālo viya ahosi. Kilesuppādanena saheva jhānaṅgāni parihāyiṃsu, indriyāni aparipuṇṇāni ahesuṃ, sayaṃ pakkhacchinnakāko viya ahosi. So pubbe viya nisīditvā bhattakiccaṃ kātuṃ nāsakkhi , nisīdāpiyamānopi na nisīdi. Athassa devī sabbaṃ khādanīyabhojanīyaṃ bhikkhābhājaneyeva pakkhipi. Yathā ca pubbe bhattakiccaṃ katvā sīhapañjarena nikkhamitvā ākāseneva gacchati, evaṃ taṃ divasaṃ gantuṃ nāsakkhi. Bhattaṃ pana gahetvā mahānisseṇiyā otaritvā uyyānaṃ agamāsi. Devīpi assa attani paṭibaddhacittataṃ aññāsi. So uyyānaṃ gantvā bhattaṃ abhuñjitvāva heṭṭhāmañcake nikkhipitvā 『『deviyā evarūpā hatthasobhā pādasobhā, evarūpaṃ kaṭipariyosānaṃ, evarūpaṃ ūrulakkhaṇa』』ntiādīni vippalapanto sattāhaṃ nipajji, bhattaṃ pūtikaṃ ahosi nīlamakkhikāparipuṇṇaṃ.

Atha rājā paccantaṃ vūpasametvā paccāgato alaṅkatapaṭiyattaṃ nagaraṃ padakkhiṇaṃ katvā rājanivesanaṃ agantvāva 『『bodhisattaṃ passissāmī』』ti uyyānaṃ gantvā uklāpaṃ assamapadaṃ disvā 『『pakkanto bhavissatī』』ti paṇṇasālāya dvāraṃ vivaritvā antopaviṭṭho taṃ nipannakaṃ disvā 『『kenaci aphāsukena bhavitabba』』nti pūtibhattaṃ chaḍḍāpetvā paṇṇasālaṃ paṭijaggāpetvā 『『bhante, kiṃ te aphāsuka』』nti pucchi. 『『Viddhosmi, mahārājā』』ti. Rājā 『『mama paccāmittehi mayi okāsaṃ alabhantehi 『mamāyanaṭṭhānamassa dubbalaṃ karissāmā』ti āgantvā esa viddho bhavissati maññe』』ti sarīraṃ parivattetvā viddhaṭṭhānaṃ olokento viddhaṭṭhānaṃ adisvā 『『kattha viddhosi, bhante』』ti pucchi. Bodhisatto 『『nāhaṃ, mahārāja, aññena viddho, ahaṃ pana attanāva attānaṃ hadaye vijjhi』』nti vatvā uṭṭhāya nisīditvā imā gāthā avoca –

1.

『『Saṅkapparāgadhotena, vitakkanisitena ca;

Nālaṅkatena bhadrena, usukārākatena ca.

2.

『『Na kaṇṇāyatamuttena, nāpi morūpasevinā;

Tenamhi hadaye viddho, sabbaṅgaparidāhinā.

3.

『『Āvedhañca na passāmi, yato ruhiramassave;

Yāva ayoniso cittaṃ, sayaṃ me dukkhamābhata』』nti.

Tattha saṅkapparāgadhotenāti kāmavitakkasampayuttarāgadhotena. Vitakkanisitena cāti teneva rāgodakena vitakkapāsāṇe nisitena. Nālaṅkatena bhadrenāti neva alaṅkatena bhadrena, analaṅkatena bībhacchenāti attho. Usukārākatena cāti usukārehipi akatena. Na kaṇṇāyatamuttenāti yāva dakkhiṇakaṇṇacūḷakaṃ ākaḍḍhitvā amuttakena. Nāpi morūpasevināti morapattagijjhapattādīhi akatūpasevanena. Tenamhi hadaye viddhoti tena kilesakaṇḍenāhaṃ hadaye viddho amhi. Sabbaṅgaparidāhināti sabbāni aṅgāni paridahanasamatthena. Mahārāja, tena hi kilesakaṇḍena hadaye viddhakālato paṭṭhāya mama aggi padittāniva sabbāni aṅgāni ḍayhantīti dasseti.

Āvedhañca na passāmīti viddhaṭṭhāne vaṇañca na passāmi. Yato ruhiramassaveti yato me āvedhato lohitaṃ pagghareyya, taṃ na passāmīti attho. Yāva ayoniso cittanti ettha yāvāti daḷhatthe nipāto, ativiya daḷhaṃ katvā ayoniso cittaṃ vaḍḍhitanti attho. Sayaṃ me dukkhamābhatanti attanāva mayā attano dukkhaṃ ānītanti.

Evaṃ bodhisatto imāhi tīhi gāthāhi rañño dhammaṃ desetvā rājānaṃ paṇṇasālato bahi katvā kasiṇaparikammaṃ katvā naṭṭhaṃ jhānaṃ uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṃ ovaditvā 『『mahārāja, ahaṃ himavantameva gamissāmī』』ti vatvā 『『na sakkā, bhante, gantu』』nti vuccamānopi 『『mahārāja, mayā idha vasantena evarūpo vippakāro patto, idāni na sakkā idha vasitu』』nti rañño yācantasseva ākāse uppatitvā himavantaṃ gantvā tattha yāvatāyukaṃ ṭhatvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. Keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. 『『Tadā rājā ānando ahosi, tāpaso pana ahameva ahosi』』nti.

Saṅkapparāgajātakavaṇṇanā paṭhamā.

[252] 2. Tilamuṭṭhijātakavaṇṇanā

Ajjāpime taṃ manasīti idaṃ satthā jetavane viharanto aññataraṃ kodhanaṃ bhikkhuṃ ārabbha kathesi. Aññataro kira, bhikkhu, kodhano ahosi upāyāsabahulo, appampi vutto samāno kuppi abhisajji, kopañca dosañca appaccayañca pātvākāsi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko nāma bhikkhu kodhano upāyāsabahulo uddhane pakkhittaloṇaṃ viya taṭataṭāyanto vicarati, evarūpe nikkodhane buddhasāsane pabbajito samāno kodhamattampi niggaṇhituṃ na sakkotī』』ti. Satthā tesaṃ kathaṃ sutvā ekaṃ bhikkhuṃ pesetvā taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, bhikkhu, kodhano』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『na, bhikkhave, idāneva, pubbepi ayaṃ kodhano ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa putto brahmadattakumāro nāma ahosi. Porāṇakarājāno ca attano putte 『『evaṃ ete nihatamānadappā sītuṇhakkhamā lokacārittaññū ca bhavissantī』』ti attano nagare disāpāmokkhaācariye vijjamānepi sippuggahaṇatthāya dūre tiroraṭṭhaṃ pesenti, tasmā sopi rājā soḷasavassuddesikaṃ puttaṃ pakkosāpetvā ekapaṭalikaupāhanā ca paṇṇacchattañca kahāpaṇasahassañca datvā 『『tāta, takkasilaṃ gantvā sippaṃ uggaṇhā』』ti pesesi. So 『『sādhū』』ti mātāpitaro vanditvā nikkhamitvā anupubbena takkasilaṃ patvā ācariyassa gehaṃ pucchitvā ācariye māṇavakānaṃ sippaṃ vācetvā uṭṭhāya gharadvāre caṅkamante gehaṃ gantvā yasmiṃ ṭhāne ṭhito ācariyaṃ addasa, tattheva upāhanā omuñcitvā chattañca apanetvā ācariyaṃ vanditvā aṭṭhāsi. So tassa kilantabhāvaṃ ñatvā āgantukasaṅgahaṃ kāresi. Kumāro bhuttabhojano thokaṃ vissamitvā ācariyaṃ upasaṅkamitvā vanditvā aṭṭhāsi, 『『kuto āgatosi, tātā』』ti ca vutte 『『bārāṇasito』』ti āha. 『『Kassa puttosī』』ti? 『『Bārāṇasirañño』』ti. 『『Kenatthenāgatosī』』ti? 『『Sippaṃ uggaṇhatthāyā』』ti. 『『Kiṃ te ācariyabhāgo ābhato, udāhu dhammantevāsiko hotukāmosī』』ti? So 『『ācariyabhāgo me ābhato』』ti vatvā ācariyassa pādamūle sahassatthavikaṃ ṭhapetvā vandi.

Dhammantevāsikā divā ācariyassa kammaṃ katvā rattiṃ sippaṃ uggaṇhanti, ācariyabhāgadāyakā gehe jeṭṭhaputtā viya hutvā sippameva uggaṇhanti. Tasmā sopi ācariyo sallahukena subhanakkhattena kumārassa sippaṃ paṭṭhapesi. Kumāropi sippaṃ uggaṇhanto ekadivasaṃ ācariyena saddhiṃ nhāyituṃ agamāsi. Athekā mahallikā itthī tilāni sete katvā pattharitvā rakkhamānā nisīdi. Kumāro setatile disvā khāditukāmo hutvā ekaṃ tilamuṭṭhiṃ gahetvā khādi, mahallikā 『『taṇhāluko eso』』ti kiñci avatvā tuṇhī ahosi. So punadivasepi tāya velāya tatheva akāsi, sāpi naṃ na kiñci āha. Itaro tatiyadivasepi tathevākāsi, tadā mahallikā 『『disāpāmokkho ācariyo attano antevāsikehi maṃ vilumpāpetī』』ti bāhā paggayha kandi. Ācariyo nivattitvā 『『kiṃ etaṃ , ammā』』ti pucchi. 『『Sāmi, antevāsiko te mayā katānaṃ setatilānaṃ ajjekaṃ muṭṭhiṃ khādi, hiyyo ekaṃ, pare ekaṃ, nanu evaṃ khādanto mama santakaṃ sabbaṃ nāsessatī』』ti. 『『Amma, mā rodi, mūlaṃ te dāpessāmī』』ti. 『『Na me, sāmi, mūlenattho, yathā panesa kumāro puna evaṃ na karoti, tathā taṃ sikkhāpehī』』ti. Ācariyo 『『tena hi passa, ammā』』ti dvīhi māṇavehi taṃ kumāraṃ dvīsu hatthesu gāhāpetvā veḷupesikaṃ gahetvā 『『puna evarūpaṃ mā akāsī』』ti tikkhattuṃ piṭṭhiyaṃ pahari. Kumāro ācariyassa kujjhitvā rattāni akkhīni katvā pādapiṭṭhito yāva kesamatthakā olokesi. Sopissa kujjhitvā olokitabhāvaṃ aññāsi. Kumāro sippaṃ niṭṭhāpetvā 『『anuyogaṃ datvā mārāpetabbo esa mayā』』ti tena katadosaṃ hadaye ṭhapetvā gamanakāle ācariyaṃ vanditvā 『『yadāhaṃ, ācariya, bārāṇasirajjaṃ patvā tumhākaṃ santikaṃ pesessāmi, tadā tumhe āgaccheyyāthā』』ti sasineho viya paṭiññaṃ gahetvā pakkāmi.

So bārāṇasiṃ patvā mātāpitaro vanditvā sippaṃ dassesi. Rājā 『『jīvamānena me putto diṭṭho, jīvamānovassa rajjasiriṃ passāmī』』ti puttaṃ rajje patiṭṭhāpesi. So rajjasiriṃ anubhavamāno ācariyena katadosaṃ saritvā uppannakodho 『『mārāpessāmi na』』nti pakkosanatthāya ācariyassa dūtaṃ pāhesi. Ācariyo 『『taruṇakāle naṃ saññāpetuṃ na sakkhissāmī』』ti agantvā tassa rañño majjhimavayakāle 『『idāni naṃ saññāpetuṃ sakkhissāmī』』ti gantvā rājadvāre ṭhatvā 『『takkasilācariyo āgato』』ti ārocāpesi. Rājā tuṭṭho brāhmaṇaṃ pakkosāpetvā taṃ attano santikaṃ āgataṃ disvāva kodhaṃ uppādetvā rattāni akkhīni katvā amacce āmantetvā 『『bho, ajjāpi me ācariyena pahaṭaṭṭhānaṃ rujjati, ācariyo nalāṭena maccuṃ ādāya 『marissāmī』ti āgato, ajjassa jīvitaṃ natthī』』ti vatvā purimā dve gāthā avoca –

4.

『『Ajjāpi me taṃ manasi, yaṃ maṃ tvaṃ tilamuṭṭhiyā;

Bāhāya maṃ gahetvāna, laṭṭhiyā anutāḷayi.

5.

『『Nanu jīvite na ramasi, yenāsi brāhmaṇāgato;

Yaṃ maṃ bāhā gahetvāna, tikkhattuṃ anutāḷayī』』ti.

Tattha yaṃ maṃ bāhāya manti dvīsu padesu upayogavacanaṃ anutāḷanagahaṇāpekkhaṃ. Yaṃ maṃ tvaṃ tilamuṭṭhiyā kāraṇā anutāḷayi, anutāḷento ca maṃ bāhāya gahetvā anutāḷayi, taṃ anutāḷanaṃ ajjāpi me manasīti ayañhettha attho. Nanu jīvite na ramasīti maññe tvaṃ attano jīvitamhi nābhiramasi. Yenāsi brāhmaṇāgatoti yasmā brāhmaṇa idha mama santikaṃ āgatosi. Yaṃ maṃ bāhā gahetvānāti yaṃ mama bāhā gahetvā, yaṃ maṃ bāhāya gahetvātipi attho. Tikkhattuṃ anutāḷayīti tayo vāre veḷulaṭṭhiyā tāḷesi, ajja dāni tassa phalaṃ vindāhīti naṃ maraṇena santajjento evamāha.

Taṃ sutvā ācariyo tatiyaṃ gāthamāha –

6.

『『Ariyo anariyaṃ kubbantaṃ, yo daṇḍena nisedhati;

Sāsanaṃ taṃ na taṃ veraṃ, iti naṃ paṇḍitā vidū』』ti.

Tattha ariyoti sundarādhivacanametaṃ. So pana ariyo catubbidho hoti ācāraariyo dassanaariyo liṅgaariyo paṭivedhaariyoti. Tattha manusso vā hotu tiracchāno vā, ariyācāre ṭhito ācāraariyo nāma. Vuttampi cetaṃ –

『『Ariyavattasi vakkaṅga, yo piṇḍamapacāyati;

Cajāmi te taṃ bhattāraṃ, gacchathūbho yathāsukha』』nti. (jā. 2.21.106);

Rūpena pana iriyāpathena ca pāsādikena dassanīyena samannāgato dassanaariyo nāma. Vuttampi cetaṃ –

『『Ariyāvakāsosi pasannanetto, maññe bhavaṃ pabbajito kulamhā;

Kathaṃ nu cittāni pahāya bhoge, pabbaji nikkhamma gharā sapaññā』』ti. (jā. 2.17.143);

Nivāsanapārupanaliṅgaggahaṇena pana samaṇasadiso hutvā vicaranto dussīlopi liṅgaariyo nāma. Yaṃ sandhāya vuttaṃ –

『『Chadanaṃ katvāna subbatānaṃ, pakkhandī kuladūsako pagabbho;

Māyāvī asaññato palāpo, patirūpena caraṃ sa maggadūsī』』ti.

Buddhādayo pana paṭivedhaariyā nāma. Tena vuttaṃ – 『『ariyā vuccanti buddhā ca paccekabuddhā ca buddhasāvakā cā』』ti. Tesu idha ācāraariyova adhippeto.

Anariyanti dussīlaṃ pāpadhammaṃ. Kubbantanti pāṇātipātādikaṃ pañcavidhadussīlyakammaṃ karontaṃ, ekameva vā etaṃ atthapadaṃ, anariyaṃ hīnaṃ lāmakaṃ pañcaverabhayakammaṃ karontaṃ puggalaṃ. Yoti khattiyādīsu yo koci. Daṇḍenāti yena kenaci paharaṇakena. Nisedhatīti 『『mā puna evarūpaṃ karī』』ti paharanto nivāreti. Sāsanaṃ taṃ na taṃ veranti taṃ, mahārāja, akattabbaṃ karonte puttadhītaro vā antevāsike vā evaṃ paharitvā nisedhanaṃ nāma imasmiṃ loke sāsanaṃ anusiṭṭhi ovādo, na veraṃ. Iti naṃ paṇḍitāvidūti evametaṃ paṇḍitā jānanti. Tasmā, mahārāja, tvampi evaṃ jāna, na evarūpe ṭhāne veraṃ kātuṃ arahasi. Sace hi tvaṃ, mahārāja, mayā evaṃ sikkhāpito nābhavissa, atha gacchante kāle pūvasakkhaliādīni ceva phalāphalādīni ca haranto corakammesu paluddho anupubbena sandhicchedanapanthadūhanagāmaghātakādīni katvā 『『rājāparādhiko coro』』ti sahoḍḍhaṃ gahetvā rañño dassito 『『gacchathassa dosānurūpaṃ daṇḍaṃ upanethā』』ti daṇḍabhayaṃ pāpuṇissa, kuto te evarūpā sampatti abhavissa, nanu maṃ nissāya idaṃ issariyaṃ tayā laddhanti evaṃ ācariyo rājānaṃ saññāpesi . Parivāretvā ṭhitā amaccāpissa kathaṃ sutvā 『『saccaṃ, deva, idaṃ issariyaṃ tumhākaṃ ācariyasseva santaka』』nti āhaṃsu.

Tasmiṃ khaṇe rājā ācariyassa guṇaṃ sallakkhetvā 『『sabbissariyaṃ te, ācariya, dammi, rajjaṃ paṭicchā』』ti āha. Ācariyo 『『na me, mahārāja, rajjenattho』』ti paṭikkhipi. Rājā takkasilaṃ pesetvā ācariyassa puttadāraṃ āharāpetvā mahantaṃ issariyaṃ datvā tameva purohitaṃ katvā pituṭṭhāne ṭhapetvā tassovāde ṭhito dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi, bahū janā sotāpannasakadāgāmianāgāmino ahesuṃ. 『『Tadā rājā kodhano bhikkhu ahosi, ācariyo pana ahameva ahosi』』nti.

Tilamuṭṭhijātakavaṇṇanā dutiyā.

[253] 3. Maṇikaṇṭhajātakavaṇṇanā

Mamannapānanti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ (pārā. 342) ārabbha kathesi. Āḷavakā hi bhikkhū saññācikāya kuṭiyo kārayamānā yācanabahulā viññattibahulā vihariṃsu 『『purisaṃ detha, purisatthakaraṃ dethā』』tiādīni vadantā. Manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā ubbijjiṃsupi uttasiṃsupi palāyiṃsupi. Athāyasmā mahākassapo āḷaviṃ upasaṅkamitvā piṇḍāya pāvisi, manussā therampi disvā tatheva paṭipajjiṃsu. So pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantetvā 『『pubbāyaṃ, āvuso, āḷavī sulabhapiṇḍā, idāni kasmā dullabhapiṇḍā jātā』』ti pucchitvā taṃ kāraṇaṃ sutvā bhagavati āḷaviṃ āgantvā aggāḷavacetiye viharante bhagavantaṃ upasaṅkamitvā etamatthaṃ ārocesi. Satthā etasmiṃ kāraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavake bhikkhū paṭipucchi – 『『saccaṃ kira tumhe, bhikkhave, saññācikāya kuṭiyo kārethā』』ti. 『『Saccaṃ, bhante』』ti vutte te bhikkhū garahitvā 『『bhikkhave, yācanā nāmesā sattaratanaparipuṇṇe nāgabhavane vasantānaṃ nāgānampi amanāpā, pageva manussānaṃ, yesaṃ ekaṃ kahāpaṇakaṃ uppādentānaṃ pāsāṇato maṃsaṃ uppāṭanakālo viya hotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhave brāhmaṇakule nibbatti. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññopi puññavā satto tassa mātu kucchismiṃ nibbatti. Te ubhopi bhātaro vayappattā mātāpitūnaṃ kālakiriyāya saṃviggahadayā isipabbajjaṃ pabbajitvā gaṅgātīre paṇṇasālaṃ māpetvā vasiṃsu. Tesu jeṭṭhassa uparigaṅgāya paṇṇasālā ahosi, kaniṭṭhassa adhogaṅgāya. Athekadivasaṃ maṇikaṇṭho nāma nāgarājā nāgabhavanā nikkhamitvā gaṅgātīre māṇavakavesena vicaranto kaniṭṭhassa assamaṃ gantvā vanditvā ekamantaṃ nisīdi, te aññamaññaṃ sammodanīyakathaṃ kathetvā vissāsikā ahesuṃ, vinā vattituṃ nāsakkhiṃsu. Maṇikaṇṭho abhiṇhaṃ kaniṭṭhatāpasassa santikaṃ āgantvā kathāsallāpena nisīditvā gamanakāle tāpase sinehena attabhāvaṃ vijahitvā bhogehi tāpasaṃ parikkhipanto parissajitvā uparimuddhani mahantaṃ phaṇaṃ dhāretvā thokaṃ vasitvā taṃ sinehaṃ vinodetvā sarīraṃ viniveṭhetvā tāpasaṃ vanditvā sakaṭṭhānameva gacchati. Tāpaso tassa bhayena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

So ekadivasaṃ bhātu santikaṃ agamāsi. Atha naṃ so pucchi – 『『kissa, tvaṃ bho, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto』』ti. So tassa taṃ pavattiṃ ārocetvā 『『kiṃ pana, tvaṃ bho, tassa nāgarājassa āgamanaṃ icchasi, na icchasī』』ti puṭṭho 『『na icchāmī』』ti vatvā 『『so pana nāgarājā tava santikaṃ āgacchanto kiṃ piḷandhanaṃ piḷandhitvā āgacchatī』』ti vutte 『『maṇiratana』』nti āha. Tena hi tvaṃ tasmiṃ nāgarāje tava santikaṃ āgantvā anisinneyeva 『『maṇiṃ me dehī』』ti yāca, evaṃ so nāgo taṃ bhogehi aparikkhipitvāva gamissati. Punadivase assamapadadvāre ṭhatvā āgacchantameva naṃ yāceyyāsi, tatiyadivase gaṅgātīre ṭhatvā udakā ummujjantameva naṃ yāceyyāsi, evaṃ so tava santikaṃ puna na āgamissatīti.

Tāpaso 『『sādhū』』ti paṭissuṇitvā attano paṇṇasālaṃ gantvā punadivase nāgarājānaṃ āgantvā ṭhitamattameva 『『etaṃ attano piḷandhanamaṇiṃ me dehī』』ti yāci, so anisīditvāva palāyi. Atha naṃ dutiyadivase assamapadadvāre ṭhatvā āgacchantameva 『『hiyyo me maṇiratanaṃ nādāsi, ajja dānaṃ laddhuṃ vaṭṭatī』』ti āha. Nāgo assamapadaṃ apavisitvāva palāyi. Tatiyadivase udakato ummujjantameva naṃ 『『ajja me tatiyo divaso yācantassa, dehi dāni me etaṃ maṇiratana』』nti āha. Nāgarājā udake ṭhatvāva tāpasaṃ paṭikkhipanto dve gāthā āha –

7.

『『Mamannapānaṃ vipulaṃ uḷāraṃ, uppajjatīmassa maṇissa hetu;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissaṃ.

8.

『『Susū yathā sakkharadhotapāṇī, tāsesimaṃ selaṃ yācamāno;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissa』』nti.

Tattha mamannapānanti mama yāgubhattādidibbabhojanaṃ aṭṭhapānakabhedañca dibbapānaṃ. Vipulanti bahu. Uḷāranti seṭṭhaṃ paṇītaṃ. Taṃ teti taṃ maṇiṃ tuyhaṃ. Atiyācakosīti kālañca pamāṇañca atikkamitvā ajja tīṇi divasāni mayhaṃ piyaṃ manāpaṃ maṇiratanaṃ yācamāno atikkamma yācakosi. Na cāpi teti na kevalaṃ na dassaṃ, assamampi te nāgamissaṃ. Susū yathāti yathā nāma yuvā taruṇamanusso. Sakkharadhotapāṇīti sakkharāya dhotapāṇi, telena pāsāṇe dhotaasihattho. Tāsesimaṃ selaṃ yācamānoti imaṃ maṇiṃ yācanto tvaṃ kañcanatharukhaggaṃ abbāhitvā 『『sīsaṃ te chindāmī』』ti vadanto taruṇapuriso viya maṃ tāsesi.

Evaṃ vatvā so nāgarājā udake nimujjitvā attano nāgabhavanameva gantvā na paccāgañchi. Atha so tāpaso tassa dassanīyassa nāgarājassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Atha jeṭṭhatāpaso 『『kaniṭṭhassa pavattiṃ jānissāmī』』ti tassa santikaṃ āgantvā taṃ bhiyyosomattāya paṇḍuroginaṃ disvā 『『kiṃ nu kho, bho, tvaṃ bhiyyosomattāya paṇḍurogī jāto』』ti vatvā 『『tassa dassanīyassa nāgarājassa adassanenā』』ti sutvā 『『ayaṃ tāpaso nāgarājānaṃ vinā vattituṃ na sakkotī』』ti sallakkhetvā tatiyaṃ gāthamāha –

9.

『『Na taṃ yāce yassa piyaṃ jigīse, desso hoti atiyācanāya;

Nāgo maṇiṃ yācito brāhmaṇena, adassanaṃyeva tadajjhagamā』』ti.

Tattha na taṃ yāceti taṃ bhaṇḍaṃ na yāceyya. Yassa piyaṃ jigīseti yaṃ bhaṇḍaṃ assa puggalassa piyanti jāneyya. Desso hotīti appiyo hoti. Atiyācanāyāti pamāṇaṃ atikkamitvā varabhaṇḍaṃ yācanto tāya atiyācanāya. Adassanaṃyeva tadajjhagamāti tato paṭṭhāya adassanameva gatoti.

Evaṃ pana taṃ vatvā 『『ito dāni paṭṭhāya mā socī』』ti samassāsetvā jeṭṭhabhātā attano assamameva gato. Athāparabhāge te dvepi bhātaro abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇā ahesuṃ.

Satthā 『『evaṃ, bhikkhave, sattaratanaparipuṇṇe nāgabhavane vasantānaṃ nāgānampi yācanā nāma amanāpā, kimaṅgaṃ pana manussāna』』nti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kaniṭṭho ānando ahosi, jeṭṭho pana ahameva ahosi』』nti.

Maṇikaṇṭhajātakavaṇṇanā tatiyā.

[254] 4. Kuṇḍakakucchisindhavajātakavaṇṇanā

Bhutvā tiṇaparighāsanti idaṃ satthā jetavane viharanto sāriputtattheraṃ ārabbha kathesi. Ekasmiñhi samaye sammāsambuddhe sāvatthiyaṃ vassaṃ vasitvā cārikaṃ caritvā puna paccāgate manussā 『『āgantukasakkāraṃ karissāmā』』ti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dadanti. Vihāre ekaṃ dhammaghosakabhikkhuṃ ṭhapesuṃ, so ye ye āgantvā yattake bhikkhū icchanti, tesaṃ tesaṃ bhikkhū vicāretvā deti.

Athekā duggatamahallikā itthī ekameva paṭivīsaṃ sajjetvā tesaṃ tesaṃ manussānaṃ bhikkhūsu vicāretvā dinnesu ussūre dhammaghosakassa santikaṃ āgantvā 『『mayhaṃ ekaṃ bhikkhuṃ dethā』』ti āha. So 『『mayā sabbe bhikkhū vicāretvā dinnā, sāriputtatthero pana vihāreyeva, tvaṃ tassa bhikkhaṃ dehī』』ti āha. Sā 『『sādhū』』ti tuṭṭhacittā jetavanadvārakoṭṭhake ṭhatvā therassa āgatakāle vanditvā hatthato pattaṃ gahetvā gharaṃ netvā nisīdāpesi. 『『Ekāya kira mahallikāya dhammasenāpati attano ghare nisīdāpito』』ti bahūni saddhāni kulāni assosuṃ. Tesu rājā passenadī kosalo taṃ pavattiṃ sutvā tassā sāṭakena ceva sahassatthavikāya ca saddhiṃ bhattabhājanāni pahiṇi 『『mayhaṃ ayyaṃ parivisamānā imaṃ sāṭakaṃ nivāsetvā ime kahāpaṇe vaḷañjetvā theraṃ parivisatū』』ti. Yathā ca rājā, evaṃ anāthapiṇḍiko cūḷaanāthapiṇḍiko visākhā ca mahāupāsikā pahiṇi. Aññānipi pana kulāni ekasatadvisatādivasena attano attano balānurūpena kahāpaṇe pahiṇiṃsu. Evaṃ ekāheneva sā mahallikā satasahassamattaṃ labhi. Thero pana tāya dinnayāgumeva pivitvā tāya katakhajjakameva pakkabhattameva ca paribhuñjitvā anumodanaṃ katvā taṃ mahallikaṃ sotāpattiphale patiṭṭhāpetvā vihārameva agamāsi.

Dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ – 『『āvuso, dhammasenāpati mahallikagahapatāniṃ duggatabhāvato mocesi, patiṭṭhā ahosi. Tāya dinnamāhāraṃ ajigucchanto paribhuñjī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, sāriputto idāneva etissā mahallikāya avassayo jāto, na ca idāneva tāya dinnaṃ āhāraṃ ajigucchanto paribhuñjati, pubbepi paribhuñjiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto uttarāpathe assavāṇijakule nibbatti. Uttarāpathajanapadato pañcasatā assavāṇijā asse bārāṇasiṃ ānetvā vikkiṇanti. Aññataropi assavāṇijo pañcaassasatāni ādāya bārāṇasimaggaṃ paṭipajji. Antarāmagge ca bārāṇasito avidūre eko nigamagāmo atthi, tattha pubbe mahāvibhavo seṭṭhi ahosi. Tassa mahantaṃ nivesanaṃ, taṃ pana kulaṃ anukkamena parikkhayaṃ gataṃ, ekāva mahallikā avasiṭṭhā, sā tasmiṃ nivesane vasati. Atha so assavāṇijo taṃ nigamagāmaṃ patvā 『『vetanaṃ dassāmī』』ti tassā nivesane nivāsaṃ gaṇhitvā asse ekamante ṭhapesi. Taṃdivasamevassa ekissā ājānīyāvaḷavāya gabbhavuṭṭhānaṃ ahosi. So dve tayo divase vasitvā asse balaṃ gāhāpetvā 『『rājānaṃ passissāmī』』ti asse ādāya pāyāsi. Atha naṃ mahallikā 『『gehavetanaṃ dehī』』ti vatvā 『『sādhu, amma, demī』』ti vutte 『『tāta, vetanaṃ me dadamāno imampi assapotakaṃ vetanato khaṇḍetvā dehī』』ti āha. Vāṇijo tathā katvā pakkāmi. Sā tasmiṃ assapotake puttasinehaṃ paccupaṭṭhapetvā avassāvanajhāmakabhattavighāsatiṇāni datvā taṃ paṭijaggi.

Athāparabhāge bodhisatto pañca assasatāni ādāya āgacchanto tasmiṃ gehe nivāsaṃ gaṇhi. Kuṇḍakakhādakassa sindhavapotakassa ṭhitaṭṭhānato gandhaṃ ghāyitvā ekaassopi gehaṃ pavisituṃ nāsakkhi. Bodhisatto mahallikaṃ pucchi – 『『amma, kacci imasmiṃ gehe asso atthī』』ti . 『『Tāta, añño asso nāma natthi, ahaṃ pana puttaṃ katvā ekaṃ assapotakaṃ paṭijaggāmi, so ettha atthī』』ti. 『『Kahaṃ so, ammā』』ti? 『『Carituṃ gato, tātā』』ti. 『『Kāya velāya āgamissati, ammā』』ti? 『『Sāyanhe, tātā』』ti. Bodhisatto tassa āgamanaṃ paṭimānento asse bahi ṭhapetvāva nisīdi. Sindhavapotakopi vicaritvā kāleyeva āgami. Bodhisatto kuṇḍakakucchisindhavapotakaṃ disvā lakkhaṇāni samānetvā 『『ayaṃ sindhavo anaggho, mahallikāya mūlaṃ datvā gahetuṃ vaṭṭatī』』ti cintesi. Sindhavapotakopi gehaṃ pavisitvā attano vasanaṭṭhāneyeva ṭhito. Tasmiṃ khaṇe te assā gehaṃ pavisituṃ sakkhiṃsu.

Bodhisatto dvīhatīhaṃ vasitvā asse santappetvā gacchanto 『『amma, imaṃ assapotakaṃ mūlaṃ gahetvā mayhaṃ dehī』』ti āha. 『『Kiṃ vadesi, tāta, puttaṃ vikkiṇantā nāma atthī』』ti. 『『Amma, tvaṃ etaṃ kiṃ khādāpetvā paṭijaggasī』』ti? 『『Odanakañjikañca jhāmakabhattañca vighāsatiṇañca khādāpetvā kuṇḍakayāguñca pāyetvā paṭijaggāmi, tātā』』ti. 『『Amma, ahaṃ etaṃ labhitvā piṇḍarasabhojanaṃ bhojessāmi, ṭhitaṭṭhāne celavitānaṃ pasāretvā attharaṇapiṭṭhe ṭhapessāmī』』ti. 『『Tāta, evaṃ sante mama putto ca sukhaṃ anubhavatu, taṃ gahetvā gacchā』』ti. Atha bodhisatto tassa catunnaṃ pādānaṃ naṅguṭṭhassa mukhassa ca mūlaṃ ekekaṃ katvā cha sahassatthavikāyo ṭhapetvā mahallikaṃ navavatthaṃ nivāsāpetvā sindhavapotakassa purato ṭhapesi. So akkhīni ummīletvā mātaraṃ oloketvā assūni pavattesi. Sāpi tassa piṭṭhiṃ parimajjitvā āha – 『『mayā puttaposāvanikaṃ laddhaṃ, tvaṃ, tāta, gacchāhī』』ti, tadā so agamāsi.

Bodhisatto punadivase assapotakassa piṇḍarasabhojanaṃ sajjetvā 『『vīmaṃsissāmi tāva naṃ, jānāti nu kho attano balaṃ, udāhu na jānātī』』ti doṇiyaṃ kuṇḍakayāguṃ ākirāpetvā dāpesi. So 『『nāhaṃ imaṃ bhojanaṃ bhuñjissāmī』』ti taṃ yāguṃ pāyituṃ na icchi. Bodhisatto tassa vīmaṃsanavasena paṭhamaṃ gāthamāha –

10.

『『Bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ;

Etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasī』』ti.

Tattha bhutvā tiṇaparighāsanti tvaṃ pubbe mahallikāya dinnaṃ tesaṃ tesaṃ khāditāvasesaṃ vighāsatiṇasaṅkhātaṃ parighāsaṃ bhuñjitvā vaḍḍhito. Bhutvā ācāmakuṇḍakanti ettha ācāmo vuccati odanāvasesaṃ. Kuṇḍakanti kuṇḍakameva. Etañca bhuñjitvā vaḍḍhitosīti dīpeti. Etaṃ teti etaṃ tava pubbe bhojanaṃ āsi. Kasmā dāni na bhuñjasīti mayāpi te tameva dinnaṃ, tvaṃ taṃ kasmā idāni na bhuñjasīti.

Taṃ sutvā sindhavapotako itarā dve gāthā avoca –

11.

『『Yattha posaṃ na jānanti, jātiyā vinayena vā;

Bahu tattha mahābrahme, api ācāmakuṇḍakaṃ.

12.

『『Tvañca khomaṃ pajānāsi, yādisāyaṃ hayuttamo;

Jānanto jānamāgamma, na te bhakkhāmi kuṇḍaka』』nti.

Tattha yatthāti yasmiṃ ṭhāne. Posanti sattaṃ. Jātiyā vinayena vāti 『『jātisampanno vā eso, na vā, ācārayutto vā, na vā』』ti evaṃ na jānanti. Mahābrahmeti garukālapanena ālapanto āha. Yādisāyanti yādiso ayaṃ, attānaṃ sandhāya vadati. Jānanto jānamāgammāti ahaṃ attano balaṃ jānanto jānantameva taṃ āgamma paṭicca tava santike kuṇḍakaṃ kiṃ bhuñjissāmi. Na hi tvaṃ kuṇḍakaṃ bhojāpetukāmatāya cha sahassāni datvā maṃ gaṇhīti.

Taṃ sutvā bodhisatto 『『taṃ vīmaṃsanatthāya taṃ mayā kataṃ, mā kujjhī』』ti taṃ samassāsetvā subhojanaṃ bhojetvā ādāya rājaṅgaṇaṃ gantvā ekasmiṃ passe pañca assasatāni ṭhapetvā ekasmiṃ passe vicittasāṇiṃ parikkhipitvā heṭṭhā attharaṇaṃ pattharitvā upari celavitānaṃ bandhitvā sindhavapotakaṃ ṭhapesi.

Rājā āgantvā asse olokento 『『ayaṃ asso kasmā visuṃ ṭhapito』』ti pucchitvā 『『mahārāja , ayaṃ sindhavo ime asse visuṃ akato mocessatī』』ti sutvā 『『sobhano, bho, sindhavo』』ti pucchi. Bodhisatto 『『āma, mahārājā』』ti vatvā 『『tena hissa javaṃ passissāmī』』ti vutte taṃ assaṃ kappetvā abhiruhitvā 『『passa, mahārājā』』ti manusse ussāretvā rājaṅgaṇe assaṃ pāhesi. Sabbaṃ rājaṅgaṇaṃ nirantaraṃ assapantīhi parikkhittamivāhosi. Puna bodhisatto 『『passa, mahārāja, sindhavapotakassa vega』』nti vissajjesi, ekapurisopi naṃ na addasa. Puna ratthapaṭaṃ udare parikkhipitvā vissajjesi, rattapaṭameva passiṃsu. Atha naṃ antonagare ekissā uyyānapokkharaṇiyā udakapiṭṭhe vissajjesi, tatthassa udakapiṭṭhe dhāvato khuraggānipi na temiṃsu. Punavāraṃ paduminipattānaṃ upari dhāvanto ekapaṇṇampi na udake osīdāpesi. Evamassa javasampannaṃ dassetvā oruyha pāṇiṃ paharitvā hatthatalaṃ upanāmesi, asso upagantvā cattāro pāde ekato katvā hatthatale aṭṭhāsi. Atha mahāsatto rājānaṃ āha – 『『mahārāja, imassa assapotakassa sabbākārena vege dassiyamāne samuddapariyanto nappahotī』』ti. Rājā tussitvā mahāsattassa upaḍḍharajjaṃ adāsi. Sindhavapotakampi abhisiñcitvā maṅgalaassaṃ akāsi.

So rañño piyo ahosi manāpo, sakkāropissa mahā ahosi. Tassa hi vasanaṭṭhānaṃ rañño alaṅkatapaṭiyatto vāsagharagabbho viya ahosi, catujātigandhehi bhūmilepanaṃ akaṃsu, gandhadāmamālādāmāni osārayiṃsu, upari suvaṇṇatārakakhacitaṃ celavitānaṃ ahosi, samantato citrasāṇi parikkhittā ahosi, niccaṃ gandhatelapadīpā jhāyiṃsu, uccārapassāvaṭṭhānepissa suvaṇṇakaṭāhaṃ ṭhapayiṃsu, niccaṃ rājārahabhojanameva bhuñji. Tassa pana āgatakālato paṭṭhāya rañño sakalajambudīpe rajjaṃ hatthagatameva ahosi. Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannā sakadāgāmino anāgāmino arahanto ca ahesuṃ. 『『Tadā mahallikā ayameva mahallikā ahosi, sindhavo sāriputto, rājā ānando, assavāṇijjo pana ahameva ahosi』』nti.

Kuṇḍakakucchisindhavajātakavaṇṇanā catutthā.

[255] 5. Sukajātakavaṇṇanā

Yāvaso mattamaññāsīti idaṃ satthā jetavane viharanto ekaṃ atibahuṃ bhuñjitvā ajīraṇena kālakataṃ bhikkhuṃ ārabbha kathesi. Tasmiṃ kira evaṃ kālakate dhammasabhāyaṃ bhikkhū tassa aguṇakathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko nāma bhikkhu attano kucchippamāṇaṃ ajānitvā atibahuṃ bhuñjitvā jīrāpetuṃ asakkonto kālakato』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa atibhojanapaccayeneva mato』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese sukayoniyaṃ nibbattitvā anekānaṃ sukasahassānaṃ samuddānugate himavantapadese vasantānaṃ rājā ahosi. Tasseko putto ahosi, tasmiṃ balappatte bodhisatto dubbalacakkhuko ahosi. Sukānaṃ kira sīgho vego hoti, tena tesaṃ mahallakakāle paṭhamaṃ cakkhumeva dubbalaṃ hoti. Bodhisattassa putto mātāpitaro kulāvake ṭhapetvā gocaraṃ āharitvā posesi. So ekadivasaṃ gocarabhūmiṃ gantvā pabbatamatthake ṭhito samuddaṃ olokento ekaṃ dīpakaṃ passi. Tasmiṃ pana suvaṇṇavaṇṇaṃ madhuraphalaṃ ambavanaṃ atthi. So punadivase gocaravelāya uppatitvā tasmiṃ ambavane otaritvā ambarasaṃ pivitvā ambapakkaṃ ādāya āgantvā mātāpitūnaṃ adāsi. Bodhisatto taṃ khādanto rasaṃ sañjānitvā 『『tāta, nanu imaṃ asukadīpake ambapakka』』nti vatvā 『『āma, tātā』』ti vutte 『『tāta, etaṃ dīpakaṃ gacchantā nāma sukā dīghamāyuṃ pālentā nāma natthi, mā kho tvaṃ puna taṃ dīpakaṃ agamāsī』』ti āha. So tassa vacanaṃ aggahetvā agamāsiyeva.

Athekadivasaṃ bahuṃ ambarasaṃ pivitvā mātāpitūnaṃ atthāya ambapakkaṃ ādāya samuddamatthakenāgacchanto atidhātatāya kilantakāyo niddāyābhibhūto, so niddāyantopi āgacchateva, tuṇḍena panassa gahitaṃ ambapakkaṃ pati. So anukkamena āgamanavīthiṃ jahitvā osīdanto udakapiṭṭheneva āgacchanto udake pati. Atha naṃ eko maccho gahetvā khādi. Bodhisatto tasmiṃ āgamanavelāya anāgacchanteyeva 『『samudde patitvā mato bhavissatī』』ti aññāsi. Athassa mātāpitaropi āhāraṃ alabhamānā sussitvā mariṃsu.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

13.

『『Yāva so mattamaññāsi, bhojanasmiṃ vihaṅgamo;

Tāva addhānamāpādi, mātarañca aposayi.

14.

『『Yato ca kho bahutaraṃ, bhojanaṃ ajjhavāhari;

Tato tattheva saṃsīdi, amattaññū hi so ahu.

15.

『『Tasmā mattaññutā sādhu, bhojanasmiṃ agiddhatā;

Amattaññū hi sīdanti, mattaññū ca na sīdare』』ti.

Tattha yāva soti yāva so vihaṅgamo bhojane mattamaññāsi. Tāva addhānamāpādīti tatthakaṃ kālaṃ jīvitaaddhānaṃ āpādi, āyuṃ vindi. Mātarañcāti desanāsīsametaṃ, mātāpitaro ca aposayīti attho. Yato ca khoti yasmiñca kho kāle. Bhojanaṃ ajjhavāharīti ambarasaṃ ajjhohari. Tatoti tasmiṃ kāle. Tattheva saṃsīdīti tasmiṃ samuddeyeva osīdi nimujji, macchabhojanataṃ āpajji.

Tasmā mattaññutā sādhūti yasmā bhojane amattaññū suko samudde osīditvā mato, tasmā bhojanasmiṃ agiddhitāsaṅkhāto mattaññubhāvo sādhu, pamāṇajānanaṃ sundaranti attho. Atha vā 『『paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya na madāya…pe… phāsuvihāro cā』』ti.

『『Allaṃ sukkhañca bhuñjanto, na bāḷhaṃ suhito siyā;

Ūnudaro mitāhāro, sato bhikkhu paribbaje.

『『Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno. (theragā. 982-983);

『『Manujassa sadā satīmato, mattaṃ jānato laddhabhojane;

Tanū tassa bhavanti vedanā, saṇikaṃ jīrati āyuṃ pālaya』』nti. (saṃ. ni. 1.124) –

Evaṃ vaṇṇitā mattaññutāpi sādhu.

『『Kantāre puttamaṃsaṃva, akkhassabbhañjanaṃ yathā;

Evaṃ āhari āharaṃ, yāpanatthamamucchito』』ti. (visuddhi. 1.19) –

Evaṃ vaṇṇitā agiddhitāpi sādhu. Pāḷiyaṃ pana 『『agiddhimā』』ti likhitaṃ, tato ayaṃ aṭṭhakathāpāṭhova sundarataro. Amattaññū hi sīdantīti bhojane pamāṇaṃ ajānantā hi rasataṇhāvasena pāpakammaṃ katvā catūsu apāyesu sīdanti. Mattaññū ca na sīdareti ye pana bhojane pamāṇaṃ jānanti, te diṭṭhadhammepi samparāyepi na sīdantīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannāpi sakadāgāminopi anāgāminopi arahantopi ahesuṃ. 『『Tadā sukarājaputto bhojane amattaññū bhikkhu ahosi, sukarājā pana ahameva ahosi』』nti.

Sukajātakavaṇṇanā pañcamā.

[256] 6. Jarūdapānajātakavaṇṇanā

Jarūdapānaṃ khaṇamānāti idaṃ satthā jetavane viharanto sāvatthivāsino vāṇije ārabbha kathesi. Te kira sāvatthiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā vohāratthāya gamanakāle tathāgataṃ nimantetvā saraṇāni gahetvā sīlesu patiṭṭhāya satthāraṃ vanditvā 『『mayaṃ, bhante, vohāratthāya dīghamaggaṃ gamissāma, bhaṇḍaṃ vissajjetvā siddhippattā sotthinā paccāgantvā pana tumhe vandissāmā』』ti vatvā maggaṃ paṭipajjiṃsu. Te kantāramagge purāṇaudapānaṃ disvā 『『imasmiṃ udapāne pānīyaṃ natthi, mayañca pipāsitā, khaṇissāma na』』nti khaṇantā paṭipāṭiyā bahuṃ ayaṃ…pe… veḷuriyaṃ labhiṃsu. Te teneva santuṭṭhā hutvā tesaṃ ratanānaṃ sakaṭāni pūretvā sotthinā sāvatthiṃ paccāgamiṃsu. Te ābhataṃ dhanaṃ paṭisāmetvā mayaṃ 『『siddhippattā bhattaṃ dassāmā』』ti tathāgataṃ nimantetvā dānaṃ datvā vanditvā ekamantaṃ nisinnā attano dhanassa laddhākāraṃ satthu ārocesuṃ. Satthā 『『tumhe kho upāsakā tena dhanena santuṭṭhā hutvā pamāṇaññutāya dhanañca jīvitañca alabhittha, porāṇakā pana asantuṭṭhā amattaññuno paṇḍitānaṃ vacanaṃ akatvā jīvikkhayaṃ pattā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ vāṇijakule nibbattitvā vayappatto satthavāhajeṭṭhako ahosi. So bārāṇasiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā bahū vāṇije ādāya tameva kantāraṃ paṭipanno tameva udapānaṃ addasa. Tattha te vāṇijā 『『pānīyaṃ pivissāmā』』ti taṃ udapānaṃ khaṇantā paṭipāṭiyā bahūni ayādīni labhiṃsu. Te bahumpi ratanaṃ labhitvā tena asantuṭṭhā 『『aññampi ettha ito sundarataraṃ bhavissatī』』ti bhiyyosomattāya taṃ khaṇiṃsuyeva. Atha bodhisatto te āha – 『『bho vāṇijā, lobho nāmesa vināsamūlaṃ, amhehi bahu dhanaṃ laddhaṃ, ettakeneva santuṭṭhā hotha, mā atikhaṇathā』』ti. Te tena nivāriyamānāpi khaṇiṃsuyeva. So ca udapāno nāgapariggahito, athassa heṭṭhā vasanakanāgarājā attano vimāne bhijjante leḍḍūsū ca paṃsūsu ca patamānesu kuddho ṭhapetvā bodhisattaṃ avasese sabbepi nāsikavātena paharitvā jīvitakkhayaṃ pāpetvā nāgabhavanā nikkhamma sakaṭāni yojetvā sabbaratanānaṃ pūretvā bodhisattaṃ sukhayānake nisīdāpetvā nāgamāṇavakehi saddhiṃ sakaṭāni yojāpento bodhisattaṃ bārāṇasiṃ netvā gharaṃ pavesetvā taṃ paṭisāmetvā attano nāgabhavanameva gato. Bodhisatto taṃ dhanaṃ vissajjetvā sakalajambudīpaṃ unnaṅgalaṃ katvā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā jīvitapariyosāne saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

16.

『『Jarūdapānaṃ khaṇamānā, vāṇijā udakatthikā;

Ajjhagamuṃ ayasaṃ lohaṃ, tipusīsañca vāṇijā;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

17.

『『Te ca tena asantuṭṭhā, bhiyyo bhiyyo akhāṇisuṃ;

Te tatthāsīviso ghoro, tejassī tejasā hani.

18.

『『Tasmā khaṇe nātikhaṇe, atikhātañhi pāpakaṃ;

Khātena ca dhanaṃ laddhaṃ, atikhātena nāsita』』nti.

Tattha ayasanti kāḷalohaṃ. Lohanti tambalohaṃ. Muttāti muttāyo. Te ca tena asantuṭṭhāti te ca vāṇijā tena dhanena asantuṭṭhā. Te tatthāti te vāṇijā tasmiṃ udapāne. Tejassīti visatejena samannāgato. Tejasā hanīti visatejena ghātesi. Atikhātena nāsitanti atikhaṇena tañca dhanaṃ jīvitañca nāsitaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā nāgarājā sāriputto ahosi, satthavāhajeṭṭhako pana ahameva ahosi』』nti.

Jarūdapānajātakavaṇṇanā chaṭṭhā.

[257] 7. Gāmaṇicandajātakavaṇṇanā

Nāyaṃgharānaṃ kusaloti idaṃ satthā jetavane viharanto paññāpasaṃsanaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū dasabalassa paññaṃ pasaṃsantā nisīdiṃsu – 『『āvuso, tathāgato mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño sadevakaṃ lokaṃ paññāya atikkamatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi tathāgato paññavāyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ janasandho nāma rājā rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Tassa mukhaṃ suparimajjitakañcanādāsatalaṃ viya parisuddhaṃ ahosi atisobhaggappattaṃ, tenassa nāmaggahaṇadivase 『『ādāsamukhamāro』』ti nāmaṃ akaṃsu. Taṃ sattavassabbhantareyeva pana pitā tayo vede ca sabbañca loke kattabbākattabbaṃ sikkhāpetvā tassa sattavassikakāle kālamakāsi. Amaccā mahantena sakkārena rañño sarīrakiccaṃ katvā matakadānaṃ datvā sattame divase rājaṅgaṇe sannipatitvā 『『kumāro atidaharo, na sakkā rajje abhisiñcituṃ, vīmaṃsitvā naṃ abhisiñcissāmā』』ti ekadivasaṃ nagaraṃ alaṅkārāpetvā vinicchayaṭṭhānaṃ sajjetvā pallaṅkaṃ paññapetvā kumārassa santikaṃ gantvā 『『vinicchayaṭṭhānaṃ, deva, gantuṃ vaṭṭatī』』ti āhaṃsu. Kumāro 『『sādhū』』ti mahantena parivārena gantvā pallaṅke nisīdi.

Tassa nisinnakāle amaccā ekaṃ dvīhi pādehi vicaraṇamakkaṭaṃ vatthuvijjācariyavesaṃ gāhāpetvā vinicchayaṭṭhānaṃ netvā 『『deva, ayaṃ puriso pitu mahārājassa kāle vatthuvijjācariyo paguṇavijjo antobhūmiyaṃ sattaratanaṭṭhāne guṇadosaṃ passati, eteneva gahitaṃ rājakulānaṃ gehaṭṭhānaṃ hoti, imaṃ devo saṅgaṇhitvā ṭhānantare ṭhapetū』』ti āhaṃsu. Kumāro taṃ heṭṭhā ca uparica oloketvā 『『nāyaṃ manusso, makkaṭo eso』』ti ñatvā 『『makkaṭā nāma kataṃ kataṃ viddhaṃsetuṃ jānanti, akataṃ pana kātuṃ vā vicāretuṃ vā na jānantī』』ti cintetvā amaccānaṃ paṭhamaṃ gāthamāha –

19.

『『Nāyaṃ gharānaṃ kusalo, lolo ayaṃ valīmukho;

Kataṃ kataṃ kho dūseyya, evaṃ dhammamidaṃ kula』』nti.

Tattha nāyaṃ gharānaṃ kusaloti ayaṃ satto na gharānaṃ kusalo, gharāni vicāretuṃ vā kātuṃ vā cheko na hoti. Loloti lolajātiko. Valīmukhoti valiyo mukhe assāti valīmukho. Evaṃ dhammamidaṃkulanti idaṃ makkaṭakulaṃ nāma kataṃ kataṃ dūsetabbaṃ vināsetabbanti evaṃ sabhāvanti.

Athāmaccā 『『evaṃ bhavissati, devā』』ti taṃ apanetvā ekāhadvīhaccayena puna tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā 『『ayaṃ, deva, pitu mahārājassa kāle vinicchayāmacco, vinicchayasuttamassa supavattitaṃ, imaṃ saṅgaṇhitvā vinicchayakammaṃ kāretuṃ vaṭṭatī』』ti āhaṃsu. Kumāro taṃ oloketvā 『『cittavato manussassa lomaṃ nāma evarūpaṃ na hoti, ayaṃ nicittako vānaro vinicchayakammaṃ kātuṃ na sakkhissatī』』ti ñatvā dutiyaṃ gāthamāha –

20.

『『Nayidaṃ cittavato lomaṃ, nāyaṃ assāsiko migo;

Siṭṭhaṃ me janasandhena, nāyaṃ kiñci vijānatī』』ti.

Tattha nayidaṃ cittavato lomanti yaṃ idaṃ etassa sarīre pharusalomaṃ, idaṃ vicāraṇapaññāya sampayuttacittavato na hoti. Pākatikacittena pana acittako nāma tiracchānagato natthi. Nāyaṃassāsikoti ayaṃ avassayo vā hutvā anusāsaniṃ vā datvā aññaṃ assāsetuṃ asamatthatāya na assāsiko. Migoti makkaṭaṃ āha. Siṭṭhaṃ me janasandhenāti mayhaṃ pitarā janasandhena etaṃ siṭṭhaṃ kathitaṃ, 『『makkaṭo nāma kāraṇākāraṇaṃ na jānātī』』ti evaṃ anusāsanī dinnāti dīpeti. Nāyaṃ kiñci vijānatīti tasmā ayaṃ vānaro na kiñci jānātīti niṭṭhamettha gantabbaṃ. Pāḷiyaṃ pana 『『nāyaṃ kiñci na dūsaye』』ti likhitaṃ, taṃ aṭṭhakathāyaṃ natthi.

Amaccā imampi gāthaṃ sutvā 『『evaṃ bhavissati, devā』』ti taṃ apanetvā punapi ekadivasaṃ tameva alaṅkaritvā vinicchayaṭṭhānaṃ ānetvā 『『ayaṃ, deva, puriso pitu mahārājassa kāle mātāpituupaṭṭhānakārako, kulejeṭṭhāpacāyikakammakārako, imaṃ saṅgaṇhituṃ vaṭṭatī』』ti āhaṃsu. Kumāro taṃ oloketvā 『『makkaṭā nāma calacittā, evarūpaṃ kammaṃ kātuṃ na samatthā』』ti cintetvā tatiyaṃ gāthamāha –

21.

『『Na mātaraṃ pitaraṃ vā, bhātaraṃ bhaginiṃ sakaṃ;

Bhareyya tādiso poso, siṭṭhaṃ dasarathena me』』ti.

Tattha bhātaraṃ bhaginiṃ sakanti attano bhātaraṃ vā bhaginiṃ vā. Pāḷiyaṃ pana 『『sakha』』nti likhitaṃ, taṃ pana aṭṭhakathāyaṃ 『『sakanti vutte sakabhātikabhaginiyo labbhanti, sakhanti vutte sahāyako labbhatī』』ti vicāritameva. Bhareyyāti poseyya. Tādiso posoti yādiso esa dissati, tādiso makkaṭajātiko satto na bhareyya. Siṭṭhaṃ dasarathena meti evaṃ me pitarā anusiṭṭhaṃ. Pitā hissa janaṃ catūhi saṅgahavatthūhi sandahanato 『『janasandho』』ti vuccati, dasahi rathehi kattabbākattabbaṃ attano ekeneva rathena karaṇato 『『dasaratho』』ti. Tassa santikā evarūpassa ovādassa sutattā evamāha.

Amaccā 『『evaṃ bhavissati, devā』』ti makkaṭaṃ apanetvā 『『paṇḍito kumāro, sakkhissati rajjaṃ kāretu』』nti bodhisattaṃ rajje abhisiñcitvā 『『ādāsamukharañño āṇā』』ti nagare bheriṃ carāpesuṃ. Tato paṭṭhāya bodhisatto dhammena rajjaṃ kāresi, paṇḍitabhāvopissa sakalajambudīpaṃ pattharitvā gato.

Paṇḍitabhāvadīpanatthaṃ panassa imāni cuddasa vatthūni ābhatāni –

『『Goṇo putto hayo ceva, naḷakāro gāmabhojako;

Gaṇikā taruṇī sappo, migo tittiradevatā;

Nāgo tapassino ceva, atho brāhmaṇamāṇavo』』ti.

Tatrāyaṃ anupubbīkathā – bodhisattasmiñhi rajje abhisiñcite eko janasandharañño pādamūliko nāmena gāmaṇicando nāma evaṃ cintesi – 『『idaṃ rajjaṃ nāma samānavayehi saddhiṃ sobhati, ahañca mahallako, daharaṃ kumāraṃ upaṭṭhātuṃ na sakkhissāmi, janapade kasikammaṃ katvā jīvissāmī』』ti, so nagarato tiyojanamattaṃ gantvā ekasmiṃ gāmake vāsaṃ kappesi. Kasikammatthāya panassa goṇāpi natthi, so deve vuṭṭhe ekaṃ sahāyakaṃ dve goṇe yācitvā sabbadivasaṃ kasitvā tiṇaṃ khādāpetvā goṇe sāmikassa niyyādetuṃ gehaṃ agamāsi. So tasmiṃ khaṇe bhariyāya saddhiṃ gehamajjhe nisīditvā bhattaṃ bhuñjati. Goṇāpi paricayena gehaṃ pavisiṃsu, tesu pavisantesu sāmiko thālakaṃ ukkhipi, bhariyā thālakaṃ apanesi. Gāmaṇicando 『『bhattena maṃ nimanteyyu』』nti olokento goṇe aniyyādetvāva gato. Corā rattiṃ vajaṃ bhinditvā teyeva goṇe hariṃsu. Goṇasāmiko pātova vajaṃ paviṭṭho te goṇe adisvā corehi haṭabhāvaṃ jānantopi 『『gāmaṇicandassa gīvaṃ karissāmī』』ti taṃ upasaṅkamitvā 『『bho goṇe, me dehī』』ti āha. 『『Nanu goṇā gehaṃ paviṭṭhā』』ti. 『『Kiṃ pana te mayhaṃ niyyāditā』』ti? 『『Na niyyāditā』』ti. 『『Tena hi ayaṃ te rājadūto, ehī』』ti āha. Tesu hi janapadesu yaṃkiñci sakkharaṃ vā kapālakhaṇḍaṃ vā ukkhipitvā 『『ayaṃ te rājadūto, ehī』』ti vutte yo na gacchati, tassa rājāṇaṃ karoti, tasmā so 『『rājadūto』』ti sutvāva nikkhami.

So tena saddhiṃ rājakulaṃ gacchanto ekaṃ sahāyakassa vasanagāmaṃ patvā 『『bho, atichātomhi, yāva gāmaṃ pavisitvā āhārakiccaṃ katvā āgacchāmi, tāva idheva hohī』』ti vatvā sahāyagehaṃ pāvisi. Sahāyo panassa gehe natthi, sahāyikā disvā 『『sāmi, pakkāhāro natthi, muhuttaṃ adhivāsehi, idāneva pacitvā dassāmī』』ti nisseṇiyā vegena taṇḍulakoṭṭhakaṃ abhiruhantī bhūmiyaṃ pati, taṅkhaṇaññeva tassā sattamāsiko gabbho patito. Tasmiṃ khaṇe tassā sāmiko āgantvā taṃ disvā 『『tvaṃ me bhariyaṃ paharitvā gabbhaṃ pātesi, ayaṃ te rājadūto, ehī』』ti taṃ gahetvā nikkhami. Tato paṭṭhāya dve janā gāmaṇiṃ majjhe katvā gacchanti.

Athekasmiṃ gāmadvāre eko assagopako assaṃ nivattetuṃ na sakkoti, assopi tesaṃ santikena gacchati. Assagopako gāmaṇicandaṃ disvā 『『mātula gāmaṇicanda, etaṃ tāva assaṃ kenacideva paharitvā nivattehī』』ti āha. So ekaṃ pāsāṇaṃ gahetvā khipi, pāsāṇo assassa pāde paharitvā eraṇḍadaṇḍakaṃ viya bhindi. Atha naṃ assagopako 『『tayā me assassa pādo bhinno, ayaṃ te rājadūto』』ti vatvā gaṇhi.

So tīhi janehi nīyamāno cintesi – 『『ime maṃ rañño dassessanti, ahaṃ goṇamūlampi dātuṃ na sakkomi, pageva gabbhapātanadaṇḍaṃ, assamūlaṃ pana kuto labhissāmi, mataṃ me seyyo』』ti. So gacchanto antarāmagge aṭaviyaṃ maggasamīpeyeva ekaṃ ekato papātaṃ pabbataṃ addasa, tassa chāyāya dve pitāputtā naḷakārā ekato kilañjaṃ cinanti. Gāmaṇicando 『『bho, sarīrakiccaṃ kātukāmomhi, thokaṃ idheva hotha, yāva āgacchāmī』』ti vatvā pabbataṃ abhiruhitvā papātapasse patamāno pitunaḷakārassa piṭṭhiyaṃ pati, naḷakāro ekappahāreneva jīvitakkhayaṃ pāpuṇi. Gāmaṇi uṭṭhāya aṭṭhāsi. Naḷakāraputto 『『tvaṃ me pitughātakacoro, ayaṃ te rājadūto』』ti vatvā taṃ hatthe gahetvā gumbato nikkhami , 『『kiṃ eta』』nti ca vutte 『『pitughātakacoro me』』ti āha. Tato paṭṭhāya gāmaṇiṃ majjhe katvā cattāro janā parivāretvā nayiṃsu.

Athāparasmiṃ gāmadvāre eko gāmabhojako gāmaṇicandaṃ disvā 『『mātula gāmaṇicanda, kahaṃ gacchasī』』ti vatvā 『『rājānaṃ passitu』』nti vutte 『『addhā tvaṃ rājānaṃ passissasi, ahaṃ rañño sāsanaṃ dātukāmo, harissasī』』ti āha. 『『Āma, harissāmī』』ti. 『『Ahaṃ pakatiyā abhirūpo dhanavā yasasampanno arogo, idāni panamhi duggato ceva paṇḍurogī ca, tattha kiṃ kāraṇanti rājānaṃ puccha, rājā kira paṇḍito, so te kathessati, tassa sāsanaṃ puna mayhaṃ katheyyāsī』』ti. So 『『sādhū』』ti sampaṭicchi.

Atha naṃ purato aññatarasmiṃ gāmadvāre ekā gaṇikā disvā 『『mātula gāmaṇicanda, kahaṃ gacchasī』』ti vatvā 『『rājānaṃ passitu』』nti vutte 『『rājā kira paṇḍito, mama sāsanaṃ harā』』ti vatvā evamāha – 『『pubbe ahaṃ bahuṃ bhatiṃ labhāmi, idāni pana tambulamattampi na labhāmi, koci me santikaṃ āgato nāma natthi, tattha kiṃ kāraṇanti rājānaṃ pucchitvā paccāgantvā mayhaṃ katheyyāsī』』ti.

Atha naṃ purato aññatarasmiṃ gāmadvāre ekā taruṇitthī disvā tatheva pucchitvā 『『ahaṃ neva sāmikassa gehe vasituṃ sakkomi, na kulagehe, tattha kiṃ kāraṇanti rājānaṃ pucchitvā paccāgantvā mayhaṃ katheyyāsī』』ti āha.

Atha naṃ tato parabhāge mahāmaggasamīpe ekasmiṃ vammike vasanto sappo disvā 『『gāmaṇicanda, kahaṃ yāsī』』ti pucchitvā 『『rājānaṃ passitu』』nti vutte 『『rājā kira paṇḍito, sāsanaṃ me harā』』ti vatvā 『『ahaṃ gocaratthāya gamanakāle chātajjhatto milātasarīro vammikato nikkhamanto sarīrena bilaṃ pūretvā sarīraṃ kaḍḍhento kicchena nikkhamāmi, gocaraṃ caritvā āgato pana suhito thūlasarīro hutvā pavisanto bilapassāni aphusanto sahasāva pavisāmi, tattha kiṃ kāraṇanti rājānaṃ pucchitvā mayhaṃ katheyyāsī』』ti āha.

Atha naṃ purato eko migo disvā tatheva pucchitvā 『『ahaṃ aññattha tiṇaṃ khādituṃ na sakkomi, ekasmiṃyeva rukkhamūle sakkomi, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī』』ti āha.

Atha naṃ tato parabhāge eko tittiro disvā tatheva pucchitvā 『『ahaṃ ekasmiṃyeva vammikapāde nisīditvā vassanto manāpaṃ karitvā vassituṃ sakkomi, sesaṭṭhānesu nisinno na sakkomi, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī』』ti āha.

Atha naṃ purato ekā rukkhadevatā disvā 『『canda, kahaṃ yāsī』』ti pucchitvā 『『rañño santika』』nti vutte 『『rājā kira paṇḍito, ahaṃ pubbe sakkārappatto ahosiṃ, idāni pana pallavamuṭṭhimattampi na labhāmi, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī』』ti āha.

Tato aparabhāge eko nāgarājā taṃ disvā tatheva pucchitvā 『『rājā kira paṇḍito, pubbe imasmiṃ sare udakaṃ pasannaṃ maṇivaṇṇaṃ, idāni āvilaṃ paṇṇakasevālapariyonaddhaṃ, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī』』ti āha.

Atha naṃ purato nagarassa āsannaṭṭhāne ekasmiṃ ārāme vasantā tāpasā disvā tatheva pucchitvā 『『rājā kira paṇḍito, pubbe imasmiṃ ārāme phalāphalāni madhurāni ahesuṃ, idāni nirojāni kasaṭāni jātāni, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī』』ti āhaṃsu.

Tato naṃ purato gantvā nagaradvārasamīpe ekissaṃ sālāyaṃ brāhmaṇamāṇavakā disvā 『『kahaṃ, bho canda, gacchasī』』ti vatvā 『『rañño santika』』nti vutte 『『tena hi no sāsanaṃ gahetvā gaccha, amhākañhi pubbe gahitagahitaṭṭhānaṃ pākaṭaṃ ahosi, idāni pana chiddaghaṭe udakaṃ viya na saṇṭhāti na paññāyati, andhakāro viya hoti, tattha kiṃ kāraṇanti rājānaṃ puccheyyāsī』』ti āhaṃsu.

Gāmaṇicando imāni dasa sāsanāni gahetvā rañño santikaṃ agamāsi. Rājā vinicchayaṭṭhāne nisinno ahosi. Goṇasāmiko gāmaṇicandaṃ gahetvā rājānaṃ upasaṅkami. Rājā gāmaṇicandaṃ disvā sañjānitvā 『『ayaṃ amhākaṃ pitu upaṭṭhāko, amhe ukkhipitvā parihari, kahaṃ nu kho ettakaṃ kālaṃ vasī』』ti cintetvā 『『ambho gāmaṇicanda, kahaṃ ettakaṃ kālaṃ vasasi, cirakālato paṭṭhāya na paññāyasi, kenatthena āgatosī』』ti āha. 『『Āma, deva, amhākaṃ devassa saggagatakālato paṭṭhāya janapadaṃ gantvā kasikammaṃ katvā jīvāmi, tato maṃ ayaṃ puriso goṇaaḍḍakāraṇā rājadūtaṃ dassetvā tumhākaṃ santikaṃ ākaḍḍhī』』ti. 『『Anākaḍḍhiyamāno nāgaccheyyāsi』』, 『『ākaḍḍhitabhāvoyeva sobhano, idāni taṃ daṭṭhuṃ labhāmi, kahaṃ so puriso』』ti? 『『Ayaṃ, devā』』ti. 『『Saccaṃ kira, bho, amhākaṃ candassa dūtaṃ dassesī』』ti? 『『Saccaṃ, devā』』ti. 『『Kiṃ kāraṇā』』ti? 『『Ayaṃ me deva dve goṇe na detī』』ti. 『『Saccaṃ kira, candā』』ti. 『『Tena hi, deva, mayhampi vacanaṃ suṇāthā』』ti sabbaṃ pavattiṃ kathesi. Taṃ sutvā rājā goṇasāmikaṃ pucchi – 『『kiṃ, bho, tava gehaṃ pavisante goṇe addasā』』ti. 『『Nāddasaṃ, devā』』ti. 『『Kiṃ, bho, maṃ 『ādāsamukharājā nāmā』ti kathentānaṃ na sutapubbaṃ tayā, vissattho kathehī』』ti? 『『Addasaṃ, devā』』ti. 『『Bho canda, goṇānaṃ aniyyāditattā goṇā tava gīvā, ayaṃ pana puriso disvāva 『na passāmī』ti sampajānamusāvādaṃ bhaṇi, tasmā tvaññeva kammiko hutvā imassa ca purisassa pajāpatiyāya cassa akkhīni uppāṭetvā sayaṃ goṇamūlaṃ catuvīsati kahāpaṇe dehī』』ti. Evaṃ vutte goṇasāmikaṃ bahi kariṃsu. So 『『akkhīsu uppāṭitesu catuvīsatikahāpaṇehi kiṃ karissāmī』』ti gāmaṇicandassa pādesu patitvā 『『sāmi canda, goṇamūlakahāpaṇā tuyheva hontu, ime ca gaṇhāhī』』ti aññepi kahāpaṇe datvā palāyi.

Tato dutiyo āha – 『『ayaṃ, deva, mama pajāpatiṃ paharitvā gabbhaṃ pātesī』』ti. 『『Saccaṃ candā』』ti? 『『Suṇohi mahārājā』』ti cando sabbaṃ vitthāretvā kathesi. Atha naṃ rājā 『『kiṃ pana tvaṃ etassa pajāpatiṃ paharitvā gabbhaṃ pātesī』』ti pucchi. 『『Na pātemi, devā』』ti . 『『Ambho sakkhissasi tvaṃ iminā gabbhassa pātitabhāvaṃ sādhetu』』nti? 『『Na sakkomi, devā』』ti. 『『Idāni kiṃ karosī』』ti? 『『Deva, puttaṃ me laddhuṃ vaṭṭatī』』ti. 『『Tena hi, ambho canda, tvaṃ etassa pajāpatiṃ tava gehe karitvā yadā puttavijātā hoti, tadā naṃ netvā etasseva dehī』』ti. Sopi gāmaṇicandassa pādesu patitvā 『『mā me, sāmi, gehaṃ, bhindī』』ti kahāpaṇe datvā palāyi.

Atha tatiyo āgantvā 『『iminā me, deva, paharitvā assassa pādo bhinno』』ti āha. 『『Saccaṃ candā』』ti. 『『Suṇohi, mahārājā』』ti cando taṃ pavattiṃ vitthārena kathesi. Taṃ sutvā rājā assagopakaṃ āha – 『『saccaṃ kira tvaṃ 『assaṃ paharitvā nivattehī』ti kathesī』』ti. 『『Na kathemi, devā』』ti. So punavāre pucchito 『『āma, kathemī』』ti āha. Rājā candaṃ āmantetvā 『『ambho canda, ayaṃ kathetvāva 『na kathemī』ti musāvādaṃ vadati, tvaṃ etassa jivhaṃ chinditvā assamūlaṃ amhākaṃ santikā gahetvā sahassaṃ dehī』』ti āha. Assagopako aparepi kahāpaṇe datvā palāyi.

Tato naḷakāraputto 『『ayaṃ me, deva, pitughātakacoro』』ti āha. 『『Saccaṃ kira, candā』』ti. 『『Suṇohi, devā』』ti cando tampi kāraṇaṃ vitthāretvā kathesi. Atha rājā naḷakāraṃ āmantetvā 『『idāni kiṃ karosī』』ti pucchi. 『『Deva me pitaraṃ laddhuṃ vaṭṭatī』』ti. 『『Ambho canda, imassa kira pitaraṃ laddhuṃ vaṭṭati, matakaṃ pana na sakkā puna ānetuṃ, tvaṃ imassa mātaraṃ ānetvā tava gehe katvā etassa pitā hohī』』ti. Naḷakāraputto 『『mā me, sāmi, matassa pitu gehaṃ bhindī』』ti gāmaṇicandassa kahāpaṇe datvā palāyi.

Gāmaṇicando aḍḍe jayaṃ patvā tuṭṭhacitto rājānaṃ āha – 『『atthi, deva, tumhākaṃ kehici sāsanaṃ pahitaṃ, taṃ vo kathemī』』ti. 『『Kathehi, candā』』ti. Cando brāhmaṇamāṇavakānaṃ sāsanaṃ ādiṃ katvā paṭilomakkamena ekekaṃ kathaṃ kathesi. Rājā paṭipāṭiyā vissajjesi.

Kathaṃ? Paṭhamaṃ tāva sāsanaṃ sutvā 『『pubbe tesaṃ vasanaṭṭhāne velaṃ jānitvā vassanakukkuṭo ahosi, tesaṃ tena saddena uṭṭhāya mante gahetvā sajjhāyaṃ karontānaññeva aruṇo uggacchati, tena tesaṃ gahitagahitaṃ na nassati. Idāni pana nesaṃ vasanaṭṭhāne avelāya vassanakakukkuṭo atthi, so atirattiṃ vā vassati atipabhāte vā, atirattiṃ vassantassa tassa saddena uṭṭhāya mante gahetvā niddābhibhūtā sajjhāyaṃ akatvāva puna sayanti , atipabhāte vassantassa saddena uṭṭhāya sajjhāyituṃ na labhanti, tena tesaṃ gahitagahitaṃ na paññāyatī』』ti āha.

Dutiyaṃ sutvā 『『te pubbe samaṇadhammaṃ karontā kasiṇaparikamme yuttapayuttā ahesuṃ. Idāni pana samaṇadhammaṃ vissajjetvā akattabbesu yuttapayuttā ārāme uppannāni phalāphalāni upaṭṭhākānaṃ datvā piṇḍapaṭipiṇḍakena micchājīvena jīvikaṃ kappenti, tena nesaṃ phalāphalāni na madhurāni jātāni. Sace pana te pubbe viya puna samaṇadhamme yuttapayuttā bhavissanti, puna tesaṃ phalāphalāni madhurāni bhavissanti. Te tāpasā rājakulānaṃ paṇḍitabhāvaṃ na jānanti, samaṇadhammaṃ tesaṃ kātuṃ vadehī』』ti āha.

Tatiyaṃ sutvā 『『te nāgarājāno aññamaññaṃ kalahaṃ karonti, tena taṃ udakaṃ āvilaṃ jātaṃ. Sace te pubbe viya samaggā bhavissanti, puna pasannaṃ bhavissatī』』ti āha.

Catutthaṃ sutvā 『『sā rukkhadevatā pubbe aṭaviyaṃ paṭipanne manusse rakkhati, tasmā nānappakāraṃ balikammaṃ labhati. Idāni pana ārakkhaṃ na karoti, tasmā balikammaṃ na labhati. Sace pubbe viya ārakkhaṃ karissati, puna lābhaggappattā bhavissati. Sā rājūnaṃ atthibhāvaṃ na jānāti, tasmā aṭaviāruḷhamanussānaṃ ārakkhaṃ kātuṃ vadehī』』ti āha.

Pañcamaṃ sutvā 『『yasmiṃ vammikapāde nisīditvā so tittiro manāpaṃ vassati, tassa heṭṭhā mahantī nidhikumbhi atthi, taṃ uddharitvā tvaṃ gaṇhāhī』』ti āha.

Chaṭṭhaṃ sutvā 『『yassa rukkhassa mūle so migo tiṇāni khādituṃ sakkoti, tassa rukkhassa upari mahantaṃ bhamaramadhu atthi, so madhumakkhitesu tiṇesu paluddho aññāni khādituṃ na sakkoti, tvaṃ taṃ madhupaṭalaṃ haritvā aggamadhuṃ amhākaṃ pahiṇa, sesaṃ attanā paribhuñjā』』ti āha.

Sattamaṃ sutvā 『『yasmiṃ vammike so sappo vasati, tassa heṭṭhā mahantī nidhikumbhi atthi, so taṃ rakkhamāno vasanto nikkhamanakāle dhanalobhena sarīraṃ sithilaṃ katvā lagganto nikkhamati, gocaraṃ gahetvā dhanasinehena alagganto vegena sahasā pavisati. Taṃ nidhikumbhiṃ uddharitvā tvaṃ gaṇhāhī』』ti āha.

Aṭṭhamaṃ sutvā 『『tassā taruṇitthiyā sāmikassa ca mātāpitūnañca vasanagāmānaṃ antare ekasmiṃ gāmake jāro atthi. Sā taṃ saritvā tasmiṃ sinehena sāmikassa gehe vasituṃ asakkontī 『mātāpitaro passissāmī』ti jārassa gehe katipāhaṃ vasitvā mātāpitūnaṃ gehaṃ gacchati, tattha katipāhaṃ vasitvā puna jāraṃ saritvā 『sāmikassa gehaṃ gamissāmī』ti puna jārasseva gehaṃ gacchati. Tassā itthiyā rājūnaṃ atthibhāvaṃ ācikkhitvā 『sāmikasseva kira gehe vasatu. Sace taṃ rājā gaṇhāpeti, jīvitaṃ te natthi, appamādaṃ kātuṃ vaṭṭatī』ti tassā kathehī』』ti āha.

Navamaṃ sutvā 『『sā gaṇikā pubbe ekassa hatthato bhatiṃ gahetvā taṃ ajīrāpetvā aññassa hatthato na gaṇhāti, tenassā pubbe bahuṃ uppajji. Idāni pana attano dhammataṃ vissajjetvā ekassa hatthato gahitaṃ ajīrāpetvāva aññassa hatthato gaṇhāti, purimassa okāsaṃ akatvā pacchimassa karoti, tenassā bhati na uppajjati, na keci naṃ upasaṅkamanti. Sace attano dhamme ṭhassati, pubbasadisāva bhavissati. Attano dhamme ṭhātumassā kathehī』』ti āha.

Dasamaṃ sutvā 『『so gāmabhojako pubbe dhammena samena aḍḍaṃ vinicchini, tena manussānaṃ piyo ahosi manāpo, sampiyāyamānā cassa manussā bahupaṇṇākāraṃ āhariṃsu, tena abhirūpo dhanavā yasasampanno ahosi. Idāni pana lañjavittako hutvā adhammena aḍḍaṃ vinicchinati, tena duggato kapaṇo hutvā paṇḍurogena abhibhūto. Sace pubbe viya dhammena aḍḍaṃ vinicchinissati, puna pubbasadiso bhavissati. So rañño atthibhāvaṃ na jānāti, dhammena aḍḍaṃ vinicchinitumassa kathehī』』ti āha.

Iti so gāmaṇicando imāni ettakāni sāsanāni rañño ārocesi, rājā attano paññāya sabbānipi tāni sabbaññubuddho viya byākaritvā gāmaṇicandassa bahuṃ dhanaṃ datvā tassa vasanagāmaṃ brahmadeyyaṃ katvā tasseva datvā uyyojesi. So nagarā nikkhamitvā bodhisattena dinnasāsanaṃ brāhmaṇamāṇavakānañca tāpasānañca nāgarājassa ca rukkhadevatāya ca ārocetvā tittirassa vasanaṭṭhānato nidhiṃ gahetvā migassa tiṇakhādanaṭṭhāne rukkhato bhamaramadhuṃ gahetvā rañño madhuṃ pesetvā sappassa vasanaṭṭhāne vammikaṃ khaṇitvā nidhiṃ gahetvā taruṇitthiyā ca gaṇikāya ca gāmabhojakassa ca rañño kathitaniyāmeneva sāsanaṃ ārocetvā mahantena yasena attano gāmakaṃ gantvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Ādāsamukharājāpi dānādīni puññāni katvā jīvitapariyosāne saggapuraṃ pūrento gato.

Satthā 『『na, bhikkhave, tathāgato idāneva mahāpañño, pubbepi mahāpaññoyevā』』ti vatvā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannasakadāgāmianāgāmiarahanto ahesuṃ. 『『Tadā gāmaṇicando ānando ahosi, ādāsamukharājā pana ahameva ahosi』』nti.

Gāmaṇicandajātakavaṇṇanā sattamā.

[258] 8. Mandhātujātakavaṇṇanā

Yāvatā candimasūriyāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kira sāvatthiṃ piṇḍāya caramāno ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā ukkaṇṭhi. Atha naṃ bhikkhū dhammasabhaṃ ānetvā 『『ayaṃ, bhante, bhikkhu ukkaṇṭhito』』ti satthu dassesuṃ. Satthā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhito』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kadā tvaṃ , bhikkhu, agāraṃ ajjhāvasamāno taṇhaṃ pūretuṃ sakkhissasi, kāmataṇhā hi nāmesā samuddo viya duppūrā, porāṇakarājāno dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā manussaparihāreneva cātumahārājikadevaloke rajjaṃ kāretvā tāvatiṃsadevaloke chattiṃsāya sakkānañca vasanaṭṭhāne devarajjaṃ kāretvāpi attano kāmataṇhaṃ pūretuṃ asakkontāva kālamakaṃsu, tvaṃ panetaṃ taṇhaṃ kadā pūretuṃ sakkhissasī』』ti vatvā atītaṃ āhari.

Atīte paṭhamakappikesu mahāsammato nāma rājā ahosi. Tassa putto rojo nāma, tassa putto vararojo nāma, tassa putto kalyāṇo nāma, tassa putto varakalyāṇo nāma, tassa putto uposatho nāma, tassa putto mandhātu nāma ahosi. So sattahi ratanehi catūhi ca iddhīhi samannāgato cakkavattirajjaṃ kāresi. Tassa vāmahatthaṃ samañjitvā dakkhiṇahatthena apphoṭitakāle ākāsā dibbamegho viya jāṇuppamāṇaṃ sattaratanavassaṃ vassati, evarūpo acchariyamanusso ahosi. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷi. Caturāsīti vassasahassāni oparajjaṃ kāresi, caturāsīti vassasahassāni cakkavattirajjaṃ kāresi, āyuppamāṇaṃ asaṅkhyeyyaṃ ahosi.

So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi. Athāmaccā 『『kiṃ nu kho, deva, ukkaṇṭhitosī』』ti pucchiṃsu. 『『Mayhaṃ puññabale olokiyamāne idaṃ rajjaṃ kiṃ karissati, kataraṃ nu kho ṭhānaṃ ramaṇīya』』nti? 『『Devaloko, mahārājā』』ti. So cakkaratanaṃ abbhukkiritvā saddhiṃ parisāya cātumahārājikadevalokaṃ agamāsi. Athassa cattāro mahārājāno dibbamālāgandhahatthā devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya cātumahārājikadevalokaṃ gantvā devarajjaṃ adaṃsu. Tassa sakaparisāya parivāritasseva tasmiṃ rajjaṃ kārentassa dīgho addhā vītivatto.

So tatthāpi taṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi, cattāro mahārājāno 『『kiṃ nu kho, deva, ukkaṇṭhitosī』』ti pucchiṃsu. 『『Imamhā devalokā kataraṃ ṭhānaṃ ramaṇīya』』nti. 『『Mayaṃ, deva, paresaṃ upaṭṭhākaparisā, tāvatiṃsadevaloko ramaṇīyo』』ti. Mandhātā cakkaratanaṃ abbhukkiritvā attano parisāya parivuto tāvatiṃsābhimukho pāyāsi. Athassa sakko devarājā dibbamālāgandhahattho devagaṇaparivuto paccuggamanaṃ katvā taṃ hatthe gahetvā 『『ito ehi, mahārājā』』ti āha. Rañño devagaṇaparivutassa gamanakāle pariṇāyakaratanaṃ cakkaratanaṃ ādāya saddhiṃ parisāya manussapathaṃ otaritvā attano nagarameva pāvisi. Sakko mandhātuṃ tāvatiṃsabhavanaṃ netvā devatā dve koṭṭhāse katvā attano devarajjaṃ majjhe bhinditvā adāsi. Tato paṭṭhāya dve rājāno rajjaṃ kāresuṃ. Evaṃ kāle gacchante sakko saṭṭhi ca vassasatasahassāni tisso ca vassakoṭiyo āyuṃ khepetvā cavi, añño sakko nibbatti. Sopi devarajjaṃ kāretvā āyukkhayena cavi. Etenūpāyena chattiṃsa sakkā caviṃsu, mandhātā pana manussaparihārena devarajjaṃ kāresiyeva.

Tassa evaṃ kāle gacchante bhiyyosomattāya kāmataṇhā uppajji, so 『『kiṃ me upaḍḍharajjena, sakkaṃ māretvā ekarajjameva karissāmī』』ti cintesi. Sakkaṃ māretuṃ nāma na sakkā, taṇhā nāmesā vipattimūlā, tenassa āyusaṅkhāro parihāyi, jarā sarīraṃ pahari. Manussasarīrañca nāma devaloke na bhijjati, atha so devalokā bhassitvā uyyāne otari. Uyyānapālo tassa āgatabhāvaṃ rājakule nivedesi. Rājakulaṃ āgantvā uyyāneyeva sayanaṃ paññapesi. Rājā anuṭṭhānaseyyāya nipajji. Amaccā 『『deva, tumhākaṃ parato kinti kathemā』』ti pucchiṃsu. 『『Mama parato tumhe imaṃ sāsanaṃ mahājanassa katheyyātha – 『mandhātumahārājā dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā dīgharattaṃ cātumahārājikesu rajjaṃ kāretvā chattiṃsāya sakkānaṃ āyuppamāṇena devaloke rajjaṃ kāretvā taṇhaṃ apūretvā kālamakāsī』』』ti. So evaṃ vatvā kālaṃ katvā yathākammaṃ gato.

Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

22.

『『Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

Sabbeva dāsā mandhātu, ye pāṇā pathavissitā.

23.

『『Na kahāpaṇavassena, titti kāmesu vijjati;

Appassādā dukhā kāmā, iti viññāya paṇḍito.

24.

『『Api dibbesu kāmesu, ratiṃ so nādhigacchati;

Taṇhakkhayarato hoti, sammāsambuddhasāvako』』ti.

Tattha yāvatāti paricchedavacanaṃ. Pariharantīti yattakena paricchedena sineruṃ pariharanti. Disā bhantīti dasasu disāsu bhāsanti pabhāsanti. Virocanāti ālokakaraṇatāya virocanasabhāvā. Sabbeva dāsā mandhātu, ye pāṇā pathavissitāti ettake padese ye pathavinissitā pāṇā janapadavāsino manussā, sabbeva te 『『dāsā mayaṃ rañño mandhātussa, ayyako no rājā mandhātā』』ti evaṃ upagatattā bhujissāpi samānā dāsāyeva.

Na kahāpaṇavassenāti tesaṃ dāsabhūtānaṃ manussānaṃ anuggahāya yaṃ mandhātā apphoṭetvā sattaratanavassaṃ vassāpeti, taṃ idha 『『kahāpaṇavassa』』nti vuttaṃ. Titti kāmesūti tenāpi kahāpaṇavassena vatthukāmakilesakāmesu titti nāma natthi, evaṃ duppūrā esā taṇhā. Appassādā dukhā kāmāti supinakūpamattā kāmā nāma appassādā parittasukhā, dukkhameva panettha bahutaraṃ. Taṃ dukkhakkhandhasuttapariyāyena dīpetabbaṃ. Iti viññāyāti evaṃ jānitvā.

Dibbesūti devatānaṃ paribhogesu rūpādīsu. Ratiṃ soti so vipassako bhikkhu dibbehi kāmehi nimantiyamānopi tesu ratiṃ nādhigacchati āyasmā samiddhi viya. Taṇhakkhayaratoti nibbānarato. Nibbānañhi āgamma taṇhā khīyati, tasmā taṃ 『『taṇhakkhayo』』ti vuccati. Tattha rato hoti abhirato. Sammāsambuddhasāvakoti buddhassa savanante jāto bahussuto yogāvacarapuggalo.

Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aññe pana bahū sotāpattiphalādīni pāpuṇiṃsu. 『『Tadā mandhāturājā ahameva ahosi』』nti.

Mandhātujātakavaṇṇanā aṭṭhamā.

[259] 9. Tirīṭavacchajātakavaṇṇanā

Nayimassa vijjāti idaṃ satthā jetavane viharanto āyasmato ānandassa kosalarañño mātugāmānaṃ hatthato pañcasatāni, rañño hatthato pañcasatānīti dussasahassapaṭilābhavatthuṃ ārabbha kathesi. Vatthu heṭṭhā dukanipāte guṇajātake (jā. aṭṭha. 2.2.guṇajātakavaṇṇanā) vitthāritameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā nāmaggahaṇadivase tirīṭavacchakumāroti katanāmo anupubbena vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ kālakiriyāya saṃviggahadayo hutvā nikkhamitvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro hutvā vāsaṃ kappesi. Tasmiṃ tattha vasante bārāṇasirañño paccanto kupi, so tattha gantvā yuddhe parājito maraṇabhayabhīto hatthikkhandhagato ekena passena palāyitvā araññe vicaranto pubbaṇhasamaye tirīṭavacchassa phalāphalatthāya gatakāle tassa assamapadaṃ pāvisi. So 『『tāpasānaṃ vasanaṭṭhāna』』nti hatthito otaritvā vātātapena kilanto pipāsito pānīyaghaṭaṃ olokento katthaci adisvā caṅkamanakoṭiyaṃ udapānaṃ addasa. Udakaussiñcanatthāya pana rajjughaṭaṃ adisvā pipāsaṃ sandhāretuṃ asakkonto hatthissa kucchiyaṃ baddhayottaṃ gahetvā hatthiṃ udapānataṭe ṭhapetvā tassa pāde yottaṃ bandhitvā yottena udapānaṃ otaritvā yotte apāpuṇante uttaritvā uttarasāṭakaṃ yottakoṭiyā saṅghāṭetvā puna otari, tathāpi nappahosiyeva. So aggapādehi udakaṃ phusitvā atipipāsito 『『pipāsaṃ vinodetvā maraṇampi sumaraṇa』』nti cintetvā udapāne patitvā yāvadatthaṃ pivitvā paccuttarituṃ asakkonto tattheva aṭṭhāsi. Hatthīpi susikkhitattā aññattha agantvā rājānaṃ olokento tattheva aṭṭhāsi. Bodhisatto sāyanhasamaye phalāphalaṃ āharitvā hatthiṃ disvā 『『rājā āgato bhavissati, vammitahatthīyeva pana paññāyati, kiṃ nu kho kāraṇa』』nti so hatthisamīpaṃ upasaṅkami. Hatthīpi tassa upasaṅkamanabhāvaṃ ñatvā ekamantaṃ aṭṭhāsi. Bodhisatto udapānataṭaṃ gantvā rājānaṃ disvā 『『mā bhāyi, mahārājā』』ti samassāsetvā nisseṇiṃ bandhitvā rājānaṃ uttāretvā kāyamassa sambāhitvā telena makkhetvā nhāpetvā phalāphalāni khādāpetvā hatthissa sannāhaṃ mocesi. Rājā dvīhatīhaṃ vissamitvā bodhisattassa attano santikaṃ āgamanatthāya paṭiññaṃ gahetvā pakkāmi. Rājabalakāyo nagarassa avidūre khandhāvāraṃ bandhitvā ṭhito. Rājānaṃ āgacchantaṃ disvā parivāresi, rājā nagaraṃ pāvisi.

Bodhisattopi aḍḍhamāsaccayena bārāṇasiṃ patvā uyyāne vasitvā punadivase bhikkhaṃ caramāno rājadvāraṃ gato. Rājā mahāvātapānaṃ ugghāṭetvā rājaṅgaṇaṃ olokayamāno bodhisattaṃ disvā sañjānitvā pāsādā oruyha vanditvā mahātalaṃ āropetvā samussitasetacchatte rājapallaṅke nisīdāpetvā attano paṭiyāditaṃ āhāraṃ bhojetvā sayampi bhuñjitvā uyyānaṃ netvā tatthassa caṅkamanādiparivāraṃ vasanaṭṭhānaṃ kāretvā sabbe pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā vanditvā pakkāmi. Tato paṭṭhāya bodhisatto rājanivesaneyeva paribhuñji, mahāsakkārasammāno ahosi.

Taṃ asahamānā amaccā 『『evarūpaṃ sakkāraṃ ekopi yodho labhamāno kiṃ nāma na kareyyā』』ti vatvā uparājānaṃ upagantvā 『『deva, amhākaṃ rājā ekaṃ tāpasaṃ ativiya mamāyati, kiṃ nāma tena tasmiṃ diṭṭhaṃ, tumhepi tāva raññā saddhiṃ mantethā』』ti āhaṃsu. So 『『sādhū』』ti sampaṭicchitvā amaccehi saddhiṃ rājānaṃ upasaṅkamitvā paṭhamaṃ gāthamāha –

25.

『『Nayimassa vijjāmayamatthi kiñci, na bandhavo no pana te sahāyo;

Atha kena vaṇṇena tirīṭavaccho, tedaṇḍiko bhuñjati aggapiṇḍa』』nti.

Tattha nayimassa vijjāmayamatthi kiñcīti imassa tāpasassa vijjāmayaṃ kiñci kammaṃ natthi. Na bandhavo tiputtabandhavasippabandhavagottabandhavañātibandhavesu aññataropi na hoti . No pana te sahāyoti sahapaṃsukīḷiko sahāyakopi te na hoti. Kena vaṇṇenāti kena kāraṇena. Tirīṭavacchoti tassa nāmaṃ. Tedaṇḍikoti kuṇḍikaṭhapanatthāya tidaṇḍakaṃ gahetvā caranto. Aggapiṇḍanti rasasampannaṃ rājārahaṃ aggabhojanaṃ.

Taṃ sutvā rājā puttaṃ āmantetvā 『『tāta, mama paccantaṃ gantvā yuddhaparājitassa dvīhatīhaṃ anāgatabhāvaṃ sarasī』』ti vatvā 『『sarāmī』』ti vutte 『『tadā mayā imaṃ nissāya jīvitaṃ laddha』』nti sabbaṃ taṃ pavattiṃ ācikkhitvā 『『tāta , mayhaṃ jīvitadāyake mama santikaṃ āgate rajjaṃ dadantopi ahaṃ neva etena kataguṇānurūpaṃ kātuṃ sakkomī』』ti vatvā itarā dve gāthā avoca –

26.

『『Āpāsu me yuddhaparājitassa, ekassa katvā vivanasmi ghore;

Pasārayī kicchagatassa pāṇiṃ, tenūdatāriṃ dukhasampareto.

27.

『『Etassa kiccena idhānupatto, vesāyino visayā jīvaloke;

Lābhāraho tāta tirīṭavaccho, dethassa bhogaṃ yajathañca yañña』』nti.

Tattha āpāsūti āpadāsu. Ekassāti adutiyassa. Katvāti anukampaṃ karitvā pemaṃ uppādetvā. Vivanasminti pānīyarahite araññe. Ghoreti dāruṇe. Pasārayī kicchagatassa pāṇinti nisseṇiṃ bandhitvā kūpaṃ otāretvā dukkhagatassa mayhaṃ uttāraṇatthāya vīriyapaṭisaṃyuttaṃ hatthaṃ pasāresi. Tenūdatāriṃ dukhasamparetoti tena kāraṇenamhi dukkhaparivāritopi tamhā kūpā uttiṇṇo.

Etassa kiccena idhānupattoti ahaṃ etassa tāpasassa kiccena, etena katassa kiccassānubhāvena idhānuppatto . Vesāyino visayāti vesāyī vuccati yamo, tassa visayā. Jīvaloketi manussaloke. Ahañhi imasmiṃ jīvaloke ṭhito yamavisayaṃ maccuvisayaṃ paralokaṃ gato nāma ahosiṃ, somhi etassa kāraṇā tato puna idhāgatoti vuttaṃ hoti. Lābhārahoti lābhaṃ araho catupaccayalābhassa anucchaviko. Dethassa bhoganti etena paribhuñjitabbaṃ catupaccayasamaṇaparikkhārasaṅkhātaṃ bhogaṃ etassa detha. Yajathañca yaññanti tvañca amaccā ca nāgarā cāti sabbepi tumhe etassa bhogañca detha, yaññañca yajatha. Tassa hi dīyamāno deyyadhammo tena bhuñjitabbattā bhogo hoti, itaresaṃ dānayaññattā yañño. Tenāha 『『dethassa bhogaṃ yajathañca yañña』』nti.

Evaṃ raññā gaganatale puṇṇacandaṃ uṭṭhāpentena viya bodhisattassa guṇe pakāsite tassa guṇo sabbatthameva pākaṭo jāto, atirekataro tassa lābhasakkāro udapādi. Tato paṭṭhāya uparājā vā amaccā vā añño vā koci kiñci rājānaṃ vattuṃ na visahi. Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapuraṃ pūresi. Bodhisattopi abhiññā ca samāpattiyo ca uppādetvā brahmalokaparāyaṇo ahosi.

Satthā 『『porāṇakapaṇḍitāpi upakāravasena kariṃsū』』ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, tāpaso pana ahameva ahosi』』nti.

Tirīṭavacchajātakavaṇṇanā navamā.

[260] 10. Dūtajātakavaṇṇanā

Yassatthā dūramāyantīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Vatthu navakanipāte cakkavākajātake (jā. 1.9.69 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā 『『na kho, bhikkhu, idāneva, pubbepi tvaṃ lolo, lolyakāraṇeneva pana asinā sīsacchedanaṃ labhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto hutvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya bhojanasuddhiko ahosi, tenassa bhojanasuddhikarājātveva nāmaṃ jātaṃ. So kira tathārūpena vidhānena bhattaṃ bhuñjati, yathāssa ekissā bhattapātiyā satasahassaṃ vayaṃ gacchati. Bhuñjanto pana antogehe na bhuñjati, attano bhojanavidhānaṃ olokentaṃ mahājanaṃ puññaṃ kāretukāmatāya rājadvāre ratanamaṇḍapaṃ kāretvā bhojanavelāya taṃ alaṅkarāpetvā kañcanamaye samussitasetacchatte rājapallaṅke nisīditvā khattiyakaññāhi parivuto satasahassagghanikāya suvaṇṇapātiyā sabbarasabhojanaṃ bhuñjati. Atheko lolapuriso tassa bhojanavidhānaṃ oloketvā taṃ bhojanaṃ bhuñjitukāmo hutvā pipāsaṃ sandhāretuṃ asakkonto 『『attheko upāyo』』ti gāḷhaṃ nivāsetvā hatthe ukkhipitvā 『『bho, ahaṃ dūto, dūto』』ti uccāsaddaṃ karonto rājānaṃ upasaṅkami. Tena ca samayena tasmiṃ janapade 『『dūtomhī』』ti vadantaṃ na vārenti, tasmā mahājano dvidhā bhijjitvā okāsaṃ adāsi. So vegena gantvā rañño pātiyā ekaṃ bhattapiṇḍaṃ gahetvā mukhe pakkhipi, athassa 『『sīsaṃ chindissāmī』』ti asigāho asiṃ abbāhesi, rājā 『『mā paharī』』ti nivāresi, 『『mā bhāyi, bhuñjassū』』ti hatthaṃ dhovitvā nisīdi. Bhojanapariyosāne cassa attano pivanapānīyañceva tambūlañca dāpetvā 『『bho purisa, tvaṃ 『dūtomhī』ti vadasi, kassa dūtosī』』ti pucchi. 『『Mahārāja ahaṃ taṇhādūto, udaradūto, taṇhā maṃ āṇāpetvā 『tvaṃ gacchāhī』ti dūtaṃ katvā pesesī』』ti vatvā purimā dve gāthā avoca –

28.

『『Yassatthā dūramāyanti, amittamapi yācituṃ;

Tassūdarassahaṃ dūto, mā me kujjha rathesabha.

29.

『『Yassa divā ca ratto ca, vasamāyanti māṇavā;

Tassūdarassahaṃ dūto, mā me kujjha rathesabhā』』ti.

Tattha yassatthā dūramāyantīti yassa atthāya ime sattā taṇhāvasikā hutvā dūrampi gacchanti. Rathesabhāti rathayodhajeṭṭhaka.

Rājā tassa vacanaṃ sutvā 『『saccametaṃ, ime sattā udaradūtā taṇhāvasena vicaranti, taṇhāva ime satte vicāreti, yāva manāpaṃ vata iminā kathita』』nti tassa purisassa tussitvā tatiyaṃ gāthamāha –

30.

『『Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Dūto hi dūtassa kathaṃ na dajjaṃ, mayampi tasseva bhavāma dūtā』』ti.

Tattha brāhmaṇāti ālapanamattametaṃ. Rohiṇīnanti rattavaṇṇānaṃ. Saha puṅgavenāti yūthapariṇāyakena upaddavarakkhakena usabhena saddhiṃ. Mayampīti ahañca avasesā ca sabbe sattā tasseva udarassa dūtā bhavāma, tasmā ahaṃ udaradūto samāno udaradūtassa tuyhaṃ kasmā na dajjanti. Evañca pana vatvā 『『iminā vata purisena assutapubbaṃ kāraṇaṃ kathita』』nti tuṭṭhacitto tassa mahantaṃ yasaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so lolabhikkhu sakadāgāmiphale patiṭṭhahi, aññepi bahū sotāpannādayo ahesuṃ. 『『Tadā lolapuriso etarahi lolabhikkhu ahosi, bhojanasuddhikarājā pana ahameva ahosi』』nti.

Dūtajātakavaṇṇanā dasamā.

Saṅkappavaggo paṭhamo.

Tassuddānaṃ –

Saṅkappa tilamuṭṭhi ca, maṇi ca sindhavāsukaṃ;

Jarūdapānaṃ gāmaṇi, mandhātā tirīṭadūtanti.

  1. Padumavaggo

[261] 1. Padumajātakavaṇṇanā

Yathākesā ca massū cāti idaṃ satthā jetavane viharanto ānandabodhimhi mālāpūjakārake bhikkhū ārabbha kathesi. Vatthu kāliṅgabodhijātake āvibhavissati. So pana ānandattherena ropitattā 『『ānandabodhī』』ti jāto. Therena hi jetavanadvārakoṭṭhake bodhissa ropitabhāvo sakalajambudīpe patthari. Athekacce janapadavāsino bhikkhū 『『ānandabodhimhi mālāpūjaṃ karissāmā』』ti jetavanaṃ āgantvā satthāraṃ vanditvā punadivase sāvatthiṃ pavisitvā uppalavīthiṃ gantvā mālaṃ alabhitvā āgantvā ānandattherassa ārocesuṃ – 『『āvuso, mayaṃ 『bodhimhi mālāpūjaṃ karissāmā』ti uppalavīthiṃ gantvā ekamālampi na labhimhā』』ti. Thero 『『ahaṃ vo, āvuso, āharissāmī』』ti uppalavīthiṃ gantvā bahū nīluppalakalāpe ukkhipāpetvā āgamma tesaṃ dāpesi, te tāni gahetvā bodhissa pūjaṃ kariṃsu. Taṃ pavattiṃ sutvā dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ – 『『āvuso, jānapadā bhikkhū appapuññā uppalavīthiṃ gantvā mālaṃ na labhiṃsu, thero pana gantvāva āharāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva vattuchekā kathākusalā mālaṃ labhanti, pubbepi labhiṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhiputto ahosi. Antonagare ca ekasmiṃ sare padumāni pupphanti. Eko chinnanāso puriso taṃ saraṃ rakkhati. Athekadivasaṃ bārāṇasiyaṃ ussave ghuṭṭhe mālaṃ piḷandhitvā ussavaṃ kīḷitukāmā tayo seṭṭhiputtā 『『nāsacchinnassa abhūtena vaṇṇaṃ vatvā mālaṃ yācissāmā』』ti tassa padumāni bhañjanakāle sarassa santikaṃ gantvā ekamantaṃ aṭṭhaṃsu.

Tesu eko taṃ āmantetvā paṭhamaṃ gāthamāha –

31.

『『Yathā kesā ca massū ca, chinnaṃ chinnaṃ virūhati;

Evaṃ ruhatu te nāsā, padumaṃ dehi yācito』』ti.

So tassa kujjhitvā padumaṃ na adāsi.

Athassa dutiyo dutiyaṃ gāthamāha –

32.

『『Yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhati;

Evaṃ ruhatu te nāsā, padumaṃ dehi yācito』』ti.

Tattha sāradikanti saradasamaye gahetvā nikkhittaṃ sārasampannaṃ bījaṃ. So tassapi kujjhitvā padumaṃ na adāsi.

Athassa tatiyo tatiyaṃ gāthamāha –

33.

『『Ubhopi palapantete, api padmāni dassati;

Vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā;

Dehi samma padumāni, ahaṃ yācāmi yācito』』ti.

Tattha ubhopi palapanteteti ete dvepi musā vadanti. Api padmānīti 『『api nāma no padumāni dassatī』』ti cintetvā evaṃ vadanti. Vajjuṃ vāte na vā vajjunti 『『tava nāsā ruhatū』』ti evaṃ vadeyyuṃ vā na vā vadeyyuṃ, etesaṃ vacanaṃ appamāṇaṃ, sabbatthāpi natthi nāsāya ruhanā, ahaṃ pana te nāsaṃ paṭicca na kiñci vadāmi, kevalaṃ yācāmi, tassa me dehi, samma, padumāni yācitoti.

Taṃ sutvā padumasaragopako 『『imehi dvīhi musāvādo kathito, tumhehi sabhāvo kathito, tumhākaṃ anucchavikāni padumānī』』ti mahantaṃ padumakalāpaṃ ādāya tassa datvā attano padumasarameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā padumalābhī seṭṭhiputto ahameva ahosi』』nti.

Padumajātakavaṇṇanā paṭhamā.

[262] 2. Mudupāṇijātakavaṇṇanā

Pāṇi ce muduko cassāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi satthā dhammasabhaṃ ānītaṃ 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu, itthiyo nāmetā kilesavasena gamanato arakkhiyā, porāṇakapaṇḍitāpi attano dhītaraṃ rakkhituṃ nāsakkhiṃsu, pitarā hatthe gahetvā ṭhitāva pitaraṃ ajānāpetvā kilesavasena purisena saddhiṃ palāyī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. So dhītarañca bhāgineyyañca dvepi antonivesane posento ekadivasaṃ amaccehi saddhiṃ nisinno 『『mamaccayena mayhaṃ bhāgineyyo rājā bhavissati, dhītāpi me tassa aggamahesī bhavissatī』』ti vatvā aparabhāge bhāgineyyassa vayappattakāle puna amaccehi saddhiṃ nisinno 『『mayhaṃ bhāgineyyassa aññassa rañño dhītaraṃ ānessāma, mayhaṃ dhītarampi aññasmiṃ rājakule dassāma, evaṃ no ñātakā bahutarā bhavissantī』』ti āha. Amaccā sampaṭicchiṃsu.

Atha rājā bhāgineyyassa bahigehaṃ dāpesi, anto pavesanaṃ nivāresi. Te pana aññamaññaṃ paṭibaddhacittā ahesuṃ. Kumāro 『『kena nu kho upāyena rājadhītaraṃ bahi nīharāpeyya』』nti cintento 『『atthi upāyo』』ti dhātiyā lañjaṃ datvā 『『kiṃ, ayyaputta, kicca』』nti vutte 『『amma, kathaṃ nu kho rājadhītaraṃ bahi kātuṃ okāsaṃ labheyyāmā』』ti āha. 『『Rājadhītāya saddhiṃ kathetvā jānissāmī』』ti. 『『Sādhu, ammā』』ti. Sā gantvā 『『ehi, amma, sīse te ūkā gaṇhissāmī』』ti taṃ nīcapīṭhake nisīdāpetvā sayaṃ ucce nisīditvā tassā sīsaṃ attano ūrūsu ṭhapetvā ūkā gaṇhayamānā rājadhītāya sīsaṃ nakhehi vijjhi . Rājadhītā 『『nāyaṃ attano nakhehi vijjhati, pitucchāputtassa me kumārassa nakhehi vijjhatī』』ti ñatvā 『『amma, tvaṃ kumārassa santikaṃ agamāsī』』ti pucchi. 『『Āma, ammā』』ti. 『『Kiṃ tena sāsanaṃ kathita』』nti? 『『Tava bahikaraṇūpāyaṃ pucchati, ammā』』ti. Rājadhītā 『『paṇḍito honto jānissatī』』ti paṭhamaṃ gāthaṃ bandhitvā 『『amma, imaṃ uggahetvā kumārassa kathehī』』ti āha.

34.

『『Pāṇi ce muduko cassa, nāgo cassa sukārito;

Andhakāro ca vasseyya, atha nūna tadā siyā』』ti.

Sā taṃ uggaṇhitvā kumārassa santikaṃ gantvā 『『amma, rājadhītā kimāhā』』ti vutte 『『ayyaputta, aññaṃ kiñci avatvā imaṃ gāthaṃ pahiṇī』』ti taṃ gāthaṃ udāhāsi. Kumāro ca tassatthaṃ ñatvā 『『gaccha, ammā』』ti taṃ uyyojesi.

Gāthāyattho – sace te ekissā cūḷupaṭṭhākāya mama hattho viya hattho mudu assa, yadi ca te āneñjakāraṇaṃ sukārito eko hatthī assa, yadi ca taṃ divasaṃ caturaṅgasamannāgato ativiya bahalo andhakāro assa, devo ca vasseyya. Atha nūna tadā siyāti tādise kāle ime cattāro paccaye āgamma ekaṃsena te manorathassa matthakagamanaṃ siyāti.

Kumāro etamatthaṃ tathato ñatvā ekaṃ abhirūpaṃ muduhatthaṃ cūḷupaṭṭhākaṃ sajjaṃ katvā maṅgalahatthigopakassa lañjaṃ datvā hatthiṃ āneñjakāraṇaṃ kāretvā kālaṃ āgamento acchi.

Athekasmiṃ kāḷapakkhuposathadivase majjhimayāmasamanantare ghanakāḷamegho vassi. So 『『ayaṃ dāni rājadhītāya vuttadivaso』』ti vāraṇaṃ abhiruhitvā muduhatthakaṃ cūḷupaṭṭhākaṃ hatthipiṭṭhe nisīdāpetvā gantvā rājanivesanassa ākāsaṅgaṇābhimukhe ṭhāne hatthiṃ mahābhittiyaṃ allīyāpetvā vātapānasamīpe temento aṭṭhāsi. Rājāpi dhītaraṃ rakkhanto aññattha sayituṃ na deti, attano santike cūḷasayane sayāpeti. Sāpi 『『ajja kumāro āgamissatī』』ti ñatvā niddaṃ anokkamitvāva nipannā 『『tāta nhāyitukāmāmhī』』ti āha. Rājā 『『ehi, ammā』』ti taṃ hatthe gahetvā vātapānasamīpaṃ netvā 『『nhāyāhi, ammā』』ti ukkhipitvā vātapānassa bahipasse pamukhe ṭhapetvā ekasmiṃ hatthe gahetvā aṭṭhāsi. Sā nhāyamānāva kumārassa hatthaṃ pasāresi, so tassā hatthato ābharaṇāni omuñcitvā upaṭṭhākāya hatthe piḷandhitvā taṃ ukkhipitvā rājadhītaraṃ nissāya pamukhe ṭhapesi . Sā tassā hatthaṃ gahetvā pitu hatthe ṭhapesi, so tassā hatthaṃ gahetvā dhītu hatthaṃ muñci, sā itarasmāpi hatthā ābharaṇāni omuñcitvā tassā dutiyahatthe piḷandhitvā pitu hatthe ṭhapetvā kumārena saddhiṃ agamāsi. Rājā 『『dhītāyeva me』』ti saññāya taṃ dārikaṃ nhānapariyosāne sirigabbhe sayāpetvā dvāraṃ pidhāya lañchetvā ārakkhaṃ datvā attano sayanaṃ gantvā nipajji.

So pabhātāya rattiyā dvāraṃ vivaritvā taṃ dārikaṃ disvā 『『kimeta』』nti pucchi. Sā tassā kumārena saddhiṃ gatabhāvaṃ kathesi. Rājā vippaṭisārī hutvā 『『hatthe gahetvā carantenapi mātugāmaṃ rakkhituṃ na sakkā, evaṃ arakkhiyā nāmitthiyo』』ti cintetvā itarā dve gāthā avoca –

35.

『『Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

36.

『『Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti na』』nti.

Tattha analā mudusambhāsāti muduvacanenapi asakkuṇeyyā, neva sakkā saṇhavācāya saṅgaṇhitunti attho. Purisehi vā etāsaṃ na alanti analā. Mudusambhāsāti hadaye thaddhepi sambhāsāva mudu etāsanti mudusambhāsā. Duppūrā tā nadīsamāti yathā nadī āgatāgatassa udakassa sandanato udakena duppūrā, evaṃ anubhūtānubhūtehi methunādīhi aparitussanato duppūrā. Tena vuttaṃ –

『『Tiṇṇaṃ, bhikkhave, dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karoti. Katamesaṃ tiṇṇaṃ? Methunasamāpattiyā ca vijāyanassa ca alaṅkārassa ca. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karotī』』ti.

Sīdantīti aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nimujjanti. Nanti nipātamattaṃ . Viditvānāti evaṃ jānitvā. Ārakā parivajjayeti 『『etā itthiyo nāma methunadhammādīhi atittā kālaṃ katvā etesu nirayesu sīdanti, etā evaṃ attanā sīdamānā kassaññassa sukhāya bhavissantī』』ti evaṃ ñatvā paṇḍito puriso dūratova tā parivajjayeti dīpeti. Chandasā vā dhanena vāti attano vā chandena ruciyā pemena, bhativasena laddhadhanena vā yaṃ purisaṃ etā itthiyo upasevanti bhajanti. Jātavedoti aggi. So hi jātamattova vediyati, vidito pākaṭo hotīti jātavedo. So yathā attano ṭhānaṃ kāraṇaṃ okāsaṃ anudahati, evametāpi yaṃ upasevanti, taṃ purisaṃ dhanayasasīlapaññāsamannāgatampi tesaṃ sabbesaṃ dhanādīnaṃ vināsanato puna tāya sampattiyā abhabbuppattikaṃ kurumānā khippaṃ anudahanti jhāpenti. Vuttampi cetaṃ –

『『Balavanto dubbalā honti, thāmavantopi hāyare;

Cakkhumā andhakā honti, mātugāmavasaṃ gatā.

『『Guṇavanto nigguṇā honti, paññavantopi hāyare;

Pamattā bandhane senti, mātugāmavasaṃ gatā.

『『Ajjhenañca tapaṃ sīlaṃ, saccaṃ cāgaṃ satiṃ matiṃ;

Acchindanti pamattassa, panthadūbhīva takkarā.

『『Yasaṃ kittiṃ dhitiṃ sūraṃ, bāhusaccaṃ pajānanaṃ;

Khepayanti pamattassa, kaṭṭhapuñjaṃva pāvako』』ti.

Evaṃ vatvā mahāsatto 『『bhāgineyyopi mayāva posetabbo』』ti mahantena sakkārena dhītaraṃ tasseva datvā taṃ oparajje patiṭṭhapesi. Sopi mātulassa accayena rajje patiṭṭhahi.

Satthā imaṃ dhammadesenaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā rājā ahameva ahosi』』nti.

Mudupāṇijātakavaṇṇanā dutiyā.

[263] 3. Cūḷapalobhanajātakavaṇṇanā

Abhijjamānevārisminti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhumeva ārabbha kathesi. Tañhi satthā dhammasabhaṃ ānītaṃ 『『saccaṃ kira, tvaṃ bhikkhu, ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu, itthiyo nāmetā porāṇake suddhasattepi saṃkilesesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rājā aputtako hutvā attano itthiyo 『『puttapatthanaṃ karothā』』ti āha. Tā putte patthenti. Evaṃ addhāne gate bodhisatto brahmalokā cavitvā aggamahesiyā kucchismiṃ nibbatti. Taṃ jātamattaṃ nhāpetvā thaññapāyanatthāya dhātiyā adaṃsu. So pāyamāno rodati, atha naṃ aññissā adaṃsu. Mātugāmahatthagato neva tuṇhī hoti. Atha naṃ ekassa pādamūlikassa adaṃsu, tena gahitamattoyeva tuṇhī ahosi. Tato paṭṭhāya purisāva taṃ gahetvā caranti. Thaññaṃ pāyentā duhitvā vā pāyenti, sāṇiantarena vā thanaṃ mukhe ṭhapenti. Tenassa anitthigandhakumāroti nāmaṃ kariṃsu. Tassa aparāparaṃ vaddhamānassapi mātugāmaṃ nāma dassetuṃ na sakkā. Tenassa rājā visuṃyeva nisajjādiṭṭhānāni jhānāgārañca kāresi.

So tassa soḷasavassikakāle cintesi – 『『mayhaṃ añño putto natthi, ayaṃ pana kumāro kāme na paribhuñjati, rajjampi na icchissati, dulladdho vata me putto』』ti. Atha naṃ ekā naccagītavāditakusalā purise paricaritvā attano vase kātuṃ paṭibalā taruṇanāṭakitthī upasaṅkamitvā 『『deva, kiṃ nu cintesī』』ti āha, rājā taṃ kāraṇaṃ ācikkhi. 『『Hotu, deva , ahaṃ taṃ palobhetvā kāmarasaṃ jānāpessāmī』』ti. 『『Sace me puttaṃ anitthigandhakumāraṃ palobhetuṃ sakkissasi, so rājā bhavissati, tvaṃ aggamahesī』』ti. Sā 『『mameso bhāro, tumhe mā cintayitthā』』ti vatvā ārakkhamanusse upasaṅkamitvā āha – 『『ahaṃ paccūsasamaye āgantvā ayyaputtassa sayanaṭṭhāne bahijhānāgāre ṭhatvā gāyissāmi. Sace so kujjhati, mayhaṃ katheyyātha, ahaṃ apagacchissāmi. Sace suṇāti, vaṇṇaṃ me katheyyāthā』』ti. Te 『『sādhū』』ti sampaṭicchiṃsu.

Sāpi paccūsakāle tasmiṃ padese ṭhatvā tantissarena gītassaraṃ, gītassarena tantissaraṃ anatikkamitvā madhurena saddena gāyi, kumāro suṇantova nipajji, punadivase ca āsannaṭṭhāne ṭhatvā gāyituṃ āṇāpesi, punadivase jhānāgāre ṭhatvā gāyituṃ āṇāpesi, punadivase attano samīpe ṭhatvāti evaṃ anukkameneva taṇhaṃ uppādetvā lokadhammaṃ sevitvā kāmarasaṃ ñatvā 『『mātugāmaṃ nāma aññesaṃ na dassāmī』』ti asiṃ gahetvā antaravīthiṃ otaritvā purise anubandhanto vicari. Atha naṃ rājā gāhāpetvā tāya kumārikāya saddhiṃ nagarā nīharāpesi. Ubhopi araññaṃ pavisitvā adhogaṅgaṃ gantvā ekasmiṃ passe gaṅgaṃ, ekasmiṃ samuddaṃ katvā ubhinnamantare assamapadaṃ māpetvā vāsaṃ kappayiṃsu. Kumārikā paṇṇasālāyaṃ nisīditvā kandamūlādīni pacati, bodhisatto araññato phalāphalaṃ āharati.

Athekadivasaṃ tasmiṃ phalāphalatthāya gate samuddadīpakā eko tāpaso bhikkhācāratthāya ākāsena gacchanto dhūmaṃ disvā assamapade otari. Atha naṃ sā 『『nisīda, yāva paccatī』』ti nisīdāpetvā itthikuttena palobhetvā jhānā cāvetvā brahmacariyamassa antaradhāpesi. So pakkhacchinnakāko viya hutvā taṃ jahituṃ asakkonto sabbadivasaṃ tattheva ṭhatvā bodhisattaṃ āgacchantaṃ disvā vegena samuddābhimukho palāyi. Atha naṃ so 『『paccāmitto me ayaṃ bhavissatī』』ti asiṃ gahetvā anubandhi. Tāpaso ākāse uppatanākāraṃ dassetvā samudde pati. Bodhisatto 『『esa tāpaso ākāsenāgato bhavissati, jhānassa parihīnattā samudde patito, mayā dānissa avassayena bhavituṃ vaṭṭatī』』ti cintetvā velante ṭhatvā imā gāthā avoca –

37.

『『Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

38.

『『Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

39.

『『Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti na』』nti.

Tattha abhijjamāne vārisminti imasmiṃ udake acalamāne akampamāne udakaṃ anāmasitvā sayaṃ ākāseneva iddhiyā āgantvā. Missībhāvitthiyāti lokadhammavasena itthiyā saddhiṃ missībhāvaṃ. Āvaṭṭanī mahāmāyāti itthiyo nāmetā kāmāvaṭṭena āvaṭṭanato āvaṭṭanī, anantāhi itthimāyāhi samannāgatattā mahāmāyā nāma. Vuttañhetaṃ –

『『Māyā cetā marīcī ca, soko rogo cupaddavo;

Kharā ca bandhanā cetā, maccupāso guhāsayo;

Tāsu yo vissase poso, so naresu narādhamo』』ti. (jā. 2.21.118);

Brahmacariyavikopanāti seṭṭhacariyassa methunaviratibrahmacariyassa vikopanā. Sīdantīti itthiyo nāmetā isīnaṃ brahmacariyavikopanena apāyesu sīdanti. Sesaṃ purimanayeneva yojetabbaṃ.

Etaṃ pana bodhisattassa vacanaṃ sutvā tāpaso samuddamajjhe ṭhitoyeva naṭṭhajjhānaṃ puna uppādetvā ākāsena attano vasanaṭṭhānameva gato. Bodhisatto cintesi – 『『ayaṃ tāpaso evaṃ bhāriko samāno simbalitūlaṃ viya ākāsena gato, mayāpi iminā viya jhānaṃ uppādetvā ākāsena carituṃ vaṭṭatī』』ti. So assamaṃ gantvā taṃ itthiṃ manussapathaṃ netvā 『『gaccha, tva』』nti uyyojetvā araññaṃ pavisitvā manuññe bhūmibhāge assamaṃ māpetvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā anitthigandhakumāro ahameva ahosi』』nti.

Cūḷapalobhanajātakavaṇṇanā tatiyā.

[264] 4. Mahāpanādajātakavaṇṇanā

Panādo nāma so rājāti idaṃ satthā gaṅgātīre nisinno bhaddajittherassānubhāvaṃ ārabbha kathesi. Ekasmiñhi samaye satthā sāvatthiyaṃ vassaṃ vasitvā 『『bhaddajikumārassa saṅgahaṃ karissāmī』』ti bhikkhusaṅghaparivuto cārikaṃ caramāno bhaddiyanagaraṃ patvā jātiyāvane tayo māse vasi kumārassa ñāṇaparipākaṃ āgamayamāno. Bhaddajikumāro mahāyaso asītikoṭivibhavassa bhaddiyaseṭṭhino ekaputtako. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Ekekasmiṃ cattāro cattāro māse vasati. Ekasmiṃ vasitvā nāṭakaparivuto mahantena yasena aññaṃ pāsādaṃ gacchati. Tasmiṃ khaṇe 『『kumārassa yasaṃ passissāmā』』ti sakalanagaraṃ saṅkhubhi, pāsādantare cakkāticakkāni mañcātimañcāni bandhanti.

Satthā tayo māse vasitvā 『『mayaṃ gacchāmā』』ti nagaravāsīnaṃ ārocesi. Nāgarā 『『bhante, sve gamissathā』』ti satthāraṃ nimantetvā dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā alaṅkaritvā āsanāni paññapetvā kālaṃ ārocesuṃ. Satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi, manussā mahādānaṃ adaṃsu. Satthā niṭṭhitabhattakicco madhurassarena anumodanaṃ ārabhi. Tasmiṃ khaṇe bhaddajikumāropi pāsādato pāsādaṃ gacchati , tassa sampattidassanatthāya taṃ divasaṃ na koci agamāsi, attano manussāva parivāresuṃ. So manusse pucchi – 『『aññasmiṃ kāle mayi pāsādato pāsādaṃ gacchante sakalanagaraṃ saṅkhubhati, cakkāticakkāni mañcātimañcāni bandhanti, ajja pana ṭhapetvā mayhaṃ manusse añño koci natthi, kiṃ nu kho kāraṇa』』nti. 『『Sāmi, sammāsambuddho imaṃ bhaddiyanagaraṃ upanissāya tayo māse vasitvā ajjeva gamissati, so bhattakiccaṃ niṭṭhāpetvā mahājanassa dhammaṃ deseti, sakalanagaravāsinopi tassa dhammakathaṃ suṇantī』』ti. So 『『tena hi etha, mayampi suṇissāmā』』ti sabbābharaṇapaṭimaṇḍitova mahantena parivārena upasaṅkamitvā parisapariyante ṭhito dhammaṃ suṇanto ṭhitova sabbakilese khepetvā aggaphalaṃ arahattaṃ pāpuṇi.

Satthā bhaddiyaseṭṭhiṃ āmantetvā 『『mahāseṭṭhi, putto te alaṅkatapaṭiyattova dhammakathaṃ suṇanto arahatte patiṭṭhito, tenassa ajjeva pabbajituṃ vā vaṭṭati parinibbāyituṃ vā』』ti āha. 『『Bhante, mayhaṃ puttassa parinibbānena kiccaṃ natthi, pabbājetha naṃ, pabbājetvā ca pana naṃ gahetvā sve amhākaṃ gehaṃ upasaṅkamathā』』ti. Bhagavā nimantanaṃ adhivāsetvā kulaputtaṃ ādāya vihāraṃ gantvā pabbājetvā upasampadaṃ dāpesi. Tassa mātāpitaro sattāhaṃ mahāsakkāraṃ kariṃsu. Satthā sattāhaṃ vasitvā kulaputtamādāya cārikaṃ caranto koṭigāmaṃ pāpuṇi. Koṭigāmavāsino manussā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ ārabhi. Kulaputto anumodanakaraṇakāle bahigāmaṃ gantvā 『『satthu āgatakāleyeva uṭṭhahissāmī』』ti gaṅgātitthasamīpe ekasmiṃ rukkhamūle jhānaṃ samāpajjitvā nisīdi . Mahallakattheresu āgacchantesupi anuṭṭhahitvā satthu āgatakāleyeva uṭṭhahi. Puthujjanā bhikkhū 『『ayaṃ pure viya pabbajitvā mahāthere āgacchantepi disvā na uṭṭhahatī』』ti kujjhiṃsu.

Koṭigāmavāsino manussā nāvāsaṅghāte bandhiṃsu. Satthā nāvāsaṅghāte ṭhatvā 『『kahaṃ , bhaddajī』』ti pucchi. 『『Esa, bhante, idhevā』』ti. 『『Ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā』』ti. Theropi uppatitvā ekanāvāya aṭṭhāsi. Atha naṃ gaṅgāya majjhaṃ gatakāle satthā āha – 『『bhaddaji, tayā mahāpanādarājakāle ajjhāvutthapāsādo kaha』』nti. Imasmiṃ ṭhāne nimuggo, bhanteti. Puthujjanā bhikkhū 『『bhaddajitthero aññaṃ byākarotī』』ti āhaṃsu. Satthā 『『tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā』』ti āha. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅguliyā gahetvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati. Uppatito ca pana heṭṭhāpāsāde ṭhitānaṃ pāsādaṃ bhinditvā paññāyi. So ekayojanaṃ dviyojanaṃ tiyojananti yāva vīsatiyojanā udakato pāsādaṃ ukkhipi. Athassa purimabhave ñātakā pāsādalobhena macchakacchapanāgamaṇḍūkā hutvā tasmiṃyeva pāsāde nibbattā pāsāde uṭṭhahante parivattitvā parivattitvā udakeyeva patiṃsu. Satthā te patante disvā 『『ñātakā te, bhaddaji, kilamantī』』ti āha. Thero satthu vacanaṃ sutvā pāsādaṃ vissajjesi, pāsādo yathāṭhāneyeva patiṭṭhahi, satthā pāragaṅgaṃ gato. Athassa gaṅgātīreyeva āsanaṃ paññāpayiṃsu, so paññatte varabuddhāsane taruṇasūriyo viya rasmiyo muñcanto nisīdi. Atha naṃ bhikkhū 『『kasmiṃ kāle, bhante, ayaṃ pāsādo bhaddajittherena ajjhāvuttho』』ti pucchiṃsu. Satthā 『『mahāpanādarājakāle』』ti vatvā atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ suruci nāma rājā ahosi, puttopi tassa suruciyeva, tassa pana putto mahāpanādo nāma ahosi, te imaṃ pāsādaṃ paṭilabhiṃsu. Paṭilābhatthāya panassa idaṃ pubbakammaṃ – dve pitāputtā naḷehi ca udumbaradārūhi ca paccekabuddhassa vasanapaṇṇasālaṃ kariṃsu. Imasmiṃ jātake sabbaṃ atītavatthu pakiṇṇakanipāte surucijātake (jā. 1.14.102 ādayo) āvibhavissati.

Satthā imaṃ atītaṃ āharitvā sammāsambuddho hutvā imā gāthā avoca –

40.

『『Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā.

41.

『『Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.

42.

『『Evametaṃ tadā āsi, yathā bhāsasi bhaddaji;

Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavā』』ti.

Tattha yūpoti pāsādo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātavitthāro ahosi. Uddhamāhu sahassadhāti ubbedhena sahassakaṇḍagamanamattaṃ ucco ahu, sahassakaṇḍagamanagaṇanāya pañcavīsatiyojanappamāṇaṃ hoti. Vitthāro panassa aṭṭhayojanamatto.

Sahassakaṇḍo satageṇḍūti so panesa sahassakaṇḍubbedho pāsādo satabhūmiko ahosi. Dhajālūti dhajasampanno. Haritāmayoti haritamaṇiparikkhitto. Aṭṭhakathāyaṃ pana 『『samāluharitāmayo』』ti pāṭho, haritamaṇimayehi dvārakavāṭavātapānehi samannāgatoti attho. Samālūti kira dvārakavāṭavātapānānaṃ nāmaṃ. Gandhabbāti naṭā, cha sahassāni sattadhāti cha gandhabbasahassāni sattadhā hutvā tassa pāsādassa sattasu ṭhānesu rañño ratijananatthāya nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ hāsetuṃ nāsakkhiṃsu, atha sakko devarājā devanaṭaṃ pesetvā samajjaṃ kāresi, tadā mahāpanādo hasi.

Yathā bhāsasi, bhaddajīti bhaddajittherena hi 『『bhaddaji, tayā mahāpanādarājakāle ajjhāvutthapāsādo kaha』』nti vutte 『『imasmiṃ ṭhāne nimuggo, bhante』』ti vadantena tasmiṃ kāle attano atthāya tassa pāsādassa nibbattabhāvo ca mahāpanādarājabhāvo ca bhāsito hoti. Taṃ gahetvā satthā 『『yathā tvaṃ, bhaddaji, bhāsasi, tadā etaṃ tatheva ahosi, ahaṃ tadā tava kāyaveyyāvaccakaro sakko devānamindo ahosi』』nti āha. Tasmiṃ khaṇe puthujjanabhikkhū nikkaṅkhā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mahāpanādo rājā bhaddaji ahosi, sakko pana ahameva ahosi』』nti.

Mahāpanādajātakavaṇṇanā catutthā.

[265] 5. Khurappajātakavaṇṇanā

Disvākhurappeti idaṃ satthā jetavane viharanto ekaṃ ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ, bhikkhu, ossaṭṭhavīriyo』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu, kasmā evaṃ tvaṃ niyyānikasāsane pabbajitvā vīriyaṃ ossaji, porāṇakapaṇḍitā aniyyānikaṭṭhānepi vīriyaṃ kariṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ aṭaviārakkhakakule nibbattitvā vayappatto pañcapurisasataparivāro aṭaviārakkhakesu sabbajeṭṭhako hutvā aṭavimukhe ekasmiṃ gāme vāsaṃ kappesi. So bhatiṃ gahetvā manusse aṭaviṃ atikkāmeti. Athekasmiṃ divase bārāṇaseyyako satthavāhaputto pañcahi sakaṭasatehi taṃ gāmaṃ patvā taṃ pakkosāpetvā 『『samma, sahassaṃ gahetvā maṃ aṭaviṃ atikkāmehī』』ti āha. So 『『sādhū』』ti tassa hatthato sahassaṃ gaṇhi, bhatiṃ gaṇhantoyeva tassa jīvitaṃ pariccaji. So taṃ ādāya aṭaviṃ pāvisi, aṭavimajjhe pañcasatā corā uṭṭhahiṃsu, core disvāva sesapurisā urena nipajjiṃsu, ārakkhakajeṭṭhako ekova nadanto vagganto paharitvā pañcasatepi core palāpetvā satthavāhaputtaṃ sotthinā kantāraṃ tāresi.

Satthavāhaputto parakantāre satthaṃ nivesetvā ārakkhakajeṭṭhakaṃ nānaggarasabhojanaṃ bhojetvā sayampi bhuttapātarāso sukhanisinno tena saddhiṃ sallapanto 『『samma, tathādāruṇānaṃ corānaṃ āvudhāni gahetvā avattharaṇakāle kena nu kho te kāraṇena cittutrāsamattampi na uppanna』』nti pucchanto paṭhamaṃ gāthamāha –

43.

『『Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, kasmā nu te nāhu chambhitatta』』nti.

Tattha dhanuveganunneti dhanuvegena vissaṭṭhe. Khagge gahīteti tharudaṇḍehi sugahite khagge. Maraṇe viyūḷheti maraṇe paccupaṭṭhite. Kasmā nu te nāhūti kena nu kho kāraṇena nāhosi. Chambhitattanti sarīracalanaṃ.

Taṃ sutvā ārakkhakajeṭṭhako itarā dve gāthā abhāsi –

44.

『『Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, vedaṃ alatthaṃ vipulaṃ uḷāraṃ.

45.

『『So vedajāto ajjhabhaviṃ amitte, pubbeva me jīvitamāsi cattaṃ;

Na hi jīvite ālayaṃ kubbamāno, sūro kayirā sūrakiccaṃ kadācī』』ti.

Tattha vedaṃ alatthanti tuṭṭhiñceva somanassañca paṭilabhiṃ. Vipulanti bahuṃ. Uḷāranti uttamaṃ. Ajjhabhavinti jīvitaṃ pariccajitvā abhibhaviṃ. Pubbeva me jīvitamāsi cattanti mayā pubbeva tava hatthato bhatiṃ gaṇhanteneva jīvitaṃ cattamāsi. Na hi jīvite ālayaṃ kubbamānoti jīvitasmiñhi nikantiṃ kurumāno purisakiccaṃ kadācipi na karoti.

Evaṃ so saravasse vassante jīvitanikantiyā vissaṭṭhattā attanā sūrakiccassa katabhāvaṃ ñāpetvā satthavāhaputtaṃ uyyojetvā sakagāmameva paccāgantvā dānādīni puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhahi. 『『Tadā ārakkhakajeṭṭhako ahameva ahosi』』nti.

Khurappajātakavaṇṇanā pañcamā.

[266] 6. Vātaggasindhavajātakavaṇṇanā

Yenāsikisiyā paṇḍūti idaṃ satthā jetavane viharanto sāvatthiyaṃ aññataraṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kirekā abhirūpā itthī ekaṃ abhirūpaṃ kuṭumbikaṃ disvā paṭibaddhacittā ahosi, sakalasarīraṃ jhāyamāno viyassā abbhantare kilesaggi uppajji. Sā neva kāyassādaṃ labhi, na cittassādaṃ, bhattampissā na rucci, kevalaṃ mañcakaaṭaniṃ gahetvā nipajji. Atha naṃ upaṭṭhāyikā ca sahāyikā ca pucchiṃsu – 『『kiṃ nu kho tvaṃ kampamānacittā aṭaniṃ gahetvā nipannā, kiṃ te aphāsuka』』nti. Sā ekaṃ dve vāre akathetvā punappunaṃ vuccamānā tamatthaṃ ārocesi. Atha naṃ tā samassāsetvā 『『tvaṃ mā cintayi, mayaṃ taṃ ānessāmā』』ti vatvā gantvā kuṭumbikena saddhiṃ mantesuṃ, so paṭikkhipitvā punappunaṃ vuccamāno adhivāsesi. Tā 『『asukadivase asukavelāyaṃ āgacchā』』ti paṭiññaṃ gahetvā gantvā tassā ārocesuṃ. Sā attano sayanagabbhaṃ sajjetvā attānaṃ alaṅkaritvā sayanapiṭṭhe nisinnā tasmiṃ āgantvā sayanekadese nisinne cintesi – 『『sacāhaṃ imassa garukaṃ akatvā idāneva okāsaṃ karissāmi, issariyaṃ me parihāyissati, āgatadivaseyeva okāsakaraṇaṃ nāma akāraṇaṃ, ajja na maṅkuṃ katvā aññasmiṃ divase okāsaṃ karissāmī』』ti. Atha naṃ hatthagahaṇādivasena keḷiṃ kātuṃ āraddhaṃ hatthe gahetvā 『『apehi apehi, na me tayā attho』』ti nibbhacchesi. So osakkitvā lajjito uṭṭhāya attano gehameva gato.

Itarā itthiyo tāya tathā katabhāvaṃ ñatvā kuṭumbike nikkhante taṃ upasaṅkamitvā evamāhaṃsu – 『『tvaṃ etasmiṃ paṭibaddhacittā āhāraṃ paṭikkhipitvā nipajji, atha naṃ mayaṃ punappunaṃ yācitvā ānayimha, tassa kasmā okāsaṃ na akāsī』』ti. Sā tamatthaṃ ārocesi. Itarā 『『tena hi paññāyissasī』』ti vatvā pakkamiṃsu. Kuṭumbiko puna nivattitvāpi na olokesi. Sā taṃ alabhamānā nirāhārā tattheva jīvitakkhayaṃ pāpuṇi. Kuṭumbiko tassā matabhāvaṃ ñatvā bahuṃ mālāgandhavilepanaṃ ādāya jetavanaṃ gantvā satthāraṃ pūjetvā ekamantaṃ nisīditvā satthārā ca 『『kiṃ nu kho, upāsaka, na paññāyasī』』ti pucchite tamatthaṃ ārocetvā 『『svāhaṃ, bhante, ettakaṃ kālaṃ lajjāya buddhupaṭṭhānaṃ nāgato』』ti āha. Satthā 『『na , upāsaka, idānevesā kilesavasena taṃ pakkosāpetvā āgatakāle taṃ okāsaṃ akatvā lajjāpesi, pubbepi pana paṇḍitesu paṭibaddhacittā hutvā pakkosāpetvā āgatakāle okāsaṃ akatvā kilametvāva uyyojesī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sindhavakule nibbattitvā vātaggasindhavo nāma hutvā tassa maṅgalaasso ahosi. Assagopakā taṃ netvā gaṅgāyaṃ nhāpenti. Atha naṃ bhaddalī nāma gadrabhī disvā paṭibaddhacittā hutvā kilesavasena kampamānā neva tiṇaṃ khādi , na udakaṃ pivi, parisussitvā kisā aṭṭhicammamattā ahosi. Atha naṃ putto gadrabhapotako mātaraṃ parisussamānaṃ disvā 『『kiṃ nu kho tvaṃ, amma, neva tiṇaṃ khādasi, na udakaṃ pivasi, parisussitvā tattha tattha kampamānā nipajjasi, kiṃ te aphāsuka』』nti pucchi. Sā akathetvā punappunaṃ vuccamānā tamatthaṃ kathesi. Atha naṃ putto samassāsetvā 『『amma, mā cintayi, ahaṃ taṃ ānessāmī』』ti vatvā vātaggasindhavassa nhāyituṃ āgatakāle taṃ upasaṅkamitvā 『『tāta, mayhaṃ mātā tumhesu paṭibaddhacittā nirāhārā sussitvā marissati, jīvitadānamassā dethā』』ti āha. 『『Sādhu, tāta, dassāmi, assagopakā maṃ nhāpetvā thokaṃ gaṅgātīre vicaraṇatthāya vissajjenti, tvaṃ mātaraṃ gahetvā taṃ padesaṃ ehī』』ti. So gantvā mātaraṃ ānetvā tasmiṃ padese vissajjetvā ekamantaṃ paṭicchanno aṭṭhāsi.

Assagopakāpi vātaggasindhavaṃ tasmiṃ ṭhāne vissajjesuṃ. So taṃ gadrabhiṃ oloketvā upasaṅkami. Atha sā gadrabhī tasmiṃ upasaṅkamitvā attano sarīraṃ upasiṅghamāne 『『sacāhaṃ garuṃ akatvā āgatakkhaṇeyevassa okāsaṃ karissāmi, evaṃ me yaso ca issariyañca parihāyissati, anicchamānā viya bhavituṃ vaṭṭatī』』ti cintetvā sindhavassa heṭṭhāhanuke pādena paharitvā palāyi, dantamūlamassa bhijjitvā gatakālo viya ahosi. Vātaggasindhavo 『『ko me etāya attho』』ti lajjito tatova palāyi. Sā vippaṭisārinī hutvā tattheva patitvā socamānā nipajji.

Atha naṃ putto upasaṅkamitvā pucchanto paṭhamaṃ gāthamāha –

46.

『『Yenāsi kisiyā paṇḍu, yena bhattaṃ na ruccati;

Ayaṃ so āgato bhattā, kasmā dāni palāyasī』』ti.

Tattha yenāti tasmiṃ paṭibaddhacittatāya yena kāraṇabhūtena.

Puttassa vacanaṃ sutvā gadrabhī dutiyaṃ gāthamāha –

47.

『『Sace panādikeneva, santhavo nāma jāyati;

Yaso hāyati itthīnaṃ, tasmā tāta palāyaha』』nti.

Tattha ādikenevātiāditova paṭhamameva. Santhavoti methunadhammasaṃyogavasena mittasanthavo. Yaso hāyati itthīnanti, tāta, itthīnañhi garukaṃ akatvā āditova santhavaṃ kurumānānaṃ yaso hāyati, issariyagabbitabhāvo parihāyatīti. Evaṃ sā itthīnaṃ sabhāvaṃ puttassa kathesi.

Tatiyagāthaṃ pana satthā abhisambuddho hutvā āha –

48.

『『Yasassinaṃ kule jātaṃ, āgataṃ yā na icchati;

Socati cirarattāya, vātaggamiva bhaddalī』』ti.

Tattha yasassinanti yasasampannaṃ. Yā na icchatīti yā itthī tathārūpaṃ purisaṃ na icchati. Cirarattāyāti cirarattaṃ, dīghamaddhānanti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. 『『Tadā gadrabhī sā itthī ahosi, vātaggasindhavo pana ahameva ahosi』』nti.

Vātaggasindhavajātakavaṇṇanā chaṭṭhā.

[267] 7. Kakkaṭakajātakavaṇṇanā

Siṅgīmigoti idaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi. Sāvatthiyaṃ kireko kuṭumbiko attano bhariyaṃ gahetvā uddhārasodhanatthāya janapadaṃ gantvā uddhāraṃ sodhetvā āgacchanto antarāmagge corehi gahito. Bhariyā panassa abhirūpā pāsādikā dassanīyā, corajeṭṭhako tassā sinehena kuṭumbikaṃ māretuṃ ārabhi. Sā pana itthī sīlavatī ācārasampannā patidevatā, sā corajeṭṭhakassa pādesu nipatitvā 『『sāmi, sace mayi sineho atthi, mā mayhaṃ sāmikaṃ mārehi. Sace māresi, ahampi visaṃ vā khāditvā nāsavātaṃ vā sannirumbhitvā marissāmi, tayā pana saddhiṃ na gamissāmi, mā me akāraṇena sāmikaṃ mārehī』』ti yācitvā taṃ vissajjāpesi. Te ubhopi sotthinā sāvatthiṃ patvā jetavanapiṭṭhivihārena gacchantā 『『vihāraṃ pavisitvā satthāraṃ vandissāmā』』ti gandhakuṭipariveṇaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Te satthārā 『『kahaṃ gatattha, upāsakā』』ti puṭṭhā 『『uddhārasodhanatthāyā』』ti āhaṃsu. 『『Antarāmagge pana ārogyena āgatatthā』』ti vutte kuṭumbiko āha – 『『antarāmagge no, bhante, corā gaṇhiṃsu, tatresā maṃ māriyamānaṃ corajeṭṭhakaṃ yācitvā mocesi, imaṃ nissāya mayā jīvitaṃ laddha』』nti. Satthā 『『na, upāsaka, idānevetāya evaṃ tuyhaṃ jīvitaṃ dinnaṃ, pubbepi paṇḍitānampi jīvitaṃ adāsiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavante mahāudakarahado, tattha mahāsuvaṇṇakakkaṭako ahosi. So tassa nivāsabhāvena 『『kuḷīradaho』』ti paññāyittha. Kakkaṭako mahā ahosi khalamaṇḍalappamāṇo, hatthī gahetvā vadhitvā khādati. Hatthī tassa bhayena tattha otaritvā gocaraṃ gaṇhituṃ na sakkonti. Tadā bodhisatto kuḷīradahaṃ upanissāya vasamānaṃ hatthiyūthajeṭṭhakaṃ paṭicca kareṇuyā kucchismiṃ paṭisandhiṃ gaṇhi. Athassa mātā 『『gabbhaṃ rakkhissāmī』』ti aññaṃ pabbatappadesaṃ gantvā gabbhaṃ rakkhitvā puttaṃ vijāyi. So anukkamena viññutaṃ patto mahāsarīro thāmasampanno sobhaggappatto añjanapabbato viya ahosi. So ekāya kareṇuyā saddhiṃ saṃvāsaṃ kappetvā 『『kakkaṭakaṃ gaṇhissāmī』』ti attano bhariyañca mātarañca ādāya taṃ hatthiyūthaṃ upasaṅkamitvā pitaraṃ passitvā 『『tāta, ahaṃ kakkaṭakaṃ gaṇhissāmī』』ti āha. Atha naṃ pitā 『『na sakkhissasi, tātā』』ti vāretvā punappunaṃ vadantaṃ 『『tvaññeva jānissasī』』ti āha.

So kuḷīradahaṃ upanissāya vasante sabbavāraṇe sannipātetvā sabbehi saddhiṃ dahasamīpaṃ gantvā 『『kiṃ so kakkaṭako otaraṇakāle gaṇhāti, udāhu gocaraṃ gaṇhanakāle, udāhu uttaraṇakāle』』ti pucchitvā 『『uttaraṇakāle』』ti sutvā 『『tena hi tumhe kuḷīradahaṃ otaritvā yāvadatthaṃ gocaraṃ gahetvā paṭhamaṃ uttaratha, ahaṃ pacchato bhavissāmī』』ti āha. Vāraṇā tathā kariṃsu. Kuḷīro pacchato uttarantaṃ bodhisattaṃ mahāsaṇḍāsena kammāro lohasalākaṃ viya aḷadvayena pāde daḷhaṃ gaṇhi, kareṇukā bodhisattaṃ avijahitvā samīpeyeva aṭṭhāsi. Bodhisatto ākaḍḍhanto kuḷīraṃ cāletuṃ nāsakkhi, kuḷīro pana taṃ ākaḍḍhanto attano abhimukhaṃ karoti. So maraṇabhayatajjito baddharavaṃ ravi, sabbe vāraṇā maraṇabhayatajjitā koñcanādaṃ katvā muttakarīsaṃ cajamānā palāyiṃsu, kareṇukāpissa saṇṭhātuṃ asakkontī palāyituṃ ārabhi.

Atha naṃ so attano baddhabhāvaṃ saññāpetvā tassā apalāyanatthaṃ paṭhamaṃ gāthamāha –

  1. Tattha siṅgī migoti siṅgī suvaṇṇavaṇṇo migo. Dvīhi aḷehi siṅgakiccaṃ sādhentehi yuttatāya siṅgīti attho. Migoti pana sabbapāṇasaṅgāhakavasena idha kuḷīro vutto. Āyatacakkhunettoti ettha dassanaṭṭhena cakkhu, nayanaṭṭhena nettaṃ, āyatāni cakkhusaṅkhātāni nettāni assāti āyatacakkhunetto, dīghaakkhīti attho. Aṭṭhimevassa tacakiccaṃ sādhetīti aṭṭhittaco. Tenābhibhūtoti tena migena abhibhūto ajjhotthato niccalaṃ gahito hutvā. Kapaṇaṃ rudāmīti kāruññappatto hutvā rudāmi viravāmi. Mā heva manti maṃ evarūpaṃ byasanappattaṃ attano pāṇasamaṃ piyasāmikaṃ tvaṃ mā heva jahīti.

Atha sā kareṇukā nivattitvā taṃ assāsayamānā dutiyaṃ gāthamāha –

50.

『『Ayya na taṃ jahissāmi, kuñjaraṃ saṭṭhihāyanaṃ;

Pathabyā cāturantāya, suppiyo hosi me tuva』』nti.

Tattha saṭṭhihāyananti jātiyā saṭṭhivassakālasmiñhi kuñjarā thāmena parihāyanti, sā ahaṃ evaṃ thāmahīnaṃ imaṃ byasanaṃ pattaṃ taṃ na jahissāmi, mā bhāyi, imissā hi catūsu disāsu samuddaṃ patvā ṭhitāya cāturantāya pathaviyā tvaṃ mayhaṃ suṭṭhu piyoti.

Atha naṃ santhambhetvā 『『ayya, idāni taṃ kuḷīrena saddhiṃ thokaṃ kathāsallāpaṃ labhamānā vissajjāpessāmī』』ti vatvā kuḷīraṃ yācamānā tatiyaṃ gāthamāha –

51.

『『Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;

Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā pati』』nti.

Tassattho – ye samudde vā gaṅgāya vā yamunāya vā kuḷīrā, sabbesaṃ vaṇṇasampattiyā ca mahantattena ca tvameva seṭṭho uttamo. Tena taṃ yācāmi, mayhaṃ rodamānāya sāmikaṃ muñcāti.

Kuḷīro tassā kathayamānāya itthisadde nimittaṃ gahetvā ākaḍḍhiyamānaso hutvā vāraṇassa pādato aḷe viniveṭhento 『『ayaṃ vissaṭṭho idaṃ nāma karissatī』』ti na kiñci aññāsi. Atha naṃ vāraṇo pādaṃ ukkhipitvā piṭṭhiyaṃ akkami, tāvadeva aṭṭhīni bhijjiṃsu. Vāraṇo tuṭṭharavaṃ ravi, sabbe vāraṇā sannipatitvā kuḷīraṃ nīharitvā mahītale ṭhapetvā maddantā cuṇṇavicuṇṇamakaṃsu. Tassa dve aḷā sarīrato bhijjitvā ekamante patiṃsu. So ca kuḷīradaho gaṅgāya ekābaddho , gaṅgāya pūraṇakāle gaṅgodakena pūrati, udake mandībhūte dahato udakaṃ gaṅgaṃ otarati. Atha dvepi te aḷā uplavitvā gaṅgāya vuyhiṃsu. Tesu eko samuddaṃ pāvisi, ekaṃ dasabhātikarājāno udake kīḷamānā labhitvā āḷiṅgaṃ nāma mudiṅgaṃ akaṃsu. Samuddaṃ pana paviṭṭhaṃ asurā gahetvā ālambaraṃ nāma bheriṃ kāresuṃ. Te aparabhāge sakkena saṅgāme parājitā taṃ chaḍḍetvā palāyiṃsu, atha naṃ sakko attano atthāya gaṇhāpesi. 『『Ālambaramegho viya thanatī』』ti taṃ sandhāya vadanti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṃsu . 『『Tadā kareṇukā ayaṃ upāsikā ahosi, vāraṇo pana ahameva ahosi』』nti.

Kakkaṭakajātakavaṇṇanā sattamā.

[268] 8. Ārāmadūsakajātakavaṇṇanā

Yo ve sabbasametānanti idaṃ satthā dakkhiṇāgirijanapade aññataraṃ uyyānapālaputtaṃ ārabbha kathesi. Satthā kira vutthavasso jetavanā nikkhamitvā dakkhiṇāgirijanapade cārikaṃ cari. Atheko upāsako buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā uyyāne nisīdāpetvā yāgukhajjakehi santappetvā 『『ayyā, uyyānacārikaṃ caritukāmā iminā uyyānapālena saddhiṃ carantū』』ti vatvā 『『ayyānaṃ phalāphalāni dadeyyāsī』』ti uyyānapālaṃ āṇāpesi. Bhikkhū caramānā ekaṃ chiddaṭṭhānaṃ disvā 『『idaṃ ṭhānaṃ chiddaṃ viraḷarukkhaṃ, kiṃ nu kho kāraṇa』』nti pucchiṃsu. Atha nesaṃ uyyānapālo ācikkhi – 『『eko kira uyyānapālaputto uparopakesu udakaṃ āsiñcanto 『mūlappamāṇena āsiñcissāmī』ti uppāṭetvā mūlappamāṇena udakaṃ āsiñci, tena taṃ ṭhānaṃ chiddaṃ jāta』』nti. Bhikkhū satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā 『『na, bhikkhave, idāneva pubbepi so kumārako ārāmadūsakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ vissasene nāma raññe rajjaṃ kārente ussave ghuṭṭhe uyyānapālo 『『ussavaṃ kīḷissāmī』』ti uyyānavāsino makkaṭe āha – 『『idaṃ uyyānaṃ tumhākaṃ bahūpakāraṃ , ahaṃ sattāhaṃ ussavaṃ kīḷissāmi, tumhe satta divase uparopakesu udakaṃ āsiñcathā』』ti. Te 『『sādhū』』ti sampaṭicchiṃsu. So tesaṃ cammaghaṭake datvā pakkāmi. Makkaṭā udakaṃ āsiñcantā uparopakesu āsiñciṃsu. Atha ne makkaṭajeṭṭhako āha – 『『āgametha tāva, udakaṃ nāma sabbakālaṃ dullabhaṃ, taṃ rakkhitabbaṃ, uparopake uppāṭetvā mūlappamāṇaṃ ñatvā dīghamūlakesu bahuṃ, rassamūlakesu appaṃ udakaṃ siñcituṃ vaṭṭatī』』ti. Te 『『sādhū』』ti vatvā ekacce uparopake uppāṭetvā gacchanti, ekacce te ropetvā udakaṃ siñcanti.

Tasmiṃ kāle bodhisatto bārāṇasiyaṃ ekassa kulassa putto ahosi, so kenacideva karaṇīyena uyyānaṃ gantvā te makkaṭe tathā karonte disvā 『『ko tumhe evaṃ kāretī』』ti pucchitvā 『『vānarajeṭṭhako』』ti vutte 『『jeṭṭhakassa tāva vo ayaṃ paññā, tumhākaṃ pana kīdisī bhavissatī』』ti tamatthaṃ pakāsento imaṃ paṭhamaṃ gāthamāha –

52.

『『Yo ve sabbasametānaṃ, ahuvā seṭṭhasammato;

Tassāyaṃ edisī paññā, kimeva itarā pajā』』ti.

Tattha sabbasametānanti imesaṃ sabbesaṃ samānajātīnaṃ. Ahuvāti ahosi. Kimeva itarā pajāti yā itarā etesu lāmikā pajā, kīdisā nu kho tassā paññāti.

Tassa kathaṃ sutvā vānarā dutiyaṃ gāthamāhaṃsu –

53.

『『Evameva tuvaṃ brahme, anaññāya vinindasi;

Kathaṃ mūlaṃ adisvāna, rukkhaṃ jaññā patiṭṭhita』』nti.

Tattha brahmeti ālapanamattaṃ. Ayaṃ panettha saṅkhepattho – tvaṃ, bho purisa, kāraṇākāraṇaṃ ajānitvā evameva amhe vinindasi, rukkhaṃ nāma 『『gambhīre patiṭṭhito vā esa, na vā』』ti mūlaṃ anuppāṭetvā kathaṃ ñātuṃ sakkā, tena mayaṃ uppāṭetvā mūlappamāṇena udakaṃ āsiñcāmāti.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

54.

『『Nāhaṃ tumhe vinindāmi, ye caññe vānarā vane;

Vissasenova gārayho, yassatthā rukkharopakā』』ti.

Tattha vissasenova gārayhoti bārāṇasirājā vissasenoyeva ettha garahitabbo. Yassatthā rukkharopakāti yassatthāya tumhādisā rukkharopakā jātāti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā vānarajeṭṭhako ārāmadūsakakumāro ahosi, paṇḍitapuriso pana ahameva ahosi』』nti.

Ārāmadūsakajātakavaṇṇanā aṭṭhamā.

[269] 9. Sujātajātakavaṇṇanā

Na hi vaṇṇena sampannāti idaṃ satthā jetavane viharanto anāthapiṇḍikassa suṇisaṃ dhanañcayaseṭṭhidhītaraṃ visākhāya kaniṭṭhabhaginiṃ sujātaṃ ārabbha kathesi. Sā kira mahantena yasena anāthapiṇḍikassa gharaṃ pūrayamānā pāvisi, 『『mahākulassa dhītā aha』』nti mānathaddhā ahosi kodhanā caṇḍī pharusā, sassusasurasāmikavattāni na karoti, gehajanaṃ tajjentī paharantī carati. Athekadivasaṃ satthā pañcahi bhikkhusatehi parivuto anāthapiṇḍikassa gehaṃ gantvā nisīdi. Mahāseṭṭhi dhammaṃ suṇantova bhagavantaṃ upanisīdi, tasmiṃ khaṇe sujātā dāsakammakarehi saddhiṃ kalahaṃ karoti. Satthā dhammakathaṃ ṭhapetvā 『『kiṃ saddo eso』』ti āha. Esā, bhante, kulasuṇhā agāravā, nevassā sassusasurasāmikavattaṃ atthi, assaddhā appasannā ahorattaṃ kalahaṃ kurumānā vicaratīti. Tena hi naṃ pakkosathāti. Sā āgantvā vanditvā ekamantaṃ aṭṭhāsi.

Atha naṃ satthā 『『sattimā, sujāte, purisassa bhariyā, tāsaṃ tvaṃ katarā』』ti pucchi. 『『Bhante, nāhaṃ saṃkhittena kathitassa atthaṃ ājānāmi, vitthārena me kathethā』』ti. Satthā 『『tena hi ohitasotā suṇohī』』ti vatvā imā gāthā abhāsi –

『『Paduṭṭhacittā ahitānukampinī, aññesu rattā atimaññate patiṃ,

Dhanena kītassa vadhāya ussukā; Yā evarūpā purisassa bhariyā,

Vadhakā ca bhariyāti ca sā pavuccati. [1]

『『Yaṃ itthiyā vindati sāmiko dhanaṃ, sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ,

Appampi tassa apahātumicchati; Yā evarūpā purisassa bhariyā,

Corī ca bhariyāti ca sā pavuccati. [2]

『『Akammakāmā alasā mahagghasā, pharusā ca caṇḍī ca duruttavādinī,

Uṭṭhāyakānaṃ abhibhuyya vattati; Yā evarūpā purisassa bhariyā,

Ayyā ca bhariyāti ca sā pavuccati. [3]

『『Yā sabbadā hoti hitānukampinī, mātāva puttaṃ anurakkhate patiṃ,

Tato dhanaṃ sambhatamassa rakkhati; Yā evarūpā purisassa bhariyā,

Mātā ca bhariyāti ca sā pavuccati. [4]

『『Yathāpi jeṭṭhā bhaginī kaniṭṭhakā, sagāravā hoti sakamhi sādhike,

Hirīmanā bhattu vasānuvattinī; Yā evarūpā purisassa bhariyā,

Bhaginī ca bhariyāti ca sā pavuccati. [5]

『『Yācīdha disvāna patiṃ pamodati, sakhī sakhāraṃva cirassamāgataṃ,

Koleyyakā sīlavatī patibbatā; Yā evarūpā purisassa bhariyā,

Sakhī ca bhariyāti ca sā pavuccati. [6]

『『Akkuddhasantā vadhadaṇḍatajjitā, aduṭṭhacittā patino titikkhati,

Akkodhanā bhattu vasānuvattinī; Yā evarūpā purisassa bhariyā,

Dāsī ca bhariyāti ca sā pavuccati』』. (a. ni. 7.63); [7]

Imā kho, sujāte, purisassa satta bhariyā. Tāsu vadhakasamā corīsamā ayyasamāti imā tisso niraye nibbattanti, itarā catasso nimmānaratidevaloke.

『『Yācīdha bhariyā vadhakāti vuccati, corīti ayyāti ca yā pavuccati;

Dussīlarūpā pharusā anādarā, kāyassa bhedā nirayaṃ vajanti tā.

『『Yācīdha mātā bhaginī sakhīti ca, dāsīti bhariyāti ca yā pavuccati;

Sīle ṭhitattā cirarattasaṃvutā, kāyassa bhedā sugatiṃ vajanti tā』』ti. (a. ni. 7.63);

Evaṃ satthari imā satta bhariyā dassenteyeva sujātā sotāpattiphale patiṭṭhahi. 『『Sujāte, tvaṃ imāsaṃ sattannaṃ bhariyānaṃ katarā』』ti vutte 『『dāsisamā ahaṃ, bhante』』ti vatvā tathāgataṃ vanditvā khamāpesi. Iti satthā sujātaṃ gharasuṇhaṃ ekovādeneva dametvā katabhattakicco jetavanaṃ gantvā bhikkhusaṅghena vatte dassite gandhakuṭiṃ pāvisi. Dhammasabhāyampi kho, bhikkhū, satthu guṇakathaṃ samuṭṭhāpesuṃ – 『『āvuso, ekovādeneva satthā sujātaṃ gharasuṇhaṃ dametvā sotāpattiphale patiṭṭhāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi mayā sujātā ekovādeneva damitā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena samena rajjaṃ kāresi. Tassa mātā kodhanā ahosi caṇḍā pharusā akkosikā paribhāsikā. So mātu ovādaṃ dātukāmopi 『『avatthukaṃ kathetuṃ na yutta』』nti tassā anusāsanatthaṃ ekaṃ upamaṃ olokento carati. Athekadivasaṃ uyyānaṃ agamāsi, mātāpi puttena saddhiṃyeva agamāsi . Atha antarāmagge kikī sakuṇo viravi, bodhisattaparisā taṃ saddaṃ sutvā kaṇṇe pidahitvā 『『ambho, caṇḍavāce pharusavāce mā saddamakāsī』』ti āha. Bodhisatte pana nāṭakaparivārite mātarā saddhiṃ uyyāne vicarante ekasmiṃ supupphitasālarukkhe nilīnā ekā kokilā madhurena sarena vassi. Mahājano tassā saddena sammatto hutvā añjaliṃ paggahetvā 『『saṇhavāce sakhilavāce muduvāce vassa vassā』』ti gīvaṃ ukkhipitvā ohitasoto olokento aṭṭhāsi.

Atha mahāsatto tāni dve kāraṇāni disvā 『『idāni mātaraṃ saññāpetuṃ sakkhissāmī』』ti cintetvā 『『amma, antarāmagge kikīsaddaṃ sutvā mahājano 『mā saddamakāsi , mā saddamakāsī』ti kaṇṇe pidahi, pharusavācā nāma na kassaci piyā』』ti vatvā imā gāthā avoca –

55.

『『Na hi vaṇṇena sampannā, mañjukā piyadassanā;

Kharavācā piyā honti, asmiṃ loke paramhi ca.

56.

『『Nanu passasimaṃ kāḷiṃ, dubbaṇṇaṃ tilakāhataṃ;

Kokilaṃ saṇhabhāṇena, bahūnaṃ pāṇinaṃ piyaṃ.

57.

『『Tasmā sakhilavācassa, mantabhāṇī anuddhato;

Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsita』』nti.

Tāsaṃ ayamattho – amma, ime sattā piyaṅgusāmādinā sarīravaṇṇena samannāgatā kathānigghosassa madhuratāya mañjukā, abhirūpatāya piyadassanā samānāpi antamaso mātāpitaropi akkosaparibhāsādivasena pavattāya kharavācāya samannāgatattā kharavācā imasmiñca parasmiñca loke piyā nāma na honti antarāmagge kharavācā kikī viya, saṇhabhāṇino pana maṭṭhāya madhurāya vācāya samannāgatā virūpāpi piyā honti. Tena taṃ vadāmi – nanu passasi tvaṃ imaṃ kāḷiṃ dubbaṇṇaṃ sarīravaṇṇatopi kāḷatarehi tilakehi āhataṃ kokilaṃ, yā evaṃ dubbaṇṇā samānāpi saṇhabhāsanena bahūnaṃ piyā jātā. Iti yasmā kharavāco satto loke mātāpitūnampi appiyo, tasmā bahujanassa piyabhāvaṃ icchanto poso sakhilavāco saṇhamaṭṭhamuduvāco assa. Paññāsaṅkhātāya mantāya paricchinditvā vacanato mantabhāṇī, vinā uddhaccena pamāṇayuttasseva kathanato anuddhato. Yo hi evarūpo puggalo pāḷiñca atthañca dīpeti, tassa bhāsitaṃ kāraṇasannissitaṃ katvā paraṃ anakkosetvā kathitatāya madhuranti.

Evaṃ bodhisatto imāhi tīhi gāthāhi mātu dhammaṃ desetvā mātaraṃ saññāpesi, sā tato paṭṭhāya ācārasampannā ahosi. Bodhisattopi mātaraṃ ekovādena nibbisevanaṃ katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasirañño mātā sujātā ahosi, rājā pana ahameva ahosi』』nti.

Sujātajātakavaṇṇanā navamā.

[270] 10. Ulūkajātakavaṇṇanā

Sabbehi kira ñātīhīti idaṃ satthā jetavane viharanto kākolūkakalahaṃ ārabbha kathesi. Tasmiñhi kāle kākā divā ulūke khādanti, ulūkā sūriyatthaṅgamanato paṭṭhāya tattha tattha sayitānaṃ kākānaṃ sīsāni chinditvā te jīvitakkhayaṃ pāpenti. Athekassa bhikkhuno jetavanapaccante ekasmiṃ pariveṇe vasantassa sammajjanakāle rukkhato patitāni sattaṭṭhanāḷimattānipi bahutarānipi kākasīsāni chaḍḍetabbāni honti. So tamatthaṃ bhikkhūnaṃ ārocesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, amukassa kira bhikkhuno vasanaṭṭhāne divase divase ettakāni nāma kākasīsāni chaḍḍetabbāni hontī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi, bhikkhū 『『imāya nāmā』』ti vatvā 『『kadā paṭṭhāya pana, bhante, kākānañca ulūkānañca aññamaññaṃ veraṃ uppanna』』nti pucchiṃsu, satthā 『『paṭhamakappikakālato paṭṭhāyā』』ti vatvā atītaṃ āhari.

Atīte paṭhamakappikā manussā sannipatitvā ekaṃ abhirūpaṃ sobhaggappattaṃ ācārasampannaṃ sabbākāraparipuṇṇaṃ purisaṃ gahetvā rājānaṃ kariṃsu, catuppadāpi sannipatitvā ekaṃ sīhaṃ rājānaṃ akaṃsu, mahāsamudde macchā ānandaṃ nāma macchaṃ rājānaṃ akaṃsu. Tato sakuṇagaṇā himavantapadese ekasmiṃ piṭṭhipāsāṇe sannipatitvā 『『manussesu rājā paññāyati, tathā catuppadesu ceva macchesu ca. Amhākaṃ panantare rājā nāma natthi, appatissavāso nāma na vaṭṭati, amhākampi rājānaṃ laddhuṃ vaṭṭati, ekaṃ rājaṭṭhāne ṭhapetabbayuttakaṃ jānāthā』』ti. Te tādisaṃ sakuṇaṃ olokayamānā ekaṃ ulūkaṃ rocetvā 『『ayaṃ no ruccatī』』ti āhaṃsu. Atheko sakuṇo sabbesaṃ ajjhāsayaggahaṇatthaṃ tikkhattuṃ sāvesi. Tassa sāventassa dve sāvanā adhivāsetvā tatiyasāvanāya eko kāko uṭṭhāya 『『tiṭṭha tāvetassa imasmiṃ rājābhisekakāle evarūpaṃ mukhaṃ bhavati, kuddhassa kīdisaṃ bhavissati, iminā hi kuddhena olokitā mayaṃ tattakapāle pakkhittaloṇaṃ viya tattha tattheva bhijjissāma, imaṃ rājānaṃ kātuṃ mayhaṃ na ruccatī』』ti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha –

58.

『『Sabbehi kira ñātīhi, kosiyo issaro kato;

Sace ñātīhanuññāto, bhaṇeyyāhaṃ ekavācika』』nti.

Tassattho – yā esā sāvanā vattati, taṃ sutvā vadāmi. Sabbehi kira imehi samāgatehi ñātīhi ayaṃ kosiyo rājā kato. Sace panāhaṃ ñātīhi anuññāto bhaveyyaṃ, ettha vattabbaṃ ekavācikaṃ kiñci bhaṇeyyanti.

Atha naṃ anujānantā sakuṇā dutiyaṃ gāthamāhaṃsu –

59.

『『Bhaṇa samma anuññāto, atthaṃ dhammañca kevalaṃ;

Santi hi daharā pakkhī, paññavanto jutindharā』』ti.

Tattha bhaṇa, samma, anuññātoti, samma, vāyasa tvaṃ amhehi sabbehi anuññāto, yaṃ te bhaṇitabbaṃ, taṃ bhaṇa. Atthaṃ dhammañca kevalanti bhaṇanto ca kāraṇañceva paveṇiāgatañca vacanaṃ amuñcitvā bhaṇa. Paññavanto jutindharāti paññāsampannā ceva ñāṇobhāsadharā ca daharāpi pakkhino atthiyeva.

So evaṃ anuññāto tatiyaṃ gāthamāha –

60.

『『Na me ruccati bhaddaṃ vo, ulūkassābhisecanaṃ;

Akkuddhassa mukhaṃ passa, kathaṃ kuddho karissatī』』ti.

Tassattho – bhaddaṃ tumhākaṃ hotu, yaṃ panetaṃ tikkhattuṃ sāvanavācāya ulūkassa abhisecanaṃ karīyati, etaṃ mayhaṃ na ruccati. Etassa hi idāni tuṭṭhacittassa akkuddhassa mukhaṃ passatha, kuddho panāyaṃ kathaṃ karissatīti na jānāmi, sabbathāpi etaṃ mayhaṃ na ruccatīti.

So evaṃ vatvā 『『mayhaṃ na ruccati, mayhaṃ na ruccatī』』ti viravanto ākāse uppati, ulūkopi naṃ uṭṭhāya anubandhi. Tato paṭṭhāya te aññamaññaṃ veraṃ bandhiṃsu. Sakuṇā suvaṇṇahaṃsaṃ rājānaṃ katvā pakkamiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannādayo ahesuṃ. 『『Tadā rajje abhisittahaṃsapoto ahameva ahosi』』nti.

Ulūkajātakavaṇṇanā dasamā.

Padumavaggo dutiyo.

Tassuddānaṃ –

Padumaṃ mudupāṇī ca, palobhanaṃ panādakaṃ;

Khurappaṃ sindhavañceva, kakkaṭā, rāmadūsakaṃ;

Sujātaṃ ulūkaṃ dasa.

  1. Udapānavaggo

[271] 1. Udapānadūsakajātakavaṇṇanā

Āraññikassaisinoti idaṃ satthā jetavane viharanto ekaṃ udapānadūsakasiṅgālaṃ ārabbha kathesi. Eko kira siṅgālo bhikkhusaṅghassa pānīyaudapānaṃ uccārapassāvakaraṇena dūsetvā pakkāmi. Atha naṃ ekadivasaṃ udapānasamīpaṃ āgataṃ sāmaṇerā leḍḍūhi paharitvā kilamesuṃ, so tato paṭṭhāya taṃ ṭhānaṃ puna nivattitvāpi na olokesi. Bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, udapānadūsakasiṅgālo kira sāmaṇerehi kilamitakālato paṭṭhāya puna nivattitvāpi na olokesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa siṅgālo udapānadūsakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ idameva isipatanaṃ ayameva udapāno ahosi. Tadā bodhisatto bārāṇasiyaṃ kulaghare nibbattitvā vayappatto isipabbajjaṃ pabbajitvā isigaṇaparivuto isipatane vāsaṃ kappesi. Tadā eko siṅgālo idameva udapānaṃ dūsetvā pakkamati. Atha naṃ ekadivasaṃ tāpasā parivāretvā ṭhitā ekenupāyena gahetvā bodhisattassa santikaṃ ānayiṃsu. Bodhisatto siṅgālena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

61.

『『Āraññikassa isino, cirarattatapassino;

Kicchākataṃ udapānaṃ, kathaṃ samma avāhayī』』ti.

Tassattho – araññe vasanatāya āraññikassa, esitaguṇattā isino, cirarattaṃ tapaṃ nissāya vutthattā cirarattatapassino kicchākataṃ kicchena dukkhena nipphāditaṃ udapānaṃ kathaṃ kimatthāya samma siṅgāla, tvaṃ avāhayi muttakarīsena ajjhotthari dūsesi, taṃ vā muttakarīsaṃ ettha avāhayi pātesīti.

Taṃ sutvā siṅgālo dutiyaṃ gāthamāha –

62.

『『Esa dhammo siṅgālānaṃ, yaṃ pitvā ohadāmase;

Pitupitāmahaṃ dhammo, na taṃ ujjhātumarahasī』』ti.

Tattha esa dhammoti esa sabhāvo. Yaṃ pitvā ohadāmaseti, samma, yaṃ mayaṃ yattha pānīyaṃ pivāma, tameva ūhadāmapi omuttemapi, esa amhākaṃ siṅgālānaṃ dhammoti dasseti. Pitupitāmahanti pitūnañca pitāmahānañca no esa dhammo. Na taṃ ujjhātumarahasīti taṃ amhākaṃ paveṇiāgataṃ dhammaṃ sabhāvaṃ tvaṃ ujjhātuṃ na arahasi, na yuttaṃ te ettha kujjhitunti.

Athassa bodhisatto tatiyaṃ gāthamāha –

63.

『『Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācana』』nti.

Tattha mā voti tumhākaṃ dhammaṃ vā adhammaṃ vā na mayaṃ kadāci addasāmāti.

Evaṃ bodhisatto tassa ovādaṃ datvā 『『mā puna āgacchā』』ti āha. So tato paṭṭhāya puna nivattitvāpi na olokesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā udapānadūsako ayameva siṅgālo ahosi, gaṇasatthā pana ahameva ahosi』』nti.

Udapānadūsakajātakavaṇṇanā paṭhamā.

[272] 2. Byagghajātakavaṇṇanā

Yenamittena saṃsaggāti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Kokālikavatthu terasakanipāte takkāriyajātake (jā. 1.13.104 ādayo) āvibhavissati. Kokāliko pana 『『sāriputtamoggallāne gahetvā āgamissāmī』』ti kokālikaraṭṭhato jetavanaṃ āgantvā satthāraṃ vanditvā there upasaṅkamitvā 『『āvuso, kokālikaraṭṭhavāsino manussā tumhe pakkosanti, etha gacchāmā』』ti āha. 『『Gaccha tvaṃ, āvuso, na mayaṃ āgacchāmā』』ti. So therehi paṭikkhitto sayameva agamāsi. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, kokāliko sāriputtamoggallānehi sahāpi vināpi vattituṃ na sakkoti, saṃyogampi na sahati, viyogampi na sahatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi kokāliko sāriputtamoggallānehi neva saha, na vinā vattituṃ sakkotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ araññāyatane rukkhadevatā hutvā nibbatti. Tassa vimānato avidūre aññatarasmiṃ vanappatijeṭṭhake aññā rukkhadevatā vasati. Tasmiṃ vanasaṇḍe sīho ca byaggho ca vasanti. Tesaṃ bhayena koci tattha na khettaṃ karoti, na rukkhaṃ chindati, nivattitvā oloketuṃ samattho nāma natthi. Te pana sīhabyagghā nānappakāre mige vadhitvā khādanti, khāditāvasesaṃ tattheva pahāya gacchanti. Tena so vanasaṇḍo asucikuṇapagandho hoti. Atha itarā rukkhadevatā andhabālā kāraṇākāraṇaṃ ajānamānā ekadivasaṃ bodhisattaṃ āha – 『『samma, ete no sīhabyagghe nissāya vanasaṇḍo asucikuṇapagandho jāto, ahaṃ ete palāpemī』』ti. Bodhisatto 『『samma, ime dve nissāya amhākaṃ vimānāni rakkhiyanti, etesu palāyantesu vimānāni no vinassissanti, sīhabyagghānaṃ padaṃ apassantā manussā sabbaṃ vanaṃ chinditvā ekaṅgaṇaṃ katvā khettāni karissanti, mā te evaṃ ruccī』』ti vatvā purimā dve gāthā avoca –

64.

『『Yena mittena saṃsaggā, yogakkhemo vihiyyati;

Pubbevajjhābhavaṃ tassa, rakkhe akkhīva paṇḍito.

65.

『『Yena mittena saṃsaggā, yogakkhemo pavaḍḍhati;

Kareyyattasamaṃ vuttiṃ, sabbakiccesu paṇḍito』』ti.

Tattha yena mittena saṃsaggāti yena pāpamittena saddhiṃ saṃsaggahetu saṃsaggakāraṇā, yena saddhiṃ dassanasaṃsaggo savanasaṃsaggo kāyasaṃsaggo samullapanasaṃsaggo paribhogasaṃsaggoti imassa pañcavidhassa saṃsaggassa katattāti attho. Yogakkhemoti kāyacittasukhaṃ. Tañhi dukkhayogato khemattā idha yogakkhemoti adhippetaṃ. Vihiyyatīti parihāyati. Pubbevajjhābhavaṃ tassa, rakkhe akkhīva paṇḍitoti tassa pāpamittassa ajjhābhavaṃ tena abhibhavitabbaṃ attano lābhayasajīvitaṃ, yathā naṃ so na ajjhābhavati, tathā paṭhamatarameva attano akkhī viya paṇḍito puriso rakkheyya.

Dutiyagāthāya yenāti yena kalyāṇamittena saha saṃsaggakāraṇā. Yogakkhemo pavaḍḍhatīti kāyacittasukhaṃ vaḍḍhati. Kareyyattasamaṃ vuttinti tassa kalyāṇamittassa sabbakiccesu paṇḍito puriso yathā attano jīvitavuttiñca upabhogaparibhogavuttiñca karoti, evametaṃ sabbaṃ kareyya, adhikampi kareyya, hīnaṃ pana na kareyyāti.

Evaṃ bodhisattena kāraṇe kathitepi sā bāladevatā anupadhāretvā ekadivasaṃ bheravarūpārammaṇaṃ dassetvā te sīhabyagghe palāpesi. Manussā tesaṃ padavalañjaṃ adisvā 『『sīhabyagghā aññaṃ vanasaṇḍaṃ gatā』』ti ñatvā vanasaṇḍassa ekapassaṃ chindiṃsu. Devatā bodhisattaṃ upasaṅkamitvā 『『ahaṃ, samma, tava vacanaṃ akatvā te palāpesiṃ, idāni tesaṃ gatabhāvaṃ ñatvā manussā vanasaṇḍaṃ chindanti, kiṃ nu kho kātabba』』nti vatvā 『『idāni te asukavanasaṇḍe nāma vasanti, gantvā te ānehī』』ti vuttā tattha gantvā tesaṃ purato ṭhatvā añjaliṃ paggayha tatiyaṃ gāthamāha –

66.

『『Etha byagghā nivattavho, paccupetha mahāvanaṃ;

Mā vanaṃ chindi nibyagghaṃ, byagghā māhesu nibbanā』』ti.

Tattha byagghāti ubhopi te byagghanāmenevālapantī āha. Nivattavhoti nivattatha. Paccupetha mahāvananti taṃ mahāvanaṃ paccupetha puna upagacchatha, ayameva vā pāṭho. Mā vanaṃ chindi nibyagghanti amhākaṃ vasanakavanasaṇḍaṃ idāni tumhākaṃ abhāvena nibyagghaṃ manussā mā chindiṃsu. Byagghā māhesu nibbanāti tumhādisā ca byaggharājāno attano vasanaṭṭhānā palāyitattā nibbanā vasanaṭṭhānabhūtena vanena virahitā mā ahesuṃ. Te evaṃ tāya devatāya yāciyamānāpi 『『gaccha tvaṃ, na mayaṃ āgamissāmā』』ti paṭikkhipiṃsuyeva. Devatā ekikāva vanasaṇḍaṃ paccāgañchi. Manussāpi katipāheneva sabbaṃ vanaṃ chinditvā khettāni karitvā kasikammaṃ kariṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā apaṇḍitā devatā kokāliko ahosi, sīho sāriputto, byaggho moggallāno, paṇḍitadevatā pana ahameva ahosi』』nti.

Byagghajātakavaṇṇanā dutiyā.

[273] 3. Kacchapajātakavaṇṇanā

Konu uddhitabhattovāti idaṃ satthā jetavane viharanto kosalarājassa dvinnaṃ mahāmattānaṃ kalahavūpasamanaṃ ārabbha kathesi. Paccuppannavatthu dukanipāte kathitameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā himavantapadese gaṅgātīre assamapadaṃ māpetvā tattha abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vāsaṃ kappesi. Imasmiṃ kira jātake bodhisatto paramamajjhatto ahosi, upekkhāpāramiṃ pūresi. Tassa paṇṇasāladvāre nisinnassa eko pagabbho dussīlo makkaṭo āgantvā kaṇṇasotesu aṅgajātena salākapavesanakammaṃ karoti, bodhisatto avāretvā majjhatto hutvā nisīdatiyeva. Athekadivasaṃ eko kacchapo udakā uttaritvā gaṅgātīre mukhaṃ vivaritvā ātapaṃ tappanto niddāyati. Taṃ disvā so lolavānaro tassa mukhe salākapavesanakammaṃ akāsi. Athassa kacchapo pabujjhitvā aṅgajātaṃ samugge pakkhipanto viya ḍaṃsi, balavavedanā uppajji. Vedanaṃ adhivāsetuṃ asakkonto 『『ko nu kho maṃ imamhā dukkhā moceyya, kassa santikaṃ gacchāmī』』ti cintetvā 『『añño maṃ imamhā dukkhā mocetuṃ samattho natthi aññatra tāpasena, tasseva santikaṃ mayā gantuṃ vaṭṭatī』』ti kacchapaṃ dvīhi hatthehi ukkhipitvā bodhisattassa santikaṃ agamāsi. Bodhisatto tena dussīlamakkaṭena saddhiṃ davaṃ karonto paṭhamaṃ gāthamāha –

67.

『『Ko nu uddhitabhattova, pūrahatthova brāhmaṇo;

Kahaṃ nu bhikkhaṃ acari, kaṃ saddhaṃ upasaṅkamī』』ti.

Tattha ko nu uddhitabhattovāti ko nu esa vaḍḍhitabhatto viya, ekaṃ vaḍḍhitabhattaṃ bhattapūrapātiṃ hatthehi gahetvā viya ko nu eso āgacchatīti attho. Pūrahatthova brāhmaṇoti kattikamāse vācanakaṃ labhitvā pūrahattho brāhmaṇo viya ca ko nu kho esoti vānaraṃ sandhāya vadati. Kahaṃ nu bhikkhaṃ acarīti, bho vānara, kasmiṃ padese ajja tvaṃ bhikkhaṃ acari. Kaṃ saddhaṃ upasaṅkamīti kataraṃ nāma pubbapete uddissa kataṃ saddhabhattaṃ, kataraṃ vā saddhaṃ puggalaṃ tvaṃ upasaṅkami, kuto te ayaṃ deyyadhammo laddhoti dīpeti.

Taṃ sutvā dussīlavānaro dutiyaṃ gāthamāha –

68.

『『Ahaṃ kapismi dummedho, anāmāsāni āmasiṃ;

Tvaṃ maṃ mocaya bhaddaṃ te, mutto gaccheyya pabbata』』nti.

Tattha ahaṃ kapismi dummedhoti bhaddaṃ te ahaṃ asmi dummedho capalacitto makkaṭo. Anāmāsāni āmasinti anāmasitabbaṭṭhānāni āmasiṃ. Tvaṃ maṃ mocaya bhaddaṃ teti tvaṃ dayālu anukampako maṃ imamhā dukkhā mocehi, bhaddaṃ te hotu. Mutto gaccheyya pabbatanti sohaṃ tavānubhāvena imamhā byasanā mutto pabbatameva gaccheyyaṃ, na te puna cakkhupathe attānaṃ dasseyyanti.

Bodhisatto tasmiṃ kāruññena kacchapena saddhiṃ sallapanto tatiyaṃ gāthamāha –

69.

『『Kacchapā kassapā honti, koṇḍaññā honti makkaṭā;

Muñca kassapa koṇḍaññaṃ, kataṃ methunakaṃ tayā』』ti.

Tassattho – kacchapā nāma kassapagottā honti, makkaṭā koṇḍaññagottā, kassapakoṇḍaññānañca aññamaññaṃ āvāhavivāhasambandho atthi. Addhā tayidaṃ lolena dussīlamakkaṭena tayā saddhiṃ, tayā ca dussīlena iminā makkaṭena saddhiṃ gottasadisatāsaṅkhātassa methunadhammassa anucchavikaṃ dussīlyakammasaṅkhātampi methunakaṃ kataṃ, tasmā muñca, kassapa, koṇḍaññanti.

Kacchapo bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa aṅgajātaṃ muñci. Makkaṭo muttamattova bodhisattaṃ vanditvā palāto, puna taṃ ṭhānaṃ nivattitvāpi na olokesi. Kacchapopi bodhisattaṃ vanditvā sakaṭṭhānameva gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā kacchapavānarā dve mahāmattā ahesuṃ, tāpaso pana ahameva ahosi』』nti.

Kacchapajātakavaṇṇanā tatiyā.

[274] 4. Lolajātakavaṇṇanā

Kāyaṃ balākā sikhinīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Tañhi dhammasabhaṃ ānītaṃ satthā 『『na tvaṃ bhikkhu idāneva lolo, pubbepi loloyeva, lolatāyeva ca jīvitakkhayaṃ patto, taṃ nissāya porāṇakapaṇḍitāpi attano vasanaṭṭhānā paribāhirā ahesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiseṭṭhino mahānase bhattakārako puññatthāya nīḷapacchiṃ ṭhapesi. Tadā bodhisatto pārāvatayoniyaṃ nibbattitvā tattha vāsaṃ kappesi. Atheko lolakāko mahānasamatthakena gacchanto nānappakāraṃ macchamaṃsavikatiṃ disvā pipāsābhibhūto 『『kaṃ nu kho nissāya sakkā bhaveyyaṃ okāsaṃ laddhu』』nti cintetvā bodhisattaṃ disvā 『『imaṃ nissāya sakkā』』ti sanniṭṭhānaṃ katvā tassa gocarāya araññagamanakāle piṭṭhito piṭṭhito anubandhi. Atha naṃ bodhisatto 『『mayaṃ kho, kāka, aññagocarā, tvampi aññagocaro, kiṃ nu kho maṃ anubandhasī』』ti āha. 『『Tumhākaṃ, sāmi, kiriyā mayhaṃ ruccati, ahampi tumhehi samānagocaro hutvā tumhe upaṭṭhātuṃ icchāmī』』ti. Bodhisatto sampaṭicchi. So tena saddhiṃ gocarabhūmiyaṃ ekagocaraṃ caranto viya osakkitvā gomayarāsiṃ viddhaṃsetvā pāṇake khāditvā kucchipūraṃ katvā bodhisattaṃ upasaṅkamitvā 『『tumhe ettakaṃ kālaṃ caratheva, nanu bhojane nāma pamāṇaṃ ñātuṃ vaṭṭati, etha nātisāyameva gacchāmā』』ti āha. Bodhisatto taṃ ādāya vasanaṭṭhānaṃ agamāsi. Bhattakārako 『『amhākaṃ pārāvato sahāyaṃ gahetvā āgato』』ti kākassāpi ekaṃ thusapacchiṃ ṭhapesi. Kākopi catūhapañcāhaṃ teneva nīhārena vasi.

Athekadivasaṃ seṭṭhino bahumacchamaṃsaṃ āhariyittha, kāko taṃ disvā lobhābhibhūto paccūsakālato paṭṭhāya nitthunanto nipajji. Atha naṃ punadivase bodhisatto 『『ehi, samma, gocarāya pakkamissāmā』』ti āha. 『『Tumhe gacchatha, mayhaṃ ajiṇṇāsaṅkā atthī』』ti. 『『Samma, kākānaṃ ajīrako nāma natthi, dīpavaṭṭimattameva hi tumhākaṃ kucchiyaṃ thokaṃ tiṭṭhati, sesaṃ ajjhohaṭamattameva jīrati, mama vacanaṃ karohi, mā etaṃ macchamaṃsaṃ disvā evamakāsī』』ti. 『『Sāmi, kiṃ nāmetaṃ kathetha, ajiṇṇāsaṅkāva mayha』』nti. 『『Tena hi appamatto hohī』』ti taṃ ovaditvā bodhisatto pakkāmi.

Bhattakārakopi nānāmacchamaṃsavikatiyo sampādetvā sarīrato sedaṃ apanento mahānasadvāre aṭṭhāsi. Kāko 『『ayaṃ idāni kālo maṃsaṃ khāditu』』nti gantvā rasakaroṭimatthake nisīdi. Bhattakārako 『『kirī』』ti saddaṃ sutvā nivattitvā olokento kākaṃ disvā pavisitvā taṃ gahetvā sakalasarīralomaṃ luñcitvā matthake cūḷaṃ ṭhapetvā siṅgīveramaricādīni pisitvā takkena āloḷetvā 『『tvaṃ amhākaṃ seṭṭhino macchamaṃsaṃ ucchiṭṭhakaṃ karosī』』ti sakalasarīramassa makkhetvā khipitvā nīḷapacchiyaṃ pātesi, balavavedanā uppajji. Bodhisatto gocarabhūmito āgantvā taṃ nitthunantaṃ disvā davaṃ karonto paṭhamaṃ gāthamāha –

70.

『『Kāyaṃ balākā sikhinī, corī laṅghipitāmahā;

Oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā』』ti.

Tattha kāyaṃ balākā sikhinīti taṃ kākaṃ tassa bahalatakkena makkhitasarīrasetavaṇṇattā matthake ca sikhāya ṭhapitattā 『『kā esā balākā sikhinī』』ti pucchanto ālapati. Corīti kulassa ananuññāya kulagharaṃ, kākassa vā aruciyā pacchiṃ paviṭṭhattā 『『corī』』ti vadati. Laṅghipitāmahāti laṅghī vuccati ākāse laṅghanato megho, balākā ca nāma meghasaddena gabbhaṃ gaṇhantīti meghasaddo balākānaṃ pitā, megho pitāmaho hoti. Tenāha 『『laṅghipitāmahā』』ti. Oraṃ balāke āgacchāti, ambho balāke, ito ehi. Caṇḍo me vā yaso sakhāti mayhaṃ sakhā pacchisāmiko vāyaso caṇḍo pharuso , so āgato taṃ disvā kaṇayasadisena tuṇḍena koṭṭetvā jīvitakkhayaṃ pāpeyya, tasmā yāva vāyaso nāgacchati, tāva pacchito otaritvā ito ehi, sīghaṃ palāyassūti vadati.

Taṃ sutvā kāko dutiyaṃ gāthamāha –

71.

『『Nāhaṃ balākā sikhinī, ahaṃ lolosmi vāyaso;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato』』ti.

Tattha āgatoti tvaṃ idāni gocarabhūmito āgato, maṃ lūnaṃ passāti attho.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

72.

『『Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhinā』』ti.

Tattha punapāpajjasī sammāti samma vāyasa, punapi tvaṃ evarūpaṃ dukkhaṃ paṭilabhissaseva, natthi te ettakena mokkho. Kiṃkāraṇā? Sīlañhi tava tādisaṃ pāpakaṃ, yasmā tava ācārasīlaṃ tādisaṃ dukkhādhigamasseva anurūpaṃ. Na hi mānusakāti manussā nāma mahāpuññā, tiracchānagatānaṃ tathārūpaṃ puññaṃ natthi, tasmā mānusakā bhogā tiracchānagatena pakkhinā na bhuñjīyantīti.

Evañca pana vatvā bodhisatto 『『ito dāni paṭṭhāya mayā ettha vasituṃ na sakkā』』ti uppatitvā aññattha agamāsi. Kākopi nitthunanto tattheva kālamakāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. 『『Tadā lolakāko lolabhikkhu ahosi, pārāvato pana ahameva ahosi』』nti.

Lolajātakavaṇṇanā catutthā.

[275] 5. Rucirajātakavaṇṇanā

Kāyaṃbalākā rucirāti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Dvepi vatthūni purimasadisāneva gāthāpi.

73.

『『Kāyaṃ balākā rucirā, kākanīḷasmimacchati;

Caṇḍo kāko sakhā mayhaṃ, yassa cetaṃ kulāvakaṃ.

74.

『『Nanu maṃ samma jānāsi, dija sāmākabhojana;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato.

75.

『『Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhinā』』ti. –

Gāthā hi ekantarikāyeva.

Tattha 『『rucirā』』ti takkamakkhitasarīratāya setavaṇṇataṃ sandhāya vadati. Rucirā piyadassanā, paṇḍarāti attho. Kākanīḷasminti kākakulāvake. 『『Kākaniḍḍhasmi』』ntipi pāṭho. Dijāti kāko pārevataṃ ālapati. Sāmākabhojanāti tiṇabījabhojana. Sāmākaggahaṇena hettha sabbampi tiṇabījaṃ gahitaṃ. Idhāpi bodhisatto 『『na idāni sakkā ito paṭṭhāya mayā ettha vasitu』』nti uppatitvā aññattha gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. 『『Tadā lolakāko lolabhikkhu ahosi, pārāvato pana ahameva ahosi』』nti.

Rucirajātakavaṇṇanā pañcamā.

[276] 6. Kurudhammajātakavaṇṇanā

Tava saddhañca sīlañcāti idaṃ satthā jetavane viharanto ekaṃ haṃsaghātakabhikkhuṃ ārabbha kathesi. Sāvatthivāsino dve sahāyakā bhikkhū pabbajitvā laddhūpasampadā yebhuyyena ekato vicaranti. Te ekadivasaṃ aciravatiṃ gantvā nhatvā vālukapuline ātapaṃ tappamānā sāraṇīyakathaṃ kathentā aṭṭhaṃsu, tasmiṃ khaṇe dve haṃsā ākāsena gacchanti. Atheko daharabhikkhu sakkharaṃ gahetvā 『『ekassa haṃsapotakassa akkhiṃ paharissāmī』』ti āha, itaro 『『na sakkhissasī』』ti āha. 『『Tiṭṭhatu imasmiṃ passe akkhi, parapasse akkhiṃ paharissāmī』』ti. 『『Idampi na sakkhissasiyevā』』ti. 『『Tena hi upadhārehī』』ti tiyaṃsaṃ sakkharaṃ gahetvā haṃsassa pacchābhāge khipi. Haṃso sakkharasaddaṃ sutvā nivattitvā olokesi, atha naṃ itaro vaṭṭasakkharaṃ gahetvā parapasse akkhimhi paharitvā orimakkhinā nikkhamāpesi. Haṃso viravanto parivattitvā tesaṃ pādamūleyeva pati. Tattha tattha ṭhitā bhikkhū disvā āgantvā 『『āvuso, evarūpe niyyānikasāsane pabbajitvā ananucchavikaṃ vo kataṃ pāṇātipātaṃ karontehī』』ti vatvā te ādāya tathāgatassa dassesuṃ. Satthā 『『saccaṃ, kira tayā bhikkhu pāṇātipāto kato』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu, kasmā evarūpe niyyānikasāsane pabbajitvā evamakāsi, porāṇakapaṇḍitā anuppanne buddhe agāramajjhe saṃkiliṭṭhavāsaṃ vasamānā appamattakesupi ṭhānesu kukkuccaṃ kariṃsu, tvaṃ pana evarūpe niyyānikasāsane pabbajitvā kukkuccamattampi na akāsi, nanu nāma bhikkhunā kāyavācācittehi saññatena bhavitabba』』nti vatvā atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare dhanañcaye korabye rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gahetvā anupubbena viññutaṃ patto takkasilāyaṃ sabbasippāni uggaṇhitvā pitarā oparajje patiṭṭhāpito aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento kurudhamme vattittha. Kurudhammo nāma pañca sīlāni, tāni bodhisatto parisuddhāni katvā rakkhi. Yathā ca bodhisatto, evamassa mātā aggamahesī kaniṭṭhabhātā uparājā purohito brāhmaṇo rajjugāhako amacco sārathi seṭṭhi doṇamāpako mahāmatto dovāriko nagarasobhinī vaṇṇadāsīti evamete.

『『Rājā mātā mahesī ca, uparājā purohito;

Rajjuko sārathi seṭṭhi, doṇo dovāriko tathā;

Gaṇikekādasa janā, kurudhamme patiṭṭhitā』』ti.

Iti ime sabbepi parisuddhāni katvā pañca sīlāni rakkhiṃsu. Rājā catūsu nagaradvāresu ca nagaramajjhe ca nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassaṃ dhanaṃ vissajjento sakalajambudīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi, tassa pana dānajjhāsayatā dānābhiratatā sakalajambudīpaṃ ajjhotthari. Tasmiṃ kāle kāliṅgaraṭṭhe dantapuranagare kāliṅgarājā rajjaṃ kāresi. Tassa raṭṭhe devo na vassi, tasmiṃ avassante sakalaraṭṭhe chātakaṃ jātaṃ, āhāravipattiyā ca manussānaṃ rogo udapādi, dubbuṭṭhibhayaṃ chātakabhayaṃ rogabhayanti tīṇi bhayāni uppajjiṃsu. Manussā niggahaṇā dārake hatthesu gahetvā tattha tattha vicaranti.

Sakalaraṭṭhavāsino ekato hutvā dantapuraṃ gantvā rājadvāre ukkuṭṭhimakaṃsu. Rājā vātapānaṃ nissāya ṭhito taṃ saddaṃ sutvā 『『kiṃ kāraṇā ete viravantī』』ti pucchi. 『『Mahārāja , sakalaraṭṭhe tīṇi bhayāni uppannāni, devo na vassati, sassāni na vipannāni, chātakaṃ jātaṃ. Manussā dubbhojanā rogābhibhūtā niggahaṇā putte hatthesu gahetvā vicaranti, devaṃ vassāpehi mahārājā』』ti. 『『Porāṇakarājāno deve avassante kiṃ karontī』』ti? 『『Porāṇakarājāno, mahārāja, deve avassante dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā sirigabbhaṃ pavisitvā dabbasanthare sattāhaṃ nipajjanti, tadā devo vassatī』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā tathā akāsi. Evaṃ santepi devo na vassi.

Rājā amacce pucchi – 『『ahaṃ kattabbakiccaṃ akāsiṃ, devo na vassati, kinti karomā』』ti? 『『Mahārāja, indapatthanagare dhanañcayassa korabyarañño añjanavaṇṇo nāma maṅgalahatthī atthi, taṃ ānessāma, evaṃ sante devo vassatī』』ti. 『『So rājā balavāhanasampanno duppasaho, kathamassa hatthiṃ ānessāmā』』ti? 『『Mahārāja, tena saddhiṃ yuddhakiccaṃ natthi, dānajjhāsayo rājā dānābhirato yācito samāno alaṅkatasīsampi chinditvā pasādasampannāni akkhīnipi uppāṭetvā sakalarajjampi niyyādetvā dadeyya, hatthimhi vattabbameva natthi, avassaṃ yācito dassatī』』ti. 『『Ke pana taṃ yācituṃ samatthā』』ti? 『『Brāhmaṇā, mahārājā』』ti. Rājā brāhmaṇagāmato aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā hatthiṃ yācanatthāya pesesi. Te paribbayaṃ ādāya addhikavesaṃ gahetvā sabbattha ekarattivāsena turitagamanaṃ gantvā katipāhaṃ nagaradvāre dānasālāsu bhuñjitvā sarīraṃ santappetvā 『『kadā rājā dānaggaṃ āgacchissatī』』ti pucchiṃsu. Manussā 『『pakkhassa tayo divase cātuddase pannarase aṭṭhamiyañca āgacchati, sve pana puṇṇamī, tasmā sve āgacchissatī』』ti vadiṃsu.

Brāhmaṇā punadivase pātova gantvā pācīnadvāre aṭṭhaṃsu. Bodhisatto pātova nhatvā gattānulitto sabbālaṅkārapaṭimaṇḍito alaṅkatahatthikkhandhavaragato mahantena parivārena pācīnadvārena dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ sahatthā bhattaṃ datvā 『『imināva nīhārena dethā』』ti vatvā hatthiṃ abhiruhitvā dakkhiṇadvāraṃ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṃ alabhitvā dakkhiṇadvārameva gantvā rājānaṃ āgacchantaṃ olokayamānā dvārato nātidūre unnataṭṭhāne ṭhitā sampattaṃ rājānaṃ hatthe ukkhipitvā 『『jayatu bhavaṃ, mahārājā』』ti jayāpesuṃ. Rājā vajiraṅkusena vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā 『『bho brāhmaṇā, kiṃ icchathā』』ti pucchi. Brāhmaṇā bodhisattassa guṇaṃ vaṇṇentā paṭhamaṃ gāthamāhaṃsu –

76.

『『Tava saddhañca sīlañca, viditvāna janādhipa;

Vaṇṇaṃ añjanavaṇṇena, kāliṅgasmiṃ nimimhase』』ti.

Tattha saddhanti kammaphalānaṃ saddahanavasena okappaniyasaddhaṃ. Sīlanti saṃvarasīlaṃ avītikkamasīlaṃ. Vaṇṇanti tadā tasmiṃ dese suvaṇṇaṃ vuccati, desanāsīsameva cetaṃ. Iminā pana padena sabbampi hiraññasuvaṇṇādidhanadhaññaṃ saṅgahitaṃ. Añjanavaṇṇenāti añjanapuñjasamānavaṇṇena iminā tava nāgena, kāliṅgasminti kāliṅgarañño santike. Nimimhaseti vinimayavasena gaṇhimha, paribhogavasena vā udare pakkhipimhāti attho. Seti nipātamattaṃ. Idaṃ vuttaṃ hoti – mayañhi, janādhipa, tava saddhañca sīlañca viditvāna 『『addhā no evaṃ saddhāsīlasampanno rājā yācito añjanavaṇṇaṃ nāgaṃ dassatī』』ti iminā attano santakena viya añjanavaṇṇena kāliṅgarañño santike nāgaṃ vo āharissāmāti vatvā bahudhanadhaññaṃ nimimhase parivattayimha ceva udare ca pakkhipimha. Evaṃ taṃ mayaṃ dhārayamānā idhāgatā. Tattha kattabbaṃ devo jānātūti.

Aparo nayo – tava saddhañca sīlaguṇasaṅkhātaṃ vaṇṇañca sutvā 『『uḷāraguṇo rājā jīvitampi yācito dadeyya, pageva tiracchānagataṃ nāga』』nti evaṃ kāliṅgassa santike iminā añjanavaṇṇena tava vaṇṇaṃ nimimhase nimimha tulayimha, tenamhā idhāgatāti.

Taṃ sutvā bodhisatto 『『sace, vo brāhmaṇā, imaṃ nāgaṃ parivattetvā dhanaṃ khāditaṃ sukhāditaṃ mā cintayittha, yathālaṅkatameva vo nāgaṃ dassāmī』』ti samassāsetvā itarā dve gāthā avoca –

77.

『『Annabhaccā cabhaccā ca, yodha uddissa gacchati;

Sabbe te appaṭikkhippā, pubbācariyavaco idaṃ.

78.

『『Dadāmi vo brāhmaṇā nāgametaṃ, rājārahaṃ rājabhoggaṃ yasassinaṃ;

Alaṅkataṃ hemajālābhichannaṃ, sasārathiṃ gacchatha yenakāma』』nti.

Tattha annabhaccā cabhaccā cāti purisaṃ upanissāya jīvamānā yāgubhattādinā annena bharitabbāti annabhaccā, itare tathā abharitabbattā abhaccā. Sandhivasena panettha akāralopo veditabbo. Ettāvatā attānaṃ upanissāya ca anupanissāya ca jīvamānavasena sabbepi sattā dve koṭṭhāse katvā dassitā honti. Yodha uddissa gacchatīti tesu sattesu idha jīvaloke yo satto yaṃ purisaṃ kāyacideva paccāsīsanāya uddissa gacchati. Sabbe te appaṭikkhippāti tathā uddissa gacchantā sacepi bahū honti, tathāpi tena purisena sabbe te appaṭikkhippā, 『『apetha, na vo dassāmī』』ti evaṃ na paṭikkhipitabbāti attho. Pubbācariyavaco idanti pubbācariyā vuccanti mātāpitaro, idaṃ tesaṃ vacanaṃ. Evamahaṃ mātāpitūhi sikkhāpitoti dīpeti.

Dadāmi vo brāhmaṇā nāgametanti yasmā idaṃ amhākaṃ pubbācariyavaco, tasmāhaṃ brāhmaṇā tumhākaṃ imaṃ nāgaṃ dadāmi. Rājārahanti rañño anucchavikaṃ. Rājabhogganti rājaparibhogaṃ. Yasassinanti parivārasampannaṃ, taṃ kira hatthiṃ nissāya hatthigopakahatthivejjādīni pañca kulasatāni jīvanti, tehi saddhiññeva vo dadāmīti attho. Alaṅkatanti nānāvidhehi hatthialaṅkārehi alaṅkataṃ. Hemajālābhichannanti suvaṇṇajālena abhicchannaṃ. Sasārathinti yo panassa sārathi hatthigopako ācariyo, tena saddhiṃyeva dadāmi, tasmā sasārathi hutvā tumhe saparivāraṃ imaṃ nāgaṃ gahetvā yenakāmaṃ gacchathāti.

Evaṃ hatthikkhandhavaragatova mahāsatto vācāya datvā puna hatthikkhandhā oruyha 『『sace analaṅkataṭṭhānaṃ atthi, alaṅkaritvā dassāmī』』ti vatvā tikkhattuṃ padakkhiṇaṃ karonto upadhāretvā analaṅkataṭṭhānaṃ adisvā tassa soṇḍaṃ brāhmaṇānaṃ hatthesu ṭhapetvā suvaṇṇabhiṅkārena pupphagandhavāsitaṃ udakaṃ pātetvā adāsi. Brāhmaṇā saparivāraṃ nāgaṃ sampaṭicchitvā hatthipiṭṭhe nisinnā dantapuraṃ gantvā hatthiṃ rañño adaṃsu, hatthimhi āgatepi devo na vassateva. Rājā 『『kiṃ nu kho kāraṇa』』nti uttariṃ pucchanto 『『dhanañcayakorabyarājā kurudhammaṃ rakkhati, tenassa raṭṭhe anvaḍḍhamāsaṃ anudasāhaṃ devo vassati, rañño guṇānubhāvo cesa, imassa pana tiracchānagatassa guṇā hontāpi kittakā bhaveyyu』』nti sutvā 『『tena hi yathālaṅkatameva saparivāraṃ hatthiṃ patinetvā rañño datvā yaṃ so kurudhammaṃ rakkhati, taṃ suvaṇṇapaṭṭe likhitvā ānethā』』ti brāhmaṇe ca amacce ca pesesi. Te gantvā rañño hatthiṃ niyyādetvā 『『deva, imasmiṃ hatthimhi gatepi amhākaṃ raṭṭhe devo na vassati, tumhe kira kurudhammaṃ nāma rakkhatha, amhākampi rājā taṃ rakkhitukāmo imasmiṃ suvaṇṇapaṭṭe likhitvā ānethā』』ti pesesi. 『『Detha no kurudhamma』』nti. 『『Tātā, saccāhaṃ etaṃ kurudhammaṃ rakkhāmi, idāni pana me tattha kukkuccaṃ atthi, na me so kurudhammo cittaṃ ārādheti, tasmā tumhākaṃ dātuṃ na sakkā』』ti.

Kasmā pana taṃ sīlaṃ rājānaṃ na ārādhetīti? Tadā kira rājūnaṃ tatiye tatiye saṃvacchare kattikamāse pavatto chaṇo nāma hoti, taṃ chaṇaṃ kīḷantā rājāno sabbālaṅkārapaṭimaṇḍitā devavesaṃ gahetvā cittarājassa nāma yakkhassa santike ṭhatvā catuddisā pupphapaṭimaṇḍite cittasare khipanti. Ayampi rājā taṃ khaṇaṃ kīḷanto ekissā taḷākapāḷiyā cittarājassa yakkhassa santike ṭhatvā catuddisā cittasare khipitvā tesu sesadisāgate tayo sare disvā udakapiṭṭhe khittasaraṃ na addasa. Rañño 『『kacci nu kho mayā khitto saro macchasarīre patito』』ti kukkuccaṃ ahosi pāṇātipātakammena sīlabhedaṃ ārabbha, tasmā sīlaṃ na ārādheti. So evamāha – 『『tātā, mayhaṃ kurudhamme kukkuccaṃ atthi, mātā pana me surakkhitaṃ rakkhati, tassā santike gaṇhathā』』ti. 『『Mahārāja, tumhākaṃ 『pāṇaṃ vadhissāmī』ti cetanā natthi, taṃ vinā pāṇātipāto nāma na hoti, detha no attanā rakkhitaṃ kurudhamma』』nti. 『『Tena hi likhathā』』ti suvaṇṇapaṭṭe likhāpesi – 『『pāṇo na hantabbo, adinnaṃ nādātabbaṃ , kāmesu micchā na caritabbaṃ, musā na bhaṇitabbaṃ , majjaṃ na pātabba』』nti likhāpetvā ca pana 『『evaṃ santepi neva maṃ ārādheti, mātu me santike gaṇhathā』』ti āha.

Dūtā rājānaṃ vanditvā tassā santikaṃ gantvā 『『devi, tumhe kira kurudhammaṃ rakkhatha, taṃ no dethā』』ti vadiṃsu. 『『Tātā, saccāhaṃ kurudhammaṃ rakkhāmi, idāni pana me tattha kukkuccaṃ uppannaṃ, na me so kurudhammo ārādheti tena vo dātuṃ na sakkā』』ti. Tassā kira dve puttā jeṭṭho rājā, kaniṭṭho uparājā. Atheko rājā bodhisattassa satasahassagghanakaṃ candanasāraṃ sahassagghanakaṃ kañcanamālaṃ pesesi. So 『『mātaraṃ pūjessāmī』』ti taṃ sabbaṃ mātu pesesi. Sā cintesi – 『『ahaṃ neva candanaṃ vilimpāmi, na mālaṃ dhāremi, suṇisānaṃ dassāmī』』ti. Athassā etadahosi – 『『jeṭṭhasuṇisā me issarā, aggamahesiṭṭhāne ṭhitā, tassā suvaṇṇamālaṃ dassāmi. Kaniṭṭhasuṇisā pana duggatā, tassā candanasāraṃ dassāmī』』ti. Sā rañño deviyā suvaṇṇamālaṃ datvā uparājabhariyāya candanasāraṃ adāsi, datvā ca panassā 『『ahaṃ kurudhammaṃ rakkhāmi, etāsaṃ duggatāduggatabhāvo mayhaṃ appamāṇaṃ, jeṭṭhāpacāyikakammameva pana kātuṃ mayhaṃ anurūpaṃ, kacci nu kho me tassa akatattā sīlaṃ bhinna』』nti kukkuccaṃ ahosi, tasmā evamāha. Atha naṃ dūtā 『『attano santakaṃ nāma yathāruciyā dīyati, tumhe ettakenapi kukkuccaṃ kurumānā kiṃ aññaṃ pāpaṃ karissatha, sīlaṃ nāma evarūpena na bhijjati, detha no kurudhamma』』nti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Tātā, evaṃ santepi neva maṃ ārādheti, suṇisā pana me suṭṭhu rakkhati, tassā santike gaṇhathā』』ti vuttā ca pana aggamahesiṃ upasaṅkamitvā purimanayeneva kurudhammaṃ yāciṃsu. Sāpi purimanayeneva vatvā 『『idāni maṃ sīlaṃ nārādheti, tena vo dātuṃ na sakkā』』ti āha. Sā kira ekadivasaṃ sīhapañjare ṭhitā rañño nagaraṃ padakkhiṇaṃ karontassa pacchato hatthipiṭṭhe nisinnaṃ uparājaṃ disvā lobhaṃ uppādetvā 『『sacāhaṃ iminā saddhiṃ santhavaṃ kareyyaṃ, bhātu accayena rajje patiṭṭhito maṃ esa saṅgaṇheyyā』』ti cintesi. Athassā 『『ahaṃ kurudhammaṃ rakkhamānā sasāmikā hutvā kilesavasena aññaṃ purisaṃ olokesiṃ, sīlena me bhinnena bhavitabba』』nti kukkuccaṃ ahosi, tasmā evamāha. Atha naṃ dūtā 『『aticāro nāma ayye cittuppādamattena na hoti, tumhe ettakenapi kukkuccaṃ kurumānā vītikkamaṃ kiṃkarissatha, na ettakena sīlaṃ bhijjati, detha no kurudhamma』』nti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Tātā, evaṃ santepi neva maṃ ārādheti, uparājā pana suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana uparājānaṃ upasaṅkamitvā purimanayeneva kurudhammaṃ yāciṃsu. So pana sāyaṃ rājupaṭṭhānaṃ gacchanto ratheneva rājaṅgaṇaṃ patvā sace rañño santike bhuñjitvā tattheva sayitukāmo hoti, rasmiyo ca patodañca antodhure chaḍḍeti. Tāya saññāya jano pakkamitvā punadivase pātova gantvā tassa nikkhamanaṃ olokentova tiṭṭhati. Sārathipi rathaṃ gopayitvā punadivase pātova taṃ ādāya rājadvāre tiṭṭhati. Sace taṅkhaṇaññeva nikkhantukāmo hoti, rasmiyo ca patodañca antoratheyeva ṭhapetvā rājupaṭṭhānaṃ gacchati. Mahājano tāya saññāya 『『idāneva nikkhamissatī』』ti rājadvāreyeva tiṭṭhati. So ekadivasaṃ evaṃ katvā rājanivesanaṃ pāvisi, paviṭṭhamattassayevassa devo pāvassi. Rājā 『『devo vassatī』』ti tassa nikkhantuṃ nādāsi, so tattheva bhuñjitvā sayi. Mahājano 『『idāni nikkhamissatī』』ti sabbarattiṃ temento aṭṭhāsi. Uparājā dutiyadivase nikkhamitvā temetvā ṭhitaṃ mahājanaṃ disvā 『『ahaṃ kurudhammaṃ rakkhanto ettakaṃ janaṃ kilamesiṃ, sīlena me bhinnena bhavitabba』』nti kukkuccaṃ ahosi, tena tesaṃ dūtānaṃ 『『saccāhaṃ kurudhammaṃ rakkhāmi, idāni pana me kukkuccaṃ atthi, tena vo na sakkā dātu』』nti vatvā tamatthaṃ ārocesi. Atha naṃ dūtā 『『tumhākaṃ, deva, 『ete kilamantū』ti cittaṃ natthi, acetanakaṃ kammaṃ na hoti, ettakenapi kukkuccaṃ karontānaṃ kathaṃ tumhākaṃ vītikkamo bhavissatī』』ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Evaṃ santepi neva maṃ ārādheti, purohito pana suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana purohitaṃ upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ rājupaṭṭhānaṃ gacchanto ekena raññā tassa rañño pesitaṃ taruṇaravivaṇṇaṃ rathaṃ antarāmagge disvā 『『kassāyaṃ ratho』』ti pucchitvā 『『rañño ābhato』』ti sutvā 『『ahaṃ mahallako, sace me rājā imaṃ rathaṃ dadeyya, sukhaṃ imaṃ āruyha vicareyya』』nti cintetvā rājupaṭṭhānaṃ gato. Tassa jayāpetvā ṭhitakāle rañño rathaṃ dassesuṃ. Rājā disvā 『『ati viya sundaro ayaṃ ratho, ācariyassa naṃ dethā』』ti āha. Purohito na icchi, punappunaṃ vuccamānopi na icchiyeva. Kiṃkāraṇā? Evaṃ kirassa ahosi – 『『ahaṃ kurudhammaṃ rakkhantova parasantake lobhaṃ akāsiṃ, bhinnena me sīlena bhavitabba』』nti. So etamatthaṃ ācikkhitvā 『『tātā, kurudhamme me kukkuccaṃ atthi, na maṃ so dhammo ārādheti, tasmā na sakkā dātu』』nti āha. Atha naṃ dūtā 『『ayya, lobhuppādamattena na sīlaṃ bhijjati, tumhe ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā』』ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Evaṃ santepi neva maṃ ārādheti, rajjugāhako amacco pana suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ janapade khettaṃ minanto rajjuṃ daṇḍake bandhitvā ekaṃ koṭiṃ khettasāmikena gaṇhāpetvā ekaṃ attanā aggahesi, tena gahitarajjukoṭiyā baddhadaṇḍako ekassa kakkaṭakassa bilamajjhaṃ pāpuṇi. So cintesi – 『『sace daṇḍakaṃ bile otāressāmi, antobile kakkaṭako nassissati. Sace pana parato karissāmi, rañño santakaṃ nassissati. Sace orato karissāmi, kuṭumbikassa santakaṃ nassissati, kiṃ nu kho kātabba』』nti? Athassa etadahosi – 『『bile kakkaṭakena bhavitabbaṃ, sace bhaveyya, paññāyeyya, ettheva naṃ otāressāmī』』ti bile daṇḍakaṃ otāresi, kakkaṭako 『『kirī』』ti saddamakāsi. Athassa etadahosi – 『『daṇḍako kakkaṭakapiṭṭhe otiṇṇo bhavissati, kakkaṭako mato bhavissati, ahañca kurudhammaṃ rakkhāmi, tena me sīlena bhinnena bhavitabba』』nti . So etamatthaṃ ācikkhitvā 『『iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu』』nti āha. Atha naṃ dūtā 『『tumhākaṃ 『kakkaṭako maratū』ti cittaṃ natthi, acetanakaṃ kammaṃ nāma na hoti. Tumhe ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā』』ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Evaṃ santepi neva maṃ ārādheti, sārathi pana suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. So ekadivasaṃ rājānaṃ rathena uyyānaṃ nesi. Rājā tattha divā kīḷitvā sāyaṃ nikkhamitvā rathaṃ abhiruhi, tassa nagaraṃ asampattasseva sūriyatthaṅgamanavelāya megho uṭṭhahi. Sārathi rañño temanabhayena sindhavānaṃ patodasaññamadāsi. Sindhavā javena pakkhandiṃsu. Tato paṭṭhāya ca pana te uyyānaṃ gacchantāpi tato āgacchantāpi taṃ ṭhānaṃ patvā javena gacchanti āgacchanti. Kiṃ kāraṇā? Tesaṃ kira etadahosi – 『『imasmiṃ ṭhāne parissayena bhavitabbaṃ, tena no sārathi tadā patodasaññaṃ adāsī』』ti. Sārathissapi etadahosi – 『『rañño temane vā atemane vā mayhaṃ doso natthi, ahaṃ pana aṭṭhāne susikkhitasindhavānaṃ patodasaññaṃ adāsiṃ, tena ime idāni aparāparaṃ javantā kilamanti, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba』』nti. So etamatthaṃ ācikkhitvā 『『iminā kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu』』nti āha. Atha naṃ dūtā 『『tumhākaṃ 『sindhavā kilamantū』ti cittaṃ natthi, acetanakaṃ kammaṃ nāma na hoti, ettakenapi ca tumhe kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā』』ti vatvā tassa santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Evaṃ santepi neva maṃ ārādheti, seṭṭhi pana suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ gabbhato nikkhantasālisīsaṃ attano sālikhettaṃ gantvā paccavekkhitvā nivattamāno 『『vīhimālaṃ bandhāpessāmī』』ti ekaṃ sālisīsamuṭṭhiṃ gāhāpetvā thūṇāya bandhāpesi. Athassa etadahosi – 『『imamhā kedārā mayā rañño bhāgo dātabbo, adinnabhāgatoyeva me kedārato sālisīsamuṭṭhi gāhāpito, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba』』nti. So etamatthaṃ ācikkhitvā 『『iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu』』nti āha. Atha naṃ dūtā 『『tumhākaṃ theyyacittaṃ natthi, tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā, ettakenapi kukkuccaṃ karontā tumhe parasantakaṃ nāma kiṃ gaṇhissathā』』ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Evaṃ santepi neva maṃ ārādheti, doṇamāpako pana mahāmatto suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. So kira ekadivasaṃ koṭṭhāgāradvāre nisīditvā rājabhāge vīhiṃ mināpento amitavīhirāsito vīhiṃ gahetvā lakkhaṃ ṭhapesi, tasmiṃ khaṇe devo pāvassi. Mahāmatto lakkhāni gaṇetvā 『『mitavīhī ettakā nāma hontī』』ti vatvā lakkhavīhiṃ saṃkaḍḍhitvā mitarāsimhi pakkhipitvā vegena gantvā dvārakoṭṭhake ṭhatvā cintesi – 『『kiṃ nu kho mayā lakkhavīhī mitavīhirāsimhi pakkhittā, udāhu amitarāsimhī』』ti. Athassa etadahosi – 『『sace me mitavīhirāsimhi pakkhittā akāraṇeneva rañño santakaṃ vaḍḍhitaṃ, gahapatikānaṃ santakaṃ nāsitaṃ, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba』』nti. So etamatthaṃ ācikkhitvā 『『iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu』』nti āha. Atha naṃ dūtā 『『tumhākaṃ theyyacittaṃ natthi, tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā, ettakenapi kukkuccaṃ karontā kiṃ tumhe parassa santakaṃ gaṇhissathā』』ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Evaṃ santepi neva maṃ ārādheti, dovāriko pana suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ nagaradvāraṃ pidhānavelāya tikkhattuṃ saddamanussāvesi. Atheko daliddamanusso attano kaniṭṭhabhaginiyā saddhiṃ dārupaṇṇatthāya araññaṃ gantvā nivattanto tassa saddaṃ sutvā bhaginiṃ ādāya vegena dvāraṃ sampāpuṇi. Atha naṃ dovāriko 『『tvaṃ nagare rañño atthibhāvaṃ kiṃ na jānāsi, 『sakalasseva imassa nagarassa dvāraṃ pidhīyatī』ti na jānāsi, attano mātugāmaṃ gahetvā araññe kāmaratikīḷaṃ kīḷanto divasaṃ vicarasī』』ti āha. Athassa itarena 『『na me, sāmi, bhariyā, bhaginī me esā』』ti vutte etadahosi – 『『akāraṇaṃ vata me kataṃ bhaginiṃ bhariyāti kathentena, ahañca kurudhammaṃ rakkhāmi, tena me bhinnena sīlena bhavitabba』』nti. So etamatthaṃ ācikkhitvā 『『iminā me kāraṇena kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātu』』nti āha. Atha naṃ dūtā 『『etaṃ tumhehi tathāsaññāya kathitaṃ, ettha vo sīlabhedo natthi, ettakenapi ca tumhe kukkuccāyantā kurudhamme sampajānamusāvādaṃ nāma kiṃ karissathā』』ti vatvā tassapi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

『『Evaṃ santepi neva maṃ ārādheti, vaṇṇadāsī pana suṭṭhu rakkhati, tassa santike gaṇhathā』』ti vuttā ca pana tampi upasaṅkamitvā yāciṃsu. Sā purimanayeneva paṭikkhipi. Kiṃkāraṇā ? Sakko kira devānamindo 『『tassā sīlaṃ vīmaṃsissāmī』』ti māṇavakavaṇṇena āgantvā 『『ahaṃ āgamissāmī』』ti vatvā sahassaṃ datvā devalokameva gantvā tīṇi saṃvaccharāni nāgacchi. Sā attano sīlabhedabhayena tīṇi saṃvaccharāni aññassa purisassa hatthato tambūlamattampi na gaṇhi, sā anukkamena duggatā hutvā cintesi – 『『mayhaṃ sahassaṃ datvā gatapurisassa tīṇi saṃvaccharāni anāgacchantassa duggatā jātā, jīvitavuttiṃ ghaṭetuṃ na sakkomi, ito dāni paṭṭhāya mayā vinicchayamahāmattānaṃ ārocetvā paribbayaṃ gahetuṃ vaṭṭatī』』ti. Sā vinicchayaṃ gantvā 『『sāmi, paribbayaṃ datvā gatapurisassa me tīṇi saṃvaccharāni, matabhāvampissa na jānāmi, jīvitaṃ ghaṭetuṃ na sakkomi, kiṃ karomi, sāmī』』ti āha. Tīṇi saṃvaccharāni anāgacchante kiṃ karissasi, ito paṭṭhāya paribbayaṃ gaṇhāti. Tassā laddhavinicchayāya vinicchayato nikkhamamānāya eva eko puriso sahassabhaṇḍikaṃ upanāmesi.

Tassa gahaṇatthāya hatthaṃ pasāraṇakāle sakko attānaṃ dassesi. Sā disvāva 『『mayhaṃ saṃvaccharattayamatthake sahassadāyako puriso āgato, tāta, natthi me tava kahāpaṇehi attho』』ti hatthaṃ samiñjesi. Sakko attano sarīraññeva abhinimminitvā taruṇasūriyo viya jalanto ākāse aṭṭhāsi, sakalanagaraṃ sannipati. Sakko mahājanamajjhe 『『ahaṃ etissā vīmaṃsanavasena saṃvaccharattayamatthake sahassaṃ adāsiṃ, sīlaṃ rakkhantā nāma evarūpā hutvā rakkhathā』』ti ovādaṃ datvā tassā nivesanaṃ sattaratanehi pūretvā 『『ito paṭṭhāya appamattā hohī』』ti taṃ anusāsitvā devalokameva agamāsi. Iminā kāraṇena sā 『『ahaṃ gahitabhatiṃ ajīrāpetvāva aññena dīyamānāya bhatiyā hatthaṃ pasāresiṃ, iminā kāraṇena maṃ sīlaṃ nārādheti, tena vo dātuṃ na sakkā』』ti paṭikkhipi. Atha naṃ dūtā 『『hatthappasāraṇamattena sīlabhedo natthi, sīlaṃ nāma etaṃ paramavisuddhi hotī』』ti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.

Iti imesaṃ ekādasannaṃ janānaṃ rakkhaṇasīlaṃ suvaṇṇapaṭṭe likhitvā dantapuraṃ gantvā kāliṅgarañño suvaṇṇapaṭṭaṃ datvā taṃ pavattiṃ ārocesuṃ. Rājā tasmiṃ kurudhamme vattamāno pañca sīlāni pūresi. Tasmiṃ khaṇe sakalakāliṅgaraṭṭhe devo vassi, tīṇi bhayāni vūpasantāni, raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā saparivāro saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. 『『Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino, keci arahanto』』ti. Jātakasamodhāne pana –

『『Gaṇikā uppalavaṇṇā, puṇṇo dovāriko tadā;

Rajjugāho kaccāyano, moggallāno doṇamāpako.

『『Sāriputto tadā seṭṭhi, anuruddho ca sārathi;

Brāhmaṇo kassapo thero, uparājā nandapaṇḍito.

『『Mahesī rāhulamātā, māyādevī janettiyā;

Kururājā bodhisatto, evaṃ dhāretha jātaka』』nti.

Kurudhammajātakavaṇṇanā chaṭṭhā.

[277] 7. Romakajātakavaṇṇanā

Vassānipaññāsa samādhikānīti idaṃ satthā veḷuvane viharanto bhagavato vadhāya parisakkanaṃ ārabbha kathesi. Paccuppannavatthu uttānameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvato hutvā bahupārāvataparivuto araññe pabbataguhāyaṃ vāsaṃ kappesi. Aññataropi kho tāpaso sīlasampanno tesaṃ pārāvatānaṃ vasanaṭṭhānato avidūre ekaṃ paccantagāmaṃ upanissāya assamapadaṃ māpetvā pabbataguhāyaṃ vāsaṃ kappesi. Bodhisatto antarantarā tassa santikaṃ āgantvā sotabbayuttakaṃ suṇāti. Tāpaso tattha ciraṃ vasitvā pakkāmi, athañño kūṭajaṭilo āgantvā tattha vāsaṃ kappesi. Bodhisatto pārāvataparivuto taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā assamapade vicaritvā girikandarasamīpe gocaraṃ gahetvā sāyaṃ attano vasanaṭṭhānaṃ gacchati. Kūṭatāpaso tattha atirekapaṇṇāsavassāni vasi.

Athassa ekadivasaṃ paccantagāmavāsino manussā pārāvatamaṃsaṃ abhisaṅkharitvā adaṃsu. So tattha rasataṇhāya bajjhitvā 『『kiṃ maṃsaṃ nāmeta』』nti pucchitvā 『『pārāvatamaṃsa』』nti sutvā cintesi – 『『mayhaṃ assamapadaṃ bahū pārāvatā āgacchanti, te māretvā maṃsaṃ khādituṃ vaṭṭatī』』ti. So taṇḍulasappidadhikhīramaricādīni āharitvā ekamante ṭhapetvā muggaraṃ cīvarakaṇṇena paṭicchādetvā pārāvatānaṃ āgamanaṃ olokento paṇṇasāladvāre nisīdi. Bodhisatto pārāvataparivuto āgantvā tassa kūṭajaṭilassa duṭṭhakiriyaṃ oloketvā 『『ayaṃ duṭṭhatāpaso aññenākārena nisinno, kacci nu kho amhākaṃ samānajātīnaṃ maṃsaṃ khādi, parigaṇhissāmi na』』nti anuvāte ṭhatvā tassa sarīragandhaṃ ghāyitvā 『『ayaṃ amhe māretvā maṃsaṃ khāditukāmo, na tassa santikaṃ gantuṃ vaṭṭatī』』ti pārāvate ādāya paṭikkamitvā cari. Tāpaso taṃ anāgacchantaṃ disvā 『『madhurakathaṃ tehi saddhiṃ kathetvā vissāsena upagate māretvā maṃsaṃ khādituṃ vaṭṭatī』』ti cintetvā purimā dve gāthā avoca –

79.

『『Vassāni paññāsa samādhikāni, vasimha selassa guhāya romaka;

Asaṅkamānā abhinibbutattā, hatthattamāyanti mamaṇḍajā pure.

80.

『『Tedāni vakkaṅga kimatthamussukā, bhajanti aññaṃ girikandaraṃ dijā;

Na nūna maññanti mamaṃ yathā pure, cirappavutthā atha vā na te ime』』ti.

Tattha samādhikānīti samaadhikāni. Romakāti rumāya uppanna, sudhotapavāḷena samānavaṇṇanettapādatāya bodhisattaṃ pārāvataṃ ālapati. Asaṅkamānāti evaṃ atirekapaññāsavassāni imissā pabbataguhāya vasantesu amhesu ete aṇḍajā ekadivasampi mayi āsaṅkaṃ akatvā abhinibbutacittāva hutvā pubbe mama hatthattaṃ hatthappasāraṇokāsaṃ āgacchantīti attho.

Tedānīti te idāni. Vakkaṅgāti bodhisattaṃ ālapati, sabbepi pana pakkhino uppatanakāle gīvaṃ vakkaṃ katvā uppatanato 『『vakkaṅgā』』ti vuccanti. Kimatthanti kiṃkāraṇaṃ sampassamānā? Ussukāti ukkaṇṭhitarūpā hutvā. Girikandaranti girito aññaṃ pabbatakandaraṃ. Yathā pureti yathā pubbe ete pakkhino maṃ garuṃ katvā piyaṃ katvā maññanti, tathā idāni na nūna maññanti, pubbe idha nivutthatāpaso añño, ayaṃ añño, evaṃ maññe ete maṃ maññantīti dīpeti. Cirappavutthā atha vā na te imeti kiṃ nu kho ime ciraṃ vippavasitvā dīghassa addhuno accayena āgatattā maṃ 『『soyeva aya』』nti na sañjānanti, udāhu ye amhesu abhinibbutacittā, na te ime, aññeva āgantukapakkhino, ime kena maṃ na upasaṅkamantīti pucchati.

Taṃ sutvā bodhisatto pakkamitvā ṭhitova tatiyaṃ gāthamāha –

81.

『『Jānāma taṃ na mayaṃ sampamūḷhā, soyeva tvaṃ te mayamasma nāññe;

Cittañca te asmiṃ jane paduṭṭhaṃ, ājīvikā tena tamuttasāmā』』ti.

Tattha na mayaṃ sampamūḷhāti mayaṃ mūḷhā pamattā na homa. Cittañca te asmiṃ jane paduṭṭhanti tvaṃ, soyeva mayampi teyeva, na taṃ sañjānāma, apica kho pana tava cittaṃ asmiṃ jane paduṭṭhaṃ amhe māretuṃ uppannaṃ. Ājīvikāti ājīvahetu pabbajita paduṭṭhatāpasa. Tena tamuttasāmāti tena kāraṇena taṃ uttasāma bhāyāma na upasaṅkamāma.

Kūṭatāpaso 『『ñāto ahaṃ imehī』』ti muggaraṃ khipitvā virajjhitvā 『『gaccha tāva tvaṃ viraddhomhī』』ti āha. Atha naṃ bodhisatto 『『maṃ tāva viraddhosi, cattāro pana apāye na virajjhasi. Sace idha vasissasi, gāmavāsīnaṃ 『coro aya』nti ācikkhitvā taṃ gāhāpessāmi sīghaṃ palāyassū』』ti taṃ tajjetvā pakkāmi. Kūṭajaṭilo tattha vasituṃ nāsakkhi, aññattha agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā kūṭatāpaso devadatto ahosi, purimo sīlavantatāpaso sāriputto, pārāvatajeṭṭhako pana ahameva ahosi』』nti.

Romakajātakavaṇṇanā sattamā.

[278] 8. Mahiṃsarājajātakavaṇṇanā

Kimatthamabhisandhāyāti idaṃ satthā jetavane viharanto ekaṃ lolamakkaṭaṃ ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule eko posāvaniyalolamakkaṭo hatthisālaṃ gantvā ekassa sīlavantassa hatthissa piṭṭhiyaṃ nisīditvā uccārapassāvaṃ karoti, piṭṭhiyaṃ caṅkamati. Hatthī attano sīlavantatāya khantisampadāya na kiñci karoti. Athekadivasaṃ tassa hatthissa ṭhāne añño duṭṭhahatthipoto aṭṭhāsi. Makkaṭo 『『soyeva aya』』nti saññāya duṭṭhahatthissa piṭṭhiṃ abhiruhi. Atha naṃ so soṇḍāya gahetvā bhūmiyaṃ ṭhapetvā pādena akkamitvā sañcuṇṇesi. Sā pavatti bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, lolamakkaṭo kira sīlavantahatthisaññāya duṭṭhahatthipiṭṭhiṃ abhiruhi, atha naṃ so jīvitakkhayaṃ pāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idānevesa, lolamakkaṭo evaṃsīlo, porāṇato paṭṭhāya evaṃsīloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese mahiṃsayoniyaṃ nibbattitvā vayappatto thāmasampanno mahāsarīro pabbatapādapabbhāragiriduggavanaghaṭesu vicaranto ekaṃ phāsukaṃ rukkhamūlaṃ disvā gocaraṃ gahetvā divā tasmiṃ rukkhamūle aṭṭhāsi. Atheko lolamakkaṭo rukkhā otaritvā tassa piṭṭhiṃ abhiruhitvā uccārapassāvaṃ katvā siṅge gaṇhitvā olambanto naṅguṭṭhe gahetvā dolāyantova kīḷi. Bodhisatto khantimettānuddayasampadāya taṃ tassa anācāraṃ na manasākāsi, makkaṭo punappunaṃ tatheva kari. Athekadivasaṃ tasmiṃ rukkhe adhivatthā devatā rukkhakkhandhe ṭhatvā naṃ 『『mahiṃsarāja kasmā imassa duṭṭhamakkaṭassa avamānaṃ sahasi, nisedhehi na』』nti vatvā etamatthaṃ pakāsentī purimā dve gāthā avoca –

82.

『『Kimatthamabhisandhāya, lahucittassa dubbhino;

Sabbakāmadadasseva, imaṃ dukkhaṃ titikkhasi.

83.

『『Siṅgena nihanāhetaṃ, padasā ca adhiṭṭhaha;

Bhiyyo bālā pakujjheyyuṃ, no cassa paṭisedhako』』ti.

Tattha kimatthamabhisandhāyāti kiṃ nu kho kāraṇaṃ paṭicca kiṃ sampassamāno. Dubbhinoti mittadubbhissa. Sabbakāmadadassevāti sabbakāmadadassa sāmikassa iva. Titikkhasīti adhivāsesi. Padasā ca adhiṭṭhahāti pādena ca naṃ tiṇhakhuraggena yathā ettheva marati, evaṃ akkama. Bhiyyo bālāti sace hi paṭisedhako na bhaveyya, bālā aññāṇasattā punappunaṃ kujjheyyuṃ ghaṭṭeyyuṃ viheṭheyyuṃ evāti dīpeti.

Taṃ sutvā bodhisatto 『『rukkhadevate, sacāhaṃ iminā jātigottabalādīhi adhiko samāno imassa dosaṃ na sahissāmi, kathaṃ me manoratho nipphattiṃ gamissati. Ayaṃ pana maṃ viya aññampi maññamāno evaṃ anācāraṃ karissati, tato yesaṃ caṇḍamahiṃsānaṃ esa evaṃ karissati , eteyeva etaṃ vadhissanti. Sā tassa aññehi māraṇā mayhaṃ dukkhato ca pāṇātipātato ca vimutti bhavissatī』』ti vatvā tatiyaṃ gāthamāha –

84.

『『Mamevāyaṃ maññamāno, aññepevaṃ karissati;

Te naṃ tattha vadhissanti, sā me mutti bhavissatī』』ti.

Katipāhaccayena pana bodhisatto aññattha gato. Añño caṇḍamahiṃso tattha āgantvā aṭṭhāsi. Duṭṭhamakkaṭo 『『soyeva aya』』nti saññāya tassa piṭṭhiṃ abhiruhitvā tatheva anācāraṃ cari. Atha naṃ so vidhunanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā pādehi madditvā sañcuṇṇesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā duṭṭhamahiṃso ayaṃ duṭṭhahatthī ahosi, duṭṭhamakkaṭo etarahi ayaṃ makkaṭo, sīlavā mahiṃsarājā pana ahameva ahosi』』nti.

Mahiṃsarājajātakavaṇṇanā aṭṭhamā.

[279] 9. Satapattajātakavaṇṇanā

Yathā māṇavako pantheti idaṃ satthā jetavane viharanto paṇḍukalohitake ārabbha kathesi. Chabbaggiyānañhi dve janā mettiyabhūmajakā rājagahaṃ upanissāya vihariṃsu, dve assajipunabbasukā kīṭāgiriṃ upanissāya vihariṃsu, paṇḍukalohitakā ime pana dve sāvatthiṃ upanissāya jetavane vihariṃsu. Te dhammena nīhaṭaṃ adhikaraṇaṃ ukkoṭenti. Yepi tesaṃ sandiṭṭhasambhattā honti, tesaṃ upatthambhā hutvā 『『na, āvuso, tumhe etehi jātiyā vā gottena vā sīlena vā nihīnatarā. Sace tumhe attano gāhaṃ vissajjetha, suṭṭhutaraṃ vo ete adhibhavissantī』』tiādīni vatvā gāhaṃ vissajjetuṃ na denti. Tena bhaṇḍanāni ceva kalahaviggahavivādā ca pavattanti. Bhikkhū etamatthaṃ bhagavato ārocesuṃ. Atha bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhū sannipātāpetvā paṇḍukalohitake pakkosāpetvā 『『saccaṃ kira tumhe, bhikkhave, attanāpi adhikaraṇaṃ ukkoṭetha, aññesampi gāhaṃ vissajjetuṃ na dethā』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『evaṃ sante, bhikkhave, tumhākaṃ kiriyā satapattamāṇavassa kiriyā viya hotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ kāsigāmake ekasmiṃ kule nibbattitvā vayappatto kasivaṇijjādīhi jīvikaṃ akappetvā pañcasatamatte core gahetvā tesaṃ jeṭṭhako hutvā panthadūhanasandhicchedādīni karonto jīvikaṃ kappesi. Tadā bārāṇasiyaṃ eko kuṭumbiko ekassa jānapadassa kahāpaṇasahassaṃ datvā puna aggahetvāva kālamakāsi. Athassa bhariyā aparabhāge gilānā maraṇamañce nipannā puttaṃ āmantetvā 『『tāta, pitā te ekassa sahassaṃ datvā anāharāpetvāva mato, sace ahampi marissāmi, na so tuyhaṃ dassati, gaccha naṃ mayi jīvantiyā āharāpetvā gaṇhā』』ti āha. So 『『sādhū』』ti sampaṭicchitvā tattha gantvā kahāpaṇe labhi. Athassa mātā kālakiriyaṃ katvā puttasinehena tassa āgamanamagge opapātikasiṅgālī hutvā nibbati.

Tadā so corajeṭṭhako maggapaṭipanne vilumpamāno sapariso tasmiṃ magge aṭṭhāsi. Atha sā siṅgālī putte aṭavīmukhaṃ sampatte 『『tāta, mā aṭaviṃ abhiruhi, corā ettha ṭhitā, te taṃ māretvā kahāpaṇe gaṇhissantī』』ti punappunaṃ maggaṃ occhindamānā nivāreti. So taṃ kāraṇaṃ ajānanto 『『ayaṃ kāḷakaṇṇī siṅgālī mayhaṃ maggaṃ occhindatī』』ti leḍḍudaṇḍaṃ gahetvā mātaraṃ palāpetvā aṭaviṃ paṭipajji. Atheko satapattasakuṇo 『『imassa purisassa hatthe kahāpaṇasahassaṃ atthi, imaṃ māretvā taṃ kahāpaṇaṃ gaṇhathā』』ti viravanto corābhimukho pakkhandi. Māṇavo tena katakāraṇaṃ ajānanto 『『ayaṃ maṅgalasakuṇo, idāni me sotthi bhavissatī』』ti cintetvā 『『vassa, sāmi, vassa, sāmī』』ti vatvā añjaliṃ paggaṇhi.

Bodhisatto sabbarutaññū tesaṃ dvinnaṃ kiriyaṃ disvā cintesi – imāya siṅgāliyā etassa mātarā bhavitabbaṃ, tena sā 『『imaṃ māretvā kahāpaṇe gaṇhantī』』ti bhayena vāreti. Iminā pana satapattena paccāmittena bhavitabbaṃ, tena so 『『imaṃ māretvā kahāpaṇe gaṇhathā』』ti amhākaṃ ārocesi. Ayaṃ pana etamatthaṃ ajānanto atthakāmaṃ mātaraṃ tajjetvā palāpesi, anatthakāmassa satapattassa 『『atthakāmo me』』ti saññāya añjaliṃ paggaṇhāti, aho vatāyaṃ bāloti . Bodhisattānañhi evaṃ mahāpurisānampi sataṃ parasantakaggahaṇaṃ visamapaṭisandhiggahaṇavasena hoti, 『『nakkhattadosenā』』tipi vadanti.

Māṇavo āgantvā corānaṃ sīmantaraṃ pāpuṇi. Bodhisatto taṃ gāhāpetvā 『『kattha vāsikosī』』ti pucchi. 『『Bārāṇasivāsikomhī』』ti. 『『Kahaṃ agamāsī』』ti? 『『Ekasmiṃ gāmake sahassaṃ laddhabbaṃ atthi, tattha agamāsi』』nti. 『『Laddhaṃ pana te』』ti? 『『Āma, laddha』』nti . 『『Kena tvaṃ pesitosī』』ti? 『『Sāmi, pitā me mato, mātāpi me gilānā, sā 『mayi matāya esa na labhissatī』ti maññamānā maṃ pesesī』』ti. 『『Idāni tava mātu pavattiṃ jānāsī』』ti? 『『Na jānāmi, sāmī』』ti. 『『Mātā te tayi nikkhante kālaṃ katvā puttasinehena siṅgālī hutvā tava maraṇabhayabhītā maggaṃ te occhinditvā taṃ vāresi, taṃ tvaṃ tajjetvā palāpesi, satapattasakuṇo pana te paccāmitto. So 『imaṃ māretvā kahāpaṇe gaṇhathā』ti amhākaṃ ācikkhi, tvaṃ attano bālatāya atthakāmaṃ mātaraṃ 『anatthakāmā me』ti maññasi, anatthakāmaṃ satapattaṃ 『atthakāmo me』ti. Tassa tumhākaṃ kataguṇo nāma natthi, mātā pana te mahāguṇā, kahāpaṇe gahetvā gacchā』』ti vissajjesi.

Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca –

85.

『『Yathā māṇavako panthe, siṅgāliṃ vanagocariṃ;

Atthakāmaṃ pavedentiṃ, anatthakāmāti maññati;

Anatthakāmaṃ satapattaṃ, atthakāmoti maññati.

86.

『『Evameva idhekacco, puggalo hoti tādiso;

Hitehi vacanaṃ vutto, paṭiggaṇhāti vāmato.

87.

『『Ye ca kho naṃ pasaṃsanti, bhayā ukkaṃsayanti vā;

Tañhi so maññate mittaṃ, satapattaṃva māṇavo』』ti.

Tattha hitehīti hitaṃ vuḍḍhiṃ icchamānehi. Vacanaṃ vuttoti hitasukhāvahaṃ ovādānusāsanaṃ vutto. Paṭiggaṇhāti vāmatoti ovādaṃ agaṇhanto 『『ayaṃ me na atthāvaho hoti, anatthāvaho me aya』』nti gaṇhanto vāmato paṭiggaṇhāti nāma.

Yeca kho nanti ye ca kho taṃ attano gāhaṃ gahetvā ṭhitapuggalaṃ 『『adhikaraṇaṃ gahetvā ṭhitehi nāma tumhādisehi bhavitabba』』nti vaṇṇenti. Bhayā ukkaṃsayanti vāti imassa gāhassa vissaṭṭhapaccayā tumhākaṃ idañcidañca bhayaṃ uppajjissati, mā vissajjayittha, na ete bāhusaccakulaparivārādīhi tumhe sampāpuṇantīti evaṃ vissajjanapaccayā bhayaṃ dassetvā ukkhipanti. Tañhi so maññate mittanti ye evarūpā honti, tesu yaṃkiñci so ekacco bālapuggalo attano bālatāya mittaṃ maññati, 『『ayaṃ me atthakāmo mitto』』ti maññati. Satapattaṃva māṇavoti yathā anatthakāmaññeva satapattaṃ so māṇavo attano bālatāya 『『atthakāmo me』』ti maññati, paṇḍito pana evarūpaṃ 『『anuppiyabhāṇī mitto』』ti agahetvā dūratova naṃ vivajjeti. Tena vuttaṃ –

『『Aññadatthuharo mitto, yo ca mitto vacīparo;

Anuppiyañca yo āha, apāyesu ca yo sakhā.

『『Ete amitte cattāro, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ paṭibhayaṃ yathā』』ti. (dī. ni. 3.259);

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā corajeṭṭhako ahameva ahosi』』nti.

Satapattajātakavaṇṇanā navamā.

[280] 10. Puṭadūsakajātakavaṇṇanā

Addhā hi nūna migarājāti idaṃ satthā jetavane viharanto ekaṃ puṭadūsakaṃ ārabbha kathesi. Sāvatthiyaṃ kireko amacco buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā uyyāne nisīdāpetvā dānaṃ dadamāno 『『antarābhatte uyyāne caritukāmā carantū』』ti āha. Bhikkhū uyyānacārikaṃ cariṃsu. Tasmiṃ khaṇe uyyānapālo pattasampannaṃ rukkhaṃ abhiruhitvā mahantamahantāni paṇṇāni gahetvā 『『ayaṃ pupphānaṃ bhavissati, ayaṃ phalāna』』nti puṭe katvā rukkhamūle pāteti. Tassa putto dārako pātitapātitaṃ puṭaṃ viddhaṃseti. Bhikkhū tamatthaṃ bhagavato ārocesuṃ. Satthā 『『na, bhikkhave, idāneva, pubbepesa puṭadūsakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ ekasmiṃ brāhmaṇakule nibbattitvā vayappatto agāraṃ ajjhāvasamāno ekadivasaṃ kenacideva karaṇīyena uyyānaṃ agamāsi. Tattha bahū vānarā vasanti. Uyyānapālo imināva niyāmena pattapuṭe pāteti, jeṭṭhavānaro pātitapātite viddhaṃseti. Bodhisatto taṃ āmantetvā 『『uyyānapālena pātitapātitaṃ puṭaṃ viddhaṃsetvā manāpataraṃ kātukāmo maññe』』ti vatvā paṭhamaṃ gāthamāha –

88.

『『Addhā hi nūna migarājā, puṭakammassa kovido;

Tathā hi puṭaṃ dūseti, aññaṃ nūna karissatī』』ti.

Tattha migarājāti makkaṭaṃ vaṇṇento vadati. Puṭakammassāti mālāpuṭakaraṇassa. Kovidoti cheko. Ayaṃ panettha saṅkhepattho – ayaṃ migarājā ekaṃsena puṭakammassa kovido maññe, tathā hi pātitapātitaṃ puṭaṃ dūseti, aññaṃ nūna tato manāpataraṃ karissatīti.

Taṃ sutvā makkaṭo dutiyaṃ gāthamāha –

89.

『『Na me mātā vā pitā vā, puṭakammassa kovido;

Kataṃ kataṃ kho dūsema, evaṃ dhammamidaṃ kula』』nti.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

90.

『『Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācana』』nti.

Evaṃ vatvā ca pana vānaragaṇaṃ garahitvā pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā vānaro puṭadūsakadārako ahosi, paṇḍitapuriso pana ahameva ahosi』』nti.

Puṭadūsakajātakavaṇṇanā dasamā.

Udapānavaggo tatiyo.

Tassuddānaṃ –

Udapānavaraṃ vanabyaggha kapi, sikhinī ca balāka ruciravaro;

Sujanādhipa romaka dūsa puna, satapattavaro puṭakamma dasāti.

  1. Abbhantaravaggo

[281] 1. Abbhantarajātakavaṇṇanā

Abbhantaronāma dumoti idaṃ satthā jetavane viharanto sāriputtattherassa bimbādevītheriyā ambarasadānaṃ ārabbha kathesi. Sammāsambuddhe hi pavattitavaradhammacakke vesāliyaṃ kūṭāgārasālāyaṃ viharante mahāpajāpatī gotamī pañca sākiyasatāni ādāya gantvā pabbajjaṃ yācitvā pabbajjañceva upasampadañca labhi. Aparabhāge tā pañcasatā bhikkhuniyo nandakovādaṃ (ma. ni. 3.398 ādayo) sutvā arahattaṃ pāpuṇiṃsu. Satthari pana sāvatthiṃ upanissāya viharante rāhulamātā bimbādevī 『『sāmiko me pabbajitvā sabbaññutaṃ patto, puttopi me pabbajitvā tasseva santike vasati, ahaṃ agāramajjhe kiṃkarissāmi, ahampi pabbajitvā sāvatthiṃ gantvā sammāsambuddhañca puttañca nibaddhaṃ passamānā viharissāmī』』ti cintetvā bhikkhunupassayaṃ gantvā pabbajitvā ācariyupajjhāyāhi saddhiṃ sāvatthiṃ gantvā satthārañca piyaputtañca passamānā ekasmiṃ bhikkhunupassaye vāsaṃ kappesi. Rāhulasāmaṇero āgantvā mātaraṃ passati.

Athekadivasaṃ theriyā udaravāto kuppi. Sā putte daṭṭhuṃ āgate tassa dassanatthāya nikkhamituṃ nāsakkhi, aññāva āgantvā aphāsukabhāvaṃ kathayiṃsu. So mātu santikaṃ gantvā 『『kiṃ te laddhuṃ vaṭṭatī』』ti pucchi. 『『Tāta, agāramajjhe me sakkharayojite ambarase pīte udaravāto vūpasammati, idāni piṇḍāya caritvā jīvikaṃ kappema, kuto taṃ labhissāmā』』ti. Sāmaṇero 『『labhanto āharissāmī』』ti vatvā nikkhami. Tassa panāyasmato upajjhāyo dhammasenāpati, ācariyo mahāmoggallāno, cūḷapitā ānandatthero, pitā sammāsambuddhoti mahāsampatti. Evaṃ santepi aññassa santikaṃ agantvā upajjhāyassa santikaṃ gantvā vanditvā dummukhākāro hutvā aṭṭhāsi. Atha naṃ thero 『『kiṃ nu kho, rāhula, dummukho viyāsī』』ti āha. 『『Mātu me, bhante, theriyā udaravāto kupito』』ti. 『『Kiṃ laddhuṃ vaṭṭatī』』ti? 『『Sakkharayojitena kira ambarasena phāsu hotī』』ti. 『『Hotu labhissāmi, mā cintayī』』ti.

So punadivase taṃ ādāya sāvatthiṃ pavisitvā sāmaṇeraṃ āsanasālāyaṃ nisīdāpetvā rājadvāraṃ agamāsi. Kosalarājā theraṃ disvā nisīdāpesi, taṅkhaṇaññeva uyyānapālo piṇḍipakkānaṃ madhuraambānaṃ ekaṃ puṭaṃ āhari. Rājā ambānaṃ tacaṃ apanetvā sakkharaṃ pakkhipitvā sayameva madditvā therassa pattaṃ pūretvā adāsi. Thero rājanivesanā nikkhamitvā āsanasālaṃ gantvā sāmaṇerassa adāsi 『『haritvā mātu te dehī』』ti. So haritvā adāsi, theriyā paribhuttamatteva udaravāto vūpasami. Rājāpi manussaṃ pesesi – 『『thero idha nisīditvā ambarasaṃ na paribhuñji, gaccha kassaci dinnabhāvaṃ jānāhī』』ti. So therena saddhiṃyeva gantvā taṃ pavattiṃ ñatvā āgantvā rañño kathesi. Rājā cintesi – 『『sace satthā agāraṃ ajjhāvasissa, cakkavattirājā abhavissa, rāhulasāmaṇero pariṇāyakaratanaṃ, therī itthiratanaṃ, sakalacakkavāḷarajjaṃ etesaññeva abhavissa. Amhehi ete upaṭṭhahantehi caritabbaṃ assa, idāni pabbajitvā amhe upanissāya vasantesu etesu na yuttaṃ amhākaṃ pamajjitu』』nti. So tato paṭṭhāya theriyā nibaddhaṃ ambarasaṃ dāpesi. Therena bimbādevītheriyā ambarasassa dinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, sāriputtatthero kira bimbādevītheriṃ ambarasena santappesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva rāhulamātā sāriputtena ambarasena santappitā, pubbepesa etaṃ santappesiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā saṇṭhapitagharāvāso mātāpitūnaṃ accayena isipabbajjaṃ pabbajitvā himavantapadese abhiññā ca samāpattiyo ca nibbattetvā isigaṇaparivuto gaṇasatthā hutvā dīghassa addhuno accayena loṇambilasevanatthāya pabbatapādā otaritvā cārikaṃ caramāno bārāṇasiṃ patvā uyyāne vāsaṃ kappesi. Athassa isigaṇassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ kāraṇaṃ ñatvā 『『imesaṃ tāpasānaṃ avāsāya parisakkissāmi, atha te bhinnāvāsā upaddutā caramānā cittekaggataṃ na labhissanti, evaṃ me phāsukaṃ bhavissatī』』ti cintetvā 『『ko nu kho upāyo』』ti vīmaṃsanto imaṃ upāyaṃ addasa – majjhimayāmasamanantare rañño aggamahesiyā sirigabbhaṃ pavisitvā ākāse ṭhatvā 『『bhadde, sace tvaṃ abbhantaraambapakkaṃ khādeyyāsi, puttaṃ labhissasi, so cakkavattirājā bhavissatī』』ti ācikkhissāmi. Rājā deviyā kathaṃ sutvā ambapakkatthāya uyyānaṃ pesessati, athāhaṃ ambāni antaradhāpessāmi, rañño uyyāne ambānaṃ abhāvaṃ ārocessanti , 『『ke te khādantī』』ti vutte 『『tāpasā khādantī』』ti vakkhanti, taṃ sutvā rājā tāpase pothetvā nīharāpessati, evaṃ te upaddutā bhavissantīti.

So majjhimayāmasamanantare sirigabbhaṃ pavisitvā ākāse ṭhito attano devarājabhāvaṃ jānāpetvā tāya saddhiṃ sallapanto purimā dve gāthā avoca –

91.

『『Abbhantaro nāma dumo, yassa dibyamidaṃ phalaṃ;

Bhutvā dohaḷinī nārī, cakkavattiṃ vijāyati.

92.

『『Tvampi bhadde mahesīsi, sā cāpi patino piyā;

Āharissati te rājā, idaṃ abbhantaraṃ phala』』nti.

Tattha abbhantaro nāma dumoti iminā tāva gāmanigamajanapadapabbatādīnaṃ asukassa abbhantaroti avatvā kevalaṃ ekaṃ abbhantaraṃ ambarukkhaṃ kathesi. Yassa dibyamidaṃ phalanti yassa ambarukkhassa devatānaṃ paribhogārahaṃ dibyaṃ phalaṃ. Idanti pana nipātamattameva. Dohaḷinīti sañjātadohaḷā. Tvampi, bhadde, mahesīsīti tvaṃ, sobhane mahesī, asi. Aṭṭhakathāyaṃ pana 『『mahesī cā』』tipi pāṭho. Sā cāpi patino piyāti soḷasannaṃ devīsahassānaṃ abbhantare aggamahesī cāpi patino cāpi piyāti attho. Āharissati te rājā, idaṃ abbhantaraṃ phalanti tassā te piyāya aggamahesiyā idaṃ mayā vuttappakāraṃ phalaṃ rājā āharāpessati, sā tvaṃ taṃ paribhuñjitvā cakkavattigabbhaṃ labhissasīti.

Evaṃ sakko deviyā imā dve gāthā vatvā 『『tvaṃ appamattā hohi, mā papañcaṃ akāsi, sve rañño āroceyyāsī』』ti taṃ anusāsitvā attano vasanaṭṭhānameva gato. Sā punadivase gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji. Rājā samussitasetacchatte sīhāsane nisinno nāṭakāni passanto deviṃ adisvā 『『kahaṃ, devī』』ti paricārike pucchi. 『『Gilānā, devā』』ti. So tassā santikaṃ gantvā sayanapasse nisīditvā piṭṭhiṃ parimajjanto 『『kiṃ te, bhadde, aphāsuka』』nti pucchi. 『『Mahārāja aññaṃ aphāsukaṃ nāma natthi, dohaḷo me uppanno』』ti. 『『Kiṃ icchasi, bhadde』』ti? 『『Abbhantaraambaphalaṃ devā』』ti. 『『Abbhantaraambo nāma kahaṃ atthī』』ti? 『『Nāhaṃ, deva, abbhantaraambaṃ jānāmi, tassa pana me phalaṃ labhamānāya jīvitaṃ atthi, alabhamānāya natthī』』ti. 『『Tena hi āharāpessāmi , mā cintayī』』ti rājā deviṃ assāsetvā uṭṭhāya gantvā rājapallaṅke nisinno amacce pakkosāpetvā 『『deviyā abbhantaraambe nāma dohaḷo uppanno, kiṃ kātabba』』nti pucchi. 『『Deva dvinnaṃ ambānaṃ antare ṭhito ambo abbhantaraambo nāma, uyyānaṃ pesetvā abbhantare ṭhitaambato phalaṃ āharāpetvā deviyā dāpethā』』ti.

Rājā 『『sādhu, evarūpaṃ ambaṃ āharathā』』ti uyyānaṃ pesesi. Sakko attano ānubhāvena uyyāne ambāni khāditasadisāni katvā antaradhāpesi. Ambatthāya gatā manussā sakalauyyānaṃ vicarantā ekaṃ ambampi alabhitvā gantvā uyyāne ambānaṃ abhāvaṃ rañño kathayiṃsu. 『『Ke ambāni khādantī』』ti? 『『Tāpasā, devā』』ti. 『『Tāpase uyyānato pothetvā nīharathā』』ti. Manussā 『『sādhū』』ti paṭissuṇitvā nīhariṃsu. Sakkassa manoratho matthakaṃ pāpuṇi. Devī ambaphalatthāya nibaddhaṃ katvā nipajjiyeva. Rājā kattabbakiccaṃ apassanto amacce ca brāhmaṇe ca sannipātāpetvā 『『abbhantaraambassa atthibhāvaṃ jānāthā』』ti pucchi. Brāhmaṇā āhaṃsu – 『『deva, abbhantaraambo nāma devatānaṃ paribhogo, 『himavante kañcanaguhāya anto atthī』ti ayaṃ no paramparāgato anussavo』』ti. 『『Ko pana tato ambaṃ āharituṃ sakkhissatī』』ti? 『『Na sakkā tattha manussabhūtena gantuṃ, ekaṃ suvapotakaṃ pesetuṃ vaṭṭatī』』ti.

Tena ca samayena rājakule eko suvapotako mahāsarīro kumārakānaṃ yānakacakkanābhimatto thāmasampanno paññavā upāyakusalo. Rājā taṃ āharāpetvā 『『tāta suvapotaka, ahaṃ tava bahūpakāro, kañcanapañjare vasasi, suvaṇṇataṭṭake madhulāje khādasi, sakkharapānakaṃ pivasi, tayāpi amhākaṃ ekaṃ kiccaṃ nittharituṃ vaṭṭatī』』ti āha. 『『Kiṃ, devā』』ti. 『『Tāta deviyā abbhantaraambe dohaḷo uppanno, so ca ambo himavante kañcanapabbatantare atthi devatānaṃ paribhogo, na sakkā manussabhūtena tattha gantuṃ, tayā tato ambaphalaṃ āharituṃ vaṭṭatī』』ti. 『『Sādhu, deva, āharissāmī』』ti. Atha naṃ rājā suvaṇṇataṭṭake madhulāje khādāpetvā sakkharapānakaṃ pāyetvā satapākatelena tassa pakkhantarāni makkhetvā ubhohi hatthehi gahetvā sīhapañjare ṭhatvā ākāse vissajjesi. Sopi rañño nipaccakāraṃ dassetvā ākāse pakkhandanto manussapathaṃ atikkamma himavante paṭhame pabbatantare vasantānaṃ sukānaṃ santikaṃ gantvā abbhantaraambo nāma kattha atthi, kathetha me taṃ ṭhāna』』nti pucchi. 『『Mayaṃ na jānāma, dutiye pabbatantare sukā jānissantī』』ti.

So tesaṃ vacanaṃ sutvā tato uppatitvā dutiyaṃ pabbatantaraṃ agamāsi, tathā tatiyaṃ, catutthaṃ , pañcamaṃ, chaṭṭhaṃ agamāsi. Tatthapi naṃ sukā 『『na mayaṃ jānāma, sattamapabbatantare sukā jānissantī』』ti āhaṃsu. So tatthapi gantvā 『『abbhantaraambo nāma kattha atthī』』ti pucchi. 『『Asukaṭṭhāne nāma kañcanapabbatantare』』ti āhaṃsu. 『『Ahaṃ tassa phalatthāya āgato, maṃ tattha netvā tato me phalaṃ dāpethā』』ti. Sukagaṇā āhaṃsu – 『『samma, so vessavaṇamahārājassa paribhogo, na sakkā upasaṅkamituṃ, sakalarukkho mūlato paṭṭhāya sattahi lohajālehi parikkhitto, sahassakumbhaṇḍarakkhasā rakkhanti, tehi diṭṭhassa jīvitaṃ nāma natthi, kappuṭṭhānaggiavīcimahānirayasadisaṭṭhānaṃ, mā tattha patthanaṃ karī』』ti. 『『Sace tumhe na gacchatha, mayhaṃ ṭhānaṃ ācikkhathā』』ti. 『『Tena hi asukena ca asukena ca ṭhānena yāhī』』ti. So tehi ācikkhitavaseneva suṭṭhu maggaṃ upadhāretvā taṃ ṭhānaṃ gantvā divā attānaṃ adassetvā majjhimayāmasamanantare rakkhasānaṃ niddokkamanasamaye abbhantaraambassa santikaṃ gantvā ekena mūlantarena saṇikaṃ abhiruhituṃ ārabhi. Lohajālaṃ 『『kirī』』ti saddamakāsi .

Rakkhasā pabujjhitvā sukapotakaṃ disvā 『『ambacoroya』』nti gahetvā kammakaraṇaṃ saṃvidahiṃsu. Eko 『『mukhe pakkhipitvā gilissāmi na』』nti āha, aparo 『『hatthehi madditvā puñjitvā vippakirissāmi na』』nti, aparo 『『dvedhā phāletvā aṅgāresu pacitvā khādissāmī』』ti. So tesaṃ kammakaraṇasaṃvidhānaṃ sutvāpi asantasitvāva te rakkhase āmantetvā 『『ambho rakkhasā, tumhe kassa manussā』』ti āha. 『『Vessavaṇamahārājassā』』ti. 『『Ambho, tumhepi ekassa raññova manussā, ahampi raññova manusso, bārāṇasirājā maṃ abbhantaraambaphalatthāya pesesi, svāhaṃ tattheva attano rañño jīvitaṃ datvā āgato. Yo hi attano mātāpitūnañceva sāmikassa ca atthāya jīvitaṃ pariccajati, so devalokeyeva nibbattati, tasmā ahampi imamhā tiracchānayoniyā cavitvā devaloke nibbattissāmī』』ti vatvā tatiyaṃ gāthamāha –

93.

『『Bhatturatthe parakkanto, yaṃ ṭhānamadhigacchati;

Sūro attapariccāgī, labhamāno bhavāmaha』』nti.

Tattha bhatturattheti bhattā vuccanti bhattādīhi bharaṇaposakā pitā mātā sāmiko ca, iti tividhassapetassa bhattu atthāya. Parakkantoti parakkamaṃ karonto vāyamanto. Yaṃ ṭhānamadhigacchatīti yaṃ sukhakāraṇaṃ yasaṃ vā lābhaṃ vā saggaṃ vā adhigacchati. Sūroti abhīru vikkamasampanno. Attapariccāgīti kāye ca jīvite ca nirapekkho hutvā tassa tividhassapi bhattu atthāya attānaṃ pariccajanto. Labhamāno bhavāmahanti yaṃ so evarūpo sūro devasampattiṃ vā manussasampattiṃ vā labhati, ahampi taṃ labhamāno bhavāmi, tasmā hāsova me ettha, na tāso, kiṃ maṃ tumhe tāsethāti.

Evaṃ so imāya gāthāya tesaṃ dhammaṃ desesi. Te tassa dhammakathaṃ sutvā pasannacittā 『『dhammiko esa, na sakkā māretuṃ, vissajjema na』』nti vatvā sukapotakaṃ vissajjetvā 『ambho sukapotaka, muttosi, amhākaṃ hatthato sotthinā gacchā』』ti āhaṃsu. 『『Mayhaṃ āgamanaṃ mā tucchaṃ karotha, detha me ekaṃ ambaphala』』nti. 『『Sukapotaka, tuyhaṃ ekaṃ ambaphalaṃ dātuṃ nāma na bhāro, imasmiṃ pana rukkhe ambāni aṅketvā gahitāni, ekasmiṃ phale asamente amhākaṃ jīvitaṃ natthi. Vessavaṇena hi kujjhitvā sakiṃ olokite tattakapāle pakkhittatilā viya kumbhaṇḍasahassaṃ bhijjitvā vippakirīyati, tena te dātuṃ na sakkoma, labhanaṭṭhānaṃ pana ācikkhissāmā』』ti. 『『Yo koci detu, phaleneva me attho, labhanaṭṭhānaṃ ācikkhathā』』ti. 『『Etassa kañcanapabbatassa antare jotiraso nāma tāpaso aggiṃ juhamāno kañcanapattiyā nāma paṇṇasālāyaṃ vasati vessavaṇassa kulūpako, vessavaṇo tassa nibaddhaṃ cattāri ambaphalāni peseti, tassa santikaṃ gacchā』』ti.

So 『『sādhū』』ti sampaṭicchitvā tāpasassa santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ tāpaso 『『kuto āgatosī』』ti pucchi. 『『Bārāṇasirañño santikā』』ti. 『『Kimatthāya āgatosī』』ti? 『『Sāmi, amhākaṃ rañño deviyā abbhantaraambapakke dohaḷo uppanno, tadatthaṃ āgatomhi, rakkhasā pana me sayaṃ ambapakkaṃ adatvā tumhākaṃ santikaṃ pesesu』』nti. 『『Tena hi nisīda, labhissasī』』ti. Athassa vessavaṇo cattāri phalāni pesesi. Tāpaso tato dve paribhuñji, ekaṃ suvapotakassa khādanatthāya adāsi. Tena tasmiṃ khādite ekaṃ phalaṃ sikkāya pakkhipitvā suvapotakassa gīvāya paṭimuñcitvā 『『idāni gacchā』』ti sukapotakaṃ vissajjesi . So taṃ āharitvā deviyā adāsi. Sā taṃ khāditvā dohaḷaṃ paṭippassambhesi, tatonidānaṃ panassā putto nāhosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā devī rāhulamātā ahosi, suko ānando, ambapakkadāyako tāpaso sāriputto, uyyāne nivutthatāpaso pana ahameva ahosi』』nti.

Abbhantarajātakavaṇṇanā paṭhamā.

[282] 2. Seyyajātakavaṇṇanā

Seyyaṃsoseyyaso hotīti idaṃ satthā jetavane viharanto ekaṃ kosalarañño amaccaṃ ārabbha kathesi. So kira rañño bahūpakāro sabbakiccanipphādako ahosi. Rājā 『『bahūpakāro me aya』』nti tassa mahantaṃ yasaṃ adāsi. Taṃ asahamānā aññe rañño pesuññaṃ upasaṃharitvā taṃ paribhindiṃsu. Rājā tesaṃ vacanaṃ saddahitvā dosaṃ anupaparikkhitvāva taṃ sīlavantaṃ niddosaṃ saṅkhalikabandhanena bandhāpetvā bandhanāgāre pakkhipāpesi. So tattha ekako vasanto sīlasampattiṃ nissāya cittekaggataṃ labhitvā ekaggacitto saṅkhāre sammasitvā sotāpattiphalaṃ pāpuṇi. Athassa rājā aparabhāge niddosabhāvaṃ ñatvā saṅkhalikabandhanaṃ bhindāpetvā purimayasato mahantataraṃ yasaṃ adāsi. So 『『satthāraṃ vandissāmī』』ti bahūni mālāgandhādīni ādāya vihāraṃ gantvā tathāgataṃ pūjetvā vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ karonto 『『anattho kira te uppannoti assumhā』』ti āha. 『『Āma, bhante, uppanno, ahaṃ pana tena anatthena atthaṃ akāsiṃ, bandhanāgāre nisīditvā sotāpattiphalaṃ nibbattesi』』nti. Satthā 『『na kho, upāsaka, tvaññeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃ suyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dasa rājadhamme akopetvā dānaṃ deti, pañca sīlāni rakkhati , uposathakammaṃ karoti. Athasseko amacco antepure padussi. Pādamūlikādayo ñatvā 『『asukaamacco antepure paduṭṭho』』ti rañño ārocesuṃ. Rājā pariggaṇhanto yathāsabhāvato ñatvā pakkosāpetvā 『『mā maṃ ito paṭṭhāya upaṭṭhāhī』』ti nibbisayaṃ akāsi. So gantvā aññataraṃ sāmantarājānaṃ upaṭṭhahīti sabbaṃ vatthu heṭṭhā mahāsīlavajātake (jā. 1.1.51) kathitasadisameva. Idhāpi so rājā tikkhattuṃ vīmaṃsitvā tassa amaccassa vacanaṃ saddahitvā 『『bārāṇasirajjaṃ gaṇhissāmī』』ti mahantena parivārena rajjasīmaṃ pāpuṇi. Bārāṇasirañño sattasatamattā mahāyodhā taṃ pavattiṃ sutvā 『『deva, asuko nāma kira rājā bārāṇasirajjaṃ gaṇhissāmī』ti janapadaṃ bhindanto āgacchati, ettheva naṃ gantvā gaṇhissāmā』』ti āhaṃsu. 『『Mayhaṃ paravihiṃsāya laddhena rajjena kiccaṃ natthi, mā kiñci karitthā』』ti?

Corarājā āgantvā nagaraṃ parikkhipi, puna amaccā rājānaṃ upasaṅkamitvā 『『deva, mā evaṃ karittha, gaṇhissāma na』』nti āhaṃsu. Rājā 『『na labbhā kiñci kātuṃ, nagaradvārāni vivarathā』』ti vatvā sayaṃ amaccagaṇaparivuto mahātale rājapallaṅke nisīdi. Corarājā catūsu dvāresu manusse pothento nagaraṃ pavisitvā pāsādaṃ abhiruyha amaccaparivutaṃ rājānaṃ gāhāpetvā saṅkhalikāhi bandhāpetvā bandhanāgāre pakkhipāpesi. Rājā bandhanāgāre nisinnova corarājānaṃ mettāyanto mettajjhānaṃ uppādesi. Tassa mettānubhāvena corarañño kāye ḍāho uppajji, sakalasarīraṃ yamakaukkāhi jhāpiyamānaṃ viya jātaṃ. So mahādukkhābhitunno 『『kiṃ nu kho kāraṇa』』nti pucchi. 『『Tumhe sīlavantaṃ rājānaṃ bandhanāgāre pakkhipetha, tena vo idaṃ dukkhaṃ uppannaṃ bhavissatī』』ti. So gantvā bodhisattaṃ khamāpetvā 『『tumhākaṃ rajjaṃ tumhākameva hotū』』ti rajjaṃ tasseva niyyādetvā 『『ito paṭṭhāya tumhākaṃ paccatthiko me bhāro hotū』』ti vatvā paduṭṭhāmaccassa rājāṇaṃ kāretvā attano nagarameva gato.

Bodhisatto alaṅkatamahātale samussitasetacchatte rājapallaṅke nisinno amaccehi saddhiṃ sallapanto purimā dvegāthā avoca –

94.

『『Seyyaṃso seyyaso hoti, yo seyyamupasevati;

Ekena sandhiṃ katvāna, sataṃ vajjhe amocayiṃ.

95.

『『Tasmā sabbena lokena, sandhiṃ katvāna ekato;

Pecca saggaṃ nigaccheyya, idaṃ suṇātha kāsiyā』』ti.

Tattha seyyaṃso seyyaso hoti, yo seyyamupasevatīti anavajjauttamadhammasaṅkhāto seyyo aṃso koṭṭhāso assāti seyyaṃso, kusaladhammanissitapuggalo. Yo punappunaṃ taṃ seyyaṃ kusaladhammabhāvanaṃ kusalābhirataṃ vā uttamapuggalamupasevati, so seyyaso hoti pāsaṃsataro ceva uttaritaro ca hoti. Ekena sandhiṃ katvāna, sataṃ vajjhe amocayinti tadamināpi cetaṃ veditabbaṃ – ahañhi seyyaṃ mettābhāvanaṃ upasevanto tāya mettābhāvanāya ekena coraraññā sandhiṃ santhavaṃ katvā mettābhāvanaṃ bhāvetvā tumhe satajane vajjhe amocayiṃ.

Dutiyagāthāya attho – yasmā ahaṃ ekena saddhiṃ ekato mettābhāvanāya sandhiṃ katvā tumhe vajjhappatte satajane mocayiṃ, tasmā veditabbamevetaṃ, tasmā sabbena lokena saddhiṃ mettābhāvanāya sandhiṃ katvā ekato puggalo pecca paraloke saggaṃ nigaccheyya. Mettāya hi upacāraṃ kāmāvacare paṭisandhiṃ deti, appanā brahmaloke. Idaṃ mama vacanaṃ sabbepi tumhe kāsiraṭṭhavāsino suṇāthāti.

Evaṃ mahāsatto mahājanassa mettābhāvanāya guṇaṃ vaṇṇetvā dvādasayojanike bārāṇasinagare setacchattaṃ pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbaji. Satthā sammāsambuddho hutvā tatiyaṃ gāthamāha –

96.

『『Idaṃ vatvā mahārājā, kaṃso bārāṇasiggaho;

Dhanuṃ kaṇḍañca nikkhippa, saṃyamaṃ ajjhupāgamī』』ti.

Tattha mahanto rājāti mahārājā. Kaṃsoti tassa nāmaṃ. Bārāṇasiṃ gahetvā ajjhāvasanato bārāṇasiggaho. So rājā idaṃ vacanaṃ vatvā dhanuñca sarasaṅkhātaṃ kaṇḍañca nikkhippa ohāya chaḍḍetvā sīlasaṃyamaṃ upagato pabbajito, pabbajitvā ca pana jhānaṃ uppādetvā aparihīnajjhāno brahmaloke uppannoti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā corarājā ānando ahosi, bārāṇasirājā pana ahameva ahosi』』nti.

Seyyajātakavaṇṇanā dutiyā.

[283] 3. Vaḍḍhakīsūkarajātakavaṇṇanā

Varaṃ varaṃ tvanti idaṃ satthā jetavane viharanto dhanuggahatissattheraṃ ārabbha kathesi. Pasenadirañño pitā mahākosalo bimbisārarañño dhītaraṃ vedehiṃ nāma kosaladeviṃ dadamāno tassā nhānacuṇṇamūlaṃ satasahassuṭṭhānaṃ kāsigāmaṃ adāsi. Ajātasattunā pana pitari mārite kosaladevīpi sokābhibhūtā kālamakāsi. Tato pasenadi kosalarājā cintesi – 『『ajātasattunā pitā mārito, bhaginīpi me sāmike kālakate tena sokena kālakatā, pitughātakassa corassa kāsigāmaṃ na dassāmī』』ti. So taṃ ajātasattussa na adāsi. Taṃ gāmaṃ nissāya tesaṃ dvinnampi kālena kālaṃ yuddhaṃ hoti, ajātasattu taruṇo samattho, pasenadi mahallakoyeva. So abhikkhaṇaṃ parajjati, mahākosalassāpi manussā yebhuyyena parājitā. Atha rājā 『『mayaṃ abhiṇhaṃ parajjāma, kiṃ nu kho kātabba』』nti amacce pucchi. 『『Deva, ayyā nāma mantacchekā honti, jetavanavihāre bhikkhūnaṃ kathaṃ sotuṃ vaṭṭatī』』ti. Rājā 『『tena hi tāyaṃ velāyaṃ bhikkhūnaṃ kathāsallāpaṃ suṇāthā』』ti carapurise āṇāpesi. Te tato paṭṭhāya tathā akaṃsu.

Tasmiṃ pana kāle dve mahallakattherā vihārapaccante paṇṇasālāyaṃ vasanti dattatthero ca dhanuggahatissatthero ca. Tesu dhanuggahatissatthero paṭhamayāmepi majjhimayāmepi niddāyitvā pacchimayāme pabujjhitvā ummukkāni sodhetvā aggiṃ jāletvā nisinnako āha – 『『bhante, dattattherā』』ti. 『『Kiṃ, bhante, tissattherā』』ti? 『『Kiṃ niddāyasi no tva』』nti. 『『Aniddāyantā kiṃ karissāmā』』ti? 『『Uṭṭhāya tāva nisīdathā』』ti. So uṭṭhāya nisinno taṃ dattattheraṃ āha – 『『bhante dattatthera, ayaṃ te lolo mahodarakosalo cāṭimattaṃ bhattameva pūtiṃ karoti, yuddhavicāraṇaṃ pana kiñci na jānāti, parājito parājitotveva vadāpetī』』ti. 『『Kiṃ pana kātuṃ vaṭṭatī』』ti? Tasmiṃ khaṇe te carapurisā tesaṃ kathaṃ suṇantā aṭṭhaṃsu.

Dhanuggahatissatthero yuddhaṃ vicāresi – 『『bhante, yuddho nāma tividho – padumabyūho, cakkabyūho, sakaṭabyūhoti. Ajātasattuṃ gaṇhitukāmena asuke nāma pabbatakucchismiṃ dvīsu pabbatabhittīsu manusse ṭhapetvā purato dubbalabalaṃ dassetvā pabbatantaraṃ paviṭṭhabhāvaṃ jānitvā paviṭṭhamaggaṃ occhinditvā purato ca pacchato ca ubhosu pabbatabhittīsu vaggitvā unnaditvā khipe patitamacchaṃ viya antomuṭṭhiyaṃ vaṭṭapotakaṃ viya ca katvā sakkā assa taṃ gahetu』』nti. Carapurisā taṃ sāsanaṃ rañño ārocesuṃ. Taṃ sutvā rājā saṅgāmabheriṃ carāpetvā gantvā sakaṭabyūhaṃ katvā ajātasattuṃ jīvaggāhaṃ gāhāpetvā attano dhītaraṃ vajirakumāriṃ bhāgineyyassa datvā kāsigāmaṃ tassā nhānamūlaṃ katvā datvā uyyojesi. Sā pavatti bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, kosalarājā kira dhanuggahatissattherassa vicāraṇāya ajātasattuṃ jinī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi dhanuggahatisso yuddhavicāraṇāya chekoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti . Tadā bārāṇasiṃ nissāya nivutthavaḍḍhakigāmakā eko vaḍḍhakī thambhatthāya araññaṃ gantvā āvāṭe patitaṃ sūkarapotakaṃ disvā taṃ gharaṃ netvā paṭijaggi. So vuḍḍhippatto mahāsarīro vaṅkadāṭho ācārasampanno ahosi, vaḍḍhakinā positattā pana 『『vaḍḍhakīsūkaro』』tveva paññāyi. Vaḍḍhakissa rukkhatacchanakāle tuṇḍena rukkhaṃ parivatteti, mukhena ḍaṃsitvā vāsipharasunikhādanamuggare āharati, kālasuttakoṭiyaṃ gaṇhāti. Atha so vaḍḍhakī 『『kocideva, naṃ khādeyyā』』ti bhayena netvā araññe vissajjesi. Sopi araññaṃ pavisitvā khemaṃ phāsukaṭṭhānaṃ olokento ekaṃ pabbatantare mahantaṃ girikandaraṃ addasa sampannakandamūlaphalaṃ phāsukaṃ vasanaṭṭhānaṃ anekasatasūkarasamākiṇṇaṃ. Te sūkarā taṃ disvā tassa santikaṃ āgamaṃsu. Sopi te āha – 『『ahaṃ tumheva olokento vicarāmi, apica vo mayā diṭṭhā, idañca ṭhānaṃ ramaṇīyaṃ, ahampi idāni idheva vasissāmī』』ti. 『『Saccaṃ idaṃ ṭhānaṃ ramaṇīyaṃ, parissayo panettha atthī』』ti. 『『Ahampi tumhe disvā etaṃ aññāsiṃ, evaṃ gocarasampanne ṭhāne vasantānaṃ vo sarīresu maṃsalohitaṃ natthi, kiṃ pana vo ettha bhaya』』nti? 『『Eko byaggho pātova āgantvā diṭṭhadiṭṭhaṃyeva gahetvā gacchatī』』ti. 『『Kiṃ pana so nibaddhaṃ gaṇhāti, udāhu antarantarā』』ti? 『『Nibaddhaṃ gaṇhātī』』ti. 『『Kati pana te byagghā』』ti? 『『Ekoyevā』』ti. 『『Ettakā tumhe ekassa yujjhituṃ na sakkothā』』ti? 『『Āma, na sakkomā』』ti. 『『Ahaṃ taṃ gaṇhissāmi, kevalaṃ tumhe mama vacanaṃ karotha, so byaggho kahaṃ vasatī』』ti? 『『Etasmiṃ pabbate』』ti.

So rattiññeva sūkare carāpetvā yuddhaṃ vicārento 『『yuddhaṃ nāma padumabyūhacakkabyūhasakaṭabyūhavasena tividhaṃ hotī』』ti vatvā padumabyūhavasena vicāresi. So hi bhūmisīsaṃ jānāti. Tasmā 『『imasmiṃ ṭhāne yuddhaṃ vicāretuṃ vaṭṭatī』』ti sūkarapillake mātaro ca tesaṃ majjhaṭṭhāne ṭhapesi. So tā āvijjhitvā majjhimasūkariyo, tā āvijjhitvā potakasūkare, te āvijjhitvā jarasūkare, te āvijjhitvā dīghadāṭhasūkare, te āvijjhitvā yuddhasamatthe balavatarasūkare dasa vīsa tiṃsa jane tasmiṃ tasmiṃ ṭhāne balagumbaṃ katvā ṭhapesi. Attano ṭhitaṭṭhānassa purato ekaṃ parimaṇḍalaṃ āvāṭaṃ khaṇāpesi, pacchato ekaṃ suppasaṇṭhānaṃ anupubbaninnaṃ pabbhārasadisaṃ. Tassa saṭṭhisattatimatte yodhasūkare ādāya tasmiṃ tasmiṃ ṭhāne 『『mā bhāyitthā』』ti kammaṃ vicārato aruṇaṃ uṭṭhahi.

Byaggho uṭṭhāya 『『kālo』』ti ñatvā gantvā tesaṃ sammukhā ṭhite pabbatatale ṭhatvā akkhīni ummīletvā sūkare olokesi. Vaḍḍhakīsūkaro 『『paṭioloketha na』』nti sūkarānaṃ saññaṃ adāsi, te paṭiolokesuṃ. Byaggho mukhaṃ ugghāṭetvā assosi, sūkarāpi tathā kariṃsu. Byaggho muttaṃ chaḍḍesi, sūkarāpi chaḍḍayiṃsu. Iti yaṃ yaṃ so karoti, taṃ taṃ te paṭikariṃsu. So cintesi – 『『pubbe sūkarā mayā olokitakāle palāyantā palāyitumpi na sakkonti, ajja apalāyitvā mama paṭisattu hutvā mayā katameva paṭikaronti. Etasmiṃ bhūmisīse ṭhito eko tesaṃ saṃvidhāyakopi atthi, ajja mayhaṃ gatassa jayo na paññāyatī』』ti. So nivattitvā attano vasanaṭṭhānameva agamāsi. Tena pana gahitamaṃsakhādako eko kūṭajaṭilo atthi, so taṃ tucchahatthameva āgacchantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

97.

『『Varaṃ varaṃ tvaṃ nihanaṃ pure cari,

Asmiṃ padese abhibhuyya sūkare;

Sodāni eko byapagamma jhāyasi,

Balaṃ nu te byaggha na cajja vijjatī』』ti.

Tattha varaṃ varaṃ tvaṃ nihanaṃ pure cari, asmiṃ padese abhibhuyya sūkareti ambho byaggha, tvaṃ pubbe imasmiṃ padese sabbasūkare abhibhavitvā imesu sūkaresu varaṃ varaṃ tvaṃ uttamuttamaṃ sūkaraṃ nihananto vicari. Sodāni eko byapagamma jhāyasīti so tvaṃ idāni aññataraṃ sūkaraṃ aggahetvā ekakova apagantvā jhāyasi pajjhāyasi. Balaṃ nu te byaggha na cajja vijjatīti kiṃ nu te, ambho byaggha, ajja kāyabalaṃ natthīti.

Taṃ sutvā byaggho dutiyaṃ gāthamāha –

98.

『『Ime sudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthū;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajjame mayā』』ti.

Tattha sudanti nipāto. Ayaṃ pana saṅkhepattho – ime sūkarā pubbe maṃ disvā bhayena aṭṭitā pīḷitā attano leṇagavesino puthū visuṃ visuṃ hutvā disodisaṃ yanti, taṃ taṃ disaṃ abhimukhā palāyanti, te dāni sabbepi samāgantvā ekato vasanti tiṭṭhanti, tañca bhūmisīsaṃ upagatā, yattha ṭhitā duppasahā dummaddayā ajja ime mayāti.

Athassa ussāhaṃ janento kūṭajaṭilo 『『mā bhāyi, gaccha tayi naditvā pakkhandante sabbepi bhītā bhijjitvā palāyissantī』』ti āha. Byaggho tasmiṃ ussāhaṃ janente sūro hutvā puna gantvā pabbatatale aṭṭhāsi. Vaḍḍhakīsūkaro dvinnaṃ āvāṭānaṃ antare aṭṭhāsi. Sūkarā 『『sāmi, mahācoro punāgato』』ti āhaṃsu. 『『Mā bhāyittha, idāni taṃ gaṇhissāmī』』ti. Byaggho naditvā vaḍḍhakīsūkarassa upari patati, sūkaro tassa attano upari patanakāle parivattitvā vegena ujukaṃ khataāvāṭe pati. Byaggho vegaṃ sandhāretuṃ asakkonto uparibhāgena gantvā suppamukhassa tiriyaṃ khataāvāṭassa atisambādhe mukhaṭṭhāne patitvā puñjakato viya ahosi. Sūkaro āvāṭā uttaritvā asanivegena gantvā byagghaṃ antarasatthimhi dāṭhāya paharitvā yāva vakkapadesā phāletvā pañcamadhuramaṃsaṃ dāṭhāya paliveṭhetvā byagghassa matthake āvijjhitvā 『『gaṇhatha tumhākaṃ paccāmitta』』nti ukkhipitvā bahiāvāṭe chaḍḍesi. Paṭhamaṃ āgatā byagghamaṃsaṃ labhiṃsu, pacchā āgatā 『『byagghamaṃsaṃ kīdisaṃ hotī』』ti tesaṃ mukhaṃ upasiṅghantā vicariṃsu.

Sūkarā na tāva tussanti. Vaḍḍhakīsūkaro tesaṃ iṅghitaṃ disvā 『『kiṃ nu kho tumhe na tussathā』』ti āha. 『『Sāmi, kiṃ etena byagghena ghātitena, añño pana byagghaāṇāpanasamattho kūṭajaṭilo atthiyevā』』ti. 『『Ko nāmeso』』ti? 『『Eko dussīlatāpaso』』ti. 『『Byagghopi mayā ghātito, so me kiṃ pahoti, etha gaṇhissāma na』』nti sūkaraghaṭāya saddhiṃ pāyāsi. Kūṭatāpasopi byagghe cirāyante 『『kiṃ nu kho sūkarā byagghaṃ gaṇhiṃsū』』ti paṭipathaṃ gacchanto te sūkare āgacchante disvā attano parikkhāraṃ ādāya palāyanto tehi anubandhito parikkhāraṃ chaḍḍetvā vegena udumbararukkhaṃ abhiruhi. Sūkarā 『『idānimha, sāmi, naṭṭhā, tāpaso palāyitvā rukkhaṃ abhiruhī』』ti āhaṃsu. 『『Kiṃ rukkhaṃ nāmā』』ti? 『『Udumbararukkha』』nti. So 『『sūkariyo udakaṃ āharantu, sūkarapotakā pathaviṃ khaṇantu, dīghadāṭhā sūkarā mūlāni chindantu, sesā parivāretvā ārakkhantū』』ti saṃvidahitvā tesu tathā karontesu sayaṃ udumbarassa ujukaṃ thūlamūlaṃ pharasunā paharanto viya ekappahārameva katvā udumbararukkhaṃ pātesi. Parivāretvā ṭhitasūkarā kūṭajaṭilaṃ bhūmiyaṃ pātetvā khaṇḍākhaṇḍikaṃ katvā yāva aṭṭhito khāditvā vaḍḍhakīsūkaraṃ udumbarakhandheyeva nisīdāpetvā kūṭajaṭilassa paribhogasaṅkhena udakaṃ āharitvā abhisiñcitvā rājānaṃ kariṃsu, ekañca taruṇasūkariṃ tassa aggamahesiṃ akaṃsu. Tato paṭṭhāya kira yāvajjatanā rājāno udumbarabhaddapīṭhe nisīdāpetvā tīhi saṅkhehi abhisiñcanti.

Tasmiṃ vanasaṇḍe adhivatthā devatā taṃ acchariyaṃ disvā ekasmiṃ viṭapantare sūkarānaṃ abhimukhā hutvā tatiyaṃ gāthamāha –

99.

『『Namatthu saṅghāna samāgatānaṃ, disvā sayaṃ sakhya vadāmi abbhutaṃ;

Byagghaṃ migā yattha jiniṃsu dāṭhino, sāmaggiyā dāṭhabalesu muccare』』ti.

Tattha namatthu saṅghānanti ayaṃ mama namakkāro samāgatānaṃ sūkarasaṅghānaṃ atthu. Disvā sayaṃ sakhya vadāmi abbhutanti idaṃ pubbe abhūtapubbaṃ abbhutaṃ sakhyaṃ mittabhāvaṃ sayaṃ disvā vadāmi. Byagghaṃ migā yattha jiniṃsu dāṭhinoti yatra hi nāma dāṭhino sūkaramigā byagghaṃ jiniṃsu, ayameva vā pāṭho. Sāmaggiyā dāṭhabalesu muccareti yā sā dāṭhabalesu sūkaresu sāmaggī ekajjhāsayatā, tāya tesu sāmaggiyā te dāṭhabalā paccāmittaṃ gahetvā ajja maraṇabhayā muttāti attho.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dhanuggahatisso vaḍḍhakīsūkaro ahosi, rukkhadevatā pana ahameva ahosi』』nti.

Vaḍḍhakīsūkarajātakavaṇṇanā tatiyā.

[284] 4. Sirijātakavaṇṇanā

Yaṃussukā saṅgharantīti idaṃ satthā jetavane viharanto ekaṃ siricorabrāhmaṇaṃ ārabbha kathesi. Imasmiṃ jātake paccuppannavatthu heṭṭhā khadiraṅgārajātake (jā. 1.1.40) vitthāritameva. Idhāpi pana sā anāthapiṇḍikassa ghare catutthe dvārakoṭṭhake vasanakā micchādiṭṭhidevatā daṇḍakammaṃ karontī catupaññāsahiraññakoṭiyo āharitvā koṭṭhe pūretvā seṭṭhinā saddhiṃ sahāyikā ahosi. Atha naṃ so ādāya satthu santikaṃ nesi. Satthā tassā dhammaṃ desesi, sā dhammaṃ sutvā sotāpannā ahosi. Tato paṭṭhāya seṭṭhino yaso yathāporāṇova jāto. Atheko sāvatthivāsī sirilakkhaṇaññū brāhmaṇo cintesi – 『『anāthapiṇḍiko duggato hutvā puna issaro jāto, yaṃnūnāhaṃ taṃ daṭṭhukāmo viya gatvā tassa gharato siriṃ thenetvā āgaccheyya』』nti. So tassa gharaṃ gantvā tena katasakkārasammāno sāraṇīyakathāya vattamānāya 『『kimatthaṃ āgatosī』』ti vutte 『『kattha nu kho sirī patiṭṭhitā』』ti olokesi. Seṭṭhino ca sabbaseto dhotasaṅkhapaṭibhāgo kukkuṭo suvaṇṇapañjare pakkhipitvā ṭhapito atthi, tassa cūḷāya sirī patiṭṭhāsi. Brāhmaṇo olokayamāno siriyā tattha patiṭṭhitabhāvaṃ ñatvā āha – 『『ahaṃ, mahāseṭṭhi, pañcasate māṇave mante vācemi, akālaraviṃ ekaṃ kukkuṭaṃ nissāya te ca mayañca kilamāma, ayañca kira kukkuṭo kālaravī, imassatthāya āgatomhi, dehi me etaṃ kukkuṭa』』nti. 『『Gaṇha, brāhmaṇa, demi te kukkuṭa』』nti. 『『Demī』』ti ca vuttakkhaṇeyeva sirī tassa cūḷato apagantvā ussīsake ṭhapite maṇikkhandhe patiṭṭhāsi.

Brāhmaṇo siriyā maṇimhi patiṭṭhitabhāvaṃ ñatvā maṇimpi yāci. 『『Maṇimpi demī』』ti vuttakkhaṇeyeva sirī maṇito apagantvā ussīsake ṭhapitaārakkhayaṭṭhiyaṃ patiṭṭhāsi. Brāhmaṇo siriyā tattha patiṭṭhitabhāvaṃ ñatvā tampi yāci. 『『Gahetvā gacchāhī』』ti vuttakkhaṇeyeva sirī yaṭṭhito apagantvā puññalakkhaṇadeviyā nāma seṭṭhino aggamahesiyā sīse patiṭṭhāsi. Siricorabrāhmaṇo tattha patiṭṭhitabhāvaṃ ñatvā 『『avissajjiyabhaṇḍaṃ etaṃ, yācitumpi na sakkā』』ti cintetvā seṭṭhiṃ etadavoca – 『『mahāseṭṭhi, ahaṃ tumhākaṃ gehe 『siriṃ thenetvā gamissāmī』ti āgacchiṃ, sirī pana te kukkuṭassa cūḷāyaṃ patiṭṭhitā ahosi, tasmiṃ mama dinne tato apagantvā maṇimhi patiṭṭhahi, maṇimhi dinne ārakkhayaṭṭhiyaṃ patiṭṭhahi, ārakkhayaṭṭhiyā dinnāya tato apagantvā puññalakkhaṇadeviyā sīse patiṭṭhahi, 『idaṃ kho pana avissajjiyabhaṇḍa』nti imampi me na gahitaṃ, na sakkā tava siriṃ thenetuṃ, tava santakaṃ taveva hotū』』ti uṭṭhāyāsanā pakkāmi. Anāthapiṇḍiko 『『imaṃ kāraṇaṃ satthu kathessāmī』』ti vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno sabbaṃ tathāgatassa ārocesi. Satthā taṃ sutvā 『『na kho, gahapati, idāneva aññesaṃ sirī aññattha gacchati, pubbepi appapuññehi uppāditasirī pana puññavantānaṃyeva pādamūlaṃ gatā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ kālakiriyāya saṃviggo nikkhamitvā himavantapadese isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā dīghassa addhuno accayena loṇambilasevanatthāya janapadaṃ gantvā bārāṇasirañño uyyāne vasitvā punadivase bhikkhaṃ caramāno hatthācariyassa gharadvāraṃ agamāsi. So tassa ācāravihāre pasanno bhikkhaṃ datvā uyyāne vasāpetvā niccaṃ paṭijaggi. Tasmiṃ kāle eko kaṭṭhahārako araññato dārūni āharanto velāya nagaradvāraṃ pāpuṇituṃ nāsakkhi. Sāyaṃ ekasmiṃ devakule dārukalāpaṃ ussīsake katvā nipajji, devakule vissaṭṭhā bahū kukkuṭā tassa avidūre ekasmiṃ rukkhe sayiṃsu. Tesu uparisayitakukkuṭo paccūsakāle vaccaṃ pātento heṭṭhāsayitakukkuṭassa sarīre pātesi. 『『Kena me sarīre vaccaṃ pātita』』nti ca vutte 『『mayā』』ti āha. 『『Kiṃkāraṇā』』ti ca vutte 『『anupadhāretvā』』ti vatvā punapi pātesi. Tato ubhopi aññamaññaṃ kuddhā 『『kiṃ te balaṃ, kiṃ te bala』』nti kalahaṃ kariṃsu. Atha heṭṭhāsayitakukkuṭo āha – 『『maṃ māretvā aṅgāre pakkamaṃsaṃ khādanto pātova kahāpaṇasahassaṃ labhatī』』ti. Uparisayitakukkuṭo āha – 『『ambho, mā tvaṃ ettakena gajji, mama thūlamaṃsaṃ khādanto rājā hoti, bahimaṃsaṃ khādanto puriso ce, senāpatiṭṭhānaṃ, itthī ce, aggamahesiṭṭhānaṃ labhati. Aṭṭhimaṃsaṃ pana me khādanto gihī ce, bhaṇḍāgārikaṭṭhānaṃ, pabbajito ce, rājakulūpakabhāvaṃ labhatī』』ti.

Kaṭṭhahārako tesaṃ vacanaṃ sutvā 『『rajje patte sahassena kiccaṃ natthī』』ti saṇikaṃ abhiruhitvā uparisayitakukkuṭaṃ gahetvā māretvā ucchaṅge katvā 『『rājā bhavissāmī』』ti gantvā vivaṭadvāreneva nagaraṃ pavisitvā kukkuṭaṃ nittacaṃ katvā udaraṃ sodhetvā 『『idaṃ kukkuṭamaṃsaṃ sādhukaṃ sampādehī』』ti pajāpatiyā adāsi. Sā kukkuṭamaṃsañca bhattañca sampādetvā 『『bhuñja, sāmī』』ti tassa upanāmesi. 『『Bhadde, etaṃ maṃsaṃ mahānubhāvaṃ, etaṃ khāditvā ahaṃ rājā bhavissāmi, tvaṃ aggamahesī bhavissasi, taṃ bhattañca maṃsañca ādāya gaṅgātīraṃ gantvā nhāyitvā bhuñjissāmā』』ti bhattabhājanaṃ tīre ṭhapetvā nhānatthāya otariṃsu. Tasmiṃ khaṇe vātena khubhitaṃ udakaṃ āgantvā bhattabhājanaṃ ādāya agamāsi. Taṃ nadīsotena vuyhamānaṃ heṭṭhānadiyaṃ hatthiṃ nhāpento eko hatthācariyo mahāmatto disvā ukkhipāpetvā vivarāpetvā 『『kimetthā』』ti pucchi. 『『Bhattañceva kukkuṭamaṃsañca sāmī』』ti. So taṃ pidahāpetvā lañchāpetvā 『『yāva mayaṃ āgacchāma, tāvimaṃ bhattaṃ mā vivarā』』ti bhariyāya pesesi. Sopi kho kaṭṭhahārako mukhato paviṭṭhena vālukodakena uddhumātaudaro palāyi.

Atheko tassa hatthācariyassa kulūpako dibbacakkhukatāpaso 『『mayhaṃ upaṭṭhāko hatthiṭṭhānaṃ na vijahati, kadā nu kho sampattiṃ pāpuṇissatī』』ti dibbacakkhunā upadhārento taṃ purisaṃ disvā taṃ kāraṇaṃ ñatvā puretaraṃ gantvā hatthācariyassa nivesane nisīdi. Hatthācariyo āgantvā taṃ vanditvā ekamantaṃ nisinno taṃ bhattabhājanaṃ āharāpetvā 『『tāpasaṃ maṃsodanena parivisathā』』ti āha. Tāpaso bhattaṃ gahetvā maṃse dīyamāne aggahetvā 『『imaṃ maṃsaṃ ahaṃ vicāremī』』ti vatvā 『『vicāretha , bhante』』ti vutte thūlamaṃsādīni ekekaṃ koṭṭhāsaṃ kāretvā thūlamaṃsaṃ hatthācariyassa dāpesi, bahimaṃsaṃ tassa bhariyāya, aṭṭhimaṃsaṃ attanā paribhuñji. So bhattakiccāvasāne gacchanto 『『tvaṃ ito tatiyadivase rājā bhavissasi, appamatto hohī』』ti vatvā pakkāmi. Tatiyadivase eko sāmantarājā āgantvā bārāṇasiṃ parivāresi. Bārāṇasirājā hatthācariyaṃ rājavesaṃ gāhāpetvā 『『hatthiṃ abhiruhitvā yujjhā』』ti āṇāpetvā sayaṃ aññātakavesena senāya vicārento ekena mahāvegena sarena viddho taṅkhaṇaññeva mari. Tassa matabhāvaṃ ñatvā hatthācariyo bahū kahāpaṇe nīharāpetvā 『『dhanatthikā purato hutvā yujjhantū』』ti bheriṃ carāpesi. Balakāyo muhutteneva sāmantarājānaṃ jīvitakkhayaṃ pāpesi. Amaccā rañño sarīrakiccaṃ katvā 『『kaṃ rājānaṃ karomā』』ti mantayamānā 『『amhākaṃ rājā jīvamāno attano vesaṃ hatthācariyassa adāsi, ayameva yuddhaṃ katvā rajjaṃ gaṇhi, etasseva rajjaṃ dassāmā』』ti taṃ rajjena abhisiñciṃsu, bhariyampissa aggamahesiṃ akaṃsu. Bodhisatto rājakulūpako ahosi.

Satthā atītaṃ āharitvā abhisambuddho hutvā imā dve gāthā abhāsi –

100.

『『Yaṃ ussukā saṅgharanti, alakkhikā bahuṃ dhanaṃ;

Sippavanto asippā ca, lakkhivā tāni bhuñjati.

101.

『『Sabbattha katapuññassa, aticcaññeva pāṇino;

Uppajjanti bahū bhogā, appanāyatanesupī』』ti.

Tattha yaṃ ussukāti yaṃ dhanasaṅgharaṇe ussukkamāpannā chandajātā kicchena bahuṃ dhanaṃ saṅgharanti.『『Ye ussukā』』tipi pāṭho, ye purisā dhanasaṃharaṇe ussukā hatthisippādivasena sippavanto asippā ca antamaso vetanena kammaṃ katvā bahuṃ dhanaṃ saṅgharantīti attho. Lakkhivā tāni bhuñjatīti tāni 『『bahuṃ dhana』』nti vuttāni dhanāni puññavā puriso attano puññaphalaṃ paribhuñjanto kiñci kammaṃ akatvāpi paribhuñjati.

Aticcaññeva pāṇinoti aticca aññe eva pāṇino. Eva-kāro purimapadena yojetabbo, sabbattheva katapuññassa aññe akatapuññe satte atikkamitvāti attho. Appanāyatanesupīti api anāyatanesupi aratanākaresu ratanāni asuvaṇṇāyatanādīsu suvaṇṇādīni ahatthāyatanādīsu hatthiādayoti saviññāṇakaaviññāṇakā bahū bhogā uppajjanti . Tattha muttāmaṇiādīnaṃ anākare uppattiyaṃ duṭṭhagāmaṇiabhayamahārājassa vatthu kathetabbaṃ.

Satthā pana imā gāthā vatvā 『『gahapati, imesaṃ sattānaṃ puññasadisaṃ aññaṃ āyatanaṃ nāma natthi, puññavantānañhi anākaresu ratanāni uppajjantiyevā』』ti vatvā imaṃ dhammaṃ desesi –

『『Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhati.

『『Suvaṇṇatā susaratā, susaṇṭhānā surūpatā;

Ādhipaccaparivāro, sabbametena labbhati.

『『Padesarajjaṃ issariyaṃ, cakkavattisukhaṃ piyaṃ;

Devarajjampi dibbesu, sabbametena labbhati.

『『Mānussikā ca sampatti, devaloke ca yā rati;

Yā ca nibbānasampatti, sabbametena labbhati.

『『Mittasampadamāgamma, yonisova payuñjato;

Vijjāvimuttivasībhāvo, sabbametena labbhati.

『『Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;

Paccekabodhi buddhabhūmi, sabbametena labbhati.

『『Evaṃ mahatthikā esā, yadidaṃ puññasampadā;

Tasmā dhīrā pasaṃsanti, paṇḍitā katapuññata』』nti. (khu. pā. 8.10-16);

Idāni yesu anāthapiṇḍikassa sirī patiṭṭhitā, tāni ratanāni dassetuṃ 『『kukkuṭo』』tiādimāha.

102.

『『Kukkuṭo maṇayo daṇḍo, thiyo ca puññalakkhaṇā;

Uppajjanti apāpassa, katapuññassa jantuno』』ti.

Tattha daṇḍoti ārakkhayaṭṭhiṃ sandhāya vuttaṃ, thiyoti seṭṭhibhariyaṃ puññalakkhaṇadeviṃ. Sesamettha uttānameva. Gāthaṃ vatvā ca pana jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, kulūpakatāpaso pana ahameva sammāsambuddho ahosi』』nti.

Sirijātakavaṇṇanā catutthā.

[285] 5. Maṇisūkarajātakavaṇṇanā

Dariyāsatta vassānīti idaṃ satthā jetavane viharanto sundarīmāraṇaṃ ārabbha kathesi. Tena kho pana samayena bhagavā sakkato hoti garukatoti vatthu udāne (udā. 38) āgatameva. Ayaṃ panettha saṅkhepo – bhagavato kira bhikkhusaṅghassa ca pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya nippabhā hutvā ekato sannipatitvā mantayiṃsu – 『『mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na koci amhākaṃ atthibhāvampi jānāti, kena nu kho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāramassa antaradhāpeyyāmā』』ti. Atha nesaṃ etadahosi – 『『sundariyā saddhiṃ ekato hutvā sakkuṇissāmā』』ti.

Te ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā 『『api nu, ayyā, tumhe kenaci viheṭhitātthā』』ti pucchi. 『『Kiṃ, bhagini, samaṇaṃ gotamaṃ amhe viheṭhetvā hatalābhasakkāre katvā vicarantaṃ na passasī』』ti. Sā evamāha – 『『mayā ettha kiṃ kātuṃ vaṭṭatī』』ti? Tvaṃ khosi, bhagini, abhirūpā sobhaggappattā, samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava kathaṃ gāhāpetvā hatalābhasakkāraṃ karohī』』ti? Sā 『『sādhū』』ti sampaṭicchitvā vanditvā pakkantā. Tato paṭṭhāya mālāgandhavilepanakappūrakaṭukaphalādīni gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhī gacchati. 『『Kahaṃ gacchasī』』ti ca puṭṭhā 『『samaṇassa gotamassa santikaṃ, ahañhi tena saddhiṃ ekagandhakuṭiyaṃ vasāmī』』ti vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ otaritvā nagarābhimukhī gacchati. 『『Kiṃ, sundari, kahaṃ gatāsī』』ti ca puṭṭhā 『『samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgatāmhī』』ti vadati.

Atha naṃ katipāhaccayena dhuttānaṃ kahāpaṇe datvā 『『gacchatha sundariṃ māretvā samaṇassa gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethā』』ti vadiṃsu, te tathā akaṃsu. Tato titthiyā 『『sundariṃ na passāmā』』ti kolāhalaṃ katvā rañño ārocetvā 『『kahaṃ vo āsaṅkā』』ti vuttā 『『imesu divasesu jetavane vasati, tatrassā pavattiṃ na jānāmā』』ti vatvā 『『tena hi gacchatha, naṃ vicinathā』』ti raññā anuññātā attano upaṭṭhāke gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare disvā mañcakaṃ āropetvā nagaraṃ pavesetvā 『『samaṇassa gotamassa sāvakā 『satthārā katapāpakammaṃ paṭicchādessāmā』ti sundariṃ māretvā mālākacavarantare nikkhipiṃsū』』ti rañño ārocesuṃ, rājā 『『tena hi gacchatha, nagaraṃ āhiṇḍathā』』ti āha. Te nagaravīthīsu 『『passatha samaṇānaṃ sakyaputtiyānaṃ kamma』』ntiādīni viravitvā puna rañño nivesanadvāraṃ agamaṃsu.

Rājā sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi. Sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena 『『passatha samaṇānaṃ sakyaputtiyānaṃ kamma』』ntiādīni vatvā antonagare ca bahinagare ca bhikkhū akkosantā paribhāsantā vicaranti. Bhikkhū taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā 『『tena hi tumhepi te manusse evaṃ paṭicodethā』』ti –

『『Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomi cāha;

Ubhopi te pecca samā bhavanti, nihīnakammā manujā paratthā』』ti. (udā. 38) –

Imaṃ gāthamāha.

Rājā 『『sundariyā aññehi māritabhāvaṃ jānāthā』』ti purise pesesi. Tepi kho dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ karonti. Tattheko evamāha – 『『tvaṃ sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi, hotu hotū』』ti. Rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha te rājā 『『tumhehi māritā』』ti pucchi. 『『Āma, devā』』ti. 『『Kehi mārāpitā』』ti? 『『Aññatitthiyehi, devā』』ti. Rājā titthiye pakkosāpetvā sundariṃ ukkhipāpetvā 『『gacchatha tumhe, evaṃ vadantā nagaraṃ āhiṇḍatha 『ayaṃ sundarī samaṇassa gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, neva samaṇassa gotamassa, na gotamasāvakānaṃ doso atthi, amhākaṃyeva doso』』』ti āṇāpesi. Te tathā akaṃsu. Bālamahājano tadā saddahi, titthiyāpi purisavadhadaṇḍena palibuddhā. Tato paṭṭhāya buddhānaṃ mahantataro lābhasakkāro ahosi.

Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, titthiyā 『buddhānaṃ kāḷakabhāvaṃ uppādessāmā』ti sayaṃ kāḷakā jātā, buddhānaṃ pana mahantataro lābhasakkāro udapādī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, sakkā buddhānaṃ saṃkilesaṃ uppādetuṃ, buddhānaṃ saṃkiliṭṭhabhāvakaraṇaṃ nāma jātimaṇino kiliṭṭhabhāvakaraṇasadisaṃ, pubbe jātimaṇiṃ 『kiliṭṭhaṃ karissāmā』ti vāyamantāpi nāsakkhiṃsu kiliṭṭhaṃ kātu』』nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā nikkhamitvā himavantapadese tisso pabbatarājiyo atikkamitvā tāpaso hutvā paṇṇasālāyaṃ vasi. Tassā avidūre maṇiguhā ahosi, tattha tiṃsamattā sūkarā vasanti, guhāya avidūre eko sīho carati, tassa maṇimhi chāyā paññāyati. Sūkarā sīhacchāyaṃ disvā bhītā utrastā appamaṃsalohitā ahesuṃ. Te 『『imassa maṇino vippasannattā ayaṃ chāyā paññāyati, imaṃ maṇiṃ saṃkiliṭṭhaṃ vivaṇṇaṃ karomā』』ti cintetvā avidūre ekaṃ saraṃ gantvā kalale pavaṭṭetvā āgantvā taṃ maṇiṃ ghaṃsanti. So sūkaralomehi ghaṃsiyamāno vippasannataro ahosi. Sūkarā upāyaṃ apassantā 『『imassa maṇino vivaṇṇakaraṇūpāyaṃ tāpasaṃ pucchissāmā』』ti bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā purimā dve gāthā udāhariṃsu –

103.

『『Dariyā satta vassāni, tiṃsamattā vasāmase;

Haññāma maṇino ābhaṃ, iti no mantaraṃ ahu.

104.

『『Yāvatā maṇiṃ ghaṃsāma, bhiyyo vodāyate maṇi;

Idañcadāni pucchāma, kiṃ kiccaṃ idha maññasī』』ti.

Tattha dariyāti maṇiguhāyaṃ. Vasāmaseti vasāma. Haññāmāti hanissāma, mayampi vivaṇṇaṃ karissāma. Idañcadāni pucchāmāti idāni mayaṃ 『『kena kāraṇena ayaṃ maṇi kilissamāno vodāyate』』ti idaṃ taṃ pucchāma. 『『Kiṃ kiccaṃ 『idha maññasī』ti imasmiṃ atthe tvaṃ imaṃ kiccaṃ kinti maññasī』』ti.

Atha nesaṃ ācikkhanto bodhisatto tatiyaṃ gāthamāha –

105.

『『Ayaṃ maṇi veḷuriyo, akāco vimalo subho;

Nāssa sakkā siriṃ hantuṃ, apakkamatha sūkarā』』ti.

Tattha akācoti akakkaso. Subhoti sobhano. Sirinti pabhaṃ. Apakkamathāti imassa maṇissa pabhā nāsetuṃ na sakkā, tumhe pana imaṃ maṇiguhaṃ pahāya aññattha gacchathāti.

Te tassa kathaṃ sutvā tathā akaṃsu. Bodhisatto jhānaṃ uppādetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā tāpaso ahameva ahosi』』nti.

Maṇisūkarajātakavaṇṇanā pañcamā.

[286] 6. Sālūkajātakavaṇṇanā

Māsālūkassa pihayīti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Taṃ cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvibhavissati. Taṃ pana bhikkhuṃ satthā pakkosāpetvā 『『saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī』』ti pucchi. 『『Evaṃ, bhante』』ti. 『『Ko taṃ ukkaṇṭhāpetī』』ti? 『『Thullakumārikā, bhante』』ti. Satthā 『『esā te bhikkhu anatthakārikā, pubbepi tvaṃ etissā vivāhatthāya āgataparisāya uttaribhaṅgo ahosī』』ti vatvā bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahālohitagoṇo nāma ahosi, kaniṭṭhabhātā panassa cūḷalohito nāma. Ubhopi goṇā gāmake ekasmiṃ kule kammaṃ karonti. Tassa kulassa ekā vayappattā kumārikā atthi, taṃ aññakulaṃ vāresi. Atha naṃ kulaṃ 『『vivāhakāle uttaribhaṅgo bhavissatī』』ti sālūkaṃ nāma sūkaraṃ yāgubhattena paṭijaggi, so heṭṭhāmañce sayati. Athekadivasaṃ cūḷalohito bhātaraṃ āha – 『『bhātika, mayaṃ imasmiṃ kule kammaṃ karoma, amhe nissāya imaṃ kulaṃ jīvati, atha ca panime manussā amhākaṃ tiṇapalālamattaṃ denti, imaṃ sūkaraṃ yāgubhattena posenti, heṭṭhāmañce sayāpenti, kiṃ nāmesa etesaṃ karissatī』』ti. Mahālohito 『『tāta, mā tvaṃ etassa yāgubhattaṃ patthaya, etissā kumārikāya vivāhadivase etaṃ uttaribhaṅgaṃ kātukāmā ete maṃsassa thūlabhāvakaraṇatthaṃ posenti, katipāhaccayena taṃ passissasi heṭṭhāmañcato nikkhāmetvā vadhitvā khaṇḍākhaṇḍikaṃ chinditvā āgantukabhattaṃ kariyamāna』』nti vatvā purimā dve gāthā samuṭṭhāpesi –

106.

『『Mā sālūkassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇaṃ.

107.

『『Idāni so idhāgantvā, atithī yuttasevako;

Atha dakkhasi sālūkaṃ, sayantaṃ musaluttara』』nti.

Tatthāyaṃ saṅkhepattho – tāta, tvaṃ mā sālūkasūkarabhāvaṃ patthayi, ayañhi āturannāni maraṇabhojanāni bhuñjati, yāni bhuñjitvā nacirasseva maraṇaṃ pāpuṇissati, tvaṃ pana appossukko nirālayo hutvā attanā laddhaṃ imaṃ palālamissakaṃ bhusaṃ khāda, etaṃ dīghāyubhāvassa lakkhaṇaṃ sañjānananimittaṃ. Idāni katipāhasseva so vevāhikapuriso mahatiyā parisāya yutto yuttasevako idha atithi hutvā āgato bhavissati, athetaṃ sālūkaṃ musalasadisena uttaroṭṭhena samannāgatattā musaluttaraṃ māritaṃ sayantaṃ dakkhasīti.

Tato katipāhasseva vevāhikesu āgatesu sālūkaṃ māretvā uttaribhaṅgamakaṃsu. Ubho goṇā taṃ tassa vipattiṃ disvā 『『amhākaṃ bhusameva vara』』nti cintayiṃsu. Satthā abhisambuddho hutvā tadatthajotikaṃ tatiyaṃ gāthamāha –

108.

『『Vikantaṃ sūkaraṃ disvā, sayantaṃ musaluttaraṃ;

Jaraggavā vicintesuṃ, varamhākaṃ bhusāmivā』』ti.

Tattha bhusāmivāti bhusameva amhākaṃ varaṃ uttamanti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. 『『Tadā kumārikā etarahi thullakumārikā ahosi, sālūko ukkaṇṭhitabhikkhu, cūḷalohito ānando, mahālohito pana ahameva ahosi』』nti.

Sālūkajātakavaṇṇanā chaṭṭhā.

[287] 7. Lābhagarahajātakavaṇṇanā

Nānummattoti idaṃ satthā jetavane viharanto sāriputtattherassa saddhivihārikaṃ ārabbha kathesi. Therassa kira saddhivihāriko theraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno 『『lābhuppattipaṭipadaṃ me, bhante, kathetha, kiṃ karonto cīvarādīnaṃ lābhī hotī』』ti pucchi. Athassa thero 『『āvuso, catūhaṅgehi samannāgatassa lābhasakkāro uppajjati, attano abbhantare hirottappaṃ bhinditvā sāmaññaṃ pahāya anummatteneva ummattena viya bhavitabbaṃ, pisuṇavācā vattabbā, naṭasadisena bhavitabbaṃ, vikiṇṇavācena kutūhalena bhavitabba』』nti imaṃ lābhuppattipaṭipadaṃ kathesi. So taṃ paṭipadaṃ garahitvā uṭṭhāya pakkanto. Thero satthāraṃ upasaṅkamitvā vanditvā taṃ pavattiṃ ācikkhi. Satthā 『『neso, sāriputta, bhikkhu idāneva lābhaṃ garahati, pubbepesa garahiyevā』』ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto soḷasavassikakāleyeva tiṇṇaṃ vedānaṃ aṭṭhārasannañca sippānaṃ pariyosānaṃ patvā disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vācesi. Tatreko māṇavo sīlācārasampanno ekadivasaṃ ācariyaṃ upasaṅkamitvā 『『kathaṃ imesaṃ sattānaṃ lābho uppajjatī』』ti lābhuppattipaṭipadaṃ pucchi. Ācariyo 『『tāta, imesaṃ sattānaṃ catūhi kāraṇehi lābho uppajjatī』』ti vatvā paṭhamaṃ gāthamāha –

109.

『『Nānummatto nāpisuṇo, nānaṭo nākutūhalo;

Mūḷhesu labhate lābhaṃ, esā te anusāsanī』』ti.

Tattha nānummattoti na anummatto. Idaṃ vuttaṃ hoti – yathā ummattako nāma itthipurisadārikadārake disvā tesaṃ vatthālaṅkārādīni vilumpati, tato tato macchamaṃsapūvādīni balakkārena gahetvā khādati, evameva yo gihibhūto ajjhattabahiddhasamuṭṭhānaṃ hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto lobhābhibhūto pariyādiṇṇacitto kāmesu pamatto sandhicchedādīni sāhasikakammāni karoti, pabbajitopi hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto satthārā paññattaṃ sikkhāpadaṃ maddanto lobhena abhibhūto pariyādiṇṇacitto cīvarādimattaṃ nissāya attano sāmaññaṃ vijahitvā pamatto vejjakammadūtakammādīni karoti, veḷudānādīni nissāya jīvikaṃ kappeti, ayaṃ anummattopi ummattasadisattā ummatto nāma , evarūpassa khippaṃ lābho uppajjati. Yo pana evaṃ anummatto lajjī kukkuccako, esa mūḷhesu apaṇḍitesu purisesu lābhaṃ na labhati, tasmā lābhatthikena ummattakena viya bhavitabbanti.

Nāpisuṇoti etthāpi yo pisuṇo hoti, 『『asukena idaṃ nāma kata』』nti rājakule pesuññaṃ upasaṃharati, so aññesaṃ yasaṃ acchinditvā attano gaṇhāti. Rājānopi naṃ 『『ayaṃ amhesu sasasneho』』ti ucce ṭhāne ṭhapenti, amaccādayopissa 『『ayaṃ no rājakule paribhindeyyā』』ti bhayena dātabbaṃ maññanti, evaṃ etarahi pisuṇassa lābho uppajjati. Yo pana apisuṇo, so mūḷhesu lābhaṃ na labhatīti evamattho veditabbo.

Nānaṭoti lābhaṃ uppādentena naṭena viya bhavitabbaṃ. Yathā naṭo hirottappaṃ pahāya naccagītavāditehi kīḷaṃ katvā dhanaṃ saṃharati, evameva lābhatthikena hirottappaṃ bhinditvā itthipurisadārikadārakānaṃ soṇḍasahāyena viya nānappakāraṃ keḷiṃ karontena vicaritabbaṃ. Yo evaṃ anaṭo, so mūḷhesu lābhaṃ na labhati.

Nākutūhaloti kutūhalo nāma vippakiṇṇavāco. Rājāno hi amacce pucchanti – 『『asukaṭṭhāne kira 『manusso mārito, gharaṃ viluttaṃ, paresaṃ dārā padhaṃsitā』ti suyyati, kesaṃ nu kho idaṃ kamma』』nti. Tattha sesesu akathentesuyeva yo uṭṭhahitvā 『『asuko ca asuko ca nāmā』』ti vadati, ayaṃ kutūhalo nāma. Rājāno tassa vacanena te purise pariyesitvā nisedhetvā 『『imaṃ nissāya no nagaraṃ niccoraṃ jāta』』nti tassa mahantaṃ yasaṃ denti, sesāpi janā 『『ayaṃ no rājapurisehi puṭṭho suyuttaduyuttaṃ katheyyā』』ti bhayena tasseva dhanaṃ denti, evaṃ kutūhalassa lābho uppajjati. Yo pana akutūhalo, esa na mūḷhesu labhati lābhaṃ. Esā te anusāsanīti esā amhākaṃ santikā tuyhaṃ lābhānusiṭṭhīti.

Antevāsiko ācariyassa kathaṃ sutvā lābhaṃ garahanto –

110.

『『Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

111.

『『Api ce pattamādāya, anagāro paribbaje;

Esāva jīvikā seyyo, yā cādhammena esanā』』ti. – gāthādvayamāha;

Tattha yā vuttīti yā jīvitavutti. Vinipātenāti attano vinipātena. Adhammacaraṇenāti adhammakiriyāya visamakiriyāya vadhabandhanagarahādīhi attānaṃ vinipātetvā adhammaṃ caritvā yā vutti, tañca yasadhanalābhañca sabbaṃ dhiratthu nindāmi garahāmi, na me etenatthoti adhippāyo. Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anagāro paribbajeti ageho pabbajito hutvā careyya, na ca sappuriso kāyaduccaritādivasena adhammacariyaṃ careyya. Kiṃkāraṇā? Esāva jīvikā seyyo. Yā cādhammena esanāti, yā esā adhammena jīvikapariyesanā, tato esā pattahatthassa parakulesu bhikkhācariyāva seyyo, sataguṇena sahassaguṇena sundarataroti dasseti.

Evaṃ māṇavo pabbajjāya guṇaṃ vaṇṇetvā nikkhamitvā isipabbajjaṃ pabbajitvā dhammena bhikkhaṃ pariyesanto abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā māṇavo lābhagarahī bhikkhu ahosi, ācariyo pana ahameva ahosi』』nti.

Lābhagarahajātakavaṇṇanā sattamā.

[288] 8. Macchuddānajātakavaṇṇanā

Agghanti macchāti idaṃ satthā jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuṭumbikakule nibbattitvā viññutaṃ patto kuṭumbaṃ saṇṭhapesi. Kaniṭṭhabhātāpissa atthi, tesaṃ aparabhāge pitā kālakato. Te ekadivasaṃ 『『pitu santakaṃ vohāraṃ sādhessāmā』』ti ekaṃ gāmaṃ gantvā kahāpaṇasahassaṃ labhitvā āgacchantā nadītitthe nāvaṃ paṭimānentā puṭabhattaṃ bhuñjiṃsu. Bodhisatto atirekabhattaṃ gaṅgāya macchānaṃ datvā nadīdevatāya pattiṃ adāsi. Devatā pattiṃ anumoditvāyeva dibbena yasena vaḍḍhitvā attano yasavuḍḍhiṃ āvajjamānā taṃ kāraṇaṃ aññāsi. Bodhisattopi vālikāyaṃ uttarāsaṅgaṃ pattharitvā nipanno niddaṃ okkami, kaniṭṭhabhātā panassa thokaṃ corapakatiko. So te kahāpaṇe bodhisattassa adatvā sayameva gaṇhitukāmatāya kahāpaṇabhaṇḍikasadisaṃ ekaṃ sakkharabhaṇḍikaṃ katvā dvepi bhaṇḍikā ekatova ṭhapesi. Tesaṃ nāvaṃ abhiruhitvā gaṅgāmajjhagatānaṃ kaniṭṭho nāvaṃ khobhetvā 『『sakkharabhaṇḍikaṃ udake khipissāmī』』ti sahassabhaṇḍikaṃ khipitvā 『『bhātika, sahassabhaṇḍikā udake patitā, kinti karomā』』ti āha. 『『Udake patitāya kiṃ karissāma, mā cintayī』』ti. Nadīdevatā cintesi – 『『ahaṃ iminā dinnapattiṃ anumoditvā dibbayasena vaḍḍhitvā etassa santakaṃ rakkhissāmī』』ti attano ānubhāvena taṃ bhaṇḍikaṃ ekaṃ mahāmacchaṃ gilāpetvā sayaṃ ārakkhaṃ gaṇhi. Sopi coro gehaṃ gantvā 『『bhātā me vañcito』』ti bhaṇḍikaṃ mocento sakkharā passitvā hadayena sussantena mañcassa aṭaniṃ upagūhitvā nipajji.

Tadā kevaṭṭā macchagahaṇatthāya jālaṃ khipiṃsu. So maccho devatānubhāvena jālaṃ pāvisi. Kevaṭṭā taṃ gahetvā vikkiṇituṃ nagaraṃ paviṭṭhā. Manussā mahāmacchaṃ disvā mūlaṃ pucchanti. Kevaṭṭā 『『kahāpaṇasahassañca satta ca māsake datvā gaṇhathā』』ti vadanti. Manussā 『『sahassagghanakamacchopi no diṭṭho』』ti parihāsaṃ karonti. Kevaṭṭā macchaṃ gahetvā bodhisattassa gharadvāraṃ gantvā 『『imaṃ macchaṃ gaṇhathā』』ti āhaṃsu. 『『Kimassa mūla』』nti? 『『Satta māsake datvā gaṇhathā』』ti. 『『Aññesaṃ dadamānā kathaṃ dethā』』ti? 『『Aññesaṃ sahassena ca sattahi ca māsakehi dema, tumhe pana satta māsake datvā gaṇhathā』』ti. So tesaṃ satta māsake datvā macchaṃ bhariyāya pesesi. Sā macchassa kucchiṃ phālayamānā sahassabhaṇḍikaṃ disvā bodhisattassa ārocesi. Bodhisatto taṃ oloketvā attano lañchaṃ disvā sakasantakabhāvaṃ ñatvā 『『idāni ime kevaṭṭā imaṃ macchaṃ aññesaṃ dadamānā sahassena ceva sattahi ca māsakehi denti, amhe pana patvā sahassassa amhākaṃ santakattā satteva māsake gahetvā adaṃsu, idaṃ antaraṃ ajānantaṃ na sakkā kañci saddahāpetu』』nti cintetvā paṭhamaṃ gāthamāha –

112.

『『Agghanti macchā adhikaṃ sahassaṃ, na so atthi yo imaṃ saddaheyya;

Mayhañca assu idha satta māsā, ahampi taṃ macchuddānaṃ kiṇeyya』』nti.

Tattha adhikanti aññehi pucchitā kevaṭṭā 『『sattamāsādhikaṃ sahassaṃ agghantī』』ti vadanti. Na so atthi yo imaṃ saddaheyyāti so puriso na atthi, yo imaṃ kāraṇaṃ paccakkhato ajānanto mama vacanena saddaheyya, ettakaṃ vā macchā agghantīti yo imaṃ saddaheyya, so natthi, tasmāyeva te aññehi na gahitātipi attho. Mayhañca assūti mayhaṃ pana satta māsakā ahesuṃ. Macchuddānanti macchavaggaṃ. Tena hi macchena saddhiṃ aññepi macchā ekato baddhā taṃ sakalampi macchuddānaṃ sandhāyetaṃ vuttaṃ. Kiṇeyyanti kiṇiṃ, satteva māsake datvā ettakaṃ macchavaggaṃ gaṇhinti attho.

Evañca pana vatvā idaṃ cintesi – 『『kiṃ nu kho nissāya mayā ete kahāpaṇā laddhā』』ti? Tasmiṃ khaṇe nadīdevatā ākāse dissamānarūpena ṭhatvā 『『ahaṃ, gaṅgādevatā, tayā macchānaṃ atirekabhattaṃ datvā mayhaṃ patti dinnā, tenāhaṃ tava santakaṃ rakkhantī āgatā』』ti dīpayamānā gāthamāha –

113.

『『Macchānaṃ bhojanaṃ datvā, mama dakkhiṇamādisi;

Taṃ dakkhiṇaṃ sarantiyā, kataṃ apacitiṃ tayā』』ti.

Tattha dakkhiṇanti imasmiṃ ṭhāne pattidānaṃ dakkhiṇā nāma. Sarantiyā kataṃ apacitiṃ tayāti taṃ tayā mayhaṃ kataṃ apacitiṃ sarantiyā mayā idaṃ tava dhanaṃ rakkhitanti attho.

Idaṃ vatvā ca pana sā devatā tassa kaniṭṭhena katakūṭakammaṃ sabbaṃ kathetvā 『『eso idāni hadayena sussantena nipanno, duṭṭhacittassa vuḍḍhi nāma natthi, ahaṃ pana 『tava santakaṃ mā nassī』ti dhanaṃ te āharitvā adāsiṃ, idaṃ kaniṭṭhacorassa adatvā sabbaṃ tvaññeva gaṇhā』』ti vatvā tatiyaṃ gāthamāha –

114.

『『Paduṭṭhacittassa na phāti hoti, na cāpi taṃ devatā pūjayanti;

Yo bhātaraṃ pettikaṃ sāpateyyaṃ, avañcayī dukkaṭakammakārī』』ti.

Tattha na phāti hotīti evarūpassa puggalassa idhaloke vā paraloke vā vuḍḍhi nāma na hoti. Na cāpi tanti taṃ puggalaṃ tassa santakaṃ rakkhamānā devatā na pūjayanti.

Iti devatā mittadubbhicorassa kahāpaṇe adātukāmā evamāha. Bodhisatto pana 『『na sakkā evaṃ kātu』』nti tassapi pañca kahāpaṇasatāni pesesiyeva.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne vāṇijo sotāpattiphale patiṭṭhahi. 『『Tadā kaniṭṭhabhātā idāni kūṭavāṇijo, jeṭṭhabhātā pana ahameva ahosi』』nti.

Macchuddānajātakavaṇṇanā aṭṭhamā.

[289] 9. Nānāchandajātakavaṇṇanā

Nānāchandā, mahārājāti idaṃ satthā jetavane viharanto āyasmato ānandassa aṭṭhavaralābhaṃ ārabbha kathesi. Vatthu ekādasakanipāte juṇhajātake (jā. 1.11.13 ādayo) āvibhavissati.

Atīte pana bodhisatto bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggahetvā pitu accayena rajjaṃ pāpuṇi. Tassa ṭhānato apanīto pitu purohito atthi. So duggato hutvā ekasmiṃ jaragehe vasati. Athekadivasaṃ bodhisatto aññātakavesena rattibhāge nagaraṃ pariggaṇhanto vicarati. Tamenaṃ katakammacorā ekasmiṃ surāpāne suraṃ pivitvā aparampi ghaṭenādāya attano gehaṃ gacchantā antaravīthiyaṃ disvā 『『are kosi tva』』nti vatvā paharitvā uttarisāṭakaṃ gahetvā ghaṭaṃ ukkhipāpetvā tāsentā gacchiṃsu. Sopi kho brāhmaṇo tasmiṃ khaṇe nikkhamitvā antaravīthiyaṃ ṭhito nakkhattaṃ olokento rañño amittānaṃ hatthagatabhāvaṃ ñatvā brāhmaṇiṃ āmantesi. Sā 『『kiṃ, ayyā』』ti vatvā vegena tassa santikaṃ āgatā. Atha naṃ so āha – 『『bhoti amhākaṃ rājā amittānaṃ vasaṃ gato』』ti. 『『Ayya, kiṃ te rañño santike pavattiyā, brāhmaṇā jānissantī』』ti.

Rājā brāhmaṇassa saddaṃ sutvā thokaṃ gantvā dhutte āha – 『『duggatomhi, sāmi, uttarāsaṅgaṃ gahetvā vissajjetha ma』』nti. Te punappunaṃ kathentaṃ kāruññena vissajjesuṃ. So tesaṃ vasanagehaṃ sallakkhetvā nivatti. Atha porāṇakapurohito brāhmaṇopi 『『bhoti, amhākaṃ rājā amittahatthato mutto』』ti āha. Rājā tampi sutvā tampi gehaṃ sallakkhetvā pāsādaṃ abhiruhi. So vibhātāya rattiyā brāhmaṇe pakkosāpetvā 『『kiṃ ācariyā rattiṃ nakkhattaṃ olokayitthā』』ti pucchi. 『『Āma, devā』』ti. 『『Kiṃ sobhana』』nti? 『『Sobhanaṃ, devā』』ti. 『『Koci gāho natthī』』ti. 『『Natthi, devā』』ti. Rājā 『『asukagehato brāhmaṇaṃ pakkosathā』』ti porāṇakapurohitaṃ pakkosāpetvā 『『kiṃ, ācariya, rattiṃ te nakkhattaṃ diṭṭha』』nti pucchi. 『『Āma, devā』』ti. 『『Atthi koci gāho』』ti. 『『Āma, mahārāja, ajja rattiṃ tumhe amittavasaṃ gantvā muhutteneva muttā』』ti. Rājā 『『nakkhattajānanakena nāma evarūpena bhavitabba』』nti sesabrāhmaṇe nikkaḍḍhāpetvā 『『brāhmaṇa, pasannosmi te, varaṃ tvaṃ gaṇhā』』ti āha. 『『Mahārāja, puttadārena saddhiṃ mantetvā gaṇhissāmī』』ti. 『『Gaccha mantetvā ehī』』ti.

So gantvā brāhmaṇiñca puttañca suṇisañca dāsiñca pakkositvā 『『rājā me varaṃ dadāti, kiṃ gaṇhāmā』』ti pucchi. Brāhmaṇī 『『mayhaṃ dhenusataṃ ānehī』』ti āha, putto chattamāṇavo nāma 『『mayhaṃ kumudavaṇṇehi catūhi sindhavehi yuttaṃ ājaññaratha』』nti, suṇisā 『『mayhaṃ maṇikuṇḍalaṃ ādiṃ katvā sabbālaṅkāra』』nti, puṇṇā nāma dāsī 『『mayhaṃ udukkhalamusalañceva suppañcā』』ti. Brāhmaṇo pana gāmavaraṃ gahetukāmo rañño santikaṃ gantvā 『『kiṃ , brāhmaṇa, pucchito te puttadāro』』ti puṭṭho 『『āma, deva, pucchito, anekacchando』』ti vatvā paṭhamaṃ gāthādvayamāha –

115.

『『Nānāchandā mahārāja, ekāgāre vasāmase;

Ahaṃ gāmavaraṃ icche, brāhmaṇī ca gavaṃ sataṃ.

116.

『『Putto ca ājaññarathaṃ, kaññā ca maṇikuṇḍalaṃ;

Yā cesā puṇṇikā jammī, udukkhalaṃbhikaṅkhatī』』ti.

Tattha iccheti icchāmi. Gavaṃ satanti dhenūnaṃ gunnaṃ sataṃ. Kaññāti suṇisā. Yā cesāti yā esā amhākaṃ ghare puṇṇikā nāma dāsī, sā jammī lāmikā suppamusalehi saddhiṃ udukkhalaṃ abhikaṅkhati icchatīti.

Rājā 『『sabbesaṃ icchiticchitaṃ dethā』』ti āṇāpento –

117.

『『Brāhmaṇassa gāmavaraṃ, brāhmaṇiyā gavaṃ sataṃ;

Puttassa ājaññarathaṃ, kaññāya maṇikuṇḍalaṃ;

Yañcetaṃ puṇṇikaṃ jammiṃ, paṭipādethudukkhala』』nti. – gāthamāha;

Tattha yañcetanti yañca etaṃ puṇṇikanti vadati, taṃ jammiṃ udukkhalaṃ paṭipādetha sampaṭicchāpethāti.

Iti rājā brāhmaṇena patthitañca aññañca mahantaṃ yasaṃ datvā 『『ito paṭṭhāya amhākaṃ kattabbakiccesu ussukkaṃ āpajjā』』ti vatvā brāhmaṇaṃ attano santike akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo ānando ahosi, rājā pana ahameva ahosi』』nti.

Nānāchandajātakavaṇṇanā navamā.

[290] 10. Sīlavīmaṃsakajātakavaṇṇanā

Sīlaṃkireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Vatthu pana paccuppannampi atītampi heṭṭhā ekakanipāte sīlavīmaṃsakajātake (jā. 1.1.86) vitthāritameva. Idha pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohito sīlasampanno 『『attano sīlaṃ vīmaṃsissāmī』』ti heraññikaphalakato dve divase ekekaṃ kahāpaṇaṃ gaṇhi. Atha naṃ tatiyadivase 『『coro』』ti gahetvā rañño santikaṃ nayiṃsu. So antarāmagge ahituṇḍike sappaṃ kīḷāpente addasa. Atha naṃ rājā disvā 『『kasmā evarūpaṃ akāsī』』ti pucchi . Brāhmaṇo 『『attano sīlaṃ vīmaṃsitukāmatāyā』』ti vatvā imā gāthā avoca –

118.

『『Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññati.

119.

『『Sohaṃ sīlaṃ samādissaṃ, loke anumataṃ sivaṃ;

Ariyavuttisamācāro, yena vuccati sīlavā.

120.

『『Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sugatiṃ, upapajjati sīlavā』』ti.

Tattha sīlanti ācāro. Kirāti anussavatthe nipāto. Kalyāṇanti sobhanaṃ, 『『sīlaṃ kireva kalyāṇa』』nti evaṃ paṇḍitā vadantīti attho. Passāti attānameva vadati. Na haññatīti parampi na viheṭheti, parehipi na viheṭhīyati. Samādissanti samādiyissāmi. Anumataṃ sivanti 『『khemaṃ nibbhaya』』nti evaṃ paṇḍitehi sampaṭicchitaṃ. Yena vuccatīti yena sīlena sīlavā puriso ariyānaṃ buddhādīnaṃ paṭipattiṃ samācaranto 『『ariyavuttisamācāro』』ti vuccati, tamahaṃ samādiyissāmīti attho. Virocatīti pabbatamatthake aggikkhandho viya virocati.

Evaṃ bodhisatto tīhi gāthāhi sīlassa vaṇṇaṃ pakāsento rañño dhammaṃ desetvā 『『mahārāja, mama gehe pitu santakaṃ mātu santakaṃ attanā uppāditaṃ tayā dinnañca bahu dhanaṃ atthi , pariyanto nāma na paññāyati, ahaṃ pana sīlaṃ vīmaṃsanto heraññikaphalakato kahāpaṇe gaṇhiṃ. Idāni mayā imasmiṃ loke jātigottakulapadesānaṃ lāmakabhāvo, sīlasseva ca jeṭṭhakabhāvo ñāto, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāhī』』ti anujānāpetvā raññā punappunaṃ yāciyamānopi nikkhamma himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sīlavīmaṃsako purohito brāhmaṇo ahameva ahosi』』nti.

Sīlavīmaṃsakajātakavaṇṇanā dasamā.

Abbhantaravaggo catuttho.

Tassuddānaṃ –

Duma kaṃsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano;

Anusāsaniyopi ca macchavaro, maṇikuṇḍalakena kirena dasāti.

  1. Kumbhavaggo

[291] 1. Surāghaṭajātakavaṇṇanā

Sabbakāmadadaṃkumbhanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ ārabbha kathesi. So kira mātāpitūnaṃ santakā cattālīsa hiraññakoṭiyo pānabyasanena nāsetvā seṭṭhino santikaṃ agamāsi. Sopissa 『『vohāraṃ karohī』』ti sahassaṃ adāsi, tampi nāsetvā puna agamāsi. Punassa pañca satāni dāpesi, tānipi nāsetvā puna āgatassa dve thūlasāṭake dāpesi. Tepi nāsetvā puna āgataṃ gīvāyaṃ gāhāpetvā nīharāpesi. So anātho hutvā parakuṭṭaṃ nissāya kālamakāsi, tamenaṃ kaḍḍhitvā bahi chaḍḍesuṃ. Anāthapiṇḍiko vihāraṃ gantvā sabbaṃ taṃ bhāgineyyassa pavattiṃ tathāgatassa ārocesi. Satthā 『『tvaṃ etaṃ kathaṃ santappessasi, yamahaṃ pubbe sabbakāmadadaṃ kumbhaṃ datvāpi santappetuṃ nāsakkhi』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā pitu accayena seṭṭhiṭṭhānaṃ labhi. Tassa gehe bhūmigatameva cattālīsakoṭidhanaṃ ahosi, putto panassa ekoyeva. Bodhisatto dānādīni puññāni katvā kālakato sakko devarājā hutvā nibbatti. Athassa putto vīthiṃ āvaritvā maṇḍapaṃ kāretvā mahājanaparivuto nisīditvā suraṃ pātuṃ ārabhi. So laṅghanadhāvananaccagītādīni karontānaṃ sahassaṃ sahassaṃ dadamāno itthisoṇḍasurāsoṇḍamaṃsasoṇḍādibhāvaṃ āpajjitvā 『『kva gītaṃ, kva naccaṃ, kva vādita』』nti samajjatthiko pamatto hutvā āhiṇḍanto nacirasseva cattālīsakoṭidhanaṃ upabhogaparibhogūpakaraṇāni ca vināsetvā duggato kapaṇo pilotikaṃ nivāsetvā vicari. Sakko āvajjento tassa duggatabhāvaṃ ñatvā puttapemena āgantvā sabbakāmadadaṃ kumbhaṃ datvā 『『tāta, yathā ayaṃ kumbho na bhijjati, tathā naṃ rakkha, imasmiṃ te sati dhanassa paricchedo nāma na bhavissati, appamatto hohī』』ti ovaditvā devalokameva gato. Tato paṭṭhāya suraṃ pivanto vicari. Athekadivasaṃ matto taṃ kumbhaṃ ākāse khipitvā sampaṭicchanto ekavāraṃ virajjhi , kumbho bhūmiyaṃ patitvā bhijji. Tato paṭṭhāya puna daliddo hutvā pilotikaṃ nivāsetvā kapālahattho bhikkhaṃ caranto parakuṭṭaṃ nissāya kālamakāsi.

Satthā imaṃ atītaṃ āharitvā –

121.

『『Sabbakāmadadaṃ kumbhaṃ, kuṭaṃ laddhāna dhuttako;

Yāva naṃ anupāleti, tāva so sukhamedhati.

122.

『『Yadā matto ca ditto ca, pamādā kumbhamabbhidā;

Tadā naggo ca pottho ca, pacchā bālo vihaññati.

123.

『『Evameva yo dhanaṃ laddhā, pamatto paribhuñjati;

Pacchā tappati dummedho, kuṭaṃ bhitvāva dhuttako』』ti. –

Imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi.

Tattha sabbakāmadadanti sabbe vatthukāme dātuṃ samatthaṃ kumbhaṃ. Kuṭanti kumbhavevacanaṃ. Yāvāti yattakaṃ kālaṃ. Anupāletīti yo koci evarūpaṃ labhitvā yāva rakkhati, tāva so sukhamedhatīti attho. Mattoca ditto cāti surāmadena matto dappena ditto. Pamādā kumbhamabbhidāti pamādena kumbhaṃ bhindi. Naggo ca pottho cāti kadāci naggo, kadāci potthakapilotikāya nivatthattā pottho. Evamevāti evaṃ eva. Pamattoti pamādena. Tappatīti socati.

『『Tadā surāghaṭabhedako dhutto seṭṭhibhāgineyyo ahosi, sakko pana ahameva ahosi』』nti.

Surāghaṭajātakavaṇṇanā paṭhamā.

[292] 2. Supattajātakavaṇṇanā

Bārāṇasyaṃ, mahārājāti idaṃ satthā jetavane viharanto bimbādeviyā sāriputtattherena dinnaṃ rohitamaccharasaṃ navasappimissakaṃ sālibhattaṃ ārabbha kathesi. Vatthu heṭṭhā kathitaabbhantarajātake (jā. 1.3.91-93) vatthusadisameva. Tadāpi hi theriyā udaravāto kuppi, rāhulabhaddo therassa ācikkhi. Thero taṃ āsanasālāyaṃ nisīdāpetvā kosalarañño nivesanaṃ gantvā rohitamaccharasaṃ navasappimissakaṃ sālibhattaṃ āharitvā tassa adāsi. So āharitvā mātu theriyā adāsi, tassā bhuttamattāya udaravāto paṭippassambhi. Rājā purise pesetvā pariggaṇhāpetvā tato paṭṭhāya theriyā tathārūpaṃ bhattaṃ adāsi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso dhammasenāpati, theriṃ evarūpena nāma bhojanena santappesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva sāriputto rāhulamātāya patthitaṃ deti, pubbepi adāsiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kākayoniyaṃ nibbattitvā vayappatto asītiyā kākasahassānaṃ jeṭṭhako supatto nāma kākarājā ahosi, aggamahesī panassa suphassā nāma kākī ahosi, senāpati sumukho nāma. So asītiyā kākasahassehi parivuto bārāṇasiṃ upanissāya vasi. So ekadivasaṃ suphassaṃ ādāya gocaraṃ pariyesanto bārāṇasirañño mahānasamatthakena agamāsi. Sūdo rañño nānāmacchamaṃsavikatiparivāraṃ bhojanaṃ sampādetvā thokaṃ bhājanāni vivaritvā usumaṃ palāpento aṭṭhāsi. Suphassā macchamaṃsagandhaṃ ghāyitvā rājabhojanaṃ bhuñjitukāmā hutvā taṃ divasaṃ akathetvā dutiyadivase 『『ehi, bhadde, gocarāya gamissāmā』』ti vuttā 『『tumhe gacchatha, mayhaṃ eko dohaḷo atthī』』ti vatvā 『『kīdiso dohaḷo』』ti vutte 『『bārāṇasirañño bhojanaṃ bhuñjitukāmāmhi, na kho pana sakkā mayā taṃ laddhuṃ, tasmā jīvitaṃ pariccajissāmi, devā』』ti āha. Bodhisatto cintayamāno nisīdi. Sumukho āgantvā 『『kiṃ, mahārāja, anattamanosī』』ti pucchi, rājā tamatthaṃ ārocesi. Senāpati 『『mā cintayi, mahārājā』』ti te ubhopi assāsetvā 『『ajja tumhe idheva hotha, mayaṃ bhattaṃ āharissāmā』』ti vatvā pakkāmi.

So kāke sannipātetvā taṃ kāraṇaṃ kathetvā 『『etha bhattaṃ āharissāmā』』ti kākehi saddhiṃ bārāṇasiṃ pavisitvā mahānasassa avidūre kāke vagge vagge katvā tasmiṃ tasmiṃ ṭhāne ārakkhatthāya ṭhapetvā sayaṃ aṭṭhahi kākayodhehi saddhiṃ mahānasachadane nisīdi rañño bhattaharaṇakālaṃ olokayamāno. Te ca kāke āha – 『『ahaṃ rañño bhatte hariyamāne bhājanāni pātessāmi, bhājanesu patitesu mayhaṃ jīvitaṃ natthi, tumhesu cattāro janā mukhapūraṃ bhattaṃ, cattāro macchamaṃsaṃ gahetvā netvā supattaṃ sapajāpatikaṃ kākarājānaṃ bhojetha, 『kahaṃ senāpatī』ti vutte 『pacchato ehitī』ti vadeyyāthā』』ti. Atha sūdo rañño bhojanavikatiṃ sampādetvā kājena gahetvā rājakulaṃ pāyāsi. Tassa rājaṅgaṇaṃ gatakāle kākasenāpati kākānaṃ saññaṃ datvā sayaṃ uppatitvā bhattahārakassa ure nisīditvā nakhapañjarena paharitvā kaṇayaggasadisena tuṇḍena nāsaggamassa abhihantvā uṭṭhāya dvīhi pakkhehi mukhamassa pidahi. Rājā mahātale caṅkamanto mahāvātapānena oloketvā taṃ kākassa kiriyaṃ disvā bhattahārakassa saddaṃ datvā 『『bho bhattakāraka, bhājanāni chaḍḍetvā kākameva gaṇhā』』ti āha. So bhājanāni chaḍḍetvā kākaṃ daḷhaṃ gaṇhi. Rājāpi naṃ 『『ito ehī』』ti āha.

Tasmiṃ khaṇe kākā āgantvā attano pahonakaṃ bhuñjitvā sesaṃ vuttaniyāmeneva gahetvā agamiṃsu. Tato sesā āgantvā sesaṃ bhuñjiṃsu. Tepi aṭṭha janā gantvā rājānaṃ sapajāpatikaṃ bhojesuṃ, suphassāya dohaḷo vūpasami. Bhattahārako kākaṃ rañño upanesi. Atha naṃ rājā pucchi – 『『bho kāka, tvaṃ mamañca na lajji, bhattahārakassa ca nāsaṃ khaṇḍesi, bhattabhājanāni ca bhindi, attano ca jīvitaṃ na rakkhi, kasmā evarūpaṃ kammamakāsī』』ti? Kāko 『『mahārāja, amhākaṃ rājā bārāṇasiṃ upanissāya vasati, ahamassa senāpati, tassa suphassā nāma bhariyā dohaḷinī tumhākaṃ bhojanaṃ bhuñjitukāmā, rājā tassā dohaḷaṃ mayhaṃ ācikkhi. Ahaṃ tattheva mama jīvitaṃ pariccajitvā āgato, idāni me tassā bhojanaṃ pesitaṃ, mayhaṃ manoratho matthakaṃ patto, iminā kāraṇena mayā evarūpaṃ kammaṃ kata』』nti dīpento imā gāthā āha.

124.

『『Bārāṇasyaṃ mahārāja, kākarājā nivāsako;

Asītiyā sahassehi, supatto parivārito.

125.

『『Tassa dohaḷinī bhariyā, suphassā bhakkhitumicchati;

Rañño mahānase pakkaṃ, paccagghaṃ rājabhojanaṃ.

126.

『『Tesāhaṃ pahito dūto, rañño camhi idhāgato;

Bhattu apacitiṃ kummi, nāsāyamakaraṃ vaṇa』』nti.

Tattha bārāṇasyanti bārāṇasiyaṃ. Nivāsakoti nibaddhavasanako. Pakkanti nānappakārena sampāditaṃ. Keci 『『siddha』』nti sajjhāyanti. Paccagghanti abbhuṇhaṃ apārivāsikaṃ, macchamaṃsavikatīsu vā paccekaṃ mahagghaṃ etthāti paccagghaṃ. Tesāhaṃ pahito dūto, rañño camhi idhāgatoti tesaṃ ubhinnampi ahaṃ dūto āṇattikaro rañño ca amhi pahito, tasmā idha āgatoti attho. Bhattu apacitiṃ kummīti svāhaṃ evaṃ āgato attano bhattu apacitiṃ sakkārasammānaṃ karomi. Nāsāyamakaraṃ vaṇanti, mahārāja, iminā kāraṇena tumhe ca attano ca jīvitaṃ agaṇetvā bhattabhājanaṃ pātāpetuṃ bhattahārakassa nāsāya mukhatuṇḍakena vaṇaṃ akāsiṃ, mayā attano rañño apaciti katā, idāni tumhe yaṃ icchatha, taṃ daṇḍaṃ karothāti.

Rājā tassa vacanaṃ sutvā 『『mayaṃ tāva manussabhūtānaṃ mahantaṃ yasaṃ datvā amhākaṃ suhajje kātuṃ na sakkoma, gāmādīni dadamānāpi amhākaṃ jīvitadāyakaṃ na labhāma, ayaṃ kāko samāno attano rañño jīvitaṃ pariccajati, ativiya sappuriso madhurassaro dhammakathiko』』ti guṇesu pasīditvā taṃ setacchattena pūjesi. So attanā laddhena setacchattena rājānameva pūjetvā bodhisattassa guṇe kathesi. Rājā naṃ pakkosāpetvā dhammaṃ sutvā ubhinnampi tesaṃ attano bhojananiyāmena bhattaṃ paṭṭhapesi, sesakākānaṃ devasikaṃ ekaṃ taṇḍulambaṇaṃ pacāpesi, sayañca bodhisattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ datvā pañca sīlāni rakkhi. Supattakākovādo pana satta vassasatāni pavatti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, sumukho senāpati sāriputto, suphassā rāhulamātā, supatto pana ahameva ahosi』』nti.

Supattajātakavaṇṇanā dutiyā.

[293] 3. Kāyanibbindajātakavaṇṇanā

Phuṭṭhassa meti idaṃ satthā jetavane viharanto aññataraṃ purisaṃ ārabbha kathesi. Sāvatthiyaṃ kireko puriso paṇḍurogena aṭṭito vejjehi paṭikkhitto. Puttadāropissa 『『ko imaṃ paṭijaggituṃ sakkotī』』ti cintesi. Tassa etadahosi – 『『sacāhaṃ imamhā rogā vuṭṭhahissāmi, pabbajissāmī』』ti. So katipāheneva kiñci sappāyaṃ labhitvā arogo hutvā jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. So satthu santike pabbajjañca upasampadañca labhitvā nacirasseva arahattaṃ pāpuṇi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko nāma paṇḍurogī 『imamhā rogā vuṭṭhito pabbajissāmī』ti cintetvā pabbajito ceva arahattañca patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti . Pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāni ayameva; pubbe paṇḍitāpi evaṃ vatvā rogā vuṭṭhāya pabbajitvā attano vuḍḍhimakaṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā vasanto paṇḍurogī ahosi. Vejjāpi paṭijaggituṃ nāsakkhiṃsu, puttadāropissa vippaṭisārī ahosi. So 『『imamhā rogā vuṭṭhito pabbajissāmī』』ti cintetvā kiñcideva sappāyaṃ labhitvā arogo hutvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānasukhena viharanto 『『ettakaṃ kālaṃ evarūpaṃ sukhaṃ nāma nālattha』』nti udānaṃ udānento imā gāthā āha –

127.

『『Phuṭṭhassa me aññatarena byādhinā, rogena bāḷhaṃ dukhitassa ruppato;

Parisussati khippamidaṃ kaḷevaraṃ, pupphaṃ yathā paṃsuni ātape kataṃ.

128.

『『Ajaññaṃ jaññasaṅkhātaṃ, asuciṃ sucisammataṃ;

Nānākuṇapaparipūraṃ, jaññarūpaṃ apassato.

129.

『『Dhiratthumaṃ āturaṃ pūtikāyaṃ, jegucchiyaṃ assuciṃ byādhidhammaṃ;

Yatthappamattā adhimucchitā pajā, hāpenti maggaṃ sugatūpapattiyā』』ti.

Tattha aññatarenāti aṭṭhanavutiyā rogesu ekena paṇḍurogabyādhinā. Rogenāti rujjanasabhāvattā evaṃladdhanāmena. Ruppatoti ghaṭṭiyamānassa pīḷiyamānassa. Paṃsuni ātape katanti yathā ātape tattavālikāya ṭhapitaṃ sukhumapupphaṃ parisusseyya, evaṃ parisussatīti attho.

Ajaññaṃ jaññasaṅkhātanti paṭikūlaṃ amanāpameva bālānaṃ manāpanti saṅkhaṃ gataṃ. Nānākuṇapaparipūranti kesādīhi dvattiṃsāya kuṇapehi paripuṇṇaṃ . Jaññarūpaṃ apassatoti apassantassa andhabālaputhujjanassa manāpaṃ sādhurūpaṃ paribhogasabhāvaṃ hutvā upaṭṭhāti, 『『akkhimhā akkhigūthako』』tiādinā nayena pakāsito asubhasabhāvo bālānaṃ na upaṭṭhāti.

Āturanti niccagilānaṃ. Adhimucchitāti kilesamucchāya ativiya mucchitā. Pajāti andhabālaputhujjanā. Hāpenti maggaṃ sugatūpapattiyāti imasmiṃ pūtikāye laggā laggitā hutvā apāyamaggaṃ pūrentā devamanussabhedāya sugatiupapattiyā maggaṃ parihāpenti.

Iti mahāsatto nānappakārena asucibhāvañca niccāturabhāvañca pariggaṇhanto kāye nibbinditvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahujanā sotāpattiphalādīni pāpuṇiṃsu. 『『Tadā tāpaso ahameva ahosi』』nti.

Kāyanibbindajātakavaṇṇanā tatiyā.

[294] 4. Jambukhādakajātakavaṇṇanā

Koyaṃ bindussaro vaggūti idaṃ satthā veḷuvane viharanto devadattakokālike ārabbha kathesi. Tadā hi devadatte parihīnalābhasakkāre kokāliko kulāni upasaṅkamitvā 『『devadattatthero nāma mahāsammatapaveṇiyā okkākarājavaṃse jāto asambhinnakhattiyavaṃse vaḍḍhito tipiṭakadharo jhānalābhī madhurakatho dhammakathiko, detha karotha therassā』』ti devadattassa vaṇṇaṃ bhāsati. Devadattopi 『『kokāliko udiccabrāhmaṇakulā nikkhamitvā pabbajito bahussuto dhammakathiko, detha karotha kokālikassā』』ti kokālikassa vaṇṇaṃ bhāsati. Iti te aññamaññassa vaṇṇaṃ bhāsitvā kulagharesu bhuñjantā vicaranti. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso devadattakokālikā, aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjantā vicarantī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva te aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjanti, pubbepevaṃ bhuñjiṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ jambuvanasaṇḍe rukkhadevatā hutvā nibbatti. Tatreko kāko jambusākhāya nisinno jambupakkāni khādati. Atheko siṅgālo āgantvā uddhaṃ olokento kākaṃ disvā 『『yaṃnūnāhaṃ imassa abhūtaguṇakathaṃ kathetvā jambūni khādeyya』』nti tassa vaṇṇaṃ kathento imaṃ gāthamāha –

130.

『『Koyaṃ bindussaro vaggu, saravantānamuttamo;

Accuto jambusākhāya, moracchāpova kūjatī』』ti.

Tattha bindussaroti bindunā avisārena piṇḍitena sarena samannāgato. Vaggūti madhurasaddo. Accutoti na cuto sannisinno. Moracchāpova kūjatīti taruṇamorova manāpena saddena 『『ko nāmeso kūjatī』』ti vadati.

Atha naṃ kāko paṭipasaṃsanto dutiyaṃ gāthamāha –

131.

『『Kulaputtova jānāti, kulaputtaṃ pasaṃsituṃ;

Byagghacchāpasarīvaṇṇa, bhuñja samma dadāmi te』』ti.

Tattha byagghacchāpasarīvaṇṇāti tvaṃ amhākaṃ byagghapotakasamānavaṇṇova khāyasi, tena taṃ vadāmi ambho byagghacchāpasarīvaṇṇa. Bhuñja, samma, dadāmi teti vayassa yāvadatthaṃ jambupakkāni khāda, ahaṃ te dadāmīti.

Evañca pana vatvā jambusākhaṃ cāletvā phalāni pātesi. Atha tasmiṃ jamburukkhe adhivatthā devatā te ubhopi abhūtaguṇakathaṃ kathetvā jambūni khādante disvā tatiyaṃ gāthamāha –

132.

『『Cirassaṃ vata passāmi, musāvādī samāgate;

Vantādaṃ kuṇapādañca, aññamaññaṃ pasaṃsake』』ti.

Tattha vantādanti paresaṃ vantabhattakhādakaṃ kākaṃ. Kuṇapādañcāti kuṇapakhādakaṃ siṅgālañca.

Imañca pana gāthaṃ vatvā sā devatā bheravarūpārammaṇaṃ dassetvā te tato palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo devadatto ahosi, kāko kokāliko, rukkhadevatā pana ahameva ahosi』』nti.

Jambukhādakajātakavaṇṇanā catutthā.

[295] 5. Antajātakavaṇṇanā

Usabhasseva te khandhoti idaṃ satthā jetavane viharanto teyeva dve jane ārabbha kathesi. Paccuppannavatthu purimasadisameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmūpacāre eraṇḍarukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāmake mataṃ jaraggavaṃ nikkaḍḍhitvā gāmadvāre eraṇḍavane chaḍḍesuṃ. Eko siṅgālo āgantvā tassa maṃsaṃ khādi. Eko kāko āgantvā eraṇḍe nilīno taṃ disvā 『『yaṃnūnāhaṃ etassa abhūtaguṇakathaṃ kathetvā maṃsaṃ khādeyya』』nti cintetvā paṭhamaṃ gāthamāha –

133.

『『Usabhasseva te khandho, sīhasseva vijambhitaṃ;

Migarāja namo tyatthu, api kiñci labhāmase』』ti.

Tattha namo tyatthūti namo te atthu.

Taṃ sutvā siṅgālo dutiyaṃ gāthamāha –

134.

『『Kulaputtova jānāti, kulaputtaṃ pasaṃsituṃ;

Mayūragīvasaṅkāsa, ito pariyāhi vāyasā』』ti.

Tattha ito pariyāhīti eraṇḍato otaritvā ito yenāhaṃ, tenāgantvā maṃsaṃ khādāti vadati.

Taṃ tesaṃ kiriyaṃ disvā rukkhadevatā tatiyaṃ gāthamāha –

135.

『『Migānaṃ siṅgālo anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā』』ti.

Tattha antoti hīno lāmako.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo devadatto ahosi, kāko kokāliko, rukkhadevatā pana ahameva ahosi』』nti.

Antajātakavaṇṇanā pañcamā.

[296] 6. Samuddajātakavaṇṇanā

Ko nāyanti idaṃ satthā jetavane viharanto upanandattheraṃ ārabbha kathesi. So hi mahagghaso mahātaṇho ahosi, sakaṭapūrehi paccayehipi santappetuṃ na sakkā. Vassūpanāyikakāle dvīsu tīsu vihāresu vassaṃ upagantvā ekasmiṃ upāhane ṭhapeti, ekasmiṃ kattarayaṭṭhiṃ, ekasmiṃ udakatumbaṃ. Ekasmiṃ sayaṃ vasati, janapadavihāraṃ gantvā paṇītaparikkhāre bhikkhū disvā ariyavaṃsakathaṃ kathetvā tesaṃ paṃsukūlāni gāhāpetvā tesaṃ cīvarāni gaṇhāti, mattikāpatte gāhāpetvā manāpamanāpe patte thālakāni ca gahetvā yānakaṃ pūretvā jetavanaṃ āgacchati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, upanando sakyaputto mahagghaso mahiccho aññesaṃ paṭipattiṃ kathetvā samaṇaparikkhārena yānakaṃ pūretvā āgacchatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『ayuttaṃ, bhikkhave, upanandena kataṃ paresaṃ ariyavaṃsakathaṃ kathentena, paṭhamatarañhi attanā appicchena hutvā pacchā paresaṃ ariyavaṃsaṃ kathetuṃ vaṭṭatī』』ti.

『『Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito』』ti. (dha. pa. 158) –

Imaṃ dhammapade gāthaṃ desetvā upanandaṃ garahitvā 『『na, bhikkhave, idāneva upanando mahiccho, pubbe mahāsamuddepi udakaṃ rakkhitabbaṃ maññī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko kāko samuddassa uparibhāge vicaranto 『『samudde udakaṃ pamāṇena pivatha, rakkhantā pivathā』』ti macchasaṅghasakuṇasaṅghe vārento vārento carati. Taṃ disvā samuddadevatā paṭhamaṃ gāthamāha –

136.

『『Ko nāyaṃ loṇatoyasmiṃ, samantā paridhāvati;

Macche makare ca vāreti, ūmīsu ca vihaññatī』』ti.

Tattha ko nāyanti ko nu ayaṃ.

Taṃ sutvā samuddakāko dutiyaṃ gāthamāha –

137.

『『Anantapāyī sakuṇo, atittoti disāsuto;

Samuddaṃ pātumicchāmi, sāgaraṃ saritaṃpati』』nti.

Tassattho – ahaṃ anantasāgaraṃ pātumicchāmi, tenamhi anantapāyī nāma sakuṇo mahatiyāpi apūraṇiyā taṇhāya samannāgatattā atittotipi ahaṃ disāsu suto vissuto pākaṭo, svāhaṃ imaṃ sakalasamuddaṃ sundarānaṃ ratanānaṃ ākarattā sāgarena vā khatattā sāgaraṃ saritānaṃ patibhāvena saritaṃpatiṃ pātumicchāmīti.

Taṃ sutvā samuddadevatā tatiyaṃ gāthamāha –

138.

『『So ayaṃ hāyati ceva, pūrate ca mahodadhi;

Nāssa nāyati pītanto, apeyyo kira sāgaro』』ti.

Tattha so ayaṃ hāyati cevāti udakassa osakkanavelāya hāyati, nikkhamanavelāya pūrati. Nāssa nāyatīti assa mahāsamuddassa sacepi naṃ sakalaloko piveyya, tathāpi 『『ito ettakaṃ nāma udakaṃ pīta』』nti pariyanto na paññāyati. Apeyyo kirāti eso kira sāgaro na sakkā kenaci udakaṃ khepetvā pātunti.

Evañca pana vatvā sā bheravarūpārammaṇaṃ dassetvā samuddakākaṃ palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā samuddakāko upanando ahosi, devatā pana ahameva ahosi』』nti.

Samuddajātakavaṇṇanā chaṭṭhā.

[297] 7. Kāmavilāpajātakavaṇṇanā

Uccesakuṇa ḍemānāti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Paccuppannavatthu puppharattajātake (jā. 1.1.147) kathitaṃ, atītavatthu indriyajātake (jā. 1.8.60 ādayo) āvibhavissati. Taṃ pana purisaṃ jīvantaṃ sūle uttāsesuṃ. So tattha nisinno ākāsena gacchantaṃ ekaṃ kākaṃ disvā tāvakharampi taṃ vedanaṃ agaṇetvā piyabhariyāya sāsanaṃ pesetuṃ kākaṃ āmantento imā gāthā āha –

139.

『『Ucce sakuṇa ḍemāna, pattayāna vihaṅgama;

Vajjāsi kho tvaṃ vāmūruṃ, ciraṃ kho sā karissati.

140.

『『Idaṃ kho sā na jānāti, asiṃ sattiñca oḍḍitaṃ;

Sā caṇḍī kāhati kodhaṃ, taṃ me tapati no idaṃ.

141.

『『Esa uppalasannāho, nikkhañcussīsakohitaṃ;

Kāsikañca muduṃ vatthaṃ, tappetu dhanikā piyā』』ti.

Tattha ḍemānāti gacchamāna caramāna. Pattayānāti tamevālapati, tathā vihaṅgamāti. So hi pattehi yānaṃ katvā gamanato pattayāno, ākāse gamanato vihaṅgamo. Vajjāsīti vadeyyāsi. Vāmūrunti kadalikkhandhasamānaūruṃ, mama sūle nisinnabhāvaṃ vadeyyāsi. Ciraṃ kho sā karissatīti sā imaṃ pavattiṃ ajānamānā mama āgamanaṃ ciraṃ karissati, 『『ciraṃ me gatassa piyassa na ca āgacchatī』』ti evaṃ cintessatīti attho.

Asiṃ sattiñcāti asisamānatāya sattisamānatāya ca sūlameva sandhāya vadati. Tañhi tassa uttāsanatthāya oḍḍitaṃ ṭhapitaṃ. Caṇḍīti kodhanā. Kāhati kodhanti 『『aticirāyatī』』ti mayi kodhaṃ karissati. Taṃ me tapatīti taṃ tassā kujjhanaṃ maṃ tapati. No idanti idha pana idaṃ sūlaṃ maṃ na tapatīti dīpeti.

『『Esa uppalasannāho』』tiādīhi ghare ussīsake ṭhapitaṃ attano bhaṇḍaṃ ācikkhati. Tattha uppalasannāhoti uppalo ca sannāho ca uppalasannāho, uppalasadiso kaṇayo ca sannāhako cāti attho. Nikkhañcāti pañcahi suvaṇṇehi kataṃ aṅgulimuddikaṃ. Kāsikañca mudu vatthanti muduṃ kāsikasāṭakayugaṃ sandhāyāha. Ettakaṃ kira tena ussīsake nikkhittaṃ. Tappetu dhanikā piyāti etaṃ sabbaṃ gahetvā sā mama piyā dhanatthikā iminā dhanena tappetu pūretu, santuṭṭhā hotūti.

Evaṃ so paridevamānova kālaṃ katvā niraye nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu, sotāpattiphale patiṭṭhahi. 『『Tadā bhariyā etarahi bhariyā ahosi, yena pana devaputtena taṃ kāraṇaṃ diṭṭhaṃ, so ahameva ahosi』』nti.

Kāmavilāpajātakavaṇṇanā sattamā.

[298] 8. Udumbarajātakavaṇṇanā

Udumbarācime pakkāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira aññatarasmiṃ paccantagāmake vihāraṃ kāretvā vasati. Ramaṇīyo vihāro piṭṭhipāsāṇe niviṭṭho, mandaṃ sammajjanaṭṭhānaṃ udakaphāsukaṃ, gocaragāmo nātidūre nāccāsanne, sampiyāyamānā manussā bhikkhaṃ denti. Atheko bhikkhu cārikaṃ caramāno taṃ vihāraṃ pāpuṇi. Nevāsiko tassa āgantukavattaṃ katvā punadivase taṃ ādāya gāmaṃ piṇḍāya pāvisi. Manussā paṇītaṃ bhikkhaṃ datvā svātanāya nimantayiṃsu. Āgantuko katipāhaṃ bhuñjitvā cintesi – 『『ekenupāyena imaṃ bhikkhuṃ vañcetvā nikkaḍḍhitvā imaṃ vihāraṃ gaṇhissāmī』』ti. Atha naṃ therūpaṭṭhānaṃ āgataṃ pucchi – 『『kiṃ, āvuso, buddhūpaṭṭhānaṃ nākāsī』』ti? 『『Bhante, imaṃ vihāraṃ paṭijagganto natthi, tenamhi na gatapubbo』』ti. 『『Yāva tvaṃ buddhūpaṭṭhānaṃ gantvā āgacchasi, tāvāhaṃ paṭijaggissāmī』』ti. 『『Sādhu, bhante』』ti nevāsiko 『『yāva mamāgamanā there mā pamajjitthā』』ti manussānaṃ vatvā pakkāmi.

Tato paṭṭhāya āgantuko 『『tassa nevāsikassa ayañca ayañca doso』』ti te manusse paribhindi. Itaropi satthāraṃ vanditvā punāgato, athassa so senāsanaṃ na adāsi. So ekasmiṃ ṭhāne vasitvā punadivase piṇḍāya gāmaṃ pāvisi, manussā sāmīcimattampi na kariṃsu. So vippaṭisārī hutvā puna jetavanaṃ gantvā taṃ kāraṇaṃ bhikkhūnaṃ ārocesi. Te bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko kira bhikkhu asukaṃ bhikkhuṃ vihārā nikkaḍḍhitvā sayaṃ tattha vasī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi so imaṃ vasanaṭṭhānā nikkaḍḍhiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā hutvā nibbatti. Tattha vassāne sattasattāhaṃ devo vassi. Atheko rattamukhakhuddakamakkaṭo ekissā anovassikāya pāsāṇadariyā vasamāno ekadivasaṃ daridvāre atemanaṭṭhāne sukhena nisīdi. Tattha eko kāḷamukhamahāmakkaṭo tinto sītena pīḷiyamāno vicaranto taṃ tathānisinnaṃ disvā 『『upāyena naṃ nīharitvā ettha vasissāmī』』ti cintetvā kucchiṃ olambetvā suhitākāraṃ dassetvā tassa purato ṭhatvā paṭhamaṃ gāthamāha –

142.

『『Udumbarā cime pakkā, nigrodhā ca kapitthanā;

Ehi nikkhama bhuñjassu, kiṃ jighacchāya miyyasī』』ti.

Tattha kapitthanāti pilakkhā. Ehi nikkhamāti ete udumbarādayo phalabhāranamitā, ahampi khāditvā suhito āgatosmi, tvampi gaccha bhuñjassūti.

Sopi tassa vacanaṃ sutvā saddahitvā phalāni khāditukāmo nikkhamitvā tattha tattha vicaritvā kiñci alabhanto punāgantvā taṃ antopāsāṇadariyaṃ pavisitvā nisinnaṃ disvā 『『vañcessāmi na』』nti tassa purato ṭhatvā dutiyaṃ gāthamāha –

143.

『『Evaṃ so suhito hoti, yo vuḍḍhamapacāyati;

Yathāhamajja suhito, dumapakkāni māsito』』ti.

Tattha dumapakkāni māsitoti udumbarādīni rukkhaphalāni khāditvā asito dhāto suhito.

Taṃ sutvā mahāmakkaṭo tatiyaṃ gāthamāha –

144.

『『Yaṃ vanejo vanejassa, vañceyya kapino kapi;

Daharo kapi saddheyya, na hi jiṇṇo jarākapī』』ti.

Tassattho – yaṃ vane jāto kapi vane jātassa kapino vañcanaṃ kareyya, taṃ tayā sadiso daharo vānaro saddaheyya, mādiso pana jiṇṇo jarākapi mahallakamakkaṭo na hi saddaheyya, satakkhattumpi bhaṇantassa tumhādisassa na saddahati. Imasmiñhi himavantapadese sabbaṃ phalāphalaṃ vassena kilinnaṃ patitaṃ, puna tava idaṃ ṭhānaṃ natthi, gacchāti. So tatova pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā khuddakamakkaṭo nevāsiko ahosi, kāḷamahāmakkaṭo āgantuko, rukkhadevatā pana ahameva ahosi』』nti.

Udumbarajātakavaṇṇanā aṭṭhamā.

[299] 9. Komāraputtajātakavaṇṇanā

Puretuvanti idaṃ satthā pubbārāme viharanto keḷisīle bhikkhū ārabbha kathesi. Te kira bhikkhū satthari uparipāsāde viharante heṭṭhāpāsāde diṭṭhasutādīni kathentā kalahañca paribhāsañca karontā nisīdiṃsu. Satthā mahāmoggallānaṃ āmantetvā 『『ete bhikkhū saṃvejehī』』ti āha. Thero ākāse uppatitvā pādaṅguṭṭhakena pāsādathupikaṃ paharitvā yāva udakapariyantā pāsādaṃ kampesi. Te bhikkhū maraṇabhayabhītā nikkhamitvā bahi aṭṭhaṃsū. Tesaṃ so keḷisīlabhāvo bhikkhūsu pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, ekacce bhikkhū evarūpe niyyānikasāsane pabbajitvā keḷisīlā hutvā vicaranti, 『aniccaṃ dukkhaṃ anattā』ti vipassanāya kammaṃ na karontī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepete keḷisīlakāyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbatti, 『『komāraputto』』ti naṃ sañjāniṃsu. So aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā himavantapadese vasi. Athaññe keḷisīlā tāpasā himavantapadese assamaṃ māpetvā vasiṃsu, kasiṇaparikammamattampi nesaṃ natthi, araññato phalāphalāni āharitvā khāditvā hasamānā nānappakārāya keḷiyā vītināmenti. Tesaṃ santike eko makkaṭo atthi, sopi keḷisīlakova mukhavikārādīni karonto tāpasānaṃ nānāvidhaṃ keḷiṃ dasseti. Tāpasā tattha ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ agamaṃsu. Tesaṃ gatakālato paṭṭhāya bodhisatto taṃ ṭhānaṃ gantvā vāsaṃ kappesi, makkaṭo tesaṃ viya tassapi keḷiṃ dassesi.

Bodhisatto accharaṃ paharitvā 『『susikkhitapabbajitānaṃ santike vasantena nāma ācārasampannena kāyādīhi susaññatena jhānesu yuttena bhavituṃ vaṭṭatī』』ti tassa ovādaṃ adāsi. So tato paṭṭhāya sīlavā ācārasampanno ahosi, bodhisattopi tato aññattha agamāsi. Atha te tāpasā loṇambilaṃ sevitvā taṃ ṭhānaṃ agamaṃsu. Makkaṭo pubbe viya tesaṃ keḷiṃ na dassesi. Atha naṃ tāpasā 『『pubbe, tvaṃ āvuso, amhākaṃ purato keḷiṃ akāsi, idāni na karosi, kiṃkāraṇā』』ti pucchantā paṭhamaṃ gāthamāhaṃsu –

145.

『『Pure tuvaṃ sīlavataṃ sakāse, okkantikaṃ kīḷasi assamamhi;

Karohare makkaṭiyāni makkaṭa, na taṃ mayaṃ sīlavataṃ ramāmā』』ti.

Tattha sīlavataṃ sakāseti keḷisīlānaṃ amhākaṃ santike. Okkantikanti migo viya okkantitvā kīḷasi. Karohareti ettha areti ālapanaṃ. Makkaṭiyānīti mukhamakkaṭikakīḷāsaṅkhātāni mukhavikārāni. Na taṃ mayaṃ sīlavataṃ ramāmāti yaṃ pubbe tava keḷisīlaṃ keḷivataṃ, taṃ mayaṃ etarahi na ramāma, tvampi no na ramāpesi, kiṃ nu kho kāraṇanti.

Taṃ sutvā makkaṭo dutiyaṃ gāthamāha –

146.

『『Sutā hi mayhaṃ paramā visuddhi, komāraputtassa bahussutassa;

Mā dāni maṃ maññi tuvaṃ yathā pure, jhānānuyutto viharāmi āvuso』』ti.

Tattha mayhanti karaṇatthe sampadānaṃ. Visuddhīti jhānavisuddhi. Bahussutassāti bahūnaṃ kasiṇaparikammānaṃ aṭṭhannañca samāpattīnaṃ sutattā ceva paṭividdhattā ca bahussutassa. Tuvanti tesu ekaṃ tāpasaṃ ālapanto idāni mā maṃ tvaṃ pure viya sañjāni, nāhaṃ purimasadiso, ācariyo me laddhoti dīpeti.

Taṃ sutvā tāpasā tatiyaṃ gāthamāhaṃsu –

147.

『『Sacepi selasmi vapeyya bījaṃ, devo ca vasse na hi taṃ virūḷhe;

Sutā hi te sā paramā visuddhi, ārā tuvaṃ makkaṭa jhānabhūmiyā』』ti.

Tassattho – sacepi pāsāṇapiṭṭhe pañcavidhaṃ bījaṃ vapeyya, devo ca sammā vasseyya, akhettatāya taṃ na virūḷheyya, evameva tayā paramā jhānavisuddhi sutā, tvaṃ pana tiracchānayonikattā ārā jhānabhūmiyā dūre ṭhito, na sakkā tayā jhānaṃ nibbattetunti makkaṭaṃ garahiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā keḷisīlā tāpasā ime bhikkhū ahesuṃ, komāraputto pana ahameva ahosi』』nti.

Komāraputtajātakavaṇṇanā navamā.

[300] 10. Vakajātakavaṇṇanā

Parapāṇarodhā jīvantoti idaṃ satthā jetavane viharanto purāṇasanthataṃ ārabbha kathesi. Vatthu vinaye (pārā. 565 ādayo) vitthārato āgatameva. Ayaṃ panettha saṅkhepo – āyasmā upaseno duvassiko ekavassikena saddhivihārikena saddhiṃ satthāraṃ upasaṅkamitvā satthārā garahito vanditvā pakkanto vipassanaṃ paṭṭhapetvā arahattappatto appicchatādiguṇayutto terasa dhutaṅgāni samādāya parisampi terasadhutaṅgadharaṃ katvā bhagavati temāsaṃ paṭisallīne sapariso satthāraṃ upasaṅkamitvā parisaṃ nissāya paṭhamaṃ garahaṃ labhitvā adhammikāya katikāya ananuvattane dutiyaṃ sādhukāraṃ labhitvā 『『ito paṭṭhāya dhutaṅgadharā bhikkhū yathāsukhaṃ upasaṅkamitvā maṃ passantū』』ti satthārā katānuggaho nikkhamitvā bhikkhūnaṃ tamatthaṃ ārocesi. Tato pabhuti bhikkhū dhutaṅgadharā hutvā satthāraṃ dassanāya upasaṅkamitvā satthari paṭisallānā vuṭṭhite tattha tattha paṃsukūlāni chaḍḍetvā attano pattacīvarāneva gaṇhiṃsu. Satthā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ caranto tattha tattha patitāni paṃsukūlāni disvā pucchitvā tamatthaṃ sutvā 『『bhikkhave, imesaṃ nāma bhikkhūnaṃ dhutaṅgasamādānaṃ na ciraṭṭhitikaṃ vakassa uposathakammasadisaṃ ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko devarājā ahosi. Atheko vako gaṅgātīre pāsāṇapiṭṭhe vasati, atha gaṅgāya mahodakaṃ āgantvā taṃ pāsāṇaṃ parikkhipi. Vako abhiruhitvā pāsāṇapiṭṭhe nipajji, nevassa gocaro atthi, na gocarāya gamanamaggo, udakampi vaḍḍhateva. So cintesi – 『『mayhaṃ neva gocaro atthi, na gocarāya gamanamaggo, nikkammassa pana nipajjanato uposathakammaṃ vara』』nti manasāva uposathaṃ adhiṭṭhāya sīlāni samādiyitvā nipajji. Tadā sakko devarājā āvajjamāno tassa taṃ dubbalasamādānaṃ ñatvā 『『etaṃ vakaṃ viheṭhessāmī』』ti eḷakarūpena āgantvā tassa avidūre ṭhatvā attānaṃ dassesi. Vako taṃ disvā 『『aññasmiṃ divase uposathakammaṃ jānissāmī』』ti uṭṭhāya taṃ gaṇhituṃ pakkhandi. Eḷakopi ito cito ca pakkhanditvā attānaṃ gahetuṃ nādāsi. Vako taṃ gahetuṃ asakkonto nivattitvā āgamma 『『uposathakammaṃ tāva me na bhijjatī』』ti tattheva puna nipajji. Sakko sakkattabhāveneva ākāse ṭhatvā 『『tādisassa dubbalajjhāsayassa kiṃ uposathakammena, tvaṃ mama sakkabhāvaṃ ajānanto eḷakamaṃsaṃ khāditukāmo ahosī』』ti taṃ viheṭhetvā garahitvā devalokameva gato.

148.

『『Parapāṇarodhā jīvanto, maṃsalohitabhojano;

Vako vataṃ samādāya, upapajji uposathaṃ.

149.

『『Tassa sakko vataññāya, ajarūpenupāgami;

Vītatapo ajjhappatto, bhañji lohitapo tapaṃ.

150.

『『Evameva idhekacce, samādānamhi dubbalā;

Lahuṃ karonti attānaṃ, vakova ajakāraṇā』』ti. –

Tissopi abhisambuddhagāthāva.

Tattha upapajji uposathanti uposathavāsaṃ upagato. Vataññāyāti tassa dubbalavataṃ aññāya. Vītatapo ajjhappattoti vigatatapo hutvā upagato, taṃ khādituṃ pakkhandīti attho. Lohitapoti lohitapāyī. Tapanti taṃ attano samādānatapaṃ bhindi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sakko ahameva ahosi』』nti.

Vakajātakavaṇṇanā dasamā.

Kumbhavaggo pañcamo.

Tassuddānaṃ –

Varakumbha supatta sirivhayano, sucisammata bindusaro cusabho;

Saritaṃpati caṇḍi jarākapinā, atha makkaṭiyā vakakena dasāti.

Atha vagguddānaṃ –

Saṅkappo padumo ceva, udapānena tatiyaṃ;

Abbhantaraṃ ghaṭabhedaṃ, tikanipātamhilaṅkatanti.

Tikanipātavaṇṇanā niṭṭhitā.

(Dutiyo bhāgo niṭṭhito.)

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

  1. Catukkanipāto

  2. Kāliṅgavaggo

[301] 1. Cūḷakāliṅgajātakavaṇṇanā

Vivarathimāsaṃdvāranti idaṃ satthā jetavane viharanto catunnaṃ paribbājikānaṃ pabbajjaṃ ārabbha kathesi. Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni satta ca licchavī vasiṃsu. Te sabbepi pucchāpaṭipucchācittakā ahesuṃ. Atheko pañcasu vādasatesu byatto nigaṇṭho vesāliyaṃ sampāpuṇi, te tassa saṅgahaṃ akaṃsu. Aparāpi evarūpā nigaṇṭhī sampāpuṇi . Rājāno dvepi jane vādaṃ kāresuṃ, ubhopi sadisāva ahesuṃ. Tato licchavīnaṃ etadahosi 『『ime dvepi paṭicca uppanno putto byatto bhavissatī』』ti. Tesaṃ vivāhaṃ kāretvā dvepi ekato vāsesuṃ. Atha nesaṃ saṃvāsamanvāya paṭipāṭiyā catasso dārikāyo eko ca dārako jāyi. Dārikānaṃ 『『saccā, lolā, avadhārikā, paṭicchādā』』ti nāmaṃ akaṃsu, dārakassa 『『saccako』』ti. Te pañcapi janā viññutaṃ pattā mātito pañca vādasatāni, pitito pañca vādasatānīti vādasahassaṃ uggaṇhiṃsu. Mātāpitaro dārikānaṃ evaṃ ovadiṃsu 『『sace koci gihī tumhākaṃ vādaṃ bhindissati, tassa pādaparicārikā bhaveyyātha. Sace pabbajito bhindissati, tassa santike pabbajeyyāthā』』ti.

Aparabhāge mātāpitaro kālamakaṃsu. Tesu kālakatesu saccakanigaṇṭho tattheva vesāliyaṃ licchavīnaṃ sippaṃ sikkhāpento vasi. Bhaginiyo jambusākhaṃ gahetvā vādatthāya nagarā nagaraṃ caramānā sāvatthiṃ patvā nagaradvāre sākhaṃ nikhaṇitvā 『『yo amhākaṃ vādaṃ āropetuṃ sakkoti gihī vā pabbajito vā, so etaṃ paṃsupuñjaṃ pādehi vikiritvā pādeheva sākhaṃ maddatū』』ti dārakānaṃ vatvā bhikkhāya nagaraṃ pavisiṃsu. Athāyasmā sāriputto asammaṭṭhaṭṭhānaṃ sammajjitvā rittaghaṭesu pānīyaṃ upaṭṭhapetvā gilāne ca paṭijaggitvā divātaraṃ sāvatthiṃ piṇḍāya pavisanto taṃ sākhaṃ disvā dārake pucchi, dārakā taṃ pavattiṃ ācikkhiṃsu. Thero dārakeheva pātāpetvā maddāpetvā 『『yehi ayaṃ sākhā ṭhapitā, te katabhattakiccāva āgantvā jetavanadvārakoṭṭhake maṃ passantū』』ti dārakānaṃ vatvā nagaraṃ pavisitvā katabhattakicco vihāradvārakoṭṭhake aṭṭhāsi. Tāpi paribbājikā bhikkhāya caritvā āgatā sākhaṃ madditaṃ disvā 『『kenāyaṃ madditā』』ti vatvā 『『sāriputtattherena, sace tumhe vādatthikā, jetavanadvārakoṭṭhakaṃ gacchathā』』ti dārakehi vuttā puna nagaraṃ pavisitvā mahājanaṃ sannipātetvā vihāradvārakoṭṭhakaṃ gantvā theraṃ vādasahassaṃ pucchiṃsu. Thero taṃ vissajjetvā 『『aññaṃ kiñci jānāthā』』ti pucchi. 『『Na jānāma, sāmī』』ti. 『『Ahaṃ pana vo kiñci pucchāmī』』ti. 『『Puccha, sāmi, jānantiyo kathessāmā』』ti.

Thero 『『ekaṃ nāma ki』』nti pucchi. Tā na jāniṃsu. Thero vissajjesi. Tā 『『amhākaṃ, sāmi, parājayo, tumhākaṃ jayo』』ti āhaṃsu. 『『Idāni kiṃ karissathā』』ti? 『『Amhākaṃ mātāpitūhi ayaṃ ovādo dinno 『sace vo gihī vādaṃ bhindissati, tassa pajāpatiyo bhaveyyātha. Sace pabbajito, tassa santike pabbajeyyāthā』ti, pabbajjaṃ no dethā』』ti. Thero 『『sādhū』』ti vatvā tā uppalavaṇṇāya theriyā santike pabbājesi. Tā sabbāpi na cirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, sāriputtatthero catunnaṃ paribbājikānaṃ avassayo hutvā sabbā arahattaṃ pāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa etāsaṃ avassayo ahosi, idāni pana pabbajjābhisekaṃ dāpesi, pubbe rājamahesiṭṭhāne ṭhapesī』』ti vatvā atītaṃ āhari.

Atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgarāje rajjaṃ kārente assakaraṭṭhe pāṭalinagare assako nāma rājā rajjaṃ kāresi. Kāliṅgo sampannabalavāhano sayampi nāgabalo paṭiyodhaṃ na passati. So yujjhitukāmo hutvā amaccānaṃ ārocesi 『『ahaṃ yuddhatthiko, paṭiyodhaṃ pana na passāmi, kiṃ karomā』』ti. Amaccā 『『attheko, mahārāja, upāyo, dhītaro te catasso uttamarūpadharā, tā pasādhetvā paṭicchannayāne nisīdāpetvā balaparivutā gāmanigamarājadhāniyo carāpetha. Yo rājā tā attano gehe kātukāmo bhavissati, tena saddhiṃ yuddhaṃ karissāmā』』ti vadiṃsu. Rājā tathā kāresi. Tāhi gatagataṭṭhāne rājāno bhayena tāsaṃ nagaraṃ pavisituṃ na denti, paṇṇākāraṃ pesetvā bahinagareyeva vasāpenti. Evaṃ sakalajambudīpaṃ vicaritvā assakaraṭṭhe pāṭalinagaraṃ pāpuṇiṃsu. Assakopi nagaradvārāni pidahāpetvā paṇṇākāraṃ pesesi. Tassa nandiseno nāma amacco paṇḍito byatto upāyakusalo. So cintesi 『『imā kira rājadhītaro sakalajambudīpaṃ vicaritvā paṭiyodhaṃ na labhiṃsu, evaṃ sante jambudīpo tuccho nāma ahosi, ahaṃ kāliṅgena saddhiṃ yujjhissāmī』』ti. So nagaradvāraṃ gantvā dovārike āmantetvā tāsaṃ dvāraṃ vivarāpetuṃ paṭhamaṃ gāthamāha –

1.

『『Vivarathimāsaṃ dvāraṃ, nagaraṃ pavisantu aruṇarājassa;

Sīhena susiṭṭhena, surakkhitaṃ nandisenenā』』ti.

Tattha aruṇarājassāti so hi rajje patiṭṭhitakāle raṭṭhanāmavasena assako nāma jāto, kuladattiyaṃ panassa nāmaṃ aruṇoti . Tenāha 『『aruṇarājassā』』ti. Sīhenāti purisasīhena. Susiṭṭhenāti ācariyehi suṭṭhu anusāsitena. Nandisenenāti mayā nandisenena nāma.

So evaṃ vatvā dvāraṃ vivarāpetvā tā gahetvā assakarañño datvā 『『tumhe mā bhāyittha, yuddhe sati ahaṃ jinissāmi, imā uttamarūpadharā rājadhītaro mahesiyo karothā』』ti tāsaṃ abhisekaṃ dāpetvā tāhi saddhiṃ āgate purise 『『gacchatha, tumhe rājadhītūnaṃ assakarājena mahesiṭṭhāne ṭhapitabhāvaṃ tumhākaṃ rañño ācikkhathā』』ti uyyojesi. Te gantvā ārocesuṃ. Kāliṅgo 『『na hi nūna so mayhaṃ balaṃ jānātī』』ti vatvā tāvadeva mahatiyā senāya nikkhami. Nandiseno tassa āgamanaṃ ñatvā 『『attano kira rajjasīmāyameva hotu, mā amhākaṃ rañño rajjasīmaṃ okkamatu, ubhinnaṃ rajjānaṃ antare yuddhaṃ bhavissatī』』ti sāsanaṃ pesesi. So sāsanaṃ sutvā attano rajjapariyanteyeva aṭṭhāsi. Assakopi attano rajjapariyante aṭṭhāsi. Tadā bodhisatto isipabbajjaṃ pabbajitvā tesaṃ dvinnaṃ rajjānaṃ antare paṇṇasālāyaṃ vasati. Kāliṅgo cintesi 『『samaṇā nāma kiñci jānissanti, ko jānāti, kiṃ bhavissati, kassa jayo vā parājayo vā bhavissati, tāpasaṃ pucchissāmī』』ti aññātakavesena bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ katvā 『『bhante, kāliṅgo ca assako ca yujjhitukāmā attano attano rajjasīmāyameva ṭhitā, etesu kassa jayo bhavissati, kassa parājayo』』ti pucchi. Mahāpuñña, ahaṃ 『『asukassa jayo, asukassa parājayo』』ti na jānāmi, sakko pana devarājā idhāgacchati, tamahaṃ pucchitvā kathessāmi, sve āgaccheyyāsīti. Sakko bodhisattassa upaṭṭhānaṃ āgantvā nisīdi, atha naṃ bodhisatto tamatthaṃ pucchi. Bhante, kāliṅgo jinissati, assako parājissati, idañcidañca pubbanimittaṃ paññāyissatīti.

Kāliṅgo punadivase āgantvā pucchi, bodhisattopissa ācikkhi. So 『『kiṃ nāma pubbanimittaṃ bhavissatī』』ti apucchitvāva 『『ahaṃ kira jinissāmī』』ti uṭṭhāya tuṭṭhiyā pakkāmi. Sā kathā vitthārikā ahosi. Taṃ sutvā assako nandisenaṃ pakkosāpetvā 『『kāliṅgo kira jinissatiṃ , mayaṃ parājissāma, kiṃ nu kho kātabba』』nti āha. So 『『ko etaṃ jānāti mahārāja, kassa jayo vā parājayo vā, tumhe mā cintayitthā』』ti rājānaṃ assāsetvā bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno 『『bhante, ko jinissati, ko parājissatī』』ti pucchi. 『『Kāliṅgo jinissati, assako parājissatī』』ti? 『『Bhante, jinantassa pubbanimittaṃ kiṃ bhavissati, kiṃ parājinantassā』』ti? 『『Mahāpuñña, jinantassa ārakkhadevatā sabbaseto usabho bhavissati, itarassa sabbakāḷako, ubhinnampi ārakkhadevatā yujjhitvā jayaparājayaṃ karissantī』』ti. Nandiseno taṃ sutvā uṭṭhāya gantvā rañño sahāye sahassamatte mahāyodhe gahetvā avidūre pabbataṃ abhiruyha 『『ambho, amhākaṃ rañño jīvitaṃ dātuṃ sakkhissathā』』ti pucchi. 『『Āma, sakkhissāmā』』ti. 『『Tena hi imasmiṃ papāte patathā』』ti. Te patituṃ ārabhiṃsu. Atha ne vāretvā 『『alaṃ ettha patanena, amhākaṃ rañño jīvitaṃ dātuṃ suhadayā anivattino hutvā yujjhathā』』ti āha. Te sampaṭicchiṃsuṃ.

Atha saṅgāme upaṭṭhite kāliṅgo 『『ahaṃ kira jinissāmī』』ti vosānaṃ āpajji, balakāyāpissa 『『amhākaṃ kira jayo』』ti vosānaṃ āpajjitvā sannāhaṃ akatvā vaggavaggā hutvā yathāruci pakkamiṃsu, vīriyakaraṇakāle vīriyaṃ na kariṃsu. Ubhopi rājāno assaṃ abhiruhitvā 『『yujjhissāmā』』ti aññamaññaṃ upasaṅkamanti. Ubhinnaṃ ārakkhadevatā purato gantvā kāliṅgarañño ārakkhadevatā sabbaseto usabho ahosi, itarassa sabbakāḷako. Tā devatāpi aññamaññaṃ yujjhanākāraṃ dassentā upasaṅkamiṃsu. Te pana usabhā ubhinnaṃ rājūnaṃyeva paññāyanti, na aññesaṃ. Nandiseno assakaṃ pucchi 『『paññāyati te, mahārāja, ārakkhadevatā』』ti. 『『Āma, paññāyatī』』ti. 『『Kenākārenā』』ti. 『『Kāliṅgarañño ārakkhadevatā sabbaseto usabho hutvā paññāyati, amhākaṃ ārakkhadevatā sabbakāḷako kilamanto hutvā tiṭṭhatī』』ti. 『『Mahārāja, tumhe mā bhāyatha, mayaṃ jinissāma, kāliṅgo parājissati, tumhe assapiṭṭhito otaritvā imaṃ sattiṃ gahetvā susikkhitasindhavaṃ udarapasse vāmahatthena uppīḷetvā iminā purisasahassena saddhiṃ vegena gantvā kāliṅgarañño ārakkhadevataṃ sattippahārena pātetha, tato mayaṃ sahassamattā sattisahassena paharissāma , evaṃ kāliṅgassa ārakkhadevatā nassissati, tato kāliṅgo parājissati, mayaṃ jinissāmā』』ti. Rājā 『『sādhū』』ti nandisenena dinnasaññāya gantvā sattiyā pahari, sūrayodhasahassāpi amaccā sattisahassena pahariṃsu. Ārakkhadevatā tattheva jīvitakkhayaṃ pāpuṇi, tāvadeva kāliṅgo parājitvā palāyi. Taṃ palāyamānaṃ disvā sahassamattā amaccā 『『kāliṅgo palāyatī』』ti unnadiṃsu. Kāliṅgo maraṇabhayabhīto palāyamāno taṃ tāpasaṃ akkosanto dutiyaṃ gāthamāha –

2.

『『Jayo kaliṅgānamasayhasāhinaṃ, parājayo anayo assakānaṃ;

Icceva te bhāsitaṃ brahmacāri, na ujjubhūtā vitathaṃ bhaṇantī』』ti.

Tattha asayhasāhinanti asayhaṃ dussahaṃ sahituṃ samatthānaṃ. Icceva te bhāsitanti evaṃ tayā kūṭatāpasa lañjaṃ gahetvā parājinakarājānaṃ jinissati, jinanarājānañca parājissatīti bhāsitaṃ. Na ujjubhūtāti ye kāyena vācāya manasā ca ujubhūtā, na te musā bhaṇantīti.

Evaṃ so tāpasaṃ akkosanto palāyanto attano nagarameva gato, nivattitvā oloketumpi nāsakkhi. Tato katipāhaccayena sakko tāpasassa upaṭṭhānaṃ agamāsi. Tāpaso tena saddhiṃ kathento tatiyaṃ gāthamāha –

3.

『『Devā musāvādamupātivattā, saccaṃ dhanaṃ paramaṃ tesu sakka;

Taṃ te musā bhāsitaṃ devarāja, kiṃ vā paṭicca maghavā mahindā』』ti.

Tattha taṃ te musā bhāsitanti yaṃ tayā mayhaṃ bhāsitaṃ, taṃ atthabhañjanakamusāvādaṃ kathentena tayā musā bhāsitaṃ, tayā kiṃ kāraṇaṃ paṭicca evaṃ bhāsitanti?

Taṃ sutvā sakko catutthaṃ gāthamāha –

4.

『『Nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassa;

Damo samādhi manaso abhejjo, abyaggatā nikkamanañca kāle;

Daḷhañca viriyaṃ purisaparakkamo ca, teneva āsi vijayo assakāna』』nti.

Tassattho – kiṃ tayā, brāhmaṇa, tattha tattha vacane bhaññamāne idaṃ na sutapubbaṃ, yaṃ devā purisaparakkamassa na issanti na usūyanti, assakarañño vīriyakaraṇavasena attadamanasaṅkhāto damo, samaggabhāvena manaso abhejjo, abhejjasamādhi, assakarañño sahāyānaṃ vīriyakaraṇakāle abyaggatā yathā kāliṅgassa manussā vaggavaggā hutvā osakkiṃsu, evaṃ anosakkanaṃ samaggabhāvena abhejjacittānaṃ vīriyañca purisaparakkamo ca thiro ahosi, teneva kāraṇena assakānaṃ jayo ahosīti.

Palāte ca pana kāliṅge assakarājā vilopaṃ gāhāpetvā attano nagaraṃ gato. Nandiseno kāliṅgassa sāsanaṃ pesesi 『『imāsaṃ catunnaṃ rājakaññānaṃ dāyajjakoṭṭhāsaṃ pesetu, sace na peseti, kātabbamettha jānissāmī』』ti. So taṃ sāsanaṃ sutvā bhītatasito tāhi laddhabbadāyajjaṃ pesesi, tato paṭṭhāya samaggavāsaṃ vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā kāliṅgarañño dhītaro imā daharabhikkhuniyo ahesuṃ, nandiseno sāriputto, tāpaso pana ahameva ahosi』』nti.

Cūḷakāliṅgajātakavaṇṇanā paṭhamā.

[302] 2. Mahāassārohajātakavaṇṇanā

Adeyyesuṃ dadaṃ dānanti idaṃ satthā jetavane viharanto ānandattheraṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā kathitameva. Satthā 『『porāṇakapaṇḍitāpi attano upakāravaseneva kiriṃsū』』ti vatvā idhāpi atītaṃ āhari.

Atīte bodhisatto bārāṇasirājā hutvā dhammena samena rajjaṃ kāreti, dānaṃ deti, sīlaṃ rakkhati. So 『『paccantaṃ kupitaṃ vūpasamessāmī』』ti balavāhanaparivuto gantvā parājito assaṃ abhiruhitvā palāyamāno ekaṃ paccantagāmaṃ pāpuṇi. Tattha tiṃsa janā rājasevakā vasanti. Te pātova gāmamajjhe sannipatitvā gāmakiccaṃ karonti. Tasmiṃ khaṇe rājā vammitaṃ assaṃ abhiruhitvā alaṅkatapaṭiyatto gāmadvārena antogāmaṃ pāvisi. Te 『『kiṃ nu kho ida』』nti bhītā palāyitvā sakasakagehāni pavisiṃsu. Eko panettha attano gehaṃ agantvā rañño paccuggamanaṃ katvā 『『rājā kira paccantaṃ gato』』ti suyyati, kosi tvaṃ rājapuriso corapurisoti? 『『Rājapuriso, sammā』』ti. 『『Tena hi ethā』』ti rājānaṃ gehaṃ netvā attano pīṭhake nisīdāpetvā 『『ehi, bhadde, sahāyakassa pāde dhovā』』ti bhariyaṃ tassa pāde dhovāpetvā attano balānurūpena āhāraṃ datvā 『『muhuttaṃ vissamathā』』ti sayanaṃ paññāpesi, rājā nipajji. Itaro assassa sannāhaṃ mocetvā caṅkamāpetvā udakaṃ pāyetvā piṭṭhiṃ telena makkhetvā tiṇaṃ adāsi. Evaṃ tayo cattāro divase rājānaṃ paṭijaggitvā 『『gacchāmahaṃ, sammā』』ti vutte puna rañño ca assassa ca kattabbayuttakaṃ sabbamakāsi. Rājā tussitvā gacchanto 『『ahaṃ, samma, mahāassāroho nāma, nagaramajjhe amhākaṃ gehaṃ, sace kenaci kiccena nagaraṃ āgacchasi, dakkhiṇadvāre ṭhatvā dovārikaṃ 『mahāassāroho kataragehe vasatī』ti pucchitvā dovārikaṃ gahetvā amhākaṃ gehaṃ āgaccheyyāsī』』ti vatvā pakkāmi.

Balakāyopi rājānaṃ adisvā bahinagare khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā paccuggantvā parivāresi. Rājā nagaraṃ pavisanto dvārantare ṭhatvā dovārikaṃ pakkosāpetvā mahājanaṃ paṭikkamāpetvā 『『tāta, eko paccantagāmavāsī maṃ daṭṭhukāmo āgantvā 『mahāassārohassa gehaṃ kaha』nti taṃ pucchissati, taṃ tvaṃ hatthe gahetvā ānetvā maṃ dasseyyāsi, tadā tvaṃ sahassaṃ labhissasī』』ti āha. So nāgacchati, tasmiṃ anāgacchante rājā tassa vasanagāme baliṃ vaḍḍhāpesi, balimhi vaḍḍhite nāgacchati. Evaṃ dutiyampi tatiyampi baliṃ vaḍḍhāpesi, neva āgacchati. Atha naṃ gāmavāsino sannipatitvā āhaṃsu 『『ayya, tava sahāyassa mahāassārohassa āgatakālato paṭṭhāya mayaṃ balinā pīḷiyamānā sīsaṃ ukkhipituṃ na sakkoma, gaccha tava sahāyassa mahāassārohassa vatvā amhākaṃ baliṃ vissajjāpehī』』ti. Sādhu gacchissāmi, na pana sakkā tucchahatthena gantuṃ, mayhaṃ sahāyassa dve dārakā atthi, tesañca bhariyāya cassa sahāyakassa ca me nivāsanapārupanapiḷandhanādīni sajjethāti. 『『Sādhu sajjissāmā』』ti te sabbaṃ paṇṇākāraṃ sajjayiṃsu.

So tañca attano ghare pakkapūvañca ādāya gantvā dakkhiṇadvāraṃ patvā dovārikaṃ pucchi 『『kahaṃ, samma, mahāassārohassa geha』』nti. So 『『ehi dassemi te』』ti taṃ hatthe gahetvā rājadvāraṃ gantvā 『『dovāriko ekaṃ paccantagāmavāsiṃ gahetvā āgato』』ti paṭivedesi. Rājā taṃ sutvā āsanā uṭṭhāya 『『mayhaṃ sahāyo ca tena saddhiṃ āgatā ca pavisantū』』ti paccuggamanaṃ katvā disvāva naṃ parissajitvā 『『mayhaṃ sahāyikā ca dārakā ca arogā』』ti pucchitvā hatthe gahetvā mahātalaṃ abhiruhitvā setacchattassa heṭṭhā rājāsane nisīdāpetvā aggamahesiṃ pakkosāpetvā 『『bhadde, sahāyassa me pāde dhovā』』ti āha. Sā tassa pāde dhovi, rājā suvaṇṇabhiṅkārena udakaṃ āsiñci. Devīpi pāde dhovitvā gandhatelena makkhesi. Rājā 『『kiṃ, samma, atthi, kiñci amhākaṃ khādanīya』』nti pucchi. So 『『atthī』』ti pasibbakato pūve nīharāpesi. Rājā suvaṇṇataṭṭakena gahetvā tassa saṅgahaṃ karonto 『『mama sahāyena ānītaṃ khādathā』』ti deviyā ca amaccānañca khādāpetvā sayampi khādi. Itaro itarampi paṇṇākāraṃ dassesi. Rājā tassa saṅgahatthaṃ kāsikavatthāni apanetvā tena ābhatavatthayugaṃ nivāsesiṃ . Devīpi kāsikavatthañceva ābharaṇāni ca apanetvā tena ābhatavatthaṃ nivāsetvā ābharaṇāni piḷandhi.

Atha naṃ rājā rājārahaṃ bhojanaṃ bhojāpetvā ekaṃ amaccaṃ āṇāpesi 『『gaccha imassa mama karaṇaniyāmeneva massukammaṃ kāretvā gandhodakena nhāpetvā satasahassagghanikaṃ kāsikavatthaṃ nivāsāpetvā rājālaṅkārena alaṅkārāpetvā ānehī』』ti. So tathā akāsi. Rājā nagare bheriṃ carāpetvā amacce sannipātāpetvā setacchattassa majjhe jātihiṅgulakasuttaṃ pātetvā upaḍḍharajjaṃ adāsi. Te tato paṭṭhāya ekato bhuñjanti pivanti sayanti, vissāso thiro ahosi kenaci abhejjo. Athassa rājā puttadārepi pakkosāpetvā antonagare nivesanaṃ māpetvā adāsi. Te samaggā sammodamānā rajjaṃ kārenti.

Atha amaccā kujjhitvā rājaputtaṃ āhaṃsu 『『kumāra, rājā ekassa gahapatikassa upaḍḍharajjaṃ datvā tena saddhiṃ ekato bhuñjati pivati sayati, dārake ca vandāpeti, iminā raññā katakammaṃ na jānāma, kiṃ karoti rājā, mayaṃ lajjāma, tvaṃ rañño kathehī』』ti. So 『『sādhū』』ti sampaṭicchitvā sabbaṃ taṃ kathaṃ rañño ārocetvā 『『mā evaṃ karohi, mahārājā』』ti āha. 『『Tāta, ahaṃ yuddhaparājito kahaṃ vasiṃ, api nu jānāthā』』ti. 『『Na jānāma, devā』』ti. 『『Ahaṃ etassa ghare vasanto arogo hutvā āgantvā rajjaṃ kāresiṃ, evaṃ mama upakārino kasmā sampattiṃ na dassāmī』』ti evaṃ vatvā ca pana bodhisatto 『『tāta, yo hi adātabbayuttakassa deti, dātabbayuttakassa na deti, so āpadaṃ patvā kiñci upakāraṃ na labhatī』』ti dassento imā gāthā āha –

5.

『『Adeyyesu dadaṃ dānaṃ, deyyesu nappavecchati;

Āpāsu byasanaṃ patto, sahāyaṃ nādhigacchati.

6.

『『Nādeyyesu dadaṃ dānaṃ, deyyesu yo pavecchati;

Āpāsu byasanaṃ patto, sahāyamadhigacchati.

7.

『『Saññogasambhogavisesadassanaṃ , anariyadhammesu saṭhesu nassati;

Katañca ariyesu ca ajjavesu, mahapphalaṃ hoti aṇumpi tādisu.

8.

『『Yo pubbe katakalyāṇo, akā loke sudukkaraṃ;

Pacchā kayirā na vā kayirā, accantaṃ pūjanāraho』』ti.

Tattha adeyyesūti pubbe akatūpakāresu. Deyyesūti pubbe katūpakāresu. Nappavecchatīti na paveseti na deti. Āpāsūti āpadāsu. Byasananti dukkhaṃ. Saññogasambhogavisesadassananti yo mittena kato saññogo ceva sambhogo ca, tassa visesadassanaṃ guṇadassanaṃ sukataṃ mayhaṃ imināti etaṃ sabbaṃ asuddhadhammattā anariyadhammesu kerāṭikattā saṭhesu nassati. Ariyesūti attano kataguṇajānanena ariyesu parisuddhesu. Ajjavesūti teneva kāraṇena ujukesu akuṭilesu. Aṇumpīti appamattakampi. Tādisūti ye tādisā puggalā honti ariyā ujubhūtā, tesu appampi kataṃ mahapphalaṃ hoti mahājutikaṃ mahāvipphāraṃ, sukhette vuttabījamiva na nassati , itarasmiṃ pana pāpe bahumpi kataṃ aggimhi khittabījamiva nassatīti attho. Vuttampi cetaṃ –

『『Yathāpi bījamaggimhi, ḍayhati na virūhati;

Evaṃ kataṃ asappurise, nassati na virūhati.

『『Kataññumhi ca posamhi, sīlavante ariyavuttine;

Sukhette viya bījāni, kataṃ tamhi na nassatī』』ti. (jā. 1.10.77-78);

Pubbe katakalyāṇoti paṭhamataraṃ upakāraṃ katvā ṭhito. Akāti akari, ayaṃ loke sudukkaraṃ nāma akāsīti attho. Pacchā kayirāti so pacchā aññaṃ kiñci guṇaṃ karotu vā mā vā, teneva paṭhamakatena guṇena accantaṃ pūjanāraho hoti, sabbaṃ sakkārasammānaṃ arahatīti.

Idaṃ pana sutvā neva amaccā, na rājaputto puna kiñci kathesīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā paccantagāmavāsī ānando ahosi, bārāṇasirājā pana ahameva ahosi』』nti.

Mahāassārohajātakavaṇṇanā dutiyā.

[303] 3. Ekarājajātakavaṇṇanā

Anuttare kāmaguṇe samiddheti idaṃ satthā jetavane viharanto aññataraṃ kosalarājasevakaṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā seyyajātake (jā. 1.3.94 ādayo) kathitameva. Idha pana satthā 『『na tvaññeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasirañño upaṭṭhāko amacco rājantepure dubbhi. Rājā paccakkhatova tassa dosaṃ disvā taṃ raṭṭhā pabbājesi. So dubbhisenaṃ nāma kosalarājānaṃ upaṭṭhahantoti sabbaṃ mahāsīlavajātake (jā. 1.1.51) kathitameva. Idha pana dubbhiseno mahātale amaccamajjhe nisinnaṃ bārāṇasirājānaṃ gaṇhāpetvā sikkāya pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambāpesi. Rājā corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānaṃ nibbattesi, bandhanaṃ chijji, tato rājā ākāse pallaṅkena nisīdi. Corarājassa sarīre dāho uppajji, 『『ḍayhāmi ḍayhāmī』』ti bhūmiyaṃ aparāparaṃ parivattati. 『『Kimeta』』nti vutte 『『mahārāja, tumhe evarūpaṃ dhammikarājānaṃ niraparādhaṃ dvārassa uttarummāre heṭṭhāsīsakaṃ olambāpethā』』ti vadiṃsu. Tena hi vegena gantvā mocetha nanti. Purisā gantvā rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dubbhisenassa ārocesuṃ. So vegena gantvā taṃ vanditvā khamāpetuṃ paṭhamaṃ gāthamāha –

9.

『『Anuttare kāmaguṇe samiddhe, bhutvāna pubbe vasi ekarāja;

Sodāni dugge narakamhi khitto, nappajjahe vaṇṇabalaṃ purāṇa』』nti.

Tattha vasīti vuttho. Ekarājāti bodhisattaṃ nāmenālapati. Sodānīti so tvaṃ idāni. Duggeti visame. Narakamhīti āvāṭe. Olambitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Nappajjahe vaṇṇabalaṃ purāṇanti evarūpe visamaṭṭhāne khittopi porāṇakavaṇṇañca balañca nappajahasīti pucchati.

Taṃ sutvā bodhisatto sesagāthā avoca –

10.

『『Pubbeva khantī ca tapo ca mayhaṃ, sampatthitā dubbhisena ahosi;

Taṃdāni laddhāna kathaṃ nu rāja, jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.

11.

『『Sabbā kirevaṃ pariniṭṭhitāni, yasassinaṃ paññavantaṃ visayha;

Yaso ca laddhā purimaṃ uḷāraṃ, nappajjahe vaṇṇabalaṃ purāṇaṃ.

12.

『『Panujja dukkhena sukhaṃ janinda, sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā, sukhe ca dukkhe ca bhavanti tulyā』』ti.

Tattha khantīti adhivāsanakhanti. Tapoti tapacaraṇaṃ. Sampatthitāti icchitā abhikaṅkhitā . Dubbhisenāti taṃ nāmenālapati. Taṃdāni laddhānāti taṃ patthanaṃ idānāhaṃ labhitvā. Jaheti kena kāraṇena ahaṃ jaheyyaṃ. Yassa hi dukkhaṃ vā domanassaṃ vā hoti, so taṃ jaheyyāti dīpeti.

『『Sabbā kirevaṃ pariniṭṭhitānī』』ti anussavavasena attano sampattiṃ dassento āha . Idaṃ vuttaṃ hoti – sabbāneva mama kattabbakiccāni dānasīlabhāvanāuposathakammāni pubbeva niṭṭhitānīti. Yasassinaṃ paññavantaṃ visayhāti parivārasampattiyā yasassi, paññāsampadāya paññavanta, asayhasāhitāya visayha. Evaṃ tīṇipetāni ālapanāneva. Nanti panettha nipāto . Byañjanasiliṭṭhatāvasenantakārassa sānunāsikatā katāti paccetabbā. Yaso cāti yasañca, ayameva vā pāṭho. Laddhā purimanti labhitvā purimaṃ pubbe aladdhapubbaṃ. Uḷāranti mahantaṃ. Kilesavikkhambhanamettābhāvanājhānuppattiyo sandhāyevamāha. Nappajjaheti evarūpaṃ yasaṃ laddhā kiṃkāraṇā purāṇavaṇṇabalaṃ jahissāmīti attho.

Dukkhenāti tayā uppāditena narakamhi khipanadukkhena mama rajjasukhaṃ panuditvā. Sukhena vā dukkhanti jhānasukhena vā taṃ dukkhaṃ panuditvā. Ubhayattha santoti ye santo honti mādisā, te dvīsupi etesu koṭṭhāsesu abhinibbutasabhāvā majjhattā sukhe ca dukkhe ca bhavanti tulyā, ekasadisā nibbikārāva hontīti.

Idaṃ sutvā dubbhiseno bodhisattaṃ khamāpetvā 『『tumhākaṃ rajjaṃ tumheva kāretha, ahaṃ vo core paṭibāhissāmī』』ti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyādetvā isipabbajjaṃ pabbajitvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dubbhiseno ānando ahosi, bārāṇasirājā pana ahameva ahosi』』nti.

Ekarājajātakavaṇṇanā tatiyā.

[304] 4. Daddarajātakavaṇṇanā

Imāni manti idaṃ satthā jetavane viharanto ekaṃ kodhanaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Tadā hi dhammasabhāyaṃ tassa kodhanabhāvakathāya samuṭṭhitāya satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu kodhanosī』』ti vatvā 『『āma, bhante』』ti vutte 『『na, bhikkhave , idāneva, pubbepesa kodhanoyeva, kodhanabhāvenevassa porāṇakapaṇḍitā parisuddhā nāgarājabhāve ṭhitāpi tīṇi vassāni gūthapūritāya ukkārabhūmiyaṃ vasiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese daddarapabbatapāde daddaranāgabhavanaṃ nāma atthi, tattha rajjaṃ kārentassa daddararañño putto mahādaddaro nāma ahosi, kaniṭṭhabhātā panassa cūḷadaddaro nāma. So kodhano pharuso nāgamāṇavake akkosanto paribhāsanto paharanto vicarati. Nāgarājā tassa pharusabhāvaṃ ñatvā nāgabhavanato taṃ nīharāpetuṃ āṇāpesi. Mahādaddaro pana pitaraṃ khamāpetvā nivāresi. Dutiyampi rājā tassa kujjhi, dutiyampi khamāpesi. Tatiyavāre pana 『『tvaṃ maṃ imaṃ anācāraṃ nīharāpentaṃ nivāresi, gacchatha dvepi janā imamhā nāgabhavanā nikkhamitvā bārāṇasiyaṃ ukkārabhūmiyaṃ tīṇi vassāni vasathā』』ti nāgabhavanā nikkaḍḍhāpesi. Te tattha gantvā vasiṃsu. Atha ne ukkārabhūmiyaṃ udakapariyante gocaraṃ pariyesamāne gāmadārakā disvā paharantā leḍḍudaṇḍādayo khipantā 『『ke ime puthulasīsā sūcinaṅguṭṭhā udakadeḍḍubhā maṇḍūkabhakkhā』』tiādīni vatvā akkosanti paribhāsanti.

Cūḷadaddaro caṇḍapharusatāya tesaṃ taṃ avamānaṃ asahanto 『『bhātika, ime dārakā amhe paribhavanti, āsīvisabhāvaṃ no na jānanti, ahaṃ tesaṃ avamānaṃ sahituṃ na sakkomi, nāsāvātena te nāsessāmī』』ti bhātarā saddhiṃ sallapanto paṭhamaṃ gāthamāha –

13.

『『Imāni maṃ daddara tāpayanti, vācāduruttāni manussaloke;

Maṇḍūkabhakkhā udakantasevī, āsīvisaṃ maṃ avisā sapantī』』ti.

Tattha tāpayantīti dukkhāpenti. Maṇḍūkabhakkhā udakantasevīti 『『maṇḍūkabhakkhā』』ti ca 『『udakantasevī』』ti ca vadantā ete avisā gāmadārakā maṃ āsīvisaṃ samānaṃ sapanti akkosantīti.

Tassa vacanaṃ sutvā mahādaddaro sesagāthā abhāsi –

14.

『『Sakā raṭṭhā pabbājito, aññaṃ janapadaṃ gato;

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nidhetave.

15.

『『Yattha posaṃ na jānanti, jātiyā vinayena vā;

Na tattha mānaṃ kayirātha, vasamaññātake jane.

16.

『『Videsavāsaṃ vasato, jātavedasamenapi;

Khamitabbaṃ sapaññena, api dāsassa tajjita』』nti.

Tattha duruttānaṃ nidhetaveti yathā dhaññanidhānatthāya mahantaṃ koṭṭhaṃ katvā pūretvā kicce uppanne dhaññaṃ vaḷañjenti, evamevaṃ videsaṃ gato antohadaye paṇḍito poso duruttānaṃ nidhānatthāya mahantaṃ koṭṭhaṃ kayirātha. Tattha tāni duruttāni nidahitvā puna attano pahonakakāle kātabbaṃ karissati. Jātiyā vinayena vāti 『『ayaṃ khattiyo brāhmaṇo』』ti vā 『『sīlavā bahussuto guṇasampanno』』ti vā evaṃ yattha jātiyā vinayena vā na jānantīti attho. Mānanti evarūpaṃ maṃ lāmakavohārena voharanti, na sakkaronti na garuṃ karontīti mānaṃ na kareyya. Vasamaññātake janeti attano jātigottādīni ajānantassa janassa santike vasanto. Vasatoti vasatā, ayameva vā pāṭho.

Evaṃ te tattha tīṇi vassāni vasiṃsu. Atha ne pitā pakkosāpesi. Te tato paṭṭhāya nihatamānā jātā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi. 『『Tadā cūḷadaddaro kodhano bhikkhu ahosi, mahādaddaro pana ahameva ahosi』』nti.

Daddarajātakavaṇṇanā catutthā.

[305] 5. Sīlavīmaṃsanajātakavaṇṇanā

Natthiloke raho nāmāti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu ekādasakanipāte pānīyajātake (jā. 1.11.59 ādayo) āvi bhavissati. Ayaṃ panettha saṅkhepo – pañcasatā bhikkhū antojetavane vasantā majjhimayāmasamanantare kāmavitakkaṃ vitakkayiṃsu. Satthā chasupi rattidivākoṭṭhāsesu yathā ekacakkhuko cakkhuṃ, ekaputto puttaṃ, cāmarī vālaṃ appamādena rakkhati, evaṃ niccakālaṃ bhikkhū oloketi. So rattibhāge dibbacakkhunā jetavanaṃ olokento cakkavattirañño attano nivesane uppannacore viya te bhikkhū disvā gandhakuṭiṃ vivaritvā ānandattheraṃ āmantetvā 『『ānanda, antojetavane koṭisanthāre vasanakabhikkhū sannipātāpetvā gandhakuṭidvāre āsanaṃ paññāpehī』』ti āha. So tathā katvā satthu paṭivedesi. Satthā paññattāsane nisīditvā sabbasaṅgāhikavasena āmantetvā 『『bhikkhave, porāṇakapaṇḍitā 『pāpakaraṇe raho nāma natthī』ti pāpaṃ na kariṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tattheva bārāṇasiyaṃ disāpāmokkhassa ācariyassa santike pañcannaṃ māṇavakasatānaṃ jeṭṭhako hutvā sippaṃ uggaṇhāti. Ācariyassa pana vayappattā dhītā atthi. So cintesi 『『imesaṃ māṇavakānaṃ sīlaṃ vīmaṃsitvā sīlasampannasseva dhītaraṃ dassāmī』』ti. So ekadivasaṃ māṇavake āmantetvā 『『tātā, mayhaṃ dhītā vayappattā, vivāhamassā kāressāmi, vatthālaṅkāraṃ laddhuṃ vaṭṭati, gacchatha tumhe attano attano ñātakānaṃ apassantānaññeva thenetvā vatthālaṅkāre āharatha, kenaci adiṭṭhameva gaṇhāmi, dassetvā ābhataṃ na gaṇhāmī』』ti āha. Te 『『sādhū』』ti sampaṭicchitvā tato paṭṭhāya ñātakānaṃ apassantānaṃ thenetvā vatthapiḷandhanādīni āharanti. Ācariyo ābhatābhataṃ visuṃ visuṃ ṭhapesi. Bodhisatto pana na kiñci āhari. Atha naṃ ācariyo āha 『『tvaṃ pana, tāta, na kiñci āharasī』』ti. 『『Āma, ācariyā』』ti. 『『Kasmā, tātā』』ti. 『『Tumhe na kassaci passsantassa ābhataṃ gaṇhatha, ahaṃ pana pāpakaraṇe raho nāma na passāmī』』ti dīpento imā dve gāthā āha –

17.

『『Natthi loke raho nāma, pāpakammaṃ pakubbato;

Passanti vanabhūtāni, taṃ bālo maññatī raho.

18.

『『Ahaṃ raho na passāmi, suññaṃ vāpi na vijjati;

Yattha aññaṃ na passāmi, asuññaṃ hoti taṃ mayā』』ti.

Tattha rahoti paṭicchannaṭṭhānaṃ. Vanabhūtānīti vane nibbattabhūtāni. Taṃ bāloti taṃ pāpakammaṃ raho mayā katanti bālo maññati. Suññaṃ vāpīti yaṃ vā ṭhānaṃ sattehi suññaṃ tucchaṃ bhaveyya, tampi natthīti āha.

Ācariyo tassa pasīditvā 『『tāta, na mayhaṃ gehe dhanaṃ natthi, ahaṃ pana sīlasampannassa dhītaraṃ dātukāmo ime māṇavake vīmaṃsanto evamakāsiṃ, mama dhītā tuyhameva anucchavikā』』ti dhītaraṃ alaṅkaritvā bodhisattassa adāsi. Sesamāṇavake 『『tumhehi ābhatābhataṃ tumhākaṃ gehameva nethā』』ti āha.

Satthā 『『iti kho, bhikkhave, te dussīlamāṇavakā attano dussīlatāya taṃ itthiṃ na labhiṃsu, itaro paṇḍitamāṇavo sīlasampannatāya labhī』』ti vatvā abhisambuddho hutvā itarā dve gāthā abhāsi –

19.

『『Dujjacco ca sujacco ca, nando ca sukhavaḍḍhito;

Vajjo ca addhuvasīlo ca, te dhammaṃ jahumatthikā.

20.

『『Brāhmaṇo ca kathaṃ jahe, sabbadhammāna pāragū;

Yo dhammamanupāleti, dhitimā saccanikkamo』』ti.

Tattha dujjaccotiādayo cha jeṭṭhakamāṇavā, tesaṃ nāmaṃ gaṇhi, avasesānaṃ nāmaṃ aggahetvā sabbasaṅgāhikavaseneva 『『te dhammaṃ jahumatthikā』』ti āha. Tattha teti sabbepi te māṇavā. Dhammanti itthipaṭilābhasabhāvaṃ . Jahumatthikāti jahuṃ atthikā, ayameva vā pāṭho. Makāro padabyañjanasandhivasena vutto. Idaṃ vuttaṃ hoti – sabbepi te māṇavā tāya itthiyā atthikāva hutvā attano dussīlatāya taṃ itthipaṭilābhasabhāvaṃ jahiṃsu.

Brāhmaṇo cāti itaro pana sīlasampanno brāhmaṇo. Kathaṃ jaheti kena kāraṇena taṃ itthipaṭilābhasabhāvaṃ jahissati. Sabbadhammānanti imasmiṃ ṭhāne lokiyāni pañca sīlāni, dasa sīlāni, tīṇi sucaritāni ca, sabbadhammā nāma, tesaṃ so pāraṃ gatoti pāragū. Dhammanti vuttappakārameva dhammaṃ yo anupāleti rakkhati. Dhitimāti sīlarakkhanadhitiyā samannāgato. Saccanikkamoti sacce sabhāvabhūte yathāvutte sīladhamme nikkamena samannāgato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne tāni pañca bhikkhusatāni arahatte patiṭṭhahiṃsu.

Tadā ācariyo sāriputto ahosi, paṇḍitamāṇavo pana ahameva ahosinti.

Sīlavīmaṃsanajātakavaṇṇanā pañcamā.

[306] 6. Sujātājātakavaṇṇanā

Kimaṇḍakāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Ekadivasaṃ kira rañño tāya saddhiṃ sirivivādo ahosi, 『『sayanakalaho』』tipi vadantiyeva. Rājā kujjhitvā tassā atthibhāvampi na jānāti. Mallikā devīpi 『『satthā rañño mayi kuddhabhāvaṃ na jānāti maññe』』ti cintesi. Satthāpi ñatvā 『『imesaṃ samaggabhāvaṃ karissāmī』』ti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcabhikkhusataparivāro sāvatthiṃ pavisitvā rājadvāraṃ agamāsi. Rājā tathāgatassa pattaṃ gahetvā nivesanaṃ pavesetvā paññattāsane nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā yāgukhajjakaṃ āhari. Satthā pattaṃ hatthena pidahitvā 『『mahārāja, kahaṃ devī』』ti āha. 『『Kiṃ, bhante, tāya attano yasena mattāyā』』ti? 『『Mahārāja, sayameva yasaṃ datvā mātugāmaṃ ukkhipitvā tāya katassa aparādhassa asahanaṃ nāma na yutta』』nti. Rājā satthu vacanaṃ sutvā taṃ pakkosāpesi, sā satthāraṃ parivisi. Satthā 『『aññamaññaṃ samaggehi bhavituṃ vaṭṭatī』』ti sāmaggirasavaṇṇaṃ kathetvā pakkāmi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, satthā ekavacaneneva ubho samagge akāsī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepāhaṃ ete ekavādeneva samagge akāsi』』nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Athekadivasaṃ rājā vātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno aṭṭhāsi. Tasmiṃ khaṇe ekā paṇṇikadhītā abhirūpā paṭhamavaye ṭhitā sujātā nāma badarapacchiṃ sīse katvā 『『badarāni gaṇhatha, badarāni gaṇhathā』』ti vadamānā rājaṅgaṇena gacchati. Rājā tassā saddaṃ sutvā tāya paṭibaddhacitto hutvā asāmikabhāvaṃ ñatvā taṃ pakkosāpetvā aggamahesiṭṭhāne ṭhapetvā mahantaṃ yasaṃ adāsi. Sā rañño piyā ahosi manāpā. Athekadivasaṃ rājā suvaṇṇataṭṭake badarāni khādanto nisīdi. Tadā sujātā devī rājānaṃ badarāni khādantaṃ disvā 『『mahārāja, kiṃ nāma tumhe khādathā』』ti pucchantī paṭhamaṃ gāthamāha –

21.

『『Kimaṇḍakā ime deva, nikkhittā kaṃsamallake;

Upalohitakā vaggū, taṃ me akkhāhi pucchito』』ti.

Tattha kimaṇḍakāti kiṃphalāni nāmetāni, parimaṇḍalavasena pana aṇḍakāti āha. Kaṃsamallaketi suvaṇṇataṭṭake. Upalohitakāti rattavaṇṇā. Vaggūti cokkhā nimmalā.

Rājā kujjhitvā 『『badaravāṇijake paṇṇikagahapatikassa dhīte attano kulasantakāni badarānipi na jānāsī』』ti vatvā dve gāthā abhāsi –

22.

『『Yāni pure tuvaṃ devi, bhaṇḍu nantakavāsinī;

Ucchaṅgahatthā pacināsi, tassā te koliyaṃ phalaṃ.

23.

『『Uḍḍayhate na ramati, bhogā vippajahanti taṃ;

Tatthevimaṃ paṭinetha, yattha kolaṃ pacissatī』』ti.

Tattha bhaṇḍūti muṇḍasīsā hutvā. Nantakavāsinīti jiṇṇapilotikanivatthā. Ucchaṅgahatthā pacināsīti aṭaviṃ pavisitvā aṅkusakena sākhaṃ onāmetvā ocitocitaṃ hatthena gahetvā ucchaṅge pakkhipanavasena ucchaṅgahatthā hutvā pacināsi ocināsi. Tassā te koliyaṃ phalanti tassā tava evaṃ pacinantiyā ocinantiyā yamahaṃ idāni khādāmi, idaṃ koliyaṃ kuladattiyaṃ phalanti attho.

Uḍḍayhatena ramatīti ayaṃ jammī imasmiṃ rājakule vasamānā lohakumbhiyaṃ pakkhittā viya ḍayhati nābhiramati. Bhogāti rājabhogā imaṃ alakkhikaṃ vippajahanti. Yattha kolaṃ pacissatīti yattha gantvā puna badarameva pacinitvā vikkiṇantī jīvikaṃ kappessati, tattheva naṃ nethāti vadati.

Bodhisatto 『『ṭhapetvā maṃ añño ime samagge kātuṃ na sakkhissatī』』ti rājānaṃ saññāpetvā 『『imissā anikkaḍḍhanaṃ karissāmī』』ti cintetvā catutthaṃ gāthamāha –

24.

『『Honti hete mahārāja, iddhippattāya nāriyā;

Khama deva sujātāya, māssā kujjha rathesabhā』』ti.

Tassattho – mahārāja, ete evarūpā pamādadosā yasaṃ pattāya nāriyā hontiyeva, etaṃ evarūpe ucce ṭhāne ṭhapetvā idāni 『『ettakassa aparādhassa asahanaṃ nāma na yuttaṃ tumhākaṃ, tasmā khama, deva, sujātāya, etissā mā kujjha rathesabha rathajeṭṭhakāti.

Rājā tassa vacanena deviyā taṃ aparādhaṃ sahitvā yathāṭhāneyeva naṃ ṭhapesi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsūti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasirājā kosalarājā ahosi, sujātā mallikā, amacco pana ahameva ahosi』』nti.

Sujātājātakavaṇṇanā chaṭṭhā.

[307] 7. Palāsajātakavaṇṇanā

Acetanaṃbrāhmaṇa assuṇantanti idaṃ satthā parinibbānamañce nipanno ānandattheraṃ ārabbha kathesi. Sohāyasmā 『『ajja rattiyā paccūsasamaye satthā parinibbāyissatī』』ti ñatvā 『『ahañcamhi sekkho sakaraṇīyo, satthu ca me parinibbānaṃ bhavissati, pañcavīsati vassāni satthu kataṃ upaṭṭhānaṃ nipphalaṃ bhavissatī』』ti sokābhibhūto uyyānaovarake kapisīsaṃ ālambitvā parodi. Satthā taṃ apassanto 『『kahaṃ, bhikkhave, ānando』』ti pucchitvā tamatthaṃ sutvā taṃ pakkosāpetvā 『『katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo, mā cintayi, idāni tayā mama kataṃ upaṭṭhānaṃ kiṃkāraṇā nipphalaṃ bhavissati, yassa te pubbe sarāgādikālepi mama kataṃ upaṭṭhānaṃ nipphalaṃ nāhosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasito avidūre palāsarukkhadevatā hutvā nibbatti. Tadā bārāṇasivāsino manussā devatāmaṅgalikā ahesuṃ niccaṃ balikaraṇādīsu payuttā. Atheko duggatabrāhmaṇo 『『ahampi ekaṃ devataṃ paṭijaggissāmī』』ti ekasmiṃ unnatappadese ṭhitassa mahato palāsarukkhassa mūlaṃ samaṃ nittiṇaṃ katvā parikkhipitvā vālukaṃ okiritvāva sammajjitvā rukkhe gandhapañcaṅgulikāni datvā mālāgandhadhūmehi pūjetvā dīpaṃ jāletvā 『『sukhaṃ sayā』』ti vatvā rukkhaṃ padakkhiṇaṃ katvā pakkamati. Dutiyadivase pātova gantvā sukhaseyyaṃ pucchati. Athekadivasaṃ rukkhadevatā cintesi 『『ayaṃ brāhmaṇo ativiya maṃ paṭijaggati, imaṃ brāhmaṇaṃ vīmaṃsitvā yena kāraṇena maṃ paṭijaggati, taṃ dassāmī』』ti. Sā tasmiṃ khaṇe brāhmaṇe āgantvā rukkhamūle sammajjante mahallakabrāhmaṇavesena samīpe ṭhatvā paṭhamaṃ gāthamāha –

25.

『『Acetanaṃ brāhmaṇa assuṇantaṃ, jāno ajānantamimaṃ palāsaṃ;

Āraddhaviriyo dhuvaṃ appamatto, sukhaseyyaṃ pucchasi kissa hetū』』ti.

Tattha assuṇantanti acetanattāva asuṇantaṃ. Jānoti tuvaṃ jānamāno hutvā dhuvaṃ appamattoti niccaṃ appamatto.

Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha –

26.

『『Dūre suto ceva brahā ca rukkho, dese ṭhito bhūtanivāsarūpo;

Tasmā namassāmi imaṃ palāsaṃ, ye cettha bhūtā te dhanassa hetū』』ti.

Tattha dūre sutoti brāhmaṇa ayaṃ rukkho dūre suto vissuto, na āsannaṭṭhāneyeva pākaṭo. Brahā cāti mahanto ca. Dese ṭhitoti unnate same bhūmippadese ṭhito. Bhūtanivāsarūpoti devatānivāsasabhāvo, addhā ettha mahesakkhā devatā nivutthā bhavissati. Te dhanassa hetūti imañca rukkhaṃ ye cettha nivutthā bhūtā, te dhanassa hetu namassāmi, na nikkāraṇāti.

Taṃ sutvā rukkhadevatā brāhmaṇassa pasannā 『『ahaṃ, brāhmaṇa, imasmiṃ rukkhe nibbattadevatā, mā bhāyi, dhanaṃ te dassāmī』』ti taṃ assāsetvā attano vimānadvāre mahantena devatānubhāvena ākāse ṭhatvā itarā dve gāthā abhāsi –

27.

『『So te karissāmi yathānubhāvaṃ, kataññutaṃ brāhmaṇa pekkhamāno;

Kathañhi āgamma sataṃ sakāse, moghāni te assu pariphanditāni.

28.

『『Yo tindukarukkhassa paro pilakkho, parivārito pubbayañño uḷāro;

Tassesa mūlasmiṃ nidhi nikhāto, adāyādo gaccha taṃ uddharāhī』』ti.

Tattha yathānubhāvanti yathāsatti yathābalaṃ. Kataññutanti tayā mayhaṃ kataguṇaṃ jānanto taṃ attani vijjamānaṃ kataññutaṃ pekkhamāno. Āgammāti āgantvā. Sataṃ sakāseti sappurisānaṃ santike. Moghāni te assu pariphanditānīti sukhaseyyapucchanavasena vācāphanditāni sammajjanādikaraṇena kāyaphanditāni ca tava kathaṃ aphalāni bhavissanti.

Yo tindukarukkhassa paro pilakkhoti yo esa tindukarukkhassa parato pilakkharukkho ṭhitoti vimānadvāre ṭhitāva hatthaṃ pasāretvā dasseti. Parivāritotiādīsu tassa pilakkharukkhassa mūle esa taṃ rukkhamūlaṃ parikkhipitvā nihitatāya parivārito, pubbe yiṭṭhayaññavasena purimasāmikānaṃ uppannatāya pubbayañño, anekanidhikumbhi bhāvena mahantattā uḷāro, bhūmiṃ khaṇitvā ṭhapitattā nikhāto, idāni dāyādānaṃ abhāvato adāyādo. Idaṃ vuttaṃ hoti – esa taṃ rukkhamūlaṃ parikkhipitvā gīvāya gīvaṃ paharantīnaṃ nidhikumbhīnaṃ vasena mahānidhi nikhāto asāmiko, gaccha taṃ uddharitvā gaṇhāti.

Evañca pana vatvā sā devatā 『『brāhmaṇa, tvaṃ etaṃ uddharitvā gaṇhanto kilamissasi, gaccha tvaṃ, ahameva taṃ tava gharaṃ netvā asukasmiṃ asukasmiñca ṭhāne nidahissāmi, tvaṃ etaṃ dhanaṃ yāvajīvaṃ paribhuñjanto dānaṃ dehi, sīlaṃ rakkhāhī』』ti brāhmaṇassa ovādaṃ datvā taṃ dhanaṃ attano ānubhāvena tassa ghare patiṭṭhāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo ānando ahosi, rukkhadevatā pana ahameva ahosi』』nti.

Palāsajātakavaṇṇanā sattamā.

[308] 8. Sakuṇajātakavaṇṇanā

Akaramhasa te kiccanti idaṃ satthā jetavane viharanto devadattassa akataññutaṃ ārabbha kathesi. 『『Na, bhikkhave, idāneva, pubbepi devadatto akataññūyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese rukkhakoṭṭakasakuṇo hutvā nibbatti. Athekassa sīhassa maṃsaṃ khādantassa aṭṭhi gale laggi, galo uddhumāyi, gocaraṃ gaṇhituṃ na sakkoti, kharā vedanā pavattati. Atha naṃ so sakuṇo gocarappasuto disvā sākhāya nilīno 『『kiṃ te, samma, dukkha』』nti pucchi. So tamatthaṃ ācikkhi. 『『Ahaṃ te, samma, etaṃ aṭṭhiṃ apaneyyaṃ, bhayena pana te mukhaṃ pavisituṃ na visahāmi, khādeyyāsipi ma』』nti. 『『Mā bhāyi, samma, nāhaṃ taṃ khādāmi, jīvitaṃ me dehī』』ti. So 『『sādhū』』ti taṃ vāmapassena nipajjāpetvā 『『ko jānāti, kimpesa karissatī』』ti cintetvā yathā mukhaṃ pidahituṃ na sakkoti, tathā tassa adharoṭṭhe ca uttaroṭṭhe ca daṇḍakaṃ ṭhapetvā mukhaṃ pavisitvā aṭṭhikoṭiṃ tuṇḍena pahari, aṭṭhi patitvā gataṃ. So aṭṭhiṃ pātetvā sīhassa mukhato nikkhamanto daṇḍakaṃ tuṇḍena paharitvā pātentova nikkhamitvā sākhagge nilīyi. Sīho nirogo hutvā ekadivasaṃ ekaṃ vanamahiṃsaṃ vadhitvā khādati. Sakuṇo 『『vīmaṃsissāmi na』』nti tassa uparibhāge sākhāya nilīyitvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

29.

『『Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase;

Migarāja namo tyatthu, api kiñci labhāmase』』ti.

Tattha akaramhasa te kiccanti bho, sīha, mayampi tava ekaṃ kiccaṃ akarimha. Yaṃ balaṃ ahuvamhaseti yaṃ amhākaṃ balaṃ ahosi, tena balena tato kiñci ahāpetvā akarimhayeva.

Taṃ sutvā sīho dutiyaṃ gāthamāha –

30.

『『Mama lohitabhakkhassa, niccaṃ luddāni kubbato;

Dantantaragato santo, taṃ bahuṃ yampi jīvasī』』ti.

Taṃ sutvā sakuṇo itarā dve gāthā abhāsi –

31.

『『Akataññumakattāraṃ, katassa appaṭikārakaṃ;

Yasmiṃ kataññutā natthi, niratthā tassa sevanā.

32.

『『Yassa sammukhaciṇṇena, mittadhammo na labbhati;

Anusūyamanakkosaṃ, saṇikaṃ tamhā apakkame』』nti.

Tattha akataññunti kataguṇaṃ ajānantaṃ. Akattāranti yaṃkiñci akarontaṃ. Sammukhaciṇṇenāti sammukhe katena guṇena. Anusūyamanakkosanti taṃ puggalaṃ na usūyanto na akkosanto saṇikaṃ tamhā pāpapuggalā apagaccheyyāti. Evaṃ vatvā so sakuṇo pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sīho devadatto ahosi, sakuṇo pana ahameva ahosi』』nti.

Sakuṇajātakavaṇṇanā aṭṭhamā.

[309] 9. Chavajātakavaṇṇanā

Sabbamidaṃcarimaṃ katanti idaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Vatthu vinaye (pāci. 646) vitthārato āgatameva. Ayaṃ panettha saṅkhepo – satthā chabbaggiye pakkosāpetvā 『『saccaṃ kira tumhe, bhikkhave, nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desethā』』ti pucchitvā 『『evaṃ, bhante』』ti vutte te bhikkhū garahitvā 『『ayuttaṃ, bhikkhave, tumhākaṃ mama dhamme agāravakaraṇaṃ, porāṇakapaṇḍitā hi nīce āsane nisīditvā bāhirakamantepi vācente garahiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto caṇḍālakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapesi. Tassa bhariyā ambadohaḷinī hutvā taṃ āha 『『sāmi, icchāmahaṃ ambaṃ khāditu』』nti. 『『Bhadde, imasmiṃ kāle ambaṃ natthi, aññaṃ kiñci ambilaphalaṃ āharissāmī』』ti. 『『Sāmi, ambaphalaṃ labhamānāva jīvissāmi, alabhamānāya me jīvitaṃ natthī』』ti. So tassā paṭibaddhacitto 『『kahaṃ nu kho ambaphalaṃ labhissāmī』』ti cintesi. Tena kho pana samayena bārāṇasirañño uyyāne ambo dhuvaphalo hoti. So 『『tato ambapakkaṃ āharitvā imissā dohaḷaṃ paṭippassambhessāmī』』ti rattibhāge uyyānaṃ gantvā ambaṃ abhiruhitvā nilīno sākhāya sākhaṃ ambaṃ olokento vicari. Tassa tathā karontasseva ratti vibhāyi. So cintesi 『『sace idāni otaritvā gamissāmi, disvā maṃ 『coro』ti gaṇhissanti, rattibhāge gamissāmī』』ti. Athekaṃ viṭapaṃ abhiruhitvā nilīno acchi.

Tadā bārāṇasirājā 『『purohitassa santike mante uggaṇhissāmī』』ti uyyānaṃ pavisitvā ambarukkhamūle ucce āsane nisīditvā ācariyaṃ nīce āsane nisīdāpetvā mante uggaṇhi. Bodhisatto upari nilīno cintesi – 『『yāva adhammiko ayaṃ rājā, yo uccāsane nisīditvā mante uggaṇhāti. Ayaṃ brāhmaṇopi adhammiko, yo nīcāsane nisīditvā mante vāceti. Ahampi adhammiko, yo mātugāmassa vasaṃ gantvā mama jīvitaṃ agaṇetvā ambaṃ āharāmī』』ti. So rukkhato otaranto ekaṃ olambanasākhaṃ gahetvā tesaṃ ubhinnampi antare patiṭṭhāya 『『mahārāja, ahaṃ naṭṭho, tvaṃ mūḷho, purohito mato』』ti āha. So raññā 『『kiṃkāraṇā』』ti puṭṭho paṭhamaṃ gāthamāha –

33.

『『Sabbamidaṃ carimaṃ kataṃ, ubho dhammaṃ na passare;

Ubho pakatiyā cutā, yo cāyaṃ mantejjhāpeti;

Yo ca mantaṃ adhīyatī』』ti.

Tattha sabbamidaṃ carimaṃ katanti yaṃ amhehi tīhi janehi kataṃ, sabbaṃ idaṃ kiccaṃ lāmakaṃ nimmariyādaṃ adhammikaṃ. Evaṃ attano corabhāvaṃ tesañca mantesu agāravaṃ garahitvā puna itare dveyeva garahanto 『『ubhodhammaṃ na passare』』tiādimāha. Tattha ubhoti ime dvepi janā garukārārahaṃ porāṇakadhammaṃ na passanti, tato dhammapakatito cutā. Dhammo hi paṭhamuppattivasena pakati nāma. Vuttampi cetaṃ –

『『Dhammo have pāturahosi pubbe;

Pacchā adhammo udapādi loke』』ti. (jā. 1.11.28);

Yo cāyanti yo ca ayaṃ nīcāsane nisīditvā mante ajjhāpeti, yo ca ucce āsane nisīditvā adhīyatīti.

Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha –

34.

『『Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Tasmā etaṃ na sevāmi, dhammaṃ isīhi sevita』』nti.

Tassattho – ahañhi bho imassa rañño santakaṃ sālīnaṃ odanaṃ suciṃ paṇḍaraṃ nānappakārāya maṃsavikatiyā sittaṃ maṃsūpasecanaṃ bhuñjāmi, tasmā udare baddho hutvā etaṃ esitaguṇehi isīhi sevitaṃ dhammaṃ na sevāmīti.

Taṃ sutvā itaro dve gāthā abhāsi –

35.

『『Paribbaja mahā loko, pacantaññepi pāṇino;

Mā taṃ adhammo ācarito, asmā kumbhamivābhidā.

36.

『『Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā』』ti.

Tattha paribbajāti ito aññattha gaccha. Mahāti ayaṃ loko nāma mahā. Pacantaññepi pāṇinoti imasmiṃ jambudīpe aññepi pāṇino pacanti, nāyameveko rājā. Asmā kumbhamivābhidāti pāsāṇo ghaṭaṃ viya. Idaṃ vuttaṃ hoti – yaṃ tvaṃ aññattha agantvā idha vasanto adhammaṃ ācarasi, so adhammo evaṃ ācarito pāsāṇo ghaṭaṃ viya mā taṃ bhindi.

『『Dhiratthū』』ti gāthāya ayaṃ saṅkhepattho – brāhmaṇa yo esa evaṃ tava yasalābho ca dhanalābho ca dhiratthu, taṃ garahāma mayaṃ. Kasmā? Yasmā ayaṃ tayā laddhalābho āyatiṃ apāyesu vinipātanahetunā sampati ca adhammacaraṇena jīvitavutti nāma hoti, yā cesā vutti iminā āyatiṃ vinipātena idha adhammacaraṇena vā nippajjati, kiṃ tāya, tena taṃ evaṃ vadāmīti.

Athassa dhammakathāya rājā pasīditvā 『『bho, purisa, kiṃjātikosī』』ti pucchi. 『『Caṇḍālo ahaṃ, devā』』ti. Bho 『『sace tvaṃ jātisampanno abhavissa, rajjaṃ te ahaṃ adassaṃ, ito paṭṭhāya pana ahaṃ divā rājā bhavissāmi, tvaṃ rattiṃ rājā hohī』』ti attano kaṇṭhe piḷandhanaṃ pupphadāmaṃ tassa gīvāyaṃ piḷandhāpetvā taṃ nagaraguttikaṃ akāsi. Ayaṃ nagaraguttikānaṃ kaṇṭhe rattapupphadāmapiḷandhanavaṃso. Tato paṭṭhāya pana rājā tassovāde ṭhatvā ācariye gāravaṃ karitvā nīce āsane nisinno mante uggaṇhīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā rājā ānando ahosi, caṇḍālaputto pana ahameva ahosi』』nti.

Chavajātakavaṇṇanā navamā.

[310] 10. Seyyajātakavaṇṇanā

Sasamuddapariyāyanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi sāvatthiyaṃ piṇḍāya caranto ekaṃ abhirūpaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā ukkaṇṭhito sāsane nābhirami. Atha bhikkhū bhagavato ārocesuṃ. So bhagavatā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti puṭṭho 『『saccaṃ, bhante』』ti vatvā 『『ko taṃ ukkaṇṭhāpesī』』ti vutte tamatthaṃ ārocesi. Satthā 『『kasmā tvaṃ evarūpe niyyānikasāsane pabbajitvā ukkaṇṭhitosi, pubbe paṇḍitā purohitaṭṭhānaṃ labhantāpi taṃ paṭikkhipitvā pabbajiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhitvā rañño puttena saddhiṃ ekadivase vijāyi. Rājā 『『atthi nu kho koci me puttena saddhiṃ ekadivase jāto』』ti amacce pucchi. 『『Atthi, mahārāja, purohitassa putto』』ti. Rājā taṃ āharāpetvā dhātīnaṃ datvā puttena saddhiṃ ekatova paṭijaggāpesi. Ubhinnaṃ ābharaṇāni ceva pānabhojanādīni ca ekasadisāneva ahesuṃ. Te vayappattā ekatova takkasilaṃ gantvā sabbasippāni uggaṇhitvā āgamaṃsu. Rājā puttassa oparajjaṃ adāsi, mahāyaso ahosi. Tato paṭṭhāya bodhisatto rājaputtena saddhiṃ ekatova khādati pivati sayati, aññamaññaṃ vissāso thiro ahosi.

Aparabhāge rājaputto pitu accayena rajje patiṭṭhāya mahāsampattiṃ anubhavi. Bodhisatto cintesi 『『mayhaṃ sahāyo rajjamanusāsati, sallakkhitakkhaṇeyeva kho pana mayhaṃ purohitaṭṭhānaṃ dassati, kiṃ me gharāvāsena, pabbajitvā vivekamanubrūhessāmī』』ti? So mātāpitaro vanditvā pabbajjaṃ anujānāpetvā mahāsampattiṃ chaḍḍetvā ekakova nikkhamitvā himavantaṃ pavisitvā manorame bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vihāsi. Tadā rājā taṃ anussaritvā 『『mayhaṃ sahāyo na paññāyati, kahaṃ so』』ti pucchi. Amaccā tassa pabbajitabhāvaṃ ārocetvā 『『ramaṇīye kira vanasaṇḍe vasatī』』ti āhaṃsu. Rājā tassa vasanokāsaṃ pucchitvā seyyaṃ nāma amaccaṃ 『『gaccha sahāyaṃ me gahetvā ehi, purohitaṭṭhānamassa dassāmī』』ti āha. So 『『sādhū』』ti paṭissuṇitvā bārāṇasito nikkhamitvā anupubbena paccantagāmaṃ patvā tattha khandhāvāraṃ ṭhapetvā vanacarakehi saddhiṃ bodhisattassa vasanokāsaṃ gantvā bodhisattaṃ paṇṇasāladvāre suvaṇṇapaṭimaṃ viya nisinnaṃ disvā vanditvā ekamantaṃ nisīditvā katapaṭisanthāro 『『bhante, rājā tuyhaṃ purohitaṭṭhānaṃ dātukāmo, āgamanaṃ te icchatī』』ti āha.

Bodhisatto 『『tiṭṭhatu purohitaṭṭhānaṃ, ahaṃ sakalaṃ kāsikosalajambudīparajjaṃ cakkavattisirimeva vā labhantopi na gacchissāmi, na hi paṇḍitā sakiṃ jahitakilese puna gaṇhanti, sakiṃ jahitañhi niṭṭhubhakheḷasadisaṃ hotī』』ti vatvā imā gāthā abhāsi –

37.

『『Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya vijānahi.

38.

『『Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

39.

『『Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

40.

『『Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ vara』』nti.

Tattha sasamuddapariyāyanti pariyāyo vuccati parivāro, samuddaṃ parivāretvā ṭhitena cakkavāḷapabbatena saddhiṃ, samuddasaṅkhātena vā parivārena saddhinti attho. Sāgarakuṇḍalanti sāgaramajjhe dīpavasena ṭhitattā tassa kuṇḍalabhūtanti attho. Nindāyāti jhānasukhasampannaṃ pabbajjaṃ chaḍḍetvā issariyaṃ gaṇhīti imāya nindāya. Seyyāti taṃ nāmenālapati. Vijānahīti dhammaṃ vijānāhi. Yā vutti vinipātenāti yā purohitaṭṭhānavasena laddhā yasalābhadhanalābhavutti jhānasukhato attavinipātanasaṅkhātena vinipātena ito gantvā issariyamadamattassa adhammacaraṇena vā hoti, taṃ vuttiṃ dhiratthu.

Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anagāroti api ahaṃ agāravirahito parakulesu careyyaṃ. Sāyeva jīvikāti sā eva me jīvikā seyyo varatarā. Yā cādhammena esanāti yā ca adhammena esanā. Idaṃ vuttaṃ hoti – yā adhammena esanā, tato esāva jīvikā sundaratarāti. Ahiṃsayanti aviheṭhento. Api rajjenāti evaṃ paraṃ aviheṭhento kapālahatthassa mama jīvikakappanaṃ rajjenāpi varaṃ uttamanti.

Iti so punappunaṃ yācantampi taṃ paṭikkhipi. Seyyopi tassa manaṃ alabhitvā taṃ vanditvā gantvā tassa anāgamanabhāvaṃ rañño ārocesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aparepi bahū sotāpattiphalādīni sacchikariṃsu.

Tadā rājā ānando ahosi, seyyo sāriputto, purohitaputto pana ahameva ahosinti.

Seyyajātakavaṇṇanā dasamā.

Kāliṅgavaggo paṭhamo.

  1. Pucimandavaggo

[311] 1. Pucimandajātakavaṇṇanā

Uṭṭhehicorāti idaṃ satthā veḷuvane viharanto āyasmantaṃ mahāmoggallānaṃ ārabbha kathesi. There kira rājagahaṃ upanissāya araññakuṭikāya viharante eko coro nagaradvāragāme ekasmiṃ gehe sandhiṃ chinditvā hatthasāraṃ ādāya palāyitvā therassa kuṭipariveṇaṃ pavisitvā 『『idha mayhaṃ ārakkho bhavissatī』』ti therassa paṇṇasālāya pamukhe nipajji. Thero tassa pamukhe sayitabhāvaṃ ñatvā tasmiṃ āsaṅkaṃ katvā 『『corasaṃsaggo nāma na vaṭṭatī』』ti nikkhamitvā 『『mā idha sayī』』ti nīhari. So coro tato nikkhamitvā padaṃ mohetvā palāyi. Manussā ukkaṃ ādāya corassa padānusārena tattha āgantvā tassa āgataṭṭhānaṭhitaṭṭhānanisinnaṭṭhānasayitaṭṭhānādīni disvā 『『coro ito āgato, idha ṭhito, idha nisinno, iminā ṭhānena apagato, na diṭṭho no』』ti ito cito ca pakkhanditvā adisvāva paṭigatā. Punadivase thero pubbaṇhasamayaṃ rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto veḷuvanaṃ gantvā taṃ pavattiṃ satthu ārocesi. Satthā 『『na kho, moggallāna, tvaññeva āsaṅkitabbayuttakaṃ āsaṅki, porāṇakapaṇḍitāpi āsaṅkiṃsū』』ti vatvā therena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nagarassa susānavane nimbarukkhadevatā hutvā nibbatti. Athekadivasaṃ nagaradvāragāme katakammacoro taṃ susānavanaṃ pāvisi. Tadā ca pana tattha nimbo ca assattho cāti dve jeṭṭhakarukkhā. Coro nimbarukkhamūle bhaṇḍikaṃ ṭhapetvā nipajji. Tasmiṃ pana kāle core gahetvā nimbasūle uttāsenti. Atha sā devatā cintesi 『『sace manussā āgantvā imaṃ coraṃ gaṇhissanti, imasseva nimbarukkhassa sākhaṃ chinditvā sūlaṃ katvā etaṃ uttāsessanti, evaṃ sante rukkho nassissati, handa naṃ ito nīharissāmī』』ti. Sā tena saddhiṃ sallapantī paṭhamaṃ gāthamāha –

41.

『『Uṭṭhehi cora kiṃ sesi, ko attho supanena te;

Mā taṃ gahesuṃ rājāno, gāme kibbisakāraka』』nti.

Tattha rājānoti rājapurise sandhāya vuttaṃ. Kibbisakārakanti dāruṇasāhasikacorakammakārakaṃ.

Iti naṃ vatvā 『『yāva taṃ rājapurisā na gaṇhanti, tāva aññattha gacchā』』ti bhāyāpetvā palāpesi. Tasmiṃ palāte assatthadevatā dutiyaṃ gāthamāha –

42.

『『Yaṃ nu coraṃ gahessanti, gāme kibbisakārakaṃ;

Kiṃ tattha pucimandassa, vane jātassa tiṭṭhato』』ti.

Tattha vane jātassa tiṭṭhatoti nimbo vane jāto ceva ṭhito ca. Devatā pana tattha nibbattattā rukkhasamudācāreneva samudācari.

Taṃ sutvā nimbadevatā tatiyaṃ gāthamāha –

43.

『『Na tvaṃ assattha jānāsi, mama corassa cantaraṃ;

Coraṃ gahetvā rājāno, gāme kibbisakārakaṃ;

Appenti nimbasūlasmiṃ, tasmiṃ me saṅkate mano』』ti.

Tattha assatthāti purimanayeneva tasmiṃ nibbattadevataṃ samudācarati. Mama corassa cantaranti mama ca corassa ca ekato avasanakāraṇaṃ. Appenti nimbasūlasminti imasmiṃ kāle rājāno coraṃ nimbasūle āvuṇanti. Tasmiṃ me saṅkate manoti tasmiṃ kāraṇe mama cittaṃ saṅkati. Sace hi imaṃ sūle āvuṇissanti, vimānaṃ me nassissati, atha sākhāya olambessanti, vimāne me kuṇapagandho bhavissati, tenāhaṃ etaṃ palāpesinti attho.

Evaṃ tāsaṃ devatānaṃ aññamaññaṃ sallapantānaññeva bhaṇḍasāmikā ukkāhatthā padānusārena āgantvā corassa sayitaṭṭhānaṃ disvā 『『ambho idāneva coro uṭṭhāya palāto, na laddho no coro, sace labhissāma, imasseva naṃ nimbassa sūle vā āvuṇitvā sākhāya vā olambetvā gamissāmā』』ti vatvā ito cito ca pakkhanditvā coraṃ adisvāva gatā.

Tesaṃ vacanaṃ sutvā assatthadevatā catutthaṃ gāthamāha –

44.

『『Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatī』』ti.

Tattha rakkheyyānāgataṃ bhayanti dve anāgatabhayāni diṭṭhadhammikañceva samparāyikañcāti. Tesu pāpamitte parivajjento diṭṭhadhammikaṃ rakkhati, tīṇi duccaritāni parivajjento samparāyikaṃ rakkhati. Anāgatabhayāti anāgatabhayahetutaṃ bhayaṃ bhāyamāno dhīro paṇḍito puriso pāpamittasaṃsaggaṃ na karoti, tīhipi dvārehi duccaritaṃ na carati. Ubho loketi evaṃ bhāyanto hesa idhalokaparalokasaṅkhāte ubho loke avekkhati oloketi, olokayamāno idhalokabhayena pāpamitte vivajjeti, paralokabhayena pāpaṃ na karotīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā assatthadevatā ānando ahosi, nimbadevatā pana ahameva ahosi』』nti.

Pucimandajātakavaṇṇanā paṭhamā.

[312] 2. Kassapamandiyajātakavaṇṇanā

Apikassapa mandiyāti idaṃ satthā jetavane viharanto ekaṃ mahallakabhikkhuṃ ārabbha kathesi. Sāvatthiyaṃ kireko kulaputto kāmesu ādīnavaṃ disvā satthu santike pabbajitvā kammaṭṭhāne anuyutto na cirasseva arahattaṃ pāpuṇi. Tassa aparabhāge mātā kālamakāsi. So mātu accayena pitarañca kaniṭṭhabhātarañca pabbājetvā jetavane vasitvā vassūpanāyikasamaye cīvarapaccayassa sulabhataṃ sutvā ekaṃ gāmakāvāsaṃ gantvā tayopi tattheva vassaṃ upagantvā vutthavassā jetavanameva āgamaṃsu. Daharabhikkhu jetavanassa āsannaṭṭhāne 『『sāmaṇera tvaṃ theraṃ vissāmetvā āneyyāsi, ahaṃ puretaraṃ gantvā pariveṇaṃ paṭijaggissāmī』』ti jetavanaṃ pāvisi. Mahallakatthero saṇikaṃ āgacchati. Sāmaṇero punappunaṃ sīsena uppīḷento viya 『『gaccha, bhante, gaccha, bhante』』ti taṃ balakkārena neti. Thero 『『tvaṃ maṃ attano vasaṃ ānesī』』ti puna nivattitvā koṭito paṭṭhāya āgacchati. Tesaṃ evaṃ aññamaññaṃ kalahaṃ karontānaññeva sūriyo atthaṅgato, andhakāro jāto.

Itaropi pariveṇaṃ sammajjitvā udakaṃ upaṭṭhapetvā tesaṃ āgamanaṃ apassanto ukkaṃ gahetvā paccuggamanaṃ katvā te āgacchante disvā 『『kiṃ cirāyitthā』』ti pucchi. Mahallako taṃ kāraṇaṃ kathesi. So te dvepi vissāmetvā saṇikaṃ ānesi. Taṃ divasaṃ buddhupaṭṭhānassa okāsaṃ na labhi. Atha naṃ dutiyadivase buddhupaṭṭhānaṃ āgantvā vanditvā nisinnaṃ satthā 『『kadā āgatosī』』ti pucchi. 『『Hiyyo, bhante』』ti. 『『Hiyyo āgantvā ajja buddhupaṭṭhānaṃ karosī』』ti? So 『『āma, bhante』』ti vatvā taṃ kāraṇaṃ ācikkhi. Satthā mahallakaṃ garahitvā 『『na esa idāneva evarūpaṃ kammaṃ karoti, pubbepi akāsi. Idāni pana tena tvaṃ kilamito, pubbepi paṇḍite kilamesī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsinigame brāhmaṇakule nibbatti. Tassa vayappattakāle mātā kālamakāsi. So mātu sarīrakiccaṃ katvā māsaddhamāsaccayena ghare vijjamānaṃ dhanaṃ dānaṃ datvā pitarañca kaniṭṭhabhātarañca gahetvā himavantapadese devadattiyaṃ vakkalaṃ gahetvā isipabbajjaṃ pabbajitvā uñchācariyāya vanamūlaphalāphalehi yāpento ramaṇīye vanasaṇḍe vasi. Himavante pana vassakāle acchinnadhāre deve vassante na sakkā hoti kandamūlaṃ khaṇituṃ, phalāni ca paṇṇāni ca patanti. Tāpasā yebhuyyena himavantato nikkhamitvā manussapathe vasanti. Tadā bodhisatto pitarañca kaniṭṭhabhātarañca gahetvā manussapathe vasitvā puna himavante pupphitaphalite te ubhopi gahetvā himavante attano assamapadaṃ āgacchanto assamassāvidūre sūriye atthaṅgate 『『tumhe saṇikaṃ āgaccheyyātha, ahaṃ purato gantvā assamaṃ paṭijaggissāmī』』ti vatvā te ohāya gato. Khuddakatāpaso pitarā saddhiṃ saṇikaṃ gacchanto taṃ kaṭippadese sīsena uppīḷento viya gaccha gacchāti taṃ balakkārena neti. Mahallako 『『tvaṃ maṃ attano ruciyā ānesī』』ti paṭinivattitvā koṭito paṭṭhāya āgacchati. Evaṃ tesaṃ kalahaṃ karontānaññeva andhakāro ahosi.

Bodhisattopi paṇṇasālaṃ sammajjitvā udakaṃ upaṭṭhapetvā ukkamādāya paṭipathaṃ āgacchanto te disvā 『『ettakaṃ kālaṃ kiṃ karitthā』』ti āha. Khuddakatāpaso pitarā katakāraṇaṃ kathesi. Bodhisatto ubhopi te saṇikaṃ netvā parikkhāraṃ paṭisāmetvā pitaraṃ nhāpetvā pādadhovanapiṭṭhisambāhanādīni katvā aṅgārakapallaṃ upaṭṭhapetvā paṭippassaddhakilamathaṃ pitaraṃ upanisīditvā 『『tāta, taruṇadārakā nāma mattikābhājanasadisā muhuttaneva bhijjanti , sakiṃ bhinnakālato paṭṭhāya puna na sakkā honti ghaṭetuṃ, te akkosantāpi paribhāsantāpi mahallakehi adhivāsetabbā』』ti vatvā pitaraṃ ovadanto imā gāthā abhāsi –

45.

『『Api kassapa mandiyā, yuvā sapati hanti vā;

Sabbaṃ taṃ khamate dhīro, paṇḍito taṃ titikkhati.

46.

『『Sacepi santo vivadanti, khippaṃ santīyare puna;

Bālā pattāva bhijjanti, na te samathamajjhagū.

47.

『『Ete bhiyyo samāyanti, sandhi tesaṃ na jīrati;

Yo cādhipannaṃ jānāti, yo ca jānāti desanaṃ.

48.

『『Eso hi uttaritaro, bhāravaho dhuraddharo;

Yo paresādhipannānaṃ, sayaṃ sandhātumarahatī』』ti.

Tattha kassapāti pitaraṃ nāmenālapati. Mandiyāti mandībhāvena taruṇatāya. Yuvā sapati hanti vāti taruṇadārako akkosatipi paharatipi. Dhīroti dhikkatapāpo, dhī vā vuccati paññā, tāya samannāgatotipi attho. Itaraṃ pana imasseva vevacanaṃ. Ubhayenāpi sabbaṃ taṃ bāladārakehi kataṃ aparādhaṃ mahallako dhīro paṇḍito sahati titikkhatīti dasseti.

Sandhīyareti puna mittabhāvena sandhīyanti ghaṭīyanti. Bālā pattāvāti bālakā pana mattikāpattāva bhijjanti. Na te samathamajjhagūti te bālakā appamattakampi vivādaṃ katvā verūpasamanaṃ na vindanti nādhigacchanti. Ete bhiyyoti ete dve janā bhinnāpi puna samāgacchanti. Sandhīti mittasandhi. Tesanti tesaññeva dvinnaṃ sandhi na jīrati. Yo cādhipannanti yo ca attanā adhipannaṃ atikkantaṃ aññasmiṃ katadosaṃ jānāti. Desananti yo ca tena attano dosaṃ jānantena desitaṃ accayadesanaṃ paṭiggaṇhituṃ jānāti.

Yo paresādhipannānanti yo paresaṃ adhipannānaṃ dosena abhibhūtānaṃ aparādhakārakānaṃ. Sayaṃ sandhātumarahatīti tesu akhamāpentesupi 『『ehi, bhadramukha, uddesaṃ gaṇha, aṭṭhakathaṃ suṇa, bhāvanamanuyuñja, kasmā paribāhiro hosī』』ti evaṃ sayaṃ sandhātuṃ arahati mittabhāvaṃ ghaṭeti, eso evarūpo mettāvihārī uttaritaro mittabhārassa mittadhurassa ca vahanato 『『bhāravaho』』ti 『『dhuraddharo』』ti ca saṅkhaṃ gacchatīti.

Evaṃ bodhisatto pitu ovādaṃ adāsi, sopi tato pabhuti danto ahosi sudanto.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā pitā tāpaso mahallako ahosi, khuddakatāpaso sāmaṇero, pitu ovādadāyako pana ahameva ahosi』』nti.

Kassapamandiyajātakavaṇṇanā dutiyā.

[313] 3. Khantivādījātakavaṇṇanā

Yo te hatthe ca pāde cāti idaṃ satthā jetavane viharanto ekaṃ kodhanabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Satthā pana taṃ bhikkhuṃ 『『kasmā, tvaṃ bhikkhu, akkodhanassa buddhassa sāsane pabbajitvā kodhaṃ karosi, porāṇakapaṇḍitā sarīre pahārasahasse patante hatthapādakaṇṇanāsāsu chijjamānāsu parassa kodhaṃ na kariṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ kalābu nāma rājā rajjaṃ kāresi. Tadā bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā kuṇḍalakumāro nāma māṇavo hutvā vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā kuṭumbaṃ saṇṭhapetvā mātāpitūnaṃ accayena dhanarāsiṃ oloketvā 『『imaṃ dhanaṃ uppādetvā mama ñātakā aggahetvāva gatā, mayā panetaṃ gahetvā gantuṃ vaṭṭatī』』ti sabbaṃ dhanaṃ viceyyadānavasena yo yaṃ āharati, tassa taṃ datvā himavantaṃ pavisitvā pabbajitvā phalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ āgantvā anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagare bhikkhāya caranto senāpatissa nivāsanadvāraṃ sampāpuṇi. Senāpati tassa iriyāpathesu pasīditvā gharaṃ pavesetvā attano paṭiyāditabhojanaṃ bhojetvā paṭiññaṃ gahetvā tattheva rājuyyāne vasāpesi.

Athekadivasaṃ kalāburājā surāmadamatto chekanāṭakaparivuto mahantena yasena uyyānaṃ gantvā maṅgalasilāpaṭṭe sayanaṃ attharāpetvā ekissā piyamanāpāya itthiyā aṅke sayi. Gītavāditanaccesu chekā nāṭakitthiyo gītādīni payojesuṃ, sakkassa devarañño viya mahāsampatti ahosi, rājā niddaṃ okkami. Atha tā itthiyo 『『yassatthāya mayaṃ gītādīni payojayāma, so niddaṃ upagato, kiṃ no gītādīhī』』ti vīṇādīni tūriyāni tattha tattheva chaḍḍetvā uyyānaṃ pakkantā pupphaphalapallavādīhi palobhiyamānā uyyāne abhiramiṃsu. Tadā bodhisatto tasmiṃ uyyāne supupphitasālamūle pabbajjāsukhena vītināmento mattavaravāraṇo viya nisinno hoti. Atha tā itthiyo uyyāne caramānā taṃ disvā 『『etha, ayyāyo, etasmiṃ rukkhamūle pabbajito nisinno, yāva rājā na pabujjhati, tāvassa santike kiñci suṇamānā nisīdissāmā』』ti gantvā vanditvā parivāretvā nisinnā 『『amhākaṃ kathetabbayuttakaṃ kiñci kathethā』』ti vadiṃsu. Bodhisatto tāsaṃ dhammaṃ kathesi. Atha sā itthī aṅkaṃ cāletvā rājānaṃ pabodhesi. Rājā pabuddho tā apassanto 『『kahaṃ gatā vasaliyo』』ti āha. Etā, mahārāja, gantvā ekaṃ tāpasaṃ parivāretvā nisīdiṃsūti. Rājā kupito khaggaṃ gahetvā 『『sikkhāpessāmi naṃ kūṭajaṭila』』nti vegena agamāsi.

Atha tā itthiyo rājānaṃ kuddhaṃ āgacchantaṃ disvā tāsu vallabhatarā gantvā rañño hatthā asiṃ gahetvā rājānaṃ vūpasamesuṃ. So āgantvā bodhisattassa santike ṭhatvā 『『kiṃvādī tvaṃ, samaṇā』』ti pucchi. 『『Khantivādī, mahārājā』』ti. 『『Kā esā khanti nāmā』』ti? 『『Akkosantesu paribhāsantesu paharantesu akujjhanabhāvo』』ti. Rājā 『『passissāmi dāni te khantiyā atthibhāva』』nti coraghātakaṃ pakkosāpesi. So attano cārittena pharasuñca kaṇṭakakasañca ādāya kāsāyanivasano rattamālādharo āgantvā rājānaṃ vanditvā 『『kiṃ karomi, devā』』ti āha. Imaṃ coraṃ duṭṭhatāpasaṃ gahetvā ākaḍḍhitvā bhūmiyaṃ pātetvā kaṇṭakakasaṃ gahetvā purato ca pacchato ca ubhosu passesu cāti catūsupi passesu dvepahārasahassamassa dehīti. So tathā akāsi . Bodhisattassa chavi bhijji. Cammaṃ bhijji, maṃsaṃ chijji, lohitaṃ paggharati.

Puna rājā 『『kiṃvādī tvaṃ bhikkhū』』ti āha. 『『Khantivādī, mahārāja』』. 『『Tvaṃ pana mayhaṃ cammantare khantī』』ti maññasi, natthi mayhaṃ cammantare khanti, tayā pana daṭṭhuṃ asakkuṇeyye hadayabbhantare mama khanti patiṭṭhitā. 『『Mahārājā』』ti. Puna coraghātako 『『kiṃ karomī』』ti pucchi. 『『Imassa kūṭajaṭilassa ubho hatthe chindā』』ti. So pharasuṃ gahetvā gaṇḍiyaṃ ṭhapetvā hatthe chindi. Atha naṃ 『『pāde chindā』』ti āha, pādepi chindi. Hatthapādakoṭīhi ghaṭachiddehi lākhāraso viya lohitaṃ paggharati. Puna rājā 『『kiṃvādīsī』』ti pucchi. 『『Khantivādī, mahārāja』』. 『『Tvaṃ pana mayhaṃ hatthapādakoṭīsu 『khanti atthī』ti maññasi, natthesā ettha, mayhaṃ khanti gambhīraṭṭhāne patiṭṭhitā』』ti. So 『『kaṇṇanāsamassa chindā』』ti āha. Itaro kaṇṇanāsaṃ chindi, sakalasarīre lohitaṃ ahosi. Puna naṃ 『『kiṃvādī nāma tva』』nti pucchi. 『『Mahārāja, khantivādī nāma』』. 『『Mā kho pana tvaṃ 『kaṇṇanāsikakoṭīsu patiṭṭhitā khantī』ti maññasi, mama khanti gambhīre hadayabbhantare patiṭṭhitā』』ti. Rājā 『『kūṭajaṭila tava khantiṃ tvameva ukkhipitvā nisīdā』』ti bodhisattassa hadayaṃ pādena paharitvā pakkāmi.

Tasmiṃ gate senāpati bodhisattassa sarīrato lohitaṃ puñchitvā hatthapādakaṇṇanāsakoṭiyo sāṭakakaṇṇe katvā bodhisattaṃ saṇikaṃ nisīdāpetvā vanditvā ekamantaṃ nisīditvā 『『sace, bhante, tumhe kujjhitukāmā, tumhesu katāparādhassa raññova kujjheyyātha, mā aññesa』』nti yācanto paṭhamaṃ gāthamāha –

49.

『『Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra, mā raṭṭhaṃ vinasā ida』』nti.

Tattha mahāvīrāti mahāvīriya. Mā raṭṭhaṃ vinasā idanti idaṃ niraparādhaṃ kāsiraṭṭhaṃ mā vināsehi.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

50.

『『Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Ciraṃ jīvatu so rājā, na hi kujjhanti mādisā』』ti.

Tattha mādisāti mama sadisā khantibalena samannāgatā paṇḍitā 『『ayaṃ maṃ akkosi paribhāsi pahari, chindi bhindī』』ti taṃ na kujjhanti.

Rañño uyyānā nikkhamantassa bodhisattassa cakkhupathaṃ vijahanakāleyeva ayaṃ catunahutādhikā dviyojanasatasahassabahalā mahāpathavī khalibaddhasāṭako viya phalitā, avīcito jālā nikkhamitvā rājānaṃ kuladattiyena rattakambalena pārupantī viya gaṇhi. So uyyānadvāreyeva pathaviṃ pavisitvā avīcimahāniraye patiṭṭhahi. Bodhisattopi taṃ divasameva kālamakāsi. Rājaparisā ca nāgarā ca gandhamālādhūmahatthā āgantvā bodhisattassa sarīrakiccaṃ akaṃsu. Keci panāhu 『『bodhisatto puna himavantameva gato』』ti, taṃ abhūtaṃ.

51.

『『Ahū atītamaddhānaṃ, samaṇo khantidīpano;

Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayi.

52.

『『Tassa kammapharusassa, vipāko kaṭuko ahu;

Yaṃ kāsirājā vedesi, nirayamhi samappito』』ti. –

Imā dve abhisambuddhagāthā.

Tattha atītamaddhānanti atīte addhāne. Khantidīpanoti adhivāsanakhantisaṃvaṇṇano. Achedayīti mārāpesi. Ekacce pana 『『bodhisattassa puna hatthapādakaṇṇanāsā ghaṭitā』』ti vadanti, tampi abhūtameva. Samappitoti patiṭṭhito.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi, aññe bahū sotāpattiphalādīni pāpuṇiṃsu.

Tadā kalāburājā devadatto ahosi, senāpati sāriputto, khantivādī tāpaso pana ahameva ahosinti.

Khantivādījātakavaṇṇanā tatiyā.

[314] 4. Lohakumbhijātakavaṇṇanā

Dujjīvitamajīvimhāti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Tadā kira kosalarājā rattibhāge catunnaṃ nerayikasattānaṃ saddaṃ suṇi. Eko du-kārameva bhaṇi, eko sa-kāraṃ, eko na-kāraṃ, eko so-kāramevāti. Te kira atītabhave sāvatthiyaṃyeva pāradārikā rājaputtā ahesuṃ. Te paresaṃ rakkhitagopitamātugāmesu aparajjhitvā cittakeḷiṃ kīḷantā bahuṃ pāpakammaṃ katvā maraṇacakkena chinnā sāvatthisāmante catūsu lohakumbhīsu nibbattā saṭṭhi vassasahassāni tattha paccitvā uggatā lohakumbhimukhavaṭṭiṃ disvā 『『kadā nu kho imamhā dukkhā muccissāmā』』ti cattāropi mahantena saddena anupaṭipāṭiyā viraviṃsu. Rājā tesaṃ saddaṃ sutvā maraṇabhayatajjito nisinnakova aruṇaṃ uṭṭhāpesi.

Aruṇuggamanavelāya brāhmaṇā āgantvā rājānaṃ sukhasayitaṃ pucchiṃsu. Rājā 『『kuto me ācariyā sukhasayitaṃ, ajjāhaṃ evarūpe cattāro bhiṃsanakasadde suṇi』』nti. Brāhmaṇā hatthe vidhuniṃsu. 『『Kiṃ ācariyā』』ti? 『『Sāhasikasaddā, mahārājā』』ti. 『『Sapaṭikammā appaṭikammā』』ti? 『『Kāmaṃ appaṭikammā, mayaṃ pana susikkhitā, mahārājā』』ti. 『『Kiṃ katvā paṭibāhissathā』』ti? 『『Mahārāja, paṭikammaṃ mahantaṃ na sakkā kātuṃ, mayaṃ pana sabbacatukkaṃ yaññaṃ yajitvā hāressāmā』』ti. 『『Tena hi khippaṃ cattāro hatthī cattāro asse cattāro usabhe cattāro manusseti laṭukikasakuṇikā ādiṃ katvā cattāro cattāro pāṇe gahetvā sabbacatukkayaññaṃ yajitvā mama sotthibhāvaṃ karothā』』ti. 『『Sādhu, mahārājā』』ti sampaṭicchitvā yenattho, taṃ gahetvā yaññāvāṭaṃ paccupaṭṭhapesuṃ, bahupāṇe thūṇūpanīte katvā ṭhapesuṃ. 『『Bahuṃ macchamaṃsaṃ khādissāma, bahuṃ dhanaṃ labhissāmā』』ti ussāhappattā hutvā 『『idaṃ laddhuṃ vaṭṭati, idaṃ laddhuṃ vaṭṭati, devā』』ti aparāparaṃ caranti.

Mallikā devī rājānaṃ upasaṅkamitvā 『『kiṃ nu kho, mahārāja, brāhmaṇā ativiya ussāhayantā vicarantī』』ti pucchi. 『『Devi kiṃ tuyhiminā, tvaṃ attano yaseneva mattā pamattā, dukkhaṃ pana amhākameva na jānāsī』』ti? 『『Kiṃ , mahārājā』』ti. 『『Devi, ahaṃ evarūpaṃ nāma asotabbaṃ suṇiṃ, tato imesaṃ saddānaṃ sutattā 『『kiṃ bhavissatī』』ti brāhmaṇe pucchiṃ, brāhmaṇā 『『tumhākaṃ mahārāja rajjassa vā bhogānaṃ vā jīvitassa vā antarāyo paññāyati, sabbacatukkena yaññaṃ yajitvā sotthibhāvaṃ karissāmā』』ti vadiṃsu, te mayhaṃ vacanaṃ gahetvā yaññāvāṭaṃ katvā yena yenattho, tassa tassa kāraṇā āgacchantī』』ti. 『『Kiṃ pana deva, imesaṃ saddānaṃ nipphattiṃ sadevake loke aggabrāhmaṇaṃ pucchitthā』』ti? 『『Ko esa devi, sadevake loke aggabrāhmaṇo nāmā』』ti? 『『Mahāgotamo sammāsambuddho』』ti. 『『Devi, sammāsambuddho me na pucchito』』ti? 『『Tena hi gantvā pucchathā』』ti.

Rājā tassā vacanaṃ gahetvā bhuttapātarāso rathavaramāruyha jetavanaṃ gantvā satthāraṃ vanditvā pucchi 『『ahaṃ, bhante, rattibhāge cattāro sadde sutvā brāhmaṇe pucchiṃ, te 『sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmā』ti vatvā yaññāvāṭe kammaṃ karonti, tesaṃ saddānaṃ sutattā mayhaṃ kiṃ bhavissatī』』ti. 『『Na kiñci, mahārāja, nerayikasattā dukkhamanubhavantā evaṃ viraviṃsu, na ime saddā idāni tayā eva sutā, porāṇakarājūhipi sutāyeva, tepi brāhmaṇe pucchitvā pasughātayaññaṃ kattukāmā hutvā paṇḍitānaṃ kathaṃ sutvā na kariṃsu, paṇḍitā tesaṃ saddānaṃ antaraṃ kathetvā mahājanaṃ vissajjāpetvā sotthimakaṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ kāsigāme brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto himavante ramaṇīye vanasaṇḍe vasati. Tadā bārāṇasirājā catunnaṃ nerayikānaṃ imeva cattāro sadde sutvā bhītatasito imināva niyāmena brāhmaṇehi 『『tiṇṇaṃ antarāyānaṃ aññataro bhavissati, sabbacatukkayaññena taṃ vūpasamessāmā』』ti vutte sampaṭicchi. Purohito brāhmaṇehi saddhiṃ yaññāvāṭaṃ paccupaṭṭhāpesi, mahājano thūṇūpanīto ahosi. Tadā bodhisatto mettābhāvanaṃ purecārikaṃ katvā dibbacakkhunā lokaṃ olokento imaṃ kāraṇaṃ disvā 『『ajja, mayā gantuṃ vaṭṭati, mahājanassa sotthi bhavissatī』』ti iddhibalena vehāsaṃ uppatitvā bārāṇasirañño uyyāne otaritvā maṅgalasilāpaṭṭe kañcanarūpakaṃ viya nisīdi. Tadā purohitassa jeṭṭhantevāsiko ācariyaṃ upasaṅkamitvā 『『nanu, ācariya, amhākaṃ vedesu paraṃ māretvā sotthikaraṇaṃ nāma natthī』』ti āha. Purohito 『『tvaṃ rājadhanaṃ rakkhasi, bahuṃ macchamaṃsaṃ khādissāma, dhanaṃ labhissāma, tuṇhī hohī』』ti taṃ paṭibāhi.

So 『『nāhaṃ ettha sahāyo bhavissāmī』』ti nikkhamitvā rājuyyānaṃ gantvā bodhisattaṃ disvā vanditvā katapaṭisanthāro ekamantaṃ nisīdi. Bodhisatto 『『kiṃ, māṇava, rājā dhammena rajjaṃ kāretī』』ti pucchi. 『『Bhante, rājā dhammena rajjaṃ kāreti, rattibhāge pana cattāro sadde sutvā brāhmaṇe pucchi. Brāhmaṇā 『sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmā』』』ti vadiṃsu. Rājā pasughātakammaṃ katvā attano sotthiṃ kātukāmo mahājano thūṇūpanīto, 『『kiṃ nu kho, bhante, tumhādisānaṃ sīlavantānaṃ tesaṃ saddānaṃ nipphattiṃ vatvā mahājanaṃ maraṇamukhā mocetuṃ vaṭṭatī』』ti. 『『Māṇava, rājā amhe na jānāti, mayampi taṃ na jānāma, imesaṃ pana saddānaṃ nipphattiṃ jānāma, sace rājā amhe upasaṅkamitvā puccheyya, rājānaṃ nikkaṅkhaṃ katvā kathessāmā』』ti. 『『Tena hi, bhante, muhuttaṃ idheva hotha, ahaṃ rājānaṃ ānessāmī』』ti. 『『Sādhu, māṇavā』』ti. So gantvā rañño tamatthaṃ ārocetvā rājānaṃ ānesi.

Atha rājā bodhisattaṃ vanditvā ekamantaṃ nisinno pucchi 『『saccaṃ kira tumhe mayā sutasaddānaṃ nipphattiṃ jānāthā』』ti? 『『Āma, mahārājā』』ti. 『『Kathetha, bhante』』ti. 『『Mahārāja, ete purimabhave paresaṃ rakkhitagopitesu dāresu cārittaṃ āpajjitvā bārāṇasisāmante catūsu lohakumbhīsu nibbattā pakkuthite khāralohodake pheṇuddehakaṃ paccamānā tiṃsa vassasahassāni adho gantvā kumbhitalaṃ āhacca uddhaṃ ārohantā tiṃsavassasahasseneva kālena kumbhimukhaṃ disvā bahi oloketvā cattāro janā catasso gāthā paripuṇṇaṃ katvā vattukāmāpi tathā kātuṃ asakkontā ekekameva akkharaṃ vatvā puna lohakumbhīsuyeva nimuggā. Tesu du-kāraṃ vatvā nimuggasatto evaṃ vattukāmo ahosi –

53.

『Dujjīvitamajīvimha , ye sante na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano』ti. –

Taṃ gāthaṃ paripuṇṇaṃ kātuṃ nāsakkhī』』ti vatvā bodhisatto attano ñāṇena taṃ gāthaṃ paripuṇṇaṃ katvā kathesi. Sesāsupi eseva nayo.

Tesu sa-kāraṃ vatvā vattukāmassa ayaṃ gāthā –

54.

『『Saṭṭhi vassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissatī』』ti.

Na-kāraṃ vatvā vattukāmassa ayaṃ gāthā –

55.

『『Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā』』ti.

So-kāraṃ vatvā vattukāmassa ayaṃ gāthā –

56.

『『Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu』』nti.

Tattha dujjīvitanti tīṇi duccaritāni caranto dujjīvitaṃ lāmakajīvitaṃ jīvati nāma, sopi tadeva sandhāyāha 『『dujjīvitamajīvimhā』』ti. Ye sante na dadamhaseti ye mayaṃ deyyadhamme ca paṭiggāhake ca saṃvijjamāneyeva na dānaṃ dadimha. Dīpaṃ nākamha attanoti attano patiṭṭhaṃ na karimha. Paripuṇṇānīti anūnāni anadhikāni. Sabbasoti sabbākārena. Paccamānānanti amhākaṃ imasmiṃ niraye paccamānānaṃ.

Natthiantoti 『『amhākaṃ asukakāle nāma mokkho bhavissatī』』ti evaṃ kālaparicchedo natthi. Kuto antoti kena kāraṇena anto paññāyissati. Na antoti antaṃ daṭṭhukāmānampi no dukkhassa anto na paṭidissati. Tadā hi pakatanti tasmiṃ kāle mārisā mama ca tuyhañca pakataṃ pāpaṃ pakaṭṭhaṃ kataṃ atibahumeva kataṃ. 『『Tathā hi pakata』』ntipi pāṭho, tena kāraṇena kataṃ, yenassa anto daṭṭhuṃ na sakkāti attho. Mārisāti mayā sadisā, piyālapanametaṃ etesaṃ. Nūnāti ekaṃsatthe nipāto, so ahaṃ ito gantvā yoniṃ mānusiṃ laddhāna vadaññū sīlasampanno hutvā ekaṃseneva bahuṃ kusalaṃ karissāmīti ayamettha attho.

Iti bodhisatto ekamekaṃ gāthaṃ vatvā 『『mahārāja, so nerayikasatto imaṃ gāthaṃ paripuṇṇaṃ katvā vattukāmo attano pāpassa mahantatāya tathā kathetuṃ nāsakkhi, iti so attano kammavipākaṃ anubhavanto viravi. Tumhākaṃ etassa saddassa savanapaccayā antarāyo nāma natthi, tumhe mā bhāyitthā』』ti rājānaṃ saññāpesi. Rājā mahājanaṃ vissajjāpetvā suvaṇṇabheriṃ carāpetvā yaññāvāṭaṃ viddhaṃsāpesi. Bodhisatto mahājanassa sotthiṃ katvā katipāhaṃ vasitvā tattheva gantvā aparihīnajjhāno brahmaloke uppajji.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā purohitassa jeṭṭhantevāsikamāṇavo sāriputto ahosi, tāpaso pana ahameva ahosi』』nti.

Lohakumbhijātakavaṇṇanā catutthā.

[315] 5. Sabbamaṃsalābhajātakavaṇṇanā

Pharusā vata te vācāti idaṃ satthā jetavane viharanto sāriputtattherena pītavirecanānaṃ dinnarasapiṇḍapātaṃ ārabbha kathesi. Tadā kira jetavane ekacce bhikkhū snehavirecanaṃ piviṃsu. Tesaṃ rasapiṇḍapātena attho hoti, gilānupaṭṭhākā 『『rasabhattaṃ āharissāmā』』ti sāvatthiṃ pavisitvā odanikagharavīthiyaṃ piṇḍāya caritvāpi rasabhattaṃ alabhitvā nivattiṃsu. Thero divātaraṃ piṇḍāya pavisamāno te bhikkhū disvā 『『kiṃ, āvuso, atipageva nivattathā』』ti pucchi. Te tamatthaṃ ārocesuṃ. Thero 『『tena hi ethā』』ti te gahetvā tameva vīthiṃ agamāsi, manussā pūretvā rasabhattaṃ adaṃsu. Gilānupaṭṭhākā rasabhattaṃ āharitvā gilānānaṃ adaṃsu, te paribhuñjiṃsu . Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ 『『āvuso, thero kira pītavirecanānaṃ upaṭṭhāke rasabhattaṃ alabhitvā nikkhamante gahetvā odanikagharavīthiyaṃ caritvā bahuṃ rasapiṇḍapātaṃ pesesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāni sāriputtova maṃsaṃ labhi, pubbepi muduvācā piyavacanā vattuṃ chekā paṇḍitā labhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhiputto ahosi. Athekadivasaṃ eko migaluddako bahuṃ maṃsaṃ labhitvā yānakaṃ pūretvā 『『vikkiṇissāmī』』ti nagaraṃ āgacchati. Tadā bārāṇasivāsikā cattāro seṭṭhiputtā nagarā nikkhamitvā ekasmiṃ maggasabhāgaṭṭhāne kiñci diṭṭhaṃ sutaṃ sallapantā nisīdiṃsu. Etesu eko seṭṭhiputto taṃ maṃsayānakaṃ disvā 『『etaṃ luddakaṃ maṃsakhaṇḍaṃ āharāpemī』』ti āha. 『『Gaccha āharāpehī』』ti. So taṃ upasaṅkamitvā 『『are, luddaka, dehi me maṃsakhaṇḍa』』nti āha. Luddako 『『mārisa, paraṃ kiñci yācantena nāma piyavacanena bhavitabbaṃ, tayā kathitavācāya anucchavikaṃ maṃsakhaṇḍaṃ labhissasī』』ti vatvā paṭhamaṃ gāthamāha –

57.

『『Pharusā vata te vācā, maṃsaṃ yācanako asi;

Kilomasadisī vācā, kilomaṃ samma dammi te』』ti.

Tattha kilomasadisīti pharusatāya kilomasadisī. Kilomaṃ samma dammi teti handa gaṇha, idaṃ te vācāya sadisaṃ kilomaṃ dammīti nirasaṃ nimaṃsalohitaṃ kilomakakhaṇḍaṃ ukkhipitvā adāsi.

Atha naṃ aparo seṭṭhiputto 『『kinti vatvā yācasī』』ti pucchi. 『『Are』』ti vatvāti. So 『『ahampi naṃ yācissāmī』』ti vatvā gantvā 『『jeṭṭhabhātika, maṃsakhaṇḍaṃ me dehī』』ti āha. Itaro 『『tava vacanassa anucchavikaṃ maṃsakhaṇḍaṃ labhissasī』』ti vatvā dutiyaṃ gāthamāha –

58.

『『Aṅgametaṃ manussānaṃ, bhātā loke pavuccati;

Aṅgassa sadisī vācā, aṅgaṃ samma dadāmi te』』ti.

Tassattho – imasmiṃ loke manussānaṃ aṅgasadisattā aṅgametaṃ yadidaṃ bhātā bhaginīti, tasmā tavesā aṅgasadisī vācāti etissā anucchavikaṃ aṅgameva dadāmi teti. Evañca pana vatvā aṅgamaṃsaṃ ukkhipitvā adāsi.

Tampi aparo seṭṭhiputto 『『kinti vatvā yācasī』』ti pucchi. 『『Bhātikā』』ti vatvāti. So 『『ahampi naṃ yācissāmī』』ti vatvā gantvā 『『tāta, maṃsakhaṇḍaṃ me dehī』』ti āha. Luddako tava vacanānūrūpaṃ lacchasī』』ti vatvā tatiyaṃ gāthamāha –

59.

『『Tātāti putto vadamāno, kampeti hadayaṃ pitu;

Hadayassa sadisī vācā, hadayaṃ samma dammi te』』ti.

Evañca pana vatvā hadayamaṃsena saddhiṃ madhuramaṃsaṃ ukkhipitvā adāsi.

Taṃ catuttho seṭṭhiputto 『『kinti vatvā yācasī』』ti pucchi. So 『『tātā』』ti vatvāti. So 『『ahampi yācissāmī』』ti vatvā gantvā 『『sahāya maṃsakhaṇḍaṃ me dehī』』ti āha. Luddako 『『tava vacanānurūpaṃ lacchasī』』ti vatvā catutthaṃ gāthamāha –

60.

『『Yassa gāme sakhā natthi, yathāraññaṃ tatheva taṃ;

Sabbassa sadisī vācā, sabbaṃ samma dadāmi te』』ti.

Tassattho – yassa purisassa gāme sukhadukkhesu saha ayanato sahāyasaṅkhāto sakhā natthi, tassa taṃ ṭhānaṃ yathā amanussaṃ araññaṃ tatheva hoti, iti ayaṃ tava vācā sabbassa sadisī, sabbena attano santakena vibhavena sadisī, tasmā sabbameva imaṃ mama santakaṃ maṃsayānakaṃ dadāmi teti.

Evañca pana vatvā 『『ehi, samma, sabbameva idaṃ maṃsayānakaṃ tava gehaṃ āharissāmī』』ti āha. Seṭṭhiputto tena yānakaṃ pājāpento attano gharaṃ gantvā maṃsaṃ otārāpetvā luddakassa sakkārasammānaṃ katvā puttadārampissa pakkosāpetvā luddakammato apanetvā attano kuṭumbamajjhe vasāpento tena saddhiṃ abhejjasahāyo hutvā yāvajīvaṃ samaggavāsaṃ vasi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā luddako sāriputto ahosi, sabbamaṃsalābhī seṭṭhiputto pana ahameva ahosi』』nti.

Sabbamaṃsalābhajātakavaṇṇanā pañcamā.

[316] 6. Sasapaṇḍitajātakavaṇṇanā

Sattame rohitā macchāti idaṃ satthā jetavane viharanto sabbaparikkhāradānaṃ ārabbha kathesi. Sāvatthiyaṃ kira eko kuṭumbiko buddhappamukhassa bhikkhusaṅghassa sabbaparikkhāradānaṃ sajjetvā gharadvāre maṇḍapaṃ kāretvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā susajjitamaṇḍape paññattavarāsane nisīdāpetvā nānaggarasaṃ paṇītadānaṃ datvā puna svātanāyāti sattāhaṃ nimantetvā sattame divase buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ sabbaparikkhāre adāsi. Satthā bhattakiccāvasāne anumodanaṃ karonto 『『upāsaka, tayā pītisomanassaṃ kātuṃ vaṭṭati, idañhi dānaṃ nāma porāṇakapaṇḍitānaṃ vaṃso, porāṇakapaṇḍitā hi sampattayācakānaṃ jīvitaṃ pariccajitvā attano maṃsampi adaṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sasayoniyaṃ nibbattitvā araññe vasi. Tassa pana araññassa ekato pabbatapādo ekato nadī ekato paccantagāmako ahosi. Aparepissa tayo sahāyā ahesuṃ makkaṭo ca siṅgālo ca uddo cāti. Te cattāropi paṇḍitā ekatova vasantā attano attano gocaraṭṭhāne gocaraṃ gahetvā sāyanhasamaye ekato sannipatanti. Sasapaṇḍito 『『dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, uposathakammaṃ kātabba』』nti tiṇṇaṃ janānaṃ ovādavasena dhammaṃ deseti. Te tassa ovādaṃ sampaṭicchitvā attano attano nivāsagumbaṃ pavisitvā vasanti. Evaṃ kāle gacchante ekadivasaṃ bodhisatto ākāsaṃ oloketvā candaṃ disvā 『『sve uposathadivaso』』ti ñatvā itare tayo āha 『『sve uposatho, tumhepi tayo janā sīlaṃ samādiyitvā uposathikā hotha, sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti, tasmā yācake sampatte tumhehi khāditabbāhārato dānaṃ datvā khādeyyāthā』』ti. Te 『『sādhū』』ti sampaṭicchitvā attano attano vasanaṭṭhānesu vasiṃsu.

Punadivase tesu uddo pātova 『『gocaraṃ pariyesissāmī』』ti nikkhamitvā gaṅgātīraṃ gato. Atheko bālisiko satta rohitamacche uddharitvā valliyā āvuṇitvā netvā gaṅgātīre vālukaṃ viyūhitvā vālikāya paṭicchādetvā puna macche gaṇhanto adhogaṅgaṃ gacchi. Uddo macchagandhaṃ ghāyitvā vālukaṃ viyūhitvā macche disvā nīharitvā 『『atthi nu kho etesaṃ sāmiko』』ti tikkhattuṃ ghosetvā sāmikaṃ apassanto vallikoṭiṃ ḍaṃsitvā netvā attano vasanagumbe ṭhapetvā 『『velāyameva khādissāmī』』ti attano sīlaṃ āvajjento nipajji. Siṅgālopi vasanaṭṭhānato nikkhamitvā gocaraṃ pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekaṃ godhaṃ ekañca dadhivārakaṃ disvā 『『atthi nu kho etesaṃ sāmiko』』ti tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāya pavesetvā dve maṃsasūle ca godhañca mukhena ḍaṃsitvā netvā attano vasanagumbe ṭhapetvā 『『velāyameva khādissāmī』』ti attano sīlaṃ āvajjento nipajji. Makkaṭopi vasanaṭṭhānato nikkhamitvā vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā attano vasanagumbe ṭhapetvā 『『velāyameva khādissāmī』』ti attano sīlaṃ āvajjento nipajji.

Bodhisatto pana 『『velāyameva vasanaṭṭhānato nikkhamitvā dabbatiṇāni khādissāmī』』ti attano vasanagumbeyeva nipanno cintesi 『『mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni dātuṃ na sakkā, tilataṇḍulādayopi mayhaṃ natthi, sace me santikaṃ yācako āgacchissati, attano sarīramaṃsaṃ dassāmī』』ti. Tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno idaṃ kāraṇaṃ disvā 『『sasarājānaṃ vīmaṃsissāmī』』ti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi. 『『Brāhmaṇa, kimatthaṃ ṭhitosī』』ti vutte paṇḍita sace kiñci āhāraṃ labheyyaṃ, uposathiko hutvā vaseyyanti. So 『『sādhu dassāmi te āhāra』』nti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

61.

『『Satta me rohitā macchā, udakā thalamubbhatā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā』』ti.

Tattha thalamubbhatāti udakato thale ṭhapitā, kevaṭṭena vā uddhaṭā. Etaṃ bhutvāti etaṃ mama santakaṃ macchāhāraṃ pacitvā bhuñjitvā samaṇadhammaṃ karonto ramaṇīye rukkhamūle nisinno imasmiṃ vane vasāti.

Brāhmaṇo 『『pageva tāva hotu, pacchā jānissāmī』』ti siṅgālassa santikaṃ gato. Tenāpi 『『kimatthaṃ ṭhitosī』』ti vutto tathevāha. Siṅgālo 『『sādhu dassāmī』』ti tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

62.

『『Dussa me khettapālassa, rattibhattaṃ apābhataṃ;

Maṃsasūlā ca dve godhā, ekañca dadhivārakaṃ;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā』』ti.

Tattha dussa meti yo esa mama avidūre khettapālo vasati, dussa amussāti attho. Apābhatanti ābhataṃ ānītaṃ. Maṃsasūlā ca dve godhāti aṅgārapakkāni dve maṃsasūlāni ca ekā ca godhā. Dadhivārakanti dadhivārako. Idanti idaṃ ettakaṃ mama atthi, etaṃ sabbampi yathābhirucitena pākena pacitvā paribhuñjitvā uposathiko hutvā ramaṇīye rukkhamūle nisīditvā samaṇadhammaṃ karonto imasmiṃ vanasaṇḍe vasāti attho.

Brāhmaṇo 『『pageva tāva hotu, pacchā jānissāmī』』ti makkaṭassa santikaṃ gato. Tenāpi 『『kimatthaṃ ṭhitosī』』ti vutto tathevāha. Makkaṭo 『『sādhu dassāmī』』ti tena saddhiṃ sallapanto tatiyaṃ gāthamāha –

63.

『『Ambapakkaṃ dakaṃ sītaṃ, sītacchāyā manoramā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā』』ti.

Tattha ambapakkanti madhuraambaphalaṃ. Dakaṃ sītanti gaṅgāya udakaṃ sītalaṃ. Etaṃ bhutvā vane vasāti brāhmaṇa etaṃ ambapakkaṃ paribhuñjitvā sītalaṃ udakaṃ pivitvā yathābhirucite ramaṇīye rukkhamūle nisinno samaṇadhammaṃ karonto imasmiṃ vanasaṇḍe vasāti.

Brāhmaṇo 『『pageva tāva hotu, pacchā jānissāmī』』ti sasapaṇḍitassa santikaṃ gato. Tenāpi 『『kimatthaṃ ṭhitosī』』ti vutto tathevāha. Taṃ sutvā bodhisatto somanassappatto 『『brāhmaṇa, suṭṭhu te kataṃ āhāratthāya mama santikaṃ āgacchantena, ajjāhaṃ adinnapubbaṃ dānaṃ dassāmi . Tvaṃ pana sīlavā pāṇātipātaṃ na karissasi, gaccha, brāhmaṇa, nānādārūni saṅkaḍḍhitvā aṅgāre katvā mayhaṃ ārocehi, ahaṃ attānaṃ pariccajitvā aṅgāramajjhe patissāmi . Mama sarīre pakke tvaṃ maṃsaṃ khāditvā samaṇadhammaṃ kareyyāsī』』ti tena saddhiṃ sallapanto catutthaṃ gāthamāha –

64.

『『Na sasassa tilā atthi, na muggā napi taṇḍulā;

Iminā agginā pakkaṃ, mamaṃ bhutvā vane vasā』』ti.

Tattha mamaṃ bhutvāti yaṃ taṃ ahaṃ aggiṃ karohīti vadāmi, iminā agginā pakkaṃ maṃ bhuñjitvā imasmiṃ vane vasa, ekassa sasassa sarīraṃ nāma ekassa purisassa yāpanamattaṃ hotīti.

Sakko tassa vacanaṃ sutvā attano ānubhāvena ekaṃ aṅgārarāsiṃ māpetvā bodhisattassa ārocesi. So dabbatiṇasayanato uṭṭhāya tattha gantvā 『『sace me lomantaresu pāṇakā atthi, te mā mariṃsū』』ti tikkhattuṃ sarīraṃ vidhunitvā sakalasarīraṃ dānamukhe ṭhapetvā laṅghitvā padumasare rājahaṃso viya pamuditacitto aṅgārarāsimhi pati. So pana aggi bodhisattassa sarīre lomakūpamattampi uṇhaṃ kātuṃ nāsakkhi, himagabbhaṃ paviṭṭho viya ahosi. Atha sakkaṃ āmantetvā 『『brāhmaṇa, tayā kato aggi atisītalo, mama sarīre lomakūpamattampi uṇhaṃ kātuṃ na sakkoti, kiṃ nāmeta』』nti āha. 『『Sasapaṇḍita, nāhaṃ brāhmaṇo, sakkohamasmi, tava vīmaṃsanatthāya āgatomhī』』ti. 『『Sakka, tvaṃ tāva tiṭṭha, sakalopi ce lokasannivāso maṃ dānena vīmaṃseyya, neva me adātukāmataṃ passeyyā』』ti bodhisatto sīhanādaṃ nadi. Atha naṃ sakko 『『sasapaṇḍita, tava guṇo sakalakappaṃ pākaṭo hotū』』ti pabbataṃ pīḷetvā pabbatarasaṃ ādāya candamaṇḍale sasalakkhaṇaṃ likhitvā bodhisattaṃ ānetvā tasmiṃ vanasaṇḍe tasmiṃyeva vanagumbe taruṇadabbatiṇapiṭṭhe nipajjāpetvā attano vasanaṭṭhānameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā sīlaṃ pūretvā dānaṃ datvā uposathakammaṃ katvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne sabbaparikkhāradānadāyako gahapati sotāpattiphale patiṭṭhahi.

Tadā uddo ānando ahosi, siṅgālo moggallāno, makkaṭo sāriputto, sakko anuruddho, sasapaṇḍito pana ahameva ahosinti.

Sasapaṇḍitajātakavaṇṇanā chaṭṭhā.

[317] 7. Matarodanajātakavaṇṇanā

Mataṃmataṃ eva rodathāti idaṃ satthā jetavane viharanto aññataraṃ sāvatthivāsiṃ kuṭumbikaṃ ārabbha kathesi. Tassa kira bhātā kālamakāsi. So tassa kālakiriyāya sokābhibhūto na nhāyati na bhuñjati na vilimpati, pātova susānaṃ gantvā sokasamappito rodati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā 『『imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ ṭhapetvā maṃ añño koci samattho natthi, imassa mayā avassayena bhavituṃ vaṭṭatī』』ti punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gharadvāraṃ gantvā 『『satthā āgato』』ti sutvā āsanaṃ paññapetvā 『『pavesethā』』ti kuṭumbikena vutto pavisitvā paññatte āsane nisīdi. Kuṭumbikopi āgantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ satthā 『『kiṃ kuṭumbika cintesī』』ti āha. 『『Āma, bhante, mama bhātu matakālato paṭṭhāya cintemī』』ti. 『『Āvuso, sabbe saṅkhārā aniccā, bhijjitabbayuttakaṃ bhijjati, na tattha cintetabbaṃ, porāṇakapaṇḍitāpi bhātari matepi 『bhijjitabbayuttakaṃ bhijjatī』ti na cintayiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave seṭṭhikule nibbatti, tassa vayappattassa mātāpitaro kālamakaṃsu. Tesu kālakatesu bodhisattassa bhātā kuṭumbaṃ vicāreti, bodhisatto taṃ nissāya jīvati. So aparabhāge tathārūpena byādhinā kālamakāsi. Ñātimittā suhajjā sannipatitvā bāhā paggayha kandanti rodanti, ekopi sakabhāvena saṇṭhātuṃ nāsakkhi, bodhisatto pana neva kandati na rodati. Manussā 『『passatha bho, imassa bhātari mate mukhasaṅkocanamattampi natthi, ativiya thaddhahadayo, 『dvepi koṭṭhāse ahameva paribhuñjissāmī』ti bhātu maraṇaṃ icchati maññe』』ti bodhisattaṃ garahiṃsu. Ñātakāpi naṃ 『『tvaṃ bhātari mate na rodasī』』ti garahiṃsuyeva. So tesaṃ kathaṃ sutvā 『『tumhe attano andhabālabhāvena aṭṭha lokadhamme ajānantā 『mama bhātā mato』ti rodatha, ahampi marissāmi, tumhepi marissatha, attānampi 『mayampi marissāmā』ti kasmā na rodatha. Sabbe saṅkhārā aniccā hutvā nirujjhanti, teneva sabhāvena saṇṭhātuṃ samattho ekasaṅkhāropi natthi. Tumhe andhabālā aññāṇatāya aṭṭha lokadhamme ajānitvā rodatha, ahaṃ kimatthaṃ rodissāmī』』ti vatvā imā gāthā abhāsi –

65.

『『Mataṃ mataṃ eva rodatha, na hi taṃ rodatha yo marissati;

Sabbepi sarīradhārino, anupubbena jahanti jīvitaṃ.

66.

『『Devamanussā catuppadā, pakkhigaṇā uragā ca bhogino;

Samhi sarīre anissarā, ramamānāva jahanti jīvitaṃ.

67.

『『Evaṃ calitaṃ asaṇṭhitaṃ, sukhadukkhaṃ manujesvapekkhiya;

Kanditaruditaṃ niratthakaṃ, kiṃ vo sokagaṇābhikīrare.

68.

『『Dhuttā ca soṇḍā akatā, bālā sūrā ayogino;

Dhīraṃ maññanti bāloti, ye dhammassa akovidā』』ti.

Tattha mataṃ mataṃ evāti mataṃ mataṃyeva. Anupubbenāti attano attano maraṇavāre sampatte paṭipāṭiyā jahanti jīvitaṃ, na ekatova sabbe maranti, yadi evaṃ mareyyuṃ, lokappavatti ucchijjeyya. Bhoginoti mahantena sarīrabhogena samannāgatā. Ramamānāvāti tattha tattha nibbattā sabbepi ete devādayo sattā attano attano nibbattaṭṭhāne abhiramamānāva anukkaṇṭhitāva jīvitaṃ jahanti. Evaṃ calitanti evaṃ tīsu bhavesu niccalabhāvassa ca saṇṭhitabhāvassa ca abhāvā calitaṃ asaṇṭhitaṃ. Kiṃ vo sokagaṇābhikīrareti kiṃkāraṇā tumhe sokarāsī abhikiranti ajjhottharanti.

Dhuttāca soṇḍā akatāti itthidhuttā surādhuttā akkhadhuttā ca surāsoṇḍādayo soṇḍā ca akatabuddhino asikkhitakā ca. Bālāti bālyena samannāgatā aviddasuno. Sūrā ayoginoti ayonisomanasikārena sūrā, yogesu ayuttatāya ayogino. 『『Ayodhino』』tipi pāṭho, kilesamārena saddhiṃ yujjhituṃ asamatthāti attho. Dhīraṃ maññanti bāloti, ye dhammassa akovidāti ye evarūpā dhuttādayo aṭṭhavidhassa lokadhammassa akovidā, te appamattakepi dukkhadhamme uppanne attanā kandamānā rodamānā aṭṭha lokadhamme kathato jānitvā ñātimaraṇādīsu akandantaṃ arodantaṃ mādisaṃ dhīraṃ paṇḍitaṃ 『『bālo ayaṃ na rodatī』』ti maññantīti.

Evaṃ bodhisatto tesaṃ dhammaṃ desetvā sabbepi te nissoke akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā mahājanassa dhammaṃ desetvā nissokabhāvakarapaṇḍito pana ahameva ahosinti.

Matarodanajātakavaṇṇanā sattamā.

[318] 8. Kaṇaverajātakavaṇṇanā

Yaṃ taṃ vasanta samayeti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ 『『pubbe tvaṃ bhikkhu etaṃ nissāya asinā sīsacchedaṃ paṭilabhī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāmake ekassa gahapatikassa ghare coranakkhattena jāto vayappatto corakammaṃ katvā jīvikaṃ kappento loke pākaṭo ahosi sūro nāgabalo, koci naṃ gaṇhituṃ nāsakkhi. So ekadivasaṃ ekasmiṃ seṭṭhighare sandhiṃ chinditvā bahuṃ dhanaṃ avahari. Nāgarā rājānaṃ upasaṅkamitvā 『『deva, eko mahācoro nagaraṃ vilumpati, taṃ gaṇhāpethā』』ti vadiṃsu. Rājā tassa gahaṇatthāya nagaraguttikaṃ āṇāpesi. So rattibhāge tattha tattha vaggabandhanena manusse ṭhapetvā taṃ sahoḍḍhaṃ gāhāpetvā rañño ārocesi. Rājā 『『sīsamassa chindā』』ti nagaraguttikaññeva āṇāpesi. Nagaraguttiko taṃ pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā gīvāyassa rattakaṇavīramālaṃ laggetvā sīse iṭṭhakacuṇṇaṃ okiritvā catukke catukke kasāhi tāḷāpento kharassarena paṇavena āghātanaṃ neti. 『『Imasmiṃ kira nagare vilopakārako coro gahito』』ti sakalanagaraṃ saṅkhubhi.

Tadā ca bārāṇasiyaṃ sahassaṃ gaṇhantī sāmā nāma gaṇikā hoti rājavallabhā pañcasatavaṇṇadāsīparivārā. Sā pāsādatale vātapānaṃ vivaritvā ṭhitā taṃ nīyamānaṃ passi. So pana abhirūpo pāsādiko ativiya sobhaggappatto devavaṇṇo sabbesaṃ matthakamatthakena paññāyati. Sāmā taṃ disvā paṭibaddhacittā hutvā 『『kena nu kho upāyenāhaṃ imaṃ purisaṃ attano sāmikaṃ kareyya』』nti cintayantī 『『attheko upāyo』』ti attano atthacarikāya ekissā hatthe nagaraguttikassa sahassaṃ pesesi 『『ayaṃ coro sāmāya bhātā, aññatra sāmāya añño etassa avassayo natthi, tumhe kira idaṃ sahassaṃ gahetvā etaṃ vissajjethā』』ti . Sā gantvā tathā akāsi. Nagaraguttiko 『『ayaṃ coro pākaṭo, na sakkā etaṃ vissajjetuṃ, aññaṃ pana manussaṃ labhitvā imaṃ paṭicchannayānake nisīdāpetvā pesetuṃ sakkā』』ti āha. Sā gantvā tassā ārocesi.

Tadā paneko seṭṭhiputto sāmāya paṭibaddhacitto devasikaṃ sahassaṃ deti. So taṃ divasampi sūriyatthaṅgamanavelāya sahassaṃ gaṇhitvā taṃ gharaṃ agamāsi. Sāmāpi sahassabhaṇḍikaṃ gahetvā ūrūsu ṭhapetvā parodantī nisinnā hoti. 『『Kiṃ eta』』nti ca vuttā 『『sāmi, ayaṃ coro mama bhātā, 『ahaṃ nīcakammaṃ karomī』ti mayhaṃ santikaṃ na eti, nagaraguttikassa pahitaṃ 『sahassaṃ labhamāno vissajjessāmi na』nti sāsanaṃ pesesi. Idāni imaṃ sahassaṃ ādāya nagaraguttikassa santikaṃ gacchantaṃ na labhāmī』』ti āha. So tassā paṭibaddhacittatāya 『『ahaṃ gamissāmī』』ti āha. 『『Tena hi tayā ābhatameva gahetvā gacchāhī』』ti. So taṃ gahetvā nagaraguttikassa gehaṃ gañchi. So taṃ seṭṭhiputtaṃ paṭicchannaṭṭhāne ṭhapetvā coraṃ paṭicchannayānake nisīdāpetvā sāmāya pahiṇitvā 『『ayaṃ coro raṭṭhe pākaṭo, tamandhakāraṃ tāva hotu, atha naṃ manussānaṃ paṭisallīnavelāya ghātāpessāmī』』ti apadesaṃ katvā muhuttaṃ vītināmetvā manussesu paṭisallīnesu seṭṭhiputtaṃ mahantenārakkhena āghātanaṃ netvā asinā sīsaṃ chinditvā sarīraṃ sūle āropetvā nagaraṃ pāvisi.

Tato paṭṭhāya sāmā aññesaṃ hatthato kiñci na gaṇhāti, teneva saddhiṃ abhiramamānā vicarati. So cintesi 『『sace ayaṃ aññasmiṃ paṭibaddhacittā bhavissati, mampi mārāpetvā tena saddhiṃ abhiramissati, accantaṃ mittadubbhinī esā, mayā idha avasitvā khippaṃ palāyituṃ vaṭṭati, gacchanto ca pana tucchahattho agantvā etissā ābharaṇabhaṇḍaṃ gahetvā gacchissāmī』』ti cintetvā ekasmiṃ divase taṃ āha – 『『bhadde, mayaṃ pañjare pakkhittakukkuṭā viya niccaṃ ghareyeva homa, ekadivasaṃ uyyānakīḷaṃ karissāmā』』ti. Sā 『『sādhū』』ti sampaṭicchitvā khādanīyabhojanīyādiṃ sabbaṃ paṭiyādetvā sabbābharaṇapaṭimaṇḍitā tena saddhiṃ paṭicchannayāne nisīditvā uyyānaṃ agamāsi. So tattha tāya saddhiṃ kīḷanto 『『idāni mayhaṃ palāyituṃ vaṭṭatī』』ti tāya saddhiṃ kilesaratiyā ramitukāmo viya ekaṃ kaṇavīragacchantaraṃ pavisitvā taṃ āliṅganto viya nippīḷetvā visaññaṃ katvā pātetvā sabbābharaṇāni omuñcitvā tassāyeva uttarāsaṅgena bandhitvā bhaṇḍikaṃ khandhe ṭhapetvā uyyānavatiṃ laṅghitvā pakkāmi.

Sāpi paṭiladdhasaññā uṭṭhāya paricārikānaṃ santikaṃ āgantvā 『『ayyaputto kaha』』nti pucchi. 『『Na jānāma, ayye』』ti. 『『Maṃ matāti saññāya bhāyitvā palāto bhavissatī』』ti anattamanā hutvā tatoyeva gehaṃ gantvā 『『mama piyasāmikassa adiṭṭhakālato paṭṭhāyeva alaṅkatasayane na sayissāmī』』ti bhūmiyaṃ nipajji. Tato paṭṭhāya manāpaṃ sāṭakaṃ na nivāseti, dve bhattāni na bhuñjati, gandhamālādīni na paṭisevati, 『『yena kenaci upāyena ayyaputtaṃ pariyesitvā pakkosāpessāmī』』ti naṭe pakkosāpetvā sahassaṃ adāsi. 『『Kiṃ karoma, ayye』』ti vutte 『『tumhākaṃ agamanaṭṭhānaṃ nāma natthi, tumhe gāmanigamarājadhāniyo carantā samajjaṃ katvā samajjamaṇḍale paṭhamameva imaṃ gītaṃ gāyeyyāthā』』ti naṭe sikkhāpentī paṭhamaṃ gāthaṃ vatvā 『『tumhehi imasmiṃ gītake gīte sace ayyaputto tasmiṃ parisantare bhavissati, tumhehi saddhiṃ kathessati, athassa mama arogabhāvaṃ kathetvā taṃ ādāya āgaccheyyātha, no ce āgacchati, sāsanaṃ peseyyāthā』』ti paribbayaṃ datvā naṭe uyyojesi. Te bārāṇasito nikkhamitvā tattha tattha samajjaṃ karontā ekaṃ paccantagāmakaṃ agamiṃsu. Sopi coro palāyitvā tattha vasati. Te tattha samajjaṃ karontā paṭhamameva imaṃ gītakaṃ gāyiṃsu –

69.

『『Yaṃ taṃ vasantasamaye, kaṇaveresu bhāṇusu;

Sāmaṃ bāhāya pīḷesi, sā taṃ ārogyamabravī』』ti.

Tattha kaṇaveresūti karavīresu. Bhāṇusūti rattavaṇṇānaṃ pupphānaṃ pabhāya sampannesu. Sāmanti evaṃnāmikaṃ. Pīḷesīti kilesaratiyā ramitukāmo viya āliṅganto pīḷesi. Sā tanti sā sāmā arogā, tvaṃ pana 『『sā matā』』ti saññāya bhīto palāyasi, sā attano ārogyaṃ abravi kathesi, ārocesīti attho.

Coro taṃ sutvā naṭaṃ upasaṅkamitvā 『『tvaṃ 『sāmā jīvatī』ti vadasi, ahaṃ pana na saddahāmī』』ti tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

70.

『『Ambho na kira saddheyyaṃ, yaṃ vāto pabbataṃ vahe;

Pabbatañce vahe vāto, sabbampi pathaviṃ vahe;

Yattha sāmā kālakatā, sā maṃ ārogyamabravī』』ti.

Tassattho – ambho naṭa, idaṃ kira na saddaheyyaṃ na saddahitabbaṃ. Yaṃ vāto tiṇapaṇṇāni viya pabbataṃ vaheyya, sacepi so pabbataṃ vaheyya, sabbampi pathaviṃ vaheyya, yathā cetaṃ asaddaheyyaṃ, tathā idanti. Yattha sāmā kālakatāti yā nāma sāmā kālakatā, sā maṃ ārogyaṃ abravīti kiṃkāraṇā saddaheyyaṃ. Matā nāma na kassaci sāsanaṃ pesentīti.

Tassa vacanaṃ sutvā naṭo tatiyaṃ gāthamāha –

71.

『『Na ceva sā kālakatā, na ca sā aññamicchati;

Ekabhattikinī sāmā, tameva abhikaṅkhatī』』ti.

Tattha tameva abhikaṅkhatīti aññaṃ purisaṃ na icchati, taññeva kaṅkhati icchati patthetīti.

Taṃ sutvā coro 『『sā jīvatu vā mā vā, na tāya mayhaṃ attho』』ti vatvā catutthaṃ gāthamāha –

72.

『『Asanthutaṃ maṃ cirasanthutena, nimīni sāmā adhuvaṃ dhuvena;

Mayāpi sāmā nimineyya aññaṃ, ito ahaṃ dūrataraṃ gamissa』』nti.

Tattha asanthutanti akatasaṃsaggaṃ. Cirasanthutenāti cirakatasaṃsaggena. Nimīnīti parivattesi. Adhuvaṃ dhuvenāti maṃ adhuvaṃ tena dhuvasāmikena parivattetuṃ nagaraguttikassa sahassaṃ datvā maṃ gaṇhīti attho. Mayāpi sāmā nimineyya aññanti sāmā mayāpi aññaṃ sāmikaṃ parivattetvā gaṇheyya. Ito ahaṃ dūrataraṃ gamissanti yattha na sakkā tassā sāsanaṃ vā pavattiṃ vā sotuṃ, tādisaṃ dūrataraṃ ṭhānaṃ gamissaṃ, tasmā mama ito aññattha gatabhāvaṃ tassā ārocethāti vatvā tesaṃ passantānaññeva gāḷhataraṃ nivāsetvā vegena palāyi.

Naṭā gantvā tena katakiriyaṃ tassā kathayiṃsu. Sā vippaṭisārinī hutvā attano pakatiyā eva vītināmesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

Tadā seṭṭhiputto ayaṃ bhikkhu ahosi, sāmā purāṇadutiyikā, coro pana ahameva ahosinti.

Kaṇaverajātakavaṇṇanā aṭṭhamā.

[319] 9. Tittirajātakavaṇṇanā

Susukhaṃvata jīvāmīti idaṃ satthā kosambiyaṃ nissāya badarikārāme viharanto rāhulattheraṃ ārabbha kathesi. Vatthu heṭṭhā tipallatthajātake (jā. 1.1.16) vitthāritameva. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, rāhulo sikkhākāmo kukkuccako ovādakkhamo』』ti. Tassāyasmato guṇakathāya samuṭṭhāpitāya satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi rāhulo sikkhākāmo kukkuccako ovādakkhamoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā nikkhamma himavantapadese isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto ramaṇīye vanasaṇḍe vasitvā loṇambilasevanatthāya aññataraṃ paccantagāmakaṃ agamāsi. Tattha naṃ manussā disvā pasannacittā aññatarasmiṃ araññe paṇṇasālaṃ kāretvā paccayehi upaṭṭhahantā vāsāpesuṃ. Tadā tasmiṃ gāmake eko sākuṇiko ekaṃ dīpakatittiraṃ gahetvā suṭṭhu sikkhāpetvā pañjare pakkhipitvā paṭijaggati. So taṃ araññaṃ netvā tassa saddena āgatāgate tittire gahetvā vikkiṇitvā jīvikaṃ kappesi. Tittiro 『『maṃ ekaṃ nissāya bahū mama ñātakā nassanti, mayhametaṃ pāpa』』nti nissaddo ahosi. So tassa nissaddabhāvaṃ ñatvā veḷupesikāya naṃ sīse paharati. Tittiro dukkhāturatāya saddaṃ karoti. Evaṃ so sākuṇiko taṃ nissāya tittire gahetvā jīvikaṃ kappesi.

Atha so tittiro cintesi 『『ime marantūti mayhaṃ cetanā natthi, paṭiccakammaṃ pana maṃ phusati, mayi saddaṃ akaronte ete nāgacchanti, karonteyeva āgacchanti, āgatāgate ayaṃ gahetvā jīvitakkhayaṃ pāpeti, atthi nu kho ettha mayhaṃ pāpaṃ, natthī』』ti. So tato paṭṭhāya 『『ko nu kho me imaṃ kaṅkhaṃ chindeyyā』』ti tathārūpaṃ paṇḍitaṃ upadhārento carati. Athekadivasaṃ so sākuṇiko bahū tittire gahetvā pacchiṃ pūretvā 『『pānīyaṃ pivissāmī』』ti bodhisattassa assamaṃ gantvā taṃ pañjaraṃ bodhisattassa santike ṭhapetvā pānīyaṃ pivitvā vālukātale nipanno niddaṃ okkami. Tittiro tassa niddokkantabhāvaṃ ñatvā 『『mama kaṅkhaṃ imaṃ tāpasaṃ pucchissāmi, jānanto me kathessatī』』ti pañjare nisinnoyeva taṃ pucchanto paṭhamaṃ gāthamāha –

73.

『『Susukhaṃ vata jīvāmi, labhāmi ceva bhuñjituṃ;

Paripanthe ca tiṭṭhāmi, kā nu bhante gatī mamā』』ti.

Tattha susukhaṃ vata jīvāmīti ahaṃ, bhante, imaṃ sākuṇikaṃ nissāya suṭṭhu sukhaṃ jīvāmi. Labhāmīti yathārucitaṃ khādanīyaṃ bhojanīyaṃ bhuñjitumpi labhāmi. Paripanthe ca tiṭṭhāmīti apica kho yattha mama ñātakā mama saddena āgatāgatā vinassanti, tasmiṃ paripanthe tiṭṭhāmi. Kā nu, bhante, gatī mamāti kā nu kho, bhante, mama gati, kā nipphatti bhavissatīti pucchi.

Tassa pañhaṃ vissajjento bodhisatto dutiyaṃ gāthamāha –

74.

『『Mano ce te nappaṇamati, pakkhi pāpassa kammuno;

Abyāvaṭassa bhadrassa, na pāpamupalimpatī』』ti.

Tattha pāpassa kammunoti yadi tava mano pāpakammassatthāya na paṇamati, pāpakaraṇe tanninno tappoṇo tappabbhāro na hoti. Abyāvaṭassāti evaṃ sante pāpakammakaraṇatthāya abyāvaṭassa ussukkaṃ anāpannassa tava bhadrassa suddhasseva sato pāpaṃ na upalimpati na allīyatīti.

Taṃ sutvā tittiro tatiyaṃ gāthamāha –

75.

『『Ñātako no nisinnoti, bahu āgacchate jano;

Paṭiccakammaṃ phusati, tasmiṃ me saṅkate mano』』ti.

Tassattho – bhante, sacāhaṃ saddaṃ na kareyyaṃ, ayaṃ tittirajano na āgaccheyya, mayi pana saddaṃ karonte 『『ñātako no nisinno』』ti ayaṃ bahu jano āgacchati , taṃ āgatāgataṃ luddo gahetvā jīvitakkhayaṃ pāpento maṃ paṭicca nissāya etaṃ pāṇātipātakammaṃ phusati paṭilabhati vindati , tasmiṃ maṃ paṭicca kate pāpe mama nu kho etaṃ pāpanti evaṃ me mano saṅkate parisaṅkati kukkuccaṃ āpajjatīti.

Taṃ sutvā bodhisatto catutthaṃ gāthamāha –

76.

『『Na paṭiccakammaṃ phusati, mano ce nappadussati;

Appossukkassa bhadrassa, na pāpamupalimpatī』』ti.

Tassattho – yadi tava pāpakiriyāya mano na padussati, tanninno tappono tappabbhāro na hoti, evaṃ sante luddena āyasmantaṃ paṭicca katampi pāpakammaṃ taṃ na phusati na allīyati, pāpakiriyāya hi appossukkassa nirālayassa bhadrassa parisuddhasseva sato tava pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalimpati, tava cittaṃ na allīyatīti.

Evaṃ mahāsatto tittiraṃ saññāpesi, sopi taṃ nissāya nikkukkucco ahosi. Luddo pabuddho bodhisattaṃ vanditvā pañjaraṃ ādāya pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā tittiro rāhulo ahosi, tāpaso pana ahameva ahosi』』nti.

Tittirajātakavaṇṇanā navamā.

[320] 10. Succajajātakavaṇṇanā

Succajaṃ vata naccajīti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. So kira 『『gāmake uddhāraṃ sādhessāmī』』ti bhariyāya saddhiṃ tattha gantvā sādhetvā dhanaṃ āharitvā 『『pacchā nessāmī』』ti ekasmiṃ kule ṭhapetvā puna sāvatthiṃ gacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha 『『sace, sāmi, ayaṃ pabbato suvaṇṇamayo bhaveyya, dadeyyāsi pana me kiñcī』』ti. 『『Kāsi tvaṃ, na kiñci dassāmī』』ti. Sā 『『yāva thaddhahadayo vatāyaṃ, pabbate suvaṇṇamaye jātepi mayhaṃ kiñci na dassatī』』ti anattamanā ahosi. Te jetavanasamīpaṃ āgantvā 『『pānīyaṃ pivissāmā』』ti vihāraṃ pavisitvā pānīyaṃ piviṃsu. Satthāpi paccūsakāleyeva tesaṃ sotāpattiphalassa upanissayaṃ disvā āgamanaṃ olokayamāno gandhakuṭipariveṇe nisīdi chabbaṇṇarasmiyo vissajjento. Tepi pānīyaṃ pivitvā āgantvā satthāraṃ vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā 『『kahaṃ gatātthā』』ti pucchi. 『『Amhākaṃ gāmake uddhāraṃ sādhanatthāya, bhante』』ti. 『『Kiṃ, upāsike tava sāmiko tuyhaṃ hitaṃ paṭikaṅkhati, upakāraṃ te karotī』』ti. Bhante, ahaṃ imasmiṃ sasinehā, ayaṃ pana mayi nissineho, ajja mayā pabbataṃ disvā 『『sacāyaṃ pabbato suvaṇṇamayo assa, kiñci me dadeyyāsī』』ti vutto 『『kāsi tvaṃ, na kiñci dassāmī』』ti āha, evaṃ thaddhahadayo ayanti. 『『Upāsike, evaṃ nāmesa vadati, yadā pana tava guṇaṃ sarati, tadā sabbissariyaṃ te detī』』ti vatvā 『『kathetha, bhante』』ti tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa sabbakiccakārako amacco ahosi. Athekadivasaṃ rājā puttaṃ uparājānaṃ upaṭṭhānaṃ āgacchantaṃ disvā 『『ayaṃ mama antepure dubbheyyā』』ti taṃ pakkosāpetvā 『『tāta, yāvāhaṃ jīvāmi, tāva nagare vasituṃ na lacchasi, aññattha vasitvā mamaccayena rajjaṃ kārehī』』ti āha. So 『『sādhū』』ti pitaraṃ vanditvā jeṭṭhabhariyāya saddhiṃ nagarā nikkhamitvā paccantaṃ gantvā araññaṃ pavisitvā paṇṇasālaṃ māpetvā vanamūlaphalāphalehi yāpento vasi. Aparabhāge rājā kālamakāsi. Uparājā nakkhattaṃ olokento tassa kālakatabhāvaṃ ñatvā bārāṇasiṃ āgacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha 『『sace, deva, ayaṃ pabbato suvaṇṇamayo assa, dadeyyāsi me kiñcī』』ti. 『『Kāsi tvaṃ, na kiñci dassāmī』』ti. Sā 『『ahaṃ imasmiṃ sinehaṃ chindituṃ asakkontī araññaṃ pāvisiṃ, ayañca evaṃ vadati, ativiya thaddhahadayo , rājā hutvāpi esa mayhaṃ kiṃ kalyāṇaṃ karissatī』』ti anattamanā ahosi. So āgantvā rajje patiṭṭhito taṃ aggamahesiṭṭhāne ṭhapesi , idaṃ yasamattakameva adāsi. Uttari pana sakkārasammāno natthi, tassā atthibhāvampi na jānāti.

Bodhisatto 『『ayaṃ devī imassa rañño upakārikā dukkhaṃ agaṇetvā araññavāsaṃ vasi. Ayaṃ panetaṃ agaṇetvā aññāhi saddhiṃ abhiramanto vicarati, yathā esā sabbissariyaṃ labhati, tathā karissāmī』』ti cintetvā ekadivasaṃ taṃ upasaṅkamitvā 『『mahādevi mayaṃ tumhākaṃ santikā piṇḍapātamattampi na labhāma, kasmā amhesu pamajjittha, ativiya thaddhahadayā atthā』』ti āha. 『『Tāta, sacāhaṃ attanā labheyyaṃ, tuyhampi dadeyyaṃ, alabhamānā pana kiṃ dassāmi, rājāpi mayhaṃ idāni kiṃ nāma dassati, so antarāmagge 『imasmiṃ pabbate suvaṇṇamaye jāte mayhaṃ kiñci dassasī』ti vutto 『kāsi tvaṃ, na kiñci dassāmī』ti āha, supariccajampi na pariccajī』』ti. 『『Kiṃ pana rañño santike imaṃ kathaṃ kathetuṃ sakkhissathā』』ti? 『『Sakkhissāmi, tātā』』ti. 『『Tena hi ahaṃ rañño santike ṭhito pucchissāmi, tumhe katheyyāthā』』ti. 『『Sādhu, tātā』』ti. Bodhisatto deviyā rañño upaṭṭhānaṃ āgantvā ṭhitakāle āha 『『nanu, ayye, mayaṃ tumhākaṃ santikā kiñci na labhāmā』』ti? 『『Tāta, ahaṃ labhamānā tuyhaṃ dadeyyaṃ, ahameva kiñci na labhāmi, alabhamānā tuyhaṃ kiṃ dassāmi, rājāpi idāni mayhaṃ kiṃ nāma dassati, so araññato āgamanakāle ekaṃ pabbataṃ disvā 『sacāyaṃ pabbato suvaṇṇamayo assa, kiñci me dadeyyāsī』ti vutto 『kāsi tvaṃ, na kiñci dassāmī』ti vadati, supariccajampi na pariccajī』』ti etamatthaṃ dīpentī paṭhamaṃ gāthamāha –

77.

『『Succajaṃ vata naccaji, vācāya adadaṃ giriṃ;

Kiñhi tassacajantassa, vācāya adada pabbata』』nti.

Tattha succajaṃ vatāti sukhena cajituṃ sakkuṇeyyampi na caji. Adadanti vacanamattenāpi pabbataṃ adadamāno. Kiñhi tassacajantassāti tassa nāmetassa mayā yācitassa na cajantassa kiñhi cajeyya. Vācāya adada pabbatanti sacāyaṃ mayā yācito mama vacanena suvaṇṇamayampi hontaṃ taṃ pabbataṃ vācāya adada, vacanamattena adassāti attho.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

78.

『『Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā』』ti.

Tassattho – yadeva hi paṇḍito puriso kāyena kareyya, taṃ vācāya vadeyya. Yaṃ na kayirā, na taṃ vadeyya, dātukāmova dammīti vadeyya, na adātukāmoti adhippāyo. Kiṃkāraṇā? Yo hi 『『dassāmī』』ti vatvāpi pacchā na dadāti, taṃ akarontaṃ kevalaṃ musā bhāsamānaṃ parijānanti paṇḍitā. Ayaṃ 『『dassāmī』』ti vacanamattameva bhāsati, na pana deti, yañhi kho pana adinnampi vacanamatteneva dinnaṃ hoti, taṃ puretarameva laddhaṃ nāma bhavissatīti evaṃ tassa musāvādibhāvaṃ parijānanti paṇḍitā, bālā pana vacanamatteneva tussantīti.

Taṃ sutvā devī rañño añjaliṃ paggahetvā tatiyaṃ gāthamāha –

79.

『『Rājaputta namo tyatthu, sacce dhamme ṭhito casi;

Yassa te byasanaṃ patto, saccasmiṃ ramate mano』』ti.

Tattha sacce dhammeti vacīsacce ca sabhāvadhamme ca. Byasanaṃ pattoti yassa tava raṭṭhā pabbājanīyasaṅkhātaṃ byasanaṃ pattopi mano saccasmiṃyeva ramati.

Evaṃ rañño guṇakathaṃ kathayamānāya deviyā taṃ sutvā bodhisatto tassā guṇakathaṃ kathento catutthaṃ gāthamāha –

80.

『『Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittima;

Sā hissa paramā bhariyā, sahiraññassa itthiyo』』ti.

Tattha kittimāti kittisampannāti attho. Sā hissa paramāti yā daliddassa sāmikassa daliddakāle sayampi daliddī hutvā taṃ na pariccajati. Aḍḍhassāti aḍḍhakāle aḍḍhā hutvā sāmikameva anuvattati, samānasukhadukkhāva hoti, sā hi tassa paramā uttamā bhariyā nāma. Sahiraññassa pana issariye ṭhitassa itthiyo nāma hontiyeva, anacchariyameva etanti.

Evañca pana vatvā bodhisatto 『『ayaṃ, mahārāja, tumhākaṃ dukkhitakāle araññe samānadukkhā hutvā vasi, imissā sammānaṃ kātuṃ vaṭṭatī』』ti deviyā guṇaṃ kathesi. Rājā tassa vacanena deviyā guṇaṃ saritvā 『『paṇḍita, tava kathāyāhaṃ deviyā guṇaṃ anussari』』nti vatvā tassā sabbissariyamadāsi. 『『Tayāhaṃ deviyā guṇaṃ sarāpito』』ti bodhisattassapi mahantaṃ sakkāraṃ akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṃsu.

Tadā bārāṇasirājā ayaṃ kuṭumbiko ahosi, devī ayaṃ upāsikā, paṇḍitāmacco pana ahameva ahosinti.

Succajajātakavaṇṇanā dasamā.

Pucimandavaggo dutiyo.

  1. Kuṭidūsakavaggo

[321] 1. Kuṭidūsakajātakavaṇṇanā

Manussassevate sīsanti idaṃ satthā jetavane viharanto mahākassapattherassa paṇṇasālajhāpakaṃ daharabhikkhuṃ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ. Tadā kira thero rājagahaṃ nissāya araññakuṭiyaṃ viharati, tassa dve daharā upaṭṭhānaṃ karonti. Tesu eko therassa upakārako, eko dubbaco itarena kataṃ attanā katasadisaṃ karoti. Tena mukhodakādīsu upaṭṭhāpitesu therassa santikaṃ gantvā vanditvā 『『bhante, udakaṃ ṭhapitaṃ, mukhaṃ dhovathā』』tiādīni vadati. Tena kālasseva vuṭṭhāya therassa pariveṇe sammaṭṭhe therassa nikkhamanavelāya ito cito ca paharanto sakalapariveṇaṃ attanā sammaṭṭhaṃ viya karoti. Vattasampanno cintesi 『『ayaṃ dubbaco mayā kataṃ attanā katasadisaṃ karoti, etassa saṭhakammaṃ pākaṭaṃ karissāmī』』ti.

Tasmiṃ antogāme bhutvā āgantvā niddāyanteva nhānodakaṃ tāpetvā piṭṭhikoṭṭhake ṭhapetvā aññaṃ aḍḍhanāḷimattaṃ udakaṃ uddhane ṭhapesi. Itaro pabujjhitvāva gantvā usumaṃ uṭṭhahantaṃ disvā 『『udakaṃ tāpetvā koṭṭhake ṭhapitaṃ bhavissatī』』ti therassa santikaṃ gantvā 『『bhante, nhānakoṭṭhake udakaṃ ṭhapitaṃ, nhāyathā』』ti āha. Thero 『nhāyissāmī』』ti tena saddhiṃyeva āgantvā koṭṭhake udakaṃ aditvā 『『kahaṃ udaka』』nti pucchi. So vegena aggisālaṃ gantvā tucchabhājane uḷuṅkaṃ otāresi, uḷuṅko tucchabhājanassa tale paṭihato 『『tatā』』ti saddamakāsi. Tato paṭṭhāya tassa 『『uḷuṅkasaddako』』tveva nāmaṃ jātaṃ.

Tasmiṃ khaṇe itaro piṭṭhikoṭṭhakato udakaṃ āharitvā 『『nhāyatha, bhante』』ti āha. Thero nhatvā āvajjento uḷuṅkasaddakassa dubbacabhāvaṃ ñatvā taṃ sāyaṃ therupaṭṭhānaṃ āgataṃ ovadi 『『āvuso, samaṇena nāma attanā katameva 『kataṃ me』ti vattuṃ vaṭṭati, aññathā sampajānamusāvādo hoti, ito paṭṭhāya evarūpaṃ mā akāsī』』ti. So therassa kujjhitvā punadivase therena saddhiṃ piṇḍāya gāmaṃ na pāvisi. Thero itareneva saddhiṃ pāvisi. Uḷuṅkasaddakopi therassa upaṭṭhākakulaṃ gantvā 『『bhante, thero kaha』』nti vutte 『『aphāsukena vihāreyeva nisinno』』ti vatvā 『『kiṃ, bhante, laddhuṃ vaṭṭatī』』ti vutte 『『idañcidañca dethā』』ti gahetvā attano rucitaṭṭhānaṃ gantvā bhuñjitvā vihāraṃ agamāsi.

Punadivase thero taṃ kulaṃ gantvā nisīdi. Manussehi 『『kiṃ, bhante, ayyassa aphāsukaṃ, hiyyo kirattha vihāreyeva nisinnā, asukadaharassa hatthe āhāraṃ pesayimha, paribhutto ayyenā』』ti vutte thero tuṇhībhūtova bhattakiccaṃ katvā vihāraṃ gantvā sāyaṃ therupaṭṭhānakāle āgataṃ āmantetvā 『『āvuso, asukagāme nāma asukakule 『therassa idañcidañca laddhuṃ vaṭṭatī』ti viññāpetvā kira te bhutta』』nti vatvā 『『viññatti nāma na vaṭṭati, mā puna evarūpaṃ anācāraṃ carā』』ti āha. So ettakena there āghātaṃ bandhitvā 『『ayaṃ hiyyopi udakamattaṃ nissāya mayā saddhiṃ kalahaṃ kari, idāni panassa upaṭṭhākānaṃ gehe mayā bhattamuṭṭhi bhuttāti asahanto puna kalahaṃ karoti, jānissāmissa kattabbayuttaka』』nti punadivase there piṇḍāya paviṭṭhe muggaraṃ gahetvā paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpetvā palāyi. So jīvamānova manussapeto hutvā sussitvā kālaṃ katvā avīcimahāniraye nibbatti. So tena kato anācāro mahājanassa majjhe pākaṭo jāto.

Athekacce bhikkhū rājagahā sāvatthiṃ gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā 『『kuto āgatatthā』』ti pucchi. 『『Rājagahā, bhante』』ti. 『『Ko tattha ovādadāyako ācariyo』』ti. 『『Mahākassapatthero, bhante』』ti. 『『Sukhaṃ, bhikkhave, kassapassā』』ti. 『『Āma, bhante, therassa sukhaṃ, saddhivihāriko panassa ovāde dinne kujjhitvā therassa paṇṇasālaṃ jhāpetvā palāyīti. Taṃ sutvā satthā 『『bhikkhave, kassapassa evarūpena bālena saddhiṃ caraṇato ekacariyāva seyyo』』ti vatvā imaṃ dhammapade gāthamāha –

『『Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā』』ti. (dha. pa. 61);

Idañca pana vatvā puna te bhikkhū āmantetvā 『『na, bhikkhave, idāneva so kuṭidūsako, pubbepi kuṭidūsakoyeva, na ca idāneva ovādadāyakassa kujjhati, pubbepi kujjhiyevā』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto siṅgilasakuṇayoniyaṃ nibbattitvā vayappatto attano manāpaṃ anovassakaṃ kulāvakaṃ katvā himavantapadese vasati. Atheko makkaṭo vassakāle acchinnadhāre deve vassante sītapīḷito dante khādanto bodhisattassa avidūre nisīdi. Bodhisatto taṃ tathā kilamantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

81.

『『Manussasseva te sīsaṃ, hatthapādā ca vānara;

Atha kena nu vaṇṇena, agāraṃ te na vijjatī』』ti.

Tattha vaṇṇenāti kāraṇena. Agāranti tava nivāsagehaṃ kena kāraṇena natthīti pucchi.

Taṃ sutvā vānaro dutiyaṃ gāthamāha –

82.

『『Manussasseva me sīsaṃ, hatthapādā ca siṅgila;

Yāhu seṭṭhā manussesu, sā me paññā na vijjatī』』ti.

Tattha siṅgilāti taṃ sakuṇaṃ nāmenālapati. Yāhu seṭṭhā manussesūti yā manussesu seṭṭhāti kathenti, sā mama vicāraṇapaññā natthi. Sīsahatthapādakāyabalāni hi loke appamāṇaṃ, vicāraṇapaññāva seṭṭhā, sā mama natthi, tasmā me agāraṃ na vijjatīti.

Taṃ sutvā bodhisatto itaraṃ gāthādvayamāha –

83.

『『Anavaṭṭhitacittassa, lahucittassa dubbhino;

Niccaṃ addhuvasīlassa, sukhabhāvo na vijjati.

84.

『『So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Sītavātaparittāṇaṃ, karassu kuṭavaṃ kapī』』ti.

Tattha anavaṭṭhitacittassāti appatiṭṭhitacittassa. Dubbhinoti mittadubbhissa. Addhuvasīlassāti na sabbakālaṃ sīlarakkhakassa. So karassu ānubhāvanti so tvaṃ samma makkaṭa paññāya uppādanatthaṃ ānubhāvaṃ balaṃ upāyaṃ karohi. Vītivattassu sīliyanti attano dussīlabhāvasaṅkhātaṃ sīliyaṃ atikkamitvā sīlavā hoti. Kuṭavaṃ kapīti sītavātassa parittāṇasamatthaṃ attano kuṭavaṃ kulāvakaṃ ekaṃ vasanāgārakaṃ karohīti.

Makkaṭo cintesi 『『ayaṃ tāva attano anovassakaṭṭhāne nisinnabhāvena maṃ paribhāsati, na nisīdāpessāmi naṃ imasmiṃ kulāvake』』ti. Tato bodhisattaṃ gaṇhitukāmo pakkhandi, bodhisatto uppatitvā aññattha gato. Makkaṭo kulāvakaṃ viddhaṃsetvā cuṇṇavicuṇṇaṃ katvā pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā makkaṭo kuṭijhāpako ahosi, siṅgilasakuṇo pana ahameva ahosi』』nti.

Kuṭidūsakajātakavaṇṇanā paṭhamā.

[322] 2. Duddubhajātakavaṇṇanā

Duddubhāyati bhaddanteti idaṃ satthā jetavane viharanto aññatitthiye ārabbha kathesi. Titthiyā kira jetavanassa samīpe tasmiṃ tasmiṃ ṭhāne kaṇṭakāpassaye seyyaṃ kappenti, pañcātapaṃ tapenti, nānappakāraṃ micchātapaṃ caranti. Atha sambahulā bhikkhū sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ āgacchantā antarāmagge te disvā gantvā satthāraṃ upasaṅkamitvā 『『atthi nu kho, bhante, aññatitthiyānaṃ vatasamādāne sāro』』ti pucchiṃsu. Satthā 『『na, bhikkhave, tesaṃ vatasamādāne sāro vā viseso vā atthi, tañhi nighaṃsiyamānaṃ upaparikkhiyamānaṃ ukkārabhūmimaggasadisaṃ sasakassa duddubhasadisaṃ hotī』』ti vatvā 『『duddubhasadisabhāvamassa mayaṃ na jānāma, kathetha no, bhante』』ti tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīhayoniyaṃ nibbattitvā vayappatto araññe paṭivasati. Tadā pana pacchimasamuddasamīpe beluvamissakatālavanaṃ hoti. Tatreko sasako beluvarukkhamūle ekassa tālagacchassa heṭṭhā vasati. So ekadivasaṃ gocaraṃ ādāya āgantvā tālapaṇṇassa heṭṭhā nipanno cintesi 『『sace ayaṃ pathavī saṃvaṭṭeyya, kahaṃ nu kho gamissāmī』』ti. Tasmiṃ khaṇe ekaṃ beluvapakkaṃ tālapaṇṇassa upari pati. So tassa saddena 『『addhā pathavī saṃvaṭṭatī』』ti uppatitvā pacchato anolokentova palāyi. Taṃ maraṇabhayabhītaṃ vegena palāyantaṃ añño sasako disvā pucchi 『『kiṃ bho, ativiya bhīto palāyasī』』ti. 『『Mā pucchi, bho』』ti. So 『『kiṃ bho, kiṃ bho』』ti pacchato dhāvateva. Itaro nivattitvā anolokentova 『『ettha pathavī saṃvaṭṭatī』』ti āha. Sopi tassa pacchato palāyi. Evaṃ tamañño addasa, tamaññoti evaṃ sasakasahassaṃ ekato hutvā palāyi. Te ekopi migo disvā ekato hutvā palāyi. Eko sūkaro, eko gokaṇṇo, eko mahiṃso, eko gavayo, eko khaggo, eko byaggho, eko sīho, eko hatthī disvā 『『kimeta』』nti pucchitvā 『『ettha pathavī saṃvaṭṭatī』』ti vutte palāyi. Evaṃ anukkamena yojanamattaṃ tiracchānabalaṃ ahosi.

Tadā bodhisatto taṃ balaṃ palāyantaṃ disvā 『『kimeta』』nti pucchitvā 『『ettha pathavī saṃvaṭṭatī』』ti sutvā cintesi 『『pathavīsaṃvaṭṭanaṃ nāma na kadāci atthi, addhā etesaṃ kiñci dussutaṃ bhavissati, mayi kho pana ussukkaṃ anāpajjante sabbe nassissanti, jīvitaṃ nesaṃ dassāmī』』ti sīhavegena purato pabbatapādaṃ gantvā tikkhattuṃ sīhanādaṃ nadi. Te sīhabhayatajjitā nivattitvā piṇḍitā aṭṭhaṃsu. Sīho tesaṃ antaraṃ pavisitvā 『『kimatthaṃ palāyathā』』ti pucchi. 『『Pathavī saṃvaṭṭatī』』ti. 『『Kena saṃvaṭṭamānā diṭṭhā』』ti? 『『Hatthī jānantī』』ti. Hatthī pucchi. Te 『『mayaṃ na jānāma, sīhā jānantī』』ti vadiṃsu, sīhāpi 『『mayaṃ na jānāma, byagghā jānantī』』ti, byagghāpi 『『mayaṃ na jānāma, khaggā jānantī』』ti, khaggāpi 『『gavayā jānantī』』ti, gavayāpi 『『mahiṃsā jānantī』』ti, mahiṃsāpi 『『gokaṇṇā jānantī』』ti, gokaṇṇāpi 『『sūkarā jānantī』』ti, sūkarāpi 『『migā jānantī』』ti, migāpi 『『mayaṃ na jānāma, sasakā jānantī』』ti, sasakesu pucchiyamānesu 『『ayaṃ kathetī』』ti taṃ sasakaṃ dassesuṃ. Atha naṃ 『『evaṃ kira, samma, passasi pathavī saṃvaṭṭatī』』ti pucchi. 『『Āma, sāmi mayā diṭṭhā』』ti. 『『Kattha vasanto passasī』』ti? 『『Pacchimasamuddasamīpe beluvamissakatālavane vasāmi. Ahañhi tattha beluvarukkhamūle tālagacche tālapaṇṇassa heṭṭhā nipanno cintesiṃ 『『sace pathavī saṃvaṭṭati, kahaṃ gamissāmī』』ti, atha taṅkhaṇaññeva pathaviyā saṃvaṭṭanasaddaṃ sutvā palātomhī』』ti.

Sīho cintesi 『『addhā tassa tālapaṇṇassa upari beluvapakkaṃ patitvā duddubhāyanasaddamakāsi, svāyaṃ taṃ saddaṃ sutvā 『pathavī saṃvaṭṭatī』ti saññaṃ uppādetvā palāyi, tathato jānissāmī』』ti. So taṃ sasakaṃ gahetvā mahājanaṃ assāsetvā 『『ahaṃ iminā diṭṭhaṭṭhāne pathaviyā saṃvaṭṭanabhāvaṃ vā asaṃvaṭṭanabhāvaṃ vā tathato jānitvā āgamissāmi, yāva mamāgamanā tumhe ettheva hothā』』ti sasakaṃ piṭṭhiyaṃ āropetvā sīhavegena pakkhanditvā tālavane sasakaṃ otāretvā 『『ehi tayā diṭṭhaṭṭhānaṃ dassehī』』ti āha. 『『Na visahāmi sāmī』』ti. 『『Ehi mā bhāyī』』ti. So beluvarukkhaṃ upasaṅkamituṃ asakkonto avidūre ṭhatvā 『『idaṃ sāmi duddubhāyanaṭṭhāna』』nti vatvā paṭhamaṃ gāthamāha –

85.

『『Duddubhāyati bhaddante, yasmiṃ dese vasāmahaṃ;

Ahampetaṃ na jānāmi, kimetaṃ duddubhāyatī』』ti.

Tattha duddubhāyatīti duddubhasaddaṃ karoti. Bhaddanteti bhaddaṃ tava atthu. Kimetanti yasmiṃ padese ahaṃ vasāmi, tattha duddubhāyati, ahampi na jānāmi 『『kiṃ vā etaṃ duddubhāyati, kena vā kāraṇena duddubhāyati, kevalaṃ duddubhāyanasaddaṃ assosi』』nti.

Evaṃ vutte sīho beluvarukkhamūlaṃ gantvā tālapaṇṇassa heṭṭhā sasakena nipannaṭṭhānañceva tālapaṇṇamatthake patitaṃ beluvapakkañca disvā pathaviyā asaṃvaṭṭanabhāvaṃ tathato jānitvā sasakaṃ piṭṭhiyaṃ āropetvā sīhavegena khippaṃ migasaṅghānaṃ santikaṃ gantvā sabbaṃ pavattiṃ ārocetvā 『『tumhe mā bhāyathā』』ti migagaṇaṃ assāsetvā vissajjesi. Sace hi tadā bodhisatto na bhaveyya, sabbe samuddaṃ pavisitvā nasseyyuṃ. Bodhisattaṃ pana nissāya sabbe jīvitaṃ labhiṃsūti.

86.

『『Beluvaṃ patitaṃ sutvā, duddubhanti saso javi;

Sasassa vacanaṃ sutvā, santattā migavāhinī.

87.

『『Appatvā padaviññāṇaṃ, paraghosānusārino;

Panādaparamā bālā, te honti parapattiyā.

88.

『『Ye ca sīlena sampannā, paññāyūpasame ratā;

Ārakā viratā dhīrā, na honti parapattiyā』』ti. –

Imā tisso abhisambuddhagāthā.

Tattha beluvanti beluvapakkaṃ. Duddubhantīti evaṃ saddaṃ kurumānaṃ. Santattāti utrastā. Migavāhinīti anekasahassasaṅkhā migasenā. Padaviññāṇanti viññāṇapadaṃ , sotaviññāṇakoṭṭhāsaṃ apāpuṇitvāti attho. Te honti parapattiyāti te paraghosānusārino tameva paraghosasaṅkhātaṃ panādaṃ 『『parama』』nti maññamānā bālā andhaputhujjanā viññāṇapadassa appattatāya parapattiyāva honti, paresaṃ vacanaṃ saddahitvā yaṃ vā taṃ vā karonti.

Sīlenāti ariyamaggena āgatasīlena samannāgatā. Paññāyūpasame ratāti maggeneva āgatapaññāya kilesūpasame ratā, yathā vā sīlena, evaṃ paññāyapi sampannā, kilesūpasame ratātipi attho. Ārakā viratā dhīrāti pāpakiriyato ārakā viratā paṇḍitā. Na hontīti te evarūpā sotāpannā pāpato oratabhāvena kilesūpasame abhiratabhāvena ca ekavāraṃ maggañāṇena paṭividdhadhammā aññesaṃ kathentānampi na saddahanti na gaṇhanti. Kasmā? Attano paccakkhattāti. Tena vuttaṃ –

『『Assaddho akataññū ca, sandhicchedo ca yo naro;

Hatāvakāso vantāso, sa ve uttamaporiso』』ti. (dha. pa. 97);

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sīho ahameva ahosi』』nti.

Duddubhajātakavaṇṇanā dutiyā.

[323] 3. Brahmadattajātakavaṇṇanā

Dvayaṃ yācanakoti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi. Vatthu pana heṭṭhā maṇikaṇṭhajātake (jā. 1.3.7 ādayo) āgatameva. Idha pana satthā 『『saccaṃ kira tumhe, bhikkhave, yācanabahulā viññattibahulā viharathā』』ti vatvā 『『āma, bhante』』ti vutte te bhikkhū garahitvā 『『bhikkhave, porāṇakapaṇḍitā pathavissarena raññā pavāritāpi paṇṇacchattañca ekapaṭalikaṃ upāhanayugañca yācitukāmā hirottappabhedanabhayena mahājanamajjhe akathetvā raho kathayiṃsū』』ti vatvā atītaṃ āhari.

Atīte kapilaraṭṭhe uttarapañcālanagare uttarapañcālarāje rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā himavante uñchācariyāya vanamūlaphalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ vicaranto uttarapañcālanagaraṃ patvā rājuyyāne vasitvā punadivase bhikkhaṃ pariyesamāno nagaraṃ pavisitvā rājadvāraṃ sampāpuṇi. Rājā tassācāre ca vihāre ca pasīditvā mahātale nisīdāpetvā rājārahaṃ paṇītabhojanaṃ bhojetvā paṭiññaṃ gahetvā uyyāneyeva vasāpesi. So nibaddhaṃ rājaghareyeva bhuñjanto vassānassa accayena himavantameva gantukāmo hutvā cintesi 『『mayhaṃ maggaṃ gacchantassa ekapaṭalikā upāhanā ceva paṇṇacchattañca laddhuṃ vaṭṭati, rājānaṃ yācissāmī』』ti. So ekadivasaṃ rājānaṃ uyyānaṃ āgantvā vanditvā nisinnaṃ disvā 『『upāhanañca chattañca yācissāmī』』ti cintetvā puna cintesi 『『paraṃ 『imaṃ nāma dehī』ti yācanto rodati nāma, paropi 『natthī』ti vadanto paṭirodati nāma, 『mā kho pana maṃ rodantaṃ mahājano addasa, mā rājāna』』nti raho paṭicchannaṭṭhāne ubhopi roditvā tuṇhī bhavissāmā』』ti. Atha naṃ 『『mahārāja, raho paccāsīsāmī』』ti āha. Rājā taṃ sutvā rājapurise apasakki. Bodhisatto 『『sace mayi yācante rājā na dassati, metti no bhijjissati, tasmā na yācissāmī』』ti taṃ divasaṃ nāmaṃ gahetuṃ asakkonto 『『gaccha, tāva, mahārāja, punekadivasaṃ jānissāmī』』ti āha.

Punekadivasaṃ rañño uyyānaṃ āgatakāle tatheva puna tathevāti evaṃ yācituṃ asakkontasseva dvādasa saṃvaccharāni atikkantāni. Tato rājā cintesi 『『mayhaṃ ayyo 『mahārāja, raho paccāsīsāmī』ti vatvā parisāya apagatāya kiñci vattuṃ na visahati, vattukāmassevassa dvādasa vassāni atikkantāni, ciraṃ kho panassa brahmacariyaṃ carantassa ukkaṇṭhitvā bhoge bhuñjitukāmo rajjaṃ paccāsīsati maññe, rajjassa pana nāmaṃ gahetuṃ asakkonto tuṇhī hoti, ajja dānissāhaṃ rajjaṃ ādiṃ katvā yaṃ icchati, taṃ dassāmī』』ti. So uyyānaṃ gantvā vanditvā nisinno bodhisattena 『『raho paccāsīsāmī』』ti vutte parisāya apagatāya taṃ kiñci vattuṃ asakkontaṃ āha 『『tumhe dvādasa vassāni 『raho paccāsīsāmī』ti vatvā raho laddhāpi kiñci vattuṃ na sakkotha, ahaṃ vo rajjaṃ ādiṃ katvā sabbaṃ pavāremi, nibbhayā hutvā yaṃ vo ruccati, taṃ yācathā』』ti. 『『Mahārāja, yamahaṃ yācāmi, taṃ dassasī』』ti? 『『Dassāmi, bhante』』ti. 『『Mahārāja, mayhaṃ maggaṃ gacchantassa ekapaṭalikā upāhanā ca paṇṇacchattañca laddhuṃ vaṭṭatī』』ti. 『『Ettakaṃ, bhante, tumhe dvādasa saṃvaccharāni yācituṃ na sakkothā』』ti. 『『Āma, mahārājā』』ti. 『『Kiṃkāraṇā, bhante, evamakatthā』』ti. 『『Mahārāja, 『imaṃ nāma me dehī』ti yācanto rodati nāma, 『natthī』ti vadanto paṭirodati nāma. 『Sace tvaṃ mayā yācito na dadeyyāsi, taṃ no roditapaṭiroditaṃ nāma mahājano mā passatū』ti etadatthaṃ raho paccāsīsāmī』』ti vatvā ādito tisso gāthā abhāsi –

89.

『『Dvayaṃ yācanako rāja, brahmadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃdhammā hi yācanā.

90.

『『Yācanaṃ rodanaṃ āhu, pañcālānaṃ rathesabha;

Yo yācanaṃ paccakkhāti, tamāhu paṭirodanaṃ.

91.

『『Mā maddasaṃsu rodantaṃ, pañcālā susamāgatā;

Tuvaṃ vā paṭirodantaṃ, tasmā icchāmahaṃ raho』』ti.

Tattha rāja brahmadattāti dvīhipi rājānaṃ ālapati. Nigacchatīti labhati vindati. Evaṃdhammāti evaṃsabhāvā. Āhūti paṇḍitā kathenti. Pañcālānaṃ rathesabhāti pañcālaraṭṭhassa issara rathapavara. Yo yācanaṃ paccakkhātīti yo pana yaṃ yācanakaṃ 『『natthī』』ti paṭikkhipati. Tamāhūti taṃ paṭikkhipanaṃ 『『paṭirodana』』nti vadanti. Mā maddasaṃsūti tava raṭṭhavāsino pañcālā susamāgatā maṃ rodantaṃ mā addasaṃsūti.

Rājā bodhisattassa gāravalakkhaṇe pasīditvā varaṃ dadamāno catutthaṃ gāthamāha –

92.

『『Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā, sutvāna gāthā tava dhammayuttā』』ti.

Tattha rohiṇīnanti rattavaṇṇānaṃ. Ariyoti ācārasampanno. Ariyassāti ācārasampannassa. Kathaṃ na dajjāti kena kāraṇena na dadeyya. Dhammayuttāti kāraṇayuttā.

Bodhisatto pana 『『nāhaṃ, mahārāja, vatthukāmehi atthiko, yaṃ ahaṃ yācāmi, tadeva me dehī』』ti ekapaṭalikā upāhanā ca paṇṇacchattañca gahetvā 『『mahārāja, appamatto hohi, dānaṃ dehi, sīlaṃ rakkhāhi, uposathakammaṃ karohī』』ti rājānaṃ ovaditvā tassa yācantasseva himavantameva gato. Tattha abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, tāpaso pana ahameva ahosi』』nti.

Brahmadattajātakavaṇṇanā tatiyā.

[324] 4. Cammasāṭakajātakavaṇṇanā

Kalyāṇarūpovatayanti idaṃ satthā jetavane viharanto cammasāṭakaṃ nāma paribbājakaṃ ārabbha kathesi. Tassa kira cammameva nivāsanañca pārupanañca hoti. So ekadivasaṃ paribbājakārāmā nikkhamitvā sāvatthiyaṃ bhikkhāya caranto eḷakānaṃ yujjhanaṭṭhānaṃ sampāpuṇi. Eḷako taṃ disvā paharitukāmo osakki. Paribbājako 『『esa mayhaṃ apacitiṃ dassetī』』ti na paṭikkami. Eḷako vegenāgantvā taṃ ūrumhi paharitvā pātesi. Tassa taṃ asantapaggahaṇakāraṇaṃ bhikkhusaṅghe pākaṭaṃ ahosi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, cammasāṭakaparibbājako asantapaggahaṃ katvā vināsaṃ patto』』ti satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa asantapaggahaṃ katvā vināsaṃ pattoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ vāṇijakule nibbattitvā vayappatto vaṇijjaṃ karoti. Tadā eko cammasāṭakaparibbājako bārāṇasiyaṃ bhikkhāya caranto eḷakānaṃ yujjhanaṭṭhānaṃ patvā eḷakaṃ osakkantaṃ disvā 『『apacitiṃ me karotī』』ti saññāya apaṭikkamitvā 『『imesaṃ ettakānaṃ manussānaṃ antare ayaṃ eko eḷako amhākaṃ guṇaṃ jānātī』』ti tassa añjaliṃ paggahetvā ṭhitova paṭhamaṃ gāthamāha –

93.

『『Kalyāṇarūpo vatayaṃ catuppado, subhaddako ceva supesalo ca;

Yo brāhmaṇaṃ jātimantūpapannaṃ, apacāyati meṇḍavaro yasassī』』ti.

Tattha kalyāṇarūpoti kalyāṇajātiko. Supesaloti suṭṭhu piyasīlo. Jātimantūpapannanti jātiyā ca mantehi ca sampannaṃ. Yasassīti vaṇṇabhaṇanametaṃ.

Tasmiṃ khaṇe āpaṇe nisinno paṇḍitavāṇijo taṃ paribbājakaṃ nisedhento dutiyaṃ gāthamāha –

94.

『『Mā brāhmaṇa ittaradassanena, vissāsamāpajji catuppadassa;

Daḷhappahāraṃ abhikaṅkhamāno, avasakkatī dassati suppahāra』』nti.

Tattha ittaradassanenāti khaṇikadassanena.

Tassa paṇḍitavāṇijassa kathentasseva so meṇḍako vegenāgantvā ūrumhi paharitvā taṃ tattheva vedanāppattaṃ katvā pātesi. So paridevamāno nipajji. Satthā taṃ kāraṇaṃ pakāsento tatiyaṃ gāthamāha –

95.

『『Ūruṭṭhi bhaggaṃ vaṭṭito khāribhāro, sabbañca bhaṇḍaṃ brāhmaṇassa bhinnaṃ;

Ubhopi bāhā paggayha kandati, atidhāvatha haññate brahmacārī』』ti.

Tassattho – bhikkhave, tassa paribbājakassa ūruṭṭhikaṃ bhaggaṃ, khāribhāro vaṭṭito pavaṭṭito, tasmiṃ pavaṭṭamāne yaṃ tattha tassa brāhmaṇassa upakaraṇabhaṇḍaṃ, tampi sabbaṃ bhinnaṃ, sopi ubho bāhā ukkhipitvā parivāretvā ṭhitaparisaṃ sandhāya 『『abhidhāvatha, haññate brahmacārī』』ti vadanto kandati rodati paridevatīti.

Paribbājako catutthaṃ gāthaṃ āha –

96.

『『Evaṃ so nihato seti, yo apūjaṃ pasaṃsati;

Yathāhamajja pahato, hato meṇḍena dummatī』』ti.

Tattha apūjanti apūjanīyaṃ. Yathāhamajjāti yathā ahaṃ ajja asantapaggahaṃ katvā ṭhito meṇḍena daḷhappahārena pahato ettheva mārito . Dummatīti duppañño. Evaṃ yo aññopi asantapaggahaṃ karissati, sopi ahaṃ viya dukkhaṃ anubhavissatīti so paridevanto tattheva jīvitakkhayaṃ pattoti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā cammasāṭako etarahi cammasāṭako ahosi, paṇḍitavāṇijo pana ahameva ahosi』』nti.

Cammasāṭakajātakavaṇṇanā catutthā.

[325] 5. Godharājajātakavaṇṇanā

Samaṇaṃ taṃ maññamānoti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idhāpi bhikkhū taṃ bhikkhuṃ ānetvā 『『ayaṃ, bhante, bhikkhu kuhako』』ti satthu dassesuṃ. Satthā 『『na, bhikkhave, idāneva, pubbepesa kuhakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto godhayoniyaṃ nibbattitvā vayappatto kāyabalena sampanno araññe vasati . Eko dusīlatāpasopi tassa avidūre paṇṇasālaṃ māpetvā vāsaṃ kappesi. Bodhisatto gocarāya caranto taṃ disvā 『『sīlavantatāpasassa paṇṇasālā bhavissatī』』ti tattha gantvā taṃ vanditvā attano vasanaṭṭhānameva gacchati. Athekadivasaṃ so kūṭatāpaso upaṭṭhākakule sampāditaṃ madhuramaṃsaṃ labhitvā 『『kiṃ maṃsaṃ nāmeta』』nti pucchitvā 『『godhamaṃsa』』nti sutvā rasataṇhāya abhibhūto 『『mayhaṃ assamapadaṃ nibaddhaṃ āgacchamānaṃ godhaṃ māretvā yathāruci pacitvā khādissāmī』』ti sappidadhikaṭukabhaṇḍādīni gahetvā tattha gantvā muggaraṃ gahetvā kāsāvena paṭicchādetvā bodhisattassa āgamanaṃ olokento paṇṇasāladvāre upasantūpasanto viya nisīdi.

So āgantvā taṃ paduṭṭhindriyaṃ disvā 『『iminā amhākaṃ sajātikamaṃsaṃ khāditaṃ bhavissati, pariggaṇhissāmi na』』nti adhovāte ṭhatvā sarīragandhaṃ ghāyitvā sajātimaṃsassa khāditabhāvaṃ ñatvā tāpasaṃ anupagamma paṭikkamitvā cari. Tāpasopi tassa anāgamanabhāvaṃ ñatvā muggaraṃ khipi, muggaro sarīre apatitvā naṅguṭṭhakoṭiṃ pāpuṇi. Tāpaso 『『gaccha viraddhosmī』』ti āha. Bodhisatto 『『maṃ tāva viraddhosi, cattāro pana apāye na viraddhosī』』ti vatvā palāyitvā caṅkamanakoṭiyaṃ ṭhitaṃ vammikaṃ pavisitvā aññena chiddena sīsaṃ nīharitvā tena saddhiṃ sallapanto dve gāthā abhāsi –

97.

『『Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;

So maṃ daṇḍena pāhāsi, yathā assamaṇo tathā.

98.

『『Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasī』』ti.

Tattha asaññatanti ahaṃ kāyādīhi asaññataṃ assamaṇameva samānaṃ taṃ 『『samaṇo eso』』ti samitapāpatāya samaṇaṃ maññamāno upagacchiṃ. Pāhāsīti pahari. Ajinasāṭiyāti ekaṃsaṃ katvā pārutena ajinacammena tuyhaṃ ko attho. Abbhantaraṃ te gahananti tava sarīrabbhantaraṃ visapūrā viya alābu, gūthapūro viya āvāṭo, āsīvisapūro viya vammiko kilesagahanaṃ. Bāhiranti kevalaṃ bahisarīraṃ parimajjasi, taṃ antopharusatāya bahimaṭṭhatāya hatthilaṇḍaṃ viya assalaṇḍaṃ viya ca hotīti.

Taṃ sutvā tāpaso tatiyaṃ gāthamāha –

99.

『『Ehi godha nivattassu, bhuñja sālīnamodanaṃ;

Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphalī』』ti.

Tattha pahūtaṃ mayha pipphalīti na kevalaṃ sālīnamodanaṃ telaloṇameva, hiṅgujīrakasiṅgiveralasuṇamaricapipphalippabhedaṃ kaṭukabhaṇḍampi mayhaṃ bahu atthi, tenābhisaṅkhataṃ sālīnamodanaṃ bhuñjāhīti.

Taṃ sutvā bodhisatto catutthaṃ gāthamāha –

100.

『『Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;

Telaṃ loṇañca kittesi, ahitaṃ mayha pipphalī』』ti.

Tattha pavekkhāmīti pavisissāmi. Ahitanti yaṃ etaṃ tava kaṭukabhaṇḍasaṅkhātaṃ pipphali, etaṃ mayhaṃ ahitaṃ asappāyanti.

Evañca pana vatvā 『『are, kūṭajaṭila, sace idha vasissasi, gocaragāme manusseheva taṃ 『ayaṃ coro』ti gāhāpetvā vippakāraṃ pāpessāmi, sīghaṃ palāyassū』』ti santajjesi. Kūṭajaṭilo tato palāyi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kūṭajaṭilo ayaṃ kuhakabhikkhu ahosi, godharājā pana ahameva ahosi』』nti.

Godharājajātakavaṇṇanā pañcamā.

[326] 6. Kakkārujātakavaṇṇanā

Kāyena yo nāvahareti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tassa hi saṅghaṃ bhinditvā gatassa aggasāvakehi saddhiṃ parisāya pakkantāya uṇhaṃ lohitaṃ mukhato uggañchi. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto musāvādaṃ katvā saṅghaṃ bhinditvā idāni gilāno hutvā mahādukkhaṃ anubhotī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa musāvādīyeva, na cesa idāneva musāvādaṃ katvā mahādukkhaṃ anubhoti, pubbepi anubhosiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tāvatiṃsabhavane aññataro devaputto ahosi. Tena kho pana samayena bārāṇasiyaṃ mahāussavo ahosi. Bahū nāgā ca supaṇṇā ca bhūmaṭṭhakā ca devā āgantvā ussavaṃ olokayiṃsu. Tāvatiṃsabhavanatopi cattāro devaputtā kakkārūni nāma dibbapupphāni tehi katacumbaṭakaṃ piḷandhitvā ussavadassanaṃ āgamiṃsu. Dvādasayojanikaṃ bārāṇasinagaraṃ tesaṃ pupphānaṃ gandhena ekagandhaṃ ahosi. Manussā 『『imāni pupphāni kena piḷandhitānī』』ti upadhārentā vicaranti. Te devaputtā 『『amhe ete upadhārentī』』ti ñatvā rājaṅgaṇe uppatitvā mahantena devānubhāvena ākāse aṭṭhaṃsu. Mahājano sannipati, rājāpi saddhiṃ uparājādīhi agamāsi. Atha ne 『『kataradevalokato, sāmi, āgacchathā』』ti pucchiṃsu. 『『Tāvatiṃsadevalokato āgacchāmā』』ti. 『『Kena kammena āgatatthā』』ti. 『『Ussavadassanatthāyā』』ti. 『『Kiṃpupphāni nāmetānī』』ti? 『『Dibbakakkārupupphāni nāmā』』ti. 『『Sāmi, tumhe devaloke aññāni piḷandheyyātha, imāni amhākaṃ dethā』』ti. Devaputtā 『『dibbakakkārupupphāni mahānubhāvāni devānaññeva anucchavikāni, manussaloke lāmakānaṃ duppaññānaṃ hīnādhimuttikānaṃ dussīlānaṃ nānucchavikāni. Ye pana manussā imehi ca imehi ca guṇehi samannāgatā, tesaṃ etāni anucchavikānī』』ti āhaṃsu.

Evañca pana vatvā tesu jeṭṭhakadevaputto paṭhamaṃ gāthamāha –

101.

『『Kāyena yo nāvahare, vācāya na musā bhaṇe;

Yaso laddhā na majjeyya, sa ve kakkārumarahatī』』ti.

Tassattho – yo kāyena parassa santakaṃ tiṇasalākampi nāvaharati, vācāya jīvitaṃ pariccajamānopi musāvādaṃ na bhaṇati. Desanāsīsamevetaṃ , kāyadvāravacīdvāramanodvārehi pana yo dasapi akusalakammapathe na karotīti ayamettha adhippāyo. Yaso laddhāti issariyañca labhitvā yo issariyamadamatto satiṃ vissajjetvā pāpakammaṃ na karoti, sa ve evarūpo imehi guṇehi yutto puggalo imaṃ dibbapupphaṃ arahati. Tasmā yo imehi guṇehi samannāgato, so imāni pupphāni yācituṃ arahati, tassa dassāmīti.

Taṃ sutvā purohito cintesi 『『mayhaṃ imesu guṇesu ekopi natthi, musāvādaṃ pana vatvā etāni pupphāni gahetvā piḷandhissāmi, evaṃ maṃ mahājano 『guṇasampanno aya』nti jānissatī』』ti. So 『『ahaṃ etehi guṇehi samannāgato』』ti vatvā tāni pupphāni āharāpetvā piḷandhitvā dutiyaṃ devaputtaṃ yāci. So dutiyaṃ gāthamāha –

102.

『『Dhammena vittameseyya, na nikatyā dhanaṃ hare;

Bhoge laddhā na majjeyya, sa ve kakkārumarahatī』』ti.

Tassattho – dhammena parisuddhājīvena suvaṇṇarajatādivittaṃ pariyeseyya. Na nikatyāti na vañcanāya dhanaṃ hareyya, vatthābharaṇādike bhoge labhitvā pamādaṃ nāpajjeyya, evarūpo imāni pupphāni arahatīti.

Purohito 『『ahaṃ etehi guṇehi samannāgato』』ti vatvā tāni āharāpetvā piḷandhitvā tatiyaṃ devaputtaṃ yāci. So tatiyaṃ gāthamāha –

103.

『『Yassa cittaṃ ahāliddaṃ, saddhā ca avirāginī;

Eko sāduṃ na bhuñjeyya, sa ve kakkārumarahatī』』ti.

Tassattho – yassa puggalassa cittaṃ ahāliddaṃ haliddirāgo viya khippaṃ na virajjati, thirameva hoti. Saddhā ca avirāginīti kammaṃ vā vipākaṃ vā okappanīyassa vā puggalassa vacanaṃ saddahitvā appamattakeneva na virajjati na bhijjati. Yo yācake vā aññe vā saṃvibhāgārahe puggale bahi katvā ekakova sādurasabhojanaṃ na bhuñjati, nesaṃ saṃvibhajitvā bhuñjati, so imāni pupphāni arahatīti.

Purohito 『『ahaṃ etehi guṇehi samannāgato』』ti vatvā tāni pupphāni āharāpetvā piḷandhitvā catutthaṃ devaputtaṃ yāci. So catutthaṃ gāthamāha –

104.

『『Sammukhā vā tirokkhā vā, yo sante na paribhāsati;

Yathāvādī tathākārī, sa ve kakkārumarahatī』』ti.

Tassattho – yo puggalo sammukhā vā parammukhā vā sīlādiguṇayutte sante uttamapaṇḍitapurise na akkosati na paribhāsati, yaṃ vācāya vadati, tadeva kāyena karoti, so imāni pupphāni arahatīti.

Purohito 『『ahaṃ etehi guṇehi samannāgato』』ti vatvā tānipi āharāpetvā piḷandhi. Cattāro devaputtā cattāri pupphacumbaṭakāni purohitassa datvā devalokameva gatā. Tesaṃ gatakāle purohitassa sīse mahatī vedanā uppajji, tikhiṇasikharena nimmathitaṃ viya ca ayapaṭṭena pīḷitaṃ viya ca sīsaṃ ahosi. So vedanāppatto aparāparaṃ parivattamāno mahāsaddena viravi, 『『kimeta』』nti ca vutte 『『ahaṃ mamabbhantare avijjamāneyeva guṇe 『atthī』ti musāvādaṃ katvā te devaputte imāni pupphāni yāciṃ, harathetāni mama sīsato』』ti āha. Tāni harantāpi harituṃ nāsakkhiṃsu, ayapaṭṭena baddhāni viya ahesuṃ. Atha naṃ ukkhipitvā gehaṃ nayiṃsu. Tattha tassa viravantassa satta divasā vītivattā.

Rājā amacce āmantetvā 『『dussīlabrāhmaṇo marissati, kiṃ karomā』』ti āha. 『『Deva, puna ussavaṃ kārema, devaputtā puna āgacchissantī』』ti. Rājā puna ussavaṃ kāresi. Devaputtā puna āgantvā sakalanagaraṃ pupphagandhena ekagandhaṃ katvā tatheva rājaṅgaṇe aṭṭhaṃsu, mahājano sannipatitvā dussīlabrāhmaṇaṃ ānetvā tesaṃ purato uttānaṃ nipajjāpesi. So 『『jīvitaṃ me detha, sāmī』』ti devaputte yāci. Devaputtā 『『tuyhaṃ dussīlassa pāpadhammassa ananucchavikānevetāni pupphāni, tvaṃ pana 『amhe vañcessāmī』ti saññī ahosi, attano musāvādaphalaṃ laddha』』nti mahājanamajjhe dussīlabrāhmaṇaṃ garahitvā sīsato pupphacumbaṭakaṃ apanetvā mahājanassa ovādaṃ datvā sakaṭṭhānameva agamaṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo devadatto ahosi, tesu devaputtesu eko kassapo, eko moggallāno, eko sāriputto, jeṭṭhakadevaputto pana ahameva ahosi』』nti.

Kakkārujātakavaṇṇanā chaṭṭhā.

[327] 7. Kākavatījātakavaṇṇanā

Vāti cāyaṃ tato gandhoti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tadā hi satthā taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchi. 『『Saccaṃ, bhante』』ti. 『『Kasmā ukkaṇṭhitosī』』ti? 『『Kilesavasena, bhante』』ti. 『『Bhikkhu mātugāmo nāma arakkhiyo, na sakkā rakkhituṃ, porāṇakapaṇḍitā pana mātugāmaṃ mahāsamuddamajjhe simbalirukkhavimāne vasāpentāpi rakkhituṃ nāsakkhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto pitu accayena rajjaṃ kāresi. Kākavatī nāmassa aggamahesī ahosi abhirūpā devaccharā viya. Ayamettha saṅkhepo , vitthārato pana atītavatthu kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati. Tadā paneko supaṇṇarājā manussavesena āgantvā raññā saha jūtaṃ kīḷanto kākavatiyā aggamahesiyā paṭibaddhacitto taṃ ādāya supaṇṇabhavanaṃ netvā tāya saddhiṃ abhirami. Rājā deviṃ apassanto naṭakuveraṃ nāma gandhabbaṃ 『『tvaṃ vicināhi na』』nti āha. So taṃ supaṇṇarājānaṃ pariggahetvā ekasmiṃ sare erakavane nipajjitvā tato supaṇṇassa gamanakāle pattantare nisīditvā supaṇṇabhavanaṃ patvā pattantarato nikkhamitvā tāya saddhiṃ kilesasaṃsaggaṃ katvā puna tasseva pattantare nisinno āgantvā supaṇṇassa raññā saddhiṃ jūtakīḷanakāle attano vīṇaṃ gahetvā jūtamaṇḍalaṃ gantvā rañño santike ṭhito gītavasena paṭhamaṃ gāthamāha –

105.

『『Vāti cāyaṃ tato gandho, yattha me vasatī piyā;

Dūre ito hi kākavatī, yattha me nirato mano』』ti.

Tattha gandhoti tassā dibbagandhavilittāya sarīragandho. Yattha meti yattha supaṇṇabhavane mama piyā vasati, tato iminā saddhiṃ katakāyasaṃsaggāya tassā imassa kāyena saddhiṃ āgato gandho vāyatīti adhippāyo. Dūre itoti imamhā ṭhānā dūre. Hi-kāro nipātamatto. Kākavatīti kākavatī devī. Yattha meti yassā upari mama mano nirato.

Taṃ sutvā supaṇṇo dutiyaṃ gāthamāha –

106.

『『Kathaṃ samuddamatarī, kathaṃ atari kepukaṃ;

Kathaṃ satta samuddāni, kathaṃ simbalimāruhī』』ti.

Tassattho – tvaṃ imaṃ jambudīpasamuddaṃ tassa parato kepukaṃ nāma nadiṃ pabbatantaresu ṭhitāni satta samuddāni ca kathaṃ atari, kenupāyena tiṇṇo satta samuddāni atikkamitvā ṭhitaṃ amhākaṃ bhavanaṃ simbalirukkhañca kathaṃ āruhīti.

Taṃ sutvā naṭakuvero tatiyaṃ gāthamāha –

107.

『『Tayā samuddamatariṃ, tayā atari kepukaṃ;

Tayā satta samuddāni, tayā simbalimāruhi』』nti.

Tattha tayāti tayā karaṇabhūtena tava pattantare nisinno ahaṃ sabbametaṃ akāsinti attho.

Tato supaṇṇarājā catutthaṃ gāthamāha –

108.

『『Dhiratthu maṃ mahākāyaṃ, dhiratthu maṃ acetanaṃ;

Yattha jāyāyahaṃ jāraṃ, āvahāmi vahāmi cā』』ti.

Tattha dhiratthu manti attānaṃ garahanto āha. Acetananti mahāsarīratāya lahubhāvagarubhāvassa ajānanatāya acetanaṃ. Yatthāti yasmā. Idaṃ vuttaṃ hoti – yasmā ahaṃ attano jāyāya jāraṃ imaṃ gandhabbaṃ pattantare nisinnaṃ ānento āvahāmi nento ca vahāmi, tasmā dhiratthu manti. So taṃ ānetvā bārāṇasirañño datvā puna nagaraṃ nāgamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā naṭakuvero ukkaṇṭhitabhikkhu ahosi, rājā pana ahameva ahosinti.

Kākavatījātakavaṇṇanā sattamā.

[328] 8. Ananusociyajātakavaṇṇanā

Bahūnaṃ vijjatī bhotīti idaṃ satthā jetavane viharanto ekaṃ matabhariyaṃ kuṭumbikaṃ ārabbha kathesi. So kira bhariyāya matāya na nhāyi na pivi na limpi na bhuñji, na kammante payojesi, aññadatthu sokābhibhūto āḷāhanaṃ gantvā paridevamāno vicari. Abbhantare panassa kuṭe padīpo viya sotāpattimaggassa upanissayo jalati. Satthā paccūsasamaye lokaṃ olokento taṃ disvā 『『imassa maṃ ṭhapetvā añño koci sokaṃ nīharitvā sotāpattimaggassa dāyako natthi, bhavissāmissa avassayo』』ti pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gehadvāraṃ gantvā kuṭumbikena sutāgamano katapaccuggamanādisakkāro paññattāsane nisinno kuṭumbikaṃ āgantvā vanditvā ekamantaṃ nisinnaṃ 『『kiṃ, upāsaka, cintesī』』ti pucchitvā 『『āma, bhante, bhariyā me kālakatā, tamahaṃ anusocanto cintemī』』ti vutte 『『upāsaka, bhijjanadhammaṃ nāma bhijjati, tasmiṃ bhinne na yuttaṃ cintetuṃ, porāṇakapaṇḍitāpi bhariyāya matāya 『bhijjanadhammaṃ bhijjatī』ti na cintayiṃsū』』ti vatvā tena yācito atītaṃ āhari. Atītavatthu dasakanipāte cūḷabodhijātake (jā. 1.10.49 ādayo) āvi bhavissati, ayaṃ panettha saṅkhepo.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā mātāpitūnaṃ santikaṃ agamāsi. Imasmiṃ jātake bodhisatto komārabrahmacārī ahosi. Athassa mātāpitaro 『『tava dārikapariyesanaṃ karomā』』ti ārocayiṃsu. Bodhisatto 『『na mayhaṃ gharāvāsenattho, ahaṃ tumhākaṃ accayena pabbajissāmī』』ti vatvā tehi punappunaṃ yācito ekaṃ kañcanarūpakaṃ kāretvā 『『evarūpaṃ kumārikaṃ labhamāno gaṇhissāmī』』ti āha. Tassa mātāpitaro taṃ kañcanarūpakaṃ paṭicchannayāne āropetvā 『『gacchatha jambudīpatalaṃ vicarantā yattha evarūpaṃ brāhmaṇakumārikaṃ passatha, tattha imaṃ kañcanarūpakaṃ datvā taṃ ānethā』』ti mahantena parivārena manusse pesesuṃ.

Tasmiṃ pana kāle eko puññavā satto brahmalokato cavitvā kāsiraṭṭheyeva nigamagāme asītikoṭivibhavassa brāhmaṇassa gehe kumārikā hutvā nibbatti, 『『sammillahāsinī』』tissā nāmaṃ akaṃsu. Sā soḷasavassakāle abhirūpā ahosi pāsādikā devaccharappaṭibhāgā sabbaṅgasampannā. Tassāpi kilesavasena cittaṃ nāma na uppannapubbaṃ, accantabrahmacārinī ahosi. Kañcanarūpakaṃ ādāya vicarantā manussā taṃ gāmaṃ pāpuṇiṃsu. Tattha manussā taṃ disvā 『『asukabrāhmaṇassa dhītā sammillahāsinī kiṃkāraṇā idha ṭhitā』』ti āhaṃsu. Manussā taṃ sutvā brāhmaṇakulaṃ gantvā sammillahāsiniṃ vāresuṃ. Sā 『『ahaṃ tumhākaṃ accayena pabbajissāmi, na me gharāvāsenattho』』ti mātāpitūnaṃ sāsanaṃ pesesi. Te 『『kiṃ karosi kumārike』』ti vatvā kañcanarūpakaṃ gahetvā taṃ mahantena parivārena pesayiṃsu. Bodhisattassa ca sammillahāsiniyā ca ubhinnampi anicchantānaññeva maṅgalaṃ kariṃsu. Te ekagabbhe vasamānā ekasmiṃ sayane sayantāpi na aññamaññaṃ kilesavasena olokayiṃsu, dve bhikkhū dve brāhmāno viya ca ekasmiṃ ṭhāne vasiṃsu.

Aparabhāge bodhisattassa mātāpitaro kālamakaṃsu. So tesaṃ sarīrakiccaṃ katvā sammillahāsiniṃ pakkosāpetvā 『『bhadde, mama kulasantakā asītikoṭiyo, tava kulasantakā asītikoṭiyoti imaṃ ettakaṃ dhanaṃ gahetvā imaṃ kuṭumbaṃ paṭipajjāhi, ahaṃ pabbajissāmī』』ti āha. 『『Ayyaputta, tayi pabbajante ahampi pabbajissāmi, na sakkomi taṃ jahitu』』nti . 『『Tena hi ehī』』ti sabbaṃ dhanaṃ dānamukhe vissajjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya himavantaṃ pavisitvā ubhopi tāpasapabbajjaṃ pabbajitvā vanamūlaphalāhārā tattha ciraṃ vasitvā loṇambilasevanatthāya himavantā otaritvā anupubbena bārāṇasiṃ patvā rājuyyāne vasiṃsu.

Tesaṃ tattha vasantānaṃ sukhumālāya paribbājikāya nirojaṃ missakabhattaṃ paribhuñjantiyā lohitapakkhandikābādho uppajji. Sā sappāyabhesajjaṃ alabhamānā dubbalā ahosi. Bodhisatto bhikkhācāravelāya taṃ pariggahetvā nagaradvāraṃ netvā ekissā sālāya phalake nipajjāpetvā sayaṃ bhikkhāya pāvisi. Sā tasmiṃ anikkhanteyeva kālamakāsi. Mahājano paribbājikāya rūpasampattiṃ disvā parivāretvā rodati paridevati. Bodhisatto bhikkhaṃ caritvā āgato tassā matabhāvaṃ ñatvā 『『bhijjanadhammaṃ bhijjati, sabbe saṅkhārā aniccā evaṃgatikāyevā』』ti vatvā tāya nipannaphalakeyeva nisīditvā missakabhojanaṃ bhuñjitvā mukhaṃ vikkhālesi. Parivāretvā ṭhitamahājano 『『ayaṃ te, bhante, paribbājikā kiṃ hotī』』ti pucchi. 『『Gihikāle me pādaparicārikā ahosī』』ti. 『『Bhante, mayaṃ tāva na saṇṭhāma rodāma paridevāma, tumhe kasmā na rodathā』』ti? Bodhisatto 『『jīvamānā tāva esā mama kiñci hoti, idāni paralokasamaṅgitāya na kiñci hoti, maraṇavasaṃ gatā, ahaṃ kissa rodāmī』』ti mahājanassa dhammaṃ desento imā gāthā abhāsi –

109.

『『Bahūnaṃ vijjatī bhotī, tehi me kiṃ bhavissati;

Tasmā etaṃ na socāmi, piyaṃ sammillahāsiniṃ.

110.

『『Taṃ taṃ ce anusoceyya, yaṃ yaṃ tassa na vijjati;

Attānamanusoceyya, sadā maccuvasaṃ pataṃ.

111.

『『Na heva ṭhitaṃ nāsīnaṃ, na sayānaṃ na paddhaguṃ;

Yāva byāti nimisati, tatrāpi rasatī vayo.

112.

『『Tatthattani vatappaddhe, vinābhāve asaṃsaye;

Bhūtaṃ sesaṃ dayitabbaṃ, vītaṃ ananusociya』』nti.

Tattha bahūnaṃ vijjatī bhotīti ayaṃ bhotī amhe chaḍḍetvā idāni aññesaṃ bahūnaṃ matakasattānaṃ antare vijjati atthi upalabbhati. Tehi me kiṃ bhavissatīti tehi matakasattehi saddhiṃ vattamānā idānevesā mayhaṃ kiṃ bhavissati , tehi vā matakasattehi atirekasambandhavasenesā mayhaṃ kiṃ bhavissati, kā nāma bhavissati, kiṃ bhariyā, udāhu bhaginīti? 『『Tehi meka』』ntipi pāṭho, tehi matakehi saddhiṃ idampi me kaḷevaraṃ ekaṃ bhavissatīti attho. Tasmāti yasmā esā matakesu saṅkhaṃ gatā, mayhaṃ sā na kiñci hoti, tasmā etaṃ na socāmi.

Yaṃ yaṃ tassāti yaṃ yaṃ tassa anusocanakassa sattassa na vijjati natthi, mataṃ niruddhaṃ, taṃ taṃ sace anusoceyyāti attho. 『『Yassā』』tipi pāṭho, yaṃ yaṃ yassa na vijjati, taṃ taṃ so anusoceyyāti attho. Maccuvasaṃ patanti evaṃ sante niccaṃ maccuvasaṃ patantaṃ gacchantaṃ attānameva anusoceyya, tenassa asocanakāloyeva na bhaveyyāti attho.

Tatiyagāthāya na heva ṭhitaṃ nāsīnaṃ, na sayānaṃ na paddhagunti kañci sattaṃ āyusaṅkhāro anugacchatīti pāṭhaseso. Tattha paddhagunti parivattetvā caramānaṃ. Idaṃ vuttaṃ hoti – ime sattā catūsupi iriyāpathesu pamattā viharanti, āyusaṅkhārā pana rattiñca divā ca sabbiriyāpathesu appamattā attano khayagamanakammameva karontīti. Yāva byātīti yāva ummisati. Ayañhi tasmiṃ kāle vohāro. Idaṃ vuttaṃ hoti – yāva ummisati ca nimisati ca, tatrāpi evaṃ appamattake kāle imesaṃ sattānaṃ rasatī vayo, tīsu vayesu so so vayo hāyateva na vaḍḍhatīti.

Tatthattani vatappaddheti tattha vata attani paddhe. Idaṃ vuttaṃ hoti tasmiṃ vata evaṃ rasamāne vaye ayaṃ 『『attā』』ti saṅkhyaṃ gato attabhāvo paddho hoti, vayena aḍḍho upaḍḍho aparipuṇṇova hoti . Evaṃ tattha imasmiṃ attani paddhe yo cesa tattha tattha nibbattānaṃ sattānaṃ vinābhāvo asaṃsayo, tasmiṃ vinābhāvepi asaṃsaye nissaṃsaye yaṃ bhūtaṃ sesaṃ amataṃ jīvamānaṃ, taṃ jīvamānameva dayitabbaṃ piyāyitabbaṃ mettāyitabbaṃ, 『『ayaṃ satto arogo hotu abyāpajjo』』ti evaṃ tasmiṃ mettābhāvanā kātabbā. Yaṃ panetaṃ vītaṃ vigataṃ mataṃ, taṃ ananusociyaṃ na anusocitabbanti.

Evaṃ mahāsatto catūhi gāthāhi aniccākāraṃ dīpento dhammaṃ desesi. Mahājano paribbājikāya sarīrakiccaṃ akāsi. Bodhisatto himavantameva pavisitvā jhānābhiññāsamāpattiyo nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā sammillahāsinī rāhulamātā ahosi, tāpaso pana ahameva ahosinti.

Ananusociyajātakavaṇṇanā aṭṭhamā.

[329] 9. Kāḷabāhujātakavaṇṇanā

Yaṃ annapānassāti idaṃ satthā veḷuvane viharanto hatalābhasakkāraṃ devadattaṃ ārabbha kathesi. Devadattena hi tathāgate aṭṭhānakopaṃ bandhitvā dhanuggahesu payojitesu nāḷāgirivissajjanena tassa doso pākaṭo jāto. Athassa paṭṭhapitāni dhuvabhattādīni manussā na kariṃsu, rājāpi naṃ na olokesi. So hatalābhasakkāro kulesu viññāpetvā bhuñjanto vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto 『lābhasakkāraṃ uppādessāmī』ti uppannampi thiraṃ kātuṃ nāsakkhī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa hatalābhasakkāro ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ dhanañjaye rajjaṃ kārente bodhisatto rādho nāma suko ahosi mahāsarīro paripuṇṇagatto, kaniṭṭho panassa poṭṭhapādo nāma. Eko luddako te dvepi jane bandhitvā netvā bārāṇasirañño adāsi. Rājā ubhopi te suvaṇṇapañjare pakkhipitvā suvaṇṇataṭṭakena madhulāje khādāpento sakkharodakaṃ pāyento paṭijaggi. Sakkāro ca mahā ahosi, lābhaggayasaggappattā ahesuṃ. Atheko vanacarako kāḷabāhuṃ nāmekaṃ mahākāḷamakkaṭaṃ ānetvā bārāṇasirañño adāsi. Tassa pacchā āgatattā mahantataro lābhasakkāro ahosi, sukānaṃ parihāyi. Bodhisatto tādilakkhaṇayogato na kiñci āha, kaniṭṭho panassa tādilakkhaṇābhāvā taṃ makkaṭassa sakkāraṃ asahanto 『『bhātika, pubbe imasmiṃ rājakule sādhurasakhādanīyādīni amhākameva denti, idāni pana mayaṃ na labhāma, kāḷabāhumakkaṭasseva denti. Mayaṃ dhanañjayarañño santikā lābhasakkāraṃ alabhantā imasmiṃ ṭhāne kiṃ karissāma, ehi araññameva gantvā vasissāmā』』ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

113.

『『Yaṃ annapānassa pure labhāma, taṃ dāni sākhamigameva gacchati;

Gacchāma dāni vanameva rādha, asakkatā casma dhanañjayāyā』』ti.

Tattha yaṃ annapānassāti yaṃ annapānaṃ assa rañño santikā. Upayogatthe vā sāmivacanaṃ. Dhanañjayāyāti karaṇatthe sampadānavacanaṃ, dhanañjayena. Asakkatā casmāti annapānaṃ na labhāma, iminā ca na sakkatamhāti attho.

Taṃ sutvā rādho dutiyaṃ gāthamāha –

114.

『『Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhañca dukkhaṃ;

Ete aniccā manujesu dhammā, mā soci kiṃ socasi poṭṭhapādā』』ti.

Tattha yasoti issariyaparivāro. Ayasoti tassābhāvo. Eteti ete aṭṭha lokadhammā manujesu aniccā, lābhaggayasaggappattā hutvāpi aparena samayena appalābhā appasakkārā honti, niccalābhino nāma na honti. Yasādīsupi eseva nayo.

Taṃ sutvā poṭṭhapādo makkaṭe usūyaṃ apanetuṃ asakkonto tatiyaṃ gāthamāha –

115.

『『Addhā tuvaṃ paṇḍitakosi rādha, jānāsi atthāni anāgatāni;

Kathaṃ nu sākhāmigaṃ dakkhisāma, niddhāvitaṃ rājakulatova jamma』』nti.

Tattha kathaṃ nūti kena nu kho upāyena. Dakkhisāmāti dakkhissāma. Niddhāvitanti nivuṭṭhāpitaṃ nikkaḍḍhāpitaṃ. Jammanti lāmakaṃ.

Taṃ sutvā rādho catutthaṃ gāthamāha –

116.

『『Cāleti kaṇṇaṃ bhakuṭiṃ karoti, muhuṃ muhuṃ bhāyayate kumāre;

Sayameva taṃ kāhati kāḷabāhu, yenārakā ṭhassati annapānā』』ti.

Tattha bhāyayate kumāreti rājakumāre utrāseti. Yenārakā ṭhassati annapānāti yena kāraṇena imamhā annapānā dūre ṭhassati, sayameva taṃ kāraṇaṃ karissati, mā tvaṃ etassa cintayīti attho.

Kāḷabāhupi katipāheneva rājakumārānaṃ purato ṭhatvā kaṇṇacalanādīni karonto kumāre bhāyāpesi. Te bhītatasitā vissaramakaṃsu. Rājā 『『kiṃ eta』』nti pucchitvā tamatthaṃ sutvā 『『nikkaḍḍhatha na』』nti makkaṭaṃ nikkaḍḍhāpesi. Sukānaṃ lābhasakkāro puna pākatiko ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kāḷabāhu devadatto ahosi, poṭṭhapādo ānando, rādho pana ahameva ahosi』』nti.

Kāḷabāhujātakavaṇṇanā navamā.

[330] 10. Sīlavīmaṃsajātakavaṇṇanā

Sīlaṃkireva kalyāṇanti idaṃ satthā jetavane viharanto sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Dvepi vatthūni heṭṭhā kathitāneva. Idha pana bodhisatto bārāṇasirañño purohito ahosi. So attano sīlaṃ vīmaṃsanto tīṇi divasāni heraññikaphalakato kahāpaṇaṃ gaṇhi. Taṃ 『『coro』』ti gahetvā rañño dassesuṃ. So rañño santike ṭhito –

117.

『『Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññatī』』ti. –

Imāya paṭhamagāthāya sīlaṃ vaṇṇetvā rājānaṃ pabbajjaṃ anujānāpetvā pabbajituṃ gacchati.

Athekasmiṃ divase sūnāpaṇato seno maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Tamaññe sakuṇā parivāretvā pādanakhatuṇḍakādīhi paharanti. So taṃ dukkhaṃ sahituṃ asakkonto maṃsapesiṃ chaḍḍesi, aparo gaṇhi. Sopi tatheva viheṭhiyamāno chaḍḍesi, athañño gaṇhi. Evaṃ yo yo gaṇhi, taṃ taṃ sakuṇā anubandhiṃsu. Yo yo chaḍḍesi, so so sukhito ahosi. Bodhisatto taṃ disvā 『『ime kāmā nāma maṃsapesūpamā, ete gaṇhantānaṃyeva dukkhaṃ, vissajjentānaṃ sukha』』nti cintetvā dutiyaṃ gāthamāha –

118.

『『Yāvadevassahū kiñci, tāvadeva akhādisuṃ;

Saṅgamma kulalā loke, na hiṃsanti akiñcana』』nti.

Tassattho – yāvadeva assa senassa ahu kiñci mukhena gahitaṃ maṃsakhaṇḍaṃ, tāvadeva naṃ imasmiṃ loke kulalā samāgantvā akhādiṃsu. Tasmiṃ pana vissaṭṭhe tamenaṃ akiñcanaṃ nippalibodhaṃ pakkhiṃ sesapakkhino na hiṃsantīti.

So nagarā nikkhamitvā antarāmagge ekasmiṃ gāme sāyaṃ ekassa gehe nipajji. Tattha pana piṅgalā nāma dāsī 『『asukavelāya āgaccheyyāsī』』ti ekena purisena saddhiṃ saṅketamakāsi. Sā sāmikānaṃ pāde dhovitvā tesu nipannesu tassāgamanaṃ olokentī ummāre nisīditvā 『『idāni āgamissati, idāni āgamissatī』』ti paṭhamayāmampi majjhimayāmampi vītināmesi. Paccūsasamaye pana 『『na so idāni āgamissatī』』ti chinnāsā hutvā nipajjitvā niddaṃ okkami. Bodhisatto idaṃ kāraṇaṃ disvā 『『ayaṃ dāsī 『so puriso āgamissatī』ti āsāya ettakaṃ kālaṃ nisinnā, idānissa anāgamanabhāvaṃ ñatvā chinnāsā hutvā sukhaṃ supati. Kilesesu hi āsā nāma dukkhaṃ, nirāsabhāvova sukha』』nti cintetvā tatiyaṃ gāthamāha –

119.

『『Sukhaṃ nirāsā supati, āsā phalavatī sukhā;

Āsaṃ nirāsaṃ katvāna, sukhaṃ supati piṅgalā』』ti.

Tattha phalavatīti yassā āsāya phalaṃ laddhaṃ hoti, sā tassa phalassa sukhatāya sukhā nāma. Nirāsaṃ katvānāti anāsaṃ katvā chinditvā pajahitvāti attho. Piṅgalāti esā piṅgaladāsī idāni sukhaṃ supatīti.

So punadivase tato gāmā araññaṃ pavisanto araññe ekaṃ tāpasaṃ jhānaṃ appetvā nisinnaṃ disvā 『『idhaloke ca paraloke ca jhānasukhato uttaritaraṃ sukhaṃ nāma natthī』』ti cintetvā catutthaṃ gāthamāha –

120.

『『Na samādhiparo atthi, asmiṃ loke paramhi ca;

Na paraṃ nāpi attānaṃ, vihiṃsati samāhito』』ti.

Tattha na samādhiparoti samādhito paro añño sukhadhammo nāma natthīti.

So araññaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā uppādetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā purohito ahameva ahosi』』nti.

Sīlavīmaṃsajātakavaṇṇanā dasamā.

Kuṭidūsakavaggo tatiyo.

  1. Kokilavaggo

[331] 1. Kokilajātakavaṇṇanā

Yove kāle asampatteti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu takkāriyajātake vitthāritameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ovādako ahosi, rājā bahubhāṇī ahosi. Bodhisatto 『『tassa bahubhāṇitaṃ nisedhessāmī』』ti ekaṃ upamaṃ upadhārento vicarati. Athekadivasaṃ rājā uyyānaṃ gato maṅgalasilāpaṭṭe nisīdi, tassupari ambarukkho atthi. Tatrekasmiṃ kākakulāvake kāḷakokilā attano aṇḍakaṃ nikkhipitvā agamāsi. Kākī taṃ kokilaaṇḍakaṃ paṭijaggi, aparabhāge tato kokilapotako nikkhami. Kākī 『『putto me』』ti saññāya mukhatuṇḍakena gocaraṃ āharitvā taṃ paṭijaggi. So avirūḷhapakkho akāleyeva kokilaravaṃ ravi. Kākī 『『ayaṃ idāneva tāva aññaṃ ravaṃ ravati , vaḍḍhanto kiṃ karissatī』』ti tuṇḍakena koṭṭetvā māretvā kulāvakā pātesi. So rañño pādamūle pati.

Rājā bodhisattaṃ pucchi 『『kimetaṃ sahāyā』』ti? Bodhisatto 『『ahaṃ rājānaṃ nivāretuṃ ekaṃ upamaṃ pariyesāmi, laddhā dāni me sā』』ti cintetvā 『『mahārāja, atimukharā akāle bahubhāṇino evarūpaṃ labhanti. Ayaṃ mahārāja, kokilapotako kākiyā puṭṭho avirūḷhapakkho akāleyeva kokilaravaṃ ravi. Atha naṃ kākī 『nāyaṃ mama puttako』ti ñatvā mukhatuṇḍakena koṭṭetvā māretvā kulāvakā pātesi. Manussā vā hontu tiracchānā vā, akāle bahubhāṇino evarūpaṃ dukkhaṃ labhantī』』ti vatvā imā gāthā abhāsi –

121.

『『Yo ve kāle asampatte, ativelaṃ pabhāsati;

Evaṃ so nihato seti, kokilāyiva atrajo.

122.

『『Na hi satthaṃ sunisitaṃ, visaṃ halāhalāmiva;

Evaṃ nikaṭṭhe pāteti, vācā dubbhāsitā yathā.

123.

『『Tasmā kāle akāle vā, vācaṃ rakkheyya paṇḍito;

Nātivelaṃ pabhāseyya, api attasamamhi vā.

124.

『『Yo ca kāle mitaṃ bhāse, matipubbo vicakkhaṇo;

Sabbe amitte ādeti, supaṇṇo uragāmivā』』ti.

Tattha kāle asampatteti attano vacanakāle asampatte. Ativelanti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati. Halāhalāmivāti halāhalaṃ iva. Nikaṭṭheti tasmiṃyeva khaṇe appamattake kāle. Tasmāti yasmā sunisitasatthahalāhalavisatopi khippataraṃ dubbhāsitavacanameva pātesi, tasmā. Kāle akāle vāti vattuṃ yuttakāle ca akāle ca vācaṃ rakkheyya, ativelaṃ na bhāseyya api attanā same ninnānākaraṇepi puggaleti attho.

Matipubboti matiṃ purecārikaṃ katvā kathanena matipubbo. Vicakkhaṇoti ñāṇena vicāretvā atthavindanapuggalo vicakkhaṇo nāma. Uragāmivāti uragaṃ iva. Idaṃ vuttaṃ hoti – yathā supaṇṇo samuddaṃ khobhetvā mahābhogaṃ uragaṃ ādeti gaṇhāti, ādiyitvā ca taṅkhaṇaññeva naṃ simbaliṃ āropetvā maṃsaṃ khādati, evameva yo matipubbaṅgamo vicakkhaṇo vattuṃ yuttakāle mitaṃ bhāsati, so sabbe amitte ādeti gaṇhāti, attano vase vattetīti.

Rājā bodhisattassa dhammadesanaṃ sutvā tato paṭṭhāya mitabhāṇī ahosi, yasañcassa vaḍḍhetvā mahantataraṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kokilapotako kokāliko ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Kokilajātakavaṇṇanā paṭhamā.

[332] 2. Rathalaṭṭhijātakavaṇṇanā

Apihantvā hato brūtīti idaṃ satthā jetavane viharanto kosalarañño purohitaṃ ārabbha kathesi. So kira rathena attano bhogagāmaṃ gacchanto sambādhe magge rathaṃ pājento ekaṃ sakaṭasatthaṃ disvā 『『tumhākaṃ sakaṭaṃ apanethā』』ti gacchanto sakaṭe anapanīyamāne kujjhitvā patodalaṭṭhiyā purimasakaṭe sākaṭikassa rathadhure pahari. Sā rathadhure paṭihatā nivattitvā tasseva nalāṭaṃ pahari. Tāvadevassa nalāṭe gaṇḍo uṭṭhahi. So nivattitvā 『『sākaṭikehi pahaṭomhī』』ti rañño ārocesi. Sākaṭike pakkosāpetvā vinicchinantā tasseva dosaṃ addasaṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, rañño kira purohito 『sākaṭikehi pahaṭomhī』ti aḍḍaṃ karonto sayameva parajjī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa evarūpaṃ akāsiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tasseva vinicchayāmacco ahosi. Atha rañño purohito rathena attano bhogagāmaṃ gacchantoti sabbaṃ purimasadisameva. Idha pana tena rañño ārocite rājā sayaṃ vinicchaye nisīditvā sākaṭike pakkosāpetvā kammaṃ asodhetvāva 『『tumhehi mama purohitaṃ koṭṭetvā nalāṭe gaṇḍo uṭṭhāpito』』ti vatvā 『『sabbassaharaṇaṃ tesaṃ karothā』』ti āha. Atha naṃ bodhisatto 『『tumhe, mahārāja, kammaṃ asodhetvāva etesaṃ sabbassaṃ harāpetha, ekacce pana attanāva attānaṃ paharitvāpi 『parena pahaṭamhā』ti vadanti, tasmā avicinitvā kātuṃ na yuttaṃ, rajjaṃ kārentena nāma nisāmetvā kammaṃ kātuṃ vaṭṭatī』』ti vatvā imā gāthā abhāsi.

125.

『『Api hantvā hato brūti, jetvā jitoti bhāsati;

Pubbamakkhāyino rāja, aññadatthu na saddahe.

126.

『『Tasmā paṇḍitajātiyo, suṇeyya itarassapi;

Ubhinnaṃ vacanaṃ sutvā, yathā dhammo tathā kare.

127.

『『Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

128.

『『Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhatī』』ti.

Tattha api hantvāti api eko attanāva attānaṃ hantvā 『『parena pahaṭomhī』』ti brūti katheti. Jetvā jitoti sayaṃ vā pana paraṃ jitvā 『『ahaṃ jitomhī』』ti bhāsati. Aññadatthūti mahārāja, pubbameva rājakulaṃ gantvā akkhāyantassa pubbamakkhāyino aññadatthu na saddahe, ekaṃsena vacanaṃ na saddaheyya. Tasmāti yasmā paṭhamataraṃ āgantvā kathentassa ekaṃsena vacanaṃ na saddahātabbaṃ, tasmā. Yathā dhammoti yathā vinicchayasabhāvo ṭhito, tathā kareyya.

Asaññatoti kāyādīhi asaññato dussīlo. Taṃ na sādhūti yaṃ tassa paṇḍitassa ñāṇavato puggalassa ādhānaggāhivasena daḷhakopasaṅkhātaṃ kodhanaṃ, taṃ na sādhu. Nānisammāti na anisāmetvā. Disampatīti disānaṃ pati, mahārāja. Yaso kitti cāti issariyaparivāro ceva kittisaddo ca vaḍḍhatīti.

Rājā bodhisattassa vacanaṃ sutvā dhammena vinicchini, dhammena vinicchiyamāne brāhmaṇasseva doso jātoti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo etarahi brāhmaṇova ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Rathalaṭṭhijātakavaṇṇanā dutiyā.

[333] 3. Pakkagodhajātakavaṇṇanā

Tadevame tvanti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idha pana tesaṃ uddhāraṃ sādhetvā āgacchantānaṃ antarāmagge luddako 『『ubhopi khādathā』』ti ekaṃ pakkagodhaṃ adāsi. So puriso bhariyaṃ pānīyatthāya pesetvā sabbaṃ godhaṃ khāditvā tassā āgatakāle 『『bhadde, godhā palātā』』ti āha. 『『Sādhu, sāmi, pakkagodhāya palāyantiyā kiṃ sakkā kātu』』nti? Sā jetavane pānīyaṃ pivitvā satthu santike nisinnā satthārā 『『kiṃ upāsike, ayaṃ te hitakāmo sasineho upakārako』』ti pucchitā 『『bhante, ahaṃ etassa hitakāmā sasinehā, ayaṃ pana mayi nissineho』』ti āha. Satthā 『『hotu mā cintayi, evaṃ nāmesa karoti. Yadā pana te guṇaṃ sarati, tadā tuyhameva sabbissariyaṃ detī』』ti vatvā tehi yācito atītaṃ āhari.

Atītampi heṭṭhā vuttasadisameva. Idha pana tesaṃ nivattantānaṃ antarāmagge luddako kilantabhāvaṃ disvā 『『dvepi janā khādathā』』ti ekaṃ pakkagodhaṃ adāsi. Rājadhītā taṃ valliyā bandhitvā ādāya maggaṃ paṭipajji. Te ekaṃ saraṃ disvā maggā okkamma assatthamūle nisīdiṃsu. Rājaputto 『『gaccha bhadde, sarato paduminipattena udakaṃ āhara, maṃsaṃ khādissāmā』』ti āha. Sā godhaṃ sākhāya laggetvā pānīyatthāya gatā. Itaro sabbaṃ godhaṃ khāditvā agganaṅguṭṭhaṃ gahetvā parammukho nisīdi. So tāya pānīyaṃ gahetvā āgatāya 『『bhadde, godhā sākhāya otaritvā vammikaṃ pāvisi, ahaṃ dhāvitvā agganaṅguṭṭhaṃ aggahesiṃ, gahitaṭṭhānaṃ hattheyeva katvā chijjitvā bilaṃ paviṭṭhā』』ti āha. 『『Hotu, deva, pakkagodhāya palāyantiyā kiṃ karissāma, ehi gacchāmā』』ti. Te pānīyaṃ pivitvā bārāṇasiṃ agamaṃsu.

Rājaputto rajjaṃ patvā taṃ aggamahesiṭṭhānamatte ṭhapesi, sakkārasammāno panassā natthi. Bodhisatto tassā sakkāraṃ kāretukāmo rañño santike ṭhatvā 『『nanu mayaṃ ayye tumhākaṃ santikā kiñci na labhāma, kiṃ no na olokethā』』ti āha. 『『Tāta, ahameva rañño santikā kiñci na labhāmi, tuyhaṃ kiṃ dassāmi, rājāpi mayhaṃ idāni kiṃ dassati, so araññato āgamanakāle pakkagodhaṃ ekakova khādī』』ti . 『『Ayye, na devo evarūpaṃ karissati, mā evaṃ avacutthā』』ti. Atha naṃ devī 『『tuyhaṃ taṃ, tāta, na pākaṭaṃ, raññoyeva mayhañca pākaṭa』』nti vatvā paṭhamaṃ gāthamāha –

129.

『『Tadeva me tvaṃ vidito, vanamajjhe rathesabha;

Yassa te khaggabaddhassa, sannaddhassa tirīṭino;

Assatthadumasākhāya, pakkagodhā palāyathā』』ti.

Tattha tadevāti tasmiṃyeva kāle 『『ayaṃ mayhaṃ adāyako』』ti evaṃ tvaṃ vidito. Aññe pana tava sabhāvaṃ na jānantīti attho. Khaggabaddhassāti baddhakhaggassa. Tirīṭinoti tirīṭavatthanivatthassa maggāgamanakāle. Pakkagodhāti aṅgārapakkā godhā palāyathāti.

Evaṃ raññā katadosaṃ parisamajjhe pākaṭaṃ katvā kathesi. Taṃ sutvā bodhisatto 『『ayye, devassa appiyakālato pabhuti ubhinnampi aphāsukaṃ katvā kasmā idha vasathā』』ti vatvā dve gāthā abhāsi –

130.

『『Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

131.

『『Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti ñatvā, aññaṃ samekkheyya mahā hi loko』』ti.

Tattha name namantassāti yo attani muducittena namati, tasseva paṭinameyya. Kiccānukubbassāti attano uppannaṃ kiccaṃ anukubbantasseva. Anatthakāmassāti avaḍḍhikāmassa. Vanathaṃ na kayirāti tasmiṃ cajante taṇhāsnehaṃ na kareyya. Apetacittenāti apagatacittena virattacittena. Na sambhajeyyāti na samāgaccheyya. Aññaṃ samekkheyyāti aññaṃ olokeyya, yathā dijo khīṇaphalaṃ dumaṃ rukkhaṃ ñatvā aññaṃ phalabharitaṃ rukkhaṃ gacchati, tathā khīṇarāgaṃ purisaṃ ñatvā aññaṃ sasinehaṃ upagaccheyyāti adhippāyo.

Rājā bodhisatte kathente eva tassā guṇaṃ saritvā 『『bhadde, ettakaṃ kālaṃ tava guṇaṃ na sallakkhesiṃ, paṇḍitassayeva kathāya sallakkhesiṃ, mama aparādhaṃ sahantiyā idaṃ sakalarajjaṃ tuyhameva dammī』』ti vatvā catutthaṃ gāthamāha –

132.

『『So te karissāmi yathānubhāvaṃ, kataññutaṃ khattiye pekkhamāno;

Sabbañca te issariyaṃ dadāmi, yassicchasī tassa tuvaṃ dadāmī』』ti.

Tattha soti so ahaṃ. Yathānubhāvanti yathāsatti yathābalaṃ. Yassicchasīti yassa icchasi, tassa idaṃ rajjaṃ ādiṃ katvā yaṃ tvaṃ icchasi, taṃ dadāmīti.

Evañca pana vatvā rājā deviyā sabbissariyaṃ adāsi, 『『imināhaṃ etissā guṇaṃ sarāpito』』ti paṇḍitassapi mahantaṃ issariyaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ubho jayampatikā sotāpattiphale patiṭṭhahiṃsu.

Tadā jayampatikā etarahi jayampatikāva ahesuṃ, paṇḍitāmacco pana ahameva ahosinti.

Pakkagodhajātakavaṇṇanā tatiyā.

[334] 4. Rājovādajātakavaṇṇanā

Gavaṃce taramānānanti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Vatthu tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Idha pana satthā 『『mahārāja, porāṇakarājānopi paṇḍitānaṃ kathaṃ sutvā dhammena samena rajjaṃ kārentā saggapuraṃ pūrayamānā gamiṃsū』』ti vatvā raññā yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto sikkhitasabbasippo isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā ramaṇīye himavantapadese vanamūlaphalāhāro vihāsi. Atha rājā aguṇapariyesako hutvā 『『atthi nu kho me koci aguṇaṃ kathento』』ti pariyesanto antojane ca bahijane ca antonagare ca bahinagare ca kañci attano avaṇṇavādiṃ adisvā 『『janapade nu kho katha』』nti aññātakavesena janapadaṃ cari. Tatrāpi avaṇṇavādiṃ apassanto attano guṇakathameva sutvā 『『himavantapadese nu kho katha』』nti araññaṃ pavisitvā vicaranto bodhisattassa assamaṃ patvā taṃ abhivādetvā katapaṭisanthāro ekamantaṃ nisīdi.

Tadā bodhisatto araññato paripakkāni nigrodhaphalāni āharitvā paribhuñji, tāni honti madhurāni ojavantāni sakkharacuṇṇasamarasāni. So rājānampi āmantetvā 『『imaṃ mahāpuñña, nigrodhapakkaphalaṃ khāditvā pānīyaṃ pivā』』ti āha. Rājā tathā katvā bodhisattaṃ pucchi 『『kiṃ nu kho, bhante, imaṃ nigrodhapakkaṃ ati viya madhura』』nti? 『『Mahāpuñña, nūna rājā dhammena samena rajjaṃ kāreti, tenetaṃ madhuranti. Rañño adhammikakāle amadhuraṃ nu kho, bhante, hotī』』ti. 『『Āma, mahāpuñña, rājūsu adhammikesu telamadhuphāṇitādīnipi vanamūlaphalānipi amadhurāni honti nirojāni, na kevalaṃ etāni, sakalampi raṭṭhaṃ nirojaṃ kasaṭaṃ hoti. Tesu pana dhammikesu sabbāni tāni madhurāni honti ojavantāni, sakalampi raṭṭhaṃ ojavantameva hotī』』ti. Rājā 『『evaṃ bhavissati, bhante』』ti attano rājabhāvaṃ ajānāpetvāva bodhisattaṃ vanditvā bārāṇasiṃ gantvā 『『tāpasassa vacanaṃ vīmaṃsissāmī』』ti adhammena rajjaṃ kāretvā 『『idāni jānissāmī』』ti kiñci kālaṃ vītināmetvā puna tattha gantvā taṃ vanditvā ekamantaṃ nisīdi.

Bodhisattopissa tatheva vatvā nigrodhapakkaṃ adāsi, taṃ tassa tittakarasaṃ ahosi. Rājā 『『amadhuraṃ nirasa』』nti saha kheḷena chaḍḍetvā 『『tittakaṃ, bhante』』ti āha. Bodhisatto 『『mahāpuñña, nūna rājā adhammiko bhavissati. Rājūnañhi adhammikakāle araññe phalāphalaṃ ādiṃ katvā sabbaṃ amadhuraṃ nirojaṃ jāta』』nti vatvā imā gāthā abhāsi –

133.

『『Gave ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

134.

『『Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

135.

『『Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

136.

『『Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko』』ti.

Tattha gavanti gunnaṃ. Taramānānanti nadiṃ otarantānaṃ. Jimhanti kuṭilaṃ vaṅkaṃ. Netteti nāyake gahetvā gacchante gavajeṭṭhake usabhe puṅgave. Pageva itarā pajāti itare sattā puretarameva adhammaṃ carantīti attho. Dukhaṃ setīti na kevalaṃ seti, catūsupi iriyāpathesu dukkhameva vindati. Adhammikoti yadi rājā chandādiagatigamanavasena adhammiko hoti. Sukhaṃ setīti sace rājā agatigamanaṃ pahāya dhammiko hoti, sabbaṃ raṭṭhaṃ catūsu iriyāpathesu sukhappattameva hotīti.

Rājā bodhisattassa dhammaṃ sutvā attano rājabhāvaṃ jānāpetvā 『『bhante, pubbe nigrodhapakkaṃ ahameva madhuraṃ katvā tittakaṃ akāsiṃ, idāni puna madhuraṃ karissāmī』』ti bodhisattaṃ vanditvā nagaraṃ gantvā dhammena rajjaṃ kārento sabbaṃ paṭipākatikaṃ akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, tāpaso pana ahameva ahosi』』nti.

Rājovādajātakavaṇṇanā catutthā.

[335] 5. Jambukajātakavaṇṇanā

Brahā pavaḍḍhakāyo soti idaṃ satthā veḷuvane viharanto devadattassa sugatālayakaraṇaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva, ayaṃ panettha saṅkhepo. Satthārā 『『sāriputta, devadatto tumhe disvā kiṃ akāsī』』ti vutto thero āha 『『bhante, so tumhākaṃ anukaronto mama hatthe bījaniṃ datvā nipajji. Atha naṃ kokāliko ure jaṇṇunā pahari, iti so tumhākaṃ anukaronto dukkhaṃ anubhavī』』ti. Taṃ sutvā satthā 『『na kho, sāriputta, devadatto idāneva mama anukaronto dukkhaṃ anubhoti, pubbepesa anubhosiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīhayoniyaṃ nibbattitvā himavante guhāyaṃ vasanto ekadivasaṃ mahiṃsaṃ vadhitvā maṃsaṃ khāditvā pānīyaṃ pivitvā guhaṃ āgacchati. Eko siṅgālo taṃ disvā palāyituṃ asakkonto urena nipajji, 『『kiṃ jambukā』』ti ca vutte 『『upaṭṭhahissāmi taṃ, bhaddante』』ti āha. Sīho 『『tena hi ehī』』ti taṃ attano vasanaṭṭhānaṃ netvā divase divase maṃsaṃ āharitvā posesi. Tassa sīhavighāsena thūlasarīrataṃ pattassa ekadivasaṃ māno uppajji. So sīhaṃ upasaṅkamitvā āha 『『ahaṃ, sāmi, niccakālaṃ tumhākaṃ palibodho, tumhe niccaṃ maṃsaṃ āharitvā maṃ posetha, ajja tumhe idheva hotha, ahaṃ ekaṃ vāraṇaṃ vadhitvā maṃsaṃ khāditvā tumhākampi āharissāmī』』ti. Sīho 『『mā te , jambuka, etaṃ rucci, na tvaṃ vāraṇaṃ vadhitvā maṃsakhādakayoniyaṃ nibbatto, ahaṃ te vāraṇaṃ vadhitvā dassāmi, vāraṇo nāma mahākāyo pavaḍḍhakāyo, mā vāraṇaṃ gaṇhi, mama vacanaṃ karohī』』ti vatvā paṭhamaṃ gāthamāha.

137.

『『Brahā pavaḍḍhakāyo so, dīghadāṭho ca jambuka;

Na tvaṃ tattha kule jāto, yattha gaṇhanti kuñjara』』nti.

Tattha brahāti mahanto. Pavaḍḍhakāyoti uddhaṃ uggatakāyo. Dīghadāṭhoti dīghadanto tehi dantehi tumhādise paharitvā jīvitakkhaye pāpeti. Yatthāti yasmiṃ sīhakule jātā mattavāraṇaṃ gaṇhanti, tvaṃ na tattha jāto, siṅgālakule pana jātosīti attho.

Siṅgālo sīhena vāritoyeva guhā nikkhamitvā tikkhattuṃ 『『bukka bukkā』』ti siṅgālikaṃ nadaṃ naditvā pabbatakūṭe ṭhito pabbatapādaṃ olokento ekaṃ kāḷavāraṇaṃ pabbatapādena āgacchantaṃ disvā ullaṅghitvā 『『tassa kumbhe patissāmī』』ti parivattitvā pādamūle pati. Vāraṇo purimapādaṃ ukkhipitvā tassa matthake patiṭṭhāpesi, sīsaṃ bhijjitvā cuṇṇavicuṇṇaṃ jātaṃ . So tattheva anutthunanto sayi, vāraṇo koñcanādaṃ karonto pakkāmi. Bodhisatto gantvā pabbatamatthake ṭhito taṃ vināsappattaṃ disvā 『『attano mānaṃ nissāya naṭṭho siṅgālo』』ti tisso gāthā abhāsi –

138.

『『Asīho sīhamānena, yo attānaṃ vikubbati;

Kotthūva gajamāsajja, seti bhūmyā anutthunaṃ.

139.

『『Yasassino uttamapuggalassa, sañjātakhandhassa mahabbalassa;

Asamekkhiya thāmabalūpapattiṃ, sa seti nāgena hatoyaṃ jambuko.

140.

『『Yo cīdha kammaṃ kurute pamāya, thāmabbalaṃ attani saṃviditvā;

Jappena mantena subhāsitena, parikkhavā so vipulaṃ jinātī』』ti.

Tattha vikubbatīti parivatteti. Kotthūvāti siṅgālo viya. Anutthunanti anutthunanto. Idaṃ vuttaṃ hoti – yathā ayaṃ kotthu mahantaṃ gajaṃ patvā anutthunanto bhūmiyaṃ seti, evaṃ yo añño dubbalo balavatā viggahaṃ karoti, sopi evarūpova hotīti.

Yasassinoti issariyavato. Uttamapuggalassāti kāyabalena ca ñāṇabalena ca uttamapuggalassa. Sañjātakhandhassāti susaṇṭhitamahākhandhassa. Mahabbalassāti mahāthāmassa. Thāmabalūpapattinti evarūpassa sīhassa thāmasaṅkhātaṃ balañceva sīhajātisaṅkhātaṃ upapattiñca ajānitvā, kāyathāmañca ñāṇabalañca sīhaupapattiñca ajānitvāti attho. Sa setīti attānampi sīhena sadisaṃ maññamāno, so ayaṃ jambuko nāgena hato matasayanaṃ seti.

Pamāyāti paminitvā upaparikkhitvā. 『『Pamāṇā』』tipi pāṭho, attano pamāṇaṃ gahetvā yo attano pamāṇena kammaṃ kuruteti attho. Thāmabbalanti thāmasaṅkhātaṃ balaṃ, kāyathāmañca ñāṇabalañcātipi attho. Jappenāti japena, ajjhenenāti attho. Mantenāti aññehi paṇḍitehi saddhiṃ mantetvā karaṇena. Subhāsitenāti saccādiguṇayuttena anavajjavacanena. Parikkhavāti parikkhāsampanno. So vipulaṃ jinātīti yo evarūpo hoti, yaṃ kiñci kammaṃ kurumāno attano thāmañca balañca ñatvā jappamantavasena paricchinditvā subhāsitaṃ bhāsanto karoti, so vipulaṃ mahantaṃ atthaṃ jināti na parihāyatīti.

Evaṃ bodhisatto imāhi tīhi gāthāhi imasmiṃ loke kattabbayuttakaṃ kammaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo devadatto ahosi, sīho pana ahameva ahosi』』nti.

Jambukajātakavaṇṇanā pañcamā.

[336] 6. Brahāchattajātakavaṇṇanā

Tiṇaṃ tiṇanti lapasīti idaṃ satthā jetavane viharanto kuhakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu kathitameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Bārāṇasirājā mahatiyā senāya kosalarājānaṃ abbhuggantvā sāvatthiṃ patvā yuddhena nagaraṃ pavisitvā rājānaṃ gaṇhi. Kosalarañño pana putto chatto nāma kumāro atthi. So aññātakavesena nikkhamitvā takkasilaṃ gantvā tayo vede ca aṭṭhārasa sippāni ca uggaṇhitvā takkasilato nikkhamma sabbasamayasippāni sikkhanto ekaṃ paccantagāmaṃ pāpuṇi. Taṃ nissāya pañcasatatāpasā araññe paṇṇasālāsu vasanti. Kumāro te upasaṅkamitvā 『『imesampi santike kiñci sikkhissāmī』』ti pabbajitvā yaṃ te jānanti, taṃ sabbaṃ uggaṇhi. So aparabhāge gaṇasatthā jāto.

Athekadivasaṃ isigaṇaṃ āmantetvā 『『mārisā, kasmā majjhimadesaṃ na gacchathā』』ti pucchi. 『『Mārisa, majjhimadese manussā nāma paṇḍitā, te pañhaṃ pucchanti, anumodanaṃ kārāpenti, maṅgalaṃ bhaṇāpenti, asakkonte garahanti, mayaṃ tena bhayena na gacchāmā』』ti. 『『Mā tumhe bhāyatha, ahametaṃ sabbaṃ karissāmī』』ti. 『『Tena hi gacchāmā』』ti sabbe attano attano khārivividhamādāya anupubbena bārāṇasiṃ pattā. Bārāṇasirājāpi kosalarajjaṃ attano hatthagataṃ katvā tattha rājayutte ṭhapetvā sayaṃ tattha vijjamānaṃ dhanaṃ gahetvā bārāṇasiṃ gantvā uyyāne lohacāṭiyo pūrāpetvā nidahitvā tasmiṃ samaye bārāṇasiyameva vasati. Atha te isayo rājuyyāne rattiṃ vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamaṃsu. Rājā tesaṃ iriyāpathessu pasīditvā pakkosāpetvā mahātale nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālā taṃ taṃ pañhaṃ pucchi. Chatto rañño cittaṃ ārādhento sabbapañhe vissajjetvā bhattakiccāvasāne vicitraṃ anumodanaṃ akāsi. Rājā suṭṭhutaraṃ pasanno paṭiññaṃ gahetvā sabbepi te uyyāne vāsāpesi.

Chatto nidhiuddharaṇamantaṃ jānāti. So tattha vasanto 『『kahaṃ nu kho iminā mama pitu santakaṃ dhanaṃ nidahita』』nti mantaṃ parivattetvā olokento uyyāne nidahitabhāvaṃ ñatvā 『『idaṃ dhanaṃ gahetvā mama rajjaṃ gaṇhissāmī』』ti cintetvā tāpase āmantetvā 『『mārisā, ahaṃ kosalarañño putto, bārāṇasiraññā amhākaṃ rajje gahite aññātakavesena nikkhamitvā ettakaṃ kālaṃ attano jīvitaṃ anurakkhiṃ, idāni kulasantakaṃ dhanaṃ laddhaṃ, ahaṃ etaṃ ādāya gantvā attano rajjaṃ gaṇhissāmi, tumhe kiṃ karissathā』』ti āha. 『『Mayampi tayāva saddhiṃ gamissāmā』』ti . So 『『sādhū』』ti mahante mahante cammapasibbake kāretvā rattibhāge bhūmiṃ khaṇitvā dhanacāṭiyo uddharitvā pasibbakesu dhanaṃ pakkhipitvā cāṭiyo tiṇassa pūrāpetvā pañca ca isisatāni aññe ca manusse dhanaṃ gāhāpetvā palāyitvā sāvatthiṃ gantvā sabbe rājayutte gāhāpetvā rajjaṃ gahetvā pākāraaṭṭālakādipaṭisaṅkharaṇaṃ kārāpetvā puna sapattaraññā yuddhena aggahetabbaṃ katvā nagaraṃ ajjhāvasati. Bārāṇasiraññopi 『『tāpasā uyyānato dhanaṃ gahetvā palātā』』ti ārocayiṃsu. So uyyānaṃ gantvā cāṭiyo vivarāpetvā tiṇameva passi, tassa dhanaṃ nissāya mahanto soko uppajji. So nagaraṃ gantvā 『『tiṇaṃ tiṇa』』nti vippalapanto carati, nāssa koci sokaṃ nibbāpetuṃ sakkoti.

Bodhisatto cintesi 『『rañño mahanto soko, vippalapanto carati, ṭhapetvā kho pana maṃ nāssa añño koci sokaṃ vinodetuṃ samattho, nissokaṃ naṃ karissāmī』』ti. So ekadivasaṃ tena saddhiṃ sukhanisinno tassa vippalapanakāle paṭhamaṃ gāthamāha –

141.

『『Tiṇaṃ tiṇanti lapasi, ko nu te tiṇamāhari;

Kiṃ nu te tiṇakiccatthi, tiṇameva pabhāsasī』』ti.

Tattha kiṃ nu te tiṇakiccatthīti kiṃ nu tava tiṇena kiccaṃ kātabbaṃ atthi. Tiṇameva pabhāsasīti tvañhi kevalaṃ 『『tiṇaṃ tiṇa』』nti tiṇameva pabhāsasi, 『『asukatiṇaṃ nāmā』』ti na kathesi, tiṇanāmaṃ tāvassa kathehi 『『asukatiṇaṃ nāmā』』ti, mayaṃ te āharissāma, atha pana te tiṇenattho natthi, nikkāraṇā mā vippalapīti.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

142.

『『Idhāgamā brahmacārī, brahā chatto bahussuto;

So me sabbaṃ samādāya, tiṇaṃ nikkhippa gacchatī』』ti.

Tattha brahāti dīgho. Chattoti tassa nāmaṃ. Sabbaṃ samādāyāti sabbaṃ dhanaṃ gahetvā. Tiṇaṃ nikkhippa gacchatīti cāṭīsu tiṇaṃ nikkhipitvā gatoti dassento evamāha.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

143.

『『Evetaṃ hoti kattabbaṃ, appena bahumicchatā;

Sabbaṃ sakassa ādānaṃ, anādānaṃ tiṇassa cā』』ti.

Tassattho – appena tiṇena bahudhanaṃ icchatā evaṃ etaṃ kattabbaṃ hoti, yadidaṃ pitu santakattā sakassa dhanassa sabbaṃ ādānaṃ agayhūpagassa tiṇassa ca anādānaṃ. Iti, mahārāja, so brahā chatto gahetabbayuttakaṃ attano pitu santakaṃ dhanaṃ gahetvā aggahetabbayuttakaṃ tiṇaṃ cāṭīsu pakkhipitvā gato, tattha kā paridevanāti.

Taṃ sutvā rājā catutthaṃ gāthamāha –

144.

『『Sīlavanto na kubbanti, bālo sīlāni kubbati;

Aniccasīlaṃ dussīlyaṃ, kiṃ paṇḍiccaṃ karissatī』』ti.

Tattha sīlavantoti ye sīlasampannā brahmacārayo, te evarūpaṃ na kubbanti. Bālo sīlāni kubbatīti bālo pana durācāro evarūpāni attano anācārasaṅkhātāni sīlāni karoti. Aniccasīlanti addhuvena dīgharattaṃ appavattena sīlena samannāgataṃ. Dussīlyanti dussīlaṃ. Kiṃ paṇḍiccaṃ karissatīti evarūpaṃ puggalaṃ bāhusaccaparibhāvitaṃ paṇḍiccaṃ kiṃ karissati kiṃ sampādessati, vipattimevassa karissatīti. Taṃ garahanto vatvā so tāya bodhisattassa kathāya nissoko hutvā dhammena rajjaṃ kāresi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brahāchatto kuhakabhikkhu ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Brahāchattajātakavaṇṇanā chaṭṭhā.

[337] 7. Pīṭhajātakavaṇṇanā

Na te pīṭhamadāyimhāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira janapadato jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā satthāraṃ vanditvā sāmaṇeradahare pucchi 『『āvuso, sāvatthiyaṃ āgantukabhikkhūnaṃ ke upakārakā』』ti . 『『Āvuso, anāthapiṇḍiko nāma mahāseṭṭhi, visākhā nāma mahāupāsikā ete bhikkhusaṅghassa upakārakā mātāpituṭṭhāniyā』』ti. So 『『sādhū』』ti punadivase pātova ekabhikkhussapi apaviṭṭhakāle anāthapiṇḍikassa gharadvāraṃ agamāsi. Taṃ avelāya gatattā koci na olokesi . So tato kiñci alabhitvā visākhāya gharadvāraṃ gato. Tatrāpi atipātova gatattā kiñci na labhi. So tattha tattha vicaritvā punāgacchanto yāguyā niṭṭhitāya gato, punapi tattha tattha vicaritvā bhatte niṭṭhite gato. So vihāraṃ gantvā 『『dvepi kulāni assaddhāni appasannāni eva, ime bhikkhū pana 『saddhāni pasannānī』ti kathentī』』ti tāni kulāni paribhavanto carati.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – 『『āvuso, asuko kira jānapado bhikkhu atikālasseva kuladvāraṃ gato bhikkhaṃ alabhitvā kulāni paribhavanto caratī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira bhikkhū』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kasmā tvaṃ bhikkhu kujjhasi, pubbe anuppanne buddhe tāpasāpi tāva kuladvāraṃ gantvā bhikkhaṃ alabhitvā na kujjhiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā himavante ciraṃ vasitvā loṇambilasevanatthāya bārāṇasiṃ patvā uyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Tadā bārāṇasiseṭṭhi saddho hoti pasanno. Bodhisatto 『『kataraṃ kulagharaṃ saddha』』nti pucchitvā 『『seṭṭhighara』』nti sutvā seṭṭhino gharadvāraṃ agamāsi. Tasmiṃ khaṇe seṭṭhi rājupaṭṭhānaṃ gato, manussāpi naṃ na passiṃsu, so nivattitvā gacchati. Atha naṃ seṭṭhi rājakulato nivattanto disvā vanditvā bhikkhābhājanaṃ gahetvā gharaṃ netvā nisīdāpetvā pādadhovanatelamakkhanayāgukhajjakādīhi santappetvā antarābhatte kiñci kāraṇaṃ apucchitvā katabhattakiccaṃ vanditvā ekamantaṃ nisinno 『『bhante, amhākaṃ gharadvāraṃ āgatā nāma yācakā vā dhammikasamaṇabrāhmaṇā vā sakkārasammānaṃ alabhitvā gatapubbā nāma natthi, tumhe pana ajja amhākaṃ dārakehi adiṭṭhattā āsanaṃ vā pānīyaṃ vā pādadhovanaṃ vā yāgubhattaṃ vā alabhitvāva gatā, ayaṃ amhākaṃ doso, taṃ no khamituṃ vaṭṭatī』』ti vatvā paṭhamaṃ gāthamāha –

145.

『『Na te pīṭhamadāyimhā, na pānaṃ napi bhojanaṃ;

Brahmacāri khamassu me, etaṃ passāmi accaya』』nti.

Tattha na te pīṭhamadāyimhāti pīṭhampi te na dāpayimha.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

146.

『『Nevābhisajjāmi na cāpi kuppe, na cāpi me appiyamāsi kiñci;

Athopi me āsi manovitakko, etādiso nūna kulassa dhammo』』ti.

Tattha nevābhisajjāmīti neva laggāmi. Etādisoti 『『imassa kulassa etādiso nūna sabhāvo, adāyakavaṃso esa bhavissatī』』ti evaṃ me manovitakko uppanno.

Taṃ sutvā seṭṭhi itarā dve gāthā abhāsi –

147.

『『Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Āsanaṃ udakaṃ pajjaṃ, sabbetaṃ nipadāmase.

148.

『『Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Sakkaccaṃ upatiṭṭhāma, uttamaṃ viya ñātaka』』nti.

Tattha dhammoti sabhāvo. Pitupitāmahoti pitūnañca pitāmahānañca santako. Udakanti pādadhovanaudakaṃ. Pajjanti pādamakkhanatelaṃ. Sabbetanti sabbaṃ etaṃ. Nipadāmaseti nikārapakārā upasaggā, dāmaseti attho, dadāmāti vuttaṃ hoti. Iminā yāva sattamā kulaparivaṭṭā dāyakavaṃso amhākaṃ vaṃsoti dasseti. Uttamaṃ viya ñātakanti mātaraṃ viya pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmāti attho.

Bodhisatto pana katipāhaṃ bārāṇasiseṭṭhino dhammaṃ desento tattha vasitvā puna himavantameva gantvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā bārāṇasiseṭṭhi ānando ahosi, tāpaso pana ahameva ahosinti.

Pīṭhajātakavaṇṇanā sattamā.

[338] 8. Thusajātakavaṇṇanā

Viditaṃthusanti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Tasmiṃ kira mātukucchigate tassa mātu kosalarājadhītāya bimbisārarañño dakkhiṇajāṇulohitapivanadohaḷo uppajjitvā paṇḍu ahosi. Sā paricārikāhi pucchitā tāsaṃ tamatthaṃ ārocesi. Rājāpi sutvā nemittake pakkosāpetvā 『『deviyā kira evarūpo dohaḷo uppanno, tassa kā nipphattī』』ti pucchi. Nemittakā 『『deviyā kucchimhi nibbattakasatto tumhe māretvā rajjaṃ gaṇhissatī』』ti āhaṃsu. Rājā 『『sace mama putto maṃ māretvā rajjaṃ gaṇhissati, ko ettha doso』』ti dakkhiṇajāṇuṃ satthena phālāpetvā lohitaṃ suvaṇṇataṭṭakena gāhāpetvā deviyā pāyesi. Sā cintesi 『『sace mama kucchiyaṃ nibbatto putto pitaraṃ māressati, kiṃ me tenā』』ti. Sā gabbhapātanatthaṃ kucchiṃ maddāpesi .

Rājā ñatvā taṃ pakkosāpetvā 『『bhadde mayhaṃ kira putto maṃ māretvā rajjaṃ gaṇhissati, na kho panāhaṃ ajaro amaro, puttamukhaṃ passituṃ me dehi, mā ito pabhuti evarūpaṃ kammaṃ akāsī』』ti āha. Sā tato paṭṭhāya uyyānaṃ gantvā kucchiṃ maddāpesi. Rājā ñatvā tato paṭṭhāya uyyānagamanaṃ nivāresi. Sā paripuṇṇagabbhā puttaṃ vijāyi. Nāmaggahaṇadivase cassa ajātasseva pitu sattubhāvato 『『ajātasattu』』tveva nāmamakaṃsu. Tasmiṃ kumāraparihārena vaḍḍhante satthā ekadivasaṃ pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā nisīdi. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyabhojanīyena parivisitvā satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Tasmiṃ khaṇe kumāraṃ maṇḍetvā rañño adaṃsu. Rājā balavasinehena puttaṃ gahetvā ūrumhi nisīdāpetvā puttagatena pemena puttameva mamāyanto na dhammaṃ suṇāti. Satthā tassa pamādabhāvaṃ ñatvā 『『mahārāja, pubbe rājāno putte āsaṅkamānā paṭicchanne kāretvā 『amhākaṃ accayena nīharitvā rajje patiṭṭhāpeyyāthā』ti āṇāpesu』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto takkasilāyaṃ disāpāmokkhaācariyo hutvā bahū rājakumāre ca brāhmaṇakumāre ca sippaṃ vācesi. Bārāṇasiraññopi putto soḷasavassakāle tassa santikaṃ gantvā tayo vede ca sabbasippāni ca uggaṇhitvā paripuṇṇasippo ācariyaṃ āpucchi. Ācariyo aṅgavijjāvasena taṃ olokento 『『imassa puttaṃ nissāya antarāyo paññāyati, tamahaṃ attano ānubhāvena harissāmī』』ti cintetvā catasso gāthā bandhitvā rājakumārassa adāsi, evañca pana taṃ vadesi 『『tāta, paṭhamaṃ gāthaṃ rajje patiṭṭhāya tava puttassa soḷasavassakāle bhattaṃ bhuñjanto vadeyyāsi, dutiyaṃ mahāupaṭṭhānakāle, tatiyaṃ pāsādaṃ abhiruhamāno sopānasīse ṭhatvā, catutthaṃ sayanasirigabbhaṃ pavisanto ummāre ṭhatvā』』ti. So 『『sādhū』』ti sampaṭicchitvā ācariyaṃ vanditvā gato oparajje patiṭṭhāya pitu accayena rajje patiṭṭhāsi. Tassa putto soḷasavassakāle rañño uyyānakīḷādīnaṃ atthāya nikkhamantassa sirivibhavaṃ disvā pitaraṃ māretvā rajjaṃ gahetukāmo hutvā attano upaṭṭhākānaṃ kathesi. Te 『『sādhu deva, mahallakakāle laddhena issariyena ko attho, yena kenaci upāyena rājānaṃ māretvā rajjaṃ gaṇhituṃ vaṭṭatī』』ti vadiṃsu. Kumāro 『『visaṃ khādāpetvā māressāmī』』ti pitarā saddhiṃ sāyamāsaṃ bhuñjanto visaṃ gahetvā nisīdi. Rājā bhattapātiyaṃ bhatte acchupanteyeva paṭhamaṃ gāthamāha –

149.

『『Viditaṃ thusaṃ undurānaṃ, viditaṃ pana taṇḍulaṃ;

Thusaṃ thusaṃ vivajjetvā, taṇḍulaṃ pana khādare』』ti.

Tattha viditanti kāḷavaddalepi andhakāre undurānaṃ thuso thusabhāvena taṇḍulo ca taṇḍulabhāvena vidito pākaṭoyeva. Idha pana liṅgavipallāsavasena 『『thusaṃ taṇḍula』』nti vuttaṃ. Khādareti thusaṃ thusaṃ vajjetvā taṇḍulameva khādanti. Idaṃ vuttaṃ hoti – tāta kumāra, yathā undurānaṃ andhakārepi thuso thusabhāvena taṇḍulo ca taṇḍulabhāvena pākaṭo, te thusaṃ vajjetvā taṇḍulameva khādanti, evameva mamapi tava visaṃ gahetvā nisinnabhāvo pākaṭoti.

Kumāro 『『ñātomhī』』ti bhīto bhattapātiyaṃ visaṃ pātetuṃ avisahitvā uṭṭhāya rājānaṃ vanditvā gato. So tamatthaṃ attano upaṭṭhākānaṃ ārocetvā 『『ajja tāvamhi ñāto, idāni kathaṃ māressāmī』』ti pucchi. Te tato paṭṭhāya uyyāne paṭicchannā hutvā nikaṇṇikavasena mantayamānā 『『attheko upāyo, khaggaṃ sannayhitvā mahāupaṭṭhānaṃ gatakāle amaccānaṃ antare ṭhatvā rañño pamattabhāvaṃ ñatvā khaggena paharitvā māretuṃ vaṭṭatī』』ti vavatthapesuṃ. Kumāro 『『sādhū』』ti sampaṭicchitvā mahāupaṭṭhānakāle sannaddhakhaggo hutvā gantvā ito cito ca rañño paharaṇokāsaṃ upadhāreti. Tasmiṃ khaṇe rājā dutiyaṃ gāthamāha –

150.

『『Yā mantanā araññasmiṃ, yā ca gāme nikaṇṇikā;

Yañcetaṃ iti cīti ca, etampi viditaṃ mayā』』ti.

Tattha araññasminti uyyāne. Nikaṇṇikāti kaṇṇamūle mantanā. Yañcetaṃ iti cīti cāti yañca etaṃ idāni mama paharaṇokāsapariyesanaṃ. Idaṃ vuttaṃ hoti – tāta kumāra, yā esā tava attano upaṭṭhākehi saddhiṃ uyyāne ca gāme ca nikaṇṇikā mantanā, yañcetaṃ idāni mama māraṇatthāya iti cīti ca karaṇaṃ, etampi sabbaṃ mayā ñātanti.

Kumāro 『『jānāti me veribhāvaṃ pitā』』ti tato palāyitvā upaṭṭhākānaṃ ārocesi. Te sattaṭṭha divase atikkamitvā 『『kumāra, na te pitā, veribhāvaṃ jānāti, takkamattena tvaṃ evaṃsaññī ahosi, mārehi na』』nti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā sopānamatthake gabbhadvāre aṭṭhāsi. Rājā sopānamatthake ṭhito tatiyaṃ gāthamāha –

151.

『『Dhammena kira jātassa, pitā puttassa makkaṭo;

Daharasseva santassa, dantehi phalamacchidā』』ti.

Tattha dhammenāti sabhāvena. Pitā puttassa makkaṭoti pitā makkaṭo puttassa makkaṭapotakassa. Idaṃ vuttaṃ hoti – yathā araññe jāto makkaṭo attano yūthapariharaṇaṃ āsaṅkanto taruṇassa makkaṭapotakassa dantehi phalaṃ chinditvā purisabhāvaṃ nāseti, tathā tava atirajjakāmassa phalāni uppāṭāpetvā purisabhāvaṃ nāsessāmīti.

Kumāro 『『gaṇhāpetukāmo maṃ pitā』』ti bhīto palāyitvā 『『pitarāmhi santajjito』』ti upaṭṭhākānaṃ ārocesi. Te aḍḍhamāsamatte vītivatte 『『kumāra, sace rājā jāneyya, ettakaṃ kālaṃ nādhivāseyya, takkamattena tayā kathitaṃ, mārehi na』』nti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā uparipāsāde sirisayanaṃ pavisitvā 『『āgacchantameva naṃ māressāmī』』ti heṭṭhāpallaṅke nisīdi. Rājā bhuttasāyamāso parijanaṃ uyyojetvā 『『nipajjissāmī』』ti sirigabbhaṃ pavisanto ummāre ṭhatvā catutthaṃ gāthamāha –

152.

『『Yametaṃ parisappasi, ajakāṇova sāsape;

Yopāyaṃ heṭṭhato seti, etampi viditaṃ mayā』』ti.

Tattha parisappasīti bhayena ito cito ca sappasi. Sāsapeti sāsapakhette. Yopāyanti yopi ayaṃ. Idaṃ vuttaṃ hoti – yampi etaṃ tvaṃ sāsapavanaṃ paviṭṭhakāṇaeḷako viya bhayena ito cito ca saṃsappasi, paṭhamaṃ visaṃ gahetvā āgatosi, dutiyaṃ khaggena paharitukāmo hutvā āgatosi, tatiyaṃ khaggaṃ ādāya sopānamatthake aṭṭhāsi, idāni maṃ 『『māressāmī』』ti heṭṭhāsayane nipannosi, sabbametaṃ jānāmi, na taṃ idāni vissajjemi, gahetvā rājāṇaṃ kārāpessāmīti. Evaṃ tassa ajānantasseva sā sā gāthā taṃ taṃ atthaṃ dīpeti.

Kumāro 『『ñātomhi pitarā, idāni maṃ nāssessatī』』ti bhayappatto heṭṭhāsayanā nikkhamitvā khaggaṃ rañño pādamūle chaḍḍetvā 『『khamāhi me, devā』』ti pādamūle urena nipajji. Rājā 『『na mayhaṃ koci kammaṃ jānātīti tvaṃ cintesī』』ti taṃ tajjetvā saṅkhalikabandhanena bandhāpetvā bandhanāgāraṃ pavesāpetvā ārakkhaṃ ṭhapesi. Tadā rājā bodhisattassa guṇaṃ sallakkhesi. So aparabhāge kālamakāsi, tassa sarīrakiccaṃ katvā kumāraṃ bandhanāgārā nīharitvā rajje patiṭṭhāpesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā takkasilāyaṃ disāpāmokkho ācariyo ahameva ahosi』』nti.

Thusajātakavaṇṇanā aṭṭhamā.

[339] 9. Bāverujātakavaṇṇanā

Adassanena morassāti idaṃ satthā jetavane viharanto hatalābhasakkāre titthiye ārabbha kathesi. Titthiyā hi anuppanne buddhe lābhino ahesuṃ, uppanne pana buddhe hatalābhasakkārā sūriyuggamane khajjopanakā viya jātā. Tesaṃ taṃ pavattiṃ ārabbha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi yāva guṇavantā na uppajjanti, tāva nigguṇā lābhaggayasaggappattā ahesuṃ, guṇavantesu pana uppannesu nigguṇā hatalābhasakkārā jātā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto morayoniyaṃ nibbattitvā vuḍḍhimanvāya sobhaggappatto araññe vicari. Tadā ekacce vāṇijā disākākaṃ gahetvā nāvāya bāveruraṭṭhaṃ agamaṃsu. Tasmiṃ kira kāle bāveruraṭṭhe sakuṇā nāma natthi. Āgatāgatā raṭṭhavāsino taṃ pañjare nisinnaṃ disvā 『『passathimassa chavivaṇṇaṃ galapariyosānaṃ mukhatuṇḍakaṃ maṇiguḷasadisāni akkhīnī』』ti kākameva pasaṃsitvā te vāṇijake āhaṃsu 『『imaṃ, ayyā, sakuṇaṃ amhākaṃ detha, amhākaṃ iminā attho, tumhe attano raṭṭhe aññaṃ labhissathā』』ti. 『『Tena hi mūlena gaṇhathā』』ti. 『『Kahāpaṇena no dethā』』ti. 『『Na demā』』ti . Anupubbena vaḍḍhitvā 『『satena dethā』』ti vutte 『『amhākaṃ esa bahūpakāro, tumhehi saddhiṃ metti hotū』』ti kahāpaṇasataṃ gahetvā adaṃsu. Te taṃ netvā suvaṇṇapañjare pakkhipitvā nānappakārena macchamaṃsena ceva phalāphalena ca paṭijaggiṃsu. Aññesaṃ sakuṇānaṃ avijjamānaṭṭhāne dasahi asaddhammehi samannāgato kāko lābhaggayasaggappatto ahosi.

Punavāre te vāṇijā ekaṃ morarājānaṃ gahetvā yathā accharasaddena vassati, pāṇippaharaṇasaddena naccati, evaṃ sikkhāpetvā bāveruraṭṭhaṃ agamaṃsu. So mahājane sannipatite nāvāya dhure ṭhatvā pakkhe vidhunitvā madhurassaraṃ nicchāretvā nacci. Manussā taṃ disvā somanassajātā 『『etaṃ, ayyā, sobhaggappattaṃ susikkhitaṃ sakuṇarājānaṃ amhākaṃ dethā』』ti āhaṃsu. Amhehi paṭhamaṃ kāko ānīto, taṃ gaṇhittha, idāni ekaṃ morarājānaṃ ānayimhā, etampi yācatha, tumhākaṃ raṭṭhe sakuṇaṃ nāma gahetvā āgantuṃ na sakkāti. 『『Hotu, ayyā, attano raṭṭhe aññaṃ labhissatha, imaṃ no dethā』』ti mūlaṃ vaḍḍhetvā sahassena gaṇhiṃsu. Atha naṃ sattaratanavicitte pañjare ṭhapetvā macchamaṃsaphalāphalehi ceva madhulājasakkarapānakādīhi ca paṭijaggiṃsu, mayūrarājā lābhaggayasaggappatto jāto, tassāgatakālato paṭṭhāya kākassa lābhasakkāro parihāyi, koci naṃ oloketumpi na icchi. Kāko khādanīyabhojanīyaṃ alabhamāno 『『kākā』』ti vassanto gantvā ukkārabhūmiyaṃ otaritvā gocaraṃ gaṇhi.

Satthā dve vatthūni ghaṭetvā sambuddho hutvā imā gāthā abhāsi –

153.

『『Adassanena morassa, sikhino mañjubhāṇino;

Kākaṃ tattha apūjesuṃ, maṃsena ca phalena ca.

154.

『『Yadā ca sarasampanno, moro bāverumāgamā;

Atha lābho ca sakkāro, vāyasassa ahāyatha.

155.

『『Yāva nuppajjatī buddho, dhammarājā pabhaṅkaro;

Tāva aññe apūjesuṃ, puthū samaṇabrāhmaṇe.

156.

『『Yadā ca sarasampanno, buddho dhammaṃ adesayi;

Atha lābho ca sakkāro, titthiyānaṃ ahāyathā』』ti.

Tattha sikhinoti sikhāya samannāgatassa. Mañjubhāṇinoti madhurassarassa. Apūjesunti apūjayiṃsu. Maṃsena ca phalena cāti nānappakārena maṃsena phalāphalena ca. Bāverumāgamāti bāveruraṭṭhaṃ āgato. 『『Bhāverū』』tipi pāṭho. Ahāyathāti parihīno. Dhammarājāti navahi lokuttaradhammehi parisaṃ rañjetīti dhammarājā. Pabhaṅkaroti sattalokaokāsalokasaṅkhāralokesu ālokassa katattā pabhaṅkaro. Sarasampannoti brahmassarena samannāgato. Dhammaṃ adesayīti catusaccadhammaṃ pakāsesīti.

Iti imā catasso gāthā bhāsitvā jātakaṃ samodhānesi – 『『tadā kāko nigaṇṭho nāṭaputto ahosi, morarājā pana ahameva ahosi』』nti.

Bāverujātakavaṇṇanā navamā.

[340] 10. Visayhajātakavaṇṇanā

Adāsidānānīti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Vatthu heṭṭhā khadiraṅgārajātake (jā. 1.1.40) vitthāritameva. Idha pana satthā anāthapiṇḍikaṃ. Āmantetvā 『『porāṇakapaṇḍitāpi gahapati 『dānaṃ mā dadāsī』ti ākāse ṭhatvā vārentaṃ sakkaṃ devānamindaṃ paṭibāhitvā dānaṃ adaṃsuyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavo visayho nāma seṭṭhi hutvā pañcahi sīlehi samannāgato dānajjhāsayo dānābhirato ahosi. So catūsu nagaradvāresu, nagaramajjhe, attano gharadvāreti chasu ṭhānesu dānasālāyo kāretvā dānaṃ pavattesi, divase divase cha satasahassāni vissajjeti. Bodhisattassa ca vanibbakayācakānañca ekasadisameva bhattaṃ hoti. Tassa jambudīpaṃ unnaṅgalaṃ katvā dānaṃ dadato dānānubhāvena sakkassa bhavanaṃ kampi, sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko 『『ko nu kho maṃ ṭhānā cāvetukāmo』』ti upadhārento mahāseṭṭhiṃ disvā 『『ayaṃ visayho ativiya pattharitvā sakalajambudīpaṃ unnaṅgalaṃ karonto dānaṃ deti, iminā dānena maṃ cāvetvā sayaṃ sakko bhavissati maññe, dhanamassa nāsetvā etaṃ daliddaṃ katvā yathā dānaṃ na deti, tathā karissāmī』』ti cintetvā sabbaṃ dhanadhaññaṃ telamadhuphāṇitasakkarādīni antamaso dāsakammakaraporisampi antaradhāpesi.

Tadā dānabyāvaṭā āgantvā 『『sāmi dānaggaṃ pacchinnaṃ, ṭhapitaṭhapitaṭṭhāne na kiñci passāmā』』ti ārocayiṃsu. 『『Ito paribbayaṃ haratha, mā dānaṃ pacchindathā』』ti bhariyaṃ pakkosāpetvā 『『bhadde, dānaṃ pavattāpehī』』ti āha. Sā sakalagehaṃ vicinitvā aḍḍhamāsakamattampi adisvā 『『ayya, amhākaṃ nivatthavatthaṃ ṭhapetvā aññaṃ kiñci na passāmi, sakalagehaṃ tuccha』』nti āha. Sattaratanagabbhesu dvāraṃ vivarāpetvā na kiñci addasa, seṭṭhiñca bhariyañca ṭhapetvā aññe dāsakammakarāpi na paññāyiṃsu. Puna mahāsatto. Bhariyaṃ āmantetvā 『『bhadde, na sakkā dānaṃ pacchindituṃ, sakalanivesanaṃ vicinitvā kiñci upadhārehī』』ti āha. Tasmiṃ khaṇe eko tiṇahārako asitañca kājañca tiṇabandhanarajjuñca dvārantare chaḍḍetvā palāyi. Seṭṭhibhariyā taṃ disvā 『『sāmi, idaṃ ṭhapetvā aññaṃ na passāmī』』ti āharitvā adāsi. Mahāsatto 『『bhadde, mayā ettakaṃ kālaṃ tiṇaṃ nāma na lāyitapubbaṃ, ajja pana tiṇaṃ lāyitvā āharitvā vikkiṇitvā yathānucchavikaṃ dānaṃ dassāmī』』ti dānupacchedabhayena asitañceva kājañca rajjuñca gahetvā nagarā nikkhamitvā tiṇavatthuṃ gantvā tiṇaṃ lāyitvā 『『eko amhākaṃ bhavissati, ekena dānaṃ dassāmī』』ti dve tiṇakalāpe bandhitvā kāje laggetvā ādāya gantvā nagaradvāre vikkiṇitvā māsake gahetvā ekaṃ koṭṭhāsaṃ yācakānaṃ adāsi. Yācakā bahū, tesaṃ 『『mayhampi dehi, mayhampi dehī』』ti vadantānaṃ itarampi koṭṭhāsaṃ datvā taṃ divasaṃ saddhiṃ bhariyāya anāhāro vītināmesi. Iminā niyāmena cha divasā vītivattā.

Athassa sattame divase tiṇaṃ āharamānassa sattāhaṃ nirāhārassa atisukhumālassa nalāṭe sūriyātapena pahaṭamatte akkhīni bhamiṃsu. So satiṃ paccupaṭṭhāpetuṃ asakkonto tiṇaṃ avattharitvā pati. Sakko tassa kiriyaṃ upadhārayamāno vicarati. So taṅkhaṇaññeva āgantvā ākāse ṭhatvā paṭhamaṃ gāthamāha –

157.

『『Adāsi dānāni pure visayha, dadato ca te khayadhammo ahosi;

Ito paraṃ ce na dadeyya dānaṃ, tiṭṭheyyuṃ te saṃyamantassa bhogā』』ti.

Tassattho – ambho visayha tvaṃ ito pubbe tava gehe dhane vijjamāne sakalajambudīpaṃ unnaṅgalaṃ karitvā dānāni adāsi. Tassa ca te evaṃ dadato bhogānaṃ khayadhammo khayasabhāvo ahosi, sabbaṃ sāpateyyaṃ khīṇaṃ, ito paraṃ cepi tvaṃ dānaṃ na dadeyya, kassaci kiñci na dadeyyāsi, tava saṃyamantassa adadantassa bhogā tatheva tiṭṭheyyuṃ, 『『ito paṭṭhāya na dassāmī』』ti tvaṃ mayhaṃ paṭiññaṃ dehi, ahaṃ te bhoge dassessāmīti.

Mahāsatto tassa vacanaṃ sutvā 『『kosi tva』』nti āha. 『『Sakkohamasmī』』ti. Bodhisatto 『『sakko nāma sayaṃ dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā satta vattapadāni pūretvā sakkattaṃ patto, tvaṃ pana attano issariyakāraṇaṃ dānaṃ vāresi, anariyaṃ vata karosī』』ti vatvā tisso gāthā abhāsi –

158.

『『Anariyamariyena sahassanetta, suduggatenāpi akiccamāhu;

Mā vo dhanaṃ taṃ ahu devarāja, yaṃ bhogahetu vijahemu saddhaṃ.

159.

『『Yena eko ratho yāti, yāti tenaparo ratho;

Porāṇaṃ nihitaṃ vattaṃ, vattataññeva vāsava.

160.

『『Yadi hessati dassāma, asante kiṃ dadāmase;

Evaṃbhūtāpi dassāma, mā dānaṃ pamadamhase』』ti.

Tattha anariyanti lāmakaṃ pāpakammaṃ. Ariyenāti parisuddhācārena ariyena. Suduggatenāpīti sudaliddenāpi. Akiccamāhūti akattabbanti buddhādayo ariyā vadanti, tvaṃ pana maṃ anariyaṃ maggaṃ ārocesīti adhippāyo. Voti nipātamattaṃ. Yaṃ bhogahetūti yassa dhanassa paribhuñjanahetu mayaṃ dānasaddhaṃ vijahemu pariccajeyyāma, taṃ dhanameva mā ahu, na no tena dhanena atthoti dīpeti.

Rathoti yaṃkiñci yānaṃ. Idaṃ vuttaṃ hoti – yena maggena eko ratho yāti, aññopi ratho 『『rathassa gatamaggo eso』』ti teneva maggena yāti. Porāṇaṃ nihitaṃ vattanti yaṃ mayā pubbe nihitaṃ vattaṃ, taṃ mayi dharante vattatuyeva, mā tiṭṭhatūti attho. Evaṃbhūtāti evaṃ tiṇahārakabhūtāpi mayaṃ yāva jīvāma, tāva dassāmayeva. Kiṃkāraṇā? Mā dānaṃ pamadamhaseti. Adadanto hi dānaṃ pamajjati nāma na sarati na sallakkheti, ahaṃ pana jīvamāno dānaṃ pamussituṃ na icchāmi, tasmā dānaṃ dassāmiyevāti dīpeti.

Sakko taṃ paṭibāhituṃ asakkonto 『『kimatthāya dānaṃ dadāsī』』ti pucchi. Bodhisatto 『『neva sakkattaṃ, na brahmattaṃ patthayamāno, sabbaññutaṃ patthento panāhaṃ dadāmī』』ti āha. Sakko tassa vacanaṃ sutvā tuṭṭho hatthena piṭṭhiṃ parimajji. Bodhisattassa taṅkhaṇaññeva parimajjitamattasseva sakalasarīraṃ paripūri. Sakkānubhāvena cassa sabbo vibhavaparicchedo paṭipākatikova ahosi. Sakko 『『mahāseṭṭhi, tvaṃ ito paṭṭhāya divase divase dvādasa satasahassāni vissajjento dānaṃ dadāhī』』ti tassa gehe aparimāṇaṃ dhanaṃ katvā taṃ uyyojetvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā seṭṭhibhariyā rāhulamātā ahosi, visayho pana seṭṭhi ahameva ahosi』』nti.

Visayhajātakavaṇṇanā dasamā.

Kokilavaggo catuttho.

  1. Cūḷakuṇālavaggo

[341] 1. Kaṇḍarījātakavaṇṇanā

Narānamārāmakarāsūti imassa jātakassa vitthārakathā kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati.

Kaṇḍarījātakavaṇṇanā paṭhamā.

[342] 2. Vānarajātakavaṇṇanā

Asakkhiṃvata attānanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Vatthu (jā. aṭṭha. 2.2.susumārajātakavaṇṇanā) heṭṭhā vitthāritameva.

Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantapadese kapiyoniyaṃ nibbattitvā vayappatto gaṅgātīre vasi. Athekā antogaṅgāyaṃ saṃsumārī bodhisattassa hadayamaṃse dohaḷaṃ uppādetvā saṃsumārassa kathesi. So 『『taṃ kapiṃ udake nimujjāpetvā māretvā hadayamaṃsaṃ gahetvā saṃsumāriyā dassāmī』』ti cintetvā mahāsattaṃ āha – 『『ehi, samma, antaradīpake phalāphale khādituṃ gacchāmā』』ti. 『『Kathaṃ, samma, ahaṃ gamissāmī』』ti. 『『Ahaṃ taṃ mama piṭṭhiyaṃ nisīdāpetvā nessāmī』』ti. So tassa cittaṃ ajānanto laṅghitvā piṭṭhiyaṃ nisīdi. Saṃsumāro thokaṃ gantvā nimujjituṃ ārabhi. Atha naṃ vānaro 『『kiṃkāraṇā, bho, maṃ udake nimujjāpesī』』ti āha. 『『Ahaṃ taṃ māretvā tava hadayamaṃsaṃ mama bhariyāya dassāmī』』ti. 『『Dandha tvaṃ mama hadayamaṃsaṃ ure atthīti maññasī』』ti? 『『Atha kahaṃ te ṭhapita』』nti? 『『Etaṃ udumbare olambantaṃ na passasī』』ti? 『『Passāmi, dassasi pana me』』ti. 『『Āma, dassāmī』』ti. Saṃsumāro dandhatāya taṃ gahetvā nadītīre udumbaramūlaṃ gato. Bodhisatto tassa piṭṭhito laṅghitvā udumbararukkhe nisinno imā gāthā abhāsi –

161.

『『Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;

Na dānāhaṃ puna tuyhaṃ, vasaṃ gacchāmi vārija.

162.

『『Alametehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

163.

『『Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

164.

『『Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, na ca pacchānutappatī』』ti.

Tattha asakkhiṃ vatāti samattho vata ahosiṃ. Uddhātunti uddharituṃ. Vārijāti saṃsumāraṃ ālapati. Yāni pāraṃ samuddassāti gaṅgaṃ samuddanāmenālapanto 『『yāni samuddassa pāraṃ gantvā khāditabbāni, alaṃ tehī』』ti vadati. Pacchā ca anutappatīti uppannaṃ atthaṃ khippaṃ ajānanto amittavasaṃ gacchati, pacchā ca anutappati.

Iti so catūhi gāthāhi lokiyakiccānaṃ nipphattikāraṇaṃ kathetvā vanasaṇḍameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā saṃsumāro devadatto ahosi, vānaro pana ahameva ahosi』』nti.

Vānarajātakavaṇṇanā dutiyā.

[343] 3. Kuntinījātakavaṇṇanā

Avasimha tavāgāreti idaṃ satthā jetavane viharanto kosalarañño gehe nivutthaṃ kuntinīsakuṇikaṃ ārabbha kathesi. Sā kira rañño dūteyyahārikā ahosi. Dve potakāpissā atthi, rājā taṃ sakuṇikaṃ ekassa rañño paṇṇaṃ gāhāpetvā pesesi. Tassā gatakāle rājakule dārakā te sakuṇapotake hatthehi parimaddantā māresuṃ. Sā āgantvā te potake mate passantī 『『kena me puttakā māritā』』ti pucchi. 『『Asukena ca asukena cā』』ti. Tasmiñca kāle rājakule posāvanikabyaggho atthi kakkhaḷo pharuso, bandhanabalena tiṭṭhati. Atha te dārakā taṃ byagghaṃ dassanāya agamaṃsu. Sāpi sakuṇikā tehi saddhiṃ gantvā 『『yathā imehi mama puttakā māritā, tatheva ne karissāmī』』ti te dārake gahetvā byagghassa pādamūle khipi, byaggho murāmurāpetvā khādi. Sā 『『idāni me manoratho paripuṇṇo』』ti uppatitvā himavantameva gatā. Taṃ kāraṇaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, rājakule kira asukā nāma kuntinī sakuṇikā ye hissā potakā māritā, te dārake byagghassa pādamūle khipitvā himavantameva gatā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesā attano potakaghātake dārake gahetvā byagghassa pādamūle khipitvā himavantameva gatā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ bodhisatto dhammena samena rajjaṃ kāresi. Tassa nivesane ekā kuntinī sakuṇikā dūteyyahārikāti sabbaṃ purimasadisameva. Ayaṃ pana viseso. Ayaṃ kuntinī byagghena dārake mārāpetvā cintesi 『『idāni na sakkā mayā idha vasituṃ, gamissāmi, gacchantī ca pana rañño anārocetvā na gamissāmi, ārocetvāva gamissāmī』』ti. Sā rājānaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā 『『sāmi, tumhākaṃ pamādena mama puttake dārakā māresuṃ, ahaṃ kodhavasikā hutvā te dārake paṭimāresiṃ, idāni mayā idha vasituṃ na sakkā』』ti vatvā paṭhamaṃ gāthamāha –

165.

『『Avasimha tavāgāre, niccaṃ sakkatapūjitā,

Tvameva dānimakari, handa rāja vajāmaha』』nti.

Tattha tvameva dānimakarīti maṃ paṇṇaṃ gāhāpetvā pesetvā attano pamādena mama piyaputtake arakkhanto tvaññeva idāni etaṃ mama domanassakāraṇaṃ akari. Handāti vavassaggatthe nipāto. Rājāti bodhisattaṃ ālapati. Vajāmahanti ahaṃ himavantaṃ gacchāmīti.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

166.

『『Yo ve kate paṭikate, kibbise paṭikibbise;

Evaṃ taṃ sammatī veraṃ, vasa kuntini māgamā』』ti.

Tassattho – yo puggalo parena kate kibbise attano puttamāraṇādike dāruṇe kamme kate puna attano tassa puggalassa paṭikate paṭikibbise 『『paṭikataṃ mayā tassā』』ti jānāti. Evaṃ taṃ sammatī veranti ettakena taṃ veraṃ sammati vūpasantaṃ hoti, tasmā vasa kuntini māgamāti.

Taṃ sutvā kuntinī tatiyaṃ gāthamāha –

167.

『『Na katassa ca kattā ca, metti sandhīyate puna;

Hadayaṃ nānujānāti, gacchaññeva rathesabhā』』ti.

Tattha na katassa ca kattā cāti katassa ca abhibhūtassa upapīḷitassa puggalassa, idāni vibhattivipariṇāmaṃ katvā yo kattā tassa cāti imesaṃ dvinnaṃ puggalānaṃ puna mittabhāvo nāma na sandhīyati na ghaṭīyatīti attho. Hadayaṃ nānujānātīti tena kāraṇena mama hadayaṃ idha vāsaṃ nānujānāti. Gacchaññeva rathesabhāti tasmā ahaṃ mahārāja gamissāmiyevāti.

Taṃ sutvā rājā catutthaṃ gāthamāha –

168.

『『Katassa ceva kattā ca, metti sandhīyate puna;

Dhīrānaṃ no ca bālānaṃ, vasa kuntini māgamā』』ti.

Tassattho – katassa ceva puggalassa, yo ca kattā tassa metti sandhīyate puna, sā pana dhīrānaṃ, no ca bālānaṃ. Dhīrānañhi metti bhinnāpi puna ghaṭīyati, bālānaṃ pana sakiṃ bhinnā bhinnāva hoti, tasmā vasa kuntini māgamāti.

Sakuṇikā 『『evaṃ santepi na sakkā mayā idha vasituṃ sāmī』』ti rājānaṃ vanditvā uppatitvā himavantameva gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kuntinīyeva etarahi kuntinī ahosi, bārāṇasirājā pana ahameva ahosi』』nti.

Kuntinījātakavaṇṇanā tatiyā.

[344] 4. Ambajātakavaṇṇanā

Yonīliyaṃ maṇḍayatīti idaṃ satthā jetavane viharanto ekaṃ ambagopakattheraṃ ārabbha kathesi. So kira mahallakakāle pabbajitvā jetavanapaccante ambavane paṇṇasālaṃ kāretvā ambe rakkhanto patitāni ambapakkāni khādanto vicarati, attano sambandhamanussānampi deti. Tasmiṃ bhikkhācāraṃ paviṭṭhe ambacorakā ambāni pātetvā khāditvā ca gahetvā ca gacchanti. Tasmiṃ khaṇe catasso seṭṭhidhītaro aciravatiyaṃ nhāyitvā vicarantiyo taṃ ambavanaṃ pavisiṃsu. Mahallako āgantvā tā disvā 『『tumhehi me ambāni khāditānī』』ti āha. 『『Bhante, mayaṃ idāneva āgatā, na tumhākaṃ ambāni khādāmā』』ti. 『『Tena hi sapathaṃ karothā』』ti? 『『Karoma, bhante』』ti sapathaṃ kariṃsu. Mahallako tā sapathaṃ kāretvā lajjāpetvā vissajjesi. Tassa taṃ kiriyaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko kira mahallako attano vasanakaṃ ambavanaṃ paviṭṭhā seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā vissajjesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa ambagopako hutvā catasso seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā vissajjesī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Tadā eko kūṭajaṭilo bārāṇasiṃ upanissāya nadītīre ambavane paṇṇasālaṃ māpetvā ambe rakkhanto patitāni ambapakkāni khādanto sambandhamanussānampi dento nānappakārena micchājīvena jīvikaṃ kappento vicarati. Tadā sakko devarājā 『『ke nu kho loke mātāpitaro upaṭṭhahanti, kule jeṭṭhāpacayanakammaṃ karonti, dānaṃ denti, sīlaṃ rakkhanti, uposathakammaṃ karonti, ke pabbajitā samaṇadhamme yuttapayuttā viharanti, ke anācāraṃ carantī』』ti lokaṃ volokento imaṃ ambagopakaṃ anācāraṃ kūṭajaṭilaṃ disvā 『『ayaṃ kūṭajaṭilo kasiṇaparikammādiṃ attano samaṇadhammaṃ pahāya ambavanaṃ rakkhanto vicarati, saṃvejessāmi na』』nti tassa gāmaṃ bhikkhāya paviṭṭhakāle attano ānubhāvena ambe pātetvā corehi vilumbite viya akāsi.

Tadā bārāṇasito catasso seṭṭhidhītaro taṃ ambavanaṃ pavisiṃsu. Kūṭajaṭilo tā disvā 『『tumhehi me ambāni khāditānī』』ti palibuddhi. 『『Bhante, mayaṃ idāneva āgatā, na te ambāni khādāmā』』ti. 『『Tena hi sapathaṃ karothā』』ti? 『『Katvā ca pana gantuṃ labhissāmā』』ti? 『『Āma, labhissathā』』ti. 『『Sādhu, bhante』』ti tāsu jeṭṭhikā sapathaṃ karontī paṭhamaṃ gāthamāha –

169.

『『Yo nīliyaṃ maṇḍayati, saṇḍāsena vihaññati;

Tassa sā vasamanvetu, yā te ambe avāharī』』ti.

Tassattho – yo puriso palitānaṃ kāḷavaṇṇakaraṇatthāya nīlaphalādīni yojetvā kataṃ nīliyaṃ maṇḍayati, nīlakesantare ca uṭṭhitaṃ palitaṃ uddharanto saṇḍāsena vihaññati kilamati, tassa evarūpassa mahallakassa sā vasaṃ anvetu, tathārūpaṃ patiṃ labhatu, yā te ambe avāharīti.

Tāpaso 『『tvaṃ ekamantaṃ tiṭṭhāhī』』ti vatvā dutiyaṃ seṭṭhidhītaraṃ sapathaṃ kāresi. Sā sapathaṃ karontī dutiyaṃ gāthamāha –

170.

『『Vīsaṃ vā pañcavīsaṃ vā, ūnatiṃsaṃva jātiyā;

Tādisā pati mā laddhā, yā te ambe avāharī』』ti.

Tassattho – nāriyo nāma pannarasasoḷasavassikakāle purisānaṃ piyā honti. Yā pana tava ambāni avāhari, sā evarūpe yobbane patiṃ alabhitvā jātiyā vīsaṃ vā pañcavīsaṃ vā ekena dvīhi ūnatāya ūnatiṃsaṃ vā vassāni patvā tādisā paripakkavayā hutvāpi patiṃ mā laddhāti.

Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya tatiyā tatiyaṃ gāthamāha –

171.

『『Dīghaṃ gacchatu addhānaṃ, ekikā abhisārikā;

Saṅkete pati mā adda, yā te ambe avāharī』』ti.

Tassattho – yā te ambe avāhari, sā patiṃ patthayamānā tassa santikaṃ abhisaraṇatāya abhisārikā nāma hutvā ekikā adutiyā gāvutadvigāvutamattaṃ dīghaṃ addhānaṃ gacchatu, gantvāpi ca tasmiṃ asukaṭṭhānaṃ nāma āgaccheyyāsīti kate saṅkete taṃ patiṃ mā addasāti.

Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya catutthā catutthaṃ gāthamāha –

172.

『『Alaṅkatā suvasanā, mālinī candanussadā;

Ekikā sayane setu, yā te ambe avāharī』』ti. – sā uttānatthāyeva;

Tāpaso 『『tumhehi atibhāriyā sapathā katā, aññehi ambāni khāditāni bhavissanti, gacchatha dāni tumhe』』ti tā uyyojesi. Sakko bheravarūpārammaṇaṃ dassetvā kūṭatāpasaṃ tato palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kūṭajaṭilo ayaṃ ambagopako mahallako ahosi, catasso seṭṭhidhītaro etāyeva, sakko pana ahameva ahosi』』nti.

Ambajātakavaṇṇanā catutthā.

[345] 5. Rājakumbhajātakavaṇṇanā

Vanaṃ yadaggi dahatīti idaṃ satthā jetavane viharanto ekaṃ alasabhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto sāsane uraṃ datvā pabbajitvāpi alaso ahosi uddesaparipucchāyonisomanasikāravattapaṭivattādīhi paribāhiro nīvaraṇābhibhūto. Nisinnaṭṭhānādīsu iriyāpathesu tathā eva hoti. Tassa taṃ ālasiyabhāvaṃ ārabbha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā ālasiyo kusīto nīvaraṇābhibhūto viharatī』』ti . Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa ālasiyoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amaccaratanaṃ ahosi, bārāṇasirājā ālasiyajātiko ahosi. Bodhisatto 『『rājānaṃ pabodhessāmī』』ti ekaṃ upamaṃ upadhārento vicarati. Athekadivasaṃ rājā uyyānaṃ gantvā amaccagaṇaparivuto tattha vicaranto ekaṃ rājakumbhaṃ nāma ālasiyaṃ passi. Tathārūpā kira ālasiyā sakaladivasaṃ gacchantāpi ekadvaṅgulamattameva gacchanti. Rājā taṃ disvā 『『vayassa ko nāma so』』ti bodhisattaṃ pucchi. Mahāsatto 『『rājakumbho nāmesa, mahārāja, ālasiyo. Evarūpo hi sakaladivasaṃ gacchantopi ekaṅguladvaṅgulamattameva gacchatī』』ti vatvā tena saddhiṃ sallapanto 『『ambho, rājakumbha, tumhākaṃ dandhagamanaṃ imasmiṃ araññe dāvaggimhi uṭṭhite kiṃ karothā』』ti vatvā paṭhamaṃ gāthamāha –

173.

『『Vanaṃ yadaggi dahati, pāvako kaṇhavattanī;

Kathaṃ karosi pacalaka, evaṃ dandhaparakkamo』』ti.

Tattha yadaggīti yadā aggi. Pāvako kaṇhavattanīti aggino vevacanaṃ. Pacalakāti taṃ ālapati. So hi calanto calanto gacchati, niccaṃ vā pacalāyati, tasmā 『『pacalako』』ti vuccati. Dandhaparakkamoti garuvīriyo.

Taṃ sutvā rājakumbho dutiyaṃ gāthamāha –

174.

『『Bahūni rukkhachiddāni, pathabyā vivarāni ca;

Tāni ce nābhisambhoma, hoti no kālapariyāyo』』ti.

Tassattho – paṇḍita, amhākaṃ ito uttarigamanaṃ nāma natthi. Imasmiṃ pana araññe rukkhachiddāni pathaviyaṃ vivarāni ca bahūni. Yadi tāni na pāpuṇāma, hoti no kālapariyāyoti maraṇameva no hotīti.

Taṃ sutvā bodhisatto itarā dve gāthā abhāsi –

175.

『『Yo dandhakāle tarati, taraṇīye ca dandhati;

Sukkhapaṇṇaṃva akkamma, atthaṃ bhañjati attano.

176.

『『Yo dandhakāle dandheti, taraṇīye ca tārayi;

Sasīva rattiṃ vibhajaṃ, tassattho paripūratī』』ti.

Tattha dandhakāleti tesaṃ tesaṃ kammānaṃ saṇikaṃ kattabbakāle. Taratīti turitaturito vegena tāni kammāni karoti. Sukkhapaṇṇaṃvāti yathā vātātapasukkhaṃ tālapaṇṇaṃ balavā puriso akkamitvā bhañjeyya, tattheva cuṇṇavicuṇṇaṃ kareyya, evaṃ so attano atthaṃ vuddhiṃ bhañjati. Dandhetīti dandhayati dandhakātabbāni kammāni dandhameva karoti. Tārayīti turitakātabbāni kammāni turitova karoti. Sasīva rattiṃ vibhajanti yathā cando juṇhapakkhaṃ rattiṃ jotayamāno kāḷapakkharattito rattiṃ vibhajanto divase divase paripūrati, evaṃ tassa purisassa attho paripūratīti vuttaṃ hoti.

Rājā bodhisattassa vacanaṃ sutvā tato paṭṭhāya analaso jāto.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājakumbho ālasiyabhikkhu ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Rājakumbhajātakavaṇṇanā pañcamā.

[346] 6. Kesavajātakavaṇṇanā

Manussindaṃ jahitvānāti idaṃ satthā jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gehe pañcannaṃ bhikkhusatānaṃ nibaddhabhattaṃ hoti, gehaṃ niccakālaṃ bhikkhusaṅghassa opānabhūtaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ. Athekadivasaṃ rājā nagaraṃ padakkhiṇaṃ karonto seṭṭhino nivesane bhikkhusaṅghaṃ disvā 『『ahampi ariyasaṅghassa nibaddhaṃ bhikkhaṃ dassāmī』』ti vihāraṃ gantvā satthāraṃ vanditvā pañcannaṃ bhikkhusatānaṃ nibaddhaṃ bhikkhaṃ paṭṭhapesi. Tato paṭṭhāya rājanivesane nibaddhaṃ bhikkhā diyyati, tivassikagandhasālibhojanaṃ paṇītaṃ. Vissāsenapi sinehenapi sahatthā dāyakā natthi, rājayutte dāpesi. Bhikkhū nisīditvā bhuñjituṃ na icchanti, nānaggarasabhattaṃ gahetvā attano attano upaṭṭhākakulaṃ gantvā taṃ bhattaṃ tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjanti.

Athekadivasaṃ rañño bahuṃ phalāphalaṃ āhariṃsu. Rājā 『『saṅghassa dethā』』ti āha. Manussā bhattaggaṃ gantvā ekabhikkhumpi adisvā 『『eko bhikkhupi natthī』』ti rañño ārocesuṃ. 『『Nanu velāyeva tāvā』』ti? 『『Āma, velā, bhikkhū pana tumhākaṃ gehe bhattaṃ gahetvā attano attano vissāsikānaṃ upaṭṭhākānaṃ gehaṃ gantvā tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjantī』』ti. Rājā 『『amhākaṃ bhattaṃ paṇītaṃ, kena nu kho kāraṇena abhutvā aññaṃ bhuñjanti, satthāraṃ pucchissāmī』』ti cintetvā vihāraṃ gantvā satthāraṃ vanditvā pucchi. Satthā 『『mahārāja, bhojanaṃ nāma vissāsaparamaṃ, tumhākaṃ gehe vissāsaṃ paccupaṭṭhāpetvā sinehena dāyakānaṃ abhāvā bhikkhū bhattaṃ gahetvā attano attano vissāsikaṭṭhāne paribhuñjanti. Mahārāja, vissāsasadiso añño raso nāma natthi, avissāsikena dinnaṃ catumadhurampi hi vissāsikena dinnaṃ sāmākabhattaṃ na agghati. Porāṇakapaṇḍitāpi roge uppanne raññā pañca vejjakulāni gahetvā bhesajje kāritepi roge avūpasante vissāsikānaṃ santikaṃ gantvā aloṇakaṃ sāmākanīvārayāguñceva udakamattasittaṃ aloṇakapaṇṇañca paribhuñjitvā nirogā jātā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāmhaṇakule nibbatti, 『『kappakumāro』』tissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge isipabbajjaṃ pabbaji. Tadā kesavo nāma tāpaso pañcahi tāpasasatehi parivuto gaṇasatthā hutvā himavante vasati. Bodhisatto tassa santikaṃ gantvā pañcannaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā vihāsi, kesavatāpasassa hitajjhāsayo sasineho ahosi. Te aññamaññaṃ ativiya vissāsikā ahesuṃ. Aparabhāge kesavo te tāpase ādāya loṇambilasevanatthāya manussapathaṃ gantvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamāsi. Rājā isigaṇaṃ disvā pakkosāpetvā antonivesane bhojetvā paṭiññaṃ gahetvā uyyāne vasāpesi. Atha vassāratte atikkante kesavo rājānaṃ āpucchi. Rājā 『『bhante, tumhe mahallakā, amhe tāva upanissāya vasatha, daharatāpase himavantaṃ pesethā』』ti āha. So 『『sādhū』』ti jeṭṭhantevāsikena saddhiṃ te himavantaṃ pesetvā sayaṃ ekakova ohiyi. Kappo himavantaṃ gantvā tāpasehi saddhiṃ vasi.

Kesavo kappena vinā vasanto ukkaṇṭhitvā taṃ daṭṭhukāmo hutvā niddaṃ na labhati, tassa niddaṃ alabhantassa sammā āhāro na pariṇāmaṃ gacchati, lohitapakkhandikā ahosi, bāḷhā vedanā vattanti. Rājā pañca vejjakulāni gahetvā tāpasaṃ paṭijaggi, rogo na vūpasammati. Kesavo rājānaṃ āha 『『mahārāja, kiṃ mayhaṃ maraṇaṃ icchatha, udāhu arogabhāva』』nti ? 『『Arogabhāvaṃ, bhante』』ti. 『『Tena hi maṃ himavantaṃ pesethā』』ti. 『『Sādhu, bhante』』ti rājā nāradaṃ nāma amaccaṃ pakkāsāpetvā 『『nārada, amhākaṃ bhadantaṃ gahetvā vanacarakehi saddhiṃ himavantaṃ yāhī』』ti pesesi. Nārado taṃ tattha netvā paccāgamāsi. Kesavassapi kappe diṭṭhamatteyeva cetasikarogo vūpasanto, ukkaṇṭhā paṭippassambhi. Athassa kappo aloṇakena adhūpanena udakamattasittapaṇṇena saddhiṃ sāmākanīvārayāguṃ adāsi, tassa taṅkhaṇaññeva lohitapakkhandikā paṭippassambhi.

Puna rājā nāradaṃ pesesi 『『gaccha kesavassa tāpasassa pavattiṃ jānāhī』』ti. So gantvā taṃ arogaṃ disvā 『『bhante, bārāṇasirājā pañca vejjakulāni gahetvā paṭijagganto tumhe aroge kātuṃ nāsakkhi, kathaṃ te kappo paṭijaggī』』ti vatvā paṭhamaṃ gāthamāha –

177.

『『Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesī, kappassa ramati assame』』ti.

Tattha manussindanti manussānaṃ indaṃ bārāṇasirājānaṃ. Kathaṃ nu bhagavā kesīti kena nu kho upāyena ayaṃ amhākaṃ bhagavā kesavatāpaso kappassa assame ramatīti.

Evaṃ aññehi saddhiṃ sallapanto viya kesavassa abhiratikāraṇaṃ pucchi. Taṃ sutvā kesavo dutiyaṃ gāthamāha –

178.

『『Sādūni ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti ma』』nti.

Tattha vakkhāti rukkhā. Pāḷiyaṃ pana 『『rukkhā』』tveva likhitaṃ. Subhāsitānīti kappena kathitāni subhāsitāni maṃ ramayantīti attho.

Evañca pana vatvā 『『evaṃ maṃ abhiramāpento kappo aloṇakaṃ adhūpanaṃ udakasittapaṇṇamissaṃ sāmākanīvārayāguṃ pāyesi, tāya me sarīre byādhi vūpasamito, arogo jātomhī』』ti āha. Taṃ sutvā nārado tatiyaṃ gāthamāha –

179.

『『Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti ta』』nti.

Tattha bhuñjeti bhuñjasi, ayameva vā pāṭho. Chādayantīti chādayati pīṇeti toseti. Gāthābandhasukhatthaṃ pana anunāsiko kato. Idaṃ vuttaṃ hoti – yo tvaṃ suciṃ maṃsūpasecanaṃ rājakule rājārahaṃ sālibhattaṃ bhuñjasi, taṃ kathamidaṃ sāmākanīvāraṃ aloṇaṃ pīṇeti toseti, kathaṃ te etaṃ ruccatīti.

Taṃ sutvā kesavo catutthaṃ gāthamāha –

180.

『『Sāduṃ vā yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;

Vissattho yattha bhuñjeyya, vissāsaparamā rasā』』ti.

Tattha yadi vāsādunti yadi vā asāduṃ. Vissatthoti nirāsaṅko vissāsapatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ bhuñjeyya, tattha evaṃ bhuttaṃ yaṃkiñci bhojanaṃ sādumeva. Kasmā? Yasmā vissāsaparamā rasā, vissāso paramo uttamo etesanti vissāsaparamā rasā. Vissāsasadiso hi añño raso nāma natthi. Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ na agghatīti.

Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā 『『kesavo idaṃ nāma kathesī』』ti ācikkhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, nārado sāriputto, kesavo bakabrahmā, kappo pana ahameva ahosi』』nti.

Kesavajātakavaṇṇanā chaṭṭhā.

[347] 7. Ayakūṭajātakavaṇṇanā

Sabbāyasanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthu mahākaṇhajātake (jā. 1.12.61 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto uggahitasabbasippo pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tadā manussā devamaṅgalikā hutvā bahū ajeḷakādayo māretvā devatānaṃ balikammaṃ karonti. Bodhisatto 『『pāṇo na hantabbo』』ti bheriṃ carāpesi. Yakkhā balikammaṃ alabhamānā bodhisattassa kujjhitvā himavante yakkhasamāgamaṃ gantvā bodhisattassa māraṇatthāya ekaṃ kakkhaḷaṃ yakkhaṃ pesesuṃ. So kaṇṇikamattaṃ mahantaṃ ādittaṃ ayakūṭaṃ gahetvā 『『iminā naṃ paharitvā māressāmī』』ti āgantvā majjhimayāmasamanantare bodhisattassa sayanamatthake aṭṭhāsi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā indavajiraṃ ādāya gantvā yakkhassa upari aṭṭhāsi. Bodhisatto yakkhaṃ disvā 『『kiṃ nu kho esa maṃ rakkhamāno ṭhito, udāhu māretukāmo』』ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

181.

『『Sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha yo tiṭṭhasi antalikkhe;

Rakkhāya me tvaṃ vihito nusajja, udāhu me cetayase vadhāyā』』ti.

Tattha vihito nusajjāti vihito nu asi ajja.

Bodhisatto pana yakkhameva passati, na sakkaṃ. Yakkho sakkassa bhayena bodhisattaṃ paharituṃ na sakkoti. So bodhisattassa kathaṃ sutvā 『『mahārāja, nāhaṃ tava rakkhaṇatthāya ṭhito, iminā pana jalitena ayakūṭena paharitvā taṃ māressāmīti āgatomhi, sakkassa bhayena taṃ paharituṃ na sakkomī』』ti etamatthaṃ dīpento dutiyaṃ gāthamāha –

182.

『『Dūto ahaṃ rājidha rakkhasānaṃ, vadhāya tuyhaṃ pahitohamasmi;

Indo ca taṃ rakkhati devarājā, tenuttamaṅgaṃ na te phālayāmī』』ti.

Taṃ sutvā bodhisatto itarā dve gāthā abhāsi –

183.

『『Sace ca maṃ rakkhati devarājā, devānamindo maghavā sujampati;

Kāmaṃ pisācā vinadantu sabbe, na santase rakkhasiyā pajāya.

184.

『『Kāmaṃ kandantu kumbhaṇḍā, sabbe paṃsupisācakā;

Nālaṃ pisācā yuddhāya, mahatī sā vibhiṃsikā』』ti.

Tattha rakkhasiyā pajāyāti rakkhasisaṅkhātāya pajāya, rakkhasasattānanti attho. Kumbhaṇḍāti kumbhamattarahassaṅgā mahodarā yakkhā. Paṃsupisācakāti saṅkāraṭṭhāne pisācā. Nālanti pisācā nāma mayā saddhiṃ yuddhāya na samatthā. Mahatī sā vibhiṃsikāti yaṃ panete yakkhā sannipatitvā vibhiṃsikaṃ dassenti, sā mahatī vibhiṃsikā bhayakāraṇadassanamattameva mayhaṃ, na panāhaṃ bhāyāmīti attho.

Sakko yakkhaṃ palāpetvā mahāsattaṃ ovaditvā 『『mā bhāyi, mahārāja, ito paṭṭhāya tava rakkhā mamāyattā』』ti vatvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sakko anuruddho ahosi, bārāṇasirājā ahameva ahosi』』nti.

Ayakūṭajātakavaṇṇanā sattamā.

[348] 8. Araññajātakavaṇṇanā

Araññāgāmamāgammāti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Vatthu cūḷanāradakassapajātake (jā. 1.13.40 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo bhariyāya kālakatāya puttaṃ gahetvā isipabbajjaṃ pabbajitvā himavante vasanto puttaṃ assamapade ṭhapetvā phalāphalatthāya gacchati. Tadā coresu paccantagāmaṃ paharitvā karamare gahetvā gacchantesu ekā kumārikā palāyitvā taṃ assamapadaṃ patvā tāpasakumāraṃ palobhetvā sīlavināsaṃ pāpetvā 『『ehi gacchāmā』』ti āha. 『『Pitā tāva me āgacchatu, taṃ passitvā gamissāmī』』ti. 『『Tena hi disvā āgacchā』』ti nikkhamitvā antarāmagge nisīdi. Tāpasakumāro pitari āgate paṭhamaṃ gāthamāha –

185.

『『Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito』』ti.

Tattha araññā gāmamāgammāti tāta ahaṃ ito araññato manussapathaṃ vasanatthāya gato vasanagāmaṃ patvā kiṃ karomīti.

Athassa pitā ovādaṃ dadanto tisso gāthā abhāsi –

186.

『『Yo taṃ vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito gato.

187.

『『Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

188.

『『Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyā』』ti.

Tattha yo taṃ vissāsayeti yo puriso taṃ vissāseyya na parisaṅkeyya. Vissāsañca khameyya teti yo ca attani kayiramānaṃ tava vissāsaṃ patto nirāsaṅko taṃ khameyya. Sussūsīti yo ca tava vissāsavacanaṃ sotumicchati. Titikkhīti yo ca tayā kataṃ aparādhaṃ khamati. Taṃ bhajehīti taṃ purisaṃ bhajeyyāsi payirupāseyyāsi. Urasīva patiṭṭhāyāti yathā tassa urasi patiṭṭhāya vaḍḍhito orasaputto tvampi tādiso urasi patiṭṭhitaputto viya hutvā evarūpaṃ purisaṃ bhajeyyāsīti attho.

Haliddirāganti haliddirāgasadisaṃ athiracittaṃ. Kapicittanti lahuparivattitāya makkaṭacittaṃ. Rāgavirāginanti muhutteneva rajjanavirajjanasabhāvaṃ. Nimmanussampi ce siyāti sacepi sakalaṃ jambudīpatalaṃ kāyaduccaritādivirahitassa manussassa abhāvena nimmanussaṃ siyā , tathāpi, tāta, tādisaṃ lahucittaṃ mā sevi, sabbampi manussapathaṃ vicinitvā heṭṭhā vuttaguṇasampannameva bhajeyyāsīti attho.

Taṃ sutvā tāpasakumāro 『『ahaṃ, tāta, imehi guṇehi samannāgataṃ purisaṃ kattha labhissāmi, na gacchāmi, tumhākaññeva santike vasissāmī』』ti vatvā nivatti. Athassa pitā kasiṇaparikammaṃ ācikkhi. Ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā putto ca kumārikā ca eteyeva ahesuṃ, pitā tāpaso pana ahameva ahosi』』nti.

Araññajātakavaṇṇanā aṭṭhamā.

[349] 9. Sandhibhedajātakavaṇṇanā

Neva itthīsu sāmaññanti idaṃ satthā jetavane viharanto pesuññasikkhāpadaṃ ārabbha kathesi. Ekasmiṃ kira samaye satthā 『『chabbaggiyā bhikkhū pesuññaṃ upasaṃharantī』』ti sutvā te pakkosāpetvā 『『saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha, tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhiyyobhāvāya saṃvattantī』』ti pucchitvā 『『sacca』』nti vutte te bhikkhū garahitvā 『『bhikkhave, pisuṇā vācā nāma tikhiṇasattipahārasadisā, daḷho vissāsopi tāya khippaṃ bhijjati, tañca pana gahetvā attano mettibhindanakajano sīhausabhasadiso hotī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto hutvā vayappatto takkasilāyaṃ uggahitasippo pitu accayena dhammena rajjaṃ kāresi. Tadā eko gopālako araññe gokulesu gāvo paṭijaggitvā āgacchanto ekaṃ gabbhiniṃ asallakkhetvā pahāya āgato. Tassā ekāya sīhiyā saddhiṃ vissāso uppajji. Tā ubhopi daḷhamittā hutvā ekato vicaranti. Aparabhāge gāvī vacchakaṃ, sīhī sīhapotakaṃ vijāyi. Te ubhopi janā kulena āgatamettiyā daḷhamittā hutvā ekato vicaranti . Atheko vanacarako araññaṃ pavisitvā tesaṃ vissāsaṃ disvā araññe uppajjanakabhaṇḍaṃ ādāya bārāṇasiṃ gantvā rañño datvā 『『api te, samma, kiñci araññe acchariyaṃ diṭṭhapubba』』nti raññā puṭṭho 『『deva, aññaṃ kiñci na passāmi, ekaṃ pana sīhañca usabhañca aññamaññaṃ vissāsike ekato vicarante addasa』』nti āha. 『『Etesaṃ tatiye uppanne bhayaṃ bhavissati, yadā tesaṃ tatiyaṃ passati, atha me ācikkheyyāsī』』ti. 『『Sādhu, devā』』ti.

Vanacarake pana bārāṇasiṃ gate eko siṅgālo sīhañca usabhañca upaṭṭhahi. Vanacarako araññaṃ gantvā taṃ disvā 『『tatiyassa uppannabhāvaṃ rañño kathessāmī』』ti nagaraṃ gato. Siṅgālo cintesi 『『mayā ṭhapetvā sīhamaṃsañca usabhamaṃsañca aññaṃ akhāditapubbaṃ nāma natthi, ime bhinditvā imesaṃ maṃsaṃ khādissāmī』』ti. So 『『ayaṃ taṃ evaṃ vadati, ayaṃ taṃ evaṃ vadatī』』ti ubhopi te aññamaññaṃ bhinditvā na cirasseva kalahaṃ kāretvā maraṇākārappatte akāsi. Vanacarakopi gantvā rañño 『『tesaṃ, deva, tatiyo uppanno』』ti āha. 『『Ko so』』ti? 『『Siṅgālo, devā』』ti. Rājā 『『so ubho mitte bhinditvā mārāpessati, mayaṃ tesaṃ matakāle sampāpuṇissāmā』』ti vatvā rathaṃ abhiruyha vanacarakena maggadesakena gacchanto tesu aññamaññaṃ kalahaṃ katvā jīvitakkhayaṃ pattesu sampāpuṇi. Siṅgālo pana haṭṭhatuṭṭho ekavāraṃ sīhassa maṃsaṃ khādati, ekavāraṃ usabhassa maṃsaṃ khādati. Rājā te ubhopi jīvitakkhayappatte disvā rathe ṭhitova sārathinā saddhiṃ sallapanto imā gāthā abhāsi –

189.

『『Neva itthīsu sāmaññaṃ, nāpi bhakkhesu sārathi;

Athassa sandhibhedassa, passa yāva sucintitaṃ.

190.

『『Asi tikkhova maṃsamhi, pesuññaṃ parivattati;

Yatthūsabhañca sīhañca, bhakkhayanti migādhamā.

191.

『『Imaṃ so sayanaṃ seti, yamimaṃ passasi sārathi;

Yo vācaṃ sandhibhedassa, pisuṇassa nibodhati.

192.

『『Te janā sukhamedhanti, narā saggagatāriva;

Ye vācaṃ sandhibhedassa, nāvabodhanti sārathī』』ti.

Tattha neva itthīsūti samma sārathi, imesaṃ dvinnaṃ janānaṃ neva itthīsu sāmaññaṃ atthi na , bhakkhesupi. Aññameva hi itthiṃ sīho sevati, aññaṃ usabho, aññaṃ bhakkhaṃ sīho khādati, aññaṃ usabhoti attho. Athassāti evaṃ kalahakāraṇe avijjamānepi atha imassa mittasandhibhedakassa duṭṭhasiṅgālassa 『『ubhinnaṃ maṃsaṃ khādissāmī』』ti cintetvā ime mārentassa passa yāva sucintitaṃ, sucintitaṃ jātanti adhippāyo. Yatthāti yasmiṃ pesuññe parivattamāne. Usabhañca sīhañca migādhamā siṅgālā khādanti, taṃ pesuññaṃ maṃsamhi tikhiṇo asi viya mittabhāvaṃ chindantameva parivattatīti dīpeti.

Yamimaṃ passasīti samma sārathi, yaṃ imaṃ passasi imesaṃ dvinnaṃ matasayanaṃ, aññopi yo puggalo sandhibhedassa pisuṇassa pisuṇavācaṃ nibodhati gaṇhāti, so imaṃ sayanaṃ seti, evamevaṃ maratīti dasseti. Sukhamedhantīti sukhaṃ vindanti labhanti. Narā saggagatārivāti saggagatā dibbabhogasamaṅgino narā viya te sukhaṃ vindanti. Nāvabodhantīti na sārato paccenti, tādisaṃ pana vacanaṃ sutvā codetvā sāretvā mettiṃ abhinditvā pākatikāva hontīti.

Rājā imā gāthā bhāsitvā sīhassa kesaracammanakhadāṭhā gāhāpetvā nagarameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasirājā ahameva ahosi』』nti.

Sandhibhedajātakavaṇṇanā navamā.

[350] 10. Devatāpañhajātakavaṇṇanā

Hanti hatthehi pādehīti ayaṃ devatāpucchā umaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Devatāpañhajātakavaṇṇanā dasamā.

Cūḷakuṇālavaggo pañcamo.

Jātakuddānaṃ –

Kāliṅgo assāroho ca, ekarājā ca daddaro;

Sīlavīmaṃsasujātā, palāso sakuṇo chavo;

Seyyoti dasa jātakā.

Pucimando kassapo ca, khantivādī lohakumbhī;

Sabbamaṃsalābhī saso, matārodakaṇaverā;

Tittiro succajo dasa.

Kuṭidūso duddabhāyo, brahmadattacammasāṭako;

Godharājā ca kakkāru, kākavatī nanu sociyo;

Kāḷabāhu sīlavīmaṃso dasa.

Kokāliko rathalaṭṭhi, pakkagodharājovādā;

Jambukabrahāchatto ca, pīṭhathusā ca bāveru;

Visayhaseṭṭhi dasadhā.

Kinnarīvānarakuntinī, ambahārī gajakumbho;

Kesavāyakūṭāraññaṃ, sandhibhedo devatāpañhā.

Vagguddānaṃ –

Kāliṅgo pucimando ca, kuṭidūsakakokilā;

Cūḷakuṇālavaggoti, pañcavaggā catukkamhi;

Honti paññāsa jātakā.

Catukkanipātavaṇṇanā niṭṭhitā.

  1. Pañcakanipāto

  2. Maṇikuṇḍalavaggo

[351] 1. Maṇikuṇḍalajātakavaṇṇanā

Jīnorathassaṃ maṇikuṇḍale cāti idaṃ satthā jetavane viharanto kosalarañño antepure sabbatthasādhakaṃ paduṭṭhāmaccaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idha pana bodhisatto bārāṇasirājā ahosi. Paduṭṭhāmacco kosalarājānaṃ ānetvā kāsirajjaṃ gāhāpetvā bārāṇasirājānaṃ bandhāpetvā bandhanāgāre pakkhipāpesi. Rājā jhānaṃ uppādetvā ākāse pallaṅkena nisīdi, corarañño sarīre ḍāho uppajji. So bārāṇasirājānaṃ upasaṅkamitvā paṭhamaṃ gāthamāha –

1.

『『Jīno rathassaṃ maṇikuṇḍale ca, putte ca dāre ca tatheva jīno;

Sabbesu bhogesu asesakesu, kasmā na santappasi sokakāle』』ti.

Tattha jīno rathassaṃ maṇikuṇḍale cāti mahārāja, tvaṃ rathañca assañca maṇikuṇḍalāni ca jīno, 『『jīno rathasse ca maṇikuṇḍale cā』』tipi pāṭho. Asesakesūti nissesakesu.

Taṃ sutvā bodhisatto imā dve gāthā abhāsi –

2.

『『Pubbeva maccaṃ vijahanti bhogā, macco vā te pubbataraṃ jahāti;

Asassatā bhogino kāmakāmi, tasmā na socāmahaṃ sokakāle.

3.

『『Udeti āpūrati veti cando, atthaṃ tapetvāna paleti sūriyo;

Viditā mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle』』ti.

Tattha pubbeva maccanti maccaṃ vā bhogā pubbeva paṭhamataraññeva vijahanti, macco vā te bhoge pubbataraṃ jahāti. Kāmakāmīti corarājānaṃ ālapati. Ambho, kāme kāmayamāna kāmakāmi bhogino nāma loke asassatā, bhogesu vā naṭṭhesu jīvamānāva abhogino honti, bhoge vā pahāya sayaṃ nassanti, tasmā ahaṃ mahājanassa sokakālepi na socāmīti attho. Viditā mayā sattuka lokadhammāti corarājānaṃ ālapati. Ambho, sattuka, mayā lābho alābho yaso ayasotiādayo lokadhammā viditā. Yatheva hi cando udeti ca pūrati ca puna ca khīyati, yathā ca sūriyo andhakāraṃ vidhamanto mahantaṃ ālokaṃ tapetvāna puna sāyaṃ atthaṃ paleti atthaṃ gacchati na dissati, evameva bhogā uppajjanti ca nassanti ca, tattha kiṃ sokena, tasmā na socāmīti attho.

Evaṃ mahāsatto corarañño dhammaṃ desetvā idāni tameva coraṃ garahanto āha –

4.

『『Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

5.

『『Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhatī』』ti.

Imā pana dve gāthā heṭṭhā vitthāritāyeva. Corarājā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā attano janapadameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kosalarājā ānando ahosi, bārāṇasirājā pana ahameva ahosi』』nti.

Maṇikuṇḍalajātakavaṇṇanā paṭhamā.

[352] 2. Sujātajātakavaṇṇanā

Kiṃnu santaramānovāti idaṃ satthā jetavane viharanto matapitikaṃ kuṭumbikaṃ ārabbha kathesi. So kira pitari mate paridevamāno vicarati, sokaṃ vinodetuṃ na sakkoti. Atha satthā tassa sotāpattiphalūpanissayaṃ disvā sāvatthiṃ piṇḍāya caritvā pacchāsamaṇaṃ ādāya tassa gehaṃ gantvā paññattāsane nisinno taṃ vanditvā nisinnaṃ 『『kiṃ, upāsaka, socasī』』ti vatvā 『『āma, bhante』』ti vutte 『『āvuso, porāṇakapaṇḍitā paṇḍitānaṃ vacanaṃ sutvā pitari kālakate na sociṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuṭumbikagehe nibbatti, 『『sujātakumāro』』tissa nāmaṃ kariṃsu. Tassa vayappattassa pitāmaho kālamakāsi. Athassa pitā pitu kālakiriyato paṭṭhāya sokasamappito āḷāhanaṃ gantvā āḷāhanato aṭṭhīni āharitvā attano ārāme mattikāthūpaṃ katvā tāni tattha nidahitvā gatagatavelāya thūpaṃ pupphehi pūjetvā cetiyaṃ āvijjhanto paridevati, neva nhāyati na limpati na bhuñjati na kammante vicāreti. Taṃ disvā bodhisatto 『『pitā me ayyakassa matakālato paṭṭhāya sokābhibhūto carati, ṭhapetvā pana maṃ añño etaṃ saññāpetuṃ na sakkoti, ekena naṃ upāyena nissokaṃ karissāmī』』ti bahigāme ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato ṭhapetvā 『『khāda, khāda, piva, pivā』』ti āha. Āgatāgatā naṃ disvā 『『samma sujāta, kiṃ ummattakosi, matagoṇassa tiṇodakaṃ desī』』ti vadanti. So na kiñci paṭivadati. Athassa pitu santikaṃ gantvā 『『putto te ummattako jāto, matagoṇassa tiṇodakaṃ detī』』ti āhaṃsu. Taṃ sutvā kuṭumbikassa pitusoko apagato, puttasoko patiṭṭhito. So vegenāgantvā 『『nanu tvaṃ, tāta sujāta, paṇḍitosi, kiṃkāraṇā matagoṇassa tiṇodakaṃ desī』』ti vatvā dve gāthā abhāsi –

6.

『『Kiṃ nu santaramānova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.

7.

『『Na hi annena pānena, mato goṇo samuṭṭhahe;

Tvañca tucchaṃ vilapasi, yathā taṃ dummatī tathā』』ti.

Tattha santaramānovāti turito viya hutvā. Lāyitvāti lunitvā. Lapasīti vilapasi. Gatasattaṃ jaraggavanti vigatajīvitaṃ jiṇṇagoṇaṃ. Yathā tanti ettha tanti nipātamattaṃ, yathā dummati appapañño vilapeyya, tathā tvaṃ tucchaṃ vilapasīti.

Tato bodhisatto dve gāthā abhāsi –

8.

『『Tatheva tiṭṭhati sīsaṃ, hatthapādā ca vāladhi;

Sotā tatheva tiṭṭhanti, maññe goṇo samuṭṭhahe.

9.

『『Nevayyakassa sīsañca, hatthapādā ca dissare;

Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī』』ti.

Tattha tathevāti yathā pubbe ṭhitaṃ, tatheva tiṭṭhati. Maññeti etesaṃ sīsādīnaṃ tatheva ṭhitattā ayaṃ goṇo samuṭṭhaheyyāti maññāmi. Nevayyakassa sīsañcāti ayyakassa pana sīsañca hatthapādā ca na dissanti. 『『Piṭṭhipādā na dissare』』tipi pāṭho. Nanu tvaññeva dummatīti ahaṃ tāva sīsādīni passanto evaṃ karomi, tvaṃ pana na kiñci passasi, jhāpitaṭṭhānato aṭṭhīni āharitvā mattikāthūpaṃ katvā paridevasi. Iti maṃ paṭicca sataguṇena sahassaguṇena satasahassaguṇena nanu tvaññeva dummati. Bhijjanadhammā nāma saṅkhārā bhijjanti, tattha kā paridevanāti.

Taṃ sutvā bodhisattassa pitā 『『mama putto paṇḍito idhalokaparalokakiccaṃ jānāti, mama saññāpanatthāya etaṃ kammaṃ akāsī』』ti cintetvā 『『tāta sujātapaṇḍita, 『sabbe saṅkhārā aniccā』ti me ñātā, ito paṭṭhāya na socissāmi, pitusokaharaṇakaputtena nāma tādisena bhavitabba』』nti vatvā puttassa thutiṃ karonto āha –

10.

『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

11.

『『Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, pitusokaṃ apānudi.

12.

『『Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇava.

13.

『『Evaṃ karonti sappaññā, ye honti anukampakā;

Vinivattenti sokamhā, sujāto pitaraṃ yathā』』ti.

Tattha nibbāpayeti nibbāpayi. Daranti sokadarathaṃ. Sujāto pitaraṃ yathāti yathā mama putto sujāto maṃ pitaraṃ samānaṃ attano sappaññatāya sokamhā vinivattayi, evaṃ aññepi sappaññā sokamhā vinivattayantīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā sujāto ahameva ahosinti.

Sujātajātakavaṇṇanā dutiyā.

[353] 3. Venasākhajātakavaṇṇanā

Nayidaṃ niccaṃ bhavitabbanti idaṃ satthā bhaggesu saṃsumāragiraṃ nissāya bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi. Bodhirājakumāro nāma udenassa rañño putto tasmiṃ kāle saṃsumāragire vasanto ekaṃ pariyodātasippaṃ vaḍḍhakiṃ pakkosāpetvā aññehi rājūhi asadisaṃ katvā kokanadaṃ nāma pāsādaṃ kārāpesi. Kārāpetvā ca pana 『『ayaṃ vaḍḍhakī aññassapi rañño evarūpaṃ pāsādaṃ kareyyā』』ti maccharāyanto tassa akkhīni uppāṭāpesi. Tenassa akkhīnaṃ uppāṭitabhāvo bhikkhusaṅghe pākaṭo jāto. Tasmā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, bodhirājakumāro kira tathārūpassa vaḍḍhakino akkhīni uppāṭāpesi, aho kakkhaḷo pharuso sāhasiko』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa kakkhaḷo pharuso sāhasikova. Na kevalañca idāneva, pubbepesa khattiyasahassānaṃ akkhīni uppāṭāpetvā māretvā tesaṃ maṃsena balikammaṃ kāresī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto takkasilāyaṃ disāpāmokkho ācariyo ahosi. Jambudīpatale khattiyamāṇavā brāhmaṇamāṇavā ca tasseva santike sippaṃ uggaṇhiṃsu. Bārāṇasirañño putto brahmadattakumāro nāma tassa santike tayo vede uggaṇhi. So pana pakatiyāpi kakkhaḷo pharuso sāhasiko ahosi. Bodhisatto aṅgavijjāvasena tassa kakkhaḷapharusasāhasikabhāvaṃ ñatvā 『『tāta, tvaṃ kakkhaḷo pharuso sāhasiko, pharusena nāma laddhaṃ issariyaṃ aciraṭṭhitikaṃ hoti, so issariye vinaṭṭhe bhinnanāvo viya samudde patiṭṭhaṃ na labhati, tasmā mā evarūpo ahosī』』ti taṃ ovadanto dve gāthā abhāsi –

14.

『『Nayidaṃ niccaṃ bhavitabbaṃ brahmadatta, khemaṃ subhikkhaṃ sukhatā ca kāye;

Atthaccaye mā ahu sampamūḷho, bhinnaplavo sāgarasseva majjhe.

15.

『『Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vapate bījaṃ, tādisaṃ harate phala』』nti.

Tattha sukhatā ca kāyeti tāta brahmadatta, yadetaṃ khemaṃ vā subhikkhaṃ vā yā vā esā sukhatā kāye, idaṃ sabbaṃ imesaṃ sattānaṃ niccaṃ sabbakālameva na bhavati, idaṃ pana aniccaṃ hutvā abhāvadhammaṃ. Atthaccayeti so tvaṃ aniccatāvasena issariye vigate attano atthassa accaye yathā nāma bhinnaplavo bhinnanāvo manusso sāgaramajjhe patiṭṭhaṃ alabhanto sampamūḷho hoti, evaṃ mā ahu sampamūḷho. Tāni attani passatīti tesaṃ kammānaṃ vipākaṃ vindanto tāni attani passati nāma.

So ācariyaṃ vanditvā bārāṇasiṃ gantvā pitu sippaṃ dassetvā oparajje patiṭṭhāya pitu accayena rajjaṃ pāpuṇi. Tassa piṅgiyo nāma purohito ahosi kakkhaḷo pharuso sāhasiko. So yasalobhena cintesi 『『yaṃnūnāhaṃ iminā raññā sakalajambudīpe sabbe rājāno gāhāpeyyaṃ, evamesa ekarājā bhavissati, ahampi ekapurohito bhavissāmī』』ti. So taṃ rājānaṃ attano kathaṃ gāhāpesi. Rājā mahatiyā senāya nagarā nikkhamitvā ekassa rañño nagaraṃ rundhitvā taṃ rājānaṃ gaṇhi. Etenupāyena sakalajambudīpe rajjaṃ gahetvā rājasahassaparivuto 『『takkasilāyaṃ rajjaṃ gaṇhissāmī』』ti agamāsi. Bodhisatto nagaraṃ paṭisaṅkharitvā parehi appadhaṃsiyaṃ akāsi.

Bārāṇasirājā gaṅgānadītīre mahato nigrodharukkhassa mūle sāṇiṃ parikkhipāpetvā upari vitānaṃ kārāpetvā sayanaṃ paññapetvā nivāsaṃ gaṇhi. So jambudīpatale sahassarājāno gahetvā yujjhamānopi takkasilaṃ gahetuṃ asakkonto attano purohitaṃ pucchi 『『ācariya, mayaṃ ettakehi rājūhi saddhiṃ āgantvāpi takkasilaṃ gahetuṃ na sakkoma, kiṃ nu kho kātabba』』nti. 『『Mahārāja, sahassarājūnaṃ akkhīni uppāṭetvā māretvā kucchiṃ phāletvā pañcamadhuramaṃsaṃ ādāya imasmiṃ nigrodhe adhivatthāya devatāya balikammaṃ katvā antavaṭṭīhi rukkhaṃ parikkhipitvā lohitapañcaṅgulikāni karoma, evaṃ no khippameva jayo bhavissatī』』ti. Rājā 『『sādhū』』ti paṭissuṇitvā antosāṇiyaṃ mahābale malle ṭhapetvā ekamekaṃ rājānaṃ pakkosāpetvā nippīḷanena visaññaṃ kāretvā akkhīni uppāṭetvā māretvā maṃsaṃ ādāya kaḷevarāni gaṅgāyaṃ pavāhetvā vuttappakāraṃ balikammaṃ kāretvā balibheriṃ ākoṭāpetvā yuddhāya gato.

Athassa aṭṭālakato eko yakkho āgantvā dakkhiṇakkhiṃ uppāṭetvā agamāsi, athassa mahatī vedanā uppajji. So vedanāppatto āgantvā nigrodharukkhamūle paññattāsane uttānako nipajji. Tasmiṃ khaṇe eko gijjho ekaṃ tikhiṇakoṭikaṃ aṭṭhiṃ gahetvā rukkhagge nisinno maṃsaṃ khāditvā aṭṭhiṃ vissajjesi, aṭṭhikoṭi āgantvā rañño vāmakkhimhi ayasūlaṃ viya patitvā akkhiṃ bhindi. Tasmiṃ khaṇe bodhisattassa vacanaṃ sallakkhesi. So 『『amhākaṃ ācariyo 『ime sattā bījānurūpaṃ phalaṃ viya kammānurūpaṃ vipākaṃ anubhontī』ti kathento idaṃ disvā kathesi maññe』』ti vatvā vilapanto dve gāthā abhāsi –

16.

『『Idaṃ tadācariyavaco, pārāsariyo yadabravi;

『Mā su tvaṃ akari pāpaṃ, yaṃ tvaṃ pacchā kataṃ tape』.

17.

『『Ayameva so piṅgiya venasākho, yamhi ghātayiṃ khattiyānaṃ sahassaṃ;

Alaṅkate candanasārānulitte, tameva dukkhaṃ paccāgataṃ mama』』nti.

Tattha idaṃ tadācariyavacoti idaṃ taṃ ācariyassa vacanaṃ. Pārāsariyoti taṃ gottena kitteti. Pacchā katanti yaṃ pāpaṃ tayā kataṃ, pacchā taṃ tapeyya kilameyya, taṃ mā karīti ovādaṃ adāsi, ahaṃ panassa vacanaṃ na karinti. Ayamevāti nigrodharukkhaṃ dassento vilapati. Venasākhoti patthaṭasākho. Yamhi ghātayinti yamhi rukkhe khattiyasahassaṃ māresiṃ. Alaṅkate candanasārānulitteti rājālaṅkārehi alaṅkate lohitacandanasārānulitte te khattiye yatthāhaṃ ghātesiṃ , ayameva so rukkho idāni mayhaṃ kiñci parittāṇaṃ kātuṃ na sakkotīti dīpeti. Tameva dukkhanti yaṃ mayā paresaṃ akkhiuppāṭanadukkhaṃ kataṃ, idaṃ me tatheva paṭiāgataṃ, idāni no ācariyassa vacanaṃ matthakaṃ pattanti paridevati.

So evaṃ paridevamāno aggamahesiṃ anussaritvā –

18.

『『Sāmā ca kho candanalittagattā, laṭṭhīva sobhañjanakassa uggatā;

Adisvā kālaṃ karissāmi ubbariṃ, taṃ me ito dukkhataraṃ bhavissatī』』ti. –

Gāthamāha –

Tassattho – mama bhariyā suvaṇṇasāmā ubbarī yathā nāma siggurukkhassa uju uggatā sākhā mandamāluteritā kampamānā sobhati, evaṃ itthivilāsaṃ kurumānā sobhati, tamahaṃ idāni akkhīnaṃ bhinnattā ubbariṃ adisvāva kālaṃ karissāmi, taṃ me tassā adassanaṃ ito maraṇadukkhatopi dukkhataraṃ bhavissatīti.

So evaṃ vilapantova maritvā niraye nibbatti. Na naṃ issariyaluddho purohito parittāṇaṃ kātuṃ sakkhi, na attano issariyaṃ. Tasmiṃ matamatteyeva balakāyo bhijjitvā palāyi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā bārāṇasirājā bodhirājakumāro ahosi, piṅgiyo devadatto, disāpāmokkhācariyo pana ahameva ahosi』』nti.

Venasākhajātakavaṇṇanā tatiyā.

[354] 4. Uragajātakavaṇṇanā

Uragovatacaṃ jiṇṇanti idaṃ satthā jetavane viharanto mataputtakaṃ kuṭumbikaṃ ārabbha kathesi. Vatthu pana matabhariyamatapitikavatthusadisameva. Idhāpi tatheva satthā tassa nivesanaṃ gantvā taṃ āgantvā vanditvā nisinnaṃ 『『kiṃ, āvuso, socasī』』ti pucchitvā 『『āma, bhante , puttassa me matakālato paṭṭhāya socāmī』』ti vutte 『『āvuso, bhijjanadhammaṃ nāma bhijjati, nassanadhammaṃ nāma nassati, tañca kho na ekasmiṃyeva kule, nāpi ekasmiññeva gāme, atha kho aparimāṇesu cakkavāḷesu tīsu bhavesu amaraṇadhammo nāma natthi, tabbhāveneva ṭhātuṃ samattho ekasaṅkhāropi sassato nāma natthi, sabbe sattā maraṇadhammā, sabbe saṅkhārā bhijjanadhammā, porāṇakapaṇḍitāpi putte mate 『maraṇadhammaṃ mataṃ, nassanadhammaṃ naṭṭha』nti na sociṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ dvāragāmake brāhmaṇakule nibbattitvā kuṭumbaṃ saṇṭhapetvā kasikammena jīvikaṃ kappesi. Tassa putto ca dhītā cāti dve dārakā ahesuṃ. So puttassa vayappattassa samānakulato kumārikaṃ āharitvā adāsi, iti te dāsiyā saddhiṃ cha janā ahesuṃ – bodhisatto, bhariyā, putto, dhītā, suṇisā, dāsīti. Te samaggā sammodamānā piyasaṃvāsā ahesuṃ. Bodhisatto sesānaṃ pañcannaṃ evaṃ ovādaṃ deti 『『tumhe yathāladdhaniyāmeneva dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karotha, maraṇassatiṃ bhāvetha, tumhākaṃ maraṇabhāvaṃ sallakkhetha, imesañhi sattānaṃ maraṇaṃ dhuvaṃ, jīvitaṃ addhuvaṃ, sabbe saṅkhārā aniccā khayavayadhamminova, rattiñca divā ca appamattā hothā』』ti. Te 『『sādhū』』ti ovādaṃ sampaṭicchitvā appamattā maraṇassatiṃ bhāventi.

Athekadivasaṃ bodhisatto puttena saddhiṃ khettaṃ gantvā kasati. Putto kacavaraṃ saṅkaḍḍhitvā jhāpeti. Tassāvidūre ekasmiṃ vammike āsīviso atthi. Dhūmo tassa akkhīni pahari. So kuddho nikkhamitvā 『『imaṃ nissāya mayhaṃ bhaya』』nti catasso dāṭhā nimujjāpento taṃ ḍaṃsi, so parivattitvā patito. Bodhisatto parivattitvā taṃ patitaṃ disvā goṇe ṭhapetvā gantvā tassa matabhāvaṃ ñatvā taṃ ukkhipitvā ekasmiṃ rukkhamūle nipajjāpetvā pārupitvā neva rodi na paridevi – 『『bhijjanadhammaṃ pana bhinnaṃ, maraṇadhammaṃ mataṃ, sabbe saṅkhārā aniccā maraṇanipphattikā』』ti aniccabhāvameva sallakkhetvā kasi. So khettasamīpena gacchantaṃ ekaṃ paṭivissakaṃ purisaṃ disvā 『『tāta, gehaṃ gacchasī』』ti pucchitvā 『『āmā』』ti vutte tena hi amhākampi gharaṃ gantvā brāhmaṇiṃ vadeyyāsi 『『ajja kira pubbe viya dvinnaṃ bhattaṃ anāharitvā ekassevāhāraṃ āhareyyātha, pubbe ca ekikāva dāsī āhāraṃ āharati, ajja pana cattāropi janā suddhavatthanivatthā gandhapupphahatthā āgaccheyyāthā』』ti. So 『『sādhū』』ti gantvā brāhmaṇiyā tatheva kathesi. Kena te, tāta, imaṃ sāsanaṃ dinnanti. Brāhmaṇena , ayyeti. Sā 『『putto me mato』』ti aññāsi, kampanamattampissā nāhosi. Evaṃ subhāvitacittā suddhavatthanivatthā gandhapupphahatthā dāsiṃ pana āhāraṃ āharāpetvā sesehi saddhiṃ khettaṃ agamāsi. Ekassapi roditaṃ vā paridevitaṃ vā nāhosi.

Bodhisatto puttassa nipannachāyāyameva nisīditvā bhuñji. Bhuttāvasāne sabbepi dārūni uddharitvā taṃ citakaṃ āropetvā gandhapupphehi pūjetvā jhāpesuṃ. Ekassa ca ekabindupi assu nāhosi, sabbepi subhāvitamaraṇassatino honti. Tesaṃ sīlatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. So 『『ko nu kho maṃ ṭhānā cāvetukāmo』』ti upadhārento tesaṃ guṇatejena uṇhabhāvaṃ ñatvā pasannamānaso hutvā 『『mayā etesaṃ santikaṃ gantvā sīhanādaṃ nadāpetvā sīhanādapariyosāne etesaṃ nivesanaṃ sattaratanaparipuṇṇaṃ katvā āgantuṃ vaṭṭatī』』ti vegena tattha gantvā āḷāhanapasse ṭhito 『『tāta, kiṃ karothā』』ti āha. 『『Ekaṃ manussaṃ jhāpema, sāmī』』ti. 『『Na tumhe manussaṃ jhāpessatha, ekaṃ pana migaṃ māretvā pacatha maññe』』ti. 『『Natthetaṃ sāmi, manussameva jhāpemā』』ti. 『『Tena hi verimanusso vo bhavissatī』』ti. Atha naṃ bodhisatto 『『orasaputto no sāmi, na veriko』』ti āha. 『『Tena hi vo appiyaputto bhavissatī』』ti? 『『Ativiya piyaputto, sāmī』』ti. 『『Atha kasmā na rodasī』』ti? So arodanakāraṇaṃ kathento paṭhamaṃ gāthamāha –

19.

『『Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālakate sati.

20.

『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatī』』ti.

Tattha saṃ tanunti attano sarīraṃ. Nibbhogeti jīvitindriyassa abhāvena bhogarahite. Peteti paralokaṃ paṭigate. Kālakateti katakāle, mateti attho. Idaṃ vuttaṃ hoti – sāmi, mama putto yathā nāma urago jiṇṇatacaṃ nicchinditvā anoloketvā anapekkho chaḍḍetvā gaccheyya, evaṃ attano sarīraṃ chaḍḍetvā gacchati, tassa jīvitindriyarahite sarīre evaṃ nibbhoge tasmiñca me putte pete puna paṭigate maraṇakālaṃ katvā ṭhite sati ko kāruññena vā paridevena vā attho. Ayañhi yathā sūlehi vijjhitvā ḍayhamāno sukhadukkhaṃ na jānāti, evaṃ ñātīnaṃ paridevitampi na jānāti, tena kāraṇenāhaṃ etaṃ na socāmi. Yā tassa attano gati, taṃ so gatoti.

Sakko bodhisattassa vacanaṃ sutvā brāhmaṇiṃ pucchi 『『amma, tuyhaṃ so kiṃ hotī』』ti? 『『Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā vaḍḍhitaputto me, sāmī』』ti. 『『Amma, pitā tāva purisabhāvena mā rodatu, mātu hadayaṃ pana mudukaṃ hoti, tvaṃ kasmā na rodasī』』ti? Sā arodanakāraṇaṃ kathentī –

21.

『『Anavhito tato āgā, ananuññāto ito gato;

Yathāgato tathā gato, tattha kā paridevanā.

22.

『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatī』』ti. – gāthādvayamāha –

Tattha anavhitoti ayaṃ tāta mayā paralokato anavhito ayācito. Āgāti amhākaṃ gehaṃ āgato. Itoti ito manussalokato gacchantopi mayā ananuññātova gato. Yathāgatoti āgacchantopi yathā attanova ruciyā āgato, gacchantopi tatheva gato. Tatthāti tasmiṃ tassa ito gamane kā paridevanā. Ḍayhamānoti gāthā vuttanayena veditabbā.

Sakko brāhmaṇiyā kathaṃ sutvā tassa bhaginiṃ pucchi 『『amma, tuyhaṃ so kiṃ hotī』』ti? 『『Bhātā me, sāmī』』ti. 『『Amma, bhaginiyo nāma bhātūsu sinehā honti, tvaṃ kasmā na rodasī』』ti? Sā arodanakāraṇaṃ kathentī –

23.

『『Sace rode kisā assaṃ, tassā me kiṃ phalaṃ siyā;

Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.

24.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatī』』ti. – gāthādvayamāha –

Tattha saceti yadi ahaṃ bhātari mate rodeyyaṃ, kisasarīrā assaṃ. Bhātu pana me tappaccayā vuḍḍhi nāma natthīti dasseti. Tassā meti tassā mayhaṃ rodantiyā kiṃ phalaṃ ko ānisaṃso bhaveyya. Mayhaṃ avuddhi pana paññāyatīti dīpeti. Ñātimittasuhajjānanti ñātimittasuhadānaṃ . Ayameva vā pāṭho. Bhiyyo noti ye amhākaṃ ñātī ca mittā ca suhadayā ca, tesaṃ adhikatarā arati siyā.

Sakko bhaginiyā kathaṃ sutvā bhariyaṃ pucchi 『『amma, tuyhaṃ so kiṃ hotī』』ti? 『『Pati me, sāmī』』ti. 『『Itthiyo nāma patimhi mate vidhavā honti anāthā, tvaṃ kasmā na rodasī』』ti. Sāpissa arodanakāraṇaṃ kathentī –

25.

『『Yathāpi dārako candaṃ, gacchantamanurodati;

Evaṃsampadamevetaṃ, yo petamanusocati.

26.

『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatī』』ti. – gāthādvayamāha –

Tassattho – yathā nāma yattha katthaci yuttāyuttaṃ labbhanīyālabbhanīyaṃ ajānanto bāladārako mātu ucchaṅge nisinno puṇṇamāsiyaṃ puṇṇaṃ candaṃ ākāse gacchantaṃ disvā 『『amma, candaṃ me dehi, amma, candaṃ me dehī』』ti punappunaṃ rodati, evaṃsampadamevetaṃ, evaṃnipphattikameva etaṃ tassa ruṇṇaṃ hoti, yo petaṃ kālakataṃ anusocati. Itopi ca bālataraṃ. Kiṃkāraṇā? So hi vijjamānacandaṃ anurodati, mayhaṃ pana pati mato etarahi avijjamāno sūlehi vijjhitvā ḍayhamānopi na kiñci jānātīti.

Sakko bhariyāya vacanaṃ sutvā dāsiṃ pucchi 『『amma, tuyhaṃ so kiṃ hotī』』ti? 『『Ayyo me, sāmī』』ti. 『『Nanu tvaṃ iminā pīḷetvā pothetvā paribhuttā bhavissasi, tasmā 『『sumuttā aha』』nti na rodasī』』ti. 『Sāmi, mā evaṃ avaca, na etaṃ etassa anucchavikaṃ, khantimettānuddayasampanno me ayyaputto, ure saṃvaḍḍhitaputto viya ahosī』ti. 『『Atha kasmā na rodasī』』ti? Sāpissa arodanakāraṇaṃ kathentī –

27.

『『Yathāpi udakakumbho, bhinno appaṭisandhiyo;

Evaṃsampadamevetaṃ, yo petamanusocati.

28.

『『Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatī』』ti. – gāthādvayamāha –

Tassattho – yathā nāma udakakumbho ukkhipiyamāno patitvā sattadhā bhinno puna tāni kapālāni paṭipāṭiyā ṭhapetvā saṃvidahitvā paṭipākatikaṃ kātuṃ na sakkoti, yo petamanusocati, tassapi etamanusocanaṃ evaṃnipphattikameva hoti, matassa puna jīvāpetuṃ asakkuṇeyyattā iddhimato vā iddhānubhāvena bhinnaṃ kumbhaṃ saṃvidahitvā udakassa pūretuṃ sakkā bhaveyya, kālakato pana iddhibalenāpi na sakkā paṭipākatitaṃ kātunti. Itarā gāthā vuttatthāyeva.

Sakko sabbesaṃ dhammakathaṃ sutvā pasīditvā 『『tumhehi appamattehi maraṇassati bhāvitā, tumhe ito paṭṭhāya sahatthena kammaṃ mā karittha, ahaṃ, sakko devarājā, ahaṃ vo gehe satta ratanāni aparimāṇāni karissāmi, tumhe dānaṃ detha , sīlaṃ rakkhatha, uposathakammaṃ karotha, appamattā hothā』』ti tesaṃ ovādaṃ datvā gehaṃ aparimitadhanaṃ katvā pakkāmi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā dāsī khujjuttarā ahosi, dhītā uppalavaṇṇā, putto rāhulo, mātā khemā, brāhmaṇo pana ahameva ahosinti.

Uragajātakavaṇṇanā catutthā.

[355] 5. Ghaṭajātakavaṇṇanā

Aññesocanti rodantīti idaṃ satthā jetavane viharanto kosalarañño ekaṃ amaccaṃ ārabbha kathesi. Vatthu heṭṭhā kathitasadisameva. Idha pana rājā attano upakārassa amaccassa mahantaṃ yasaṃ datvā paribhedakānaṃ kathaṃ gahetvā taṃ bandhāpetvā bandhanāgāre pavesesi. So tattha nisinnova sotāpattimaggaṃ nibbattesi. Rājā tassa guṇaṃ sallakkhetvā mocāpesi. So gandhamālaṃ ādāya satthu santikaṃ gantvā vanditvā nisīdi. Atha naṃ satthā 『『anattho kira te uppanno』』ti pucchitvā 『『āma, bhante, anatthena pana me attho āgato, sotāpattimaggo nibbatto』』ti vutte 『『na kho, upāsaka, tvaññeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi āhariṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti, 『『ghaṭakumāro』』tissa nāmaṃ kariṃsu. So aparena samayena takkasilāyaṃ uggahitasippo dhammena rajjaṃ kāresi. Tassa antepure eko amacco dubbhi. So taṃ paccakkhato ñatvā raṭṭhā pabbājesi. Tadā sāvatthiyaṃ dhaṅkarājā nāma rajjaṃ kāresi. So tassa santikaṃ gantvā taṃ upaṭṭhahitvā heṭṭhā vuttanayena attano vacanaṃ gāhāpetvā bārāṇasirajjaṃ gaṇhāpesi. Sopi rajjaṃ gahetvā bodhisattaṃ saṅkhalikāhi bandhāpetvā bandhanāgāraṃ pavesesi. Bodhisatto jhānaṃ nibbattetvā ākāse pallaṅkena nisīdi, dhaṅkassa sarīre ḍāho uppajji. So gantvā bodhisattassa suvaṇṇādāsaphullapadumasassirikaṃ mukhaṃ disvā bodhisattaṃ pucchanto paṭhamaṃ gāthamāha –

29.

『『Aññe socanti rodanti, aññe assumukhā janā;

Pasannamukhavaṇṇosi, kasmā ghaṭa na socasī』』ti.

Tattha aññeti taṃ ṭhapetvā sesamanussā.

Athassa bodhisatto asocanakāraṇaṃ kathento catasso gāthā abhāsi –

30.

『『Nābbhatītaharo soko, nānāgatasukhāvaho;

Tasmā dhaṅka na socāmi, natthi soke dutīyatā.

31.

『『Socaṃ paṇḍu kiso hoti, bhattañcassa na ruccati;

Amittā sumanā honti, sallaviddhassa ruppato.

32.

『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Ṭhitaṃ maṃ nāgamissati, evaṃ diṭṭhapado ahaṃ.

33.

『『Yassattā nālamekova, sabbakāmarasāharo;

Sabbāpi pathavī tassa, na sukhaṃ āvahissatī』』ti.

Tattha nābbhatītaharoti nābbhatītāhāro, ayameva vā pāṭho. Soko nāma abbhatītaṃ atikkantaṃ niruddhaṃ atthaṅgataṃ puna nāharati. Dutīyatāti sahāyatā. Atītāharaṇena vā anāgatāharaṇena vā soko nāma kassaci sahāyo na hoti, tenāpi kāraṇenāhaṃ na socāmīti vadati. Socanti socanto. Sallaviddhassa ruppatoti sokasallena viddhassa teneva ghaṭṭiyamānassa 『『diṭṭhā vata no paccāmittassa piṭṭhī』』ti amittā sumanā hontīti attho.

Ṭhitaṃ maṃ nāgamissatīti samma dhaṅkarāja, etesu gāmādīsu yattha katthaci ṭhitaṃ maṃ paṇḍukisabhāvādikaṃ sokamūlakaṃ byasanaṃ na āgamissati. Evaṃ diṭṭhapadoti yathā taṃ byasanaṃ nāgacchati, evaṃ mayā jhānapadaṃ diṭṭhaṃ. 『『Aṭṭhalokadhammapada』』ntipi vadantiyeva . Pāḷiyaṃ pana 『『na mattaṃ nāgamissatī』』ti likhitaṃ, taṃ aṭṭhakathāyaṃ natthi. Pariyosānagāthāya icchitapatthitatthena jhānasukhasaṅkhātaṃ sabbakāmarasaṃ āharatīti sabbakāmarasāharo. Idaṃ vuttaṃ hoti – yassa rañño pahāya aññasahāye attāva eko sabbakāmarasāharo nālaṃ, sabbaṃ jhānasukhasaṅkhātaṃ kāmarasaṃ āharituṃ asamattho, tassa rañño sabbāpi pathavī na sukhaṃ āvahissati. Kāmāturassa hi sukhaṃ nāma natthi, yo pana kilesadaratharahitaṃ jhānasukhaṃ āharituṃ samattho, so rājā sukhī hotīti. Yo panetāya gāthāya 『『yassatthā nālameko』』tipi pāṭho, tassattho na dissati.

Iti dhaṅko imā catasso gāthā sutvā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ paṭiniyyādetvā himavantapadesaṃ gantvā isipabbajjaṃ pabbajitvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dhaṅkarājā ānando ahosi, ghaṭarājā pana ahameva ahosi』』nti.

Ghaṭajātakavaṇṇanā pañcamā.

[356] 6. Koraṇḍiyajātakavaṇṇanā

Eko araññeti idaṃ satthā jetavane viharanto dhammasenāpatiṃ ārabbha kathesi. Thero kira āgatāgatānaṃ dussīlānaṃ migaluddakamacchabandhādīnaṃ diṭṭhadiṭṭhānaññeva 『『sīlaṃ gaṇhatha, sīlaṃ gaṇhathā』』ti sīlaṃ deti. Te there garubhāvena tassa kathaṃ bhindituṃ asakkontā sīlaṃ gaṇhanti, gahetvā ca pana na rakkhanti, attano attano kammameva karonti. Thero saddhivihārike āmantetvā 『『āvuso, ime manussā mama santike sīlaṃ gaṇhiṃsu, gaṇhitvā ca pana na rakkhantī』』ti āha. 『『Bhante, tumhe etesaṃ aruciyā sīlaṃ detha, ete tumhākaṃ kathaṃ bhindituṃ asakkontā gaṇhanti, tumhe ito paṭṭhāya evarūpānaṃ sīlaṃ mā adatthā』』ti. Thero anattamano ahosi. Taṃ pavattiṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, sāriputtatthero kira diṭṭhadiṭṭhānaññeva sīlaṃ detī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa diṭṭhadiṭṭhānaṃ ayācantānaññeva sīlaṃ detī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ disāpāmokkhassa ācariyassa jeṭṭhantevāsiko koraṇḍiyo nāma ahosi. Tadā so ācariyo diṭṭhadiṭṭhānaṃ kevaṭṭādīnaṃ ayācantānaññeva 『『sīlaṃ gaṇhatha, sīlaṃ gaṇhathā』』ti sīlaṃ deti. Te gahetvāpi na rakkhanti ācariyo tamatthaṃ antevāsikānaṃ ārocesi. Antevāsikā 『『bhante, tumhe etesaṃ aruciyā sīlaṃ detha, tasmā bhindanti, ito dāni paṭṭhāya yācantānaññeva dadeyyātha, mā ayācantāna』』nti vadiṃsu. So vippaṭisārī ahosi, evaṃ santepi diṭṭhadiṭṭhānaṃ sīlaṃ detiyeva.

Athekadivasaṃ ekasmā gāmā manussā āgantvā brāhmaṇavācanakatthāya ācariyaṃ nimantayiṃsu. So koraṇḍiyamāṇavaṃ pakkositvā 『『tāta, ahaṃ na gacchāmi, tvaṃ ime pañcasate māṇave gahetvā tattha gantvā vācanakāni sampaṭicchitvā amhākaṃ dinnakoṭṭhāsaṃ āharā』』ti pesesi. So gantvā paṭinivattanto antarāmagge ekaṃ kandaraṃ disvā cintesi 『『amhākaṃ ācariyo diṭṭhadiṭṭhānaṃ ayācantānaññeva sīlaṃ deti, ito dāni paṭṭhāya yathā yācantānaññeva deti, tathā naṃ karissāmī』』ti. So tesu māṇavesu sukhanisinnesu uṭṭhāya mahantaṃ mahantaṃ selaṃ ukkhipitvā kandarāyaṃ khipi, punappunaṃ khipiyeva. Atha naṃ te māṇavā uṭṭhāya 『『ācariya, kiṃ karosī』』ti āhaṃsu. So na kiñci kathesi, te vegena gantvā ācariyassa ārocesuṃ. Ācariyo āgantvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

34.

『『Eko araññe girikandarāyaṃ, paggayha paggayha silaṃ pavecchasi;

Punappunaṃ santaramānarūpo, koraṇḍiya ko nu tava yidhattho』』ti.

Tattha ko nu tava yidhatthoti ko nu tava idha kandarāyaṃ silākhipanena attho.

So tassa vacanaṃ sutvā ācariyaṃ pabodhetukāmo dutiyaṃ gāthamāha –

35.

『『Ahañhimaṃ sāgarasevitantaṃ, samaṃ karissāmi yathāpi pāṇi;

Vikiriya sānūni ca pabbatāni ca, tasmā silaṃ dariyā pakkhipāmī』』ti.

Tattha ahañhimanti ahañhi imaṃ mahāpathaviṃ. Sāgarasevitantanti sāgarehi sevitaṃ cāturantaṃ. Yathāpi pāṇīti hatthatalaṃ viya samaṃ karissāmi. Vikiriyāti vikiritvā. Sānūni ca pabbatāni cāti paṃsupabbate ca silāpabbate ca.

Taṃ sutvā brāhmaṇo tatiyaṃ gāthamāha –

36.

『『Nayimaṃ mahiṃ arahati pāṇikappaṃ, samaṃ manusso karaṇāya meko;

Maññāmimaññeva dariṃ jigīsaṃ, koraṇḍiya hāhasi jīvaloka』』nti.

Tattha karaṇāya mekoti karaṇāya eko kātuṃ na sakkotīti dīpeti. Maññāmimaññeva dariṃ jigīsanti ahaṃ maññāmi tiṭṭhatu pathavī, imaññeva ekaṃ dariṃ jigīsaṃ pūraṇatthāya vāyamanto silā pariyesanto upāyaṃ vicinantova tvaṃ imaṃ jīvalokaṃ hāhasi jahissasi, marissasīti attho.

Taṃ sutvā māṇavo catutthaṃ gāthamāha –

37.

『『Sace ayaṃ bhūtadharaṃ na sakkā, samaṃ manusso karaṇāya meko;

Evameva tvaṃ brahme ime manusse, nānādiṭṭhike nānayissasi te』』ti.

Tassattho – sace ayaṃ eko manusso imaṃ bhūtadharaṃ pathaviṃ samaṃ kātuṃ na sakkā na samattho, evameva tvaṃ ime dussīlamanusse nānādiṭṭhike nānayissasi, te evaṃ 『『sīlaṃ gaṇhatha, sīlaṃ gaṇhathā』』ti vadanto attano vasaṃ na ānayissasi, paṇḍitapurisāyeva hi pāṇātipātaṃ 『『akusala』』nti garahanti. Saṃsāramocakādayo panettha kusalasaññino, te tvaṃ kathaṃ ānayissasi, tasmā diṭṭhadiṭṭhānaṃ sīlaṃ adatvā yācantānaññeva dehīti.

Taṃ sutvā ācariyo 『『yuttaṃ vadati koraṇḍiyo, idāni na evarūpaṃ karissāmī』』ti attano viraddhabhāvaṃ ñatvā pañcamaṃ gāthamāha –

38.

『『Saṃkhittarūpena bhavaṃ mamatthaṃ, akkhāsi koraṇḍiya evametaṃ;

Yathā na sakkā pathavī samāyaṃ, kattuṃ manussena tathā manussā』』ti.

Tattha samāyanti samaṃ ayaṃ. Evaṃ ācariyo māṇavassa thutiṃ akāsi, sopi naṃ bodhetvā sayaṃ gharaṃ nesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā brāhmaṇo sāriputto ahosi, koraṇḍiyamāṇavo pana ahameva ahosi』』nti.

Koraṇḍiyajātakavaṇṇanā chaṭṭhā.

[357] 7. Laṭukikajātakavaṇṇanā

Vandāmi taṃ kuñjara saṭṭhihāyananti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekasmiñhi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto kakkhaḷo pharuso sāhasiko, sattesu karuṇāmattampissa natthī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa nikkaruṇoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthiyoniyaṃ nibbattitvā vayappatto pāsādiko mahākāyo asītisahassavāraṇaparivāro yūthapati hutvā himavantapadese vihāsi. Tadā ekā laṭukikā sakuṇikā hatthīnaṃ vicaraṇaṭṭhāne aṇḍāni nikkhipi, tāni pariṇatāni bhinditvā sakuṇapotakā nikkhamiṃsu. Tesu aviruḷhapakkhesu uppatituṃ asakkontesuyeva mahāsatto asītisahassavāraṇaparivuto gocarāya caranto taṃ padesaṃ patto. Taṃ disvā laṭukikā cintesi 『『ayaṃ hatthirājā mama potake madditvā māressati, handa naṃ puttakānaṃ parittāṇatthāya dhammikārakkhaṃ yācāmī』』ti. Sā ubho pakkhe ekato katvā tassa purato ṭhatvā paṭhamaṃ gāthamāha –

39.

『『Vandāmi taṃ kuñjara saṭṭhihāyanaṃ, āraññakaṃ yūthapatiṃ yasassiṃ;

Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāyā』』ti.

Tattha saṭṭhihāyananti saṭṭhivassakāle hāyanabalaṃ. Yasassinti parivārasampannaṃ. Pakkhehi taṃ pañcalikaṃ karomīti ahaṃ pakkhehi taṃ añjalikaṃ karomīti attho.

Mahāsatto 『『mā cintayi laṭukike, ahaṃ te puttake rakkhissāmī』』ti sakuṇapotakānaṃ upari ṭhatvā asītiyā hatthisahassesu gatesu laṭukikaṃ āmantetvā 『『laṭukike amhākaṃ pacchato eko ekacāriko hatthī āgacchati, so amhākaṃ vacanaṃ na karissati, tasmiṃ āgate tampi yācitvā puttakānaṃ sotthibhāvaṃ kareyyāsī』』ti vatvā pakkāmi. Sāpi tassa paccuggamanaṃ katvā ubhohi pakkhehi añjaliṃ katvā dutiyaṃ gāthamāha –

40.

『『Vandāmi taṃ kuñjara ekacāriṃ, āraññakaṃ pabbatasānugocaraṃ;

Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāyā』』ti.

Tattha pabbatasānugocaranti ghanaselapabbatesu ca paṃsupabbatesu ca gocaraṃ gaṇhantaṃ.

So tassā vacanaṃ sutvā tatiyaṃ gāthamāha –

41.

『『Vadhissāmi te laṭukike puttakāni, kiṃ me tuvaṃ kāhasi dubbalāsi;

Sataṃ sahassānipi tādisīnaṃ, vāmena pādena papothayeyya』』nti.

Tattha vadhissāmi teti tvaṃ kasmā mama vicaraṇamagge puttakāni ṭhapesi, yasmā ṭhapesi, tasmā vadhissāmi te puttakānīti vadati. Kiṃ me tuvaṃ kāhasīti mayhaṃ mahāthāmassa tvaṃ dubbalā kiṃ karissasi. Papothayeyyanti ahaṃ tādisānaṃ laṭukikānaṃ satasahassampi vāmena pādena sañcuṇṇeyyaṃ, dakkhiṇapādena pana kathāva natthīti.

Evañca pana vatvā so tassā puttake pādena sañcuṇṇetvā muttena pavāhetvā nadantova pakkāmi. Laṭukikā rukkhasākhāya nilīyitvā 『『idāni tāva vāraṇa nadanto gacchasi, katipāheneva me kiriyaṃ passissasi, kāyabalato ñāṇabalassa mahantabhāvaṃ na jānāsi, hotu, jānāpessāmi na』』nti taṃ santajjayamānāva catutthaṃ gāthamāha –

42.

『『Na heva sabbattha balena kiccaṃ, balañhi bālassa vadhāya hoti;

Karissāmi te nāgarājā anatthaṃ, yo me vadhī puttake dubbalāyā』』ti.

Tattha balenāti kāyabalena. Anatthanti avuḍḍhiṃ. Yo meti yo tvaṃ mama dubbalāya puttake vadhī ghātesi.

Sā evaṃ vatvā katipāhaṃ ekaṃ kākaṃ upaṭṭhahitvā tena tuṭṭhena 『『kiṃ te karomī』』ti vuttā 『『sāmi, aññaṃ me kātabbaṃ natthi, ekassa pana ekacārikavāraṇassa tuṇḍena paharitvā tumhehi akkhīni bhinnāni paccāsīsāmī』』ti āha. Sā tena 『『sādhū』』ti sampaṭicchitā ekaṃ nīlamakkhikaṃ upaṭṭhahi. Tāyapi 『『kiṃ te, karomī』』ti vuttā 『『iminā kākena ekacārikavāraṇassa akkhīsu bhinnesu tumhehi tattha āsāṭikaṃ pātetuṃ icchāmī』』ti vatvā tāyapi 『『sādhū』』ti vutte ekaṃ maṇḍūkaṃ upaṭṭhahitvā tena 『『kiṃ te, karomī』』ti vuttā 『『yadā ekacārikavāraṇo andho hutvā pānīyaṃ pariyesati, tadā pabbatamatthake ṭhito saddaṃ katvā tasmiṃ pabbatamatthakaṃ abhiruhante otaritvā papāte saddaṃ kareyyātha, ahaṃ tumhākaṃ santikā ettakaṃ paccāsīsāmī』』ti āha. Sopi tassā vacanaṃ 『『sādhū』』ti sampaṭicchi.

Athekadivasaṃ kāko vāraṇassa dvepi akkhīni tuṇḍena bhindi, nīlamakkhikā āsāṭikaṃ pātesi. So puḷavehi khajjanto vedanāppatto pipāsābhibhūto pānīyaṃ pariyesamāno vicari. Tasmiṃ kāle maṇḍūko pabbatamatthake ṭhatvā saddamakāsi. Vāraṇo 『『ettha pānīyaṃ bhavissatī』』ti pabbatamatthakaṃ abhiruhi. Atha maṇḍūko otaritvā papāte ṭhatvā saddamakāsi. Vāraṇo 『『ettha pānīyaṃ bhavissatī』』ti papātābhimukho gacchanto parigaḷitvā pabbatapāde patitvā jīvitakkhayaṃ pāpuṇi. Laṭukikā tassa matabhāvaṃ ñatvā 『『diṭṭhā me paccāmittassa piṭṭhī』』ti haṭṭhatuṭṭhā tassa khandhe caṅkamitvā yathākammaṃ gatā.

Satthā 『『na, bhikkhave, kenaci saddhiṃ veraṃ nāma kātabbaṃ, evaṃ balasampannampi vāraṇaṃ ime cattāro janā ekato hutvā vāraṇassa jīvitakkhayaṃ pāpesu』』nti –

43.

『『Kākañca passa laṭukikaṃ, maṇḍūkaṃ nīlamakkhikaṃ;

Ete nāgaṃ aghātesuṃ, passa verassa verinaṃ;

Tasmā hi veraṃ na kayirātha, appiyenapi kenacī』』ti. –

Imaṃ abhisambuddhagāthaṃ vatvā jātakaṃ samodhānesi.

Tattha passāti aniyāmitālapanametaṃ, bhikkhū pana sandhāya vuttattā passatha bhikkhaveti vuttaṃ hoti. Eteti ete cattāro ekato hutvā. Aghātesunti taṃ vadhiṃsu. Passa verassa verinanti passatha verikānaṃ verassa gatinti attho.

Tadā ekacārikahatthī devadatto ahosi, yūthapati pana ahameva ahosinti.

Laṭukikajātakavaṇṇanā sattamā.

[358] 8. Cūḷadhammapālajātakavaṇṇanā

Ahamevadūsiyā bhūnahatāti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Aññesu jātakesu devadatto bodhisattassa tāsamattampi kātuṃ nāsakkhi, imasmiṃ pana cūḷadhammapālajātake bodhisattassa sattamāsikakāle hatthapāde ca sīsañca chedāpetvā asimālakaṃ nāma kāresi. Daddarajātake (jā. 1.2.43-44) gīvaṃ gahetvā māretvā uddhane maṃsaṃ pacitvā khādi. Khantīvādījātake (jā. 1.4.49 ādayo) dvīhipi kasāhi pahārasahassehi tāḷāpetvā hatthapāde ca kaṇṇanāsañca chedāpetvā jaṭāsu gahetvā kaḍḍhāpetvā uttānakaṃ nipajjāpetvā ure pādena paharitvā gato. Bodhisatto taṃ divasaṃyeva jīvitakkhayaṃ pāpuṇi. Cūḷanandiyajātakepi (jā. 1.2.143-144) mahākapijātakepi (jā. 1.7.83 ādayo) māresiyeva. Evameva so dīgharattaṃ vadhāya parisakkanto buddhakālepi parisakkiyeva. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – 『『āvuso, devadatto buddhānaṃ māraṇatthameva upāyaṃ karoti, 『sammāsambuddhaṃ mārāpessāmī』ti dhanuggahe payojesi, silaṃ pavijjhi, nāḷāgiriṃ vissajjāpesī』』ti. Satthā āgantvā 『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa mayhaṃ vadhāya parisakkiyeva, idāni pana tāsamattampi kātuṃ na sakkoti , pubbe maṃ cūḷadhammapālakumārakāle attano puttaṃ samānaṃ jīvatakkhayaṃ pāpetvā asimālakaṃ kāresī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ mahāpatāpe nāma rajjaṃ kārente bodhisatto tassa aggamahesiyā candādeviyā kucchimhi nibbatti, 『『dhammapālo』』tissa nāmaṃ kariṃsu. Tamenaṃ sattamāsikakāle mātā gandhodakena nhāpetvā alaṅkaritvā kīḷāpayamānā nisīdi. Rājā tassā vasanaṭṭhānaṃ agamāsi. Sā puttaṃ kīḷāpayamānā puttasinehena samappitā hutvā rājānaṃ passitvāpi na uṭṭhahi. So cintesi 『『ayaṃ idāneva tāva puttaṃ nissāya mānaṃ karoti, maṃ kismiñci na maññati, putte pana vaḍḍhante mayi 『manusso』tipi saññaṃ na karissati, idāneva naṃ ghātessāmī』』ti. So nivattitvā rājāsane nisīditvā 『『attano vidhānena āgacchatū』』ti coraghātakaṃ pakkosāpesi. So kāsāyavatthanivattho rattamālādharo pharasuṃ aṃse ṭhapetvā upadhānaghaṭikaṃ hatthapādaṭhapanadaṇḍakañca ādāya āgantvā rājānaṃ vanditvā 『『kiṃ karomi, devā』』ti aṭṭhāsi. Deviyā sirigabbhaṃ gantvā dhammapālaṃ ānehīti. Devīpi rañño kujjhitvā nivattanabhāvaṃ ñatvā bodhisattaṃ ure nipajjāpetvā rodamānā nisīdi. Coraghātako gantvā taṃ piṭṭhiyaṃ hatthena paharitvā hatthato kumāraṃ acchinditvā ādāya rañño santikaṃ āgantvā 『『kiṃ karomi, devā』』ti āha. Rājā ekaṃ phalakaṃ āharāpetvā purato nikkhipāpetvā 『『idha naṃ nipajjāpehī』』ti āha. So tathā akāsi.

Candādevī puttassa pacchatova paridevamānā āgacchi. Puna coraghātako 『『kiṃ karomī, devā』』ti āha. Dhammapālassa hatthe chindāti. Candādevī 『『mahārāja, mama putto sattamāsiko bālako na kiñci jānāti, natthetassa doso, doso pana honto mayi bhaveyya, tasmā mayhaṃ hatthe chedāpehī』』ti imamatthaṃ pakāsentī paṭhamaṃ gāthamāha –

44.

『『Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, hatthe me deva chedehī』』ti.

Tattha dūsiyāti dūsikā, tumhe disvā anuṭṭhahamānā dosakārikāti attho. 『『Dūsikā』』tipi pāṭho, ayamevattho. Bhūnahatāti hatabhūnā, hatavuḍḍhīti attho. Raññoti idaṃ 『『dūsiyā』』ti padena yojetabbaṃ. Ahaṃ rañño mahāpatāpassa aparādhakārikā, nāyaṃ kumāro, tasmā niraparādhaṃ etaṃ bālakaṃ muñcatu dhammapālaṃ, sacepi hatthe chedāpetukāmo, dosakārikāya hatthe me, deva, chedehīti ayamettha attho.

Rājā coraghātakaṃ olokesi. 『『Kiṃ karomi, devā』』ti? 『『Papañcaṃ akatvā hatthe chedā』』ti. Tasmiṃ khaṇe coraghātako tikhiṇapharasuṃ gahetvā kumārassa taruṇavaṃsakaḷīre viya dve hatthe chindi. So dvīsu hatthesu chijjamānesu neva rodi na paridevi, khantiñca mettañca purecārikaṃ katvā adhivāsesi. Candā pana devī chinnahatthakoṭiṃ gahetvā ucchaṅge katvā lohitalittā paridevamānā vicari. Puna coraghātako 『『kiṃ karomi, devā』』ti pucchi. 『『Dvepi pāde chindā』』ti. Taṃ sutvā candādevī dutiyaṃ gāthamāha –

45.

『『Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, pāde me deva chedehī』』ti.

Tattha adhippāyo vuttanayeneva veditabbo.

Rājāpi puna coraghātakaṃ āṇāpesi. So ubhopi pāde chindi. Candādevī pādakoṭimpi gahetvā ucchaṅge katvā lohitalittā paridevamānā 『『sāmi mahāpatāpa, chinnahatthapādā nāma dārakā mātarā posetabbā honti, ahaṃ bhatiṃ katvā mama puttakaṃ posessāmi, dehi me eta』』nti āha. Coraghātako 『『kiṃ deva katā rājāṇā, niṭṭhitaṃ mama kicca』』nti pucchi. 『『Na tāva niṭṭhita』』nti. 『『Atha kiṃ karomi, devā』』ti? 『『Sīsamassa chindā』』ti. Taṃ sutvā candādevī tatiyaṃ gāthamāha –

46.

『『Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, sīsaṃ me deva chedehī』』ti.

Vatvā ca pana attano sīsaṃ upanesi.

Puna coraghātako 『『kiṃ karomi, devā』』ti pucchi. 『『Sīsamassa chindā』』ti. So sīsaṃ chinditvā 『『katā, deva, rājāṇā』』ti pucchi. 『『Na tāva katā』』ti. 『『Atha kiṃ karomi, devā』』ti? 『『Asituṇḍena naṃ sampaṭicchitvā asimālakaṃ nāma karohī』』ti. So tassa kaḷevaraṃ ākāse khipitvā asituṇḍena sampaṭicchitvā asimālakaṃ nāma katvā mahātale vippakiri. Candādevī bodhisattassa maṃse ucchaṅge katvā mahātale rodamānā paridevamānā imā gāthā abhāsi –

47.

『『Na hi nūnimassa rañño, mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi orasaṃ puttaṃ.

48.

『『Na hi nūnimassa rañño, ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi atrajaṃ putta』』nti.

Tattha mittāmaccā ca vijjare suhadāti nūna imassa rañño daḷhamittā vā sabbakiccesu sahabhāvino amaccā vā muduhadayatāya suhadā vā keci na vijjanti. Ye na vadantīti ye adhunā āgantvā 『『attano piyaputtaṃ mā ghātayī』』ti na vadanti, imaṃ rājānaṃ paṭisedhenti, te natthiyevāti maññe. Dutiyagāthāyaṃ ñātīti ñātakā.

Imā pana dve gāthā vatvā candādevī ubhohi hatthehi hadayamaṃsaṃ dhārayamānā tatiyaṃ gāthamāha –

49.

『『Candanasārānulittā, bāhā chijjanti dhammapālassa;

Dāyādassa pathabyā, pāṇā me deva rujjhantī』』ti.

Tattha dāyādassa pathabyāti pitusantakāya cāturantāya pathaviyā dāyādassa lohitacandanasārānulittā hatthā chijjanti, pādā chijjanti, sīsañca chijjati, asimālakopi kato, tava vaṃsaṃ pacchinditvā gatosi dānīti evamādīni vilapanti evamāha. Pāṇā me deva rujjhantīti deva, mayhampi imaṃ sokaṃ sandhāretuṃ asakkontiyā jīvitaṃ rujjhatīti.

Tassā evaṃ paridevamānāya eva ḍayhamāne veḷuvane veḷu viya hadayaṃ phali, sā tattheva jīvitakkhayaṃ pattā. Rājāpi pallaṅke ṭhātuṃ asakkonto mahātale pati, padaratalaṃ dvidhā bhijji, so tatopi bhūmiyaṃ pati. Tato catunahutādhikadviyojanasatasahassabahalāpi ghanapathavī tassa aguṇaṃ dhāretuṃ asakkontī bhijjitvā vivaramadāsi, avīcito jālā uṭṭhāya kuladattikena kambalena parikkhipantī viya taṃ gahetvā avīcimhi khipi. Candāya ca bodhisattassa ca amaccā sarīrakiccaṃ kariṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā devadatto ahosi, candādevī mahāpajāpatigotamī, dhammapālakumāro pana ahameva ahosi』』nti.

Cūḷadhammapālajātakavaṇṇanā aṭṭhamā.

[359] 9. Suvaṇṇamigajātakavaṇṇanā

Vikkamare haripādāti idaṃ satthā jetavane viharanto sāvatthiyaṃ ekaṃ kuladhītaraṃ ārabbha kathesi. Sā kira sāvatthiyaṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakulassa dhītā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā ācārasampannā paṇḍitā dānādipuññābhiratā. Taṃ aññaṃ sāvatthiyameva samānajātikaṃ micchādiṭṭhikakulaṃ vāresi. Athassā mātāpitaro 『『amhākaṃ dhītā saddhā pasannā tīṇi ratanāni mamāyati dānādipuññābhiratā, tumhe micchādiṭṭhikā imissāpi yathāruciyā dānaṃ vā dātuṃ dhammaṃ vā sotuṃ vihāraṃ vā gantuṃ sīlaṃ vā rakkhituṃ uposathakammaṃ vā kātuṃ na dassatha, na mayaṃ tumhākaṃ dema, attanā sadisaṃ micchādiṭṭhikakulāva kumārikaṃ gaṇhathā』』ti āhaṃsu. Te tehi paṭikkhittā 『『tumhākaṃ dhītā amhākaṃ gharaṃ gantvā yathādhippāyena sabbametaṃ karotu, mayaṃ na vāressāma, detha no eta』』nti vatvā 『『tena hi gaṇhathā』』ti vuttā bhaddakena nakkhattena maṅgalaṃ katvā taṃ attano gharaṃ nayiṃsu. Sā vattācārasampannā patidevatā ahosi, sassusasurasāmikavattāni katāneva honti.

Sā ekadivasaṃ sāmikaṃ āha – 『『icchāmahaṃ, ayyaputta, amhākaṃ kulūpakattherānaṃ dānaṃ dātu』』nti. Sādhu, bhadde, yathājjhāsayena dānaṃ dehīti. Sā there nimantāpetvā mahantaṃ sakkāraṃ katvā paṇītabhojanaṃ bhojetvā ekamantaṃ nisīditvā 『『bhante, imaṃ kulaṃ micchādiṭṭhikaṃ assaddhaṃ tiṇṇaṃ ratanānaṃ guṇaṃ na jānāti, sādhu, ayyā, yāva imaṃ kulaṃ tiṇṇaṃ ratanānaṃ guṇaṃ jānāti, tāva idheva bhikkhaṃ gaṇhathā』』ti āha. Therā adhivāsetvā tattha nibaddhaṃ bhuñjanti. Puna sāmikaṃ āha 『『ayyaputta, therā idha nibaddhaṃ āgacchanti, kiṃkāraṇā tumhe na passathā』』ti. 『『Sādhu, passissāmī』』ti. Sā punadivase therānaṃ bhattakiccapariyosāne tassa ārocesi . So upasaṅkamitvā therehi saddhiṃ paṭisanthāraṃ katvā ekamantaṃ nisīdi. Athassa dhammasenāpati dhammakathaṃ kathesi. So therassa dhammakathāya ca iriyāpathesu ca pasīditvā tato paṭṭhāya therānaṃ āsanaṃ paññapeti, pānīyaṃ parissāveti, antarābhatte dhammakathaṃ suṇāti, tassa aparabhāge micchādiṭṭhi bhijji.

Athekadivasaṃ thero dvinnampi dhammakathaṃ kathento saccāni pakāsesi, saccapariyosāne ubhopi jayampatikā sotāpattiphale patiṭṭhahiṃsu. Tato paṭṭhāya tassa mātāpitaro ādiṃ katvā antamaso dāsakammakarāpi sabbe micchādiṭṭhiṃ bhinditvā buddhadhammasaṅghamāmakāyeva jātā. Athekadivasaṃ dārikā sāmikaṃ āha – 『『ayyaputta, kiṃ me gharāvāsena, icchāmahaṃ pabbajitu』』nti. So 『『sādhu bhadde, ahampi pabbajissāmī』』ti mahantena parivārena taṃ bhikkhunupassayaṃ netvā pabbājetvā sayampi satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Ubhopi vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asukā nāma daharabhikkhunī attano ceva paccayā jātā sāmikassa ca, attanāpi pabbajitvā arahattaṃ patvā tampi pāpesī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva tāva esā sāmikaṃ rāgapāsā mocesi, pubbepesā porāṇakapaṇḍite pana maraṇapāsā mocesī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto migayoniyaṃ nibbattitvā vayappatto abhirūpo ahosi pāsādiko dassanīyo suvaṇṇavaṇṇo lākhārasaparikammakatehi viya hatthapādehi rajatadāmasadisehi visāṇehi maṇiguḷikapaṭibhāgehi akkhīhi rattakambalageṇḍusadisena mukhena samannāgato. Bhariyāpissa taruṇamigī abhirūpā ahosi dassanīyā. Te samaggavāsaṃ vasiṃsu, asītisahassacitramigā bodhisattaṃ upaṭṭhahiṃsu. Tadā luddakā migavīthīsu pāse oḍḍesuṃ. Athekadivasaṃ bodhisatto migānaṃ purato gacchanto pāde pāsena bajjhitvā 『『chindissāmi na』』nti ākaḍḍhi, cammaṃ chijji, puna ākaḍḍhantassa maṃsaṃ chijji, puna nhāru chijji, pāso aṭṭhimāhacca aṭṭhāsi. So pāsaṃ chindituṃ asakkonto maraṇabhayatajjito baddharavaṃ ravi. Taṃ sutvā bhīto migagaṇo palāyi. Bhariyā panassa palāyitvā migānaṃ antare olokentī taṃ adisvā 『『idaṃ bhayaṃ mayhaṃ piyasāmikassa uppannaṃ bhavissatī』』ti vegena tassa santikaṃ gantvā assumukhī rodamānā 『『sāmi , tvaṃ mahabbalo, kiṃ etaṃ pāsaṃ sandhāretuṃ na sakkhissasi, vegaṃ janetvā chindāhi na』』nti tassa ussāhaṃ janentī paṭhamaṃ gāthamāha –

50.

『『Vikkama re haripāda, vikkama re mahāmiga;

Chinda vārattikaṃ pāsaṃ, nāhaṃ ekā vane rame』』ti.

Tattha vikkamāti parakkama, ākaḍḍhāti attho. Reti āmantane nipāto. Haripādāti suvaṇṇapāda. Sakalasarīrampi tassa suvaṇṇavaṇṇaṃ, ayaṃ pana gāravenevamāha. Nāhaṃ ekāti ahaṃ tayā vinā ekikā vane na ramissāmi, tiṇodakaṃ pana aggahetvā sussitvā marissāmīti dasseti.

Taṃ sutvā migo dutiyaṃ gāthamāha –

51.

『『Vikkamāmi na pāremi, bhūmiṃ sumbhāmi vegasā;

Daḷho vārattiko pāso, pādaṃ me parikantatī』』ti.

Tattha vikkamāmīti bhadde, ahaṃ vīriyaṃ karomi. Na pāremīti pāsaṃ chindituṃ pana na sakkomīti attho. Bhūmiṃ sumbhāmīti api nāma chijjeyyāti pādenāpi bhūmiṃ paharāmi. Vegasāti vegena. Parikantatīti cammādīni chindanto samantā kantatīti.

Atha naṃ migī 『『mā bhāyi, sāmi, ahaṃ attano balena luddakaṃ yācitvā tava jīvitaṃ āharissāmi. Sace yācanāya na sakkhissāmi, mama jīvitampi datvā tava jīvitaṃ āharissāmī』』ti mahāsattaṃ assāsetvā lohitalittaṃ bodhisattaṃ pariggahetvā aṭṭhāsi. Luddakopi asiñca sattiñca gahetvā kappuṭṭhānaggi viya āgacchati. Sā taṃ disvā 『『sāmi, luddako āgacchati, ahaṃ attano balaṃ karissāmi, tvaṃ mā bhāyī』』ti migaṃ assāsetvā luddakassa paṭipathaṃ gantvā paṭikkamitvā ekamantaṃ ṭhitā taṃ vanditvā 『『sāmi, mama sāmiko suvaṇṇavaṇṇo sīlācārasampanno, asītisahassānaṃ migānaṃ rājā』』ti bodhisattassa guṇaṃ kathetvā migarāje ṭhiteyeva attano vadhaṃ yācantī tatiyaṃ gāthamāha –

52.

『『Attharassu palāsāni, asiṃ nibbāha luddaka;

Paṭhamaṃ maṃ vadhitvāna, hana pacchā mahāmiga』』nti.

Tattha palāsānīti maṃsaṭṭhapanatthaṃ palāsapaṇṇāni attharassu. Asiṃ nibbāhāti asiṃ kosato nīhara.

Taṃ sutvā luddako 『『manussabhūtā tāva sāmikassa atthāya attano jīvitaṃ na pariccajanti, ayaṃ tiracchānagatā jīvitaṃ pariccajati, manussabhāsāya ca madhurena sarena katheti, ajja imissā ca patino cassā jīvitaṃ dassāmī』』ti pasannacitto catutthaṃ gāthamāha –

53.

『『Na me sutaṃ vā diṭṭhaṃ vā, bhāsantiṃ mānusiṃ migiṃ;

Tvañca bhadde sukhī hohi, eso cāpi mahāmigo』』ti.

Tattha sutaṃ vā diṭṭhaṃ vāti mayā ito pubbe evarūpaṃ diṭṭhaṃ vā sutaṃ vā natthi. Bhāsantiṃ mānusiṃ miginti ahañhi ito pubbe mānusiṃ vācaṃ bhāsantiṃ migiṃ neva addasaṃ na assosiṃ. Yesaṃ pana 『『na me sutā vā diṭṭhā vā, bhāsantī mānusī migī』』ti pāḷi, tesaṃ yathāpāḷimeva attho dissati. Bhaddeti bhaddake paṇḍike upāyakusale. Iti taṃ ālapitvā puna 『『tvañca eso cāpi mahāmigoti dvepi janā sukhī niddukkhā hothā』』ti taṃ samassāsetvā luddako bodhisattassa santikaṃ gantvā vāsiyā cammapāsaṃ chinditvā pāde laggapāsakaṃ saṇikaṃ nīharitvā nhārunā nhāruṃ, maṃsena maṃsaṃ, cammena cammaṃ paṭipāṭetvā pādaṃ hatthena parimajji. Taṅkhaṇaññeva mahāsattassa pūritapāramitānubhāvena luddakassa ca mettacittānubhāvena migiyā ca mettadhammānubhāvena nhārumaṃsacammāni nhārumaṃsacammehi ghaṭayiṃsu. Bodhisatto pana sukhī niddukkho aṭṭhāsi.

Migī bodhisattaṃ sukhitaṃ disvā somanassajātā luddakassa anumodanaṃ karontī pañcamaṃ gāthamāha –

54.

『『Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmiga』』nti.

Tattha luddakāti dāruṇakammakiriyāya laddhanāmavasena ālapati.

Bodhisatto 『『ayaṃ luddo mayhaṃ avassayo jāto, mayāpissa avassayeneva bhavituṃ vaṭatī』』ti gocarabhūmiyaṃ diṭṭhaṃ ekaṃ maṇikkhandhaṃ tassa datvā 『『samma, ito paṭṭhāya pāṇātipātādīni mā kari, iminā kuṭumbaṃ saṇṭhapetvā dārake posento dānasīlādīni puññāni karohī』』ti tassovādaṃ datvā araññaṃ pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā luddako channo ahosi, migī daharabhikkhunī, migarājā pana ahameva ahosi』』nti.

Suvaṇṇamigajātakavaṇṇanā navamā.

[360] 10. Suyonandījātakavaṇṇanā

Vāti gandho timirānanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『sacca』』nti vutte 『『kiṃ disvā』』ti vatvā 『『alaṅkatamātugāma』』nti vutte 『『mātugāmo nāmesa bhikkhu na sakkā rakkhituṃ, porāṇakapaṇḍitā supaṇṇabhavane katvā rakkhantāpi rakkhituṃ nāsakkhiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ tambarājā nāma rajjaṃ kāresi. Tassa suyonandī nāma aggamahesī ahosi uttamarūpadharā. Tadā bodhisatto supaṇṇayoniyaṃ nibbatti, tasmiṃ kāle nāgadīpo sedumadīpo nāma ahosi. Bodhisatto tasmiṃ dīpe supaṇṇabhavane vasati. So bārāṇasiṃ gantvā tambarājena saddhiṃ māṇavakavesena jūtaṃ kīḷati. Tassa rūpasampattiṃ disvā paricārikā 『『amhākaṃ raññā saddhiṃ evarūpo nāma māṇavako jūtaṃ kīḷatī』』ti suyonandiyā ārocesuṃ. Sā sutvā taṃ daṭṭhukāmā hutvā ekadivasaṃ alaṅkaritvā jūtamaṇḍalaṃ āgantvā paricārikānaṃ antare ṭhitā naṃ olokesi. Sopi deviṃ olokesi. Dvepi aññamaññaṃ paṭibaddhacittā ahesuṃ. Supaṇṇarājā attano ānubhāvena nagare vātaṃ samuṭṭhāpesi, gehapatanabhayena rājanivesanā manussā nikkhamiṃsu. So attano ānubhāvena andhakāraṃ katvā deviṃ gahetvā ākāsena āgantvā nāgadīpe attano bhavanaṃ pāvisi suyonandiyā gataṭṭhānaṃ jānantā nāma nāhesuṃ. So tāya saddhiṃ abhiramamāno gantvā raññā saddhiṃ jūtaṃ kīḷati.

Rañño pana saggo nāma gandhabbo atthi, so deviyā gataṭṭhānaṃ ajānanto taṃ gandhabbaṃ āmantetvā 『『gaccha, tāta, gandhabba sabbaṃ thalajalapathaṃ anuvicaritvā deviyā gataṭṭhānaṃ passā』』ti uyyojesi. So paribbayaṃ gahetvā dvāragāmato paṭṭhāya vicinanto kurukacchaṃ pāpuṇi. Tadā kurukacchavāṇijā nāvāya suvaṇṇabhūmiṃ gacchanti. So te upasaṅkamitvā 『『ahaṃ gandhabbo nāvāya vetanaṃ khaṇḍetvā tumhākaṃ gandhabbaṃ karissāmi, mampi nethā』』ti āha. Te 『『sādhū』』ti tampi āropetvā nāvaṃ vissajjesuṃ. Te sukhapayātāya nāvāya taṃ pakkositvā 『『gandhabbaṃ no karohī』』ti āhaṃsu. 『『Ahaṃ ce gandhabbaṃ kareyyaṃ, mayi pana gandhabbaṃ karonte macchā calissanti, atha vo nāvo bhijjissatī』』ti. 『『Manussamatte gandhabbaṃ karonte macchānaṃ calanaṃ nāma natthi, karohī』』ti. 『『Tena hi mā mayhaṃ kujjhitthā』』ti vīṇaṃ mucchitvā tantissarena gītassaraṃ, gītassarena tantissaraṃ anatikkamitvā gandhabbaṃ akāsi. Tena saddena sammattā hutvā macchā caliṃsu.

Atheko makaro uppatitvā nāvāya patanto nāvaṃ bhindi. Saggo phalake nipajjitvā yathāvātaṃ gacchanto nāgadīpe supaṇṇabhavanassa nigrodharukkhassa santikaṃ pāpuṇi. Suyonandīpi devī supaṇṇarājassa jūtaṃ kīḷituṃ gatakāle vimānā otaritvā velante vicarantī saggaṃ gandhabbaṃ disvā sañjānitvā 『『kathaṃ āgatosī』』ti pucchi. So sabbaṃ kathesi. 『『Tena hi mā bhāyī』』ti taṃ assāsetvā bāhāhi pariggahetvā vimānaṃ āropetvā sayanapiṭṭhe nipajjāpetvā samassatthakāle dibbabhojanaṃ datvā dibbagandhodakena nhāpetvā dibbavatthehi acchādetvā dibbagandhapupphehi alaṅkaritvā puna dibbasayane nipajjāpesi. Evaṃ divasaṃ pariggahamānā supaṇṇarañño āgamanavelāya paṭicchādetvā gatakāle tena saddhiṃ kilesavasena abhirami. Tato māsaddhamāsaccayena bārāṇasivāsino vāṇijā dārudakagahaṇatthāya tasmiṃ dīpe nigrodharukkhamūlaṃ sampattā. So tehi saddhiṃ nāvaṃ abhiruyha bārāṇasiṃ gantvā rājānaṃ disvāva tassa jūtakīḷanavelāya vīṇaṃ gahetvā rañño gandhabbaṃ karonto paṭhamaṃ gāthamāha –

55.

『『Vāti gandho timirānaṃ, kusamuddo ca ghosavā;

Dūre ito suyonandī, tamba kāmā tudanti ma』』nti.

Tattha timirānanti timirarukkhapupphānaṃ. Taṃ kira nigrodhaṃ parivāretvā timirarukkhā atthi, te sandhāyevaṃ vadati. Kusamuddoti khuddakasamuddo. Ghosavāti mahāravo. Tasseva nigrodhassa santike samuddaṃ sandhāyevamāha. Itoti imamhā nagarā. Tambāti rājānaṃ ālapati. Atha vā tambakāmāti tambena kāmitakāmā tambakāmā nāma. Te maṃ hadaye vijjhantīti dīpeti.

Taṃ sutvā supaṇṇo dutiyaṃ gāthamāha –

56.

『『Kathaṃ samuddamatari, kathaṃ addakkhi sedumaṃ;

Kathaṃ tassā ca tuyhañca, ahu sagga samāgamo』』ti.

Tattha sedumanti sedumadīpaṃ.

Tato saggo tisso gāthā abhāsi –

57.

『『Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Makarehi abhidā nāvā, phalakenāhamaplaviṃ.

58.

『『Sā maṃ saṇhena mudunā, niccaṃ candanagandhinī;

Aṅgena uddharī bhaddā, mātā puttaṃva orasaṃ.

59.

『『Sā maṃ annena pānena, vatthena sayanena ca;

Attanāpi ca mandakkhī, evaṃ tamba vijānahī』』ti.

Tattha sā maṃ saṇhena mudunāti evaṃ phalakena tīraṃ uttiṇṇaṃ maṃ samuddatīre vicarantī sā disvā 『『mā bhāyī』』ti saṇhena mudunā vacanena samassāsetvāti attho. Aṅgenāti bāhuyugaḷaṃ idha 『『aṅgenā』』ti vuttaṃ. Bhaddāti dassanīyā pāsādikā. Sā maṃ annenāti sā maṃ etena annādinā santappesīti attho. Attanāpi cāti na kevalaṃ annādīheva, attanāpi maṃ abhiramentī santappesīti dīpeti. Mandakkhīti mandadassanī, mudunā ākārena olokanasīlāti vuttaṃ hoti. 『『Mattakkhī』』tipi pāṭho, madamattehi viya akkhīhi samannāgatāti attho. Evaṃ tambāti evaṃ tambarāja jānāhīti.

Supaṇṇo gandhabbassa kathentasseva vippaṭisārī hutvā 『『ahaṃ supaṇṇabhavane vasantopi rakkhituṃ nāsakkhiṃ, kiṃ me tāya dussīlāyā』』ti taṃ ānetvā rañño paṭidatvā pakkāmi, tato paṭṭhāya puna nāgacchīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi, supaṇṇarājā pana ahameva ahosinti.

Suyonandījātakavaṇṇanā dasamā.

Maṇikuṇḍalavaggo paṭhamo.

  1. Vaṇṇārohavaggo

[361] 1. Vaṇṇārohajātakavaṇṇanā

Vaṇṇārohenāti idaṃ satthā jetavane viharanto dve aggasāvake ārabbha kathesi. Ekasmiñhi samaye ubhopi mahātherā 『『imaṃ antovassaṃ suññāgāraṃ anubrūhessāmā』』ti satthāraṃ āpucchitvā gaṇaṃ pahāya sayameva pattacīvaraṃ ādāya jetavanā nikkhamitvā ekaṃ paccantagāmaṃ nissāya araññe vihariṃsu. Aññataropi vighāsādapuriso therānaṃ upaṭṭhānaṃ karonto tattheva ekamante vasi. So therānaṃ samaggavāsaṃ disvā 『『ime ativiya samaggā vasanti, sakkā nu kho ete aññamaññaṃ bhinditu』』nti cintetvā sāriputtattheraṃ upasaṅkamitvā 『『kiṃ nu kho, bhante, ayyena mahāmoggallānattherena saddhiṃ tumhākaṃ kiñci veraṃ atthī』』ti pucchi. 『『Kiṃ panāvuso』』ti. Esa, bhante, mama āgatakāle 『『sāriputto nāma jātigottakulapadesehi vā sutaganthapaṭivedhaiddhīhi vā mayā saddhiṃ kiṃ pahotī』』ti tumhākaṃ aguṇameva kathesīti. Thero sitaṃ katvā 『『gaccha tvaṃ āvuso』』ti āha.

So aparasmimpi divase mahāmoggallānattherampi upasaṅkamitvā tatheva kathesi. Sopi naṃ sitaṃ katvā 『『gaccha, tvaṃ, āvuso』』ti vatvā sāriputtattheraṃ upasaṅkamitvā 『『āvuso, eso vighāsādo tumhākaṃ santike kiñci kathesī』』ti pucchi. 『『Āmāvuso, mayhampi santike kathesi, imaṃ nīharituṃ vaṭṭatī』』ti. 『『Sādhu, āvuso, nīharā』』ti vutte thero 『『mā idha vasī』』ti accharaṃ paharitvā taṃ nīhari. Te ubhopi samaggavāsaṃ vasitvā satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā paṭisanthāraṃ katvā 『『sukhena vassaṃ vasitthā』』ti pucchitvā 『『bhante, eko vighāsādo amhe bhinditukāmo hutvā bhindituṃ asakkonto palāyī』』ti vutte 『『na kho so, sāriputta, idāneva, pubbepesa tumhe 『bhindissāmī』ti bhindituṃ asakkonto palāyī』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe rukkhadevatā ahosi. Tadā sīho ca byaggho ca araññe pabbataguhāyaṃ vasanti. Eko siṅgālo te upaṭṭhahanto tesaṃ vighāsaṃ khāditvā mahākāyo hutvā ekadivasaṃ cintesi 『『mayā sīhabyagghānaṃ maṃsaṃ na khāditapubbaṃ, mayā ime dve jane bhindituṃ vaṭṭati, tato nesaṃ kalahaṃ katvā matānaṃ maṃsaṃ khādissāmī』』ti. So sīhaṃ upasaṅkamitvā 『『kiṃ, sāmi, tumhākaṃ byagghena saddhiṃ kiñci veraṃ atthī』』ti pucchi. 『『Kiṃ pana, sammā』』ti? Esa, bhante, mamāgatakāle 『『sīho nāma sarīravaṇṇena vā ārohapariṇāhena vā jātibalavīriyehi vā mama kalabhāgampi na pāpuṇātī』』ti tumhākaṃ aguṇameva kathesīti. Atha naṃ sīho 『『gaccha tvaṃ, na so evaṃ kathessatī』』ti āha. Byagghampi upasaṅkamitvā eteneva upāyena kathesi. Taṃ sutvā byagghopi sīhaṃ upasaṅkamitvā 『『samma, tvaṃ kira idañcidañca vadesī』』ti pucchanto paṭhamaṃ gāthamāha –

60.

『『Vaṇṇārohena jātiyā, balanikkamanena ca;

Subāhu na mayā seyyo, sudāṭha iti bhāsasī』』ti.

Tattha balanikkamanena cāti kāyabalena ceva vīriyabalena ca. Subāhu na mayā seyyoti ayaṃ subāhu nāma byaggho etehi kāraṇehi mayā neva sadiso na uttaritaroti saccaṃ kira tvaṃ sobhanāhi dāṭhāhi samannāgata sudāṭha migarāja, evaṃ vadesīti.

Taṃ sutvā sudāṭho sesā catasso gāthā abhāsi –

61.

『『Vaṇṇārohena jātiyā, balanikkamanena ca;

Sudāṭho na mayā seyyo, subāhu iti bhāsasi.

62.

『『Evaṃ ce maṃ viharantaṃ, subāhu samma dubbhasi;

Na dānāhaṃ tayā saddhiṃ, saṃvāsamabhirocaye.

63.

『『Yo paresaṃ vacanāni, saddaheyya yathātathaṃ;

Khippaṃ bhijjetha mittasmiṃ, verañca pasave bahuṃ.

64.

『『Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto, sa ve mitto yo abhejjo parehī』』ti.

Tattha sammāti vayassa. Dubbhasīti yadi evaṃ tayā saddhiṃ samaggavāsaṃ vasantaṃ maṃ siṅgālassa kathaṃ gahetvā tvaṃ dubbhasi hanituṃ icchasi, ito dāni paṭṭhāya ahaṃ tayā saddhiṃ saṃvāsaṃ na abhirocaye. Yathātathanti tathato yathātathaṃ yathātacchaṃ avisaṃvādakena ariyena vuttavacanaṃ saddhātabbaṃ. Evaṃ yo yesaṃ kesañci paresaṃ vacanāni saddahethāti attho. Yo sadā appamattoti yo niccaṃ appamatto hutvā mittassa vissāsaṃ na deti, so mitto nāma na hotīti attho. Bhedāsaṅkīti 『『ajja bhijjissati, sve bhijjissatī』』ti evaṃ mittassa bhedameva āsaṅkati. Randhamevānupassīti chiddaṃ vivarameva passanto. Urasīva puttoti yasmiṃ mitte mātu hadaye putto viya nirāsaṅko nibbhayo seti.

Iti imāhi catūhi gāthāhi sīhena mittaguṇe kathite byaggho 『『mayhaṃ doso』』ti sīhaṃ khamāpesi. Te tattheva samaggavāsaṃ vasiṃsu. Siṅgālo pana palāyitvā aññattha gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo vighāsādo ahosi, sīho sāriputto, byaggho moggallāno, taṃ kāraṇaṃ paccakkhato diṭṭhā tasmiṃ vane nivuttharukkhadevatā pana ahameva ahosi』』nti.

Vaṇṇārohajātakavaṇṇanā paṭhamā.

[362] 2. Sīlavīmaṃsajātakavaṇṇanā

Sīlaṃ seyyoti idaṃ satthā jetavane viharanto ekaṃ sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Taṃ kira rājā 『『esa sīlasampanno』』ti aññehi brāhmaṇehi atirekaṃ katvā passati. So cintesi 『『kiṃ nu kho maṃ rājā 『sīlasampanno』ti aññehi atirekaṃ katvā passati, udāhu 『sutadharayutto』ti, vīmaṃsissāmi tāva sīlassa vā sutassa vā mahantabhāva』』nti. So ekadivasaṃ heraññikaphalakato kahāpaṇaṃ gaṇhi. Heraññiko garubhāvena na kiñci āha, dutiyavārepi na kiñci āha. Tatiyavāre pana taṃ 『『vilopakhādako』』ti gāhāpetvā rañño dassetvā 『『kiṃ iminā kata』』nti vutte 『『kuṭumbaṃ vilumpatī』』ti āha. 『『Saccaṃ kira , brāhmaṇā』』ti? 『『Na, mahārāja, kuṭumbaṃ vilumpāmi, mayhaṃ pana 『sīlaṃ nu kho mahantaṃ, sutaṃ nu kho』ti kukkuccaṃ ahosi, svāhaṃ 『etesu kataraṃ nu kho mahanta』nti vīmaṃsanto tayo vāre kahāpaṇaṃ gaṇhiṃ, taṃ maṃ esa bandhāpetvā tumhākaṃ dasseti. Idāni me sutato sīlassa mahantabhāvo ñāto, na me gharāvāsenattho, pabbajissāmaha』』nti pabbajjaṃ anujānāpetvā gharadvāraṃ anoloketvāva jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. Tassa satthā pabbajjañca upasampadañca dāpesi. So acirūpasampanno vipassanaṃ vipassitvā aggaphale patiṭṭhahi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asukabrāhmaṇo attano sīlaṃ vīmaṃsitvā pabbajito vipassitvā arahattaṃ patto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāni ayameva, pubbe paṇḍitāpi sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ āgantvā rājānaṃ passi. Rājā tassa purohitaṭṭhānaṃ adāsi. So pañca sīlāni rakkhati. Rājāpi naṃ 『『sīlavā』』ti garuṃ katvā passi. So cintesi 『『kiṃ nu kho rājā 『sīlavā』ti maṃ garuṃ katvā passati, udāhu 『sutadharayutto』』』ti. Sabbaṃ paccuppannavatthusadisameva. Idha pana so brāhmaṇo 『『idāni me sutato sīlassa mahantabhāvo ñāto』』ti vatvā imā pañca gāthā abhāsi –

65.

『『Sīlaṃ seyyo sutaṃ seyyo, iti me saṃsayo ahu;

Sīlameva sutā seyyo, iti me natthi saṃsayo.

66.

『『Moghā jāti ca vaṇṇo ca, sīlameva kiruttamaṃ;

Sīlena anupetassa, sutenattho na vijjati.

67.

『『Khattiyo ca adhammaṭṭho, vesso cādhammanissito;

Te pariccajjubho loke, upapajjanti duggatiṃ.

68.

『『Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Idha dhammaṃ caritvāna, bhavanti tidive samā.

69.

『『Na vedā samparāyāya, na jāti nāpi bandhavā;

Sakañca sīlaṃ saṃsuddhaṃ, samparāyāya sukhāya cā』』ti.

Tattha sīlameva sutā seyyoti sutapariyattito sataguṇena sahassaguṇena sīlameva uttaritaranti. Evañca pana vatvā sīlaṃ nāmetaṃ ekavidhaṃ saṃvaravasena, duvidhaṃ cārittavārittavasena, tividhaṃ kāyikavācasikamānasikavasena, catubbidhaṃ pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitavasenāti mātikaṃ ṭhapetvā vitthārento sīlassa vaṇṇaṃ abhāsi.

Moghāti aphalā tucchā. Jātīti khattiyakulādīsu nibbatti. Vaṇṇoti sarīravaṇṇo abhirūpabhāvo. Yā hi yasmā sīlarahitassa jātisampadā vā vaṇṇasampadā vā saggasukhaṃ dātuṃ na sakkoti, tasmā ubhayampi taṃ 『『mogha』』nti āha. Sīlameva kirāti anussavavasena vadati, na pana sayaṃ jānāti. Anupetassāti anupagatassa. Sutenattho na vijjatīti sīlarahitassa sutapariyattimattena idhaloke vā paraloke vā kāci vaḍḍhi nāma natthi.

Tato parā dve gāthā jātiyā moghabhāvadassanatthaṃ vuttā. Tattha te pariccajjubho loketi te dussīlā devalokañca manussalokañcāti ubhopi loke pariccajitvā duggatiṃ upapajjanti. Caṇḍālapukkusāti chavachaḍḍakacaṇḍālā ca pupphachaḍḍakapukkusā ca. Bhavanti tidive samāti ete sabbepi sīlānubhāvena devaloke nibbattā samā honti nibbisesā, devātveva saṅkhyaṃ gacchanti.

Pañcamagāthā sabbesampi sutādīnaṃ moghabhāvadassanatthaṃ vuttā. Tassattho – mahārāja, ete vedādayo ṭhapetvā idhaloke yasamattadānaṃ samparāye dutiye vā tatiye vā bhave yasaṃ vā sukhaṃ vā dātuṃ nāma na sakkonti, parisuddhaṃ pana attano sīlameva taṃ dātuṃ sakkotīti.

Evaṃ mahāsatto sīlaguṇe thometvā rājānaṃ pabbajjaṃ anujānāpetvā taṃ divasameva himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sīlaṃ vīmaṃsitvā isipabbajjaṃ pabbajito ahameva ahosi』』nti.

Sīlavīmaṃsajātakavaṇṇanā dutiyā.

[363] 3. Hirijātakavaṇṇanā

Hiriṃtarantanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa sahāyaṃ paccantavāsiseṭṭhiṃ ārabbha kathesi. Dvepi vatthūni ekakanipāte navamavaggassa pariyosānajātake vitthāritāneva. Idha pana 『『paccantavāsiseṭṭhino manussā acchinnasabbasāpateyyā attano santakassa assāmino hutvā palātā』』ti bārāṇasiseṭṭhissa ārocite bārāṇasiseṭṭhi 『『attano santikaṃ āgatānaṃ kattabbaṃ akarontā nāma paṭikārake na labhantiyevā』』ti vatvā imā gāthā abhāsi –

70.

『『Hiriṃ tarantaṃ vijigucchamānaṃ, tavāhamasmī iti bhāsamānaṃ;

Seyyāni kammāni anādiyantaṃ, neso mamanti iti naṃ vijaññā.

71.

『『Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

72.

『『Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto, sa ve mitto yo abhejjo parehi.

73.

『『Pāmojjakaraṇaṃ ṭhānaṃ, pasaṃsāvahanaṃ sukhaṃ;

Phalānisaṃso bhāveti, vahanto porisaṃ dhuraṃ.

74.

『『Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammappītirasaṃ piva』』nti.

Tattha hiriṃ tarantanti lajjaṃ atikkantaṃ. Vijigucchamānanti mittabhāvena jigucchayamānaṃ. Tavāhamasmīti 『『tava ahaṃ mitto』』ti kevalaṃ vacanamatteneva bhāsamānaṃ. Seyyāni kammāniti 『『dassāmi karissāmī』』ti vacanassa anurūpāni uttamakammāni. Anādiyantanti akarontaṃ. Neso mamanti evarūpaṃ puggalaṃ 『『na eso mama mitto』』ti vijaññā.

Pāmojjakaraṇaṃṭhānanti dānampi sīlampi bhāvanāpi paṇḍitehi kalyāṇamittehi saddhiṃ mittabhāvopi. Idha pana vuttappakāraṃ mittabhāvameva sandhāyevamāha. Paṇḍitena hi kalyāṇamittena saddhiṃ mittabhāvo pāmojjampi karoti, pasaṃsampi vahati. Idhalokaparalokesu kāyikacetasikasukhahetuto 『『sukha』』ntipi vuccati, tasmā etaṃ phalañca ānisaṃsañca sampassamāno phalānisaṃso kulaputto purisehi vahitabbaṃ dānasīlabhāvanāmittabhāvasaṅkhātaṃ catubbidhampi porisaṃ dhuraṃ vahanto etaṃ mittabhāvasaṅkhātaṃ pāmojjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ bhāveti vaḍḍheti, na paṇḍitehi mittabhāvaṃ bhindatīti dīpeti.

Pavivekarasanti kāyacittaupadhivivekānaṃ rasaṃ te viveke nissāya uppannaṃ somanassarasaṃ. Upasamassa cāti kilesūpasamena laddhasomanassassa. Niddaro hoti nippāpoti sabbakilesadarathābhāvena niddaro, kilesābhāvena nippāpo hoti. Dhammappītirasanti dhammapītisaṅkhātaṃ rasaṃ, vimuttipītiṃ pivantoti attho.

Iti mahāsatto pāpamittasaṃsaggato ubbiggo pavivekarasena amatamahānibbānaṃ pāpetvā desanāya kūṭaṃ gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā paccantavāsī idāni paccantavāsīyeva, tadā bārāṇasiseṭṭhi ahameva ahosi』』nti.

Hirijātakavaṇṇanā tatiyā.

[364] 4. Khajjopanakajātakavaṇṇanā

75-79.

Ko nu santamhi pajjoteti ayaṃ khajjopanakapañho mahāumaṅge vitthārato āvi bhavissati.

Khajjopanakajātakavaṇṇanā catutthā.

[365] 5. Ahituṇḍikajātakavaṇṇanā

Dhuttomhīti idaṃ satthā jetavane viharanto ekaṃ mahallakabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā sālūkajātake (jā. 1.3.106 ādayo) vitthāritaṃ. Idhāpi so mahallako ekaṃ gāmadārakaṃ pabbājetvā akkosati paharati. Dārako palāyitvā vibbhami. Dutiyampi naṃ pabbājetvā tathevākāsi. Dutiyampi vibbhamitvā puna yāciyamāno oloketumpi na icchi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko nāma mahallako attano sāmaṇerena sahāpi vināpi vattituṃ na sakkoti, itaro tassa dosaṃ disvā puna oloketumpi na icchi, suhadayo kumārako』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa sāmaṇero suhadayova, sakiṃ dosaṃ disvā puna oloketumpi na icchī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto dhaññavāṇijakule nibbattitvā vayappatto dhaññavikkayena jīvikaṃ kappesi. Atheko ahituṇḍiko makkaṭaṃ gahetvā sikkhāpetvā ahiṃ kīḷāpento bārāṇasiyaṃ ussave ghuṭṭhe taṃ makkaṭaṃ dhaññavāṇijakassa santike ṭhapetvā ahiṃ kīḷāpento satta divasāni vicari. Sopi vāṇijo makkaṭassa khādanīyaṃ bhojanīyaṃ adāsi. Ahituṇḍiko sattame divase ussavakīḷanato āgantvā taṃ makkaṭaṃ veḷupesikāya tikkhattuṃ paharitvā taṃ ādāya uyyānaṃ gantvā bandhitvā niddaṃ okkami. Makkaṭo bandhanaṃ mocetvā ambarukkhaṃ āruyha ambāni khādanto nisīdi. So pabuddho rukkhe makkaṭaṃ disvā 『『etaṃ mayā upalāpetvā gahetuṃ vaṭṭatī』』ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

80.

『『Dhuttomhi samma sumukha, jūte akkhaparājito;

Harehi ambapakkāni, vīriyaṃ te bhakkhayāmase』』ti.

Tattha akkhaparājitoti akkhehi parājito. Harehīti pātehi. Ayameva vā pāṭho.

Taṃ sutvā makkaṭo sesagāthā abhāsi –

81.

『『Alikaṃ vata maṃ samma, abhūtena pasaṃsasi;

Ko te suto vā diṭṭho vā, sumukho nāma makkaṭo.

82.

『『Ajjāpi me taṃ manasi, yaṃ maṃ tvaṃ ahituṇḍika;

Dhaññāpaṇaṃ pavisitvā, matto chātaṃ hanāsi maṃ.

83.

『『Tāhaṃ saraṃ dukkhaseyyaṃ, api rajjampi kāraye;

Nevāhaṃ yācito dajjaṃ, tathā hi bhayatajjito.

84.

『『Yañca jaññā kule jātaṃ, gabbhe tittaṃ amacchariṃ;

Tena sakhiñca mittañca, dhīro sandhātumarahatī』』ti.

Tattha alikaṃ vatāti musā vata. Abhūtenāti avijjamānena. Ko teti kva tayā. Sumukhoti sundaramukho. Ahituṇḍikāti taṃ ālapati. 『『Ahikoṇḍikā』』tipi pāṭho. Chātanti jighacchābhibhūtaṃ dubbalaṃ kapaṇaṃ. Hanāsīti veḷupesikāya tikkhattuṃ paharasi. Tāhanti taṃ ahaṃ. Saranti saranto. Dukkhaseyyanti tasmiṃ āpaṇe dukkhasayanaṃ. Api rajjampi kārayeti sacepi bārāṇasirajjaṃ gahetvā mayhaṃ datvā maṃ rajjaṃ kāreyyāsi, evampi taṃ nevāhaṃ yācito dajjaṃ, taṃ ekampi ambapakkaṃ ahaṃ tayā yācito na dadeyyaṃ. Kiṃkāraṇā? Tathā hi bhayatajjitoti, tathā hi ahaṃ tayā bhayena tajjitoti attho.

Gabbhe tittanti subhojanarasena mātukucchiyaṃyeva alaṅkatapaṭiyatte sayanagabbheyeva vā tittaṃ bhogāsāya akapaṇaṃ. Sakhiñca mittañcāti sakhibhāvañca mittabhāvañca tathārūpena kulajātena tittena akapaṇena amaccharinā saddhiṃ paṇḍito sandhātuṃ puna ghaṭetuṃ arahati, tayā pana kapaṇena ahituṇḍikena saddhiṃ ko mittabhāvaṃ puna ghaṭetunti attho. Evañca pana vatvā vānaro vanaṃ sahasā pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā ahituṇḍiko mahallako ahosi, makkaṭo sāmaṇero, dhaññavāṇijo pana ahameva ahosi』』nti.

Ahituṇḍikajātakavaṇṇanā pañcamā.

[366] 6. Gumbiyajātakavaṇṇanā

Madhuvaṇṇaṃmadhurasanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kiṃ disvā』』ti vatvā 『『alaṅkatamātugāma』』nti vutte 『『bhikkhu ime pañca kāmaguṇā nāma ekena gumbiyena yakkhena halāhalavisaṃ pakkhipitvā magge ṭhapitamadhusadisā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule nibbattitvā vayappatto bārāṇasito pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vohāratthāya gacchanto mahāvattaniaṭavidvāraṃ patvā satthake sannipātāpetvā 『『ambho, imasmiṃ magge visapaṇṇapupphaphalādīni atthi, tumhe kiñci akhāditapubbaṃ khādantā maṃ apucchitvā mā khādittha, amanussāpi visaṃ pakkhipitvā bhattapuṭamadhukaphalāni magge ṭhapenti, tānipi maṃ anāpucchitvā mā khāditthā』』ti ovādaṃ datvā maggaṃ paṭipajji. Atheko gumbiyo nāma yakkho aṭaviyā majjhaṭṭhāne magge paṇṇāni attharitvā halāhalavisasaṃyuttāni madhupiṇḍāni ṭhapetvā sayaṃ maggasāmante madhuṃ gaṇhanto viya rukkhe koṭṭento vicarati. Ajānantā 『『puññatthāya ṭhapitāni bhavissantī』』ti khāditvā jīvitakkhayaṃ pāpuṇanti. Amanussā āgantvā te khādanti. Bodhisattassa satthakamanussāpi tāni disvā ekacce lolajātikā adhivāsetuṃ asakkontā khādiṃsu, paṇḍitajātikā 『『pucchitvā khādissāmā』』ti gahetvā aṭṭhaṃsu. Bodhisatto te disvā hatthagatāni chaḍḍāpesi, yehi paṭhamataraṃ khāditāni, te mariṃsu. Yehi aḍḍhakhāditāni, tesaṃ vamanavirecanaṃ datvā vantakāle catumadhuraṃ adāsi. Iti te tassa ānubhāvena jīvitaṃ paṭilabhiṃsu. Bodhisatto sotthinā icchitaṭṭhānaṃ gantvā bhaṇḍaṃ vissajjetvā attano gehameva agamāsi. Tamatthaṃ kathento satthā imā abhisambuddhagāthā abhāsi –

85.

『『Madhuvaṇṇaṃ madhurasaṃ, madhugandhaṃ visaṃ ahu;

Gumbiyo ghāsamesāno, araññe odahī visaṃ.

86.

『『Madhu iti maññamānā, ye taṃ visamakhādisuṃ;

Tesaṃ taṃ kaṭukaṃ āsi, maraṇaṃ tenupāgamuṃ.

87.

『『Ye ca kho paṭisaṅkhāya, visaṃ taṃ parivajjayuṃ;

Te āturesu sukhitā, ḍayhamānesu nibbutā.

88.

『『Evameva manussesu, visaṃ kāmā samohitā;

Āmisaṃ bandhanañcetaṃ, maccuveso guhāsayo.

89.

『『Evameva ime kāme, āturā paricārike;

Ye sadā parivajjenti, saṅgaṃ loke upaccagu』』nti.

Tattha gumbiyoti tasmiṃ vanagumbe vicaraṇena evaṃladdhanāmo yakkho. Ghāsamesānoti 『『taṃ visaṃ khāditvā mate khādissāmī』』ti evaṃ attano ghāsaṃ pariyesanto. Odahīti taṃ madhunā samānavaṇṇagandharasaṃ visaṃ nikkhipi. Kaṭukaṃ āsīti tikhiṇaṃ ahosi. Maraṇaṃ tenupāgamunti tena visena te sattā maraṇaṃ upagatā.

Āturesūti visavegena āsannamaraṇesu. Ḍayhamānesūti visatejeneva ḍayhamānesu. Visaṃ kāmā samohitāti yathā tasmiṃ vattanimahāmagge visaṃ samohitaṃ nikkhittaṃ, evaṃ manussesupi ye ete rūpādayo pañca vatthukāmā tattha tattha samohitā nikkhittā, te 『『visa』』nti veditabbā. Āmisaṃ bandhanañcetanti ete pañca kāmaguṇā nāma evaṃ imassa macchabhūtassa lokassa mārabālisikena pakkhittaṃ āmisañceva , bhavābhavato nikkhamituṃ appadānena anduādippabhedaṃ nānappakāraṃ bandhanañca. Maccuveso guhāsayoti sarīraguhāya vasanako maraṇamaccuveso.

Evameva ime kāmeti yathā vattanimahāmagge visaṃ nikkhittaṃ, evaṃ tattha tattha nikkhitte ime kāme. Āturāti ekantamaraṇadhammatāya āturā āsannamaraṇā paṇḍitamanussā. Paricāriketi kilesaparicārike kilesabandhake. Ye sadā parivajjentīti ye vuttappakārā paṇḍitapurisā niccaṃ evarūpe kāme vajjenti. Saṅgaṃ loketi loke saṅganaṭṭhena 『『saṅga』』nti laddhanāmaṃ rāgādibhedaṃ kilesajātaṃ. Upaccagunti atītā nāmāti veditabbā, atikkamantīti vā attho.

Satthā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā satthavāho ahameva ahosinti.

Gumbiyajātakavaṇṇanā chaṭṭhā.

[367] 7. Sāḷiyajātakavaṇṇanā

Yvāyaṃ sāḷiyachāpotīti idaṃ satthā veḷuvane viharanto 『『āvuso, devadatto tāsakārakopi bhavituṃ nāsakkhī』』ti vacanaṃ ārabbha kathesi. Tadā hi satthā 『『na, bhikkhave, idāneva, pubbepesa mama tāsakārakopi bhavituṃ nāsakkhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gāmake kuṭumbikakule nibbattitvā taruṇakāle paṃsukīḷakehi dārakehi saddhiṃ gāmadvāre nigrodharukkhamūle kīḷati. Tadā eko dubbalavejjo gāme kiñci alabhitvā nikkhamanto taṃ ṭhānaṃ patvā ekaṃ sappaṃ viṭapabbhantarena sīsaṃ nīharitvā niddāyantaṃ disvā 『『mayā gāme kiñci na laddhaṃ, ime dārake vañcetvā sappena ḍaṃsāpetvā tikicchitvā kiñcideva gaṇhissāmī』』ti cintetvā bodhisattaṃ āha 『『sace sāḷiyachāpaṃ passeyyāsi, gaṇheyyāsī』』ti. 『『Āma, gaṇheyya』』nti . 『『Passeso viṭapabbhantare sayito』』ti. So tassa sappabhāvaṃ ajānanto rukkhaṃ āruyha taṃ gīvāyaṃ gahetvā 『『sappo』』ti ñatvā nivattituṃ adento suggahitaṃ gahetvā vegena khipi. So gantvā vejjassa gīvāyaṃ patito gīvaṃ paliveṭhetvā 『『kara karā』』ti ḍaṃsitvā tattheva naṃ pātetvā palāyi. Manussā parivārayiṃsu.

Mahāsatto sampattaparisāya dhammaṃ desento imā gāthā abhāsi –

90.

『『Yvāyaṃ sāḷiyachāpoti, kaṇhasappaṃ agāhayi;

Tena sappenayaṃ daṭṭho, hato pāpānusāsako.

91.

『『Ahantāramahantāraṃ, yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

92.

『『Ahantāramaghātentaṃ , yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

93.

『『Yathā paṃsumuṭṭhiṃ puriso, paṭivātaṃ paṭikkhipe;

Tameva so rajo hanti, tathāyaṃ puriso hato.

94.

『『Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto』』ti.

Tattha yvāyanti yo ayaṃ, ayameva vā pāṭho. Sappenayanti so ayaṃ tena sappena daṭṭho. Pāpānusāsakoti pāpakaṃ anusāsako.

Ahantāranti apaharantaṃ. Ahantāranti amārentaṃ. Setīti matasayanaṃ sayati. Aghātentanti amārentaṃ. Suddhassāti niraparādhassa. Posassāti sattassa. Anaṅgaṇassāti idampi niraparādhabhāvaññeva sandhāya vuttaṃ. Paccetīti kammasarikkhakaṃ hutvā patieti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dubbalavejjo devadatto ahosi, paṇḍitadārako pana ahameva ahosi』』nti.

Sāḷiyajātakavaṇṇanā sattamā.

[368] 8. Tacasārajātakavaṇṇanā

Amittahatthatthagatāti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Tadā hi satthā 『『na, bhikkhave, idāneva, pubbepi tathāgato paññavā upāyakusaloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gāmake kuṭumbikakule nibbattitvāti sabbaṃ purimajātakaniyāmeneva kathetabbaṃ. Idha pana vejje mate gāmavāsino manussā 『『manussamārakā』』ti te dārake kudaṇḍakehi bandhitvā 『『rañño dassessāmā』』ti bārāṇasiṃ nayiṃsu. Bodhisatto antarāmaggeyeva sesadārakānaṃ ovādaṃ adāsi 『『tumhe mā bhāyatha, rājānaṃ disvāpi abhītā tuṭṭhindriyā bhaveyyātha, rājā amhehi saddhiṃ paṭhamataraṃ kathessati, tato paṭṭhāya ahaṃ jānissāmī』』ti. Te 『『sādhū』』ti sampaṭicchitvā tathā kariṃsu. Rājā te abhīte tuṭṭhindriye disvā 『『ime 『manussamārakā』ti kudaṇḍakabaddhā ānītā, evarūpaṃ dukkhaṃ pattāpi na bhāyanti, tuṭṭhindriyāyeva, kiṃ nu kho etesaṃ asocanakāraṇaṃ, pucchissāmi ne』』ti pucchanto paṭhamaṃ gāthamāha –

95.

『『Amittahatthatthagatā, tacasārasamappitā;

Pasannamukhavaṇṇāttha, kasmā tumhe na socathā』』ti.

Tattha amittahatthatthagatāti kudaṇḍakehi gīvāyaṃ bandhitvā ānentānaṃ amittānaṃ hatthagatā. Tacasārasamappitāti veḷudaṇḍakehi baddhattā evamāha. Kasmāti 『『evarūpaṃ byasanaṃ pattāpi tumhe kiṃkāraṇā na socathā』』ti pucchati.

Taṃ sutvā bodhisatto sesagāthā abhāsi –

96.

『『Na socanāya paridevanāya, atthova labbho api appakopi;

Socantamenaṃ dukhitaṃ viditvā, paccatthikā attamanā bhavanti.

97.

『『Yato ca kho paṇḍito āpadāsu, na vedhatī atthavinicchayaññū;

Paccatthikāssa dukhitā bhavanti, disvā mukhaṃ avikāraṃ purāṇaṃ.

98.

『『Jappena mantena subhāsitena, anuppadānena paveṇiyā vā;

Yathā yathā yattha labhetha atthaṃ, tathā tathā tattha parakkameyya.

99.

『『Yato ca jāneyya alabbhaneyyo, mayāva aññena vā esa attho;

Asocamāno adhivāsayeyya, kammaṃ daḷhaṃ kinti karomi dānī』』ti.

Tattha atthoti vuḍḍhi. Paccatthikā attamanāti etaṃ purisaṃ socantaṃ dukkhitaṃ viditvā paccāmittā tuṭṭhacittā honti. Tesaṃ tussanakāraṇaṃ nāma paṇḍitena kātuṃ na vaṭṭatīti dīpeti . Yatoti yadā. Na vedhatīti cittutrāsabhayena na kampati. Atthavinicchayaññūti tassa tassa atthassa vinicchayakusalo.

Jappenāti mantaparijappanena. Mantenāti paṇḍitehi saddhiṃ mantaggahaṇena. Subhāsitenāti piyavacanena. Anuppadānenāti lañjadānena. Paveṇiyāti kulavaṃsena. Idaṃ vuttaṃ hoti – mahārāja, paṇḍitena nāma āpadāsu uppannāsu na socitabbaṃ na kilamitabbaṃ, imesu pana pañcasu kāraṇesu aññataravasena paccāmittā jinitabbā. Sace hi sakkoti, mantaṃ parijappitvā mukhabandhanaṃ katvāpi te jinitabbā, tathā asakkontena paṇḍitehi saddhiṃ mantetvā ekaṃ upāyaṃ sallakkhetvā jinitabbā, piyavacanaṃ vattuṃ sakkontena piyaṃ vatvāpi te jinitabbā, tathā asakkontena vinicchayāmaccānaṃ lañjaṃ datvāpi jinitabbā, tathā asakkontena kulavaṃsaṃ kathetvā 『『mayaṃ asukapaveṇiyā āgatā, tumhākañca amhākañca ekova pubbapuriso』』ti evaṃ vijjamānañātikoṭiṃ ghaṭetvāpi jinitabbā evāti. Yathā yathāti etesu pañcasu kāraṇesu yena yena kāraṇena yattha yattha attano vuḍḍhiṃ labheyya. Tathā tathāti tena tena kāraṇena tattha tattha parakkameyya, parakkamaṃ katvā paccatthike jineyyāti adhippāyo.

Yato ca jāneyyāti yadā pana jāneyya, mayā vā aññena vā esa attho alabbhaneyyo nānappakārena vāyamitvāpi na sakkā laddhuṃ, tadā paṇḍito puriso asocamāno akilamamāno 『『mayā pubbe katakammaṃ daḷhaṃ thiraṃ na sakkā paṭibāhituṃ, idāni kiṃ sakkā kātu』』nti adhivāsayeyyāti.

Rājā bodhisattassa dhammakathaṃ sutvā kammaṃ sodhetvā niddosabhāvaṃ ñatvā kudaṇḍake harāpetvā mahāsattassa mahantaṃ yasaṃ datvā attano atthadhammaanusāsakaṃ amaccaratanaṃ akāsi, sesadārakānampi yasaṃ datvā ṭhānantarāni adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā bārāṇasirājā ānando ahosi, dārakā therānutherā, paṇḍitadārako pana ahameva ahosi』』nti.

Tacasārajātakavaṇṇanā aṭṭhamā.

[369] 9. Mittavindakajātakavaṇṇanā

Kyāhaṃdevānamakaranti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Vatthu mahāmittavindakajātake (jā. 1.5.100 ādayo) āvi bhavissati. Ayaṃ pana mittavindako samudde khitto atriccho hutvā purato gantvā nerayikasattānaṃ paccanaṭṭhānaṃ ussadanirayaṃ disvā 『『ekaṃ nagara』』nti saññāya pavisitvā khuracakkaṃ assādesi. Tadā bodhisatto devaputto hutvā ussadanirayacārikaṃ carati. So taṃ disvā pucchanto paṭhamaṃ gāthamāha –

100.

『『Kyāhaṃ devānamakaraṃ, kiṃ pāpaṃ pakataṃ mayā;

Yaṃ me sirasmiṃ ohacca, cakkaṃ bhamati matthake』』ti.

Tattha kyāhaṃ devānamakaranti sāmi devaputta, kiṃ nāma ahaṃ devānaṃ akariṃ, kiṃ maṃ devā pothentīti. Kiṃ pāpaṃ pakataṃ mayāti dukkhamahantatāya vedanāppatto attanā kataṃ pāpaṃ asallakkhento evamāha. Yaṃ meti yena pāpena mama sirasmiṃ ohacca ohanitvā idaṃ khuracakkaṃ mama matthake bhamati, taṃ kiṃ nāmāti?

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

101.

『『Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;

Brahmattarañca pāsādaṃ, kenatthena idhāgato』』ti.

Tattha ramaṇakanti phalikapāsādaṃ. Sadāmattanti rajatapāsādaṃ. Dūbhakanti maṇipāsādaṃ. Brahmattarañca pāsādanti suvaṇṇapāsādañca. Kenatthenāti tvaṃ etesu ramaṇakādīsu catasso aṭṭha soḷasa dvattiṃsāti etā devadhītaro pahāya te pāsāde atikkamitvā kena kāraṇena idha āgatoti.

Tato mittavindako tatiyaṃ gāthamāha –

102.

『『Ito bahutarā bhogā, atra maññe bhavissare;

Iti etāya saññāya, passa maṃ byasanaṃ gata』』nti.

Tattha ito bahutarāti imesu catūsu pāsādesu bhogehi atirekatarā bhavissanti.

Tato bodhisatto sesagāthā abhāsi –

103.

『『Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake.

104.

『『Uparivisālā duppūrā, icchā visaṭagāminī;

Ye ca taṃ anugijjhanti, te honti cakkadhārino』』ti.

Tattha uparivisālāti mittavindaka taṇhā nāmesā āseviyamānā uparivisālā hoti patthaṭā, mahāsamuddo viya duppūrā, rūpādīsu ārammaṇesu taṃ taṃ ārammaṇaṃ icchamānāya icchāya patthaṭāya visaṭagāminī, tasmā ye purisā taṃ evarūpaṃ taṇhaṃ anugijjhanti, punappunaṃ giddhā hutvā gaṇhanti. Te honti cakkadhārinoti te etaṃ khuracakkaṃ dhārentīti vadati.

Mittavindakaṃ pana kathentameva nipisamānaṃ taṃ khuracakkaṃ bhassi, tena so puna kathetuṃ nāsakkhi. Devaputto attano devaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mittavindako dubbacabhikkhu ahosi, devaputto pana ahameva ahosi』』nti.

Mittavindakajātakavaṇṇanā navamā.

[370] 10. Palāsajātakavaṇṇanā

Haṃso palāsamavacāti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu paññāsajātake āvi bhavissati. Idha pana satthā bhikkhū āmantetvā 『『bhikkhave, kileso nāma āsaṅkitabbova, appamattako samānopi nigrodhagaccho viya vināsaṃ pāpeti, porāṇakapaṇḍitāpi āsaṅkitabbaṃ āsaṅkiṃsuyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto suvaṇṇahaṃsayoniyaṃ nibbattitvā vayappatto cittakūṭapabbate suvaṇṇaguhāyaṃ vasanto himavantapadese jātassare sayaṃjātasāliṃ khāditvā āgacchati. Tassa gamanāgamanamagge mahāpalāsarukkho ahosi. So gacchantopi tattha vissamitvā gacchati, āgacchantopi tattha vissamitvā āgacchati . Athassa tasmiṃ rukkhe nibbattadevatāya saddhiṃ vissāso ahosi. Aparabhāge ekā sakuṇikā ekasmiṃ nigrodharukkhe nigrodhapakkaṃ khāditvā āgantvā tasmiṃ palāsarukkhe nisīditvā viṭapantare vaccaṃ pātesi. Tattha nigrodhagaccho jāto, so caturaṅgulamattakāle rattaṅkurapalāsatāya sobhati. Haṃsarājā taṃ disvā rukkhadevataṃ āmantetvā 『『samma palāsa, nigrodho nāma yamhi rukkhe jāyati, vaḍḍhanto taṃ nāseti, imassa vaḍḍhituṃ mā deti, vimānaṃ te nāsessati, paṭikacceva naṃ uddharitvā chaḍḍehi, āsaṅkitabbayuttakaṃ nāma āsaṅkituṃ vaṭṭatī』』ti palāsadevatāya saddhiṃ mantento paṭhamaṃ gāthamāha –

105.

『『Haṃso palāsamavaca, nigrodho samma jāyati;

Aṅkasmiṃ te nisinnova, so te mammāni checchatī』』ti.

Paṭhamapādo panettha abhisambuddhena hutvā satthārā vutto. Palāsanti palāsadevataṃ. Sammāti vayassa. Aṅkasminti viṭabhiyaṃ. So te mammāni checchatīti so te aṅke saṃvaḍḍho sapatto viya jīvitaṃ chindissatīti attho. Jīvitasaṅkhārā hi idha 『『mammānī』』ti vuttā.

Taṃ sutvā tassa vacanaṃ agaṇhantī palāsadevatā dutiyaṃ gāthamāha –

106.

『『Vaḍḍhatāmeva nigrodho, patiṭṭhassa bhavāmahaṃ;

Yathā pitā ca mātā ca, evaṃ me so bhavissatī』』ti.

Tassattho – samma, na tvaṃ jānāsi vaḍḍhatameva esa, ahamassa yathā bālakāle puttānaṃ mātāpitaro patiṭṭhā honti, tathā bhavissāmi, yathā pana saṃvaḍḍhā puttā pacchā mahallakakāle mātāpitūnaṃ patiṭṭhā honti, mayhampi pacchā mahallakakāle evameva so patiṭṭho bhavissatīti.

Tato haṃso tatiyaṃ gāthamāha –

107.

『『Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi, khīrarukkhaṃ bhayānakaṃ;

Āmanta kho taṃ gacchāma, vuḍḍhi massa na ruccatī』』ti.

Tattha yaṃ tvanti yasmā tvaṃ etañca bhayadāyakattena bhayānakaṃ khīrarukkhaṃ sapattaṃ viya aṅke vaḍḍhesi. Āmanta kho tanti tasmā mayaṃ taṃ āmantetvā jānāpetvā gacchāma. Vuḍḍhi massāti assa vuḍḍhi mayhaṃ na ruccatīti.

Evañca pana vatvā haṃsarājā pakkhe pasāretvā cittakūṭapabbatameva gato. Tato paṭṭhāya puna nāgacchi. Aparabhāge nigrodho vaḍḍhiṃ, tasmiṃ ekā rukkhadevatāpi nibbatti. So vaḍḍhanto palāsaṃ bhañji, sākhāhi saddhiṃyeva devatāya vimānaṃ pati. Sā tasmiṃ kāle haṃsarañño vacanaṃ sallakkhetvā 『『idaṃ anāgatabhayaṃ disvā haṃsarājā kathesi , ahaṃ panassa vacanaṃ nākāsi』』nti paridevamānā catutthaṃ gāthamāha –

108.

『『Idāni kho maṃ bhāyeti, mahānerunidassanaṃ;

Haṃsassa anabhiññāya, mahā me bhayamāgata』』nti.

Tattha idāni kho maṃ bhāyetīti ayaṃ nigrodho taruṇakāle tosetvā idāni maṃ bhāyāpeti santāseti. Mahānerunidassananti sinerupabbatasadisaṃ mahantaṃ haṃsarājassa vacanaṃ sutvā ajānitvā taruṇakāleyeva etassa anuddhaṭattā. Mahā me bhayamāgatanti idāni mayhaṃ mahantaṃ bhayaṃ āgatanti paridevi.

Nigrodhopi vaḍḍhanto sabbaṃ palāsaṃ bhañjitvā khāṇukamattameva akāsi. Devatāya vimānaṃ sabbaṃ antaradhāyi.

109.

『『Na tassa vuḍḍhi kusalappasatthā, yo vaḍḍhamāno ghasate patiṭṭhaṃ;

Tassūparodhaṃ parisaṅkamāno, patārayī mūlavadhāya dhīro』』ti. –

Pañcamā abhisambuddhagāthā.

Tattha kusalappasatthāti kusalehi pasatthā. Ghasateti khādati, vināsetīti attho. Patārayīti patarati vāyamati. Idaṃ vuttaṃ hoti – bhikkhave, yo vaḍḍhamāno attano patiṭṭhaṃ nāseti, tassa vuḍḍhi paṇḍitehi na pasatthā, tassa pana abbhantarassa vā bāhirassa vā parissayassa 『『ito me uparodho bhavissatī』』ti evaṃ uparodhaṃ vināsaṃ parisaṅkamāno vīro ñāṇasampanno mūlavadhāya parakkamatīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu. Tadā suvaṇṇahaṃso ahameva ahosinti.

Palāsajātakavaṇṇanā dasamā.

Vaṇṇārohavaggo dutiyo.

  1. Aḍḍhavaggo

[371] 1. Dīghītikosalajātakavaṇṇanā

Evaṃbhūtassate rājāti idaṃ satthā jetavane viharanto kosambake bhaṇḍanakārake ārabbha kathesi. Tesañhi jetavanaṃ āgantvā khamāpanakāle satthā te āmantetvā 『『bhikkhave, tumhe mayhaṃ orasā mukhato jātā puttā nāma, puttehi ca pitarā dinnaṃ ovādaṃ bhindituṃ na vaṭṭati, tumhe pana mama ovādaṃ na karittha, porāṇakapaṇḍitā attano mātāpitaro ghātetvā rajjaṃ gahetvā ṭhitacorepi araññe hatthapathaṃ āgate mātāpitūhi dinnaṃ ovādaṃ na bhindissāmāti na mārayiṃsū』』ti vatvā atītaṃ āhari.

Imasmiṃ pana jātake dvepi vatthūni. Saṅghabhedakakkhandhake vitthārato āvi bhavissanti. So pana dīghāvukumāro araññe attano aṅke nipannaṃ bārāṇasirājānaṃ cūḷāya gahetvā 『『idāni mayhaṃ mātāpitughātakaṃ coraṃ khaṇḍākhaṇḍaṃ katvā chindissāmī』』ti asiṃ ukkhipanto tasmiṃ khaṇe mātāpitūhi dinnaṃ ovādaṃ saritvā 『『jīvitaṃ cajantopi tesaṃ ovādaṃ na bhindissāmi, kevalaṃ imaṃ tajjessāmī』』ti cintetvā paṭhamaṃ gāthamāha –

110.

『『Evaṃbhūtassa te rāja, āgatassa vase mama;

Atthi nu koci pariyāyo, yo taṃ dukkhā pamocaye』』ti.

Tattha vase mamāti mama vasaṃ āgatassa. Pariyāyoti kāraṇaṃ.

Tato rājā dutiyaṃ gāthamāha –

111.

『『Evaṃbhūtassa me tāta, āgatassa vase tava;

Natthi no koci pariyāyo, yo maṃ dukkhā pamocaye』』ti.

Tattha noti nipātamatthaṃ, natthi koci pariyāyo, yo maṃ etasmā dukkhā pamocayeti attho.

Tato bodhisatto avasesagāthā abhāsi –

112.

『『Nāññaṃ sucaritaṃ rāja, nāññaṃ rāja subhāsitaṃ;

Tāyate maraṇakāle, evamevitaraṃ dhanaṃ.

113.

『『Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

114.

『『Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

115.

『『Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano』』nti.

Tattha nāññaṃ sucaritanti nāññaṃ sucaritā, ayameva vā pāṭho, ṭhapetvā sucaritaṃ aññaṃ na passāmīti attho. Idha 『『sucarita』』ntipi 『『subhāsita』』ntipi mātāpitūhi dinnaṃ ovādaṃyeva sandhāyāha. Evamevāti niratthakameva. Idaṃ vuttaṃ hoti – mahārāja, aññatra ovādānusiṭṭhisaṅkhātā sucaritasubhāsitā maraṇakāle tāyituṃ rakkhituṃ samattho nāma añño natthi, yaṃ etaṃ itaraṃ dhanaṃ, taṃ evameva niratthakameva hoti, tvañhi idāni mayhaṃ koṭisatasahassamattampi dhanaṃ dadanto jīvitaṃ na labheyyāsi, tasmā veditabbametaṃ 『『dhanato sucaritasubhāsitameva uttaritara』』nti.

Sesagāthāsupi ayaṃ saṅkhepattho – mahārāja, ye purisā 『『ayaṃ maṃ akkosi, ayaṃ maṃ pahari, ayaṃ maṃ ajini, ayaṃ mama santakaṃ ahāsī』』ti evaṃ veraṃ upanayhanti bandhitvā viya hadaye ṭhapenti, tesaṃ veraṃ na upasammati. Ye ca panetaṃ na upanayhanti hadaye na ṭhapenti, tesaṃ vūpasammati. Verāni hi na kadāci verena sammanti, avereneva pana sammanti. Esa dhammo sanantanoti eso porāṇako dhammo cirakālappavatto sabhāvoti.

Evañca pana vatvā bodhisatto 『『ahaṃ, mahārāja, tayi na dubbhāmi, tvaṃ pana maṃ mārehī』』ti tassa hatthe asiṃ ṭhapesi. Rājāpi 『『nāhaṃ tayi dubbhāmī』』ti sapathaṃ katvā tena saddhiṃ nagaraṃ gantvā taṃ amaccānaṃ dassetvā 『『ayaṃ, bhaṇe, kosalarañño putto dīghāvukumāro nāma, iminā mayhaṃ jīvitaṃ dinnaṃ, na labbhā imaṃ kiñci kātu』』nti vatvā attano dhītaraṃ datvā pitu santake rajje patiṭṭhāpesi. Tato paṭṭhāya ubhopi samaggā sammodamānā rajjaṃ kāresuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā mātāpitaro mahārājakulāni ahesuṃ, dīghāvukumāro pana ahameva ahosi』』nti.

Dīghītikosalajātakavaṇṇanā paṭhamā.

[372] 2. Migapotakajātakavaṇṇanā

Agārā paccupetassāti idaṃ satthā jetavane viharanto ekaṃ mahallakaṃ ārabbha kathesi. So kirekaṃ dārakaṃ pabbājesi. Sāmaṇero taṃ sakkaccaṃ upaṭṭhahitvā aparabhāge aphāsukena kālamakāsi. Tassa kālakiriyāya mahallako sokābhibhūto mahantena saddena paridevanto vicari. Bhikkhū saññāpetuṃ asakkontā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko nāma mahallako sāmaṇerassa kālakiriyāya paridevanto vicarati, maraṇassatibhāvanāya paribāhiro eso bhavissatī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa etasmiṃ mate paridevanto vicarī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Tadā eko kāsiraṭṭhavāsī brāhmaṇo himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā phalāphalehi yāpesi. So ekadivasaṃ araññe ekaṃ matamātikaṃ migapotakaṃ disvā assamaṃ ānetvā gocaraṃ datvā posesi. Migapotako vaḍḍhanto abhirūpo ahosi sobhaggappatto. Tāpaso taṃ attano puttakaṃ katvā pariharati. Ekadivasaṃ migapotako bahuṃ tiṇaṃ khāditvā ajīrakena kālamakāsi. Tāpaso 『『putto me mato』』ti paridevanto vicarati. Tadā sakko devarājā lokaṃ pariggaṇhanto taṃ tāpasaṃ disvā 『『saṃvejessāmi na』』nti āgantvā ākāse ṭhito paṭhamaṃ gāthamāha –

116.

『『Agārā paccupetassa, anagārassa te sato;

Samaṇassa na taṃ sādhu, yaṃ petamanusocasī』』ti.

Taṃ sutvā tāpaso dutiyaṃ gāthamāha –

117.

『『Saṃvāsena have sakka, manussassa migassa vā;

Hadaye jāyate pemaṃ, na taṃ sakkā asocitu』』nti.

Tattha na taṃ sakkāti taṃ manussaṃ vā tiracchānaṃ vā na sakkā asocituṃ, socāmiyevāhanti.

Tato sakko dve gāthā abhāsi –

118.

『『Mataṃ marissaṃ rodanti, ye rudanti lapanti ca;

Tasmā tvaṃ isi mā rodi, roditaṃ moghamāhu santo.

119.

『『Roditena have brahme, mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma, aññamaññassa ñātake』』ti.

Tattha marissanti yo idāni marissati, taṃ. Lapanti cāti vilapanti ca. Idaṃ vuttaṃ hoti – ye loke matañca marissantañca rodanti, te rudanti ceva vilapanti ca, tesaṃ assupacchijjanadivaso nāma natthi. Kiṃkāraṇā? Sadāpi matānañca marissantānañca atthitāya. Tasmā tvaṃ isi mā rodi. Kiṃkāraṇā ? Roditaṃ moghamāhu santoti, buddhādayo pana paṇḍitā roditaṃ 『『mogha』』nti vadanti. Mato petoti yo esa mato petoti vuccati, yadi so roditena samuṭṭhaheyya, evaṃ sante kiṃ nikkammā acchāma, sabbeva samāgamma aññamaññassa ñātake rodāma. Yasmā pana te roditakāraṇā na uṭṭhahanti, tasmā roditassa moghabhāvaṃ sādheti.

Evaṃ sakkassa kathentassa tāpaso 『『niratthakaṃ rodita』』nti sallakkhetvā sakkassa thutiṃ karonto tisso gāthā abhāsi –

120.

『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

121.

『『Abbahi vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

122.

『『Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna vāsavā』』ti.

Tattha yamāsīti yaṃ me āsi. Hadayassitanti hadaye nissitaṃ. Apānudīti nīhari. Sakko tāpasassa ovādaṃ datvā sakaṭṭhānameva gato.

Satthā idhaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā tāpaso mahallako ahosi, migo sāmaṇero, sakko pana ahameva ahosi』』nti.

Migapotakajātakavaṇṇanā dutiyā.

[373] 3. Mūsikajātakavaṇṇanā

Kuhiṃ gatā kattha gatāti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Vatthu heṭṭhā thusajātake (jā. 1.4.149 ādayo) vitthāritameva. Idhāpi satthā tatheva rājānaṃ sakiṃ puttena saddhiṃ kīḷamānaṃ sakiṃ dhammaṃ suṇantaṃ disvā 『『taṃ nissāya rañño bhayaṃ uppajjissatī』』ti ñatvā 『『mahārāja, porāṇakarājāno āsaṅkitabbaṃ āsaṅkitvā attano puttaṃ 『amhākaṃ dhūmakāle rajjaṃ kāretū』ti ekamante akaṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto takkasilāyaṃ brāhmaṇakule nibbattitvā disāpāmokkhācariyo ahosi. Tassa santike bārāṇasirañño putto yavakumāro nāma sabbasippāni uggaṇhitvā anuyogaṃ datvā gantukāmo taṃ āpucchi. Ācariyo 『『puttaṃ nissāya tassa antarāyo bhavissatī』』ti aṅgavijjāvasena ñatvā 『『etamassa harissāmī』』ti ekaṃ upamaṃ upadhāretuṃ ārabhi. Tadā panassa eko asso ahosi, tassa pāde vaṇo uṭṭhahi, taṃ vaṇānurakkhaṇatthaṃ geheyeva kariṃsu. Tassāvidūre eko udapāno atthi. Athekā mūsikā gehā nikkhamitvā assassa pāde vaṇaṃ khādati, asso vāretuṃ na sakkoti. So ekadivasaṃ vedanaṃ adhivāsetuṃ asakkonto mūsikaṃ khādituṃ āgataṃ pādena paharitvā māretvā udapāne pātesi. Assagopakā mūsikaṃ apassantā 『『aññesu divasesu mūsikā āgantvā vaṇaṃ khādati, idāni na paññāyati, kahaṃ nu kho gatā』』ti vadiṃsu.

Bodhisatto taṃ kāraṇaṃ paccakkhaṃ katvā 『『aññe ajānantā 『kahaṃ mūsikā gatā』ti vadanti, mūsikāya pana māretvā udapāne khittabhāvaṃ ahameva jānāmī』』ti idameva kāraṇaṃ upamaṃ katvā paṭhamaṃ gāthaṃ bandhitvā rājakumārassa adāsi. So aparaṃ upamaṃ upadhārento tameva assaṃ paruḷhavaṇaṃ nikkhamitvā ekaṃ yavavatthuṃ gantvā 『『yavaṃ khādissāmī』』ti vaticchiddena mukhaṃ pavesentaṃ disvā tameva kāraṇaṃ upamaṃ katvā dutiyaṃ gāthaṃ bandhitvā tassa adāsi. Tatiyagāthaṃ pana attano paññābaleneva bandhitvā tampi tassa datvā 『『tāta, tvaṃ rajje patiṭṭhāya sāyaṃ nhānapokkharaṇiṃ gacchanto yāva dhurasopānā paṭhamaṃ gāthaṃ sajjhāyanto gaccheyyāsi, tava nivasanapāsādaṃ pavisanto yāva sopānapādamūlā dutiyaṃ gāthaṃ sajjhāyanto gaccheyyāsi, tato yāva sopānamatthakā tatiyaṃ gāthaṃ sajjhāyanto gaccheyyāsī』』ti vatvā pesesi.

So kumāro gantvā uparājā hutvā pitu accayena rajjaṃ kāresi, tasseko putto jāyi. So soḷasavassakāle rajjalobhena 『『pitaraṃ māressāmī』』ti cintetvā upaṭṭhāke āha 『『mayhaṃ pitā taruṇo, ahaṃ etassa dhūmakālaṃ olokento mahallako bhavissāmi jarājiṇṇo, tādise kāle laddhenapi rajjena ko attho』』ti. Te āhaṃsu 『『deva, na sakkā paccantaṃ gantvā corattaṃ kātuṃ, tava pitaraṃ kenaci upāyena māretvā rajjaṃ gaṇhā』』ti . So 『『sādhū』』ti antonivesane rañño sāyaṃ nhānapokkharaṇīsamīpaṃ gantvā 『『ettha naṃ māressāmī』』ti khaggaṃ gahetvā aṭṭhāsi. Rājā sāyaṃ mūsikaṃ nāma dāsiṃ 『『gantvā pokkharaṇīpiṭṭhiṃ sodhetvā ehi, nhāyissāmī』』ti pesesi. Sā gantvā pokkharaṇīpiṭṭhiṃ sodhentī kumāraṃ passi. Kumāro attano kammassa pākaṭabhāvabhayena taṃ dvidhā chinditvā pokkharaṇiyaṃ pātesi. Rājā nhāyituṃ agamāsi . Sesajano 『『ajjāpi mūsikā dāsī na punāgacchati, kuhiṃ gatā kattha gatā』』ti āha. Rājā –

123.

『『Kuhiṃ gatā kattha gatā, iti lālappatī jano;

Ahameveko jānāmi, udapāne mūsikā hatā』』ti. –

Paṭhamaṃ gāthaṃ bhaṇanto pokkharaṇītīraṃ agamāsi.

Tattha kuhiṃ gatā kattha gatāti aññamaññavevacanāni. Iti lālappatīti evaṃ vippalapati. Iti ayaṃ gāthā 『『ajānanto jano mūsikā dāsī kuhiṃ gatāti vippalapati, rājakumārena dvidhā chinditvā mūsikāya pokkharaṇiyaṃ pātitabhāvaṃ ahameva eko jānāmī』』ti rañño ajānantasseva imamatthaṃ dīpeti.

Kumāro 『『mayā katakammaṃ mayhaṃ pitarā ñāta』』nti bhīto palāyitvā tamatthaṃ upaṭṭhākānaṃ ārocesi. Te sattaṭṭhadivasaccayena puna taṃ āhaṃsu 『『deva, sace rājā jāneyya, na tuṇhī bhaveyya, takkagāhena pana tena taṃ vuttaṃ bhavissati, mārehi na』』nti. So punekadivasaṃ khaggahattho sopānapādamūle ṭhatvā rañño āgamanakāle ito cito ca paharaṇokāsaṃ olokesi. Rājā –

124.

『『Yañcetaṃ iti cīti ca, gadrabhova nivattasi;

Udapāne mūsikaṃ hantvā, yavaṃ bhakkhetumicchasī』』ti. –

Dutiyaṃ gāthaṃ sajjhāyanto agamāsi. Ayampi gāthā 『『yasmā tvaṃ iti cīti ca ito cito ca paharaṇokāsaṃ olokento gadrabhova nivattasi, tasmā taṃ jānāmi 『purimadivase pokkharaṇiyaṃ mūsikaṃ dāsiṃ hantvā ajja maṃ yavarājānaṃ bhakkhetuṃ māretuṃ icchasī』』』ti rañño ajānantasseva imamatthaṃ dīpeti.

Kumāro 『『diṭṭhomhi pitarā』』ti utrasto palāyi. So puna aḍḍhamāsamattaṃ atikkamitvā 『『rājānaṃ dabbiyā paharitvā māressāmī』』ti ekaṃ dīghadaṇḍakaṃ dabbipaharaṇaṃ gahetvā olumbitvā aṭṭhāsi. Rājā –

125.

『『Daharo cāsi dummedha, paṭhamuppattiko susu;

Dīghañcetaṃ samāsajja, na te dassāmi jīvita』』nti. –

Tatiyaṃ gāthaṃ sajjhāyanto sopānapādamatthakaṃ abhiruhi.

Tattha paṭhamuppattikoti paṭhamavayena uppattito upeto, paṭhamavaye ṭhitoti attho. Susūti taruṇo. Dīghanti dīghadaṇḍakaṃ dabbipaharaṇaṃ. Samāsajjāti gahetvā, olumbitvā ṭhitosīti attho. Ayampi gāthā 『『dummedha, attano vayaṃ paribhuñjituṃ na labhissasi, na te dāni nillajjassa jīvitaṃ dassāmi, māretvā khaṇḍākhaṇḍaṃ chinditvā sūleyeva āvuṇāpessāmī』』ti rañño ajānantasseva kumāraṃ santajjayamānā imamatthaṃ dīpeti.

So taṃ divasaṃ palāyituṃ asakkonto 『『jīvitaṃ me dehi, devā』』ti rañño pādamūle nipajji. Rājā taṃ tajjetvā saṅkhalikāhi bandhāpetvā bandhanāgāre kāretvā setacchattassa heṭṭhā alaṅkatarājāsane nisīditvā 『『amhākaṃ ācariyo disāpāmokkho brāhmaṇo imaṃ mayhaṃ antarāyaṃ disvā imā tisso gāthā abhāsī』』ti haṭṭhatuṭṭho udānaṃ udānento sesagāthā abhāsi –

126.

『『Nāntalikkhabhavanena, nāṅgaputtapinena vā;

Puttena hi patthayito, silokehi pamocito.

127.

『『Sabbaṃ sutamadhīyetha, hīnamukkaṭṭhamajjhimaṃ;

Sabbassa atthaṃ jāneyya, na ca sabbaṃ payojaye;

Hoti tādisako kālo, yattha atthāvahaṃ suta』』nti.

Tattha nāntalikkhabhavanenāti antalikkhabhavanaṃ vuccati dibbavimānaṃ, ahaṃ ajja antalikkhabhavanampi na āruḷho, tasmā antalikkhabhavanenāpi ajja maraṇato na pamocitomhi. Nāṅgaputtapinena vāti aṅgasarikkhakena vā puttapinenapi na pamocito. Puttena hi patthayitoti ahaṃ pana attano putteneva ajja māretuṃ patthito. Silokehi pamocitoti sohaṃ ācariyena bandhitvā dinnāhi gāthāhi pamocito.

Sutanti pariyattiṃ. Adhīyethāti gaṇheyya sikkheyya. Hīnamukkaṭṭhamajjhimanti hīnaṃ vā hotu uttamaṃ vā majjhimaṃ vā, sabbaṃ adhīyitabbamevāti dīpeti. Na ca sabbaṃ payojayeti hīnaṃ mantaṃ vā sippaṃ vā majjhimaṃ vā na payojaye, uttamameva payojayeyyāti attho. Yattha atthāvahaṃ sutanti yasmiṃ kāle mahosadhapaṇḍitassa kumbhakārakammakaraṇaṃ viya yaṃkiñci sikkhitasippaṃ atthāvahaṃ hoti, tādisopi kālo hotiyevāti attho. Aparabhāge rañño accayena kumāro rajje patiṭṭhāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā disāpāmokkho ācariyo ahameva ahosi』』nti.

Mūsikajātakavaṇṇanā tatiyā.

[374] 4. Cūḷadhanuggahajātakavaṇṇanā

Sabbaṃ bhaṇḍanti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tena bhikkhunā 『『purāṇadutiyikā maṃ, bhante, ukkaṇṭhāpetī』』ti vutte satthā 『『esā bhikkhu, itthī na idāneva tuyhaṃ anatthakārikā, pubbepi te etaṃ nissāya asinā sīsaṃ chinna』』nti vatvā bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Tadā eko bārāṇasivāsī brāhmaṇamāṇavo takkasilāyaṃ sabbasippāni uggaṇhitvā dhanukamme nipphattiṃ patto cūḷadhanuggahapaṇḍito nāma ahosi. Athassa ācariyo 『『ayaṃ mayā sadisaṃ sippaṃ uggaṇhī』』ti attano dhītaraṃ adāsi. So taṃ gahetvā 『『bārāṇasiṃ gamissāmī』』ti maggaṃ paṭipajji. Antarāmagge eko vāraṇo ekaṃ padesaṃ suññamakāsi, taṃ ṭhānaṃ abhiruhituṃ na koci ussahi. Cūḷadhanuggahapaṇḍito manussānaṃ vārentānaññeva bhariyaṃ gahetvā aṭavimukhaṃ abhiruhi. Athassa aṭavimajjhe vāraṇo uṭṭhahi, so taṃ kumbhe sarena vijjhi. Saro vinivijjhitvā pacchābhāgena nikkhami. Vāraṇo tattheva pati, dhanuggahapaṇḍito taṃ ṭhānaṃ khemaṃ katvā purato aññaṃ aṭaviṃ pāpuṇi. Tatthāpi paññāsa corā maggaṃ hananti. Tampi so manussehi vāriyamāno abhiruyha tesaṃ corānaṃ mige vadhitvā maggasamīpe maṃsaṃ pacitvā khādantānaṃ ṭhitaṭṭhānaṃ pāpuṇi.

Tadā taṃ corā alaṅkatapaṭiyattāya bhariyāya saddhiṃ āgacchantaṃ disvā 『『gaṇhissāma na』』nti ussāhaṃ kariṃsu. Corajeṭṭhako purisalakkhaṇakusalo, so taṃ oloketvāva 『『uttamapuriso aya』』nti ñatvā ekassapi uṭṭhahituṃ nādāsi. Dhanuggahapaṇḍito 『『gaccha 『amhākampi ekaṃ maṃsasūlaṃ dethā』ti vatvā maṃsaṃ āharā』』ti tesaṃ santikaṃ bhariyaṃ pesesi. Sā gantvā 『『ekaṃ kira maṃsasūlaṃ dethā』』ti āha. Corajeṭṭhako 『『anaggho puriso』』ti maṃsasūlaṃ dāpesi. Corā 『『amhehi kira pakkaṃ khādita』』nti apakkamaṃsasūlaṃ adaṃsu. Dhanuggaho attānaṃ sambhāvetvā 『『mayhaṃ apakkamaṃsasūlaṃ dadantī』』ti corānaṃ kujjhi. Corā 『『kiṃ ayameveko puriso, mayaṃ itthiyo』』ti kujjhitvā uṭṭhahiṃsu. Dhanuggaho ekūnapaññāsa jane ekūnapaññāsakaṇḍehi vijjhitvā pātesi. Corajeṭṭhakaṃ vijjhituṃ kaṇḍaṃ nāhosi. Tassa kira kaṇḍanāḷiyaṃ samapaṇṇāsayeva kaṇḍāni. Tesu ekena vāraṇaṃ vijjhi, ekūnapaññāsakaṇḍehi core vijjhitvā corajeṭṭhakaṃ pātetvā tassa ure nisinno 『『sīsamassa chindissāmī』』ti bhariyāya hatthato asiṃ āharāpesi. Sā taṅkhaṇaññeva corajeṭṭhake lobhaṃ katvā corassa hatthe tharuṃ, sāmikassa hatthe dhāraṃ ṭhapesi. Coro tharudaṇḍaṃ parāmasitvā asiṃ nīharitvā dhanuggahassa sīsaṃ chindi.

So taṃ ghātetvā itthiṃ ādāya gacchanto jātigottaṃ pucchi. Sā 『『takkasilāyaṃ disāpāmokkhācariyassa dhītāmhī』』ti āha. 『『Kathaṃ tvaṃ iminā laddhā』』ti. Mayhaṃ pitā 『『ayaṃ mayā sadisaṃ katvā sippaṃ sikkhī』』ti tussitvā imassa maṃ adāsi, sāhaṃ tayi sinehaṃ katvā attano kuladattiyaṃ sāmikaṃ mārāpesinti. Corajeṭṭhako 『『kuladattiyaṃ tāvesā sāmikaṃ māresi, aññaṃ panekaṃ disvā mampi evamevaṃ karissati, imaṃ chaḍḍetuṃ vaṭṭatī』』ti cintetvā gacchanto antarāmagge ekaṃ kunnadiṃ uttānatalaṃ taṅkhaṇodakapūraṃ disvā 『『bhadde, imissaṃ nadiyaṃ susumārā kakkhaḷā, kiṃ karomā』』ti āha. 『『Sāmi, sabbaṃ ābharaṇabhaṇḍaṃ mama uttarāsaṅgena bhaṇḍikaṃ katvā paratīraṃ netvā puna āgantvā maṃ gahetvā gacchā』』ti. So 『『sādhū』』ti sabbaṃ ābharaṇabhaṇḍaṃ ādāya nadiṃ otaritvā taranto viya paratīraṃ patvā taṃ chaḍḍetvā pāyāsi. Sā taṃ disvā 『『sāmi, kiṃ maṃ chaḍḍetvā viya gacchasi, kasmā evaṃ karosi, ehi mampi ādāya gacchā』』ti tena saddhiṃ sallapantī paṭhamaṃ gāthamāha –

128.

『『Sabbaṃ bhaṇḍaṃ samādāya, pāraṃ tiṇṇosi brāhmaṇa;

Paccāgaccha lahuṃ khippaṃ, mampi tārehi dānito』』ti.

Tattha lahuṃ khippanti lahuṃ paccāgaccha, khippaṃ mampi tārehi dāni itoti attho.

Coro taṃ sutvā paratīre ṭhitoyeva dutiyaṃ gāthamāha –

129.

『『Asanthutaṃ maṃ cirasanthutena, nimīni bhotī adhuvaṃ dhuvena;

Mayāpi bhotī nimineyya aññaṃ, ito ahaṃ dūrataraṃ gamissa』』nti.

Sā heṭṭhā vuttatthāyeva –

Coro pana 『『ito ahaṃ dūrataraṃ gamissaṃ, tiṭṭha tva』』nti vatvā tassā viravantiyāva ābharaṇabhaṇḍikaṃ ādāya palāto. Tato sā bālā atricchatāya evarūpaṃ byasanaṃ pattā anāthā hutvā avidūre ekaṃ eḷagalāgumbaṃ upagantvā rodamānā nisīdi. Tasmiṃ khaṇe sakko devarājā lokaṃ olokento taṃ atricchatāhataṃ sāmikā ca jārā ca parihīnaṃ rodamānaṃ disvā 『『etaṃ niggaṇhitvā lajjāpetvā āgamissāmī』』ti mātaliñca pañcasikhañca ādāya tattha gantvā nadītīre ṭhatvā 『『mātali, tvaṃ maccho bhava, pañcasikha tvaṃ sakuṇo bhava, ahaṃ pana siṅgālo hutvā mukhena maṃsapiṇḍaṃ gahetvā etissā sammukhaṭṭhānaṃ gamissāmi, tvaṃ mayi tattha gate udakato ullaṅghitvā mama purato pata, athāhaṃ mukhena gahitamaṃsapiṇḍaṃ chaḍḍetvā macchaṃ gahetuṃ pakkhandissāmi, tasmiṃ khaṇe tvaṃ, pañcasikha, taṃ maṃsapiṇḍaṃ gahetvā ākāse uppata, tvaṃ mātali, udake patā』』ti āṇāpesi. 『『Sādhu, devā』』ti, mātali, maccho ahosi, pañcasikho sakuṇo ahosi. Sakko siṅgālo hutvā maṃsapiṇḍaṃ mukhenādāya tassā sammukhaṭṭhānaṃ agamāsi. Maccho udakā uppatitvā siṅgālassa purato pati. So mukhena gahitamaṃsapiṇḍaṃ chaḍḍetvā macchassatthāya pakkhandi. Maccho uppatitvā udake pati, sakuṇo maṃsapiṇḍaṃ gahetvā ākāse uppati, siṅgālo ubhopi alabhitvā eḷagalāgumbaṃ olokento dummukho nisīdi. Sā taṃ disvā 『『ayaṃ atricchatāhato neva maṃsaṃ, na macchaṃ labhī』』ti kuṭaṃ bhindantī viya mahāhasitaṃ hasi. Taṃ sutvā siṅgālo tatiyaṃ gāthamāha –

130.

『『Kāyaṃ eḷagalāgumbe, karoti ahuhāsiyaṃ;

Nayīdha naccagītaṃ vā, tāḷaṃ vā susamāhitaṃ;

Anamhikāle susoṇi, kinnu jagghasi sobhane』』ti.

Tattha kāyanti kā ayaṃ. Eḷagalāgumbeti kambojigumbe. Ahuhāsiyanti dantavidaṃsakaṃ mahāhasitaṃ vuccati, taṃ kā esā etasmiṃ gumbe karotīti pucchati. Nayīdha naccagītaṃ vāti imasmiṃ ṭhāne kassaci naccantassa naccaṃ vā gāyantassa gītaṃ vā hatthe susamāhite katvā vādentassa susamāhitaṃ hatthatāḷaṃ vā natthi, kaṃ disvā tvaṃ haseyyāsīti dīpeti. Anamhikāleti rodanakāle. Susoṇīti sundarasoṇi. Kiṃ nu jagghasīti kena kāraṇena tvaṃ rodituṃ yuttakāle arodamānāva mahāhasitaṃ hasasi. Sobhaneti taṃ pasaṃsanto ālapati.

Taṃ sutvā sā catutthaṃ gāthamāha –

131.

『『Siṅgāla bāla dummedha, appapaññosi jambuka;

Jīno macchañca pesiñca, kapaṇo viya jhāyasī』』ti.

Tattha jīnoti jānippatto hutvā. Pesinti maṃsapesiṃ. Kapaṇo viya jhāyasīti sahassabhaṇḍikaṃ parājito kapaṇo viya jhāyasi socasi cintesi.

Tato siṅgālo pañcamaṃ gāthamāha –

132.

『『Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Jīnā patiñca jārañca, maññe tvaññeva jhāyasī』』ti.

Tattha tvaññeva jhāyasīti pāpadhamme dussīle ahaṃ tāva mama gocaraṃ na labhissāmi, tvaṃ pana atricchatāya hatā taṃmuhuttadiṭṭhake core paṭibaddhacittā hutvā tañca jāraṃ kuladattiyañca patiṃ jīnā, maṃ upādāya sataguṇena sahassaguṇena kapaṇatarā hutvā jhāyasi rodasi paridevasīti lajjāpetvā vippakāraṃ pāpento mahāsatto evamāha.

Sā tassa vacanaṃ sutvā gāthamāha –

133.

『『Evametaṃ migarāja, yathā bhāsasi jambuka;

Sā nūnāhaṃ ito gantvā, bhattu hessaṃ vasānugā』』ti.

Tattha nūnāti ekaṃsatthe nipāto. Sā ahaṃ ito gantvā puna aññaṃ bhattāraṃ labhitvā ekaṃseneva tassa bhattu vasānugā vasavattinī bhavissāmīti.

Athassā anācārāya dussīlāya vacanaṃ sutvā sakko devarājā osānagāthamāha –

134.

『『Yo hare mattikaṃ thālaṃ, kaṃsathālampi so hare;

Kataṃyeva tayā pāpaṃ, punapevaṃ karissasī』』ti.

Tassattho – anācāre kiṃ kathesi, yo mattikaṃ thālaṃ harati, suvaṇṇathālarajatathālādippabhedaṃ kaṃsathālampi so harateva, idañca tayā pāpaṃ katameva, na sakkā tava saddhātuṃ, sā tvaṃ punapi evaṃ karissasiyevāti. Evaṃ so taṃ lajjāpetvā vippakāraṃ pāpetvā sakaṭṭhānameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

Tadā dhanuggaho ukkaṇṭhitabhikkhu ahosi, sā itthī purāṇadutiyikā, sakko devarājā pana ahameva ahosinti.

Cūḷadhanuggahajātakavaṇṇanā catutthā.

[375] 5. Kapotajātakavaṇṇanā

Idāni khomhīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Lolavatthu anekaso vitthāritameva. Taṃ pana satthā 『『saccaṃ kira tvaṃ bhikkhu, lolo』』ti pucchitvā 『『āma, bhante』』ti vutte 『『na kho bhikkhu idāneva, pubbepi tvaṃ lolosi, lolatāya pana jīvitakkhayaṃ patto』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvatayoniyaṃ nibbattitvā bārāṇasiseṭṭhino mahānase nīḷapacchiyaṃ vasati. Atheko kāko macchamaṃsaluddho tena saddhiṃ mettiṃ katvā tattheva vasi. So ekadivasaṃ bahuṃ macchamaṃsaṃ disvā 『『imaṃ khādissāmī』』ti nitthunanto nīḷapacchiyaṃyeva nipajjitvā pārāvatena 『『ehi, samma, gocarāya gamissāmā』』ti vuccamānopi 『『ajīrakena nipannomhi, gaccha tva』』nti vatvā tasmiṃ gate 『『gato me paccāmittakaṇṭako, idāni yathāruci macchamaṃsaṃ khādissāmī』』ti cintento paṭhamaṃ gāthamāha –

135.

『『Idāni khomhi sukhito arogo, nikkaṇṭako nippatito kapoto;

Kāhāmi dānī hadayassa tuṭṭhiṃ, tathā hi maṃ maṃsasākaṃ baletī』』ti.

Tattha nippatitoti niggato. Kapototi pārāvato. Kāhāmi dānīti karissāmi dāni. Tathā hi maṃ maṃsasākaṃ baletīti tathā hi maṃsañca avasesaṃ sākañca mayhaṃ balaṃ karoti, uṭṭhehi khādāti vadamānaṃ viya ussāhaṃ mamaṃ karotīti attho.

So bhattakārake macchamaṃsaṃ pacitvā mahānasā nikkhamma sarīrato sedaṃ pavāhente pacchito nikkhamitvā rasakaroṭiyaṃ nilīyitvā 『『kiri kirī』』ti saddamakāsi. Bhattakārako vegenāgantvā kākaṃ gahetvā sabbapattāni luñjitvā allasiṅgīverañca siddhatthake ca pisitvā lasuṇaṃ pūtitakkena madditvā sakalasarīraṃ makkhetvā ekaṃ kaṭhalaṃ ghaṃsitvā vijjhitvā suttakena tassa gīvāyaṃ bandhitvā nīḷapacchiyaṃyeva taṃ pakkhipitvā agamāsi. Pārāvato āgantvā taṃ disvā 『『kā esā balākā mama sahāyassa pacchiyaṃ nipannā, caṇḍo hi so āgantvā ghāteyyāpi na』』nti parihāsaṃ karonto dutiyaṃ gāthamāha –

136.

『『Kāyaṃ balākā sikhinī, corī laṅghipitāmahā;

Oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā』』ti.

Sā heṭṭhā (jā. aṭṭha. 2.3.70) vuttatthāyeva.

Taṃ sutvā kāko tatiyaṃ gāthamāha –

137.

『『Alañhi te jagghitāye, mamaṃ disvāna edisaṃ;

Vilūnaṃ sūdaputtena, piṭṭhamaṇḍena makkhita』』nti.

Tattha alanti paṭisedhatthe nipāto. Jagghitāyeti hasituṃ. Idaṃ vuttaṃ hoti – idāni maṃ edisaṃ evaṃ dukkhappattaṃ disvā tava alaṃ hasituṃ, mā edise kāle parihāsakeḷiṃ karohīti.

So parihāsakeḷiṃ karontova puna catutthaṃ gāthamāha –

138.

『『Sunhāto suvilittosi, annapānena tappito;

Kaṇṭhe ca te veḷuriyo, agamā nu kajaṅgala』』nti.

Tattha kaṇṭhe ca te veḷuriyoti ayaṃ te veḷuriyamaṇipi kaṇṭhe piḷandho, tvaṃ ettakaṃ kālaṃ amhākaṃ etaṃ na dassesīti kapālaṃ sandhāyevamāha. Kajaṅgalanti idha bārāṇasīyeva 『『kajaṅgalā』』ti adhippetā. Ito nikkhamitvā kacci antonagaraṃ gatosīti pucchati.

Tato kāko pañcamaṃ gāthamāha –

139.

『『Mā te mitto amitto vā, agamāsi kajaṅgalaṃ;

Piñchāni tattha lāyitvā, kaṇṭhe bandhanti vaṭṭana』』nti.

Tattha piñchānīti pattāni. Tattha lāyitvāti tasmiṃ bārāṇasinagare luñcitvā. Vaṭṭananti kaṭhalikaṃ.

Taṃ sutvā pārāvato osānagāthamāha –

140.

『『Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhinā』』ti.

Tattha punapāpajjasīti punapi evarūpaṃ āpajjissasi. Evarūpañhi te sīlanti.

Iti naṃ so ovaditvā tattha avasitvā pakkhe pasāretvā aññattha agamāsi. Kākopi tattheva jīvitakkhayaṃ pāpuṇi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, kapoto pana ahameva ahosinti.

Kapotajātakavaṇṇanā pañcamā.

Aḍḍhavaggo tatiyo.

Jātakuddānaṃ –

Maṇikuṇḍala sujātā, venasākhañca oragaṃ;

Ghaṭaṃ koraṇḍi laṭuki, dhammapālaṃ migaṃ tathā.

Suyonandī vaṇṇāroha, sīlaṃ hirī khajjopanaṃ;

Ahi gumbiya sāḷiyaṃ, tacasāraṃ mittavindaṃ.

Palāsañceva dīghiti, migapotaka mūsikaṃ;

Dhanuggaho kapotañca, jātakā pañcavīsati.

Pañcakanipātavaṇṇanā niṭṭhitā.

  1. Chakkanipāto

  2. Avāriyavaggo

[376] 1. Avāriyajātakavaṇṇanā

Māsukujjha bhūmipatīti idaṃ satthā jetavane viharanto ekaṃ titthanāvikaṃ ārabbha kathesi. So kira bālo ahosi aññāṇo, neva so buddhādīnaṃ ratanānaṃ, na aññesaṃ puggalānaṃ guṇaṃ jānāti, caṇḍo pharuso sāhasiko. Atheko jānapado bhikkhu 『『buddhupaṭṭhānaṃ karissāmī』』ti āgacchanto sāyaṃ aciravatītitthaṃ patvā taṃ evamāha 『『upāsaka, paratīraṃ gamissāmi, nāvaṃ me dehī』』ti. 『『Bhante, idāni akālo, ekasmiṃ ṭhāne vasassū』』ti. 『『Upāsaka, idha kuhiṃ vasissāmi, maṃ gaṇhitvā gacchā』』ti. So kujjhitvā 『『ehi re samaṇa, vahāmī』』ti theraṃ nāvaṃ āropetvā ujukaṃ agantvā heṭṭhā nāvaṃ netvā ulloḷaṃ katvā tassa pattacīvaraṃ temetvā kilametvā tīraṃ patvā andhakāravelāyaṃ uyyojesi. Atha so vihāraṃ gantvā taṃ divasaṃ buddhupaṭṭhānassa okāsaṃ alabhitvā punadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā satthārā katapaṭisanthāro 『『kadā āgatosī』』ti vutte 『『hiyyo, bhante』』ti vatvā 『『atha kasmā ajja buddhupaṭṭhānaṃ āgatosī』』ti vutte tamatthaṃ ārocesi. Taṃ sutvā satthā 『『na kho bhikkhu idāneva, pubbepesa caṇḍo pharuso sāhasiko, idāni pana tena tvaṃ kilamito, pubbepesa paṇḍite kilamesī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā isipabbajjaṃ pabbajitvā dīghamaddhānaṃ himavante phalāphalena yāpetvā loṇambilasevanatthāya bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Atha naṃ rājaṅgaṇappattaṃ rājā disvā tassa iriyāpathe pasīditvā antepuraṃ ānetvā bhojetvā paṭiññaṃ gahetvā rājuyyāne vasāpesi, devasikaṃ upaṭṭhānaṃ agamāsi. Tamenaṃ bodhisatto 『『raññā nāma, mahārāja, cattāri agatigamanāni vajjetvā appamattena khantimettānuddayasampannena hutvā dhammena rajjaṃ kāretabba』』nti vatvā devasikaṃ ovadanto –

1.

『『Māsu kujjha bhūmipati, māsu kujjha rathesabha;

Kuddhaṃ appaṭikujjhanto, rājā raṭṭhassa pūjito.

2.

『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjha rathesabhā』』ti. – dve gāthā abhāsi;

Tattha raṭṭhassa pūjitoti evarūpo rājā raṭṭhassa pūjanīyo hotīti attho. Sabbattha anusāsāmīti etesu gāmādīsu yattha katthaci vasantopāhaṃ mahārāja, imāya eva anusiṭṭhiyā tamanusāsāmi, etesu vā gāmādīsu yattha katthaci ekasmimpi ekasattepi anusāsāmi. Māsu kujjha rathesabhāti evamevāhaṃ taṃ anusāsāmi, raññā nāma kujjhatuṃ na vaṭṭati. Kiṃkāraṇā? Rājāno nāma vācāvudhā, tesaṃ kuddhānaṃ vacanamatteneva bahū jīvitakkhayaṃ pāpuṇantīti.

Evaṃ bodhisatto rañño āgatāgatadivase imā dve gāthā abhāsi. Rājā anusiṭṭhiyā pasannacitto mahāsattassa satasahassuṭṭhānakaṃ ekaṃ gāmavaraṃ adāsi, bodhisatto paṭikkhipi. Iti so tattheva dvādasasaṃvaccharaṃ vasitvā 『『aticiraṃ nivutthomhi, janapadacārikaṃ tāva caritvā āgamissāmī』』ti rañño akathetvāva uyyānapālaṃ āmantetvā 『『tāta, ukkaṇṭhitarūposmi, janapadaṃ caritvā āgamissāmi, tvaṃ rañño katheyyāsī』』ti vatvā pakkanto gaṅgāya nāvātitthaṃ pāpuṇi. Tattha avāriyapitā nāma nāviko ahosi. So bālo neva guṇavantānaṃ guṇaṃ jānāti, na attano āyāpāyaṃ jānāti, so gaṅgaṃ taritukāmaṃ janaṃ paṭhamaṃ tāretvā pacchā vetanaṃ yācati, vetanaṃ adentehi saddhiṃ kalahaṃ karonto akkosappahāreyeva bahū labhati, appaṃ lābhaṃ, evarūpo andhabālo. Taṃ sandhāya satthā abhisambuddho hutvā tatiyaṃ gāthamāha –

3.

『『Avāriyapitā nāma, ahu gaṅgāya nāviko;

Pubbe janaṃ tāretvāna, pacchā yācati vetanaṃ;

Tenassa bhaṇḍanaṃ hoti, na ca bhogehi vaḍḍhatī』』ti.

Tattha avāriyapitā nāmāti avāriyā nāma tassa dhītā, tassā vasena avāriyapitā nāma jāto. Tenassa bhaṇḍananti tena kāraṇena, tena vā pacchā yāciyamānena janena saddhiṃ tassa bhaṇḍanaṃ hoti.

Bodhisatto taṃ nāvikaṃ upasaṅkamitvā 『『āvuso, paratīraṃ maṃ nehī』』ti āha. Taṃ sutvā so āha 『『samaṇa, kiṃ me nāvāvetanaṃ dassasī』』ti? 『『Āvuso, ahaṃ bhogavaḍḍhiṃ atthavaḍḍhiṃ dhammavaḍḍhiṃ nāma te kathessāmī』』ti. Taṃ sutvā nāviko 『『dhuvaṃ esa mayhaṃ kiñci dassatī』』ti taṃ paratīraṃ netvā 『『dehi me nāvāya vetana』』nti āha. So tassa 『『sādhu, āvuso』』ti paṭhamaṃ bhogavaḍḍhiṃ kathento –

4.

『『Atiṇṇaṃyeva yācassu, apāraṃ tāta nāvika;

Añño hi tiṇṇassa mano, añño hoti pāresino』』ti. – gāthamāha;

Tattha apāranti tāta, nāvika paratīraṃ atiṇṇameva janaṃ orimatīre ṭhitaññeva vetanaṃ yācassu, tato laddhañca gahetvā guttaṭṭhāne ṭhapetvā pacchā manusse paratīraṃ neyyāsi, evaṃ te bhogavaḍḍhi bhavissati. Añño hi tiṇṇassa manoti tāta nāvika, paratīraṃ gatassa añño mano bhavati, adatvāva gantukāmo hoti. Yo panesa pāresī nāma paratīraṃ esati, paratīraṃ gantukāmo hoti, so atirekampi datvā gantukāmo hoti, iti pāresino añño mano hoti, tasmā tvaṃ atiṇṇameva yāceyyāsi, ayaṃ tāva te bhogānaṃ vaḍḍhi nāmāti.

Taṃ sutvā nāviko cintesi 『『ayaṃ tāva me ovādo bhavissati, idāni panesa aññaṃ kiñci mayhaṃ dassatī』』ti. Atha naṃ bodhisatto 『『ayaṃ tāva te, āvuso, bhogavaḍḍhi, idāni atthadhammavaḍḍhiṃ suṇāhī』』ti vatvā ovadanto –

5.

『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjhittha nāvikā』』ti. – gāthamāha;

Itissa imāya gāthāya atthadhammavaḍḍhiṃ kathetvā 『『ayaṃ te atthavaḍḍhi ca dhammavaḍḍhi cā』』ti āha. So pana dandhapuriso taṃ ovādaṃ na kiñci maññamāno 『『idaṃ, samaṇa, tayā mayhaṃ dinnaṃ nāvāvetana』』nti āha. 『『Āmāvuso』』ti. 『『Mayhaṃ iminā kammaṃ natthi, aññaṃ me dehī』』ti. 『『Āvuso, idaṃ ṭhapetvā mayhaṃ aññaṃ natthī』』ti. 『『Atha tvaṃ kasmā mama nāvaṃ āruḷhosī』』ti tāpasaṃ gaṅgātīre pātetvā ure nisīditvā mukhamevassa pothesi.

Satthā 『『iti so, bhikkhave, tāpaso yaṃ ovādaṃ datvā rañño santikā gāmavaraṃ labhi, tameva ovādaṃ andhabālassa nāvikassa kathetvā mukhapothanaṃ pāpuṇi, tasmā ovādaṃ dentena yuttajanasseva dātabbo, na ayuttajanassā』』ti vatvā abhisambuddho hutvā tadanantaraṃ gāthamāha –

6.

『『Yāyevānusāsaniyā, rājā gāmavaraṃ adā;

Tāyevānusāsaniyā, nāviko paharī mukha』』nti.

Tassa taṃ paharantasseva bhariyā bhattaṃ gahetvā āgatā pāpapurisaṃ disvā 『『sāmi, ayaṃ tāpaso nāma rājakulūpako, mā paharī』』ti āha. So kujjhitvā 『『tvaṃ me imaṃ kūṭatāpasaṃ paharituṃ na desī』』ti uṭṭhāya taṃ paharitvā pātesi. Atha bhattapāti patitvā bhijji, tassā ca pana garugabbhāya gabbho bhūmiyaṃ pati. Atha naṃ manussā samparivāretvā 『『purisaghātakacoro』』ti gahetvā bandhitvā rañño dassesuṃ. Rājā vinicchinitvā tassa rājāṇaṃ kāresi. Satthā abhisambuddho hutvā tamatthaṃ pakāsento osānagāthamāha –

7.

『『Bhattaṃ bhinnaṃ hatā bhariyā, gabbho ca patito chamā;

Migova jātarūpena, na tenatthaṃ abandhi sū』』ti.

Tattha bhattaṃ bhinnanti bhattapāti bhinnā. Hatāti pahatā. Chamāti bhūmiyaṃ. Migova jātarūpenāti yathā migo suvaṇṇaṃ vā hiraññaṃ vā muttāmaṇiādīni vā madditvā gacchantopi attharitvā nipajjantopi tena jātarūpena attano atthaṃ vaḍḍhetuṃ nibbattetuṃ na sakkoti, evameva so andhabālo paṇḍitehi dinnaṃ ovādaṃ sutvāpi attano atthaṃ vaḍḍhetuṃ nibbattetuṃ nāsakkhīti vuttaṃ hoti. Abandhi sūti ettha abandhi soti evamattho daṭṭhabbo. Sa-oiti imesaṃ padānañhi sūti sandhi hoti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā nāviko idāni nāvikova ahosi, rājā ānando, tāpaso pana ahameva ahosinti.

Avāriyajātakavaṇṇanā paṭhamā.

[377] 2. Setaketujātakavaṇṇanā

Mā tāta kujjhi na hi sādhu kodhoti idaṃ satthā jetavane viharanto kuhakabhikkhuṃ ārabbha kathesi, paccuppannavatthu uddālajātake (jā. 1.14.62 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasate māṇave mante vācesi. Tesaṃ jeṭṭhako setaketu nāma udiccabrāhmaṇakule nibbattamāṇavo, tassa jātiṃ nissāya mahanto māno ahosi. So ekadivasaṃ aññehi māṇavehi saddhiṃ nagarā nikkhamanto nagaraṃ pavisantaṃ ekaṃ caṇḍālaṃ disvā 『『kosi tva』』nti pucchitvā 『『caṇḍālohamasmī』』ti vutte tassa sarīraṃ paharitvā āgatavātassa attano sarīre phusanabhayena 『『nassa, caṇḍāla, kāḷakaṇṇī, adhovātaṃ yāhī』』ti vatvā vegena tassa uparivātaṃ agamāsi. Caṇḍālo sīghataraṃ gantvā tassa uparivāte aṭṭhāsi. Atha naṃ so 『『nassa kāḷakaṇṇī』』ti suṭṭhutaraṃ akkosi paribhāsi. Taṃ sutvā caṇḍālo 『『tvaṃ kosī』』ti pucchi. 『『Brāhmaṇamāṇavohamasmī』』ti . 『『Brāhmaṇo hotu, mayā pana puṭṭhapañhaṃ kathetuṃ sakkhissasī』』ti. 『『Āma, sakkhissāmī』』ti. 『『Sace na sakkosi, pādantarena taṃ gamemī』』ti. So attānaṃ takketvā 『『gamehī』』ti āha.

Caṇḍālaputto tassa kathaṃ parisaṃ gāhāpetvā 『『māṇava, disā nāma katarā』』ti pañhaṃ pucchi. 『『Disā nāma puratthimādayo catasso disā』』ti. Caṇḍālo 『『nāhaṃ taṃ etaṃ disaṃ pucchāmi, tvaṃ ettakampi ajānanto mama sarīre pahaṭavātaṃ jigucchasī』』ti taṃ khandhaṭṭhike gahetvā onametvā attano pādantarena gamesi. Māṇavā taṃ pavattiṃ ācariyassa ācikkhiṃsu. Taṃ sutvā ācariyo 『『saccaṃ kira, tāta, setaketu caṇḍālenāsi pādantarena gamito』』ti? 『『Āma, ācariya, so maṃ caṇḍāladāsiputto disāmattampi na jānāsī』』ti attano pādantarena gamesi, idāni disvā kattabbaṃ assa jānissāmīti kuddho caṇḍālaputtaṃ akkosi paribhāsi. Atha naṃ ācariyo 『tāta, setaketu mā tassa kujjhi, paṇḍito caṇḍāladāsiputto , na so taṃ etaṃ disaṃ pucchati, aññaṃ disaṃ pucchi, tayā pana diṭṭhasutaviññātato adiṭṭhāsutāviññātameva bahutara』』nti ovadanto dve gāthā abhāsi –

8.

『『Mā tāta kujjhi na hi sādhu kodho, bahumpi te adiṭṭhamassutañca;

Mātā pitā disatā setaketu, ācariyamāhu disataṃ pasatthā.

9.

『『Agārino annadapānavatthadā, avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavantī』』ti.

Tattha na hi sādhu kodhoti kodho nāma uppajjamāno subhāsitadubbhāsitaṃ atthānatthaṃ hitāhitaṃ jānituṃ na detīti na sādhu na laddhako. Bahumpi te adiṭṭhanti tayā cakkhunā adiṭṭhaṃ sotena ca assutameva bahutaraṃ. Disatāti disā. Mātāpitaro puttānaṃ purimataraṃ uppannattā puratthimadisā nāma jātāti vadati. Ācariyamāhu disataṃ pasatthāti ācariyā pana dakkhiṇeyyattā disataṃ pasatthā dakkhiṇā disāti buddhādayo ariyā āhu kathenti dīpenti.

Agārinoti gahaṭṭhā. Annadapānavatthadāti annadā, pānadā, vatthadā ca. Avhāyikāti 『『etha deyyadhammaṃ paṭiggaṇhathā』』ti pakkosanakā. Tampi disaṃ vadantīti tampi buddhādayo ariyā ekaṃ disaṃ vadanti. Iminā catupaccayadāyakā gahaṭṭhā paccaye apadisitvā dhammikasamaṇabrāhmaṇehi upagantabbattā ekā disā nāmāti dīpeti. Aparo nayo – ye ete agārino annapānavatthadā, tesaṃ chakāmasaggasampattidāyakaṭṭhena uparūpari avhāyanato ye avhāyikā dhammikasamaṇabrāhmaṇā, tampi disaṃ vadanti, buddhādayo ariyā uparimadisaṃ nāma vadantīti dīpeti. Vuttampi cetaṃ –

『『Mātā pitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā.

『『Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī』』ti. (dī. ni. 3.273);

Esā disāti idaṃ pana nibbānaṃ sandhāya vuttaṃ. Jātiādinā hi nānappakārena dukkhena dukkhitā sattā yaṃ patvā niddukkhā sukhino bhavanti, esā eva ca sattehi agatapubbā disā nāma. Teneva ca nibbānaṃ 『『paramā』』ti āha. Vuttampi cetaṃ –

『『Samatittikaṃ anavasesakaṃ, telapattaṃ yathā parihareyya;

Evaṃ sacittamanurakkhe, patthayāno disaṃ agatapubba』』nti. (jā. 1.1.96);

Evaṃ mahāsatto māṇavassa disā kathesi. So pana 『『caṇḍālenamhi pādantarena gamito』』ti tasmiṃ ṭhāne avasitvā takkasilaṃ gantvā disāpāmokkhācariyassa santike sabbasippāni uggaṇhitvā ācariyena anuññāto takkasilato nikkhamitvā sabbasamayasippaṃ sikkhanto vicari. So ekaṃ paccantagāmaṃ patvā taṃ nissāya vasante pañcasate tāpase disvā tesaṃ santike pabbajitvā yaṃ te jānanti sippamantacaraṇaṃ, taṃ uggaṇhitvā gaṇasatthā hutvā tehi parivārito bārāṇasiṃ gantvā punadivase bhikkhaṃ caranto rājaṅgaṇaṃ agamāsi. Rājā tāpasānaṃ iriyāpathe pasīditvā antonivesane bhojetvā te attano uyyāne vasāpesi. So ekadivasaṃ tāpase parivisitvā 『『ajja sāyanhe uyyānaṃ gantvā ayye vandissāmī』』ti āha.

Setaketu uyyānaṃ gantvā tāpase sannipātetvā 『『mārisā, ajja rājā āgamissati, rājāno ca nāma sakiṃ ārādhetvā yāvatāyukaṃ sukhaṃ jīvituṃ sakkā, ajja ekacce vaggulivataṃ caratha, ekacce kaṇṭakaseyyaṃ kappetha, ekacce pañcātapaṃ tappetha, ekacce ukkuṭikappadhānamanuyuñjatha, ekacce udakorohaṇakammaṃ karotha, ekacce mante sajjhāyathā』』ti vicāretvā sayaṃ pakkasāladvāre apassayapīṭhake nisīditvā pañcavaṇṇaraṅgasamujjalavāsanaṃ ekaṃ potthakaṃ vicitravaṇṇe ādhārake ṭhapetvā susikkhitehi catūhi pañcahi māṇavehi pucchite pucchite pañhe kathesi. Tasmiṃ khaṇe rājā āgantvā te micchātapaṃ karonte disvā tuṭṭho setaketuṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno purohitena saddhiṃ sallapanto tatiyaṃ gāthamāha –

10.

『『Kharājinā jaṭilā paṅkadantā, dummakkharūpā yeme jappanti mante;

Kacci nu te mānusake payoge, idaṃ vidū parimuttā apāyā』』ti.

Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dummakkharūpāti anañjitāmaṇḍitalūkhanivāsanapārupanā mālāgandhavilepanavajjitā , kiliṭṭharūpāti vuttaṃ hoti. Yeme jappantīti ye ime mante sajjhāyanti. Mānusake payogeti manussehi kattabbapayoge ṭhitā. Idaṃ vidū parimuttā apāyāti imasmiṃ payoge ṭhatvā imaṃ lokaṃ viditvā pākaṭaṃ katvā 『『kacci ete isayo catūhi apāyehi muttā』』ti pucchati.

Taṃ sutvā purohito catutthaṃ gāthamāha –

11.

『『Pāpāni kammāni karitva rāja, bahussuto ce na careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā』』ti.

Tattha karitvāti katvā. Caraṇanti saha sīlena aṭṭha samāpattiyo. Idaṃ vuttaṃ hoti. Mahārāja, 『『ahaṃ bahussutomhī』』ti sahassavedopi ce tividhaṃ sucaritadhammaṃ na careyya, pāpāneva kareyya, so tāni pāpāni kammāni katvā taṃ bāhusaccaṃ paṭicca sīlasamāpattisaṅkhātaṃ caraṇaṃ appatvā dukkhā na pamuñce, apāyadukkhato na muccatevāti.

Taṃ sutvā rājā tāpasesu pasādaṃ hari. Tato setaketu cintesi 『『imassa rañño tāpasesu pasādo udapādi, taṃ panesa purohito vāsiyā paharitvā viya chindi, mayā etena saddhiṃ kathetuṃ vaṭṭatī』』ti. So tena saddhiṃ kathento pañcamaṃ gāthamāha –

12.

『『Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva sacca』』nti.

Tassattho – sace sahassavedopi taṃ bāhusaccaṃ paṭicca caraṇaṃ appatvā attānaṃ dukkhā na pamuñce, evaṃ sante ahaṃ maññāmi 『『tayo vedā aphalā honti, sasīlaṃ samāpatticaraṇameva saccaṃ hotī』』ti.

Taṃ sutvā purohito chaṭṭhaṃ gāthamāha –

13.

『『Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva saccaṃ;

Kittiñhi pappoti adhicca vede, santiṃ puṇeti caraṇena danto』』ti.

Tassattho – tayo vedā aphalā na bhavanti, sasaṃyamaṃ caraṇameva saccaṃ seyyaṃ uttamaṃ pavaraṃ na heva hoti. Kiṃkāraṇā? Kittiñhi pappoti adhicca vedeti tayo vede adhicca diṭṭhadhamme kittimattaṃ yasamattaṃ lābhamattaṃ labhati, ito paraṃ aññaṃ natthi, tasmā na te aphalā. Santiṃ puṇeti caraṇena dantoti sīle patiṭṭhāya samāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhento accantaṃ santaṃ nibbānaṃ nāma taṃ eti pāpuṇāti.

Iti purohito setaketuno vādaṃ bhinditvā te sabbe gihī kāretvā phalakāvudhāni gāhāpetvā mahantatarake katvā rañño upaṭṭhāke kāresi. Ayaṃ kira mahantatarakānaṃ vaṃso.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā setaketu kuhakabhikkhu ahosi, caṇḍālo sāriputto, rājā ānando, purohito pana ahameva ahosi』』nti.

Setaketujātakavaṇṇanā dutiyā.

[378] 3. Darīmukhajātakavaṇṇanā

Paṅkoca kāmāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā kathitameva.

Atīte rājagahanagare magadharājā nāma rajjaṃ kāresi. Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti, brahmadattakumārotissa nāmaṃ akaṃsu. Tassa jātadivaseyeva purohitassapi putto jāyi, tassa mukhaṃ ativiya sobhati, tenassa darīmukhoti nāmaṃ akaṃsu. Te ubhopi rājakuleyeva saṃvaḍḍhā aññamaññaṃ piyasahāyā hutvā soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā 『『sabbasamayasippañca sikkhissāma, desacārittañca jānissāmā』』ti gāmanigamādīsu carantā bārāṇasiṃ patvā devakule vasitvā punadivase bārāṇasiṃ bhikkhāya pavisiṃsu. Tattha ekasmiṃ kule 『『brāhmaṇe bhojetvā vācanakaṃ dassāmā』』ti pāyāsaṃ pacitvā āsanāni paññattāni honti. Manussā te ubhopi bhikkhāya carante disvā 『『brāhmaṇā āgatā』』ti gehaṃ pavesetvā mahāsattassa āsane suddhavatthaṃ paññāpesuṃ, darīmukhassa āsane rattakambalaṃ. Darīmukho taṃ nimittaṃ disvā 『『ajja mayhaṃ sahāyo bārāṇasirājā bhavissati, ahaṃ senāpatī』』ti aññāsi. Te tattha bhuñjitvā vācanakaṃ gahetvā maṅgalaṃ vatvā nikkhamma taṃ rājuyyānaṃ agamaṃsu. Tattha mahāsatto maṅgalasilāpaṭṭe nipajji, darīmukho panassa pāde parimajjanto nisīdi.

Tadā bārāṇasirañño matassa sattamo divaso hoti. Purohito rañño sarīrakiccaṃ katvā aputtake rajje sattame divase phussarathaṃ vissajjesi. Phussarathavissajjanakiccaṃ mahājanakajātake (jā. 2.22.123 ādayo) āvi bhavissati. Phussaratho nagarā nikkhamitvā caturaṅginiyā senāya parivuto anekasatehi tūriyehi vajjamānehi uyyānadvāraṃ pāpuṇi. Darīmukho tūriyasaddaṃ sutvā 『『sahāyassa me phussaratho āgacchati, ajjevesa rājā hutvā mayhaṃ senāpatiṭṭhānaṃ dassati, ko me gharāvāsenattho, nikkhamitvā pabbajissāmī』』ti bodhisattaṃ anāmantetvāva ekamantaṃ gantvā paṭicchanne aṭṭhāsi. Purohito uyyānadvāre rathaṃ ṭhapetvā uyyānaṃ paviṭṭho bodhisattaṃ maṅgalasilāpaṭṭe nipannaṃ disvā pādesu lakkhaṇāni oloketvā 『『ayaṃ puññavā satto dvisahassadīpaparivārānaṃ catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho, dhiti panassa kīdisā』』ti sabbatūriyāni paggaṇhāpesi. Bodhisatto pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā puna sāṭakena mukhaṃ paṭicchādetvā thokaṃ nipajjitvā passaddhadaratho uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Purohito jāṇukena patiṭṭhāya 『『deva, rajjaṃ tumhākaṃ pāpuṇātī』』ti āha. 『『Aputtakaṃ bhaṇe rajja』』nti. 『『Āma, devā』』ti. 『『Tena hi sādhū』』ti sampaṭicchi. Te tassa uyyāneyeva abhisekaṃ akaṃsu. So yasamahantatāya darīmukhaṃ asaritvāva rathaṃ abhiruyha mahājanaparivuto nagaraṃ pavisitvā padakkhiṇaṃ katvā rājadvāre ṭhitova amaccānaṃ ṭhānantarāni vicāretvā pāsādaṃ abhiruhi.

Tasmiṃ khaṇe darīmukho 『『suññaṃ dāni uyyāna』』nti āgantvā maṅgalasilāya nisīdi, athassa purato paṇḍupalāsaṃ pati. So tasmiṃyeva paṇḍupalāse khayavayaṃ paṭṭhapetvā tilakkhaṇaṃ sammasitvā pathaviṃ unnādento paccekabodhiṃ nibbattesi. Tassa taṅkhaṇaññeva gihiliṅgaṃ antaradhāyi, iddhimayapattacīvaraṃ ākāsato otaritvā sarīre paṭimuñci. Tāvadeva aṭṭhaparikkhāradharo iriyāpathasampanno vassasaṭṭhikatthero viya hutvā iddhiyā ākāse uppatitvā himavantapadese nandamūlakapabbhāraṃ agamāsi. Bodhisattopi dhammena rajjaṃ kāresi, yasamahantatāya pana yasena pamatto hutvā cattālīsa vassāni darīmukhaṃ na sari, cattālīse pana saṃvacchare atīte taṃ saritvā 『『mayhaṃ sahāyo darīmukho nāma atthi, kahaṃ nu kho so』』ti taṃ daṭṭhukāmo ahosi. So tato paṭṭhāya antepurepi parisamajjhepi 『『kahaṃ nu kho mayhaṃ sahāyo darīmukho , yo me tassa vasanaṭṭhānaṃ katheti, mahantamassa yasaṃ dassāmī』』ti vadati. Evaṃ tassa punappunaṃ taṃ sarantasseva aññāni dasa saṃvaccharāni atikkantāni.

Darīmukhapaccekabuddhopi paññāsavassaccayena āvajjento 『『maṃ kho sahāyo saratī』』ti ñatvā 『『idāni so mahallako puttadhītādīhi vuddhippatto, gantvā dhammaṃ kathetvā pabbājessāmi na』』nti iddhiyā ākāsena āgantvā uyyāne otaritvā suvaṇṇapaṭimā viya silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā upasaṅkamitvā 『『bhante, kuto tumhe ethā』』ti pucchi. 『『Nandamūlakapabbhārato』』ti. 『『Ke nāma tumhe』』ti? 『『Darīmukhapaccekabuddho nāmāhaṃ, āvuso』』ti. 『『Bhante, amhākaṃ rājānaṃ jānāthā』』ti? 『『Āma jānāmi, gihikāle no sahāyo』』ti. 『『Bhante, rājā tumhe daṭṭhukāmo, kathessāmi tassa tumhākaṃ āgatabhāva』』nti. 『『Gaccha kathehī』』ti. So 『『sādhū』』ti vatvā turitaturitova gantvā tassa silāpaṭṭe nisinnabhāvaṃ rañño kathesi. Rājā 『『āgato kira me sahāyo, passissāmi na』』nti rathaṃ āruyha mahantena parivārena uyyānaṃ gantvā paccekabuddhaṃ vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Atha naṃ paccekabuddho 『『kiṃ, brahmadatta, dhammena rajjaṃ kāresi, agatigamanaṃ na gacchasi, dhanatthāya lokaṃ na pīḷesi, dānādīni puññāni karosī』』tiādīni vadanto paṭisanthāraṃ katvā 『『brahmadatta, mahallakosi, etarahi kāme pahāya pabbajituṃ te samayo』』ti vatvā tassa dhammaṃ desento paṭhamaṃ gāthamāha –

14.

『『Paṅko ca kāmā palipo ca kāmā, bhayañca metaṃ timūlaṃ pavuttaṃ;

Rajo ca dhūmo ca mayā pakāsitā, hitvā tuvaṃ pabbaja brahmadattā』』ti.

Tattha paṅkoti udake jātāni tiṇasevālakumudagacchādīni adhippetāni. Yathā hi udakaṃ tarantaṃ tāni laggāpenti sajjāpenti, tathā saṃsārasāgaraṃ tarantassa yogāvacarassa pañca kāmaguṇā sabbe vā pana vatthukāmakilesakāmā laggāpanavasena paṅko nāma. Imasmiñhi paṅke āsattā visattā devāpi manussāpi tiracchānāpi kilamanti rodanti paridevanti. Palipo ca kāmāti palipo vuccati mahākaddamo, yamhi laggā sūkaramigādayopi sīhāpi vāraṇāpi attānaṃ uddharitvā gantuṃ na sakkonti, vatthukāmakilesakāmāpi taṃsarikkhatāya 『『palipā』』ti vuttā. Paññavantopi hi sattā tesu kāmesu sakiṃ laggakālato paṭṭhāya te kāme padāletvā sīghaṃ uṭṭhāya akiñcanaṃ apalibodhaṃ ramaṇīyaṃ pabbajjaṃ upagantuṃ na sakkonti. Bhayañca metanti bhayañca etaṃ, ma-kāro byañjanasandhivasena vutto. Timūlanti tīhi mūlehi patiṭṭhitaṃ viya acalaṃ. Balavabhayassetaṃ nāmaṃ. Pavuttanti mahārāja, ete kāmā nāma diṭṭhadhammikasamparāyikassa attānuvādabhayādikassa ceva dvattiṃsakammakaraṇachanavutirogavasappavattassa ca bhayassa paccayaṭṭhena balavabhayanti buddhapaccekabuddhabuddhasāvakehi ceva sabbaññubodhisattehi ca pavuttaṃ kathitaṃ, dīpitanti attho. Atha vā bhayañca metanti bhayañca mayā etaṃ timūlaṃ pavuttanti evañcettha attho daṭṭhabboyeva.

Rajo ca dhūmo cāti rajadhūmasadisattā 『『rajo』』ti ca 『『dhūmo』』ti ca mayā pakāsitā. Yathā hi sunhātassa suvilittālaṅkatassa purisassa sarīre sukhumarajaṃ patitaṃ, taṃ sarīraṃ dubbaṇṇaṃ sobhārahitaṃ kiliṭṭhaṃ karoti, evameva iddhibalena ākāsena āgantvā cando viya ca sūriyo viya ca loke paññātāpi sakiṃ kāmarajassa anto patitakālato paṭṭhāya guṇavaṇṇaguṇasobhāguṇasuddhīnaṃ upahatattā dubbaṇṇā sobhārahitā kiliṭṭhāyeva honti. Yathā ca dhūmena pahaṭakālato paṭṭhāya suparisuddhāpi bhitti kāḷavaṇṇā hoti, evaṃ atiparisuddhaññāṇāpi kāmadhūmena pahaṭakālato paṭṭhāya guṇavināsappattiyā mahājanamajjhe kāḷakāva hutvā paññāyanti. Iti rajadhūmasarikkhatāya ete kāmā 『『rajo ca dhūmo cā』』ti mayā tuyhaṃ pakāsitā, tasmā ime kāme hitvā tuvaṃ pabbaja brahmadattāti rājānaṃ pabbajjāya ussāhaṃ janeti.

Taṃ sutvā rājā kilesehi attano baddhabhāvaṃ kathento dutiyaṃ gāthamāha –

15.

『『Gadhito ca ratto ca adhimucchito ca, kāmesvahaṃ brāhmaṇa bhiṃsarūpaṃ;

Taṃ nussahe jīvikattho pahātuṃ, kāhāmi puññāni anappakānī』』ti.

Tattha gadhitoti abhijjhākāyaganthena baddho. Rattoti pakatijahāpanena rāgena ratto. Adhimucchitoti ativiya mucchito. Kāmesvahanti duvidhesupi kāmesu ahaṃ. Brāhmaṇāti darīmukhapaccekabuddhaṃ ālapati. Bhiṃsarūpanti balavarūpaṃ. Taṃ nussaheti taṃ duvidhampi kāmaṃ na ussahāmi na sakkomi. Jīvikattho pahātunti imāya jīvikāya atthiko ahaṃ taṃ kāmaṃ pahātuṃ na sakkomīti vadati. Kāhāmi puññānīti idāni dānasīlauposathakammasaṅkhātāni puññāni anappakāni bahūni karissāmīti.

Evaṃ kilesakāmo nāmesa sakiṃ allīnakālato paṭṭhāya apanetuṃ na sakkoti, yena saṃkiliṭṭhacitto mahāpuriso paccekabuddhena pabbajjāya guṇe kathitepi 『『pabbajituṃ na sakkomī』』ti āha. Yoyaṃ dīpaṅkarapādamūle attani sambhavena ñāṇena buddhakaradhamme vicinanto tatiyaṃ nekkhammapāramiṃ disvā –

『『Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

『『Yathā andughare puriso, ciravuttho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttiṃyeva gavesati.

『『Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hutvā, sambodhiṃ pāpuṇissasī』』ti. –

Evaṃ nekkhamme guṇaṃ parikittesi, so paccekabuddhena pabbajjāya vaṇṇaṃ vatvā 『『kilese chaḍḍetvā samaṇo hohī』』ti vuccamānopi 『『nāhaṃ kilese chaḍḍetvā samaṇo bhavituṃ sakkomī』』ti vadati.

Imasmiṃ kira loke aṭṭha ummattakā nāma. Tenāhu porāṇā 『『aṭṭha puggalā ummattakasaññaṃ paṭilabhanti, kāmummattako lobhavasaṃ gato , kodhummattako dosavasaṃ gato, diṭṭhummattako vipallāsavasaṃ gato, mohummattako aññāṇavasaṃ gato, yakkhummattako yakkhavasaṃ gato, pittummattako pittavasaṃ gato, surummattako pānavasaṃ gato, byasanummattako sokavasaṃ gato』』ti. Imesu aṭṭhasu ummattakesu mahāsatto imasmiṃ jātake kāmummattako hutvā lobhavasaṃ gato pabbajjāya guṇaṃ na aññāsi.

Evaṃ anatthakārakaṃ pana imaṃ guṇaparidhaṃsakaṃ lobhajātaṃ kasmā sattā parimuñcituṃ na sakkontīti? Anamatagge saṃsāre anekāni kappakoṭisatasahassāni ekato bandhitabhāvena. Evaṃ santepi taṃ paṇḍitā 『『appassādā kāmā』』tiādīnaṃ anekesaṃ paccavekkhaṇānaṃ vasena pajahanti. Teneva darīmukhapaccekabuddho mahāsattena 『『pabbajituṃ na sakkomī』』ti vuttepi dhuranikkhepaṃ akatvā uttarimpi ovadanto dve gāthā āha.

16.

『『Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Idameva seyyo iti maññamāno, punappunaṃ gabbhamupeti mando.

17.

『『So ghorarūpaṃ nirayaṃ upeti, subhāsubhaṃ muttakarīsapūraṃ;

Sattā sakāye na jahanti giddhā, ye honti kāmesu avītarāgā』』ti.

Tattha atthakāmassāti vuḍḍhikāmassa. Hitānukampinoti hitena muducittena anukampantassa. Ovajjamānoti ovadiyamāno. Idameva seyyoti yaṃ attanā gahitaṃ aseyyaṃ anuttamampi samānaṃ, taṃ idameva seyyo iti maññamāno. Mandoti so aññāṇapuggalo mātukucchiyaṃ vāsaṃ nātikkamati, punappunaṃ gabbhaṃ upetiyevāti attho.

So ghorarūpanti mahārāja, so mando taṃ mātukucchiṃ upento ghorarūpaṃ dāruṇajātikaṃ nirayaṃ upeti nāma. Mātukucchi hi nirassādaṭṭhena idha 『『nirayo』』ti vutto, 『『catukuṭṭikanirayo』』ti vuccati. 『『Catukuṭṭikanirayo nāma kataro』』ti vutte mātukucchimeva vattuṃ vaṭṭati. Avīcimahāniraye nibbattasattassa hi aparāparaṃ ādhāvanaparidhāvanaṃ hotiyeva, tasmā taṃ 『『catukuṭṭikanirayo』』ti vattuṃ na labbhati, mātukucchiyaṃ pana nava vā dasa vā māse catūhipi passehi ito cito ca dhāvituṃ nāma na sakkā, atisambādhe okāse catukoṭena catusaṅkuṭiteneva hutvā acchitabbaṃ, tasmā esa 『『catukuṭṭikanirayo』』ti vuccati.

Subhāsubhanti subhānaṃ asubhaṃ. Subhānañhi saṃsārabhīrukānaṃ yogāvacarakulaputtānaṃ mātukucchi ekantaṃ asubhasammato. Tena vuttaṃ –

『『Ajaññaṃ jaññasaṅkhātaṃ, asuciṃ sucisammataṃ;

Nānākuṇapaparipūraṃ, jaññarūpaṃ apassato.

『『Dhiratthumaṃ āturaṃ pūtikāyaṃ, jegucchiyaṃ assuciṃ byādhidhammaṃ;

Yatthappamattā adhimucchitā pajā, hāpenti maggaṃ sugatūpapattiyā』』ti. (jā. 1.3.128-129);

Sattāti āsattā visattā laggā laggitā sakāye na jahantīti taṃ mātukucchiṃ na pariccajanti . Giddhāti gadhitā. Ye hontīti ye kāmesu avītarāgā honti, te etaṃ gabbhavāsaṃ na jahantīti.

Evaṃ darīmukhapaccekabuddho gabbhaokkantimūlakañca, parihāramūlakañca dukkhaṃ dassetvā idāni gabbhavuṭṭhānamūlakaṃ dassetuṃ diyaḍḍhagāthamāha.

18.

『『Mīḷhena littā ruhirena makkhitā, semhena littā upanikkhamanti;

Yaṃ yañhi kāyena phusanti tāvade, sabbaṃ asātaṃ dukhameva kevalaṃ.

19.

『『Disvā vadāmi na hi aññato savaṃ, pubbenivāsaṃ bahukaṃ sarāmī』』ti.

Tattha mīḷhena littāti mahārāja, ime sattā mātukucchito nikkhamantā na catujjātigandhehi vilimpitvā surabhimālaṃ piḷandhitvā nikkhamanti, purāṇagūthena pana makkhitā palibuddhā hutvā nikkhamanti. Ruhirena makkhitāti rattalohitacandanānulittāpi ca hutvā na nikkhamanti, rattalohitamakkhitā pana hutvā nikkhamanti. Semhena littāti na cāpi setacandanavilittā nikkhamanti, bahalapicchilasemhalittā pana hutvā nikkhamanti. Itthīnañhi gabbhavuṭṭhānakāle etā asuciyo nikkhamanti. Tāvadeti tasmiṃ samaye. Idaṃ vuttaṃ hoti – mahārāja, ime sattā tasmiṃ mātukucchito nikkhamanasamaye evaṃ mīḷhādilittā nikkhamantā yaṃ yaṃ nikkhamanamaggapadesaṃ vā hatthaṃ vā pādaṃ vā phusanti, taṃ sabbaṃ asātaṃ amadhuraṃ kevalaṃ asammissaṃ dukkhameva phusanti, sukhaṃ nāma tesaṃ tasmiṃ samaye natthīti.

Disvā vadāmi na hi aññato savanti mahārāja, ahaṃ imaṃ ettakaṃ vadanto na aññato savaṃ, aññassa samaṇassa vā brāhmaṇassa vā taṃ sutvā na vadāmi, attano pana paccekabodhiñāṇena disvā paṭivijjhitvā paccakkhaṃ katvā vadāmīti attho. Pubbenivāsaṃ bahukanti idaṃ attano ānubhāvaṃ dassento āha. Idaṃ vuttaṃ hoti – mahārāja, ahañhi pubbe nivutthakkhandhapaṭipāṭisaṅkhātaṃ pubbenivāsaṃ bahukaṃ sarāmi, satasahassakappādhikāni dve asaṅkhyeyyāni sarāmīti.

Idāni satthā abhisambuddho hutvā 『『evaṃ so paccekabuddho rājānaṃ subhāsitakathāya saṅgaṇhī』』ti vatvā osāne upaḍḍhagāthamāha –

『『Citrāhi gāthāhi subhāsitāhi, darīmukho nijjhāpayi sumedha』』nti.

Tattha citrāhīti anekatthasannissitāhi. Subhāsitāhīti sukathitāhi. Darīmukho nijjhāpayi sumedhanti bhikkhave, so darīmukhapaccekabuddho taṃ sumedhaṃ sundarapaññaṃ kāraṇākāraṇajānanasamatthaṃ rājānaṃ nijjhāpesi saññāpesi, attano vacanaṃ gaṇhāpesīti attho.

Evaṃ paccekabuddho kāmesu dosaṃ dassetvā attano vacanaṃ gāhāpetvā 『『mahārāja, idāni pabbaja vā mā vā, mayā pana tuyhaṃ kāmesu ādīnavo pabbajjāya ca ānisaṃso kathito, tvaṃ appamatto hohī』』ti vatvā suvaṇṇarājahaṃso viya ākāse uppatitvā valāhakagabbhaṃ maddanto nandamūlakapabbhārameva gato. Mahāsatto dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ ṭhapetvā namassamāno tasmiṃ dassanavisaye atīte jeṭṭhaputtaṃ pakkosāpetvā rajjaṃ paṭicchāpetvā mahājanassa rodantassa paridevantassa kāme pahāya himavantaṃ pavisitvā paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā na cirasseva abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpannādayo ahesuṃ. Tadā rājā ahameva ahosinti.

Darīmukhajātakavaṇṇanā tatiyā.

[379] 4. Nerujātakavaṇṇanā

Kākolā kākasaṅghā cāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira satthu santike kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ agamāsi. Manussā tassa iriyāpathe pasīditvā taṃ bhojetvā paṭiññaṃ gahetvā araññe paṇṇasālaṃ katvā tattha vasāpesuṃ, ativiya cassa sakkāraṃ kariṃsu. Atheke sassatavādā āgamaṃsu. Te tesaṃ vacanaṃ sutvā therassa vādaṃ vissajjetvā sassatavādaṃ gahetvā tesaññeva sakkāraṃ kariṃsu. Tato ucchedavādā āgamaṃsu te sassatavādaṃ vissajjetvā ucchedavādameva gaṇhiṃsu. Athaññe acelakā āgamiṃsu. Te ucchedavādaṃ vissajjetvā acelakavādaṃ gaṇhiṃsu. So tesaṃ guṇāguṇaṃ ajānantānaṃ manussānaṃ santike dukkhena vasitvā vutthavasso pavāretvā satthu santikaṃ gantvā katapaṭisanthāro 『『kahaṃ vassaṃvutthosī』』ti vutte 『『paccantaṃ nissāya, bhante』』ti vatvā 『『sukhaṃ vutthosī』』ti puṭṭho 『『bhante, guṇāguṇaṃ ajānantānaṃ santike dukkhaṃ vutthosmī』』ti āha. Satthā 『『bhikkhu porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi guṇāguṇaṃ ajānantehi saddhiṃ ekadivasampi na vasiṃsu, tvaṃ attano guṇāguṇaṃ ajānanaṭṭhāne kasmā vasī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto suvaṇṇahaṃsayoniyaṃ nibbatti, kaniṭṭhabhātāpissa atthi. Te cittakūṭapabbate vasantā himavantapadese sayaṃjātasāliṃ khādanti. Te ekadivasaṃ tattha caritvā cittakūṭaṃ āgacchantā antarāmagge ekaṃ neruṃ nāma kañcanapabbataṃ disvā tassa matthake nisīdiṃsu. Taṃ pana pabbataṃ nissāya vasantā sakuṇasaṅghā catuppadā ca gocarabhūmiyaṃ nānāvaṇṇā honti, pabbataṃ paviṭṭhakālato paṭṭhāya te sabbe tassobhāsena suvaṇṇavaṇṇā honti. Taṃ disvā bodhisattassa kaniṭṭho taṃ kāraṇaṃ ajānitvā 『『kiṃ nu kho ettha kāraṇa』』nti bhātarā saddhiṃ sallapanto dve gāthā abhāsi –

20.

『『Kākolā kākasaṅghā ca, mayañca patataṃ varā;

Sabbeva sadisā homa, imaṃ āgamma pabbataṃ.

21.

『『Idha sīhā ca byagghā ca, siṅgālā ca migādhamā;

Sabbeva sadisā honti, ayaṃ ko nāma pabbato』』ti.

Tattha kākolāti vanakākā. Kākasaṅghāti pakatikākasaṅghā ca. Patataṃ varāti pakkhīnaṃ seṭṭhā. Sadisā homāti sadisavaṇṇā homa.

Tassa vacanaṃ sutvā bodhisatto tatiyaṃ gāthamāha –

22.

『『Imaṃ nerūti jānanti, manussā pabbatuttamaṃ;

Idha vaṇṇena sampannā, vasanti sabbapāṇino』』ti.

Tattha idha vaṇṇenāti imasmiṃ nerupabbate obhāsena vaṇṇasampannā hutvā.

Taṃ sutvā kaniṭṭho sesagāthā abhāsi –

23.

『『Amānanā yattha siyā, antānaṃ vā vimānanā;

Hīnasammānanā vāpi, na tattha visatiṃvase.

24.

『『Yatthālaso ca dakkho ca, sūro bhīru ca pūjiyā;

Na tattha santo vasanti, avisesakare nare.

25.

『『Nāyaṃ neru vibhajati, hīnaukkaṭṭhamajjhime;

Avisesakaro neru, handa neruṃ jahāmase』』ti.

Tattha paṭhamagāthāya ayamattho – yattha santānaṃ paṇḍitānaṃ sīlasampannānaṃ mānanassa abhāvena amānanā avamaññanā ca avamānavasena vimānanā vā hīnānaṃ vā dussīlānaṃ sammānanā siyā, tattha nivāse na vaseyya. Pūjiyāti ete ettha ekasadisāya pūjāya pūjanīyā honti, samakaṃ sakkāraṃ labhanti. Hīnaukkaṭṭhamajjhimeti jātigottakulappadesasīlācārañāṇādīhi hīne ca majjhime ca ukkaṭṭhe ca ayaṃ na vibhajati. Handāti vavassaggatthe nipāto. Jahāmaseti pariccajāma. Evañca pana vatvā ubhopi te haṃsā uppatitvā cittakūṭameva gatā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā kaniṭṭhahaṃso ānando ahosi, jeṭṭhakahaṃso pana ahameva ahosinti.

Nerujātakavaṇṇanā catutthā.

[380] 5. Āsaṅkajātakavaṇṇanā

Āsāvatīnāma latāti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) āvi bhavissati. Idha pana satthā taṃ bhikkhuṃ 『『saccaṃ kira tvaṃ ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kena ukkaṇṭhāpitosī』』ti vatvā 『『purāṇadutiyikāya, bhante』』ti vutte 『『bhikkhu esā itthī tuyhaṃ anatthakārikā, pubbepi tvaṃ etaṃ nissāya caturaṅginisenaṃ jahitvā himavantapadese mahantaṃ dukkhaṃ anubhavanto tīṇi saṃvaccharāni vasī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsigāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo isipabbajjaṃ pabbajitvā vanamūlaphalāhāro abhiññā ca samāpattiyo ca nibbattetvā himavantapadese vasi. Tasmiṃ kāle eko puññasampanno satto tāvatiṃsabhavanato cavitvā tasmiṃ ṭhāne padumasare ekasmiṃ padumagabbhe dārikā hutvā nibbatti, sesapadumesu purāṇabhāvaṃ patvā patantesupi taṃ mahākucchikaṃ hutvā tiṭṭhateva. Tāpaso nahāyituṃ padumasaraṃ gato taṃ disvā 『『aññesu padumesu patantesupi idaṃ mahākucchikaṃ hutvā tiṭṭhati, kiṃ nu kho kāraṇa』』nti cintetvā udakasāṭakaṃ nivāsetvā otaranto gantvā taṃ padumaṃ vivaritvā taṃ dārikaṃ disvā dhītusaññaṃ uppādetvā paṇṇasālaṃ ānetvā paṭijaggi. Sā aparabhāge soḷasavassikā hutvā abhirūpā ahosi uttamarūpadharā atikkantā mānusakavaṇṇaṃ, apattā devavaṇṇaṃ. Tadā sakko bodhisattassa upaṭṭhānaṃ āgacchati, so taṃ dārikaṃ disvā 『『kuto esā』』ti pucchitvā laddhaniyāmaṃ sutvā 『『imissā kiṃ laddhuṃ vaṭṭatī』』ti pucchi. 『『Nivāsaṭṭhānaṃ vatthālaṅkārabhojanavidhānaṃ, mārisā』』ti. So 『『sādhu, bhante』』ti tassā vasanaṭṭhānassa āsanne phalikapāsādaṃ māpetvā dibbasayanadibbavatthālaṅkāradibbannapānāni māpesi.

So pāsādo tassā abhiruhanakāle otaritvā bhūmiyaṃ patiṭṭhāti, abhiruḷhakāle laṅghitvā ākāse tiṭṭhati. Sā bodhisattassa vattapaṭivattaṃ kurumānā pāsāde vasati. Tameko vanacarako disvā 『『ayaṃ, vo bhante, kiṃ hotī』』ti pucchitvā 『『dhītā me』』ti sutvā bārāṇasiṃ gantvā 『『deva, mayā himavantapadese evarūpā nāma ekassa tāpasassa dhītā diṭṭhā』』ti rañño ārocesi. Taṃ sutvā so savanasaṃsaggena bajjhitvā vanacarakaṃ maggadesakaṃ katvā caturaṅginiyā senāya taṃ ṭhānaṃ gantvā khandhāvāraṃ nivāsāpetvā vanacarakaṃ ādāya amaccagaṇaparivuto assamapadaṃ pavisitvā mahāsattaṃ vanditvā ekamantaṃ nisinno 『『bhante, itthiyo nāma brahmacariyassa malaṃ, tumhākaṃ dhītaraṃ ahaṃ paṭijaggissāmī』』ti āha. Bodhisatto pana 『『kiṃ nu kho etasmiṃ padume』』ti āsaṅkaṃ katvā udakaṃ otaritvā ānītabhāvena tassā kumārikāya āsaṅkāti nāmaṃ akāsi. So taṃ rājānaṃ 『『imaṃ gahetvā gacchā』』ti ujukaṃ avatvā 『『mahārāja, imāya kumārikāya nāmaṃ jānanto gaṇhitvā gacchā』』ti āha. 『『Tumhehi kathite ñassāmi, bhante』』ti. 『『Ahaṃ te na kathemi, tvaṃ attano paññābalena nāmaṃ jānantova gahetvā yāhī』』ti. So 『『sādhū』』ti sampaṭicchitvā tato paṭṭhāya amaccehi saddhiṃ 『『kinnāmā nu kho esā』』ti nāmaṃ upadhāreti. So yāni dujjānāni nāmāni, tāni kittetvā 『『asukā nāma bhavissatī』』ti bodhisattena saddhiṃ katheti. Bodhisatto 『『na evaṃnāmā』』ti paṭikkhipati.

Rañño ca nāmaṃ upadhārentassa saṃvaccharo atīto. Tadā hatthiassamanusse sīhādayo vāḷā gaṇhanti, dīghajātikaparipantho hoti, makkhikaparipantho hoti, sītena kilamitvā bahū manussā maranti. Atha rājā kujjhitvā 『『kiṃ me etāyā』』ti bodhisattassa kathetvā pāyāsi. Āsaṅkā kumārikā taṃ divasaṃ phalikavātapānaṃ vivaritvā attānaṃ dassentī aṭṭhāsi. Rājā taṃ disvā 『『mayaṃ tava nāmaṃ jānituṃ na sakkoma, tvaṃ himavanteyeva vasa, mayaṃ gamissāmā』』ti āha. 『『Kahaṃ, mahārāja, gacchanto mādisaṃ itthiṃ labhissasi, mama vacanaṃ suṇāhi, tāvatiṃsadevaloke cittalatāvane āsāvatī nāma latā atthi, tassā phalassa abbhantare dibbapānaṃ nibbattaṃ, taṃ ekavāraṃ pivitvā cattāro māse mattā hutvā dibbasayane sayanti, sā pana vassasahassena phalati, surāsoṇḍā devaputtā 『ito phalaṃ labhissāmā』ti dibbapānapipāsaṃ adhivāsetvā vassasahassaṃ nibaddhaṃ gantvā taṃ lataṃ 『arogā nu kho』ti olokenti, tvaṃ pana ekasaṃvacchareneva ukkaṇṭhito, āsāphalavatī nāma sukhā, mā ukkaṇṭhī』』ti vatvā tisso gāthā abhāsi –

26.

『『Āsāvatī nāma latā, jātā cittalatāvane;

Tassā vassasahassena, ekaṃ nibbattate phalaṃ.

27.

『『Taṃ devā payirupāsanti, tāva dūraphalaṃ satiṃ;

Āsīseva tuvaṃ rāja, āsā phalavatī sukhā.

28.

『『Āsīsateva so pakkhī, āsīsateva so dijo;

Tassa cāsā samijjhati, tāva dūragatā satī;

Āsīseva tuvaṃ rāja, āsā phalavatī sukhā』』ti.

Tattha āsāvatīti evaṃnāmikā. Sā hi yasmā tassā phale āsā uppajjati, tasmā etaṃ nāmaṃ labhati. Cittalatāvaneti evaṃnāmake uyyāne. Tasmiṃ kira uyyāne tiṇarukkhalatādīnaṃ pabhā tattha paviṭṭhapaviṭṭhānaṃ devatānaṃ sarīravaṇṇaṃ cittaṃ karoti, tenassa 『『cittalatāvana』』nti nāmaṃ jātaṃ. Payirupāsantīti punappunaṃ upenti. Āsīsevāti āsīsāhiyeva patthehiyeva, mā āsacchedaṃ karohīti.

Rājā tassā kathāya bajjhitvā puna amacce sannipātāpetvā dasanāmakaṃ kāretvā nāmaṃ gavesanto aparampi saṃvaccharaṃ vasi. Tassā dasanāmakampi nāmaṃ nāhosi, 『『asukā nāmā』』ti vutte bodhisatto paṭikkhipateva. Puna rājā 『『kiṃ me imāyā』』ti turaṅgaṃ āruyha pāyāsi. Sāpi puna vātapāne ṭhatvā attānaṃ dassesi. Rājā 『『tiṭṭha tvaṃ, mayaṃ gamissāmā』』ti āha. 『『Kasmā yāsi, mahārājā』』ti? 『『Tava nāmaṃ jānituṃ na sakkomī』』ti. 『『Mahārāja, kasmā nāmaṃ na jānissasi, āsā nāma asamijjhanakā nāma natthi, eko kira bako pabbatamuddhani ṭhito attanā patthitaṃ labhi, tvaṃ kasmā na labhissasi, adhivāsehi, mahārājā』』ti. Eko kira bako ekasmiṃ padumasare gocaraṃ gahetvā uppatitvā pabbatamatthake nilīyi. So taṃ divasaṃ tattheva vasitvā punadivase cintesi 『『ahaṃ imasmiṃ pabbatamatthake sukhaṃ nisinno, sace ito anotaritvā ettheva nisinno gocaraṃ gahetvā pānīyaṃ pivitvā imaṃ divasaṃ vaseyyaṃ, bhadrakaṃ vata assā』』ti. Atha taṃ divasameva sakko devarājā asuranimmathanaṃ katvā tāvatiṃsabhavane devissariyaṃ laddhā cintesi 『mama tāva manoratho matthakaṃ patto, atthi nu kho añño koci aparipuṇṇamanoratho』ti upadhārento taṃ disvā 『imassa manorathaṃ matthakaṃ pāpessāmī』ti bakassa nisinnaṭṭhānato avidūre ekā nadī atthi, taṃ nadiṃ oghapuṇṇaṃ katvā pabbatamatthakena pesesi. Sopi bako tattheva nisinno macche khāditvā pānīyaṃ pivitvā taṃ divasaṃ tattheva vasi, udakampi bhassitvā gataṃ. 『『Evaṃ, mahārāja, bakopi tāva attano āsāphalaṃ labhi, kiṃ tvaṃ na labhissasī』』ti vatvā 『『āsīsatevā』』tiādimāha.

Tattha āsīsatevāti āsīsatiyeva patthetiyeva. Pakkhīti pakkhehi yuttatāya pakkhī. Dvikkhattuṃ jātatāya dijo. Tāva dūragatā satīti pabbatamatthakato macchānañca udakassa ca dūrabhāvaṃ passa, evaṃ dūragatā samānā sakkassa ānubhāvena bakassa āsā pūriyevāti.

Atha rājā tassā kathaṃ sutvā rūpe bajjhitvā kathāya allīno gantuṃ asakkonto amacce sannipātetvā satanāmaṃ kāresi, satanāmavasena nāmaṃ gavesatopissa aññaṃ saṃvaccharaṃ atītaṃ . So tiṇṇaṃ saṃvaccharānaṃ accayena bodhisattaṃ upasaṅkamitvā satanāmavasena 『『asukā nāma bhavissatī』』ti pucchi. 『『Na jānāsi, mahārājā』』ti. So 『『gamissāma dāni maya』』nti bodhisattaṃ vanditvā pāyāsi. Āsaṅkā kumārikā ca puna phalikavātapānaṃ nissāya ṭhitāva. Rājā taṃ disvā 『『tvaṃ accha, mayaṃ gamissāmā』』ti āha. 『『Kasmā, mahārājā』』ti. 『『Tvaṃ maṃ vacaneneva santappesi, na ca kāmaratiyā, tava madhuravacanena bajjhitvā vasantassa mama tīṇi saṃvaccharāni atikkantāni, idāni gamissāmī』』ti imā gāthā āha –

29.

『『Sampesi kho maṃ vācāya, na ca sampesi kammunā;

Mālā sereyyakasseva, vaṇṇavantā agandhikā.

30.

『『Aphalaṃ madhuraṃ vācaṃ, yo mittesu pakubbati;

Adadaṃ avissajaṃ bhogaṃ, sandhi tenassa jīrati.

31.

『『Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

32.

『『Balañca vata me khīṇaṃ, pātheyyañca na vijjati;

Saṅke pāṇūparodhāya, handa dāni vajāmaha』』nti.

Tattha sampesīti santappesi pīṇesi. Sereyyakassāti suvaṇṇakuraṇḍakassa. Desanāsīsamevetaṃ, yaṃkiñci pana suvaṇṇakuraṇḍakajayasumanādikaṃ aññampi pupphaṃ vaṇṇasampannaṃ agandhakaṃ, sabbaṃ taṃ sandhāyevamāha. Vaṇṇavantā agandhikāti yathā sereyyakādīnaṃ mālā vaṇṇavantatāya dassanena tappeti, agandhatāya gandhena na tappeti, evaṃ tvampi dassanena piyavacanena ca santappesi, na kammunāti dīpeti. Adadanti bhadde, yo 『『imaṃ nāma vo bhogaṃ dassāmī』』ti madhuravacanena vatvā taṃ bhogaṃ adadanto avissajjento kevalaṃ madhuravacanameva karoti, tena saddhiṃ assa mittassa sandhi jīrati, mittasanthavo na ghaṭīyati. Pātheyyañcāti bhadde, mayhaṃ tava madhuravacanena bajjhitvā tīṇi saṃvaccharāni vasantasseva hatthiassarathapattisaṅkhātaṃ balañca khīṇaṃ, manussānaṃ bhattavetanasaṅkhātaṃ pātheyyañca natthi. Saṅke pāṇūparodhāyāti svāhaṃ idheva attano jīvitavināsaṃ āsaṅkāmi, handa dānāhaṃ gacchāmīti.

Āsaṅkā kumārikā rañño vacanaṃ sutvā 『『mahārāja, tvaṃ mayhaṃ nāmaṃ jānāsi, tayā vuttameva mama nāmaṃ, idaṃ me pitu kathetvā maṃ gaṇhitvā yāhī』』ti raññā saddhiṃ sallapantī āha –

33.

『『Etadeva hi me nāmaṃ, yaṃnāmasmi rathesabha;

Āgamehi mahārāja, pitaraṃ āmantayāmaha』』nti.

Tassattho – yaṃnāmā ahaṃ asmi, taṃ etaṃ āsaṅkātveva mama nāmanti.

Taṃ sutvā rājā bodhisattassa santikaṃ gantvā 『『bhante, tumhākaṃ dhītā āsaṅkā nāmā』』ti āha. 『『Nāmaṃ ñātakālato paṭṭhāya taṃ gahetvā gaccha, mahārājā』』ti. So mahāsattaṃ vanditvā phalikavimānadvāraṃ āgantvā āha – 『『bhadde, pitarāpi te mayhaṃ dinnā, ehi dāni gamissāmā』』ti. 『『Āgamehi, mahārāja, pitaraṃ āmantayāmaha』』nti pāsādā otaritvā mahāsattaṃ vanditvā roditvā khamāpetvā rañño santikaṃ āgatā. Rājā taṃ gahetvā bārāṇasiṃ gantvā puttadhītāhi vaḍḍhanto piyasaṃvāsaṃ vasi. Bodhisatto aparihīnajjhāno brahmaloke uppajji.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā āsaṅkā kumārikā purāṇadutiyikā ahosi, rājā ukkaṇṭhitabhikkhu, tāpaso pana ahameva ahosinti.

Āsaṅkajātakavaṇṇanā pañcamā.

[381] 6. Migālopajātakavaṇṇanā

Name ruccīti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Satthā taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu dubbaco』』ti pucchitvā 『『āma, bhante』』ti vutte 『『na kho bhikkhu idāneva, pubbepi tvaṃ dubbacoyeva, dubbacabhāvañca pana nissāya paṇḍitānaṃ vacanaṃ akaronto verambhavātamukhe byasanaṃ gatosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhayoniyaṃ nibbattitvā apanandagijjho nāma ahosi. So gijjhagaṇaparivuto gijjhakūṭapabbate vasi. Putto panassa migālopo nāma thāmabalasampanno ahosi, so aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ uppati. Gijjhā 『『putto te atidūraṃ uppatatī』』ti gijjharañño ācikkhiṃsu. So taṃ pakkosetvā 『『tvaṃ kira, tāta, atiuccaṃ gacchasi, atiuccaṃ gacchanto jīvitakkhayaṃ pāpuṇissasī』』ti vatvā tisso gāthā abhāsi –

34.

『『Na me rucci migālopa, yassa te tādisī gatī;

Atuccaṃ tāta patasi, abhūmiṃ tāta sevasi.

35.

『『Catukkaṇṇaṃva kedāraṃ, yadā te pathavī siyā;

Tato tāta nivattassu, māssu etto paraṃ gami.

36.

『『Santi aññepi sakuṇā, pattayānā vihaṅgamā;

Akkhittā vātavegena, naṭṭhā te sassatīsamā』』ti.

Tattha migālopāti puttaṃ nāmena ālapati. Atuccaṃ tāta patasīti tāta, tvaṃ aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ gacchasi. Catukkaṇṇaṃva kedāranti imināssa sīmaṃ ācikkhati. Idaṃ vuttaṃ hoti – tāta, yadā te ayaṃ mahāpathavī catukkaṇṇaṃ kedāraṃ viya siyā, evaṃ khuddikā viya hutvā paññāyetha, atha tvaṃ ettakā ṭhānā nivatteyyāsi, etto paraṃ mā gamīti. Santi aññepīti na kevalaṃ tvameva, aññepi gijjhā evaṃ kariṃsūti dīpeti. Akkhittāti tepi gijjhā amhākaṃ sīmaṃ atikkamitvā gatā vātavegena ākaḍḍhitā nassiṃsu. Sassatīsamāti sassatīhi pathavīpabbatādīhi samaṃ attānaṃ maññamānā attano vassasahassaparimāṇaṃ āyuṃ apūretvāpi antarā naṭṭhāti attho.

Migālopo anovādakattā pitu vacanaṃ akatvā laṅghanto pitarā akkhātaṃ sīmaṃ disvā taṃ atikkamma kālavāte patvā tepi chinditvā uppatito verambhavātamukhaṃ pakkhandi, atha naṃ verambhavātā pahariṃsu. So tehi pahaṭamattova khaṇḍākhaṇḍaṃ hutvā ākāseyeva antaradhāyi.

37.

『『Akatvā apanandassa, pitu vuddhassa sāsanaṃ;

Kālavāte atikkamma, verambhānaṃ vasaṃ agā.

38.

『『Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

39.

『『Evampi idha vuddhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro ditto, gijjhovātītasāsano;

Sabbe byasanaṃ papponti, akatvā vuddhasāsana』』nti. –

Imā tisso abhisambuddhagāthā.

Tattha anujīvinoti taṃ nissāya jīvanakā. Anovādakare dijeti tasmiṃ migālope gijjhe ovādaṃ agaṇhante sabbepi te tena saddhiṃ atisīmaṃ gantvā vināsaṃ pāpuṇiṃsu. Evampīti, bhikkhave, yathā so gijjho, evaṃ yo aññopi gahaṭṭho vā pabbajito vā hitānukampakānaṃ vuddhānaṃ vacanaṃ na gaṇhāti, sopi ayaṃ sīmaṃ atikkamitvā caranto ditto gabbito gijjhova byasanaṃ pāpuṇātīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā migālopo dubbacabhikkhu ahosi, apanando pana ahameva ahosi』』nti.

Migālopajātakavaṇṇanā chaṭṭhā.

[382] 7. Sirikāḷakaṇṇijātakavaṇṇanā

Kānu kāḷena vaṇṇenāti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. So hi sotāpattiphale patiṭṭhitakālato paṭṭhāya akhaṇḍāni pañca sīlāni rakkhi, bhariyāpissa puttadhītaropi dāsāpi bhatiṃ gahetvā kammaṃ karontā kammakarāpi sabbe rakkhiṃsuyeva. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, anāthapiṇḍiko suciyeva suciparivāro hutvā caratī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbe porāṇakapaṇḍitāpi sucīyeva suciparivārā ahesu』』nti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhi hutvā dānaṃ adāsi, sīlaṃ rakkhi, uposathakammaṃ kari, bhariyāpissa pañca sīlāni rakkhi, puttadhītaropi dāsakammakaraporisāpi pañca sīlāni rakkhiṃsu. So suciparivāraseṭṭhitveva paññāyittha. Athekadivasaṃ so cintesi 『『sace mayā suciparivārasīlo koci āgamissati, tassa mama nisīdanapallaṅkaṃ vā nipajjanasayanaṃ vā dātuṃ na yuttaṃ, anucchiṭṭhaṃ aparibhuttaṃ dātuṃ vaṭṭatī』』ti attano vasanaṭṭhāneyeva ekapasse aparibhuttapallaṅkañca senāsanañca paññāpesi. Tasmiṃ samaye cātumahārājikadevalokato virūpakkhamahārājassa dhītā kāḷakaṇṇī ca nāma dhataraṭṭhamahārājassa dhītā sirī ca nāmāti imā dve bahuṃ gandhamālaṃ ādāya 『『anotatte kīḷissāmā』』ti anotattatitthaṃ āgacchiṃsu. Tasmiṃ pana dahe bahūni titthāni, tesu buddhānaṃ titthe buddhāyeva nhāyanti, paccekabuddhānaṃ titthe paccekabuddhāva nhāyanti, bhikkhūnaṃ titthe bhikkhūva nhāyanti, tāpasānaṃ titthe tāpasāva nhāyanti, cātumahārājikādīsu chasu kāmasaggesu devaputtānaṃ titthe devaputtāva nhāyanti, devadhītānaṃ titthe devadhītāva nhāyanti.

Tatrimā dve āgantvā 『『ahaṃ paṭhamaṃ nhāyissāmi, ahaṃ paṭhama』』nti titthāya kalahaṃ kariṃsu. Kāḷakaṇṇī 『『ahaṃ lokaṃ pālemi vicāremi, tasmā paṭhamaṃ nāyituṃ yuttāmhī』』ti vadati. Sirī 『『ahaṃ mahājanassa issariyadāyikāya paṭipadāya ṭhitā, tasmā paṭhamaṃ nhāyituṃ yuttāmhī』』ti vadati. Tā 『『amhesu paṭhamaṃ nhāyituṃ yuttarūpaṃ vā ayuttarūpaṃ vā cattāro mahārājāno jānissantī』』ti tesaṃ santikaṃ gantvā 『『amhesu kā paṭhamaṃ anotattadahe nhāyituṃ yuttarūpā』』ti pucchiṃsu. Dhataraṭṭhavirūpakkhā 『『na sakkā amhehi vinicchinitu』』nti virūḷhakavessavaṇānaṃ bhāramakaṃsu. Te 『『amhepi na sakkhissāma, sakkassa pādamūle pesessāmā』』ti tā sakkassa santikaṃ pesesuṃ. Sakko tāsaṃ vacanaṃ sutvā cintesi 『『imā dvepi mama purisānaññeva dhītaro, na sakkā mayā imaṃ aḍḍaṃ vinicchinitu』』nti. Atha tā sakko āha 『『bārāṇasiyaṃ suciparivāro nāma seṭṭhi atthi, tassa ghare anucchiṭṭhasayanañca paññattaṃ, yā tattha nisīdituṃ vā sayituṃ vā labhati, sā paṭhamaṃ nhāyituṃ yuttarūpā』』ti. Taṃ sutvā kāḷakaṇṇī tasmiṃ khaṇeyeva nīlavatthaṃ nivāsetvā nīlavilepanaṃ vilimpitvā nīlamaṇipiḷandhanaṃ piḷandhitvā yantapāsāṇo viya devalokato otaritvā majjhimayāmasamanantare seṭṭhino pāsādassa upaṭṭhānadvāre sayanassa avidūre ṭhāne nīlarasmiṃ vissajjetvā ākāse aṭṭhāsi. Seṭṭhi oloketvā taṃ addasa, sahadassanenevassa sā appiyā ahosi amanāpā. So tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

40.

『『Kā nu kāḷena vaṇṇena, na cāpi piyadassanā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ maya』』nti.

Tattha kāḷenāti nīlena. Vaṇṇenāti sarīravatthābharaṇavaṇṇena. Na cāpi piyadassanāti dhātuso, bhikkhave, sattā saṃsandantīti vuttaṃ, ayañca devadhītā anācārā dussīlā, tasmā sā sahadassanenevassa appiyā jātā, tenevamāha. Kā vā tvanti 『『kā ca tvaṃ, ayameva vā pāṭho.

Taṃ sutvā kāḷakaṇṇī dutiyaṃ gāthamāha –

41.

『『Mahārājassahaṃ dhītā, virūpakkhassa caṇḍiyā;

Ahaṃ kāḷī alakkhikā, kāḷakaṇṇīti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike』』ti.

Tattha caṇḍiyāti kodhanā. Kodhabhāvena hi mayhaṃ caṇḍīti nāmaṃ kariṃsu. Alakkhikāti nippaññā. Maṃ vidūti evaṃ maṃ cātumahārājikadevaloke jānanti. Vasemūti mayaṃ ajja ekarattaṃ tava santike vaseyyāma, etasmiṃ me anucchiṭṭhāsanasayane okāsaṃ dehīti.

Tato bodhisatto tatiyaṃ gāthamāha –

42.

『『Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me kāḷi akkhāhi, kathaṃ jānemu taṃ maya』』nti.

Tattha nivisaseti tava cittena nivisasi patiṭṭhahasīti.

Tato sā attano guṇaṃ kathentī catutthaṃ gāthamāha –

43.

『『Makkhī paḷāsī sārambhī, issukī maccharī saṭho;

So mayhaṃ puriso kanto, laddhaṃ yassa vinassatī』』ti.

Tassattho – yo puriso attano kataguṇaṃ na jānāti, guṇamakkhī hoti, attano kismiñci kāraṇe kathite 『『kiṃ ahaṃ etaṃ na jānāmī』』ti yugaggāhaṃ gaṇhāti , aññehi kiñci kataṃ disvā sārambhavasena karaṇuttarikaṃ karoti, pare lābhaṃ labhante na tussati, 『『mayhaṃ issariyaṃ paresaṃ mā hotu, mayhameva hotū』』ti sakasampattiṃ gopetvā parassa tiṇaggena telabindumpi na deti, kerāṭikalakkhaṇena samannāgato hutvā attano santakaṃ parassa adatvā tehi tehi upāyehi parasantakameva khādati, yassa laddhaṃ dhaññaṃ vā dhanaṃ vā vinassati na tiṭṭhati, surādhutto akkhadhutto itthidhutto vā hutvā laddhaṃ laddhaṃ vināsetiyeva, ayaṃ etehi guṇehi samannāgato puriso mayhaṃ kanto piyo manāpo, evarūpe ahaṃ cittena patiṭṭhahāmīti.

Sāyeva pañcamachaṭṭhasattamagāthā abhāsi –

44.

『『Kodhano upanāhī ca, pisuṇo ca vibhedako;

Kaṇḍakavāco pharuso, so me kantataro tato.

45.

『『Ajja suveti puriso, sadatthaṃ nāvabujjhati;

Ovajjamāno kuppati, seyyaṃ so atimaññati.

46.

『『Davappaluddho puriso, sabbamittehi dhaṃsati;

So mayhaṃ puriso kanto, tasmiṃ homi anāmayā』』ti.

Tāpi imināva nayena vitthāretabbā. Saṅkhepattho panettha – kodhanoti appamattakenāpi kujjhanako. Upanāhīti parassa aparādhaṃ hadaye ṭhapetvā sucirenapi tassa anatthakārako. Pisuṇoti pisuṇavāco. Vibhedakoti appamattakenapi mittabhindanako. Kaṇḍakavācoti sadosavāco. Pharusoti thaddhavāco. Kantataroti so puriso mayhaṃ purimāpi kantataro piyataro. Ajja suveti 『『idaṃ kammaṃ ajja kātabbaṃ, idaṃ sve , idaṃ tatiyadivasādīsū』』ti evaṃ so sadatthaṃ attano kiccaṃ nāvabujjhati na jānāti. Ovajjamānoti ovadiyamāno. Seyyaṃ so atimaññatīti jātigottakulappadesasīlācāraguṇehi uttaritaraṃ uttamapuggalaṃ 『『tvaṃ mayhaṃ kiṃ pahosī』』ti atikkamitvā maññati. Davappaluddhoti rūpādīsu kāmaguṇesu nirantaradavena paluddho abhibhūto vasaṃ gato. Dhaṃsatīti 『『tayā mayhaṃ kiṃ kata』』ntiādīni vatvā sabbeheva mittehi dhaṃsati parihāyati. Anāmayāti ayaṃ etehi guṇehi samannāgate puggale niddukkhā nissokā homi, taṃ labhitvā aññattha anālayā hutvā vasāmī』』ti.

Atha naṃ garahanto mahāsatto aṭṭhamaṃ gāthamāha –

47.

『『Apehi etto tvaṃ kāḷi, netaṃ amhesu vijjati;

Aññaṃ janapadaṃ gaccha, nigame rājadhāniyo』』ti.

Tattha apehīti apagaccha. Netaṃ amhesūti etaṃ makkhādikaṃ tava piyabhāvakaraṇaṃ amhesupi na vijjati natthi. Nigame rājadhāniyoti aññe nigamepi aññā rājadhāniyopi gaccha, yattha mayaṃ taṃ na passāma, tattha gacchāti dīpeti.

Taṃ sutvā kāḷakaṇṇī additā hutvā anantaragāthamāha –

48.

『『Ahampi kho taṃ jānāmi, netaṃ tumhesu vijjati;

Santi loke alakkhikā, saṅgharanti bahuṃ dhanaṃ;

Ahaṃ devo ca me bhātā, ubho naṃ vidhamāmase』』ti.

Tattha netaṃ tumhesūti yaṃ mama piyabhāvakaraṇaṃ makkhādikaṃ yena ahaṃ attanāpi samannāgatā, taṃ tumhesu natthīti ahampi etaṃ jānāmi. Santi loke alakkhikāti aññe pana loke nissīlā nippaññā santi. Saṅgharantīti te nissīlā nippaññāpi samānā etehi makkhādīhi bahuṃ dhanaṃ saṅgharanti piṇḍaṃ karonti. Ubho nanti taṃ pana etehi saṅgharitvā ṭhapitaṃ dhanaṃ ahañca mayhameva bhātā devo ca nāma devaputtoti ubho ekato hutvā vidhamāmase nāsema, amhākaṃ pana devaloke bahū dibbaparibhogā atthi dibbāni sayanāni, tvaṃ dadeyyāsi vā no vā, ko me tayā atthoti vatvā pakkāmi.

Tassā pakkantakāle sirī devadhītā suvaṇṇavaṇṇehi vatthavilepanehi suvaṇṇālaṅkārena āgantvā upaṭṭhānadvāre pītarasmiṃ vissajjetvā samehi pādehi samaṃ pathaviyaṃ patiṭṭhāya sagāravā aṭṭhāsi. Taṃ disvā mahāsatto paṭhamaṃ gāthamāha –

49.

『『Kā nu dibbena vaṇṇena, pathabyā supatiṭṭhitā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ maya』』nti.

Tattha dibbenāti visiṭṭhena uttamena.

Taṃ sutvā sirī dutiyaṃ gāthamāha –

50.

『『Mahārājassahaṃ dhītā, dhataraṭṭhassa sirīmato;

Ahaṃ sirī ca lakkhī ca, bhūripaññāti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike』』ti.

Tattha sirī ca lakkhī cāti sirīti ca lakkhīti ca ahamevaṃnāmā, na aññā. Bhūripaññāti maṃ vidūti maṃ cātumahārājikadevaloke pathavīsamāya vipulāya paññāya samannāgatāti jānanti. Vasemu tava santiketi tava anucchiṭṭhāsane ceva anucchiṭṭhasayane ca ekarattiṃ vaseyyāma, okāsaṃ me dehīti.

Tato paraṃ bodhisatto āha –

51.

『『Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me lakkhi akkhāhi, kathaṃ jānemu taṃ mayaṃ.

52.

『『Yo cāpi sīte atha vāpi uṇhe, vātātape ḍaṃsasarīsape ca;

Khudhaṃ pipāsaṃ abhibhuyya sabbaṃ, rattindivaṃ yo satataṃ niyutto.

53.

『『Kālāgatañca na hāpeti atthaṃ, so me manāpo nivise ca tamhi;

Akkodhano mittavā cāgavā ca, sīlūpapanno asaṭhojubhūto.

54.

『『Saṅgāhako sakhilo saṇhavāco, mahattapattopi nivātavutti;

Tasmiṃhaṃ pose vipulā bhavāmi, ūmi samuddassa yathāpi vaṇṇaṃ.

55.

『『Yo cāpi mitte atha vā amitte, seṭṭhe sarikkhe atha vāpi hīne;

Atthaṃ carantaṃ atha vā anatthaṃ, āvī raho saṅgahameva vatte.

56.

『『Vācaṃ na vajjā pharusaṃ kadāci, matassa jīvassa ca tassa homi;

Etesaṃ yo aññataraṃ labhitvā, kantā sirī majjati appapañño;

Taṃ dittarūpaṃ visamaṃ carantaṃ, karīsaṭhānaṃva vivajjayāmi.

57.

『『Attanā kurute lakkhiṃ, alakkhiṃ kurutattanā;

Na hi lakkhiṃ alakkhiṃ vā, añño aññassa kārako』』ti.

Seṭṭhissa pucchā hoti, siriyā vissajjanā.

Tattha ḍaṃsasarīsape cāti ḍaṃsā vuccanti piṅgalamakkhikā, sabbāpi vā makkhikājātikā idha 『『ḍaṃsā』』ti adhippetā. Sarīsapāti dīghajātikā. Ḍaṃsā ca sarīsapā ca ḍaṃsasarīsapā, tasmiṃ ḍaṃsasarīsape sati. Idaṃ vuttaṃ hoti – yo mahāseṭṭhi sīte vā uṇhe vā vātātape vā ḍaṃsasarīsape vā sati etehi sītādīhi pīḷiyamānopi etāni ceva sītādīni khudhañca pipāsañcāti sabbampetaṃ parissayaṃ abhibhuyya abhibhavitvā tiṇaṃ viya agaṇetvā rattindivaṃ kasivaṇijjādīsu ceva dānasīlādīsu ca satataṃ attano kammesu niyutto attānaṃ yojetvā vattati.

Kālāgatañcāti kasikālādīsu kasiādīni dhanapariccāgasīlarakkhaṇadhammassavanādikālesu ca dhanapariccajanādippabhedaṃ diṭṭhadhammasamparāye sukhāvahaṃ atthaṃ na hāpeti, yuttappayuttakāle karotiyeva, so mayhaṃ manāpo tasmiñca purise ahaṃ nivisāmīti. Akkodhanoti adhivāsanakhantiyā samannāgato. Mittavāti kalyāṇamittena samannāgato. Cāgavāti dhanapariccāgayutto.

Saṅgāhakoti mittasaṅgahaāmisasaṅgahadhammasaṅgahānaṃ kārako. Sakhiloti muduvāco. Saṇhavācoti madhuravacano. Mahattapattopi nivātavuttīti mahantaṃ ṭhānaṃ vipulaṃ issariyaṃ pattopi yasena anuddhato nīcavutti paṇḍitānaṃ ovādakaro hoti. Tasmiṃhaṃ poseti tasmiṃ ahaṃ purise. Vipulā bhavāmīti akhuddakā homi. So hi mahatiyā siriyā padaṭṭhānaṃ. Ūmi samuddassa yathāpi vaṇṇanti yathā nāma samuddassa vaṇṇaṃ olokentānaṃ uparūpari āgacchamānā ūmi vipulā viya khāyati, evamahaṃ tasmiṃ puggale vipulā homīti dīpeti.

Āvī rahoti sammukhā ca parammukhā ca. Saṅgahameva vatteti etasmiṃ mittādibhede puggale catubbidhaṃ saṅgahameva vatteti pavatteti.

Na vajjāti yo kadāci kismiñci kāle pharusavacanaṃ na vadeyya, madhuravacanova hoti. Matassa jīvassa cāti tassāhaṃ puggalassa matassapi jīvantassapi bhattikā homi, idhalokepi paralokepi tādisameva bhajāmīti dasseti. Etesaṃ yoti etesaṃ sītābhibhavanādīnaṃ heṭṭhā vuttaguṇānaṃ yo puggalo ekampi guṇaṃ labhitvā pamajjati pamussati, puna nānuyuñjatīti attho. Kantā sirī, kantasiriṃ, kantaṃ sirinti tayopi pāṭhā, tesaṃ vasena ayaṃ atthayojanā – yo puggalo siriṃ labhitvā 『『kantā me siri yathāṭhāne ṭhitā』』ti etesaṃ aññataraṃ guṇaṃ pamajjati, yo vā puggalo kantasiriṃ piyasiriṃ icchanto etesaṃ guṇānaṃ aññataraṃ labhitvā pamajjati, yo vā puggalo siriṃ labhitvā kantaṃ manāpaṃ siriṃ etesaṃ guṇānaṃ aññataraṃ pamajjati. Appapaññoti nippañño. Taṃ dittarūpaṃ visamaṃ carantanti taṃ ahaṃ dittasabhāvaṃ gabbitasabhāvaṃ kāyaduccaritādibhedaṃ visamaṃ carantaṃ sucijātiko manusso gūthakūpaṃ viya dūrato vivajjayāmīti.

Añño aññassa kārakoti evaṃ sante lakkhiṃ vā alakkhiṃ vā añño puriso aññassa kārako nāma natthi, yo koci attanā attano lakkhiṃ vā alakkhiṃ vā karotīti.

Evaṃ mahāsatto deviyā vacanaṃ abhinanditvā 『『idaṃ anucchiṭṭhaṃ āsanañca sayanañca tuyhaṃyeva anucchavikaṃ, pallaṅke ca sayane ca nisīda ceva nipajja cā』』ti āha. Sā tattha vasitvā paccūsakāle nikkhamitvā cātumahārājikadevalokaṃ gantvā anotattadahe paṭhamaṃ nahāyi. Tampi sayanaṃ siridevatāya paribhuttabhāvā sirisayanaṃ nāma jātaṃ. Sirisayanassa ayaṃ vaṃso, iminā kāraṇena yāvajjatanā 『『sirisayana』』nti vuccati.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siridevī uppalavaṇṇā ahosi, suciparivāraseṭṭhi pana ahameva ahosi』』nti.

Sirikāḷakaṇṇijātakavaṇṇanā sattamā.

[383] 8. Kukkuṭajātakavaṇṇanā

Sucittapattachadanāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『kasmā ukkaṇṭhitosī』』ti pucchitvā 『『ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā kilesavasena, bhante』』ti vutte 『『bhikkhu itthiyo nāma vañcetvā upalāpetvā attano vasaṃ gatakāle vināsaṃ pāpenti, lolabiḷārī viya hontī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññe kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe vasati. Tassa avidūre ekā biḷārikāpi vasati. Sā ṭhapetvā bodhisattaṃ avasese kukkuṭe upāyena vañcetvā khādi. Bodhisatto tassā gahaṇaṃ na gacchati. Sā cintesi 『『ayaṃ kukkuṭo ativiya saṭho amhākañca saṭhabhāvaṃ upāyakusalabhāvañca na jānāti, imaṃ mayā 『ahaṃ bhariyā te bhavissāmī』ti upalāpetvā attano vasaṃ āgatakāle khādituṃ vaṭṭatī』』ti. Sā tena nisinnarukkhassa mūlaṃ gantvā vaṇṇasambhāsanapubbaṅgamāya vācāya taṃ yācamānā paṭhamaṃ gāthamāha –

58.

『『Sucittapattachadana, tambacūḷa vihaṅgama;

Oroha dumasākhāya, mudhā bhariyā bhavāmi te』』ti.

Tattha sucittapattachadanāti sucittehi pattehi katacchadana. Mudhāti vinā mūlena na kiñci gahetvā ahaṃ bhariyā te bhavāmi.

Taṃ sutvā bodhisatto 『『imāya mama sabbe ñātakā khāditā, idāni maṃ upalāpetvā khāditukāmā ahosi, uyyojessāmi na』』nti cintetvā dutiyaṃ gāthamāha –

59.

『『Catuppadī tvaṃ kalyāṇi, dvipadāhaṃ manorame;

Migī pakkhī asaññuttā, aññaṃ pariyesa sāmika』』nti.

Tattha migīti biḷāriṃ sandhāyāha. Asaññuttāti jayampatikā bhavituṃ ayuttā asambandhā, natthi tesaṃ īdiso sambandhoti dīpeti.

Taṃ sutvā tato sā 『『ayaṃ ativiya saṭho, yena kenaci upāyena vañcetvā naṃ khādissāmī』』ti cintetvā tatiyaṃ gāthamāha –

60.

『『Komārikā te hessāmi, mañjukā piyabhāṇinī;

Vinda maṃ ariyena vedena, sāvaya maṃ yadicchasī』』ti.

Tattha komārikāti ahaṃ ettakaṃ kālaṃ aññaṃ purisaṃ na jānāmi, tava komārikā bhariyā bhavissāmīti vadati. Mañjukā piyabhāṇinīti tava madhurakathā piyabhāṇinīyeva bhavissāmi. Vinda manti paṭilabha maṃ. Ariyena vedenāti sundarena paṭilābhena. Ahampi hi ito pubbe purisasamphassaṃ na jānāmi, tvampi itthisamphassaṃ na jānāsi, iti pakatiyā brahmacārī brahmacāriniṃ maṃ niddosena lābhena labha. Yadi maṃ icchasi, atha me vacanaṃ na saddahasi, dvādasayojanāya bārāṇasiyā bheriṃ carāpetvā 『『ayaṃ me dāsī』』ti sāvaya, maṃ attano dāsaṃ katvā gaṇhāhīti vadati.

Tato bodhisatto 『『imaṃ tajjetvā palāpetuṃ vaṭṭatī』』ti cintetvā catutthaṃ gāthamāha –

61.

『『Kuṇapādini lohitape, cori kukkuṭapothini;

Na tvaṃ ariyena vedena, mamaṃ bhattāramicchasī』』ti.

Tattha na tvaṃ ariyenāti tvaṃ ariyena brahmacariyavāsalābhena maṃ bhattāraṃ na icchasi, vañcetvā pana maṃ khāditukāmāsi, nassa pāpeti taṃ palāpesi. Sā pana palāyitvāva gatā, na puna oloketumpi visahi.

62.

『『Evampi caturā nārī, disvāna sadhanaṃ naraṃ;

Nenti saṇhāhi vācāhi, biḷārī viya kukkuṭaṃ.

63.

『『Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

64.

『『Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭova biḷāriyā』』ti. – imā abhisambuddhagāthā;

Tattha caturāti cāturiyena samannāgatā. Nārīti itthiyo. Nentīti attano vasaṃ upanenti. Biḷārī viyāti yathā sā biḷārī taṃ kukkuṭaṃ netuṃ vāyamati, evaṃ aññāpi nāriyo nentiyeva. Uppatitaṃ atthanti uppannaṃ kiñcideva atthaṃ. Na anubujjhatīti yathāsabhāvena na jānāti, pacchā ca anutappati. Kukkuṭovāti yathā so ñāṇasampanno kukkuṭo biḷārito mutto, evaṃ sattusambādhato muccatīti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā kukkuṭarājā ahameva ahosinti.

Kukkuṭajātakavaṇṇanā aṭṭhamā.

[384] 9. Dhammadhajajātakavaṇṇanā

Dhammaṃ caratha ñātayoti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tadā hi satthā 『『na, bhikkhave, ayaṃ idāneva kuhako, pubbepi kuhakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇasaṅghaparivuto samuddamajjhe dīpake vasi. Athekacce kāsiraṭṭhavāsino vāṇijā disākākaṃ gahetvā nāvāya samuddaṃ pakkhandiṃsu, samuddamajjhe nāvā bhijji. So disākāko taṃ dīpakaṃ gantvā cintesi 『『ayaṃ mahāsakuṇasaṅgho, mayā kuhakakammaṃ katvā etesaṃ aṇḍakāni ceva chāpake ca varaṃ varaṃ khādituṃ vaṭṭatī』』ti. So otaritvā sakuṇasaṅghassa majjhe mukhaṃ vivaritvā ekena pādena pathaviyaṃ aṭṭhāsi. 『『Ko nāma tvaṃ, sāmī』』ti sakuṇehi puṭṭho 『『ahaṃ dhammiko nāmā』』ti āha. 『『Kasmā pana ekena pādena ṭhitosī』』ti? 『『Mayā dutiye pāde nikkhitte pathavī dhāretuṃ na sakkotī』』ti. 『『Atha kasmā mukhaṃ vivaritvā tiṭṭhasī』』ti? 『『Ahaṃ aññaṃ āhāraṃ na khādāmi, vātameva khādāmī』』ti. Evañca pana vatvā te sakuṇe āmantetvā 『『ovādaṃ vo dassāmi, taṃ suṇāthā』』ti tesaṃ ovādavasena paṭhamaṃ gāthamāha –

65.

『『Dhammaṃ caratha ñātayo, dhammaṃ caratha bhaddaṃ vo;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā』』ti.

Tattha dhammaṃ carathāti kāyasucaritādibhedaṃ dhammaṃ karotha. Ñātayoti te ālapati. Dhammaṃ caratha bhaddaṃ voti ekavāraṃ caritvā mā osakkatha, punappunaṃ caratha, evaṃ bhaddaṃ vo bhavissati. Sukhaṃ setīti desanāsīsametaṃ, dhammacārī pana sukhaṃ tiṭṭhati gacchati nisīdati seti, sabbiriyāpathesu sukhito hotīti dīpeti.

Sakuṇā 『『ayaṃ kāko kohaññena aṇḍakāni khādituṃ evaṃ vadatī』』ti ajānitvā taṃ dussīlaṃ vaṇṇentā dutiyaṃ gāthamāhaṃsu –

66.

『『Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekapādena tiṭṭhanto, dhammamevānusāsatī』』ti.

Tattha dhammamevāti sabhāvameva. Anusāsatīti kathesi.

Sakuṇā tassa dussīlassa saddahitvā 『『tvaṃ kira sāmi aññaṃ gocaraṃ na gaṇhasi, vātameva bhakkhasi, tena hi amhākaṃ aṇḍakāni ca chāpake ca olokeyyāsī』』ti vatvā gocarāya gacchanti. So pāpo tesaṃ gatakāle aṇḍakāni ca chāpake ca kucchipūraṃ khāditvā tesaṃ āgamanakāle upasantūpasanto hutvā mukhaṃ vivaritvā ekena pādena tiṭṭhati. Sakuṇā āgantvā puttake apassantā 『『ko nu kho khādatī』』ti mahāsaddena viravanti, 『『ayaṃ kāko dhammiko』』ti tasmiṃ āsaṅkāmattampi na karonti. Athekadivasaṃ mahāsatto cintesi 『『idha pubbe koci paripantho natthi, imassa āgatakālato paṭṭhāya jāto, imaṃ pariggaṇhituṃ vaṭṭatī』』ti. So sakuṇehi saddhiṃ gocarāya gacchanto viya hutvā nivattitvā paṭicchannaṭṭhāne aṭṭhāsi. Kākopi 『『gatā sakuṇā』』ti nirāsaṅko hutvā uṭṭhāya gantvā aṇḍakāni ca chāpake ca khāditvā punāgantvā mukhaṃ vivaritvā ekena pādena aṭṭhāsi.

Sakuṇarājā sakuṇesu āgatesu sabbe sannipātāpetvā 『『ahaṃ vo ajja puttakānaṃ paripanthaṃ pariggaṇhanto imaṃ pāpakākaṃ khādantaṃ addasaṃ, etha naṃ gaṇhāmā』』ti sakuṇasaṅghaṃ āmantetvā parivāretvā 『『sace palāyati, gaṇheyyātha na』』nti vatvā sesagāthā abhāsi –

67.

『『Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Bhutvā aṇḍañca potañca, dhammo dhammoti bhāsati.

68.

『『Aññaṃ bhaṇati vācāya, aññaṃ kāyena kubbati;

Vācāya no ca kāyena, na taṃ dhammaṃ adhiṭṭhito.

69.

『『Vācāya sakhilo manoviduggo, channo kūpasayova kaṇhasappo;

Dhammadhajo gāmanigamāsu sādhu, dujjāno purisena bālisena.

70.

『『Imaṃ tuṇḍehi pakkhehi, pādā cimaṃ viheṭhatha;

Chavañhimaṃ vināsetha, nāyaṃ saṃvāsanāraho』』ti.

Tattha nāssa sīlanti na assa sīlaṃ. Anaññāyāti ajānitvā. Bhutvāti khāditvā. Vācāya no ca kāyenāti ayañhi vacaneneva dhammaṃ carati, kāyena pana na karoti. Na taṃ dhammaṃ adhiṭṭhitoti tasmā jānitabbo yathāyaṃ dhammaṃ bhaṇati, na taṃ adhiṭṭhito, tasmiṃ dhamme na adhiṭṭhito. Vācāya sakhiloti vacanena mudu. Manoviduggoti manasā viduggo duppaveso visamo. Channoti yasmiṃ bile sayati, tena channo. Kūpasayoti bilāsayo. Dhammadhajoti sucaritadhammaṃ dhajaṃ katvā vicaraṇena dhammaddhajo. Gāmanigamāsu sādhūti gāmesu ca nigamesu ca sādhu bhaddako sambhāvito. Dujjānoti ayaṃ evarūpo dussīlo paṭicchannakammanto bālisena aññāṇena purisena na sakkā jānituṃ. Pādā cimanti attano attano pādena ca imaṃ. Viheṭhathāti paharatha hanatha. Chavanti lāmakaṃ. Nāyanti ayaṃ amhehi saddhiṃ ekasmiṃ ṭhāne saṃvāsaṃ na arahatīti.

Evañca pana vatvā sakuṇajeṭṭhako sayameva laṅghitvā tassa sīsaṃ tuṇḍena pahari, avasesā sakuṇā tuṇḍanakhapādapakkhehi pahariṃsu. So tattheva jīvitakkhayaṃ pāpuṇi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kuhakakāko idāni kuhakabhikkhu ahosi, sakuṇarājā pana ahameva ahosi』』nti.

Dhammadhajajātakavaṇṇanā navamā.

[385] 10. Nandiyamigarājajātakavaṇṇanā

Sacebrāhmaṇa gacchesīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu gihī posesī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kiṃ te hontī』』ti vutte 『『mātāpitaro me, bhante』』ti vutte 『『sādhu sādhu bhikkhu porāṇakapaṇḍitānaṃ vaṃsaṃ pālesi, porāṇakapaṇḍitā hi tiracchānayoniyaṃ nibbattitvāpi mātāpitūnaṃ jīvitaṃ adaṃsū』』ti vatvā atītaṃ āhari.

Atīte kosalaraṭṭhe sākete kosalarāje rajjaṃ kārente bodhisatto migayoniyaṃ nibbattitvā vayappatto nandiyamigo nāma hutvā sīlācārasampanno mātāpitaro posesi. Tadā kosalarājā migavittakova ahosi. So pana manussānaṃ kasikammādīni kātuṃ adatvā mahāparivāro devasikaṃ migavaṃ gacchati. Manussā sannipatitvā 『『ayyā, ayaṃ rājā amhākaṃ kammacchedaṃ karoti, gharāvāsopi nassati, yaṃnūna mayaṃ ajjunavanaṃ uyyānaṃ parikkhipitvā dvāraṃ yojetvā porakkhaṇiṃ khaṇitvā tiṇāni āropetvā daṇḍamuggarādihatthā araññaṃ pavisitvā gumbe paharantā mige nīharitvā parivāretvā gorūpāni viya vajaṃ uyyānaṃ pavesetvā dvāraṃ pidahitvā rañño ārocetvā attano kammaṃ kareyyāmā』』ti mantayiṃsu. 『『Attheso upāyo』』ti sabbe ekacchandā hutvā uyyānaṃ sajjetvā araññaṃ pavisitvā yojanamattaṭṭhānaṃ parikkhipiṃsu.

Tasmiṃ khaṇe nandiyo ekasmiṃ khuddakagumbe mātāpitaro gahetvā bhūmiyaṃ nipanno hoti. Manussā nānāphalakāvudhahatthā bāhunā bāhuṃ pīḷetvā taṃ gumbaṃ parikkhipiṃsu. Athekacce mige olokentā taṃ gumbaṃ pavisiṃsu. Nandiyo te disvā 『『ajja mayā jīvitaṃ pariccajitvā mātāpitūnaṃ jīvitaṃ dātuṃ vaṭṭatī』』ti cintetvā uṭṭhāya mātāpitaro vanditvā 『『ammatāta, ime manussā imaṃ gumbaṃ pavisitvā amhe tayopi passissanti, tumhe ekena upāyena jīveyyātha, jīvitaṃ vo seyyo, ahaṃ tumhākaṃ jīvitadānaṃ datvā manussehi gumbapariyante ṭhatvā gumbe pahaṭamatteyeva nikkhamissāmi, atha te 『imasmiṃ khuddakagumbe ekoyeva migo bhavissatī』ti maññamānā gumbaṃ na pavisissanti, tumhe appamattā hothā』』ti mātāpitaro khamāpetvā gamanasajjo aṭṭhāsi. So manussehi gumbapariyante ṭhatvā unnādetvā gumbe pahaṭamatteyeva tato nikkhami. Te 『『ekovettha migo bhavissatī』』ti gumbaṃ na pavisiṃsu. Atha nandiyo gantvā migānaṃ antaraṃ pāvisi. Manussā parivāretvā sabbe mige uyyānaṃ pavesetvā dvāraṃ thaketvā rañño ārocetvā sakasakaṭṭhānāni agamaṃsu.

Tato paṭṭhāya rājā sayameva gantvā ekaṃ migaṃ vijjhitvā taṃ gahetvā ehīti ekaṃ pesetvā āharāpesi. Migā vāraṃ ṭhapayiṃsu, pattavāro migo ekamante tiṭṭhati, taṃ vijjhitvā gaṇhanti. Nandiyo pokkharaṇiyaṃ pānīyaṃ pivati, tiṇāni khādati, vāro panassa na tāva pāpuṇāti. Atha bahūnaṃ divasānaṃ accayena tassa mātāpitaro taṃ daṭṭhukāmā hutvā 『『amhākaṃ putto nandiyamigarājā nāgabalo thāmasampanno, sace jīvati, avassaṃ vatiṃ laṅghitvā amhākaṃ dassanatthāya āgamissati, sāsanamassa pesessāmā』』ti cintetvā maggasamīpe ṭhatvā ekaṃ brāhmaṇaṃ disvā 『『ayya, kahaṃ gacchasī』』ti mānusikāya vācāya pucchitvā 『『sāketa』』nti vutte puttassa sāsanaṃ pahiṇantā paṭhamaṃ gāthamāhaṃsu –

71.

『『Sace brāhmaṇa gacchesi, sākete ajjunaṃ vanaṃ;

Vajjāsi nandiyaṃ nāma, puttaṃ asmākamorasaṃ;

Mātā pitā ca te vuddhā, te taṃ icchanti passitu』』nti.

Tassattho – sace, tvaṃ brāhmaṇa, sāketaṃ gacchasi, sākete ajjunavanaṃ nāma uyyānaṃ atthi, tattha amhākaṃ putto nandiyo nāma migo atthi, taṃ vadeyyāsi 『『mātāpitaro te vuḍḍhā yāva na maranti, tāva taṃ passituṃ icchantī』』ti.

So 『『sādhū』』ti sampaṭicchitvā sāketaṃ gantvā punadivase uyyānaṃ pavisitvā 『『nandiyamigo nāma kataro』』ti pucchi. Migo āgantvā tassa samīpe ṭhatvā 『『aha』』nti āha. Brāhmaṇo tamatthaṃ ārocesi. Nandiyo taṃ sutvā 『『gaccheyyāmahaṃ, brāhmaṇa, vatiṃ laṅghitvā no na gaccheyyaṃ, mayā pana rañño santakaṃ nivāpapānabhojanaṃ bhuttaṃ, taṃ me iṇaṭṭhāne ṭhitaṃ, imesañca migānaṃ majjhe ciravutthosmi, tassa me rañño ceva etesañca sotthibhāvaṃ akatvā attano balaṃ adassetvā gamanaṃ nāma na yuttaṃ, attano vāre pana sampatte ahaṃ etesaṃ sotthibhāvaṃ katvā sukhito āgacchissāmī』』ti tamatthaṃ pakāsento dve gāthā abhāsi –

72.

『『Bhuttā mayā nivāpāni, rājino pānabhojanaṃ;

Taṃ rājapiṇḍaṃ avabhottuṃ, nāhaṃ brāhmaṇa mussahe.

73.

『『Odahissāmahaṃ passaṃ, khurappānissa rājino;

Tadāhaṃ sukhito mutto, api passeyya mātara』』nti.

Tattha nivāpānīti tesu tesu ṭhānesu nivutāni nivāpāni. Pānabhojananti pānīyañca avasesatiṇañca. Taṃ rājapiṇḍanti taṃ rañño santakaṃ saṅkaḍḍhitvā samodhānakaṭṭhena piṇḍaṃ. Avabhottunti dubbhuttaṃ bhuñjituṃ . Rañño hi kiccaṃ anipphādento taṃ avabhuttaṃ bhuñjati nāma, svāhaṃ evaṃ avabhottuṃ na ussahāmīti vadati. Brāhmaṇa mussaheti cettha brāhmaṇāti ālapanaṃ, ma-kāro padasandhivasena vutto.

Odahissāmahaṃ passaṃ, khurappānissa rājinoti ahaṃ, brāhmaṇa, attano vāre sampatte khurappaṃ sannayhitvā āgatassa rañño migayūthato nikkhamitvā ekamante ṭhatvā 『『maṃ vijjha, mahārājā』』ti vatvā attano mahāphāsukapassaṃ odahissāmi oḍḍessāmi. Sukhito muttoti tadā ahaṃ maraṇabhayā mutto sukhito niddukkho raññā anuññāto api nāma mātaraṃ passeyyanti.

Taṃ sutvā brāhmaṇo pakkāmi. Aparabhāge tassa vāradivase rājā mahantena parivārena uyyānaṃ āgacchi. Mahāsatto ekamante aṭṭhāsi. Rājā 『『migaṃ vijjhissāmī』』ti khurappaṃ sannayhi. Mahāsatto yathā aññe maraṇabhayatajjitā palāyanti, evaṃ apalāyitvā nibbhayo hutvā mettaṃ purecārikaṃ katvā mahāphāsukapassaṃ odahitvā niccalova aṭṭhāsi. Rājā tassa mettānubhāvena saraṃ vissajjetuṃ nāsakkhi. Mahāsatto 『『kiṃ, mahārāja, saraṃ na muccesi, muñcāhī』』ti āha. 『『Na sakkomi, migarājā』』ti. 『『Tena hi guṇavantānaṃ guṇaṃ jāna, mahārājā』』ti. Tadā rājā bodhisatte pasīditvā dhanuṃ chaḍḍetvā 『『imaṃ acittakaṃ kaliṅgarakaṇḍampi tāva tava guṇaṃ jānāti, ahaṃ sacittako manussabhūtopi tava guṇaṃ na jānāmi, migarāja, mayhaṃ khama, abhayaṃ te dammī』』ti āha. 『『Mahārāja, mayhaṃ tāva abhayaṃ desi, ayaṃ pana uyyāne migagaṇo kiṃ karissatī』』ti? 『『Etassapi abhayaṃ dammī』』ti. Evaṃ mahāsatto nigrodhajātake (jā. 1.1.12) vuttanayeneva sabbesaṃ araññe migānaṃ ākāsagatasakuṇānaṃ jalacaramacchānañca abhayaṃ dāpetvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā 『『mahārāja, raññā nāma agatigamanaṃ pahāya dasa rājadhamme akopentena dhammena samena rajjaṃ kāretuṃ vaṭṭatī』』ti.

『『Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhanaṃ.

『『Iccete kusale dhamme, ṭhite passāmi attani;

Tato me jāyate pīti, somanassañcanappaka』』nti. (jā. 2.21.176-177) –

Evaṃ vutte rājadhamme gāthābandheneva desetvā katipāhaṃ rañño santike vasitvā nagare sabbasattānaṃ abhayadānapakāsanatthaṃ suvaṇṇabheriṃ carāpetvā 『『appamatto hohi, mahārājā』』ti vatvā mātāpitūnaṃ dassanatthāya gato.

74.

『『Migarājā pure āsiṃ, kosalassa niketane;

Nandiyo nāma nāmena, abhirūpo catuppado.

75.

『『Taṃ maṃ vadhitumāgacchi, dāyasmiṃ ajjune vane;

Dhanuṃ ārajjaṃ katvāna, usuṃ sannayha kosalo.

76.

『『Tassāhaṃ odahiṃ passaṃ, khurappānissa rājino;

Tadāhaṃ sukhito mutto, mātaraṃ daṭṭhumāgato』』ti. –

Imā tisso abhisambuddhagāthā honti.

Tattha kosalassa niketaneti kosalassa rañño niketane vasanaṭṭhāne, tassa santike araññasminti attho. Dāyasminti migānaṃ vasanatthāya dinnauyyāne. Ārajjaṃ katvānāti jiyāya saddhiṃ ekato katvā , āropetvāti attho. Sannayhāti sannayhitvā yojetvā. Odahinti oḍḍesiṃ. Mātaraṃ daṭṭhumāgatoti desanāsīsametaṃ, rañño dhammaṃ desetvā sabbasattānaṃ abhayatthāya suvaṇṇabheriṃ carāpetvā mātāpitaro daṭṭhuṃ āgatosmīti attho.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ, brāhmaṇo sāriputto, rājā ānando, nandiyamigarājā pana ahameva ahosinti.

Nandiyamigarājajātakavaṇṇanā dasamā.

Avāriyavaggo paṭhamo.

  1. Kharaputtavaggo

[386] 1. Kharaputtajātakavaṇṇanā

Saccaṃkirevamāhaṃsūti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『āma, bhante』』ti vutte 『『kena ukkaṇṭhāpitosī』』ti vatvā 『『purāṇadutiyikāyā』』ti vutte 『『bhikkhu ayaṃ te itthī anatthakārikā, pubbepi tvaṃ imaṃ nissāya aggiṃ pavisitvā maranto paṇḍite nissāya jīvitaṃ labhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ senake nāma raññe rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Tadā senakassa rañño ekena nāgarājena saddhiṃ mittabhāvo hoti. So kira nāgarājā nāgabhavanā nikkhamitvā thale gocaraṃ gaṇhanto carati. Atha naṃ gāmadārakā disvā 『『sappo aya』』nti leḍḍudaṇḍādīhi pahariṃsu. Atha rājā uyyānaṃ kīḷituṃ gacchanto disvā 『『kiṃ ete dārakā karontī』』ti pucchitvā 『『ekaṃ sappaṃ paharantī』』ti sutvā 『『paharituṃ mā detha, palāpetha ne』』ti palāpesi. Nāgarājā jīvitaṃ labhitvā nāgabhavanaṃ gantvā bahūni ratanāni ādāya aḍḍharattasamaye rañño sayanagharaṃ pavisitvā tāni ratanāni datvā 『『mahārāja, mayā tumhe nissāya jīvitaṃ laddha』』nti raññā saddhiṃ mittabhāvaṃ katvā punappunaṃ gantvā rājānaṃ passati. So attano nāgamāṇavikāsu ekaṃ kāmesu atittaṃ nāgamāṇavikaṃ rakkhaṇatthāya rañño santike ṭhapetvā 『『yadā etaṃ na passasi, tadā imaṃ mantaṃ parivatteyyāsī』』ti tassa ekaṃ mantaṃ adāsi.

So ekadivasaṃ uyyānaṃ gantvā nāgamāṇavikāya saddhiṃ pokkharaṇiyaṃ udakakīḷaṃ kīḷi. Nāgamāṇavikā ekaṃ udakasappaṃ disvā attabhāvaṃ vijahitvā tena saddhiṃ asaddhammaṃ paṭisevi. Rājā taṃ apassanto 『『kahaṃ nu kho gatā』』ti mantaṃ parivattetvā anācāraṃ karontiṃ disvā veḷupesikāya pahari. Sā kujjhitvā tato nāgabhavanaṃ gantvā 『『kasmā āgatāsī』』ti puṭṭhā 『『tumhākaṃ sahāyo maṃ attano vacanaṃ agaṇhantiṃ piṭṭhiyaṃ paharī』』ti pahāraṃ dassesi. Nāgarājā tathato ajānitvāva cattāro nāgamāṇavake āmantetvā 『『gacchatha, senakassa sayanagharaṃ pavisitvā nāsavātena taṃ bhusaṃ viya viddhaṃsethā』』ti pesesi. Te gantvā rañño sirisayane nipannakāle gabbhaṃ pavisiṃsu. Tesaṃ pavisanavelāyameva rājā deviṃ āha – 『『jānāsi nu kho bhadde, nāgamāṇavikāya gataṭṭhāna』』nti? 『『Na jānāmi, devā』』ti. 『『Ajja sā amhākaṃ pokkharaṇiyaṃ kīḷanakāle attabhāvaṃ vijahitvā ekena udakasappena saddhiṃ anācāraṃ akāsi, atha naṃ ahaṃ 『evaṃ mā karī』ti sikkhāpanatthāya veḷupesikāya pahariṃ, sā 『nāgabhavanaṃ gantvā sahāyassa me aññaṃ kiñci kathetvā mettiṃ bhindeyyā』ti me bhayaṃ uppajjatī』』ti. Taṃ sutvā nāgamāṇavakā tatova nivattitvā nāgabhavanaṃ gantvā nāgarājassa tamatthaṃ ārocesuṃ. So saṃvegappatto hutvā taṅkhaṇaññeva rañño sayanagharaṃ āgantvā tamatthaṃ ācikkhitvā khamāpetvā 『『idaṃ me daṇḍakamma』』nti sabbarutajānanaṃ nāma mantaṃ datvā 『『ayaṃ, mahārāja, anaggho manto, sace imaṃ mantaṃ aññassa dadeyyāsi, datvāva aggiṃ pavisitvā mareyyāsī』』ti āha. Rājā 『『sādhū』』ti sampaṭicchi. So tato paṭṭhāya kipillikānampi saddaṃ jānāti.

Tassekadivasaṃ mahātale nisīditvā madhuphāṇitehi khādanīyaṃ khādantassa ekaṃ madhubindu ca phāṇitabindu ca pūvakhaṇḍañca bhūmiyaṃ pati. Ekā kipillikā taṃ disvā 『『rañño mahātale madhucāṭi bhinnā, phāṇitasakaṭaṃ pūvasakaṭaṃ nikkujjitaṃ, madhuphāṇitañca pūvañca khādathā』』ti viravantī vicarati. Atha rājā tassā ravaṃ sutvā hasi. Rañño samīpe ṭhitā devī 『『kiṃ nu kho disvā rājā hasī』』ti cintesi. Tasmiṃ khādanīyaṃ khāditvā nhatvā pallaṅke nisinne ekaṃ makkhikaṃ sāmiko 『『ehi bhadde, kilesaratiyā ramissāmā』』ti āha. Atha naṃ sā 『『adhivāsehi tāva sāmi, idāni rañño gandhe āharissanti, tassa vilimpantassa pādamūle gandhacuṇṇaṃ patissati, ahaṃ tattha vaṭṭetvā sugandhā bhavissāmi, tato rañño piṭṭhiyaṃ nipajjitvā ramissāmā』』ti āha. Rājā tampi saddaṃ sutvā hasi. Devīpi 『『kiṃ nu kho disvā hasī』』ti puna cintesi. Puna rañño sāyamāsaṃ bhuñjantassa ekaṃ bhattasitthaṃ bhūmiyaṃ pati. Kipillikā 『『rājakule bhattasakaṭaṃ bhaggaṃ, bhattaṃ bhuñjathā』』ti viravi. Taṃ sutvā rājā punapi hasi. Devī suvaṇṇakaṭacchuṃ gahetvā rājānaṃ parivisantī 『『maṃ nu kho disvā rājā hasatī』』ti vitakkesi.

Sā raññā saddhiṃ sayanaṃ āruyha nipajjanakāle 『『kiṃkāraṇā deva, hasī』』ti pucchi. So 『『kiṃ te mama hasitakāraṇenā』』ti vatvā punappunaṃ nibaddho kathesi. Atha naṃ sā 『『tumhākaṃ jānanamantaṃ mayhaṃ dethā』』ti vatvā 『『na sakkā dātu』』nti paṭikkhittāpi punappunaṃ nibandhi . Rājā 『『sacāhaṃ imaṃ mantaṃ tuyhaṃ dassāmi, marissāmī』』ti āha. 『『Marantopi mayhaṃ dehi, devā』』ti. Rājā mātugāmavasiko hutvā 『『sādhū』』ti sampaṭicchitvā 『『imissā mantaṃ datvā aggiṃ pavisissāmī』』ti rathena uyyānaṃ pāyāsi.

Tasmiṃ khaṇe sakko lokaṃ olokento imaṃ kāraṇaṃ disvā 『『ayaṃ bālarājā mātugāmaṃ nissāya 『aggiṃ pavisissāmī』ti gacchati, jīvitamassa dassāmī』』ti sujaṃ asurakaññaṃ ādāya bārāṇasiṃ āgantvā taṃ ajikaṃ katvā attanā ajo hutvā 『『mahājano mā passatū』』ti adhiṭṭhāya rañño rathassa purato ahosi. Taṃ rājā ceva rathe yuttasindhavā ca passanti, añño koci na passati. Ajo kathāsamuṭṭhāpanatthaṃ rathapurato ajikāya saddhiṃ methunaṃ dhammaṃ paṭisevanto viya ahosi. Tameko rathe yuttasindhavo disvā 『『samma ajarāja, mayaṃ pubbe 『ajā kira bālā ahirikā』ti assumha, na ca taṃ passimha, tvaṃ pana raho paṭicchannaṭṭhāne kattabbaṃ anācāraṃ amhākaṃ ettakānaṃ passantānaññeva karosi, na lajjasi, taṃ no pubbe sutaṃ iminā diṭṭhena sametī』』ti vatvā paṭhamaṃ gāthamāha –

77.

『『Saccaṃ kirevamāhaṃsu, vastaṃ bāloti paṇḍitā;

Passa bālo rahokammaṃ, āvikubbaṃ na bujjhatī』』ti.

Tattha vastanti ajaṃ. Paṇḍitāti ñāṇasampannā taṃ bāloti vadanti, saccaṃ kira vadanti. Passāti ālapanaṃ, passathāhi attho. Na bujjhatīti evaṃ kātuṃ ayuttanti na jānāti.

Taṃ sutvā ajo dve gāthā abhāsi –

78.

『『Tvaṃ khopi samma bālosi, kharaputta vijānahi;

Rajjuyā hi parikkhitto, vaṅkoṭṭho ohitomukho.

79.

『『Aparampi samma te bālyaṃ, yo mutto na palāyasi;

So ca bālataro samma, yaṃ tvaṃ vahati senaka』』nti.

Tattha tvaṃ khopi sammāti samma sindhava mayāpi kho tvaṃ bālataro. Kharaputtāti so kira gadrabhassa jātako, tena taṃ evamāha. Vijānahīti ahameva bāloti evaṃ jānāhi. Parikkhittoti yugena saddhiṃ gīvāya parikkhitto. Vaṅkoṭṭhoti vaṅkaoṭṭho. Ohitomukhoti mukhabandhanena pihitamukho. Yo mutto na palāyasīti yo tvaṃ rathato mutto samāno muttakāle palāyitvā araññaṃ na pavisasi, taṃ te apalāyanaṃ aparampi bālyaṃ , so ca bālataroti yaṃ tvaṃ senakaṃ vahasi, so senako tayāpi bālataro.

Rājā tesaṃ ubhinnampi kathaṃ jānāti, tasmā taṃ suṇanto saṇikaṃ rathaṃ pesesi. Sindhavopi tassa kathaṃ sutvā puna catutthaṃ gāthamāha –

80.

『『Yaṃ nu samma ahaṃ bālo, ajarāja vijānahi;

Atha kena senako bālo, taṃ me akkhāhi pucchito』』ti.

Tattha yanti karaṇatthe paccattavacanaṃ. Nūti anussavatthe nipāto. Idaṃ vuttaṃ hoti – samma ajarāja, yena tāva tiracchānagatattena kāraṇena ahaṃ bālo, taṃ tvaṃ kāraṇaṃ jānāhi, sakkā etaṃ tayā ñātuṃ, ahañhi tiracchānagatattāva bālo, tasmā maṃ kharaputtātiādīni vadanto suṭṭhu vadasi, ayaṃ pana senako rājā kena kāraṇena bālo, taṃ me kāraṇaṃ pucchito akkhāhīti.

Taṃ sutvā ajo ācikkhanto pañcamaṃ gāthamāha –

81.

『『Uttamatthaṃ labhitvāna, bhariyāya yo padassati;

Tena jahissatattānaṃ, sā cevassa na hessatī』』ti.

Tattha uttamatthanti sabbarutajānanamantaṃ. Tenāti tassā mantappadānasaṅkhātena kāraṇena taṃ datvā aggiṃ pavisanto attānañca jahissati, sā cassa bhariyā na bhavissati, tasmā esa tayāpi bālataro, yo laddhaṃ yasaṃ rakkhituṃ na sakkotīti.

Rājā tassa vacanaṃ sutvā 『『ajarāja, amhākaṃ sotthiṃ karontopi tvaññeva karissasi, kathehi tāva no kattabbayuttaka』』nti āha. Atha naṃ ajarājā 『『mahārāja, imesaṃ sattānaṃ attanā añño piyataro nāma natthi, ekaṃ piyabhaṇḍaṃ nissāya attānaṃ nāsetuṃ laddhayasaṃ pahātuṃ na vaṭṭatī』』ti vatvā chaṭṭhaṃ gāthamāha –

82.

『『Na ve piyammeti janinda tādiso, attaṃ niraṃkatvā piyāni sevati;

Attāva seyyo paramā ca seyyo, labbhā piyā ocitatthena pacchā』』ti.

Tattha piyammeti piyaṃ me, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – janinda, tādiso tumhādiso yasamahatte ṭhito puggalo ekaṃ piyabhaṇḍaṃ nissāya 『『idaṃ piyaṃ me』』ti attaṃ niraṃkatvā attānaṃ chaḍḍetvā tāni piyāni na sevateva. Kiṃkāraṇā? Attāva seyyo paramā ca seyyoti, yasmā sataguṇena sahassaguṇena attāva seyyo varo uttamo, paramā ca seyyo, paramā uttamāpi aññasmā piyabhaṇḍāti attho. Ettha hi ca-kāro pi-kāratthe nipātoti daṭṭhabbo. Labbhā piyā ocitatthena pacchāti ocitatthena vaḍḍhitatthena yasasampannena purisena pacchā piyā nāma sakkā laddhuṃ, na tassā kāraṇā attā nāsetabboti.

Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tussitvā 『『ajarāja, kuto āgatosī』』ti pucchi. Sakko ahaṃ, mahārāja, tava anukampāya taṃ maraṇā mocetuṃ āgatomhīti. Devarāja, ahaṃ etissā 『『mantaṃ dassāmī』』ti avacaṃ, idāni 『『kiṃ karomī』』ti? 『『Mahārāja, tumhākaṃ ubhinnampi vināsena kiccaṃ natthi, 『sippassa upacāro』ti vatvā etaṃ katipaye pahāre paharāpehi, iminā upāyena na gaṇhissatī』』ti. Rājā 『『sādhū』』ti sampaṭicchi. Mahāsatto rañño ovādaṃ datvā sakaṭṭhānameva gato. Rājā uyyānaṃ gantvā deviṃ pakkosāpetvā āha 『『gaṇhissasi bhadde, manta』』nti? 『『Āma, devā』』ti. 『『Tena hi upacāraṃ karomī』』ti. 『『Ko upacāro』』ti? 『『Piṭṭhiyaṃ pahārasate pavattamāne saddaṃ kātuṃ na vaṭṭatī』』ti. Sā mantalobhena 『『sādhū』』ti sampaṭicchi. Rājā coraghātake pakkosāpetvā kasā gāhāpetvā ubhosu passesu paharāpesi. Sā dve tayo pahāre adhivāsetvā tato paraṃ 『『na me mantena attho』』ti ravi. Atha naṃ rājā 『『tvaṃ maṃ māretvā mantaṃ gaṇhitukāmāsī』』ti piṭṭhiyaṃ niccammaṃ kāretvā vissajjāpesi. Sā tato paṭṭhāya puna kathetuṃ nāsakkhi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ukkaṇṭhitabhikkhu ahosi, devī purāṇadutiyikā, asso sāriputto, sakko pana ahameva ahosinti.

Kharaputtajātakavaṇṇanā paṭhamā.

[387] 2. Sūcijātakavaṇṇanā

Akakkasaṃapharusanti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Vatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati. Tadā pana satthā bhikkhū āmantetvā 『『na, bhikkhave, idāneva, pubbepi tathāgato paññavā upāyakusaloyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe kammārakule nibbattitvā vayappatto pariyodātasippo ahosi. Mātāpitaro panassa daliddā, tesaṃ gāmato avidūre añño sahassakuṭiko kammāragāmo. Tattha kammārasahassajeṭṭhako kammāro rājavallabho aḍḍho mahaddhano, tassekā dhītā ahosi uttamarūpadharā devaccharāpaṭibhāgā janapadakalyāṇilakkhaṇehi samannāgatā. Sāmantagāmesu manussā vāsipharasuphālapācanādikārāpanatthāya taṃ gāmaṃ gantvā yebhuyyena taṃ kumārikaṃ passanti, te attano attano gāmaṃ gantvā nisinnaṭṭhānādīsu tassā rūpaṃ vaṇṇenti. Bodhisatto taṃ sutvā savanasaṃsaggena bajjhitvā 『『pādaparicārikaṃ naṃ karissāmī』』ti uttamajātikaṃ ayaṃ gahetvā ekaṃ sukhumaṃ ghanaṃ sūciṃ katvā pāse vijjhitvā udake uppilāpetvā aparampi tathārūpameva tassā kosakaṃ katvā pāse vijjhi. Iminā niyāmena tassā satta kosake akāsi, 『『kathaṃ akāsī』』ti na vattabbaṃ. Bodhisattānañhi ñāṇamahantatāya karaṇaṃ samijjhatiyeva. So taṃ sūciṃ nāḷikāya pakkhipitvā ovaṭṭikāya katvā taṃ gāmaṃ gantvā kammārajeṭṭhakassa vasanavīthiṃ pucchitvā tattha gantvā dvāre ṭhatvā 『『ko mama hatthato evarūpaṃ nāma sūciṃ mūlena kiṇituṃ icchatī』』ti sūciṃ vaṇṇento jeṭṭhakakammārassa gharadvārasamīpe ṭhatvā paṭhamaṃ gāthamāha –

83.

『『Akakkasaṃ apharusaṃ, kharadhotaṃ supāsiyaṃ;

Sukhumaṃ tikhiṇaggañca, ko sūciṃ ketumicchatī』』ti.

Tassattho – mama paṭalassa vā tilakassa vā odhino vā abhāvena akakkasaṃ, sumaṭṭhatāya apharusaṃ, kharena pāsāṇena dhotattā kharadhotaṃ, sundarena suviddhena pāsena samannāgatattā supāsiyaṃ, saṇhatāya sukhumaṃ, aggassa tikhiṇatāya tikhiṇaggaṃ sūciṃ mama hatthato mūlaṃ datvā ko kiṇituṃ icchatīti.

Evañca pana vatvā punapi taṃ vaṇṇento dutiyaṃ gāthamāha –

84.

『『Sumajjañca supāsañca, anupubbaṃ suvaṭṭitaṃ;

Ghanaghātimaṃ paṭithaddhaṃ, ko sūciṃ ketumicchatī』』ti.

Tattha sumajjañcāti kuruvindakacuṇṇena suṭṭhu majjitaṃ. Supāsañcāti saṇhena pāsavedhakena viddhattā sundarapāsaṃ. Ghanaghātimanti yā ghātiyamānā adhikaraṇiṃ anupavisati, ayaṃ 『『ghanaghātimā』』ti vuccati, tādisinti attho. Paṭithaddhanti thaddhaṃ amudukaṃ.

Tasmiṃ khaṇe sā kumārikā bhuttapātarāsaṃ pitaraṃ darathapaṭippassambhanatthaṃ cūḷasayane nipannaṃ tālavaṇṭena bījayamānā bodhisattassa madhurasaddaṃ sutvā allamaṃsapiṇḍena hadaye pahaṭā viya ghaṭasahassena nibbāpitadarathā viya hutvā 『『ko nu kho esa atimadhurena saddena kammārānaṃ vasanagāme sūciṃ vikkiṇāti, kena nu kho kammena āgato, jānissāmi na』』nti tālavaṇṭaṃ ṭhapetvā gehā nikkhamma bahiāḷindake ṭhatvā tena saddhiṃ kathesi. Bodhisattānañhi patthitaṃ nāma samijjhati, so hi tassāyevatthāya taṃ gāmaṃ āgato. Sā ca tena saddhiṃ kathentī 『『māṇava, sakalaraṭṭhavāsino sūciādīnaṃ atthāya imaṃ gāmaṃ āgacchanti, tvaṃ bālatāya kammāragāme sūciṃ vikkiṇituṃ icchasi, sacepi divasaṃ sūciyā vaṇṇaṃ bhāsissasi, na te koci hatthato sūciṃ gaṇhissati, sace tvaṃ mūlaṃ laddhuṃ icchasi, aññaṃ gāmaṃ yāhī』』ti vatvā dve gāthā abhāsi –

84.

『『Itodāni patāyanti, sūciyo baḷisāni ca;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchati.

85.

『『Ito satthāni gacchanti, kammantā vividhā puthū;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchatī』』ti.

Tattha itodānīti imasmiṃ raṭṭhe idāni sūciyo ca baḷisāni ca aññāni ca upakaraṇāni imamhā kammāragāmā patāyanti nikkhamanti, taṃ taṃ disaṃ pattharantā niggacchanti. Koyanti evaṃ sante ko ayaṃ imasmiṃ kammāragāme sūciṃ vikkiṇituṃ icchati. Satthānīti bārāṇasiṃ gacchantāni nānappakārāni satthāni itova gacchanti. Vividhā puthūti nānappakārā bahū kammantāpi sakalaraṭṭhavāsīnaṃ ito gahitaupakaraṇeheva pavattanti.

Bodhisatto tassā vacanaṃ sutvā 『『bhadde, tvaṃ ajānantī aññāṇena evaṃ vadesī』』ti vatvā dve gāthā abhāsi –

86.

『『Sūciṃ kammāragāmasmiṃ, vikketabbā pajānatā;

Ācariyāva jānanti, kammaṃ sukatadukkaṭaṃ.

87.

『『Imañce te pitā bhadde, sūciṃ jaññā mayā kataṃ;

Tayā ca maṃ nimanteyya, yañcatthaññaṃ ghare dhana』』nti.

Tattha sūcinti vibhattivipallāso kato. Idaṃ vuttaṃ hoti – sūci nāma pajānatā paṇḍitena purisena kammāragāmasmiṃyeva vikketabbā. Kiṃkāraṇā? Ācariyāva jānanti, kammaṃ sukatadukkaṭanti, tassa tassa sippassa ācariyāva tasmiṃ tasmiṃ sippe sukatadukkaṭakammaṃ jānanti, svāhaṃ kammārakammaṃ ajānantānaṃ gahapatikānaṃ gāmaṃ gantvā mama sūciyā sukatadukkaṭabhāvaṃ kathaṃ jānāpessāmi, imasmiṃ pana gāme mama balaṃ jānāpessāmīti. Evaṃ bodhisatto imāya gāthāya attano balaṃ vaṇṇesi.

Tayā ca maṃ nimanteyyāti bhadde sace tava pitā imaṃ mayā kataṃ sūciṃ 『『īdisā vā esā, evaṃ vā katā』』ti jāneyya, 『『imaṃ me dhītaraṃ tava pādaparicārikaṃ dammi, gaṇhāhi na』』nti evaṃ tayā ca maṃ nimanteyya. Yañcatthaññaṃ ghare dhananti yañca aññaṃ saviññāṇakaṃ vā aviññāṇakaṃ vā ghare dhanaṃ atthi, tena maṃ nimanteyya. 『『Yañcassañña』』ntipi pāṭho, yañca assa ghare aññaṃ dhanaṃ atthīti attho.

Kammārajeṭṭhako sabbaṃ tesaṃ kathaṃ sutvā 『『ammā』』ti dhītaraṃ pakkositvā 『『kena saddhiṃ sallapasī』』ti pucchi. Tāta, eko puriso sūciṃ vikkiṇāti, tena saddhiṃ sallapemīti. 『『Tena hi pakkosāhi na』』nti. Sā gantvā pakkosi. Bodhisatto gehaṃ pavisitvā kammārajeṭṭhakaṃ vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ so 『『kataragāmavāsikosī』』ti pucchi. 『『Ahaṃ asukagāmavāsikomhi asukakammārassa putto』』ti. 『『Kasmā idhāgatosī』』ti. 『『Sūcivikkayatthāyā』』ti . 『『Āhara, sūciṃ te passāmā』』ti . Bodhisatto attano guṇaṃ sabbesaṃ majjhe pakāsetukāmo 『『nanu ekakānaṃ olokitato sabbesaṃ majjhe oloketuṃ varatara』』nti āha. So 『『sādhu, tātā』』ti sabbe kammāre sannipātāpetvā tehi parivuto 『『āhara, tāta, mayaṃ passāma te sūci』』nti āha. 『『Ācariya, ekaṃ adhikaraṇiñca udakapūrañca kaṃsathālaṃ āharāpethā』』ti. So āharāpesi. Bodhisatto ovaṭṭikato sūcināḷikaṃ nīharitvā adāsi. Kammārajeṭṭhako tato sūciṃ nīharitvā 『『tāta, ayaṃ sūcī』』ti pucchi. 『『Nāyaṃ sūci, kosako eso』』ti. So upadhārento neva antaṃ, na koṭiṃ addasa. Bodhisatto āharāpetvā nakhena kosakaṃ apanetvā 『『ayaṃ sūci, ayaṃ kosako』』ti mahājanassa dassetvā sūciṃ ācariyassa hatthe, kosakaṃ pādamūle ṭhapesi. Puna tena 『『ayaṃ maññe sūcī』』ti vutto 『『ayampi sūcikosakoyevā』』ti vatvā nakhena paharanto paṭipāṭiyā cha sūcikosake kammārajeṭṭhakassa pādamūle ṭhapetvā 『『ayaṃ sūcī』』ti tassa hatthe ṭhapesi. Kammārasahassāni aṅguliyo phoṭesuṃ, celukkhepā pavattiṃsu.

Atha naṃ kammārajeṭṭhako 『『tāta, imāya sūciyā kiṃ bala』』nti pucchi. 『『Ācariya balavatā purisena adhikaraṇiṃ ukkhipāpetvā adhikaraṇiyā heṭṭhā udakapātiṃ ṭhapāpetvā adhikaraṇiyā majjhe imaṃ sūciṃ paharathā』』ti. So tathā kāretvā adhikaraṇiyā majjhe sūciṃ aggena pahari. Sā adhikaraṇiṃ vinivijjhitvā udakapiṭṭhe kesaggamattampi uddhaṃ vā adho vā ahutvā tiriyaṃ patiṭṭhāsi. Sabbe kammārā 『『amhehi ettakaṃ kālaṃ 『kammārā nāma edisā hontī』ti sutivasenapi na sutapubba』』nti aṅguliyo phoṭetvā celukkhepasahassaṃ pavattayiṃsu . Kammārajeṭṭhako dhītaraṃ pakkositvā tasmiññeva parisamajjhe 『『ayaṃ kumārikā tuyhameva anucchavikā』』ti udakaṃ pātetvā adāsi. So aparabhāge kammārajeṭṭhakassa accayena tasmiṃ gāme kammārajeṭṭhako ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā kammārajeṭṭhakassa dhītā rāhulamātā ahosi, paṇḍitakammāraputto pana ahameva ahosi』』nti.

Sūcijātakavaṇṇanā dutiyā.

[388] 3. Tuṇḍilajātakavaṇṇanā

Navachannaketi idaṃ satthā jetavane viharanto ekaṃ maraṇabhīrukaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthivāsī kulaputto buddhasāsane pabbajitvā maraṇabhīruko ahosi, appamattakampi sākhācalanaṃ daṇḍakapatanaṃ sakuṇacatuppadasaddaṃ vā aññaṃ vā tathārūpaṃ sutvā maraṇabhayatajjito hutvā kucchiyaṃ viddhasaso viya kampanto vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asuko kira bhikkhu maraṇabhīruko appamattakampi saddaṃ sutvā vikampamāno palāyati, imesañca sattānaṃ maraṇameva dhuvaṃ, jīvitaṃ addhuvaṃ, nanu tadeva yoniso manasi kātabba』』nti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu maraṇabhīruko』』ti vatvā 『『āma, bhante』』ti tena paṭiññāto 『『na, bhikkhave, idāneva, pubbepesa maraṇabhīrukoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sūkariyā kucchimhi paṭisandhiṃ gaṇhi. Sūkarī pariṇatagabbhā dve putte vijāyi. Sā ekadivasaṃ te gahetvā ekasmiṃ āvāṭe nipajji. Athekā bārāṇasidvāragāmavāsinī mahallikā kappāsakhettato pacchipuṇṇaṃ kappāsaṃ ādāya yaṭṭhiyā bhūmiṃ ākoṭentī āgacchi. Sūkarī taṃ saddaṃ sutvā maraṇabhayena puttake chaḍḍetvā palāyi. Mahallikā sūkarapotake disvā puttasaññaṃ paṭilabhitvā pacchiyaṃ pakkhipitvā gharaṃ netvā jeṭṭhakassa mahātuṇḍilo, kaniṭṭhassa cūḷatuṇḍiloti nāmaṃ karitvā te puttake viya posesi. Te aparabhāge vaḍḍhitvā thūlasarīrā ahesuṃ. Mahallikā 『『ime no mūlena dehī』』ti vuccamānāpi 『『puttā me』』ti vatvā kassaci na deti. Athekasmiṃ chaṇakāle dhuttā suraṃ pivantā maṃse khīṇe 『『kuto nu kho maṃsaṃ labhissāmā』』ti vīmaṃsantā mahallikāya gehe sūkarānaṃ atthibhāvaṃ ñatvā mūlaṃ gahetvā tattha gantvā 『『amma, mūlaṃ gahetvā ekaṃ no sūkaraṃ dehī』』ti āhaṃsu. Sā 『『alaṃ, tātā, puttā me ete, puttaṃ nāma maṃsaṃ khādanatthāya kiṇantānaṃ dadantā nāma natthī』』ti paṭikkhipi. Dhuttā 『『amma, manussānaṃ sūkarā nāma puttā na honti, dehi no』』ti punappunaṃ yācantāpi alabhitvā mahallikaṃ suraṃ pāyetvā mattakāle 『『amma, sūkarehi kiṃ karissasi, mūlaṃ gahetvā paribbayaṃ karohī』』ti tassā hatthe kahāpaṇe ṭhapayiṃsu.

Sā kahāpaṇe gahetvā 『『tātā, mahātuṇḍilaṃ dātuṃ na sakkomi. Cūḷatuṇḍilaṃ pana gaṇhathā』』ti āha. 『『Kahaṃ so』』ti? 『『Ayaṃ etasmiṃ gaccheti, saddamassa dehī』』ti. 『『Āhāraṃ na passāmī』』ti. Dhuttā mūlena ekaṃ bhattapātiṃ āharāpesuṃ. Mahallikā taṃ gahetvā dvāre ṭhapitaṃ sūkaradoṇiṃ pūretvā doṇisamīpe aṭṭhāsi. Tiṃsamattāpi dhuttā pāsahatthā tattheva aṭṭhaṃsu. Mahallikā 『『tāta, cūḷatuṇḍila, ehī』』ti tassa saddamakāsi. Taṃ sutvā mahātuṇḍilo 『『ettakaṃ kālaṃ mama mātarā cūḷatuṇḍilassa saddo na dinnapubbo, maṃyeva paṭhamaṃ saddāyati, avassaṃ ajja amhākaṃ bhayaṃ uppannaṃ bhavissatī』』ti aññāsi. So kaniṭṭhaṃ āmantesi 『『tāta, mama mātā taṃ pakkosati, gaccha tāva jānāhī』』ti. So gacchā nikkhamitvā bhattadoṇisamīpe tesaṃ ṭhitabhāvaṃ disvā 『『ajja me maraṇaṃ uppanna』』nti maraṇabhayatajjito nivattitvā kampamāno bhātu santikaṃ āgantvā thambhituṃ nāsakkhi, kampamāno paribbhami. Mahātuṇḍilo taṃ disvā 『『tāta, tvaṃ ajja pana pavedhasi paribbhamasi, pavisanaṭṭhānaṃ olokesi, kiṃ nāmetaṃ karosī』』ti pucchi. So attanā diṭṭhakāraṇaṃ kathento paṭhamaṃ gāthamāha –

88.

『『Navachannakedāni diyyati, puṇṇāyaṃ doṇi suvāminī ṭhitā;

Bahuke jane pāsapāṇike, no ca kho me paṭibhāti bhuñjitu』』nti.

Tattha navachannakedāni diyyatīti bhātika, pubbe amhākaṃ kuṇḍakayāgu vā jhāmabhattaṃ vā diyyati, ajja pana navachannakaṃ navākāraṃ dānaṃ diyyati. Puṇṇāyaṃ doṇīti ayaṃ amhākaṃ bhattadoṇi suddhabhattassa puṇṇā. Suvāminī ṭhitāti ayyāpi no tassā santike ṭhitā. Bahuke janeti na kevalañca ayyāva, aññopi bahuko jano pāsapāṇiko ṭhito. No ca kho me paṭibhātīti ayaṃ evaṃ etesaṃ ṭhitabhāvopi idaṃ bhattaṃ bhuñjitumpi mayhaṃ na paṭibhāti, na ruccatīti attho.

Taṃ sutvā mahāsatto 『『tāta cūḷatuṇḍila, mama kira mātā ettheva sūkare posentī nāma yadatthaṃ poseti, svāssā attho ajja matthakaṃ patto, tvaṃ mā cintayī』』ti vatvā madhurena sarena buddhalīḷāya dhammaṃ desento dve gāthā abhāsi –

89.

『『Tasasi bhamasi leṇamicchasi, attāṇosi kuhiṃ gamissasi;

Appossukko bhuñja tuṇḍila, maṃsatthāya hi positāmhase.

90.

『『Ogaha rahadaṃ akaddamaṃ, sabbaṃ sedamalaṃ pavāhaya;

Gaṇhāhi navaṃ vilepanaṃ, yassa gandho na kadāci chijjatī』』ti.

Tattha tasasi bhamasīti maraṇabhayena uttasasi, teneva kilamanto bhamasi. Leṇamicchasīti patiṭṭhaṃ olokesi. Attāṇosīti tāta, pubbe amhākaṃ mātā paṭisaraṇaṃ ahosi, sā ajja pana nirapekkhā amhe chaḍḍesi, idāni kuhiṃ gamissasi. Ogahāti ogāha, ayameva vā pāṭho. Pavāhayāti pavāhehi, hārehīti attho. Na chijjatīti na nassati. Idaṃ vuttaṃ hoti – tāta, sace maraṇato tasasi, akaddamaṃ pokkharaṇiṃ otaritvā tava sarīre sabbaṃ sedañca malañca pavāhetvā surabhigandhavilepanaṃ vilimpāti.

Tassa dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ katvā paṭhamaṃ padaṃ udāharantasseva saddo sakalaṃ dvādasayojanikaṃ bārāṇasiṃ ajjhottharitvā gato. Sutasutakkhaṇeyeva rājauparājādayo ādiṃ katvā bārāṇasivāsino āgamaṃsu. Anāgatāpi gehe ṭhitāva suṇiṃsu. Rājapurisā gacche chinditvā bhūmiṃ samaṃ katvā vālukaṃ okiriṃsu. Dhuttānaṃ surāmado chijji. Pāse chaḍḍetvā dhammaṃ suṇamānā aṭṭhaṃsu. Mahallikāyapi surāmado chijji. Mahāsatto mahājanamajjhe cūḷatuṇḍilassa dhammadesanaṃ ārabhi. Taṃ sutvā cūḷatuṇḍilo 『『mayhaṃ bhātā evaṃ vadeti, amhākañca vaṃse pokkharaṇiṃ otaritvā nahānaṃ, sarīrato sedamalapavāhanaṃ, purāṇavilepanaṃ hāretvā navavilepanagahaṇañca kismiñci kāle natthi, kiṃ nu kho sandhāya bhātā maṃ eva māhā』』ti pucchanto catutthaṃ gāthamāha –

91.

『『Katamo rahado akaddamo, kiṃsu sedamalanti vuccati;

Katamañca navaṃ vilepanaṃ, yassa gandho na kadāci chijjatī』』ti.

Taṃ sutvā mahāsatto 『『tena hi kaniṭṭha ohitasoto suṇāhī』』ti buddhalīḷāya dhammaṃ desento imā gāthā abhāsi –

92.

『『Dhammo rahado akaddamo, pāpaṃ sedamalanti vuccati;

Sīlañca navaṃ vilepanaṃ, tassa gandho na kadāci chijjati.

93.

『『Nandanti sarīraghātino, na ca nandanti sarīradhārino;

Puṇṇāya ca puṇṇamāsiyā, ramamānāva jahanti jīvita』』nti.

Tattha dhammoti pañcasīlaaṭṭhasīladasasīlāni tīṇi sucaritāni sattatiṃsabodhipakkhiyadhammā amatamahānibbānanti sabbopesa dhammo nāma. Akaddamoti rāgadosamohamānadiṭṭhikilesakaddamānaṃ abhāvena akaddamo. Iminā sesadhammato vinivattetvā nibbānameva dasseti. 『『Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbāna』』nti (a. ni. 4.34; itivu. 90) hi vuttaṃ, tadeva dassento, tāta cūḷatuṇḍila, ahaṃ nibbānataḷākaṃ 『『rahado』』ti kathemi. Jātijarābyādhimaraṇādīni hi tattha natthi, sace maraṇato muñcitukāmo, nibbānagāminiṃ paṭipadaṃ gaṇhāti. Upanissayapaccayavasena kira bodhisatto evaṃ kathesi.

Pāpaṃsedamalanti tāta cūḷatuṇḍila, pāpaṃ sedamalasadisattā 『『sedamala』』nti porāṇakapaṇḍitehi kathitaṃ. Taṃ panetaṃ ekavidhena pāpaṃ yadidaṃ manopadoso, duvidhena pāpaṃ pāpakañca sīlaṃ, pāpikā ca diṭṭhi, tividhena pāpaṃ tīṇi duccaritāni, catubbidhena pāpaṃ cattāri agatigamanāni, pañcavidhena pāpaṃ pañca cetokhilā, chabbidhena pāpaṃ cha agāravā, sattavidhena pāpaṃ satta asaddhammā, aṭṭhavidhena pāpaṃ aṭṭha micchattā, navavidhena pāpaṃ nava āghātavatthūni, dasavidhena pāpaṃ dasa akusalakammapathā, bahuvidhena pāpaṃ rāgo doso mohoti ekakadukatikādivasena vibhattā akusalā dhammā, iti sabbampetaṃ pāpaṃ 『『sarīranissitasedamalasadisa』』nti paṇḍitehi kathitaṃ.

Sīlanti pañcasīlaṃ dasasīlaṃ catupārisuddhisīlaṃ. 『『Idaṃ, tāta, sīlaṃ catujjātigandhavilepanasadisa』』nti vadati. Tassāti tassa silassa gandho tīsu vayesu kadāci na chijjati, sakalalokaṃ pattharitvā gacchati.

『『Na pupphagandho paṭivātameti, na candanaṃ taggaramallikā vā;

Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.

『『Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.

『『Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;

Yo ca sīlavataṃ gandho, vāti devesu uttamo』』ti. (dha. pa. 54-56);

Nandanti sarīraghātinoti tāta cūḷatuṇḍila, ime aññāṇamanussā 『『madhuramaṃsaṃ khādissāma, puttadārampi khādāpessāmā』』ti pāṇātipātaṃ karontā nandanti tussanti, pāṇātipāto āsevito bhāvito bahulīkato nirayasaṃvattaniko hoti, tiracchānayoni…pe… pettivisayasaṃvattaniko hoti, yo sabbalahuko pāṇātipātassa vipāko, so manussabhūtassa appāyukasaṃvattaniko hotīti imaṃ pāṇātipāte ādīnavaṃ na jānanti. Ajānantā –

『『Madhuvā maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, bālo dukkhaṃ nigacchatī』』ti. (dha. pa. 69) –

Madhurasaññino hutvā –

『『Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphala』』nti. (dha. pa. 66) –

Ettakampi na jānanti.

『『Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevatī』』ti. (dha. pa. 67);

Na ca nandanti sarīradhārinoti tāta cūḷatuṇḍila, ye panete sarīradhārino sattā, te attano maraṇe āgacchante ṭhapetvā sīhamigarājahatthājānīyaassājānīyakhīṇāsave avasesā bodhisattaṃ ādiṃ katvā abhāyantā nāma natthi.

『『Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye』』ti. (dha. pa. 129);

Puṇṇāyāti guṇapuṇṇāya. Puṇṇamāsiyāti puṇṇacandayuttāya, māsaṃ vā pūretvā ṭhitāya. Tadā kira puṇṇamāsī uposathadivaso hoti. Ramamānāva jahanti jīvitanti tāta cūḷatuṇḍila, mā soci mā paridevi, maraṇassa nāma te bhāyanti, yesaṃ abbhantare sīlādiguṇā natthi. Mayaṃ pana sīlācārasampannā puññavanto, tasmā amhādisā sattā ramamānāva jahanti jīvitanti.

Evaṃ mahāsatto madhurena sarena buddhalīḷāya dhammaṃ desesi. Mahājanakāyā aṅguliyo phoṭesuṃ, celukkhepā ca pavattiṃsu, sādhukārasaddapuṇṇaṃ antalikkhaṃ ahosi. Bārāṇasirājā bodhisattaṃ rajjena pūjetvā mahallikāya yasaṃ datvā ubhopi te gandhodakena nhāpetvā gandhādīhi vilimpāpetvā gīvāsu maṇiratanāni piḷandhāpetvā gharaṃ netvā puttaṭṭhāne ṭhapetvā mahantena parivārena paṭijaggi. Bodhisatto rañño pañca sīlāni adāsi. Sabbe bārāṇasivāsino ca kāsiraṭṭhavāsino ca pañca sīlāni rakkhiṃsu. Mahāsatto nesaṃ pakkhadivasesu dhammaṃ desesi, vinicchaye nisīditvā aḍḍe tīresi. Tasmiṃ dharamāne kūṭaḍḍakārakā nāma nāhesuṃ. Aparabhāge rājā kālamakāsi. Mahāsatto tassa sarīraparihāraṃ kāretvā vinicchaye potthake likhāpetvā 『『imaṃ potthakaṃ oloketvā aḍḍaṃ tīreyyāthā』』ti vatvā mahājanassa dhammaṃ desetvā appamādena ovādaṃ datvā sabbesaṃ rodantānaṃ paridevantānaññeva saddhiṃ cūḷatuṇḍilena araññaṃ pāvisi. Tadā bodhisattassa ovādo saṭṭhi vassasahassāni pavatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so maraṇabhīruko bhikkhu sotāpattiphale patiṭṭhahi.

Tadā rājā ānando ahosi, cūḷatuṇḍilo maraṇabhīruko bhikkhu, parisā buddhaparisā, mahātuṇḍilo pana ahameva ahosinti.

Tuṇḍilajātakavaṇṇanā tatiyā.

[389] 4. Suvaṇṇakakkaṭakajātakavaṇṇanā

Siṅgīmigoti idaṃ satthā veḷuvane viharanto ānandattherassa attano atthāya jīvitapariccāgaṃ ārabbha kathesi. Vatthu yāva dhanuggahapayojanā khaṇḍahālajātake (jā. 2.22.982 ādayo) dhanapālavissajjanaṃ cūḷahaṃsamahāhaṃsajātake (jā. 1.15.133 ādayo) kathitaṃ. Tadā hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, dhammabhaṇḍāgārikaānandatthero sekkhapaṭisambhidāppatto hutvā dhanapālake āgacchante sammāsambuddhassa jīvitaṃ pariccajī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi ānando mayhaṃ jīvitaṃ pariccajiyevā』』ti vatvā atītaṃ āhari.

Atīte rājagahassa pubbapasse sālindiyo nāma brāhmaṇagāmo hoti. Tadā bodhisatto tasmiṃ gāme kassakabrāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā tassa gāmassa pubbuttarāya disāya ekasmiṃ gāmakhette karīsasahassamattaṃ kasiṃ kāresi. So ekadivasaṃ manussehi saddhiṃ khettaṃ gantvā kammakāre 『『kasathā』』ti āṇāpetvā mukhadhovanatthāya khettakoṭiyaṃ mahantaṃ sobbhaṃ upasaṅkami. Tasmiṃ kho pana sobbhe eko suvaṇṇavaṇṇo kakkaṭako paṭivasati abhirūpo pāsādiko. Bodhisatto dantakaṭṭhaṃ khāditvā taṃ sobbhaṃ otari. Tassa mukhadhovanakāle kakkaṭako santikaṃ āgamāsi. Atha naṃ so ukkhipitvā attano uttarisāṭakantare nipajjāpetvā gahetvā khette kattabbakiccaṃ katvā gacchanto tattheva naṃ sobbhe pakkhipitvā gehaṃ agamāsi. Tato paṭṭhāya khettaṃ āgacchanto paṭhamaṃ taṃ sobbhaṃ gantvā kakkaṭakaṃ ukkhipitvā uttarisāṭakantare nipajjāpetvā pacchā kammantaṃ vicāresi. Iti tesaṃ aññamaññaṃ vissāso daḷho ahosi.

Bodhisatto nibaddhaṃ khettaṃ āgacchati, akkhīsu ca panassa pañca pasādā tīṇi maṇḍalāni visuddhāni hutvā paññāyanti. Athassa khettakoṭiyaṃ ekasmiṃ tāle kākakulāvake kākī akkhīni disvā khāditukāmā hutvā kākaṃ āha – 『『sāmi, dohaḷo me uppanno』』ti. 『『Kiṃ dohaḷo nāmā』』ti? 『『Etassa brāhmaṇassa akkhīni khāditukāmāmhī』』ti. 『『Duddohaḷo te uppanno, ko etāni āharituṃ sakkhissatī』』ti. 『『Tvaṃ na sakkosī』』ti ahampetaṃ jānāmi, yo panesa tālassa avidūre vammiko, ettha kaṇhasappo vasati. 『『Taṃ upaṭṭhaha, so etaṃ ḍaṃsitvā māressati, athassa akkhīni uppāṭetvā tvaṃ āharissasī』』ti . So 『『sādhū』』ti sampaṭicchitvā tato paṭṭhāya kaṇhasappaṃ upaṭṭhahi. Bodhisattenapi vāpitasassānaṃ gabbhaggahaṇakāle kakkaṭako mahā ahosi. Athekadivasaṃ sappo kākamāha 『『samma, tvaṃ nibaddhaṃ maṃ upaṭṭhahasi, kiṃ te karomī』』ti. 『『Sāmi, tumhākaṃ dāsiyā etassa khettasāmikassa akkhīsu dohaḷo uppajji, svāhaṃ tumhākaṃ ānubhāvena tassa akkhīni labhissāmīti tumhe upaṭṭhahāmī』』ti. Sappo 『『hotu, nayidaṃ garukaṃ, labhissasī』』ti taṃ assāsetvā puna divase brāhmaṇassa āgamanamagge kedāramariyādaṃ nissāya tiṇehi paṭicchanno hutvā tassāgamanaṃ olokento nipajji.

Bodhisatto āgacchanto paṭhamaṃ sobbhaṃ otaritvā mukhaṃ dhovitvā sinehaṃ paccupaṭṭhāpetvā suvaṇṇakakkaṭakaṃ āliṅgetvā uttarisāṭakantare nipajjāpetvā khettaṃ pāvisi. Sappo taṃ āgacchantaṃ disvāva vegena pakkhanditvā piṇḍikamaṃse ḍaṃsitvā tattheva pātetvā vammikaṃ sandhāya palāyi. Bodhisattassa patanañca kakkaṭakassa sāṭakantarato laṅghanañca kākassa āgantvā bodhisattassa ure nilīyanañca apacchāapurimaṃ ahosi. Kāko nilīyitvā akkhīni tuṇḍena pahari. Kakkaṭako 『『imaṃ kākaṃ nissāya mama sahāyassa bhayaṃ uppannaṃ, etasmiṃ gahite sappo āgacchissatī』』ti saṇḍāsena gaṇhanto viya kākaṃ gīvāyaṃ aḷena daḷhaṃ gahetvā kilametvā thokaṃ sithilamakāsi. Kāko 『『kissa maṃ samma, chaḍḍetvā palāyasi, esa maṃ kakkaṭako bhiyyo viheṭheti, yāva na marāmi, tāva ehī』』ti sappaṃ pakkosanto paṭhamaṃ gāthamāha –

94.

『『Siṅgīmigo āyatacakkhunetto, aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṃ rudāmi, hare sakhā kissa nu maṃ jahāsī』』ti.

Tattha siṅgīmigoti siṅgīsuvaṇṇavaṇṇatāya vā aḷasaṅkhātānaṃ vā siṅgānaṃ atthitāya kakkaṭako vutto. Āyatacakkhunettoti dīghehi cakkhusaṅkhātehi nettehi samannāgato. Aṭṭhimeva taco assāti aṭṭhittaco. Hare sakhāti ālapanametaṃ, ambho sahāyāti attho.

Sappo taṃ sutvā mahantaṃ phaṇaṃ katvā kākaṃ assāsento agamāsi. Satthā imamatthaṃ dīpento abhisambuddho hutvā dutiyaṃ gāthamāha –

95.

『『So passasanto mahatā phaṇena, bhujaṅgamo kakkaṭamajjhapatto;

Sakhā sakhāraṃ paritāyamāno, bhujaṅgamaṃ kakkaṭako gahesī』』ti.

Tattha kakkaṭamajjhapattoti kakkaṭakaṃ sampatto. Sakhā sakhāranti sahāyo sahāyaṃ. 『『Sakaṃ sakhāra』』ntipi pāṭho, attano sahāyanti attho. Paritāyamānoti rakkhamāno. Gahesīti dutiyena aḷena gīvāyaṃ daḷhaṃ gahesi.

Atha naṃ kilametvā thokaṃ sithilamakāsi. Atha sappo 『『kakkaṭakā nāma neva kākamaṃsaṃ khādanti, na sappamaṃsaṃ, atha kena nu kho kāraṇena ayaṃ amhe gaṇhī』』ti cintetvā taṃ pucchanto tatiyaṃ gāthamāha –

96.

『『Na vāyasaṃ no pana kaṇhasappaṃ, ghāsatthiko kakkaṭako adeyya;

Pucchāmi taṃ āyatacakkhunetta, atha kissa hetumha ubho gahītā』』ti.

Tattha ghāsatthikoti āhāratthiko hutvā. Adeyyātiādiyeyya, na-kārena yojetvā na gaṇhīti attho.

Taṃ sutvā kakkaṭako gahaṇakāraṇaṃ kathento dve gāthā abhāsi –

97.

『『Ayaṃ puriso mama atthakāmo, yo maṃ gahetvāna dakāya neti;

Tasmiṃ mate dukkhamanappakaṃ me, ahañca eso ca ubho na homa.

98.

『『Mamañca disvāna pavaddhakāyaṃ, sabbo jano hiṃsitumeva micche;

Sāduñca thūlañca muduñca maṃsaṃ, kākāpi maṃ disva viheṭhayeyyu』』nti.

Tattha ayanti bodhisattaṃ niddisati. Atthakāmoti hitakāmo. Dakāya netīti yo maṃ sampiyāyamāno uttarisāṭakena gahetvāna udakāya neti, attano vasanakasobbhaṃ pāpeti. Tasmiṃ mateti sace so imasmiṃ ṭhāne marissati, etasmiṃ mate mama kāyikaṃ cetasikaṃ mahantaṃ dukkhaṃ bhavissatīti dīpeti. Ubho na homāti dvepi janā na bhavissāma. Mamañca disvānāti gāthāya ayamattho – idañca aparaṃ kāraṇaṃ, imasmiṃ mate anāthaṃ nippaccayaṃ maṃ pavaḍḍhitakāyaṃ disvā sabbo jano 『『imassa kakkaṭakassa sāduñca thūlañca muduñca maṃsa』』nti maṃ māretuṃ iccheyya, na kevalañca jano manusso, tiracchānabhūtā kākāpi maṃ disvā viheṭhayeyyuṃ viheseyyuṃ māreyyuṃ.

Taṃ sutvā sappo cintesi 『『ekenupāyena imaṃ vañcetvā kākañca attānañca mocessāmī』』ti. Atha naṃ vañcetukāmo chaṭṭhaṃ gāthamāha –

99.

『『Sacetassa hetumha ubho gahītā, uṭṭhātu pose visamāvamāmi;

Mamañca kākañca pamuñca khippaṃ, pure visaṃ gāḷhamupeti macca』』nti.

Tattha sacetassa hetūti sace etassa kāraṇā. Uṭṭhātūti nibbiso hotu. Visamāvamāmīti ahamassa visaṃ ākaḍḍhāmi, nibbisaṃ naṃ karomi. Pure visaṃ gāḷhamupeti maccanti imañhi maccaṃ mayā anāvamiyamānaṃ visaṃ gāḷhaṃ balavaṃ hutvā upagaccheyya, taṃ yāva na upagacchati, tāvadeva amhe dvepi jane khippaṃ muñcāti.

Taṃ sutvā kakkaṭako cintesi 『『ayaṃ ekenupāyena maṃ dvepi jane vissajjāpetvā palāyitukāmo, mayhaṃ upāyakosallaṃ na jānāti, ahaṃ dāni yathā sappo sañcarituṃ sakkoti, evaṃ aḷaṃ sithilaṃ karissāmi, kākaṃ pana neva vissajjessāmī』』ti evaṃ cintetvā sattamaṃ gāthamāha –

100.

『『Sappaṃ pamokkhāmi na tāva kākaṃ, paṭibandhako hohiti tāva kāko;

Purisañca disvāna sukhiṃ arogaṃ, kākaṃ pamokkhāmi yatheva sappa』』nti.

Tattha paṭibandhakoti pāṭibhogo. Yatheva sappanti yathā bhavantaṃ sappaṃ muñcāmi, tathā kākaṃ pamokkhāmi, kevalaṃ tvaṃ imassa brāhmaṇassa sarīrato sīghaṃ visaṃ āvamāhīti.

Evañca pana vatvā tassa sukhasañcāraṇatthaṃ aḷaṃ sithilamakāsi. Sappo visaṃ āvamitvā mahāsattassa sarīraṃ nibbisaṃ akāsi. So niddukkho uṭṭhāya pakativaṇṇeneva aṭṭhāsi. Kakkaṭako 『『sace ime dvepi janā arogā bhavissanti, mayhaṃ sahāyassa vaḍḍhi nāma na bhavissati, vināsessāmi ne』』ti cintetvā kattarikāya uppalamakuḷaṃ viya aḷehi ubhinnampi sīsaṃ kappetvā jīvitakkhayaṃ pāpesi. Kākīpi tamhā ṭhānā palāyi. Bodhisatto sappassa sarīraṃ daṇḍake veṭhetvā gumbapiṭṭhe khipi. Suvaṇṇakakkaṭakaṃ sobbhe vissajjetvā nhatvā sālindiyagāmameva gato. Tato paṭṭhāya kakkaṭakena saddhiṃ adhikataro vissāso ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānento osānagāthamāha –

101.

『『Kāko tadā devadatto ahosi, māro pana kaṇhasappo ahosi;

Ānandabhaddo kakkaṭako ahosi, ahaṃ tadā brāhmaṇo homi satthā』』ti.

Saccapariyosāne bahū sotāpannādayo ahesuṃ. Kākī pana gāthāya na vuttā, sā ciñcamāṇavikā ahosīti.

Suvaṇṇakakkaṭakajātakavaṇṇanā catutthā.

[390] 5. Mayhakajātakavaṇṇanā

Sakuṇomayhako nāmāti idaṃ satthā jetavane viharanto āgantukaseṭṭhiṃ ārabbha kathesi. Sāvatthiyañhi āgantukaseṭṭhi nāma aḍḍho ahosi mahaddhano. So neva attanā bhoge bhuñji, na paresaṃ adāsi, nānaggarase paṇīte bhojane upanīte taṃ na bhuñjati, bilaṅgadutiyaṃ kaṇājakaṃ eva bhuñjati, dhūpitavāsitesu kāsikavatthesu upanītesu tāni hāretvā thūlathūlasāṭake nivāseti, ājānīyayutte maṇikanakavicitte rathe upanīte tampi harāpetvā kattararathakena gacchati, suvaṇṇacchatte dhāriyamāne taṃ apanetvā paṇṇacchattena dhāriyamānena. So yāvajīvaṃ dānādīsu puññesu ekampi akatvā kālaṃ katvā roruvaniraye nibbatti. Tassa aputtakaṃ sāpateyyaṃ rājabalaṃ sattahi rattidivasehi rājakulaṃ pavesesi. Tasmiṃ pavesite rājā bhuttapātarāso jetavanaṃ gantvā satthāraṃ vanditvā nisinno 『『kiṃ, mahārāja, buddhupaṭṭhānaṃ na karosī』』ti vutte 『『bhante, sāvatthiyaṃ āgantukaseṭṭhino nāma kālakatassa assāmikadhane amhākaṃ ghare āhariyamāneyeva satta rattidivasā gatā, so pana etaṃ dhanaṃ labhitvāpi neva attanā paribhuñji, na paresaṃ adāsi, rakkhasapariggahitapokkharaṇī viyassa dhanaṃ ahosi, so ekadivasampi paṇītabhojanādīnaṃ rasaṃ ananubhavitvāva maraṇamukhaṃ paviṭṭho, evaṃ maccharī apuññasatto kiṃ katvā ettakaṃ dhanaṃ labhi, kena cassa bhogesu cittaṃ na ramī』』ti satthāraṃ pucchi. Satthā 『『mahārāja, dhanalābho ca, dhanaṃ laddhā aparibhuñjanakāraṇañca teneva kata』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiseṭṭhi assaddho ahosi maccharī, na kassaci kiñci deti, na kañci saṅgaṇhāti. So ekadivasaṃ rājupaṭṭhānaṃ gacchanto tagarasikhiṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā vanditvā 『『laddhā, bhante, bhikkhā』』ti pucchitvā 『『nanu carāma mahāseṭṭhī』』ti vutte purisaṃ āṇāpesi 『『gaccha, imaṃ amhākaṃ gharaṃ ānetvā mama pallaṅke nisīdāpetvā amhākaṃ paṭiyattabhattassa pattaṃ pūretvā dāpehī』』ti. So paccekabuddhaṃ gharaṃ netvā nisīdāpetvā seṭṭhibhariyāya ācikkhi. Sā nānaggarasabhattassa pattaṃ pūretvā tassa adāsi. So bhattaṃ gahetvā seṭṭhinivesanā nikkhamitvā antaravīthiyaṃ paṭipajji. Seṭṭhi rājakulato paccāgacchanto taṃ disvā vanditvā 『『laddhaṃ, bhante, bhatta』』nti pucchi. 『『Laddhaṃ mahāseṭṭhī』』ti. So pattaṃ oloketvā cittaṃ pasādetuṃ nāsakkhi , 『『imaṃ me bhattaṃ dāsā vā kammakarā vā bhuñjitvā dukkarampi kammaṃ kareyyuṃ, aho vata me jānī』』ti aparacetanaṃ paripuṇṇaṃ kātuṃ nāsakkhi. Dānañhi nāma tisso cetanā paripuṇṇaṃ kātuṃ sakkontasseva mahapphalaṃ hoti.

『『Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;

Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā namiyyare. (jā. 1.10.95);

『『Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā yaññassa sampadā』』. (a. ni. 6.37; pe. va. 305);

Iti, mahārāja, āgantukaseṭṭhi tagarasikhipaccekabuddhassa dinnapaccayena bahuṃ dhanaṃ labhi, datvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya bhoge bhuñjituṃ nāsakkhīti. 『『Puttaṃ pana kasmā na labhi, bhante』』ti? Satthā 『『puttassa alabhanakāraṇampi teneva kataṃ, mahārājā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave seṭṭhikule nibbattitvā vayappatto mātāpitūnaṃ accayena kaniṭṭhaṃ saṅgaṇhitvā kuṭumbaṃ vicārento gharadvāre dānasālaṃ kāretvā mahādānaṃ pavattento agāraṃ ajjhāvasi. Athassa eko putto jāyi. So tassa padasā gamanakāle kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā saddhiṃ puttadārena sabbaṃ gharavibhavaṃ kaniṭṭhassa niyyātetvā 『『appamatto dānaṃ pavattehī』』ti ovādaṃ datvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantapadese vihāsi. Kaniṭṭhopissa ekaṃ puttaṃ paṭilabhi. So taṃ vaḍḍhantaṃ disvā cintesi 『『mama bhātu putte jīvante kuṭumbaṃ bhinditvā dvidhā bhavissati, bhātu puttaṃ māressāmī』』ti. Atha naṃ ekadivasaṃ nadiyaṃ opilāpetvā māresi. Tamenaṃ nhatvā āgataṃ bhātu jāyā 『『kuhiṃ mama putto』』ti pucchi. 『『Nadiyaṃ udakaṃ kīḷi, atha naṃ udake vicinanto nāddasa』』nti. Sā roditvā kanditvā tuṇhī ahosi.

Bodhisatto taṃ pavattiṃ ñatvā 『『idaṃ kiccaṃ pākaṭaṃ karissāmī』』ti ākāsenāgantvā bārāṇasiyaṃ otaritvā sunivattho supāruto tassa gharadvāre ṭhatvā dānasālaṃ adisvā 『『dānasālāpi iminā asappurisena nāsitā』』ti cintesi. Kaniṭṭho tassa āgatabhāvaṃ ñatvā āgantvā mahāsattaṃ vanditvā pāsādaṃ āropetvā subhojanaṃ bhojesi. So bhattakiccāvasāne sukhakathāya nisinno 『『dārako na paññāyati, kahaṃ nu kho』』ti pucchi. 『『Mato, bhante』』ti. 『『Kena kāraṇenā』』ti? 『『Udakakīḷanaṭṭhāne asukakāraṇenāti na jānāmī』』ti. 『『Kiṃ tvaṃ asappurisa na jānissasi, tayā katakiccaṃ mayhaṃ pākaṭaṃ, nanu tvaṃ iminā nāma kāraṇena taṃ māresi, kiṃ nu tvaṃ rājādīnaṃ vasena nassamānaṃ dhanaṃ rakkhituṃ sakkuṇeyyāsi, mayhakasakuṇassa ca tuyhañca kiṃ nānākaraṇa』』nti? Athassa mahāsatto buddhalīḷāya dhammaṃ desento imā gāthā abhāsi –

102.

『『Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, 『mayhaṃ mayha』nti kandati.

103.

『『Tassevaṃ vilapantassa, dijasaṅghā samāgatā;

Bhutvāna pipphaliṃ yanti, vilapatveva so dijo.

104.

『『Evameva idhekacco, saṅgharitvā bahuṃ dhanaṃ;

Nevattano na ñātīnaṃ, yathodhiṃ paṭipajjati.

105.

『『Na so acchādanaṃ bhattaṃ, na mālaṃ na vilepanaṃ;

Anubhoti sakiṃ kiñci, na saṅgaṇhāti ñātake.

106.

『『Tassevaṃ vilapantassa, mayhaṃ mayhanti rakkhato;

Rājāno atha vā corā, dāyādā yeva appiyā;

Dhanamādāya gacchanti, vilapatveva so naro.

107.

『『Dhīro bhoge adhigamma, saṅgaṇhāti ca ñātake;

Tena so kittiṃ pappoti, pecca sagge pamodatī』』ti.

Tattha mayhakoti 『『mayhaṃ mayha』』nti viravanavasena evaṃladdhanāmo. Girisānudarīsu caratīti girisānudarīcaro. Pakkaṃ pipphalinti himavantapadese ekaṃ phalabharitaṃ pipphalirukkhaṃ. Kandatīti dijagaṇe taṃ rukkhaṃ parivāretvā pakkāni khādante vāretuṃ 『『mayhaṃ mayha』』nti paridevanto vicarati. Tassevaṃ vilapantassāti tassa vilapantasseva. Bhutvāna vipphaliṃ yantīti taṃ pipphalirukkhaṃ paribhuñjitvā aññaṃ phalasampannaṃ rukkhaṃ gacchanti. Vilapatvevāti so pana dijo vilapatiyeva. Yathodhinti yathākoṭṭhāsaṃ, mātāpitābhātubhaginīputtadhītādīnaṃ upabhogaparibhogavasena yo yo koṭṭhāso dātabbo, taṃ taṃ na detīti attho.

Sakinti ekavārampi nānubhoti. 『『Saka』』ntipi pāṭho, attano santakampīti attho. Na saṅgaṇhātīti bhattacchādanabījanaṅgalādidānavasena na saṅgaṇhāti. Vilapatveva so naroti etesu rājādīsu dhanaṃ gahetvā gacchantesu kevalaṃ so puriso vilapatiyeva. Dhīroti paṇḍito. Saṅgaṇhātīti attano santikaṃ āgate dubbalañātake bhattacchādanabījanaṅgalādidānena saṅgaṇhāti. Tenāti so puriso tena ñātisaṅgahena catuparisamajjhe kittiñca attano vaṇṇabhaṇanañca pāpuṇāti, pecca sagge devanagare pamodati.

Evaṃ mahāsatto tassa dhammaṃ desetvā dānaṃ pākatikaṃ kāretvā himavantameva gantvā aparihīnajjhāno brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『iti kho, mahārāja, āgantukaseṭṭhi bhātu puttassa māritattā ettakaṃ kālaṃ neva puttaṃ, na dhītaraṃ alabhī』』ti vatvā jātakaṃ samodhānesi – 『『tadā kaniṭṭho āgantukaseṭṭhi ahosi, jeṭṭhako pana ahameva ahosi』』nti.

Mayhakajātakavaṇṇanā pañcamā.

[391] 6. Vijjādharajātakavaṇṇanā

Dubbaṇṇarūpanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthu mahākaṇhajātake (jā. 1.12.61 ādayo) āvi bhavissati. Tadā pana satthā 『『na, bhikkhave, idāneva, pubbepi tathāgato lokatthacariyaṃ cariyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko ahosi. Tadā eko vijjādharo vijjaṃ parivattetvā aḍḍharattasamaye āgantvā bārāṇasirañño aggamahesiyā saddhiṃ aticarati, tassā paricārikāyo sañjāniṃsu. Sā sayameva rājānaṃ upasaṅkamitvā 『『deva, eko puriso aḍḍharattasamaye sirigabbhaṃ pavisitvā maṃ dūsetī』』ti āha. 『『Sakkhissasi pana kiñci saññāṇaṃ kātu』』nti? 『『Sakkomi, devā』』ti sā jātihiṅgulikapātiṃ āharāpetvā tassa purisassa rattiṃ āgantvā abhiramitvā gacchantassa piṭṭhiyaṃ pañcaṅgulikaṃ datvā pātova rañño ārocesi. Rājā manusse āṇāpesi 『『gacchatha, sabbadisāsu oloketvā piṭṭhiyaṃ katajātihiṅgulapañcaṅgulikapurisaṃ gaṇhathā』』ti. Vijjādharopi rattiṃ anācāraṃ katvā divā susāne sūriyaṃ namassanto ekapādena tiṭṭhati. Rājapurisā taṃ disvā parivārayiṃsu. So 『『pākaṭaṃ me kammaṃ jāta』』nti vijjaṃ parivattetvā ākāsena uppatitvā gato.

Rājā taṃ disvā āgatapurise 『『addasathā』』ti pucchi. 『『Āma, addasāmā』』ti. 『『Ko nāmeso』』ti? 『『Pabbajito, devā』』ti. 『『So hi rattiṃ anācāraṃ katvā divā pabbajitavesena vasati』』. Rājā 『『ime divā samaṇavesena caritvā rattiṃ anācāraṃ karontī』』ti pabbajitānaṃ kujjhitvā micchāgahaṇaṃ gahetvā 『『mayhaṃ vijitā ime sabbe pabbajitā palāyantu, diṭṭhadiṭṭhaṭṭhāne rājāṇaṃ karissantū』』ti bheriṃ carāpesi. Tiyojanasatikā kāsiraṭṭhā palāyitvā sabbe pabbajitā aññarājadhāniyo agamiṃsu. Sakalakāsiraṭṭhe manussānaṃ ovādadāyako ekopi dhammikasamaṇabrāhmaṇo nāhosi. Anovādakā manussā pharusā ahesuṃ, dānasīlavimukhā matamatā yebhuyyena apāye nibbattiṃsu, sagge nibbattanakā nāma nāhesuṃ.

Sakko nave devaputte apassanto 『『kiṃ nu kho kāraṇa』』nti āvajjetvā vijjādharaṃ nissāya bārāṇasiraññā kuddhena micchāgahaṇaṃ gahetvā pabbajitānaṃ raṭṭhā pabbājitabhāvaṃ ñatvā 『『ṭhapetvā maṃ añño imassa rañño micchāgahaṇaṃ bhindituṃ samattho nāma natthi, rañño ca raṭṭhavāsīnañca avassayo bhavissāmī』』ti cintetvā nandamūlapabbhāre paccekabuddhānaṃ santikaṃ gantvā vanditvā 『『bhante, mayhaṃ ekaṃ mahallakaṃ paccekabuddhaṃ detha, kāsiraṭṭhaṃ pasādessāmī』』ti āha. So saṅghattherameva labhi, athassa pattacīvaraṃ gahetvā taṃ purato katvā sayaṃ pacchato hutvā sirasmiṃ añjaliṃ ṭhapetvā paccekabuddhaṃ namassanto uttamarūpadharo māṇavako hutvā sakalanagarassa matthakena tikkhattuṃ vicaritvā rājadvāraṃ āgantvā ākāse aṭṭhāsi. Amaccā rañño ārocesuṃ 『『deva, abhirūpo māṇavako ekaṃ samaṇaṃ ānetvā rājadvāre ākāse ṭhito』』ti. Rājā āsanā uṭṭhāya sīhapañjare ṭhatvā 『『māṇavaka, kasmā tvaṃ abhirūpo samāno etassa virūpassa samaṇassa pattacīvaraṃ gahetvā namassamāno ṭhito』』ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

108.

『『Dubbaṇṇarūpaṃ tuvamariyavaṇṇī, purakkhatvā pañjaliko namassasi;

Seyyo nu teso udavā sarikkho, nāmaṃ parassattano cāpi brūhī』』ti.

Tattha ariyavaṇṇīti sundararūpo. Seyyo nu tesoti eso virūpo pabbajito kiṃ nu tayā uttaritaro, udāhu sarikkho. Nāmaṃ parassattano cāpīti etassa parassa ca attano ca nāmaṃ brūhīti pucchati.

Atha naṃ sakko 『『mahārāja, samaṇā nāma garuṭṭhāniyā, tena me nāmaṃ lapituṃ na labbhati, mayhaṃ pana te nāmaṃ kathessāmī』』ti vatvā dutiyaṃ gāthamāha –

109.

『『Na nāmagottaṃ gaṇhanti rāja, sammaggatānujjugatāna devā;

Ahañca te nāmadheyyaṃ vadāmi, sakkohamasmī tidasānamindo』』ti.

Tattha sammaggatānujjugatāna devāti mahārāja, sabbasaṅkhāre yathā sabhāvasarasavasena sammasitvā aggaphalaṃ arahattaṃ pattattā sammaggatānaṃ, ujunā ca aṭṭhaṅgikena maggena nibbānaṃ gatattā ujugatānaṃ mahākhīṇāsavānaṃ upapattidevehi uttaritarānaṃ visuddhidevānaṃ upapattidevā nāmagottaṃ na gaṇhanti. Ahañca te nāmadheyyanti apica ahaṃ attano nāmadheyyaṃ tuyhaṃ kathemi.

Taṃ sutvā rājā tatiyagāthāya bhikkhunamassane ānisaṃsaṃ pucchi –

110.

『『Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Pucchāmi taṃ devarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so』』ti.

Sakko catutthagāthāya kathesi –

111.

『『Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā』』ti.

Tattha bhikkhunti bhinnakilesaṃ parisuddhapuggalaṃ. Caraṇūpapannanti sīlacaraṇena upetaṃ. Diṭṭheva dhammeti na kevalaṃ ito cutoyeva, imasmiṃ pana attabhāve so pasaṃsaṃ labhati, pasaṃsāsukhaṃ vindatīti.

Rājā sakkassa kathaṃ sutvā attano micchāgahaṇaṃ bhinditvā tuṭṭhamānaso pañcamaṃ gāthamāha –

112.

『『Lakkhī vata me udapādi ajja, yaṃ vāsavaṃ bhūtapatiddasāma;

Bhikkhuñca disvāna tuvañca sakka, kāhāmi puññāni anappakānī』』ti.

Tattha lakkhīti sirī, paññātipi vadanti. Idaṃ vuttaṃ hoti – ajja mama tava vacanaṃ suṇantasseva kusalākusalavipākajānanapaññā udapādīti. Yanti nipātamattaṃ. Bhūtapatiddasāmāti bhūtapatiṃ addasāma.

Taṃ sutvā sakko paṇḍitassa thutiṃ karonto chaṭṭhaṃ gāthamāha –

113.

『『Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Bhikkhuñca disvāna mamañca rāja, karohi puññāni anappakānī』』ti.

Tattha bahuṭhānacintinoti bahūni kāraṇāni cintanasamatthā.

Taṃ sutvā rājā osānagāthamāha –

114.

『『Akkodhano niccapasannacitto, sabbātithīyācayogo bhavitvā;

Nihacca mānaṃ abhivādayissaṃ, sutvāna devinda subhāsitānī』』ti.

Tattha sabbātithīyācayogo bhavitvāti sabbesaṃ atithīnaṃ āgatānaṃ āgantukānaṃ yaṃ yaṃ te yācanti, tassa tassa yutto anucchaviko bhavitvā, sabbaṃ tehi yācitayācitaṃ dadamānoti attho. Sutvāna devinda subhāsitānīti tava subhāsitāni sutvā ahaṃ evarūpo bhavissāmīti vadati.

Evañca pana vatvā pāsādā oruyha paccekabuddhaṃ vanditvā ekamantaṃ aṭṭhāsi. Paccekabuddho ākāse pallaṅkena nisīditvā 『『mahārāja, vijjādharo na samaṇo, tvaṃ ito paṭṭhāya 『atuccho loko, atthi dhammikasamaṇabrāhmaṇā』ti ñatvā dānaṃ dehi, sīlaṃ rakkha, uposathakammaṃ karohī』』ti rājānaṃ ovadi. Sakkopi sakkānubhāvena ākāse ṭhatvā 『『ito paṭṭhāya appamattā hothā』』ti nāgarānaṃ ovādaṃ datvā 『『palātā samaṇabrāhmaṇā āgacchantū』』ti bheriṃ carāpesi. Atha te ubhopi sakaṭṭhānameva agamaṃsu. Rājā tassa ovāde ṭhatvā dānādīni puññāni akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā paccekabuddho parinibbuto, rājā ānando ahosi, sakko pana ahameva ahosi』』nti.

Vijjādharajātakavaṇṇanā chaṭṭhā.

[392] 7. Siṅghapupphajātakavaṇṇanā

Yametanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira jetavanā nikkhamitvā kosalaraṭṭhe aññataraṃ araññaṃ nissāya viharanto ekadivasaṃ padumasaraṃ otaritvā supupphitapadumaṃ disvā adhovāte ṭhatvā upasiṅghi. Atha naṃ tasmiṃ vane adhivatthā devatā 『『mārisa, tvaṃ gandhatheno nāma, idaṃ te ekaṃ theyyaṅga』』nti saṃvejesi. So tāya saṃvejito puna jetavanaṃ āgantvā satthāraṃ vanditvā nisinno 『『kahaṃ bhikkhu nivutthosī』』ti puṭṭho 『『asukavanasaṇḍe nāma, tattha ca maṃ devatā evaṃ nāma saṃvejesī』』ti āha. Atha naṃ satthā 『『na kho bhikkhu pupphaṃ upasiṅghanto tvameva devatāya saṃvejito, porāṇakapaṇḍitāpi saṃvejitapubbā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo aparabhāge isipabbajjaṃ pabbajitvā ekaṃ padumasaraṃ nissāya upavasanto ekadivasaṃ saraṃ otaritvā supupphitapadumaṃ upasiṅghamāno aṭṭhāsi. Atha naṃ ekā devadhītā rukkhakkhandhavivare ṭhatvā saṃvejayamānā paṭhamaṃ gāthamāha –

115.

『『Yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi;

Ekaṅgametaṃ theyyānaṃ, gandhathenosi mārisā』』ti.

Tattha ekaṅgametanti ekakoṭṭhāso esa.

Tato bodhisatto dutiyaṃ gāthamāha –

116.

『『Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhathenoti vuccatī』』ti.

Tattha ārā siṅghāmīti dūre ṭhito ghāyāmi. Vaṇṇenāti kāraṇena.

Tasmiṃ khaṇe eko puriso tasmiṃ sare bhisāni ceva khaṇati, puṇḍarīkāni ca bhañjati . Bodhisatto taṃ disvā 『『maṃ ārā ṭhatvā upasiṅghantaṃ 『coro』ti vadasi, etaṃ purisaṃ kasmā na bhaṇasī』』ti tāya saddhiṃ sallapanto tatiyaṃ gāthamāha –

117.

『『Yoyaṃ bhisāni khaṇati, puṇḍarīkāni bhañjati;

Evaṃ ākiṇṇakammanto, kasmā eso na vuccatī』』ti.

Tattha ākiṇṇakammantoti kakkhaḷakammanto dāruṇakammanto.

Athassa avacanakāraṇaṃ ācikkhantī devatā catutthapañcamagāthā abhāsi –

118.

『『Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Tasmiṃ me vacanaṃ natthi, tañcārahāmi vattave.

119.

『『Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhāmattaṃva khāyatī』』ti.

Tattha dhāticelaṃvāti kheḷasiṅghāṇikamuttagūthamakkhitaṃ dhātidāsiyā nivatthacelaṃ viya ayaṃ pāpamakkhitoyeva, tena kāraṇena tasmiṃ mama vacanaṃ natthi. Tañcārahāmīti samaṇā pana ovādakkhamā honti piyasīlā, tasmā taṃ appamattakampi ayuttaṃ karontaṃ vattuṃ arahāmi samaṇāti. Anaṅgaṇassāti niddosassa tumhādisassa. Abbhāmattaṃva khāyatīti mahāmeghappamāṇaṃ hutvā upaṭṭhāti, idāni kasmā evarūpaṃ dosaṃ abbohārikaṃ karosīti.

Tāya pana saṃvejito bodhisatto saṃvegappatto chaṭṭhaṃ gāthamāha –

120.

『『Addhā maṃ yakkha jānāsi, atho maṃ anukampasi;

Punapi yakkha vajjāsi, yadā passasi edisa』』nti.

Tattha yakkhāti devataṃ ālapati. Vajjāsīti vadeyyāsi. Yadā passasi edisanti yadā mama evarūpaṃ dosaṃ passasi, tadā evaṃ mama vadeyyāsīti vadati.

Athassa sā devadhītā sattamaṃ gāthamāha –

121.

『『Neva taṃ upajīvāmi, napi te bhatakāmhase;

Tvameva bhikkhu jāneyya, yena gaccheyya suggati』』nti.

Tattha bhatakāmhaseti tava bhatihatā kammakarāpi na homa. Kiṃkāraṇā taṃ sabbakālaṃ rakkhamānā vicarissāmāti dīpeti. Yena gaccheyyāti bhikkhu yena kammena tvaṃ sugatiṃ gaccheyyāsi, tvameva taṃ jāneyyāsīti.

Evaṃ sā tassa ovādaṃ datvā attano vimānameva paviṭṭhā. Bodhisattopi jhānaṃ nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.

Tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosinti.

Siṅghapupphajātakavaṇṇanā sattamā.

[393] 8. Vighāsādajātakavaṇṇanā

Susukhaṃ vata jīvantīti idaṃ satthā pubbārāme viharanto keḷisīlake bhikkhū ārabbha kathesi. Tesu hi mahāmoggallānattherena pāsādaṃ kampetvā saṃvejitesu dhammasabhāyaṃ bhikkhū tesaṃ aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepete keḷisīlakāyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko ahosi. Atha aññatarasmiṃ kāsikagāme satta bhātaro kāmesu dosaṃ disvā nikkhamitvā isipabbajjaṃ pabbajitvā majjhāraññe vasantā yoge yogaṃ akatvā kāyadaḷhībahulā hutvā nānappakāraṃ kīḷaṃ kīḷantā cariṃsu. Sakko devarājā 『『ime saṃvejessāmī』』ti suko hutvā tesaṃ vasanaṭṭhānaṃ āgantvā ekasmiṃ rukkhe nilīyitvā te saṃvejento paṭhamaṃ gāthamāha –

122.

『『Susukhaṃ vata jīvanti, ye janā vighāsādino;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī』』ti.

Tattha vighāsādinoti bhuttātirekaṃ bhuñjante sandhāyāha. Diṭṭheva dhammeti ye evarūpā, te diṭṭheva dhamme pāsaṃsā, samparāye ca tesaṃ sugati hoti, sagge uppajjantīti adhippāyena vadati.

Atha tesu eko tassa vacanaṃ sutvā avasese āmantetvā dutiyaṃ gāthamāha –

123.

『『Sukassa bhāsamānassa, na nisāmetha paṇḍitā;

Idaṃ suṇātha sodariyā, amhevāyaṃ pasaṃsatī』』ti.

Tattha bhāsamānassāti mānusikāya vācāya bhaṇantassa. Na nisāmethāti na suṇātha. Idaṃ suṇāthāti idamassa vacanaṃ suṇātha. Sodariyāti samāne udare vutthabhāvena te ālapanto āha.

Atha ne paṭikkhipanto suko tatiyaṃ gāthamāha –

124.

『『Nāhaṃ tumhe pasaṃsāmi, kuṇapādā suṇātha me;

Ucchiṭṭhabhojino tumhe, na tumhe vighāsādino』』ti.

Tattha kuṇapādāti kuṇapakhādakāti te ālapati.

Te tassa vacanaṃ sutvā sabbepi catutthaṃ gāthamāhaṃsu –

125.

『『Sattavassā pabbajitā, majjhāraññe sikhaṇḍino;

Vighāseneva yāpentā, mayañce bhoto gārayhā;

Ke nu bhoto pasaṃsiyā』』ti.

Tattha sikhaṇḍinoti cūḷāya samannāgatā. Vighāsenevāti ettakaṃ kālaṃ satta vassāni sīhabyagghavighāseneva yāpentā yadi bhoto gārayhā, atha ke nu te pasaṃsiyāti.

Te lajjāpento mahāsatto pañcamaṃ gāthamāha –

126.

『『Tumhe sīhānaṃ byagghānaṃ, vāḷānañcāvasiṭṭhakaṃ;

Ucchiṭṭheneva yāpentā, maññivho vighāsādino』』ti.

Tattha vāḷānañcāvasiṭṭhakanti sesavāḷamigānañca avasiṭṭhakaṃ ucchiṭṭhabhojanaṃ.

Taṃ sutvā tāpasā 『『sace mayaṃ na vighāsādā, atha ke carahi te vighāsādā』』ti? Atha tesaṃ so tamatthaṃ ācikkhanto chaṭṭhaṃ gāthamāha –

127.

『『Ye brāhmaṇassa samaṇassa, aññassa vā vanibbino;

Datvāva sesaṃ bhuñjanti, te janā vighāsādino』』ti.

Tattha vanibbinoti taṃ taṃ bhaṇḍaṃ yācanakassa. Evaṃ te lajjāpetvā mahāsatto sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā satta bhātaro ime keḷisīlakā bhikkhū ahesuṃ, sakko pana ahameva ahosi』』nti.

Vighāsādajātakavaṇṇanā aṭṭhamā.

[394] 9. Vaṭṭakajātakavaṇṇanā

Paṇītanti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu lolo』』ti pucchitvā 『『āma, bhante』』ti vutte 『『na kho bhikkhu idāneva lolo, pubbepi tvaṃ loloyeva, lolatāya pana bārāṇasiyaṃ hatthigavāssapurisakuṇapehi atitto 『ito uttaritaraṃ labhissāmī』ti araññaṃ paviṭṭhosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṭṭakayoniyaṃ nibbattitvā araññe lūkhatiṇabījāhāro vasi. Tadā bārāṇasiyaṃ eko lolakāko hatthikuṇapādīhi atitto 『『ito uttaritaraṃ labhissāmī』』ti araññaṃ pavisitvā phalāphalaṃ khādanto bodhisattaṃ disvā 『『ayaṃ vaṭṭako ativiya thūlasarīro, madhuraṃ gocaraṃ khādati maññe, etassa gocaraṃ pucchitvā taṃ khāditvā ahampi thūlo bhavissāmī』』ti cintetvā bodhisattassa uparibhāge sākhāya nilīyitvā bodhisattaṃ pucchi 『『bho vaṭṭaka, kiṃ nāma paṇītāhāraṃ bhuñjasi, thūlasarīro ahosī』』ti? Bodhisatto tena pucchito tena saddhiṃ paṭisanthāraṃ karonto paṭhamaṃ gāthamāha –

128.

『『Paṇītaṃ bhuñjase bhattaṃ, sappitelañca mātula;

Atha kena nu vaṇṇena, kiso tvamasi vāyasā』』ti.

Tattha bhattanti manussānaṃ bhojananiyāmena paṭiyāditabhattaṃ. Mātulāti taṃ piyasamudācārena ālapati. Kisoti appamaṃsalohito.

Tassa vacanaṃ sutvā kāko tisso gāthā abhāsi –

129.

『『Amittamajjhe vasato, tesu āmisamesato;

Niccaṃ ubbiggahadayassa, kuto kākassa daḷhiyaṃ.

130.

『『Niccaṃ ubbegino kākā, dhaṅkā pāpena kammunā;

Laddho piṇḍo na pīṇeti, kiso tenasmi vaṭṭaka.

131.

『『Lūkhāni tiṇabījāni, appasnehāni bhuñjasi;

Atha kena nu vaṇṇena, thūlo tvamasi vaṭṭakā』』ti.

Tattha daḷhiyanti evarūpassa mayhaṃ kākassa kuto daḷhībhāvo, kuto thūlanti attho. Ubbeginoti ubbegavanto. Dhaṅkāti kākānameva nāmaṃ. Pāpena kammunā laddhoti kākena manussasantakavilumpanasaṅkhātena pāpena kammena laddho piṇḍo. Na pīṇetīti na tappeti. Tenasmīti tena kāraṇenāhaṃ kiso asmi. Appasnehānīti mandojāni. Idaṃ kāko bodhisattaṃ 『『paṇītabhojanaṃ khādatī』』ti saññī hutvāpi vaṭṭakānaṃ gahitagocaraṃ pucchanto āha.

Taṃ sutvā bodhisatto attano thūlabhāvakāraṇaṃ kathento imā gāthā abhāsi –

132.

『『Appicchā appacintāya, adūragamanena ca;

Laddhāladdhena yāpento, thūlo tenasmi vāyasa.

133.

『『Appicchassa hi posassa, appacintasukhassa ca;

Susaṅgahitamānassa, vuttī susamudānayā』』ti.

Tattha appicchāti āhāresu appicchatāya nittaṇhatāya, kevalaṃ sarīrayāpanavaseneva āhārāharaṇatāyāti attho. Appacintāyāti 『『ajja kahaṃ āhāraṃ labhissāmi, sve kaha』』nti evaṃ āhāracintāya abhāvena. Adūragamanena cāti 『『asukasmiṃ nāma ṭhāne madhuraṃ labhissāmī』』ti cintetvā avidūragamanena ca. Laddhāladdhenāti lūkhaṃ vā hotu paṇītaṃ vā, yaṃ laddhaṃ, teneva. Thūlo tenasmīti tena catubbidhena kāraṇena thūlo asmi. Vāyasāti kākaṃ ālapati. Appacintasukhassāti āhāracintārahitānaṃ appacintānamariyānaṃ sukhaṃ assatthīti appacintasukho, tassa tādisena sukhena samannāgatassa. Susaṅgahitamānassāti 『『ettakaṃ bhuñjitvā jīrāpetuṃ sakkhissāmī』』ti evaṃ suṭṭhu saṅgahitāhāramānassa. Vuttī susamudānayāti evarūpassa puggalassa jīvitavutti sukhena sakkā samudānetuṃ susamudānayā sunibbattiyā.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu sotāpattiphale patiṭṭhahi.

Tadā kāko lolabhikkhu ahosi, vaṭṭako pana ahameva ahosinti.

Vaṭṭakajātakavaṇṇanā navamā.

[395] 10. Pārāvatajātakavaṇṇanā

Cirassaṃvata passāmīti idaṃ satthā jetavane viharanto lolabhikkhuṃyeva ārabbha kathesi. Paccuppannavatthu heṭṭhā vuttanayameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvato hutvā bārāṇasiseṭṭhino mahānase nīḷapacchiyaṃ vasati. Kākopi tena saddhiṃ vissāsaṃ katvā tattheva vasatīti sabbaṃ vitthāretabbaṃ. Bhattakārako kākapattāni luñcitvā piṭṭhena taṃ makkhetvā ekaṃ kapālakhaṇḍaṃ vijjhitvā kaṇṭhe piḷandhitvā pacchiyaṃ pakkhipi. Bodhisatto araññato āgantvā taṃ disvā parihāsaṃ karonto paṭhamaṃ gāthamāha –

134.

『『Cirassaṃ vata passāmi, sahāyaṃ maṇidhārinaṃ;

Sukatā massukuttiyā, sobhate vata me sakhā』』ti.

Tattha massukuttiyāti imāya massukiriyāya.

Taṃ sutvā kāko dutiyaṃ gāthamāha –

135.

『『Parūḷhakacchanakhalomo, ahaṃ kammesu byāvaṭo;

Cirassaṃ nhāpitaṃ laddhā, lomaṃ taṃ ajja hārayi』』nti.

Tattha ahaṃ kammesu byāvaṭoti ahaṃ samma pārāvata, rājakammesu byāvaṭo okāsaṃ alabhanto parūḷhakacchanakhalomo ahosinti vadati. Ajja hārayinti ajja hāresiṃ.

Tato bodhisatto tatiyaṃ gāthamāha –

136.

『『Yaṃ nu lomaṃ ahāresi, dullabhaṃ laddha kappakaṃ;

Atha kiñcarahi te samma, kaṇṭhe kiṇikiṇāyatī』』ti.

Tassattho – yaṃ tāva dullabhaṃ kappakaṃ labhitvā lomaṃ harāpesi, taṃ harāpaya, atha kiñcarahi te vayassa idaṃ kaṇṭhe kiṇikiṇāyatīti.

Tato kāko dve gāthā abhāsi –

137.

『『Manussasukhumālānaṃ, maṇi kaṇṭhesu lambati;

Tesāhaṃ anusikkhāmi, mā tvaṃ maññi davā kataṃ.

138.

『『Sacepimaṃ pihayasi, massukuttiṃ sukāritaṃ;

Kārayissāmi te samma, maṇiñcāpi dadāmi te』』ti.

Tattha maṇīti evarūpānaṃ manussānaṃ ekaṃ maṇiratanaṃ kaṇṭhesu lambati. Tesāhanti tesaṃ ahaṃ. Mā tvaṃ maññīti tvaṃ pana 『『etaṃ mayā davā kata』』nti mā maññi. Sacepimaṃ pihayasīti sace imaṃ mama kataṃ massukuttiṃ tvaṃ icchasi.

Taṃ sutvā bodhisatto chaṭṭhaṃ gāthamāha –

139.

『『Tvaññeva maṇinā channo, sukatāya ca massuyā;

Āmanta kho taṃ gacchāmi, piyaṃ me tavadassana』』nti.

Tattha maṇināti maṇino, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – samma vāyasa, tvaññeva imassa maṇino anucchaviko imissā ca sukatāya massuyā , mama pana tava adassanameva piyaṃ, tasmā taṃ āmantayitvā gacchāmīti.

Evañca pana vatvā bodhisatto uppatitvā aññattha gato. Kāko tattheva jīvitakkhayaṃ patto.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, pārāvato pana ahameva ahosinti.

Pārāvatajātakavaṇṇanā dasamā.

Kharaputtavaggo dutiyo niṭṭhito.

Jātakuddānaṃ –

Avāriyaṃ setaketu, darīmukhañca neru ca;

Āsaṅkamigālopañca, kāḷakaṇṇī ca kukkuṭaṃ.

Dhammadhajañca nandiyaṃ, kharaputtaṃ sūci ceva;

Tuṇḍilaṃ soṇṇakakkaṭaṃ, mayhakaṃ vijjādharañceva.

Siṅghapupphaṃ vighāsādaṃ, vaṭṭakañca pārāvataṃ;

Saṅgāyiṃsu mahātherā, chakke vīsati jātake.

Chakkanipātavaṇṇanā niṭṭhitā.

  1. Sattakanipāto

  2. Kukkuvaggo

[396] 1. Kukkujātakavaṇṇanā

Diyaḍḍhakukkūti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Paccuppannavatthu tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā agatigamane patiṭṭhāya adhammena rajjaṃ kāresi, janapadaṃ pīḷetvā dhanameva saṃhari. Bodhisatto rājānaṃ ovaditukāmo ekaṃ upamaṃ upadhārento vicarati, rañño uyyāne vāsāgāraṃ vippakataṃ hoti aniṭṭhitacchadanaṃ, dārukaṇṇikaṃ āropetvā gopānasiyo pavesitamattā honti. Rājā kīḷanatthāya uyyānaṃ gantvā tattha vicaritvā taṃ gehaṃ pavisitvā ullokento kaṇṇikamaṇḍalaṃ disvā attano uparipatanabhayena nikkhamitvā bahi ṭhito puna oloketvā 『『kiṃ nu kho nissāya kaṇṇikā ṭhitā, kiṃ nissāya gopānasiyo』』ti cintetvā bodhisattaṃ pucchanto paṭhamaṃ gāthamāha –

1.

『『Diyaḍḍhakukkū udayena kaṇṇikā, vidatthiyo aṭṭha parikkhipanti naṃ;

Sā siṃsapā, sāramayā apheggukā, kuhiṃ ṭhitā upparito na dhaṃsatī』』ti.

Tattha diyaḍḍhakukkūti diyaḍḍharatanā. Udayenāti uccattena. Parikkhipanti nanti taṃ panetaṃ aṭṭha vidatthiyo parikkhipanti, parikkhepato aṭṭhavidatthipamāṇāti vuttaṃ hoti. Kuhiṃ ṭhitāti kattha patiṭṭhitā hutvā. Na dhaṃsatīti na patati.

Taṃ sutvā bodhisatto 『『laddhā dāni me rañño ovādatthāya upamā』』ti cintetvā imā gāthā āha –

2.

『『Yā tiṃsati sāramayā anujjukā, parikiriya gopānasiyo samaṃ ṭhitā;

Tāhi susaṅgahitā balasā pīḷitā, samaṃ ṭhitā upparito na dhaṃsati.

3.

『『Evampi mittehi daḷhehi paṇḍito, abhejjarūpehi sucīhi mantibhi;

Susaṅgahīto siriyā na dhaṃsati, gopānasībhāravahāva kaṇṇikā』』ti.

Tattha yā tiṃsati sāramayāti yā etā sārarukkhamayā tiṃsati gopānasiyo. Parikiriyāti parivāretvā. Samaṃ ṭhitāti samabhāgena ṭhitā. Balasā pīḷitāti tāhi tāhi gopānasīhi balena pīḷitā suṭṭhu saṅgahitā ekābaddhā hutvā. Paṇḍitoti ñāṇasampanno rājā. Sucīhīti sucisamācārehi kalyāṇamittehi. Mantibhīti mantakusalehi. Gopānasībhāravahāva kaṇṇikāti yathā gopānasīnaṃ bhāraṃ vahamānā kaṇṇikā na dhaṃsati na patati, evaṃ rājāpi vuttappakārehi mantīhi abhijjahadayehi susaṅgahito sirito na dhaṃsati na patati na parihāyati.

Rājā bodhisatte kathenteyeva attano kiriyaṃ sallakkhetvā kaṇṇikāya asati gopānasiyo na tiṭṭhanti, gopānasīhi asaṅgahitā kaṇṇikā na tiṭṭhati, gopānasīsu bhijjantīsu kaṇṇikā patati, evameva adhammiko rājā attano mittāmacce ca balakāye ca brāhmaṇagahapatike ca asaṅgaṇhanto tesu bhijjantesu tehi asaṅgahito issariyā dhaṃsati, raññā nāma dhammikena bhavitabbanti. Athassa tasmiṃ khaṇe paṇṇākāratthāya mātuluṅgaṃ āhariṃsu. Rājā 『『sahāya, imaṃ mātuluṅgaṃ khādā』』ti bodhisattaṃ āha. Bodhisatto taṃ gahetvā 『『mahārāja, imaṃ khādituṃ ajānantā tittakaṃ vā karonti ambilaṃ vā, jānantā pana paṇḍitā tittakaṃ hāretvā ambilaṃ anīharitvā mātuluṅgarasaṃ anāsetvāva khādantī』』ti rañño imāya upamāya dhanasaṅgharaṇūpāyaṃ dassento dve gāthā abhāsi –

4.

『『Kharattacaṃ bellaṃ yathāpi satthavā, anāmasantopi karoti tittakaṃ;

Samāharaṃ sāduṃ karoti patthiva, asāduṃ kayirā tanubandhamuddharaṃ.

5.

『『Evampi gāmanigamesu paṇḍito, asāhasaṃ rājadhanāni saṅgharaṃ;

Dhammānuvattī paṭipajjamāno, sa phāti kayirā aviheṭhayaṃ para』』nti.

Tattha kharattacanti thaddhatacaṃ. Bellanti mātuluṅgaṃ. 『Bela』』ntipi pāṭho, ayamevattho. Satthavāti satthakahattho. Anāmasantoti bahitacaṃ tanukampi atacchanto idaṃ phalaṃ tittakaṃ karoti. Samāharanti samāharanto bahitacaṃ tacchanto anto ca ambilaṃ anīharanto taṃ sāduṃ karoti. Patthivāti rājānaṃ ālapati. Tanubandhamuddharanti tanukaṃ pana tacaṃ uddharanto sabbaso tittakassa anapanītattā taṃ asādumeva kayirā. Evanti evaṃ paṇḍito rājāpi asāhasaṃ sāhasiyā taṇhāya vasaṃ agacchanto agatigamanaṃ pahāya raṭṭhaṃ apīḷetvā upacikānaṃ vammikavaḍḍhananiyāmena madhukarānaṃ reṇuṃ gahetvā madhukaraṇaniyāmena ca dhanaṃ saṅgharanto –

『『Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhana』』nti. –

Iti imesaṃ dasannaṃ rājadhammānaṃ anuvattanena dhammānuvattī hutvā paṭipajjamāno so attano ca paresañca phātiṃ vaḍḍhiṃ kareyya paraṃ aviheṭhentoyevāti.

Rājā bodhisattena saddhiṃ mantento pokkharaṇītīraṃ gantvā supupphitaṃ bālasūriyavaṇṇaṃ udakena anupalittaṃ padumaṃ disvā āha – 『『sahāya, imaṃ padumaṃ udake sañjātameva udakena alimpamānaṃ ṭhita』』nti. Atha naṃ bodhisatto 『『mahārāja, raññā nāma evarūpena bhavitabba』』nti ovadanto imā gāthā āha –

6.

『『Odātamūlaṃ sucivārisambhavaṃ, jātaṃ yathā pokkharaṇīsu ambujaṃ;

Padumaṃ yathā agginikāsiphālimaṃ, na kaddamo na rajo na vāri limpati.

7.

『『Evampi vohārasuciṃ asāhasaṃ, visuddhakammantamapetapāpakaṃ;

Na limpati kammakilesa tādiso, jātaṃ yathā pokkharaṇīsu ambuja』』nti.

Tattha odātamūlanti paṇḍaramūlaṃ. Ambujanti padumasseva vevacanaṃ. Agginikāsiphālimanti agginikāsinā sūriyena phālitaṃ vikasitanti attho. Na kaddamo narajo na vāri limpatīti neva kaddamo na rajo na udakaṃ limpati, na makkhetīti attho. 『『Lippati』』cceva vā pāṭho, bhummatthe vā etāni paccattavacanāni, etesu kaddamādīsu na lippati, na allīyatīti attho. Vohārasucinti porāṇakehi dhammikarājūhi likhāpetvā ṭhapitavinicchayavohāre suciṃ, agatigamanaṃ pahāya dhammena vinicchayakārakanti attho. Asāhasanti dhammikavinicchaye ṭhitattāyeva sāhasikakiriyāya virahitaṃ. Visuddhakammantanti teneva asāhasikaṭṭhena visuddhakammantaṃ saccavādiṃ nikkodhaṃ majjhattaṃ tulābhūtaṃ lokassa. Apetapāpakanti apagatapāpakammaṃ. Na limpati kammakilesa tādisoti taṃ rājānaṃ pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādoti ayaṃ kammakileso na allīyati. Kiṃkāraṇā? Tādiso jātaṃ yathā pokkharaṇīsu ambujaṃ. Tādiso hi rājā yathā pokkharaṇīsu jātaṃ padumaṃ anupalittaṃ, evaṃ anupalitto nāma hoti.

Rājā bodhisattassa ovādaṃ sutvā tato paṭṭhāya dhammena rajjaṃ kārento dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, paṇḍitāmacco pana ahameva ahosi』』nti.

Kukkujātakavaṇṇanā paṭhamā.

[397] 2. Manojajātakavaṇṇanā

Yathā cāpo ninnamatīti idaṃ satthā veḷuvane viharanto vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi. Vatthu pana heṭṭhā mahiḷāmukhajātake (jā. 1.1.26) vitthāritameva. Tadā pana satthā 『『na, bhikkhave, idāneva, pubbepesa vipakkhasevakoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sīho hutvā sīhiyā saddhiṃ saṃvasanto dve potake labhi – puttañca dhītarañca. Puttassa manojoti nāmaṃ ahosi, so vayappatto ekaṃ sīhapotikaṃ gaṇhi. Iti te pañca janā ahesuṃ. Manojo vanamahiṃsādayo vadhitvā maṃsaṃ āharitvā mātāpitaro ca bhaginiñca pajāpatiñca poseti. So ekadivasaṃ gocarabhūmiyaṃ giriyaṃ nāma siṅgālaṃ palāyituṃ appahontaṃ urena nipannaṃ disvā 『『kiṃ, sammā』』ti pucchitvā 『『upaṭṭhātukāmomhi, sāmī』』ti vutte 『『sādhu, upaṭṭhahassū』』ti taṃ gahetvā attano vasanaguhaṃ ānesi. Bodhisatto taṃ disvā 『『tāta manoja, siṅgālā nāma dussīlā pāpadhammā akicce niyojenti, mā etaṃ attano santike karī』』ti vāretuṃ nāsakkhi.

Athekadivasaṃ siṅgālo assamaṃsaṃ khāditukāmo manojaṃ āha – 『『sāmi, amhehi ṭhapetvā assamaṃsaṃ aññaṃ akhāditapubbaṃ nāma natthi, assaṃ gaṇhissāmā』』ti. 『『Kahaṃ pana, samma, assā hontī』』ti? 『『Bārāṇasiyaṃ nadītīre』』ti. So tassa vacanaṃ gahetvā tena saddhiṃ assānaṃ nadiyā nhānavelāyaṃ gantvā ekaṃ assaṃ gahetvā piṭṭhiyaṃ āropetvā vegena attano guhādvārameva āgato. Athassa pitā assamaṃsaṃ khāditvā 『『tāta, assā nāma rājabhogā, rājāno ca nāma anekamāyā kusalehi dhanuggahehi vijjhāpenti, assamaṃsakhādanasīhā nāma dīghāyukā na honti, ito paṭṭhāya mā assaṃ gaṇhī』』ti āha. So pitu vacanaṃ akatvā gaṇhateva. 『『Sīho asse gaṇhātī』』ti sutvā rājā antonagareyeva assānaṃ pokkharaṇiṃ kārāpesi. Tatopi āgantvā gaṇhiyeva. Rājā assasālaṃ kāretvā antosālāyameva tiṇodakaṃ dāpesi. Sīho pākāramatthakena gantvā antosālātopi gaṇhiyeva.

Rājā ekaṃ akkhaṇavedhiṃ dhanuggahaṃ pakkosāpetvā 『『sakkhissasi tāta, sīhaṃ vijjhitu』』nti āha. So 『『sakkomī』』ti vatvā pākāraṃ nissāya sīhassa āgamanamagge aṭṭakaṃ kāretvā aṭṭhāsi. Sīho āgantvā bahisusāne siṅgālaṃ ṭhapetvā assagahaṇatthāya nagaraṃ pakkhandi. Dhanuggaho āgamanakāle 『『atitikhiṇo vego』』ti sīhaṃ avijjhitvā assaṃ gahetvā gamanakāle garubhāratāya olīnavegaṃ sīhaṃ tikhiṇena nārācena pacchābhāge vijjhi. Nārāco purimakāyena nikkhamitvā ākāsaṃ pakkhandi. Sīho 『『viddhosmī』』ti viravi. Dhanuggaho taṃ vijjhitvā asani viya jiyaṃ pothesi. Siṅgālo sīhassa ca jiyāya ca saddaṃ sutvā 『『sahāyo me dhanuggahena vijjhitvā mārito bhavissati, matakena hi saddhiṃ vissāso nāma natthi, idāni mama pakatiyā vasanavanameva gamissāmī』』ti attanāva saddhiṃ sallapanto dve gāthā abhāsi –

8.

『『Yathā cāpo ninnamati, jiyā cāpi nikūjati;

Haññate nūna manojo, migarājā sakhā mama.

9.

『『Handa dāni vanantāni, pakkamāmi yathāsukhaṃ;

Netādisā sakhā honti, labbhā me jīvato sakhā』』ti.

Tattha yathāti yenākāreneva cāpo ninnamati. Haññate nūnāti nūna haññati. Netādisāti evarūpā matakā sahāyā nāma na honti. Labbhā meti jīvato mama sahāyo nāma sakkā laddhuṃ.

Sīhopi ekavegena gantvā assaṃ guhādvāre pātetvā sayampi maritvā pati. Athassa ñātakā nikkhamitvā taṃ lohitamakkhitaṃ pahāramukhehi paggharitalohitaṃ pāpajanasevitāya jīvitakkhayaṃ pattaṃ addasaṃsu, disvā cassa mātā pitā bhaginī pajāpatīti paṭipāṭiyā catasso gāthā bhāsiṃsu –

10.

『『Na pāpajanasaṃsevī, accantaṃ sukhamedhati;

Manojaṃ passa semānaṃ, giriyassānusāsanī.

11.

『『Na pāpasampavaṅkena, mātā puttena nandati;

Manojaṃ passa semānaṃ, acchannaṃ samhi lohite.

12.

『『Evamāpajjate poso, pāpiyo ca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti atthadassinaṃ.

13.

『『Evañca so hoti tato ca pāpiyo, yo uttamo adhamajanūpasevī;

Passuttamaṃ adhamajanūpasevitaṃ, migādhipaṃ saravaraveganiddhuta』』nti.

Tattha accantaṃ sukhamedhatīti na ciraṃ sukhaṃ labhati. Giriyassānusāsanīti ayaṃ evarūpā giriyassānusāsanīti garahanto āha. Pāpasampavaṅkenāti pāpesu sampavaṅkena pāpasahāyena. Acchannanti nimuggaṃ. Pāpiyo ca nigacchatīti pāpañca vindati. Hitānanti atthakāmānaṃ. Atthadassinanti anāgataatthaṃ passantānaṃ. Pāpiyoti pāpataro. Adhamajanūpasevīti adhamajanaṃ upasevī. Uttamanti sarīrabalena jeṭṭhakaṃ.

Pacchimā abhisambuddhagāthā –

14.

『『Nihīyati puriso nihīnasevī, na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ udeti khippaṃ, tasmāttanā uttaritaraṃ bhajethā』』ti.

Tattha nihīyatīti bhikkhave, nihīnasevī nāma manojo sīho viya nihīyati parihāyati vināsaṃ pāpuṇāti. Tulyasevīti sīlādīhi attanā sadisaṃ sevamāno na hāyati, vaḍḍhiyeva panassa hoti. Seṭṭhamupagamanti sīlādīhi uttaritaraṃyeva upagacchanto. Udeti khippanti sīghameva sīlādīhi guṇehi udeti, vuddhiṃ upagacchatīti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne vipakkhasevako sotāpattiphale patiṭṭhahi.

Tadā siṅgālo devadatto ahosi, manojo vipakkhasevako, bhaginī uppalavaṇṇā, bhariyā khemā bhikkhunī, mātā rāhulamātā, pitā sīharājā pana ahameva ahosinti.

Manojajātakavaṇṇanā dutiyā.

[398] 3. Sutanujātakavaṇṇanā

Rājā te bhattanti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto duggatagahapatikule nibbatti, sutanūtissa nāmaṃ akaṃsu. So vayappatto bhatiṃ katvā mātāpitaro posetvā pitari kālakate mātaraṃ poseti. Tasmiṃ pana kāle bārāṇasirājā migavittako ahosi. So ekadivasaṃ mahantena parivārena yojanadviyojanamattaṃ araññaṃ pavisitvā 『『yassa ṭhitaṭṭhānena migo palāyati, so imaṃ nāma jito』』ti sabbesaṃ ārocāpesi. Amaccā rañño dhuvamaggaṭṭhāne koṭṭhakaṃ chādetvā adaṃsu. Manussehi migānaṃ vasanaṭṭhānāni parivāretvā unnādentehi uṭṭhāpitesu migesu eko eṇimigo rañño ṭhitaṭṭhānaṃ paṭipajji. Rājā 『『taṃ vijjhissāmī』』ti saraṃ khipi . Uggahitamāyo migo saraṃ mahāphāsukābhimukhaṃ āgacchantaṃ ñatvā parivattitvā sarena viddho viya hutvā pati. Rājā 『『migo me viddho』』ti gahaṇatthāya dhāvi. Migo uṭṭhāya vātavegena palāyi, amaccādayo rājānaṃ avahasiṃsu. So migaṃ anubandhitvā kilantakāle khaggena dvidhā chinditvā ekasmiṃ daṇḍake laggitvā kājaṃ vahanto viya āgacchanto 『『thokaṃ vissamissāmī』』ti maggasamīpe ṭhitaṃ vaṭarukkhaṃ upagantvā nipajjitvā niddaṃ okkami.

Tasmiṃ pana vaṭarukkhe nibbatto maghadevo nāma yakkho tattha paviṭṭhe vessavaṇassa santikā khādituṃ labhi. So rājānaṃ uṭṭhāya gacchantaṃ 『『tiṭṭha bhakkhosi me』』ti hatthe gaṇhi. 『『Tvaṃ konāmosī』』ti? 『『Ahaṃ idha nibbattayakkho, imaṃ ṭhānaṃ paviṭṭhake khādituṃ labhāmī』』ti. Rājā satiṃ upaṭṭhapetvā 『『kiṃ ajjeva maṃ khādissasi, udāhu nibaddhaṃ khādissasī』』ti pucchi. 『『Labhanto nibaddhaṃ khādissāmī』』ti. Rājā 『『imaṃ ajja migaṃ khāditvā maṃ vissajjehi, ahaṃ te sve paṭṭhāya ekāya bhattapātiyā saddhiṃ ekaṃ manussaṃ pesessāmī』』ti. 『『Tena hi appamatto hohi, apesitadivase taññeva khādissāmī』』ti. 『『Ahaṃ bārāṇasirājā, mayhaṃ avijjamānaṃ nāma natthī』』ti. Yakkho paṭiññaṃ gahetvā taṃ vissajjesi. So nagaraṃ pavisitvā tamatthaṃ ekassa atthacarakassa amaccassa kathetvā 『『idāni kiṃ kātabba』』nti pucchi. 『『Divasaparicchedo kato, devā』』ti? 『『Na kato』』ti. 『『Ayuttaṃ vo kataṃ, evaṃ santepi mā cintayittha, bahū bandhanāgāre manussā』』ti. 『『Tena hi tvaṃ etaṃ kammaṃ kara, mayhaṃ jīvitaṃ dehī』』ti.

Amacco 『『sādhū』』ti sampaṭicchitvā devasikaṃ bandhanāgārato manussaṃ nīharitvā bhattapātiṃ gahetvā kañci ajānāpetvāva yakkhassa pesesi. Yakkho bhattaṃ bhuñjitvā manussaṃ khādati. Aparabhāge bandhanāgārāni nimmanussāni jātāni. Rājā bhattahārakaṃ alabhanto maraṇabhayena kampi. Atha naṃ amacco assāsetvā 『『deva, jīvitāsāto dhanāsāva balavatarā, hatthikkhandhe sahassabhaṇḍikaṃ ṭhapetvā 『ko imaṃ dhanaṃ gahetvā yakkhassa bhattaṃ ādāya gamissatī』ti bheriṃ carāpemā』』ti vatvā tathā kāresi. Atha taṃ sutvā bodhisatto cintesi 『『ahaṃ bhatiyā māsakaḍḍhamāsakaṃ saṅgharitvā kicchena mātaraṃ posemi, imaṃ dhanaṃ gahetvā mātu datvā yakkhassa santikaṃ gamissāmi, sace yakkhaṃ dametuṃ sakkhissāmi, iccetaṃ kusalaṃ, no ce sakkhissāmi, mātā me sukhaṃ jīvissatī』』ti. So tamatthaṃ mātu ārocetvā 『『alaṃ tāta, na mama attho dhanenā』』ti dve vāre paṭikkhipitvā tatiyavāre taṃ anāpucchitvāva 『『āharatha, ayya, sahassaṃ, ahaṃ bhattaṃ harissāmī』』ti sahassaṃ gahetvā mātu datvā 『『amma , mā cintayi , ahaṃ yakkhaṃ dametvā mahājanassa sotthiṃ karissāmi, ajjeva tava assukilinnamukhaṃ hāsāpentova āgacchissāmī』』ti mātaraṃ vanditvā rājapurisehi saddhiṃ rañño santikaṃ gantvā vanditvā aṭṭhāsi.

Tato raññā 『『tāta, tvaṃ bhattaṃ harissasī』』ti vutte 『『āma, devā』』ti āha. 『『Kiṃ te laddhuṃ vaṭṭatī』』ti? 『『Tumhākaṃ suvaṇṇapādukā, devā』』ti. 『『Kiṃkāraṇā』』ti? 『『Deva, so yakkho attano rukkhamūle bhūmiyaṃ ṭhitake khādituṃ labhati, ahaṃ etassa santakabhūmiyaṃ aṭṭhatvā pādukāsu ṭhassāmī』』ti. 『『Aññaṃ kiṃ laddhuṃ vaṭṭatī』』ti? 『『Tumhākaṃ chattaṃ, devā』』ti. 『『Idaṃ kimatthāyā』』ti? 『『Deva, yakkho attano rukkhacchāyāya ṭhitake khādituṃ labhati, ahaṃ tassa rukkhacchāyāya aṭṭhatvā chattacchāyāya ṭhassāmī』』ti. 『『Aññaṃ kiṃ laddhuṃ vaṭṭatī』』ti. 『『Tumhākaṃ khaggaṃ, devā』』ti. 『『Iminā ko attho』』ti? 『『Deva, amanussāpi āvudhahatthānaṃ bhāyantiyevā』』ti. 『『Aññaṃ kiṃ laddhuṃ vaṭṭatī』』ti? 『『Suvaṇṇapātiṃ pūretvā tumhākaṃ bhuñjanakabhattaṃ detha, devā』』ti. 『『Kiṃkāraṇā, tātā』』ti? 『『Deva, mādisassa nāma paṇḍitassa purisassa mattikapātiyā lūkhabhojanaṃ harituṃ ananucchavika』』nti. 『『Sādhu, tātā』』ti rājā sabbaṃ dāpetvā tassa veyyāvaccakare paṭipādesi.

Bodhisatto 『『mahārāja, mā bhāyittha, ajjāhaṃ yakkhaṃ dametvā tumhākaṃ sotthiṃ katvā āgamissāmī』』ti rājānaṃ vanditvā upakaraṇāni gāhāpetvā tattha gantvā manusse rukkhassāvidūre ṭhapetvā suvaṇṇapādukaṃ āruyha khaggaṃ sannayhitvā setacchattaṃ matthake katvā kañcanapātiyā bhattaṃ gahetvā yakkhassa santikaṃ pāyāsi. Yakkho maggaṃ olokento taṃ disvā 『『ayaṃ puriso na aññesu divasesu āgamananiyāmena eti, kiṃ nu kho kāraṇa』』nti cintesi. Bodhisattopi rukkhasamīpaṃ gantvā asituṇḍena bhattapātiṃ antochāyāya karitvā chāyāya pariyante ṭhito paṭhamaṃ gāthamāha.

15.

『『Rājā te bhattaṃ pāhesi, suciṃ maṃsūpasecanaṃ;

Maghadevasmiṃ adhivatthe, ehi nikkhamma bhuñjasū』』ti.

Tattha pāhesīti pahiṇi. Maghadevasmiṃ adhivattheti maghadevoti vaṭarukkho vuccati, tasmiṃ adhivattheti devataṃ ālapati.

Taṃ sutvā yakkho 『『imaṃ purisaṃ vañcetvā antochāyāya paviṭṭhaṃ khādissāmī』』ti cintetvā dutiyaṃ gāthamāha –

16.

『『Ehi māṇava orena, bhikkhamādāya sūpitaṃ;

Tvañca māṇava bhikkhā ca, ubho bhakkhā bhavissathā』』ti.

Tattha bhikkhanti mama nibaddhabhikkhaṃ. Sūpitanti sūpasampannaṃ.

Tato bodhisatto dve gāthā abhāsi –

17.

『『Appakena tuvaṃ yakkha, thullamatthaṃ jahissasi;

Bhikkhaṃ te nāharissanti, janā maraṇasaññino.

18.

『『Laddhāya yakkhā tava niccabhikkhaṃ, suciṃ paṇītaṃ rasasā upetaṃ;

Bhikkhañca te āhariyo naro idha, sudullabho hehiti bhakkhite mayī』』ti.

Tattha thullamatthanti appakena kāraṇena mahantaṃ atthaṃ jahissasīti dasseti. Nāharissantīti ito paṭṭhāya maraṇasaññino hutvā na āharissanti, atha tvaṃ milātasākho viya rukkho nirāhāro dubbalo bhavissasīti. Laddhāyanti laddhaayaṃ laddhāgamanaṃ. Idaṃ vuttaṃ hoti – samma yakkha, yaṃ ahaṃ ajja āhariṃ, idaṃ tava niccabhikkhaṃ suciṃ paṇītaṃ uttamaṃ rasena upetaṃ laddhāgamanaṃ devasikaṃ te āgacchissati. Āhariyoti āharaṇako. Idaṃ vuttaṃ hoti – 『『sace tvaṃ imaṃ bhikkhaṃ gahetvā āgataṃ maṃ bhakkhasi, athevaṃ mayi bhakkhite bhikkhañca te āharaṇako añño naro idha sudullabho bhavissati. Kiṃkāraṇā? Mādiso hi bārāṇasiyaṃ añño paṇḍitamanusso nāma natthi, mayi pana khādite sutanupi nāma yakkhena khādito, aññassa kassa so lajjissatī』』ti bhattāharaṇakaṃ na labhissasi, atha te ito paṭṭhāya bhojanaṃ dullabhaṃ bhavissati, amhākampi rājānaṃ gaṇhituṃ na labhissasi. Kasmā? Rukkhato bahibhāvena. Sace panidaṃ bhattaṃ bhuñjitvā maṃ pahiṇissasi, ahaṃ te rañño kathetvā nibaddhaṃ bhattaṃ pesessāmi, attānampi ca te khādituṃ na dassāmi, ahampi tava santike ṭhāne na ṭhassāmi, pādukāsu ṭhassāmi, rukkhacchāyāyampi te na ṭhassāmi, attano chattacchāyāyameva ṭhassāmi, sace pana mayā saddhiṃ virujjhissasi, khaggena taṃ dvidhā bhindissāmi , ahañhi ajja etadatthameva sajjo hutvā āgatoti. Evaṃ kira naṃ mahāsatto tajjesi.

Yakkho 『『yuttarūpaṃ māṇavo vadatī』』ti sallakkhetvā pasannacitto dve gāthā abhāsi –

19.

『『Mameva sutano attho, yathā bhāsasi māṇava;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi mātaraṃ.

20.

『『Khaggaṃ chattañca pātiñca, gacchamādāya māṇava;

Sotthiṃ passatu te mātā, tvañca passāhi mātara』』nti.

Tattha sutanoti bodhisattaṃ ālapati. Yathā bhāsasīti yathā tvaṃ bhāsasi, tathā yo esa tayā bhāsito attho, eso mamevattho, mayhameva vaḍḍhīti.

Yakkhassa kathaṃ sutvā bodhisatto 『『mama kammaṃ nipphannaṃ, damito me yakkho, bahuñca dhanaṃ laddhaṃ, rañño ca vacanaṃ kata』』nti tuṭṭhacitto yakkhassa anumodanaṃ karonto osānagāthamāha –

21.

『『Evaṃ yakkha sukhī hohi, saha sabbehi ñātibhi;

Dhanañca me adhigataṃ, rañño ca vacanaṃ kata』』nti. –

Vatvā ca pana yakkhaṃ āmantetvā 『『samma, tvaṃ pubbe akusalakammaṃ katvā kakkhaḷo pharuso paresaṃ lohitamaṃsabhakkho yakkho hutvā nibbatto, ito paṭṭhāya pāṇātipātādīni mā karī』』ti sīle ca ānisaṃsaṃ, dussīlye ca ādīnavaṃ kathetvā yakkhaṃ pañcasu sīlesu patiṭṭhāpetvā 『『kiṃ te araññavāsena, ehi nagaradvāre taṃ nisīdāpetvā aggabhattalābhiṃ karomī』』ti yakkhena saddhiṃ nikkhamitvā khaggādīni yakkhaṃ gāhāpetvā bārāṇasiṃ agamāsi. 『『Sutanu māṇavo yakkhaṃ gahetvā etī』』ti rañño ārocesuṃ. Rājā amaccaparivuto bodhisattassa paccuggamanaṃ katvā yakkhaṃ nagaradvāre nisīdāpetvā aggabhattalābhinaṃ katvā nagaraṃ pavisitvā bheriṃ carāpetvā nāgare sannipātāpetvā bodhisattassa guṇaṃ kathetvā senāpatiṭṭhānaṃ adāsi. Ayañca bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā yakkho aṅgulimālo ahosi, rājā ānando, māṇavo pana ahameva ahosinti.

Sutanujātakavaṇṇanā tatiyā.

[399] 4. Mātuposakagijjhajātakavaṇṇanā

Te kathaṃ nu karissantīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhayoniyaṃ nibbattitvā vayappatto vuddhe parihīnacakkhuke mātāpitaro gijjhaguhāyaṃ ṭhapetvā gomaṃsādīni āharitvā posesi. Tasmiṃ kāle bārāṇasiyaṃ susāne eko nesādo aniyametvā gijjhānaṃ pāse oḍḍesi. Athekadivasaṃ bodhisatto gomaṃsādiṃ pariyesanto susānaṃ paviṭṭho pādena pāse bajjhitvā attano na cintesi, vuddhe parihīnacakkhuke mātāpitaro anussaritvā 『『kathaṃ nu kho me mātāpitaro yāpessanti, mama baddhabhāvampi ajānantā anāthā nippaccayā pabbataguhāyameva sussitvā marissanti maññe』』ti vilapanto paṭhamaṃ gāthamāha –

22.

『『Te kathaṃ nu karissanti, vuddhā giridarīsayā;

Ahaṃ baddhosmi pāsena, nilīyassa vasaṃ gato』』ti.

Tattha nilīyassāti evaṃnāmakassa nesādaputtassa.

Atha nesādaputto gijjharājassa paridevitasaddaṃ sutvā dutiyaṃ gāthamāha –

23.

『『Kiṃ gijjha paridevasi, kā nu te paridevanā;

Na me suto vā diṭṭho vā, bhāsanto mānusiṃ dijo』』ti.

Gijjho āha –

24.

『『Bharāmi mātāpitaro, vuddhe giridarīsaye;

Te kathaṃ nu karissanti, ahaṃ vasaṃ gato tavā』』ti.

Nesādo āha –

25.

『『Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasī』』ti.

Gijjharājā āha –

26.

『『Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatī』』ti.

27.

『『Bharassu mātāpitaro, vuddhe giridarīsaye;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake.

28.

『『Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Bharissaṃ mātāpitaro, vuddhe giridarīsaye』』ti. –

Nesādaputtena dutiyā, gijjhena tatiyāti imā gāthā paṭipāṭiyā vuttā.

Tattha yaṃ nūti yaṃ nu etaṃ loke kathīyati. Gijjho yojanasataṃ, kuṇapāni avekkhatīti yojanasataṃ atikkamma ṭhitānipi kuṇapāni passati, taṃ yadi tathaṃ, atha kasmā tvaṃ imaṃ jālañca pāsañca āsajjāpi na bujjhasi, santikaṃ āgantvāpi na jānāsīti.

Parābhavoti vināso. Bharassūti idaṃ so bodhisattassa dhammakathaṃ sutvā 『『paṇḍito gijjharājā paridevanto na attano paridevati, mātāpitūnaṃ paridevati, nāyaṃ māretuṃ yutto』』ti tussitvā āha, vatvā ca pana piyacittena muducittena pāsaṃ mocesi.

Athassa bodhisatto maraṇamukhā pamutto sukhito anumodanaṃ karonto osānagāthaṃ vatvā mukhapūraṃ maṃsaṃ ādāya mātāpitūnaṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi .

Tadā nesādaputto channo ahosi, mātāpitaro mahārājakulāni, gijjharājā pana ahameva ahosinti.

Mātuposakagijjhajātakavaṇṇanā catutthā.

[400] 5. Dabbhapupphajātakavaṇṇanā

Anutīracārī bhaddanteti idaṃ satthā jetavane viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi. So hi sāsane pabbajitvā appicchatādiguṇe pahāya mahātaṇho ahosi. Vassūpanāyikāya dve tayo vihāre pariggahetvā ekasmiṃ chattaṃ vā upāhanaṃ vā ekasmiṃ kattarayaṭṭhiṃ vā udakatumbaṃ vā ṭhapetvā ekasmiṃ sayaṃ vasati. So ekasmiṃ janapadavihāre vassaṃ upagantvā 『『bhikkhūhi nāma appicchehi bhavitabba』』nti ākāse candaṃ uṭṭhāpento viya bhikkhūnaṃ paccayasantosadīpakaṃ ariyavaṃsapaṭipadaṃ kathesi. Taṃ sutvā bhikkhū manāpāni pattacīvarāni chaḍḍetvā mattikāpattāni ceva paṃsukūlacīvarāni ca gaṇhiṃsu. So tāni attano vasanaṭṭhāne ṭhapetvā vutthavasso pavāretvā yānakaṃ pūretvā jetavanaṃ gacchanto antarāmagge ekassa araññavihārassa piṭṭhibhāge pāde valliyā palibuddho 『『addhā ettha kiñci laddhabbaṃ bhavissatī』』ti taṃ vihāraṃ pāvisi. Tattha pana dve mahallakā bhikkhū vassaṃ upagacchiṃsu. Te dve ca thūlasāṭake ekañca sukhumakambalaṃ labhitvā bhājetuṃ asakkontā taṃ disvā 『『thero no bhājetvā dassatī』』ti tuṭṭhacittā 『『mayaṃ, bhante, imaṃ vassāvāsikaṃ bhājetuṃ na sakkoma, imaṃ no nissāya vivādo hoti, idaṃ amhākaṃ bhājetvā dethā』』ti āhaṃsu. So 『『sādhu bhājessāmī』』ti dve thūlasāṭake dvinnampi bhājetvā 『『ayaṃ amhākaṃ vinayadharānaṃ pāpuṇātī』』ti kambalaṃ gahetvā pakkāmi.

Tepi therā kambale sālayā teneva saddhiṃ jetavanaṃ gantvā vinayadharānaṃ bhikkhūnaṃ tamatthaṃ ārocetvā 『『labbhati nu kho, bhante, vinayadharānaṃ evaṃ vilopaṃ khāditu』』nti āhaṃsu. Bhikkhū upanandattherena ābhataṃ pattacīvararāsiṃ disvā 『『mahāpuññosi tvaṃ āvuso, bahuṃ te pattacīvaraṃ laddha』』nti vadiṃsu. So 『『kuto me āvuso, puññaṃ, iminā me upāyena idaṃ laddha』』nti sabbaṃ kathesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, upanando sakyaputto mahātaṇho mahālobho』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, upanandena paṭipadāya anucchavikaṃ kataṃ, parassa paṭipadaṃ kathentena nāma bhikkhunā paṭhamaṃ attano anucchavikaṃ katvā pacchā paro ovaditabbo』』ti.

『『Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito』』ti. (dha. pa. 158) –

Imāya dhammapade gāthāya dhammaṃ desetvā 『『na, bhikkhave, upanando idāneva, pubbepesa mahātaṇho mahālobhova, na ca pana idāneva, pubbepesa imesaṃ santakaṃ vilumpiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nadītīre rukkhadevatā ahosi. Tadā eko siṅgālo māyāviṃ nāma bhariyaṃ gahetvā nadītīre ekasmiṃ ṭhāne vasi. Athekadivasaṃ siṅgālī siṅgālaṃ āha 『『dohaḷo me sāmi, uppanno, allarohitamacchaṃ khādituṃ icchāmī』』ti. Siṅgālo 『『appossukkā hohi, āharissāmi te』』ti nadītīre caranto valliyā pāde palibujjhitvā anutīrameva agamāsi. Tasmiṃ khaṇe gambhīracārī ca anutīracārī cāti dve uddā macche pariyesantā tīre aṭṭhaṃsu. Tesu gambhīracārī mahantaṃ rohitamacchaṃ disvā vegena udake pavisitvā taṃ naṅguṭṭhe gaṇhi. Balavā maccho parikaḍḍhanto yāsi. So gambhīracārī uddo 『『mahāmaccho ubhinnampi no pahossati, ehi me sahāyo hohī』』ti itarena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

29.

『『Anutīracārī bhaddante, sahāyamanudhāva maṃ;

Mahā me gahito maccho, so maṃ harati vegasā』』ti.

Tattha sahāyamanudhāva manti sahāya anudhāva maṃ, sandhivasena ma-kāro vutto. Idaṃ vuttaṃ hoti – yathāhaṃ iminā macchena na saṃhīrāmi, evaṃ maṃ naṅguṭṭhakhaṇḍe gahetvā tvaṃ anudhāvāti.

Taṃ sutvā itaro dutiyaṃ gāthamāha –

30.

『『Gambhīracārī bhaddante, daḷhaṃ gaṇhāhi thāmasā;

Ahaṃ taṃ uddharissāmi, supaṇṇo uragāmivā』』ti.

Tattha thāmasāti thāmena. Uddharissāmīti nīharissāmi. Supaṇṇo uragāmivāti garuḷo sappaṃ viya.

Atha dvepi te ekato hutvā rohitamacchaṃ nīharitvā thale ṭhapetvā māretvā 『『tvaṃ bhājehi, tvaṃ bhājehī』』ti kalahaṃ katvā bhājetuṃ asakkontā ṭhapetvā nisīdiṃsu. Tasmiṃ kāle siṅgālo taṃ ṭhānaṃ anuppatto. Te taṃ disvā ubhopi paccuggamanaṃ katvā 『『ayaṃ, samma, dabbhapupphamaccho amhehi ekato hutvā gahito, taṃ no bhājetuṃ asakkontānaṃ vivādo uppanno, samabhāgaṃ no bhājetvā dehī』』ti tatiyaṃ gāthamāhaṃsu –

31.

『『Vivādo no samuppanno, dabbhapuppha suṇohi me;

Samehi medhagaṃ sammā, vivādo vūpasammata』』nti.

Tattha dabbhapupphāti dabbhapupphasamānavaṇṇatāya taṃ ālapanti. Medhaganti kalahaṃ.

Tesaṃ vacanaṃ sutvā siṅgālo attano balaṃ dīpento –

32.

『『Dhammaṭṭhohaṃ pure āsiṃ, bahū aḍḍā me tīritā;

Samemi medhagaṃ sammā, vivādo vūpasammata』』nti. –

Idaṃ gāthaṃ vatvā bhājento –

33.

『『Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;

Accāyaṃ majjhimo khaṇḍo, dhammaṭṭhassa bhavissatī』』ti. –

Imaṃ gāthamāha –

Tattha paṭhamagāthāya ayamattho – ahaṃ pubbe rājūnaṃ vinicchayāmacco āsiṃ, tena mayā vinicchaye nisīditvā bahū aḍḍā tīritā, tesaṃ tesaṃ brāhmaṇagahapatikādīnaṃ bahū aḍḍā tīritā vinicchitā, svāhaṃ tumhādisānaṃ samajātikānaṃ catuppadānaṃ aḍḍaṃ tīretuṃ kiṃ na sakkhissāmi, ahaṃ vo samemi medhagaṃ, sammā maṃ nissāya tumhākaṃ vivādo vūpasammatūti .

Evañca pana vatvā macchaṃ tayo koṭṭhāse katvā anutīracāri tvaṃ naṅguṭṭhaṃ gaṇha, sīsaṃ gambhīracārino hotu. Accāyaṃ majjhimo khaṇḍoti apica ayaṃ majjhimo koṭṭhāso. Atha vā accāti aticca, ime dve koṭṭhāse atikkamitvā ṭhito ayaṃ majjhimo khaṇḍo dhammaṭṭhassa vinicchayasāmikassa mayhaṃ bhavissatīti.

Evaṃ taṃ macchaṃ vibhajitvā 『『tumhe kalahaṃ akatvā naṅguṭṭhañca sīsañca khādathā』』ti vatvā majjhimakhaṇḍaṃ mukhena ḍaṃsitvā tesaṃ passantānaṃyeva palāyi. Te sahassaṃ parājitā viya dummukhā nisīditvā gāthamāhaṃsu –

34.

『『Cirampi bhakkho abhavissa, sace na vivademase;

Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohita』』nti.

Tattha cirampīti dve tayo divase sandhāya vuttaṃ.

Siṅgālopi 『『ajja bhariyaṃ rohitamacchaṃ khādāpessāmī』』ti tuṭṭhacitto tassā santikaṃ agamāsi. Sā taṃ āgacchantaṃ disvā abhinandamānā –

35.

『『Yathāpi rājā nandeyya, rajjaṃ laddhāna khattiyo;

Evāhamajja nandāmi, disvā puṇṇamukhaṃ pati』』nti. –

Imaṃ gāthaṃ vatvā adhigamūpāyaṃ pucchantī –

36.

『『Kathaṃ nu thalajo santo, udake macchaṃ parāmasi;

Puṭṭho me samma akkhāhi, kathaṃ adhigataṃ tayā』』ti. –

Imaṃ gāthamāha –

Tattha kathaṃ nūti 『『khāda, bhadde』』ti macchakhaṇḍe purato ṭhapite 『『kathaṃ nu tvaṃ thalajo samāno udake macchaṃ gaṇhī』』ti pucchi.

Siṅgālo tassā adhigamūpāyaṃ ācikkhanto anantaragāthamāha –

37.

『『Vivādena kisā honti, vivādena dhanakkhayā;

Jīnā uddā vivādena, bhuñja māyāvi rohita』』nti.

Tattha vivādena kisā hontīti bhadde, ime sattā vivādaṃ karontā vivādaṃ nissāya kisā appamaṃsalohitā honti. Vivādena dhanakkhayāti hiraññasuvaṇṇādīnaṃ dhanānaṃ khayā vivādeneva honti. Dvīsupi vivadantesu eko parājito parājitattā dhanakkhayaṃ pāpuṇāti, itaro jayabhāgadānena. Jīnā uddāti dve uddāpi vivādeneva imaṃ macchaṃ jīnā, tasmā tvaṃ mayā ābhatassa uppattiṃ mā puccha, kevalaṃ imaṃ bhuñja māyāvi rohitanti.

Itarā abhisambuddhagāthā –

38.

『『Evameva manussesu, vivādo yattha jāyati;

Dhammaṭṭhaṃ paṭidhāvati, so hi nesaṃ vināyako;

Dhanāpi tattha jīyanti, rājakoso pavaḍḍhatī』』ti.

Tattha evamevāti bhikkhave, yathā ete uddā jīnā, evameva manussesupi yasmiṃ ṭhāne vivādo jāyati, tattha te manussā dhammaṭṭhaṃ patidhāvanti, vinicchayasāmikaṃ upasaṅkamanti. Kiṃkāraṇā? So hi nesaṃ vināyako, so tesaṃ vivādāpannānaṃ vivādavūpasamakoti attho. Dhanāpitatthāti tattha te vivādāpannā dhanatopi jīyanti, attano santakā parihāyanti, daṇḍena ceva jayabhāgaggahaṇena ca rājakoso pavaḍḍhatīti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā siṅgālo upanando ahosi, uddā dve mahallakā, tassa kāraṇassa paccakkhakārikā rukkhadevatā pana ahameva ahosi』』nti.

Dabbhapupphajātakavaṇṇanā pañcamā.

[401] 6. Paṇṇakajātakavaṇṇanā

Paṇṇakaṃtikhiṇadhāranti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kena ukkaṇṭhāpito』』ti vatvā 『『purāṇadutiyikāyā』』ti vutte 『『bhikkhu ayaṃ itthī tuyhaṃ anatthakārikā, pubbepi tvaṃ imaṃ nissāya cetasikarogena maranto paṇḍite nissāya jīvitaṃ alatthā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ maddavamahārāje rajjaṃ kārente bodhisatto brāhmaṇakule nibbatti, senakakumārotissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā maddavarañño atthadhammānusāsako amacco ahosi, 『『senakapaṇḍito』』ti vutte sakalanagare cando viya sūriyo viya ca paññāyi. Tadā rañño purohitaputto rājupaṭṭhānaṃ āgato sabbālaṅkārapaṭimaṇḍitaṃ uttamarūpadharaṃ rañño aggamahesiṃ disvā paṭibaddhacitto hutvā gehaṃ gantvā nirāhāro nipajjitvā sahāyakehi puṭṭho tamatthaṃ ārocesi. Rājāpi 『『purohitaputto na dissati, kahaṃ nu kho』』ti pucchitvā tamatthaṃ sutvā taṃ pakkosāpetvā 『『ahaṃ te imaṃ satta divasāni dammi, sattāhaṃ ghare katvā aṭṭhame divase āneyyāsī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā taṃ gehaṃ netvā tāya saddhiṃ abhirami. Te aññamaññaṃ paṭibaddhacittā hutvā kañci ajānāpetvā aggadvārena palāyitvā aññassa rañño vijitaṃ agamasuṃ, koci gataṭṭhānaṃ na jāni, nāvāya gatamaggo viya ahosi. Rājā nagare bheriṃ carāpetvā nānappakārena vicinantopi tassa gataṭṭhānaṃ na aññāsi. Athassa taṃ nissāya balavasoko uppajji, hadayaṃ uṇhaṃ hutvā lohitaṃ pagghari. Tato paṭṭhāya cassa kucchito lohitaṃ nikkhami, byādhi mahanto ahosi. Mahantāpi rājavejjā tikicchituṃ nāsakkhiṃsu.

Bodhisatto 『『imassa rañño byādhi natthi, bhariyaṃ pana apassanto cetasikarogena phuṭṭho, upāyena taṃ tikicchissāmī』』ti āyurañca pukkusañcāti dve rañño paṇḍitāmacce āmantetvā 『『rañño deviyā adassanena cetasikaṃ rogaṃ ṭhapetvā añño rogo natthi, bahūpakāro ca kho pana amhākaṃ rājā, tasmā upāyena naṃ tikicchāma, rājaṅgaṇe samajjaṃ kāretvā asiṃ gilituṃ jānantena asiṃ gilāpetvā rājānaṃ sīhapañjare katvā samajjaṃ olokāpessāma, rājā asiṃ gilantaṃ disvā 『atthi nu kho ito aññaṃ dukkaratara』nti pañhaṃ pucchissati. Taṃ samma āyura, tvaṃ 『asukaṃ nāma dadāmīti vacanaṃ ito dukkaratara』nti byākareyyāsi, tato samma pukkusa, taṃ pucchissati, athassa tvaṃ 『mahārāja, dadāmīti vatvā adadato sā vācā aphalā hoti, tathārūpaṃ vācaṃ na keci upajīvanti na khādanti na pivanti, ye pana tassa vacanassānucchavikaṃ karonti, yathāpaṭiññātamatthaṃ dentiyeva, idaṃ tato dukkaratara』nti evaṃ byākareyyāsi, ito paraṃ kattabbaṃ ahaṃ jānissāmī』』ti vatvā samajjaṃ kāresi.

Atha te tayopi paṇḍitā rañño santikaṃ gantvā 『『mahārāja, rājaṅgaṇe samajjo vattati, taṃ olokentānaṃ dukkhampi na dukkhaṃ hoti, ehi gacchāmā』』ti rājānaṃ netvā sīhapañjaraṃ vivaritvā samajjaṃ olokāpesuṃ. Bahū janā attano attano jānanakasippaṃ dassesuṃ. Eko pana puriso tettiṃsaṅgulaṃ tikhiṇadhāraṃ asiratanaṃ gilati. Rājā taṃ disvā 『『ayaṃ puriso etaṃ asiṃ gilati, 『atthi nu kho ito aññaṃ dukkaratara』nti ime paṇḍite pucchissāmī』』ti cintetvā āyuraṃ pucchanto paṭhamaṃ gāthamāha –

39.

『『Paṇṇakaṃ tikhiṇadhāraṃ, asiṃ sampannapāyinaṃ;

Parisāyaṃ puriso gilati, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito』』ti.

Tattha paṇṇakanti paṇṇakaraṭṭhe uppannaṃ. Sampannapāyinanti sampannaṃ paralohitapāyinaṃ. Parisāyanti parisamajjhe dhanalobhena ayaṃ puriso gilati. Yadaññanti ito asigilanato yaṃ aññaṃ dukkarataraṃ kāraṇaṃ, taṃ mayā pucchito kathehīti.

Athassa so taṃ kathento dutiyaṃ gāthamāha –

40.

『『Gileyya puriso lobhā, asiṃ sampannapāyinaṃ;

Yo ca vajjā dadāmīti, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddavā』』ti.

Tattha vajjāti vadeyya. Taṃ dukkarataranti 『『dadāmī』』ti vacanaṃ tato asigilanato dukkarataraṃ. Sabbaññanti 『『asukaṃ nāma tava dassāmī』』ti vacanaṃ ṭhapetvā aññaṃ sabbampi kāraṇaṃ sukaraṃ. Maddavāti rājānaṃ gottena ālapati.

Rañño āyurapaṇḍitassa vacanaṃ sutvā 『『asigilanato kira 『idaṃ nāma dammī』ti vacanaṃ dukkaraṃ, ahañca 『purohitaputtassa deviṃ dammī』ti avacaṃ, atidukkaraṃ vata me kata』』nti vīmaṃsantasseva hadayasoko thokaṃ tanuttaṃ gato. So tato 『『parassa imaṃ dammīti vacanato pana aññaṃ dukkarataraṃ atthi nu kho』』ti cintetvā pukkusapaṇḍitena saddhiṃ sallapanto tatiyaṃ gāthamāha –

41.

『『Byākāsi āyuro pañhaṃ, atthaṃ dhammassa kovido;

Pukkusaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito』』ti.

Tattha pañhaṃ atthanti pañhassa atthaṃ byākāsīti vuttaṃ hoti. Dhammassa kovidoti tadatthajotake ganthe kusalo. Tatoti tato vacanato kiṃ dukkarataranti.

Athassa byākaronto pukkusapaṇḍito catutthaṃ gāthamāha –

42.

『『Na vācamupajīvanti, aphalaṃ giramudīritaṃ;

Yo ca datvā avākayirā, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddavā』』ti.

Tattha datvāti 『『asukaṃ nāma dammī』』ti paṭiññaṃ datvā. Avākayirāti taṃ paṭiññātamatthaṃ dadanto tasmiṃ lobhaṃ avākareyya chindeyya, taṃ bhaṇḍaṃ dadeyyāti vuttaṃ hoti. Tatoti tato asigilanato 『『asukaṃ nāma te dammī』』ti vacanato ca tadeva dukkarataraṃ.

Rañño taṃ vacanaṃ sutvā 『『ahaṃ 『purohitaputtassa deviṃ dammī』ti paṭhamaṃ vatvā vācāya anucchavikaṃ katvā taṃ adāsiṃ, dukkaraṃ vata me kata』』nti parivitakkentassa soko tanukataro jāto. Athassa etadahosi 『『senakapaṇḍitato añño paṇḍitataro nāma natthi, imaṃ pañhaṃ etaṃ pucchissāmī』』ti. Tato taṃ pucchanto pañcamaṃ gāthamāha –

43.

『『Byākāsi pukkuso pañhaṃ, atthaṃ dhammassa kovido;

Senakaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito』』ti.

Athassa byākaronto senako chaṭṭhaṃ gāthamāha –

44.

『『Dadeyya puriso dānaṃ, appaṃ vā yadi vā bahuṃ;

Yo ca datvā nānutappe, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddavā』』ti.

Tattha nānutappeti attano atikantaṃ atimanāpaṃ piyabhaṇḍaṃ parassa datvā 『『kimatthaṃ mayā idaṃ dinna』』nti evaṃ taṃ piyabhaṇḍaṃ ārabbha yo pacchā na tappati na socati, taṃ asigilanato ca 『『asukaṃ nāma te dammī』』ti vacanato ca tassa dānato ca dukkarataraṃ.

Iti mahāsatto rājānaṃ saññāpentā kathesi. Dānañhi datvā aparacetanāva dussandhāriyā, tassā sandhāraṇadukkaratā vessantarajātakena dīpitā. Vuttañhetaṃ –

『『Adu cāpaṃ gahetvāna, khaggaṃ bandhiya vāmato;

Ānessāmi sake putte, puttānañhi vadho dukho.

『『Aṭṭhānametaṃ dukkharūpaṃ, yaṃ kumārā vihaññare;

Satañca dhammamaññāya, ko datvā anutappatī』』ti. (jā. 2.22.2158-2159);

Rājāpi bodhisattassa vacanaṃ sutvā sallakkhesi 『『ahaṃ attano maneneva purohitaputtassa deviṃ datvā sakamanaṃ sandhāretuṃ na sakkomi, socāmi kilamāmi, na me idaṃ anucchavikaṃ, sace sā mayi sasinehā bhaveyya , imaṃ issariyaṃ chaḍḍetvā na palāyeyya, mayi pana sinehaṃ akatvā palātāya kiṃ tāya mayha』』nti. Tassevaṃ cintentassa padumapatte udakabindu viya sabbasoko nivattitvā gato, taṅkhaṇaññevassa kucchi parisaṇṭhāsi. So nirogo sukhito hutvā bodhisattassa thutiṃ karonto osānagāthamāha –

45.

『『Byākāsi āyuro pañhaṃ, atho pukkusaporiso;

Sabbe pañhe atibhoti, yathā bhāsati senako』』ti.

Tattha yathā bhāsatīti yathā paṇḍito bhāsati, tathevetaṃ dānaṃ nāma datvā neva anutappitabbanti. Imaṃ panassa thutiṃ katvā tuṭṭho bahuṃ dhanamadāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājamahesī purāṇadutiyikā ahosi, rājā ukkaṇṭhitabhikkhu, āyurapaṇḍito moggallāno, pukkusapaṇḍito sāriputto, senakapaṇḍito ahameva ahosinti.

Paṇṇakajātakavaṇṇanā chaṭṭhā.

[402] 7. Sattubhastajātakavaṇṇanā

Vibbhantacittoti idaṃ satthā jetavane viharanto attano paññāpāramiṃ ārabbha kathesi. Paccuppannavatthu umaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Atīte bārāṇasiyaṃ janako nāma rājā rajjaṃ kāresi. Tadā bodhisatto brāhmaṇakule nibbatti , senakakumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā rājānaṃ passi, rājā taṃ amaccaṭṭhāne ṭhapesi, mahantañcassa yasaṃ anuppadāsi . So rañño atthañca dhammañca anusāsi, madhurakatho dhammakathiko hutvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā dāne uposathakamme dasasu kusalakammapathesūti imāya kalyāṇapaṭipadāya patiṭṭhāpesi , sakalaraṭṭhe buddhānaṃ uppannakālo viya ahosi. Pakkhadivasesu rājā ca uparājādayo ca sabbe sannipatitvā dhammasabhaṃ sajjenti. Mahāsatto sajjitadhammasabhāyaṃ ratanapallaṅkavaragato buddhalīḷāya dhammaṃ deseti, buddhānaṃ dhammakathāsadisāvassa kathā hoti.

Atha aññataro mahallakabrāhmaṇo dhanabhikkhaṃ caritvā kahāpaṇasahassaṃ labhitvā ekasmiṃ brāhmaṇakule nikkhipitvā puna 『『bhikkhaṃ carissāmī』』ti gato. Tassa gatakāle taṃ kulaṃ kahāpaṇe vaḷañjesi. So āgantvā kahāpaṇe āharāpesi. Brāhmaṇo kahāpaṇe dātuṃ asakkonto attano dhītaraṃ tassa pādaparicārikaṃ katvā adāsi. Brāhmaṇo taṃ gahetvā bārāṇasito avidūre ekasmiṃ brāhmaṇagāme vāsaṃ kappesi. Athassa bhariyā daharatāya kāmesu atittā aññena taruṇabrāhmaṇena saddhiṃ micchācāraṃ cari. Soḷasa hi atappanīyavatthūni nāma. Katamāni soḷasa? Sāgaro sabbasavantīhi na tappati, aggi upādānena na tappati, rājā raṭṭhena na tappati, bālo pāpehi na tappati, itthī methunadhammena alaṅkārena vijāyanenāti imehi tīhi na tappati, brāhmaṇo mantehi na tappati, jhāyī vihārasamāpattiyā na tappati, sekkho apacayena na tappati, appiccho dhutaṅgaguṇena na tappati, āraddhavīriyo vīriyārambhena na tappati, dhammakathiko sākacchāya na tappati, visārado parisāya na tappati, saddho saṅghupaṭṭhānena na tappati, dāyako pariccāgena na tappati, paṇḍito dhammassavanena na tappati, catasso parisā tathāgatadassanena na tappantīti.

Sāpi brāhmaṇī methunadhammena, atittā taṃ brāhmaṇaṃ nīharitvā vissatthā pāpakammaṃ kātukāmā hutvā ekadivasaṃ dummanā nipajjitvā 『『kiṃ bhotī』』ti vuttā 『『brāhmaṇa, ahaṃ tava gehe kammaṃ kātuṃ na sakkomi, dāsidāsaṃ ānehī』』ti āha. 『『Bhoti dhanaṃ me natthi, kiṃ datvā ānemī』』ti. 『『Bhikkhaṃ caritvā dhanaṃ pariyesitvā ānehī』』ti. 『『Tena hi bhoti pātheyyaṃ me sajjehī』』ti. 『『Sā tassa baddhasattūnañca abaddhasattūnañca cammapasibbakaṃ pūretvā adāsi』』. Brāhmaṇo gāmanigamarājadhānīsu caranto satta kahāpaṇasatāni labhitvā 『『alaṃ me ettakaṃ dhanaṃ dāsidāsamūlāyā』』ti nivattitvā attano gāmaṃ āgacchanto ekasmiṃ udakaphāsukaṭṭhāne pasibbakaṃ muñcitvā sattuṃ khāditvā pasibbakamukhaṃ abandhitvāva pānīyaṃ pivituṃ otiṇṇo. Athekasmiṃ rukkhasusire eko kaṇhasappo sattugandhaṃ ghāyitvā pasibbakaṃ pavisitvā bhogaṃ ābhujitvā sattuṃ khādanto nipajji. Brāhmaṇo āgantvā pasibbakassa abbhantaraṃ anoloketvā pasibbakaṃ bandhitvā aṃse katvā pāyāsi. Antarāmagge ekasmiṃ rukkhe nibbattadevatā khandhaviṭape ṭhatvā 『『brāhmaṇa, sace antarāmagge vasissasi, sayaṃ marissasi, sace ajja gharaṃ gamissasi, bhariyā te marissatī』』ti vatvā antaradhāyi. So olokento devataṃ adisvā bhīto maraṇabhayatajjito rodanto paridevanto bārāṇasinagaradvāraṃ sampāpuṇi.

Tadā ca pannarasuposatho hoti alaṅkatadhammāsane nisīditvā bodhisattassa dhammakathanadivaso. Mahājano nānāgandhapupphādihattho vaggavaggo hutvā dhammiṃ kathaṃ sotuṃ gacchati. Brāhmaṇo taṃ disvā 『『kahaṃ gacchathā』』ti pucchitvā 『『brāhmaṇa, ajja senakapaṇḍito madhurassarena buddhalīḷāya dhammaṃ deseti, kiṃ tvampi na jānāsī』』ti vutte cintesi 『『paṇḍito kira dhammakathiko, ahañcamhi maraṇabhayatajjito, paṇḍitā kho pana mahantampi sokaṃ harituṃ sakkonti, mayāpi tattha gantvā dhammaṃ sotuṃ vaṭṭatī』』ti. So tehi saddhiṃ tattha gantvā mahāsattaṃ parivāretvā nisinnāya sarājikāya parisāya pariyante sattupasibbakena khandhagatena dhammāsanato avidūre maraṇabhayatajjito rodamāno aṭṭhāsi. Mahāsatto ākāsagaṅgaṃ otaranto viya amatavassaṃ vassento viya ca dhammaṃ desesi. Mahājano sañjātasomanasso sādhukāraṃ datvā dhammaṃ assosi.

Paṇḍitā ca nāma disācakkhukā honti. Tasmiṃ khaṇe mahāsatto pasannapañcapasādāni akkhīni ummīletvā samantato parisaṃ olokento taṃ brāhmaṇaṃ disvā cintesi 『『ettakā parisā somanassajātā sādhukāraṃ datvā dhammaṃ suṇanti, ayaṃ paneko brāhmaṇo domanassappatto rodati, etassa abbhantare assujananasamatthena sokena bhavitabbaṃ, tamassa ambilena paharitvā tambamalaṃ viya padumapalāsato udakabinduṃ viya vinivattetvā ettheva naṃ nissokaṃ tuṭṭhamānasaṃ katvā dhammaṃ desessāmī』』ti. So taṃ āmantetvā 『『brāhmaṇa, senakapaṇḍito nāmāhaṃ, idāneva taṃ nissokaṃ karissāmi, vissattho kathehī』』ti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

46.

『『Vibbhantacitto kupitindriyosi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayāno, idhāgamā brahme tadiṅgha brūhī』』ti.

Tattha kupitindriyosīti cakkhundriyameva sandhāya 『『kupitindriyosī』』ti āha. Vārigaṇāti assubindūni. Iṅghāti codanatthe nipāto. Tañhi mahāsatto codento evamāha 『『brāhmaṇa, sattā nāma dvīhi kāraṇehi socanti paridevanti sattasaṅkhāresu kismiñcideva piyajātike naṭṭhe vā, kiñcideva piyajātikaṃ patthetvā alabhantā vā. Tattha kiṃ te naṭṭhaṃ, kiṃ vā pana patthayanto tvaṃ idha āgato, idaṃ me khippaṃ brūhī』』ti.

Athassa attano sokakāraṇaṃ kathento brāhmaṇo dutiyaṃ gāthamāha –

47.

『『Miyyetha bhariyā vajato mamajja, agacchato maraṇamāha yakkho;

Etena dukkhena pavedhitosmi, akkhāhi me senaka etamattha』』nti.

Tattha vajatoti gehaṃ gacchantassa. Agacchatoti agacchantassa. Yakkhoti antarāmagge ekā rukkhadevatā evamāhāti vadati. Sā kira devatā 『『pasibbake te brāhmaṇa, kaṇhasappo』』ti anācikkhantī bodhisattassa ñāṇānubhāvappakāsanatthaṃ nācikkhi. Etena dukkhenāti gacchato bhariyāya maraṇadukkhena, agacchato attano maraṇadukkhena, tenasmi pavedhito ghaṭṭito kampito. Etamatthanti etaṃ kāraṇaṃ. Yena me kāraṇena gacchato bhariyāya maraṇaṃ, agacchato attano maraṇaṃ hoti, etaṃ me kāraṇaṃ ācikkhāhīti attho.

Mahāsatto brāhmaṇassa vacanaṃ sutvā samuddamatthake jālaṃ khipanto viya ñāṇajālaṃ pattharitvā 『『imesaṃ sattānaṃ bahūni maraṇakāraṇāni. Samudde nimuggāpi maranti, tattha vāḷamacchehi gahitāpi, gaṅgāya patitāpi, tattha susumārehi gahitāpi, rukkhato patitāpi, kaṇṭakena viddhāpi, nānappakārehi āvudhehi pahaṭāpi, visaṃ khāditvāpi, ubbandhitvāpi, papāte patitāpi, atisītādīhi vā nānappakārehi vā rogehi upaddutāpi marantiyeva, evaṃ bahūsu maraṇakāraṇesu katarena nu kho kāraṇena ajjesa brāhmaṇo antarāmagge vasanto sayaṃ marissati, gehamassa vajato bhariyā marissatī』』ti cintesi. Cintento eva brāhmaṇassa khandhe pasibbakaṃ disvā 『『imasmiṃ pasibbake ekena sappena paviṭṭhena bhavitabbaṃ, pavisanto ca paneso imasmiṃ brāhmaṇe pātarāsasamaye sattuṃ khāditvā pasibbakamukhaṃ abandhitvā pānīyaṃ pātuṃ gate sattugandhena sappo paviṭṭho bhavissati. Brāhmaṇopi pānīyaṃ pivitvā āgato sappassa paviṭṭhabhāvaṃ ajānitvā pasibbakaṃ bandhitvā ādāya pakkanto bhavissati, sacāyaṃ antarāmagge vasanto sāyaṃ vasanaṭṭhāne 『『sattuṃ khādissāmī』』ti pasibbakaṃ muñcitvā hatthaṃ pavesessati , atha naṃ sappo hatthe ḍaṃsitvā jīvitakkhayaṃ pāpessati, idamassa antarāmagge vasantassa maraṇakāraṇaṃ. Sace pana gehaṃ gaccheyya, pasibbako bhariyāya hatthagato bhavissati, sā 『antobhaṇḍaṃ olokessāmī』』ti pasibbakaṃ muñcitvā hatthaṃ pavesessati, atha naṃ sappo ḍaṃsitvā jīvitakkhayaṃ pāpessati, idamassa ajja gehaṃ gatassa bhariyāya maraṇakāraṇa』』nti upāyakosallañāṇeneva aññāsi.

Athassa etadahosi 『『iminā kaṇhasappena sūrena nibbhayena bhavitabbaṃ. Ayañhi brāhmaṇassa mahāphāsukaṃ paharantopi pasibbake attano calanaṃ vā phandanaṃ vā na dasseti, evarūpāya parisāya majjhepi attano atthibhāvaṃ na dasseti, tasmā iminā kaṇhasappena sūrena nibbhayena bhavitabba』』nti. Idampi so upāyakosallañāṇeneva dibbacakkhunā passanto viya aññāsi. Evaṃ sarājikāya parisāya majjhe sappaṃ pasibbakaṃ pavisantaṃ disvā ṭhitapuriso viya mahāsatto upāyakosallañāṇeneva paricchinditvā brāhmaṇassa pañhaṃ kathento tatiyaṃ gāthamāha –

48.

『『Bahūni ṭhānāni vicintayitvā, yamettha vakkhāmi tadeva saccaṃ;

Maññāmi te brāhmaṇa sattubhastaṃ, ajānato kaṇhasappo paviṭṭho』』ti.

Tattha bahūni ṭhānānīti bahūni kāraṇāni. Vicintayitvāti paṭivijjhitvā cintāvasena pavattapaṭivedho hutvā. Yamettha vakkhāmīti yaṃ te ahaṃ etesu kāraṇesu etaṃ kāraṇaṃ vakkhāmi. Tadeva saccanti tadeva tathaṃ dibbacakkhunā disvā kathitasadisaṃ bhavissatīti dīpeti. Maññāmīti sallakkhemi. Sattubhastanti sattupasibbakaṃ. Ajānatoti ajānantasseva eko kaṇhasappo paviṭṭhoti maññāmīti.

Evañca pana vatvā 『『atthi te brāhmaṇa, etasmiṃ pasibbake sattū』』ti pucchi. 『『Atthi, paṇḍitā』』ti. 『『Ajja pātarāsavelāya sattuṃ khādī』』ti? 『『Āma, paṇḍitā』』ti. 『『Kattha nisīditvā』』ti? 『『Araññe rukkhamūlasmiṃ, paṇḍitā』』ti. 『『Sattuṃ khāditvā pānīyaṃ pātuṃ gacchanto pasibbakamukhaṃ bandhi, na bandhī』』ti? 『『Na bandhiṃ, paṇḍitā』』ti. 『『Pānīyaṃ pivitvā āgato pasibbakaṃ oloketvā bandhī』』ti. 『『Anoloketvāva bandhiṃ, paṇḍitā』』ti. 『『Brāhmaṇa, tava pānīyaṃ pātuṃ gatakāle ajānantasseva te sattugandhena pasibbakaṃ sappo paviṭṭhoti maññāmi, evamettha āgato tvaṃ, tasmā pasibbakaṃ otāretvā parisamajjhe ṭhapetvā pasibbakamukhaṃ mocetvā paṭikkamma ṭhito ekaṃ daṇḍakaṃ gahetvā pasibbakaṃ tāva pahara, tato patthaṭaphaṇaṃ susūtisaddaṃ katvā nikkhamantaṃ kaṇhasappaṃ disvā nikkaṅkho bhavissatī』』ti catutthaṃ gāthamāha –

49.

『『Ādāya daṇḍaṃ parisumbha bhastaṃ, passeḷamūgaṃ uragaṃ dujivhaṃ;

Chindajja kaṅkhaṃ vicikicchitāni, bhujaṅgamaṃ passa pamuñca bhasta』』nti.

Tattha parisumbhāti pahara. Passeḷamūganti eḷaṃ paggharantena mukhena eḷamūgaṃ pasibbakato nikkhamantaṃ dujivhaṃ uragaṃ passa. Chandajja kaṅkhaṃ vicikicchitānīti 『『atthi nu kho me pasibbake sappo, udāhu natthī』』ti kaṅkhameva punappunaṃ uppajjamānāni vicikicchitāni ca ajja chinda, mayhaṃ saddaha, avitathañhi me veyyākaraṇaṃ, idāneva nikkhamantaṃ bhujaṅgamaṃ passa pamuñca bhastanti.

Brāhmaṇo mahāsattassa kathaṃ sutvā saṃviggo bhayappatto tathā akāsi. Sappopi sattubhaste daṇḍena pahaṭe pasibbakamukhā nikkhamitvā mahājanaṃ olokento aṭṭhāsi. Tamatthaṃ pakāsento satthā pañcamaṃ gāthamāha –

50.

『『Saṃviggarūpo parisāya majjhe, so brāhmaṇo sattubhastaṃ pamuñci;

Atha nikkhami urago uggatejo, āsīviso sappo phaṇaṃ karitvā』』ti.

Sappassa phaṇaṃ katvā nikkhantakāle 『『mahāsattassa sabbaññubuddhasseva byākaraṇaṃ ahosī』』ti mahājano celukkhepasahassāni pavattesi, aṅguliphoṭanasahassāni paribbhamiṃsu, ghanameghavassaṃ viya sattaratanavassaṃ vassi, sādhukārasahassāni pavattiṃsu, mahāpathavībhijjanasaddo viya ahosi. Idaṃ pana buddhalīḷāya evarūpassa pañhassa kathanaṃ nāma neva jātiyā balaṃ, na gottakulappadesānaṃ balaṃ, kassa panetaṃ balanti? Paññāya balaṃ. Paññavā hi puggalo vipassanaṃ vaḍḍhetvā ariyamaggadvāraṃ vivaritvā amatamahānibbānaṃ pavisati, sāvakapāramimpi paccekabodhimpi sammāsambodhimpi paṭivijjhati. Amatamahānibbānasampāpakesu hi dhammesu paññāva seṭṭhā, avasesā tassā parivārā honti. Tenetaṃ vuttaṃ –

『『Paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānaṃ;

Sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavantī』』ti. (jā. 2.17.81);

Evaṃ kathite ca pana mahāsattena pañhe eko ahituṇḍiko sappassa mukhabandhanaṃ katvā sappaṃ gahetvā araññe vissajjesi. Brāhmaṇo rājānaṃ upasaṅkamitvā jayāpetvā añjaliṃ paggayha rañño thutiṃ karonto upaḍḍhagāthamāha –

51.

『『Suladdhalābhā janakassa rañño;

Yo passatī senakaṃ sādhupañña』』nti.

Tassattho – yo sādhupaññaṃ uttamapaññaṃ senakapaṇḍitaṃ akkhīni ummīletvā icchiticchitakkhaṇe piyacakkhūhi passituṃ labhati, tassa rañño janakassa ete icchiticchitakkhaṇe dassanalābhā suladdhalābhā vata, etena laddhesu sabbalābhesu eteva lābhā suladdhalābhā nāmāti.

Brāhmaṇopi rañño thutiṃ katvā puna pasibbakato satta kahāpaṇasatāni gahetvā mahāsattassa thutiṃ katvā tuṭṭhidāyaṃ dātukāmo diyaḍḍhagāthamāha –

『『Vivaṭṭachaddo nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

52.

『『Imāni me sattasatāni atthi, gaṇhāhi sabbāni dadāmi tuyhaṃ;

Tayā hi me jīvitamajja laddhaṃ, athopi bhariyāya makāsi sotthi』』nti.

Tattha vivaṭṭachaddo nusi sabbadassīti kiṃ nu kho tvaṃ sabbesu dhammākāresu vivaṭṭachadano vivaṭṭaneyyadhammo sabbaññubuddhoti thutivasena pucchati. Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpanti udāhu asabbaññussapi sato tava ñāṇaṃ ativiya bhiṃsarūpaṃ sabbaññutaññāṇaṃ viya balavanti. Tayā hi meti tayā hi dinnattā ajja mayā jīvitaṃ laddhaṃ. Athopi bhariyāya makāsi sotthinti athopi me bhariyāya tvameva sotthiṃ akāsi.

Iti so vatvā 『『sacepi satasahassaṃ bhaveyya, dadeyyamevāhaṃ, ettakameva me dhanaṃ, imāni me satta satāni gaṇhā』』ti punappunaṃ bodhisattaṃ yāci. Taṃ sutvā bodhisatto aṭṭhamaṃ gāthamāha –

53.

『『Na paṇḍitā vetanamādiyanti, citrāhi gāthāhi subhāsitāhi;

Itopi te brahme dadantu vittaṃ, ādāya tvaṃ gaccha sakaṃ niketa』』nti.

Tattha vetananti vettanaṃ, ayameva vā pāṭho. Itopi te brahmeti brāhmaṇa, ito mama pādamūlatopi tuyhaṃ dhanaṃ dadantu. Vittaṃ ādāya tvaṃ gacchāti ito aññāni tīṇi satāni gahetvā sahassabhaṇḍikaṃ ādāya sakanivesanaṃ gaccha.

Evañca pana vatvā mahāsatto brāhmaṇassa sahassaṃ pūrāpento kahāpaṇe dāpetvā 『『brāhmaṇa, kena tvaṃ dhanabhikkhāya pesito』』ti pucchi. 『『Bhariyāya me paṇḍitā』』ti. 『『Bhariyā pana te mahallikā, daharā』』ti. 『『Daharā, paṇḍitā』』ti. 『『Tena hi sā aññena saddhiṃ anācāraṃ karontī 『nibbhayā hutvā karissāmī』ti taṃ pesesi, sace ime kahāpaṇe gharaṃ nessasi, sā te dukkhena laddhakahāpaṇe attano jārassa dassati, tasmā tvaṃ ujukameva gehaṃ agantvā bahigāme rukkhamūle vā yattha katthaci vā kahāpaṇe ṭhapetvā paviseyyāsī』』ti vatvā taṃ uyyojesi. So gāmasamīpaṃ gantvā ekasmiṃ rukkhamūle kahāpaṇe ṭhapetvā sāyaṃ gehaṃ agamāsi. Bhariyāpissa tasmiṃ khaṇe jārena saddhiṃ nisinnā ahosi. Brāhmaṇo dvāre ṭhatvā 『『bhotī』』ti āha. Sā tassa saddaṃ sallakkhetvā dīpaṃ nibbāpetvā dvāraṃ vivaritvā brāhmaṇe anto paviṭṭhe itaraṃ nīharitvā dvāramūle ṭhapetvā gehaṃ pavisitvā pasibbake kiñci adisvā 『『brāhmaṇa, kiṃ te bhikkhaṃ caritvā laddha』』nti pucchi. 『『Sahassaṃ me laddha』』nti. 『『Kahaṃ pana ta』』nti. 『『Asukaṭṭhāne nāma ṭhapitaṃ, pātova āharissāmi, mā cintayī』』ti. Sā gantvā jārassa ācikkhi. So nikkhamitvā attanā ṭhapitaṃ viya gaṇhi.

Brāhmaṇo punadivase gantvā kahāpaṇe apassanto bodhisattassa santikaṃ gantvā 『『kiṃ, brāhmaṇā』』ti vutte 『『kahāpaṇe na passāmi, paṇḍitā』』ti āha. 『『Bhariyāya te ācikkhī』』ti? 『『Āma, paṇḍitā』』ti. Mahāsatto tāya jārassa ācikkhitabhāvaṃ ñatvā 『『atthi pana te brāhmaṇa, bhariyāya kulūpakabrāhmaṇo』』ti pucchi. 『『Atthi, paṇḍitā』』ti. 『『Tuyhampi atthī』』ti? 『『Āma, paṇḍitā』』ti. Athassa mahāsatto sattannaṃ divasānaṃ paribbayaṃ dāpetvā 『『gaccha paṭhamadivase tava satta, bhariyāya te sattāti cuddasa brāhmaṇe nimantetvā bhojetha, punadivasato paṭṭhāya ekekaṃ hāpetvā sattame divase tava ekaṃ, bhariyāya te ekanti dve brāhmaṇe nimantetvā bhariyāya te satta divase nimantitabrāhmaṇassa nibaddhaṃ āgamanabhāvaṃ ñatvā mayhaṃ ārocehī』』ti āha. Brāhmaṇo tathā katvā 『『sallakkhito me paṇḍita, nibaddhaṃ bhuñjanakabrāhmaṇo』』ti mahāsattassa ārocesi.

Bodhisatto tena saddhiṃ purise pesetvā taṃ brāhmaṇaṃ āharāpetvā 『『asukarukkhamūlato te imassa brāhmaṇassa santakaṃ kahāpaṇasahassaṃ gahita』』nti pucchi. 『『Na gaṇhāmi, paṇḍitā』』ti. 『『Tvaṃ mama senakapaṇḍitabhāvaṃ na jānāsi, āharāpessāmi te kahāpaṇe』』ti. So bhīto 『『gahitā me』』ti sampaṭicchi. 『『Kuhiṃ te ṭhapitā』』ti? 『『Tattheva, paṇḍita, ṭhapitā』』ti. Bodhisatto brāhmaṇaṃ pucchi 『『brāhmaṇa, kiṃ te sāyeva bhariyā hotu, udāhu aññaṃ gaṇhissasī』』ti. 『『Sāyeva me hotu, paṇḍitā』』ti. Bodhisatto manusse pesetvā brāhmaṇassa kahāpaṇe ca brāhmaṇiñca āharāpetvā corabrāhmaṇassa hatthato kahāpaṇe brāhmaṇassa dāpetvā itarassa rājāṇaṃ kāretvā nagarā nīharāpetvā brāhmaṇiyāpi rājāṇaṃ kāretvā brāhmaṇassa mahantaṃ yasaṃ datvā attanoyeva santike vasāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpattiphalādīni sacchikariṃsu. Tadā brāhmaṇo ānando ahosi, rukkhadevatā sāriputto, parisā buddhaparisā, senakapaṇḍito pana ahameva ahosinti.

Sattubhastajātakavaṇṇanā sattamā.

[403] 8. Aṭṭhisenajātakavaṇṇanā

Yeme ahaṃ na jānāmīti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi. Paccuppannavatthu heṭṭhā maṇikaṇṭhajātake (jā. 1.3.7 ādayo) kathitameva. Satthā pana te bhikkhū āmantetvā 『『bhikkhave, porāṇakapaṇḍitā pubbe anuppanne buddhe bāhirakapabbajjāya pabbajitvā rājūhi pavāritāpi 『yācanā nāma paresaṃ appiyā amanāpā』ti na yāciṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigame brāhmaṇakule nibbatti, aṭṭhisenakumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge kāmesu ādīnavaṃ disvā gharāvāsato nikkhamitvā isipabbajjaṃ pabbajitvā jhānābhiññāsamāpattiyo nibbattetvā himavantapadese ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ otaritvā anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya caranto rājaṅgaṇaṃ agamāsi. Rājā tassācāravihāre pasīditvā taṃ nimantāpetvā pāsādatale pallaṅke nisīdāpetvā subhojanaṃ bhojetvā bhojanāvasāne anumodanaṃ sutvā pasanno paṭiññaṃ gahetvā mahāsattaṃ rājuyyāne vasāpesi, divasassa ca dve tayo vāre upaṭṭhānaṃ agamāsi. So ekadivasaṃ dhammakathāya pasanno rajjaṃ ādiṃ katvā 『『yena vo attho, taṃ vadeyyāthā』』ti pavāresi. Bodhisatto 『『idaṃ nāma me dehī』』ti na vadati. Aññe yācakā 『『idaṃ dehi, idaṃ dehī』』ti icchiticchitaṃ yācanti, rājā asajjamāno detiyeva. So ekadivasaṃ cintesi 『『aññe yācanakavanibbakā 『idañcidañca amhākaṃ dehī』ti maṃ yācanti, ayyo pana aṭṭhiseno pavāritakālato paṭṭhāya na kiñci yācati, paññavā kho panesa upāyakusalo, pucchissāmi na』』nti. So ekadivasaṃ bhuttapātarāso gantvā vanditvā ekamantaṃ nisinno aññesaṃ yācanakāraṇaṃ tassa ca ayācanakāraṇaṃ pucchanto paṭhamaṃ gāthamāha –

54.

『『Yeme ahaṃ na jānāmi, aṭṭhisena vanibbake;

Te maṃ saṅgamma yācanti, kasmā maṃ tvaṃ na yācasī』』ti.

Tattha vanibbaketi yācanake. Saṅgammāti samāgantvā. Idaṃ vuttaṃ hoti – ayya, aṭṭhisena, yeme vanibbake ahaṃ nāmagottajātikulappadesena 『『ime nāmete』』tipi na jānāmi, te maṃ samāgantvā icchiticchitaṃ yācanti, tvaṃ pana kasmā maṃ kiñci na yācasīti.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

55.

『『Yācako appiyo hoti, yācaṃ adadamappiyo;

Tasmāhaṃ taṃ na yācāmi, mā me videssanā ahū』』ti.

Tattha yācako appiyo hotīti yo hi, mahārāja, puggalo 『『idaṃ me dehī』』ti yācako, so mātāpitūnampi mittāmaccādīnampi appiyo hoti amanāpo. Tassa appiyabhāvo maṇikaṇṭhajātakena dīpetabbo. Yācanti yācitabhaṇḍaṃ. Adadanti adadamāno. Idaṃ vuttaṃ hoti – yopi yācitaṃ na deti, so mātāpitaro ādiṃ katvā adadamāno puggalo yācakassa appiyo hotīti. Tasmāti yasmā yācakopi dāyakassa, yācitaṃ bhaṇḍaṃ adadantopi yācakassa appiyo hoti, tasmā ahaṃ taṃ na yācāmi. Mā me videssanā ahūti sace hi ahaṃ yāceyyameva, tava videsso bhaveyya, sā me tava santikā uppannā videssanā, sace pana tvaṃ na dadeyyāsi, mama videsso bhaveyyāsi, sā ca mama tayi videssanā, evaṃ sabbathāpi mā me videssanā ahu, mā no ubhinnampi mettā bhijjīti etamatthaṃ sampassanto ahaṃ taṃ na kiñci yācāmīti.

Athassa vacanaṃ sutvā rājā tisso gāthā abhāsi –

56.

『『Yo ve yācanajīvāno, kāle yācaṃ na yācati;

Parañca puññā dhaṃseti, attanāpi na jīvati.

57.

『『Yo ca yācanajīvāno, kāle yācañhi yācati;

Parañca puññaṃ labbheti, attanāpi ca jīvati.

58.

『『Na vedessanti sappaññā, disvā yācakamāgate;

Brahmacāri piyo mesi, vada tvaṃ bhaññamicchasī』』ti.

Tattha yācanajīvānoti yācanajīvamāno, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – ayya, aṭṭhisena yo yācanena jīvamāno dhammiko samaṇo vā brāhmaṇo vā yācitabbayuttapattakāle kiñcideva yācitabbaṃ na yācati, so parañca dāyakaṃ puññā dhaṃseti parihāpeti, attanāpi ca sukhaṃ na jīvati. Puññaṃ labbhetīti kāle pana yācitabbaṃ yācanto parañca puññaṃ adhigameti, attanāpi ca sukhaṃ jīvati. Na vedessantīti yaṃ tvaṃ vadesi 『『mā me videssanā ahū』』ti, taṃ kasmā vadasi. Sappaññā hi dānañca dānaphalañca jānantā paṇḍitā yācake āgate disvā na dessanti na kujjhanti, aññadatthu pana pamuditāva hontīti dīpeti. Yācakamāgateti ma-kāro byañjanasandhivasena vutto, yācake āgateti attho. Brahmacāri piyo mesīti ayya aṭṭhisena, parisuddhacāri mahāpuñña, tvaṃ mayhaṃ ativiya piyo, tasmā varaṃ tvaṃ maṃ vadehi yācāhiyeva. Bhaññamicchasīti yaṃkiñci vattabbaṃ icchasi, sabbaṃ vada, rajjampi te dassāmiyevāti.

Evaṃ bodhisatto raññā rajjenāpi pavārito neva kiñci yāci. Rañño pana evaṃ attano ajjhāsaye kathite mahāsattopi pabbajitapaṭipattiṃ dassetuṃ 『『mahārāja, yācanā hi nāmesā kāmabhogīnaṃ gihīnaṃ āciṇṇā, na pabbajitānaṃ, pabbajitena pana pabbajitakālato paṭṭhāya gihīhi asamānaparisuddhājīvena bhavitabba』』nti pabbajitapaṭipadaṃ dassento chaṭṭhaṃ gāthamāha –

59.

『『Na ve yācanti sappaññā, dhīro ca veditumarahati;

Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti.

Tattha sappaññāti buddhā ca buddasāvakā ca bodhiyā paṭipannā isipabbajjaṃ pabbajitā bodhisattā ca sabbepi sappaññā ca susīlā ca, ete evarūpā sappaññā 『『amhākaṃ idañcidañca dethā』』ti na yācanti. Dhīro ca veditumarahatīti upaṭṭhāko pana dhīro paṇḍito gilānakāle ca agilānakāle ca yena yenattho, taṃ sabbaṃ sayameva vedituṃ jānituṃ arahati. Uddissa ariyā tiṭṭhantīti ariyā pana vācaṃ abhinditvā yenatthikā honti, taṃ uddissa kevalaṃ bhikkhācāravattena tiṭṭhanti, neva kāyaṅgaṃ vā vācaṅgaṃ vā kopenti. Kāyavikāraṃ dassetvā nimittaṃ karonto hi kāyaṅgaṃ kopeti nāma, vacībhedaṃ karonto vācaṅgaṃ kopeti nāma, tadubhayaṃ akatvā buddhādayo ariyā tiṭṭhanti. Esā ariyāna yācanāti esā kāyaṅgavācaṅgaṃ akopetvā bhikkhāya tiṭṭhamānā ariyānaṃ yācanā nāma.

Rājā bodhisattassa vacanaṃ sutvā 『『bhante, yadi sappañño upaṭṭhāko attanāva ñatvā kulūpakassa dātabbaṃ deti, ahampi tumhākaṃ idañcidañca dammī』』ti vadanto sattamaṃ gāthamāha –

60.

『『Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā, sutvāna gāthā tava dhammayuttā』』ti.

Tattha rohiṇīnanti rattavaṇṇānaṃ. Gavaṃ sahassanti khīradadhiādimadhurarasaparibhogatthāya evarūpānaṃ gunnaṃ sahassaṃ tuyhaṃ dammi, taṃ me paṭiggaṇha. Ariyoti ācāraariyo. Ariyassāti ācāraariyassa. Kathaṃ na dajjāti kena kāraṇena na dadeyya.

Evaṃ vutte bodhisatto 『『ahaṃ mahārāja, akiñcano pabbajito, na me gāvīhi attho』』ti paṭikkhipi. Rājā tassovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi. Sopi aparihīnajjhāno brahmaloke uppajji.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhitā. Tadā rājā ānando ahosi, aṭṭhiseno pana ahameva ahosinti.

Aṭṭhisenajātakavaṇṇanā aṭṭhamā.

[404] 9. Kapijātakavaṇṇanā

Yattha verī nivasatīti idaṃ satthā jetavane viharanto devadattassa pathavipavesanaṃ ārabbha kathesi. Tasmiñhi pathaviṃ paviṭṭhe dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto saha parisāya naṭṭho』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva devadatto saha parisāya naṭṭho, pubbepi nassiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro rājuyyāne vasi. Devadattopi kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro tattheva vasi. Athekadivasaṃ purohite uyyānaṃ gantvā nhatvā alaṅkaritvā nikkhamante eko lolakapi puretaraṃ gantvā rājuyyānadvāre toraṇamatthake nisīditvā tassa matthake vaccapiṇḍaṃ pātetvā puna uddhaṃ olokentassa mukhe pātesi. So nivattitvā 『『hotu, jānissāmi tumhākaṃ kattabba』』nti makkaṭe santajjetvā puna nhatvā pakkāmi. Tena veraṃ gahetvā makkaṭānaṃ santajjitabhāvaṃ bodhisattassa ārocesuṃ. So 『『verīnaṃ nivasanaṭṭhāne nāma vasituṃ na vaṭṭati, sabbopi kapigaṇo palāyitvā aññattha gacchatū』』ti kapisahassassapi ārocāpesi. Dubbacakapi attano parivāramakkaṭe gahetvā 『『pacchā jānissāmī』』ti tattheva nisīdi. Bodhisatto attano parivāraṃ gahetvā araññaṃ pāvisi. Athekadivasaṃ ekissā vīhikoṭṭikāya dāsiyā ātape pasāritavīhiṃ khādanto eko eḷako ummukkena pahāraṃ labhitvā ādittasarīro palāyanto ekissā hatthisālaṃ nissāya tiṇakuṭiyā kuṭṭe sarīraṃ ghaṃsi . So aggi tiṇakuṭikaṃ gaṇhi, tato uṭṭhāya hatthisālaṃ gaṇhi, hatthisālāya hatthīnaṃ piṭṭhi jhāyi, hatthivejjā hatthīnaṃ paṭijagganti.

Purohitopi makkaṭānaṃ gahaṇūpāyaṃ upadhārento vicarati. Atha naṃ rājupaṭṭhānaṃ āgantvā nisinnaṃ rājā āha 『『ācariya, bahū no hatthī vaṇitā jātā, hatthivejjā paṭijaggituṃ na jānanti, jānāsi nu kho kiñci bhesajja』』nti? 『『Jānāmi, mahārājā』』ti. 『『Kiṃ nāmā』』ti? 『『Makkaṭavasā, mahārājā』』ti. 『『Kahaṃ labhissāmā』』ti? 『『Nanu uyyāne bahū makkaṭā』』ti? Rājā 『『uyyāne makkaṭe māretvā vasaṃ ānethā』』ti āha. Dhanuggahā gantvā pañcasatepi makkaṭe vijjhitvā māresuṃ. Eko pana jeṭṭhakamakkaṭo palāyanto sarapahāraṃ labhitvāpi tattheva apatitvā bodhisattassa vasanaṭṭhānaṃ patvā pati. Vānarā 『『amhākaṃ vasanaṭṭhānaṃ patvā mato』』ti tassa pahāraṃ laddhā matabhāvaṃ bodhisattassa ārocesuṃ. So gantvā kapigaṇamajjhe nisinno 『『paṇḍitānaṃ ovādaṃ akatvā veriṭṭhāne vasantā nāma evaṃ vinassantī』』ti kapigaṇassa ovādavasena imā gāthā abhāsi –

61.

『『Yattha verī nivasati, na vase tattha paṇḍito;

Ekarattaṃ dvirattaṃ vā, dukkhaṃ vasati verisu.

62.

『『Diso ve lahucittassa, posassānuvidhīyato;

Ekassa kapino hetu, yūthassa anayo kato.

63.

『『Bālova paṇḍitamānī, yūthassa parihārako;

Sacittassa vasaṃ gantvā, sayethāyaṃ yathā kapi.

64.

『『Na sādhu balavā bālo, yūthassa parihārako;

Ahito bhavati ñātīnaṃ, sakuṇānaṃva cetako.

65.

『『Dhīrova balavā sādhu, yūthassa parihārako;

Hito bhavati ñātīnaṃ, tidasānaṃva vāsavo.

66.

『『Yo ca sīlañca paññañca, sutañcattani passati;

Ubhinnamatthaṃ carati, attano ca parassa ca.

67.

『『Tasmā tuleyya mattānaṃ, sīlapaññāsutāmiva;

Gaṇaṃ vā parihare dhīro, eko vāpi paribbaje』』ti.

Tattha lahucittassāti lahucitto assa. Idaṃ vuttaṃ hoti – yo poso lahucittassa mittassa vā ñātino vā anuvidhīyati anuvattati, tassa posassa anuvidhīyato so lahucitto diso hoti, verikiccaṃ karoti. Ekassa kapinoti passatha ekassa lahucittassa andhabālassa kapino hetu ayaṃ sakalassa yūthassa anayo avuḍḍhi mahāvināso katoti. Paṇḍitamānīti yo sayaṃ bālo hutvā 『『ahaṃ paṇḍito』』ti attānaṃ maññamāno paṇḍitānaṃ ovādaṃ akatvā sakassa cittassa vasaṃ gacchati, so sacittassa vasaṃ gantvā yathāyaṃ dubbacakapi matasayanaṃ sayito, evaṃ sayethāti attho.

Na sādhūti bālo nāma balasampanno yūthassa parihārako na sādhu na laddhako. Kiṃkāraṇā? So hi ahito bhavati ñātīnaṃ, vināsameva vahati. Sakuṇānaṃva cetakoti yathā hi tittirasakuṇānaṃ dīpakatittiro divasampi vassanto aññe sakuṇe na māreti, ñātakeva māreti, tesaññeva ahito hoti, evanti attho. Hito bhavatīti kāyenapi vācāyapi manasāpi hitakārakoyeva. Ubhinnamatthaṃ caratīti yo idha puggalo ete sīlādayo guṇe attani passati, so 『『mayhaṃ ācārasīlampi atthi, paññāpi sutapariyattipi atthī』』ti tathato jānitvā gaṇaṃ pariharanto attano ca paresañca attānaṃ parivāretvā carantānanti ubhinnampi atthameva carati.

Tuleyya mattānanti tuleyya attānaṃ. Tuleyyāti tuletvā. Sīlapaññāsutāmivāti etāni sīlādīni viya. Idaṃ vuttaṃ hoti – yasmā sīlādīni attani samanupassanto ubhinnamatthaṃ carati, tasmā paṇḍito etāni sīlādīni viya attānampi tesu tuletvā 『『patiṭṭhito nu khomhi sīle paññāya sute』』ti tīretvā patiṭṭhitabhāvaṃ paccakkhaṃ katvā dhīro gaṇaṃ vā parihareyya, catūsu iriyāpathesu eko vā hutvā paribbajeyya vatteyya, parisupaṭṭhākenapi vivekacārināpi imehi tīhi dhammehi samannāgateneva bhavitabbanti. Evaṃ mahāsatto kapirājā hutvāpi vinayapariyattikiccaṃ kathesi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dubbacakapi devadatto ahosi, parisāpissa devadattaparisā, paṇḍitakapirājā pana ahameva ahosi』』nti.

Kapijātakavaṇṇanā navamā.

[405] 10. Bakajātakavaṇṇanā

Dvāsattatīti idaṃ satthā jetavane viharanto bakabrahmānaṃ ārabbha kathesi. Tassa hi 『『idaṃ niccaṃ dhuvaṃ sassataṃ acavanadhammaṃ, ito aññaṃ lokanissaraṇaṃ nibbānaṃ nāma natthī』』ti evaṃ diṭṭhi uppajji. Heṭṭhūpapattiko kiresa brahmā pubbe jhānaṃ bhāvetvā vehapphalesu nibbatto, tattha pañcakappasataparimāṇaṃ āyuṃ khepetvā subhakiṇhesu nibbattitvā catusaṭṭhikappaṃ khepetvā tato cuto aṭṭhakappāyukesu ābhassaresu nibbatti, tatrassa esā diṭṭhi uppajji. So hi neva uparibrahmalokato cutiṃ, na tattha upapattiṃ anussari, tadubhayampi apassanto evaṃ diṭṭhiṃ gaṇhi. Bhagavā tassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha brahmā bhagavantaṃ disvā 『『ehi kho, mārisa, svāgataṃ mārisa, cirassaṃ kho, mārisa, imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāya. Idañhi mārisa, niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idañhi na ca jāyati na jīyati na mīyati na cavati na upapajjati, ito ca panaññaṃ uttari nissaraṇaṃ natthī』』ti āha.

Evaṃ vutte bhagavā bakaṃ brahmānaṃ etadavoca 『『avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā, yatra hi nāma aniccaññeva samānaṃ niccanti vakkhati…pe… santañca panaññaṃ uttari nissaraṇaṃ, natthaññaṃ uttari nissaraṇanti vakkhatī』』ti (saṃ. ni. 1.175). Taṃ sutvā brahmā 『『tvaṃ evaṃ kathesi, tvaṃ evaṃ kathesi, iti maṃ esa anuyuñjanto anubandhatī』』ti cintetvā yathā nāma dubbalo coro katipaye pahāre labhitvā 『『kiṃ ahameva coro, asukopi coro asukopi coro』』ti sabbepi sahāyake ācikkhati, tatheva bhagavato anuyogabhayena bhīto aññepi attano sahāyake ācikkhanto paṭhamaṃ gāthamāha –

68.

『『Dvāsattati gotama puññakammā, vasavattino jātijaraṃ atītā;

Ayamantimā vedagū brahmapatti, asmābhijappanti janā anekā』』ti. (saṃ. ni. 1.175);

Tattha dvāsattatīti na kevalaṃ bho gotama, ahameva, atha kho imasmiṃ brahmaloke mayaṃ dvāsattati janā puññakammā aññesaṃ upari atthano vasaṃ vattanena vasavattino jātiñca jarañca atītā, ayaṃ no vedehi gatattā vedagū, ayaṃ bho gotama antimā brahmapatti, pacchimakoṭippatti seṭṭhabhāvappatti. Asmābhijappanti janā anekāti amhe aññe bahū janā pañjalikā hutvā – 『『ayaṃ kho bhavaṃ brahmā mahābrahmā』』tiādīni vadantā namassanti patthenti pihayanti, 『『aho vata mayampi evarūpā bhaveyyāmā』』ti icchantīti attho.

Tassa vacanaṃ sutvā satthā dutiyaṃ gāthamāha –

69.

『『Appaṃ hi etaṃ na hi dīghamāyu, yaṃ tvaṃ baka maññasi dīghamāyuṃ;

Sataṃ sahassāni nirabbudānaṃ, āyuṃ pajānāmi tavāha brahme』』ti. (saṃ. ni. 1.175);

Tattha sataṃ sahassāni nirabbudānanti nirabbudasaṅkhātānaṃ gaṇanānaṃ satasahassāni. Vassānañhi dasadasakaṃ sataṃ, dasa satānaṃ sahassaṃ, sataṃ sahassānaṃ satasahassaṃ, sataṃ satasahassānaṃ koṭi nāma, sataṃ koṭisatasahassānaṃ pakoṭi nāma, sataṃ pakoṭisatasahassānaṃ koṭipakoṭi nāma, sataṃ koṭipakoṭisatasahassānaṃ ekaṃ nahutaṃ nāma, sataṃ nahutasatasahassānaṃ ekaṃ ninnahutaṃ nāma. Cheko gaṇako ettakaṃ gaṇetuṃ sakkoti, tato paraṃ gaṇanā nāma buddhānameva visayo. Tattha sataṃ ninnahutasatasahassānaṃ ekaṃ abbudaṃ, vīsati abbudāni ekaṃ nirabbudaṃ, tesaṃ nirabbudasatasahassānaṃ ekaṃ ahahaṃ nāma, ettakaṃ bakassa brahmuno tasmiṃ bhave avasiṭṭhaṃ āyu, taṃ sandhāya bhagavā evamāha.

Taṃ sutvā bako tatiyaṃ gāthamāha –

70.

『『Anantadassī bhagavāhamasmi, jātijjaraṃ sokamupātivatto;

Kiṃ me purāṇaṃ vatasīlavattaṃ, ācikkha me taṃ yamahaṃ vijañña』』nti. (saṃ. ni. 1.175);

Tattha bhagavāti bhagavā tumhe 『『āyuṃ pajānāmi tavāha』』nti vadantā 『『ahaṃ anantadassī jātijarañca sokañca upātivattosmī』』ti vadatha. Vatasīlavattanti vatasamādānañca sīlavattañca. Idaṃ vuttaṃ hoti – yadi tumhe sabbaññubuddhā, evaṃ sante kiṃ mayhaṃ purāṇaṃ vatañca sīlavattañca, ācikkha me taṃ, yamahaṃ tayā ācikkhitaṃ yāthāvasarasato vijāneyyanti.

Athassa bhagavā atītāni vatthūni āharitvā ācikkhanto catasso gāthā abhāsi –

71.

『『Yaṃ tvaṃ apāyesi bahū manusse, pipāsite ghammani samparete;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

72.

『『Yaṃ eṇikūlasmi janaṃ gahītaṃ, amocayī gayhaka nīyamānaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

73.

『『Gaṅgāya sotasmiṃ gahītanāvaṃ, luddena nāgena manussakappā;

Amocayi tvaṃ balasā pasayha, taṃ te purāṇaṃ vatasīlavattaṃ;

Suttappabuddhova anussarāmi.

74.

『『Kappo ca te baddhacaro ahosiṃ, sambuddhimantaṃ vatinaṃ amaññaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmī』』ti. (saṃ. ni. 1.175);

Tattha apāyesīti pāyesi. Ghammani sampareteti ghammena samparete ativiya phuṭṭhe ghammakilante. Suttappabuddhovāti paccūsakāle supanto supinaṃ passitvā taṃ supinakaṃ viya anussarāmi. So kira bakabrahmā ekasmiṃ kappe tāpaso hutvā marukantāre vasanto bahūnaṃ kantārapaṭipannānaṃ pānīyaṃ āharitvā adāsi. Athekadivasaṃ eko satthavāho pañcahi sakaṭasatehi marukantāraṃ paṭipajji. Manussā disā vavatthapetuṃ asakkontā satta divasāni āhiṇḍitvā khīṇadārudakā nirāhārā uṇhābhibhūtā 『『idāni no jīvitaṃ natthī』』ti sakaṭe parivattetvā goṇe mocetvā heṭṭhāsakaṭesu nipajjiṃsu. Tadā tāpaso āvajjento te disvā 『『mayi passante mā nassiṃsū』』ti cintetvā attano iddhānubhāvena gaṅgāsotaṃ ubbattetvā satthavāhābhimukhaṃ akāsi, avidūre ca ekaṃ vanasaṇḍaṃ māpesi. Manussā pānīyaṃ pivitvā nhatvā goṇe santappetvā vanasaṇḍato tiṇaṃ lāyitvā dārūni gahetvā disaṃ sallakkhetvā arogā kantāraṃ atikkamiṃsu, taṃ sandhāyetaṃ vuttaṃ.

Eṇikūlasminti eṇiyā nāma nadiyā kūle. Gayhaka nīyamānanti karamaragāhaṃ gahetvā nīyamānaṃ. So kira tāpaso aparasmiṃ kāle ekaṃ paccantagāmaṃ nissāya nadītīre vanasaṇḍe vihāsi. Athekasmiṃ divase pabbatato corā otaritvā taṃ gāmaṃ paharitvā mahājanaṃ gahetvā pabbataṃ āropetvā antarāmagge cārakamanusse ṭhapetvā pabbatabilaṃ pavisitvā āhāraṃ pacāpentā nisīdiṃsu. Tāpaso gomahiṃsādīnañceva dārakadārikādīnañca mahantaṃ aṭṭassaraṃ sutvā 『『mayi passante mā nassiṃsū』』ti iddhānubhāvena attabhāvaṃ jahitvā caturaṅginiyā senāya parivuto rājā hutvā yuddhabheriṃ ākoṭāpento taṃ ṭhānaṃ agamāsi. Cārakamanussā taṃ disvā corānaṃ ārocesuṃ. Corā 『『raññā saddhiṃ viggaho nāma na yutto』』ti sabbaṃ gahitagahitaṃ bhaṇḍakaṃ chaḍḍetvā bhattaṃ abhuñjitvāva palāyiṃsu. Tāpaso te sabbe ānetvā sakagāmeyeva patiṭṭhāpesi, taṃ sandhāyetaṃ vuttaṃ.

Gahītanāvanti niggahitanāvaṃ. Luddenāti kakkhaḷena. Manussakappāti manusse vināsetukāmatāya. Balasāti balena. Pasayhāti abhibhavitvā. Aparasmiṃ kāle so tāpaso gaṅgātīre vihāsi. Tadā manussā dve tayo nāvāsaṅghāṭe bandhitvā saṅghāṭamatthake pupphamaṇḍapaṃ kāretvā saṅghāṭe nisīditvā khādantā pivantā sambandhakulaṃ gacchanti. Te pītāvasesaṃ suraṃ bhuttakhāditāvasesāni bhattamacchamaṃsatambulādīni gaṅgāyameva pātenti. Gaṅgeyyo nāgarājā 『『ime ucchiṭṭhakaṃ mama upari khipantī』』ti kujjhitvā 『『sabbe te jane gahetvā gaṅgāya osīdāpessāmī』』ti mahantaṃ ekadoṇikanāvappamāṇaṃ attabhāvaṃ māpetvā udakaṃ bhinditvā phaṇaṃ dhārayamāno tesaṃ abhimukho pāyāsi. Te nāgarājānaṃ disvā maraṇabhayatajjitā ekappahāreneva mahāsaddaṃ kariṃsu. Tāpaso tesaṃ paridevitasaddaṃ sutvā nāgarājassa ca kuddhabhāvaṃ ñatvā 『『mayi passante mā nassiṃsū』』ti khippanisantiyā attano ānubhāvena khippaṃ supaṇṇavaṇṇaṃ attānaṃ māpetvā agamāsi . Nāgarājā taṃ disvā maraṇabhayatajjito udake nimujji. Manussā sotthibhāvaṃ patvā agamaṃsu, taṃ sandhāyetaṃ vuttaṃ.

Baddhacaroti antevāsiko. Sambuddhimantaṃ vatinaṃ amaññanti buddhisampanno ceva vatasampanno ca tāpasoti taṃ maññamāno. Iminā kiṃ dasseti? Mahābrahme ahaṃ atīte tava kesavatāpasakāle kappo nāma antevāsiko veyyāvaccakaro hutvā tuyhaṃ nāradena nāma amaccena bārāṇasito himavantaṃ ānītassa rogaṃ vūpasamesiṃ. Atha naṃ nārado dutiyavāre āgantvā nirogaṃ disvā imaṃ gāthaṃ abhāsi –

『『Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesi, kappassa ramati assame』』ti. (jā. 1.4.181);

Tamenaṃ tvaṃ etadavoca –

『『Sādūni ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti ma』』nti. (jā. 1.4.182);

Itissa bhagavā imaṃ attanā antevāsikena hutvā rogassa vūpasamitabhāvaṃ dīpento evamāha. Tañca pana brahmunā manussaloke katakammaṃ sabbaṃ mahābrahmānaṃ sallakkhāpentova kathesi.

So satthu vacanena attanā katakammaṃ saritvā tathāgatassa thutiṃ karonto osānagāthamāha –

75.

『『Addhā pajānāsi mametamāyuṃ, aññampi jānāsi tathā hi buddho;

Tathā hi tāyaṃ jalitānubhāvo, obhāsayaṃ tiṭṭhati brahmaloka』』nti.

Tattha tathā hi buddhoti tathā hi tvaṃ buddho. Buddhānañhi aññātaṃ nāma natthi, sabbadhammānaṃ buddhattāyeva hi te buddhā nāmāti dasseti. Tathā hi tāyanti buddhattāyeva ca pana tava ayaṃ jalito sarīrappabhānubhāvo. Obhāsayaṃ tiṭṭhatīti imaṃ sakalampi brahmalokaṃ obhāsento tiṭṭhati.

Evaṃ satthā attano buddhaguṇaṃ jānāpento dhammaṃ desetvā saccāni pakāsesi, saccapariyosāne sampattānaṃ dasamattānaṃ brahmasahassānaṃ anupādāya āsavehi cittāni vimucciṃsu. Iti bhagavā bahūnaṃ brahmānaṃ avassayo hutvā brahmalokā jetavanaṃ āgantvā tattha kathitaniyāmeneva taṃ dhammadesanaṃ bhikkhūnaṃ kathetvā jātakaṃ samodhānesi – 『『tadā kesavatāpaso bakabrahmā ahosi, kappamāṇavo pana ahameva ahosi』』nti.

Bakajātakavaṇṇanā dasamā.

Kukkuvaggo paṭhamo.

  1. Gandhāravaggo

[406] 1. Gandhārajātakavaṇṇanā

Hitvāgāmasahassānīti idaṃ satthā jetavane viharanto bhesajjasannidhikārasikkhāpadaṃ ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ. Āyasmatā hi pilindavacchena ārāmikakulaṃ mocetuṃ rājanivesanaṃ gantvā rañño pāsāde iddhibalena sovaṇṇamaye kate manussā pasīditvā therassa pañca bhesajjāni pahiṇiṃsu. So tāni parisāya vissajjesi. Parisā panassa bāhullikā ahosi, laddhaṃ laddhaṃ koḷambepi ghaṭepi pattatthavikāyopi pūretvā paṭisāmesi. Manussā disvā 『『mahicchā ime samaṇā antokoṭṭhāgārikā』』ti ujjhāyiṃsu. Satthā taṃ pavattiṃ sutvā 『『yāni kho pana tāni gilānānaṃ bhikkhūna』』nti (pārā. 622-623) sikkhāpadaṃ paññapetvā 『『bhikkhave, porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ pabbajitvā pañcasīlamattakaṃ rakkhantāpi loṇasakkharamattakaṃ punadivasatthāya nidahante garahiṃsu, tumhe pana evarūpe niyyānikasāsane pabbajitvā dutiyatatiyadivasatthāya sannidhiṃ karontā ayuttaṃ karothā』』ti vatvā atītaṃ āhari.

Atīte gandhāraraṭṭhe bodhisatto gandhārarañño putto hutvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Majjhimapadesepi videharaṭṭhe videho nāma rājā rajjaṃ kāresi. Te dvepi rājāno adiṭṭhasahāyā hutvā aññamaññaṃ thiravissāsā ahesuṃ. Tadā manussā dīghāyukā honti, tiṃsa vassasahassāni jīvanti. Athekadā gandhārarājā puṇṇamuposathadivase samādinnasīlo mahātale paññattavarapallaṅkamajjhagato vivaṭena sīhapañjarena pācīnalokadhātuṃ olokento amaccānaṃ dhammatthayuttakathaṃ kathento nisīdi. Tasmiṃ khaṇe gaganatalaṃ atilaṅghantamiva paripuṇṇaṃ candamaṇḍalaṃ rāhu avatthari, candappabhā antaradhāyi. Amaccā candālokaṃ apassantā candassa rāhunā gahitabhāvaṃ rañño ārocesuṃ. Rājā candaṃ oloketvā 『『ayaṃ cando āgantukaupakkilesena upakkiliṭṭho nippabho jāto, mayhampesa rājaparivāro upakkileso, na kho pana metaṃ patirūpaṃ, yāhaṃ rāhunā gahitacando viya nippabho bhaveyyaṃ, visuddhe gaganatare virocantaṃ candamaṇḍalaṃ viya rajjaṃ pahāya pabbajissāmi, kiṃ me parena ovaditena , kule ca gaṇe ca alaggo hutvā attānameva ovadanto vicarissāmi, idaṃ me patirūpa』』nti cintetvā 『『yaṃ icchatha, taṃ rājānaṃ karothā』』ti rajjaṃ amaccānaṃ niyyādesi. So rajjaṃ chaḍḍetvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā jhānaratisamappito himavantapadese vāsaṃ kappesi.

Videharājāpi 『『sukhaṃ me sahāyassā』』ti vāṇije pucchitvā tassa pabbajitabhāvaṃ sutvā 『『mama sahāye pabbajite ahaṃ rajjena kiṃ karissāmī』』ti sattayojanike mithilanagare tiyojanasatike videharaṭṭhe soḷasasu gāmasahassesu pūritāni koṭṭhāgārāni, soḷasasahassā ca nāṭakitthiyo chaḍḍetvā puttadhītaro amanasikatvā himavantapadesaṃ pavisitvā pabbajitvā pavattaphalabhojano hutvā samappavattavāsaṃ vasanto vicari. Te ubhopi samavattacāraṃ carantā aparabhāge samāgacchiṃsu, na pana aññamaññaṃ sañjāniṃsu, sammodamānā ekatova samappavattavāsaṃ vasiṃsu. Tadā videhatāpaso gandhāratāpasassa upaṭṭhānaṃ karoti. Tesaṃ ekasmiṃ puṇṇamadivase aññatarasmiṃ rukkhamūle nisīditvā dhammatthayuttakathaṃ kathentānaṃ gaganatale virocamānaṃ candamaṇḍalaṃ rāhu avatthari. Videhatāpaso 『『kiṃ nu kho candassa pabhā naṭṭhā』』ti oloketvā rāhunā gahitaṃ candaṃ disvā 『『ko nu kho esa ācariya, candaṃ avattharitvā nippabhamakāsī』』ti pucchi. Antevāsika ayaṃ rāhu nāma candasseko upakkileso, virocituṃ na deti, ahampi rāhugahitaṃ candamaṇḍalaṃ disvā 『『idaṃ parisuddhassa candamaṇḍalassa āgantukena upakkilesena nippabhaṃ jātaṃ, mayhampi idaṃ rajjaṃ upakkileso, yāva candamaṇḍalaṃ rāhu viya idaṃ nippabhaṃ na karoti, tāva pabbajissāmī』』ti cintetvā tadeva rāhugahitaṃ candamaṇḍalaṃ ārammaṇaṃ katvā mahārajjaṃ chaḍḍetvā pabbajitoti. 『『Ācariya, tvaṃ gandhārarājā』』ti ? 『『Āma, aha』』nti. 『『Ācariya, ahampi videharaṭṭhe mithilanagare videharājā nāma, nanu mayaṃ aññamaññaṃ adiṭṭhasahāyā』』ti. 『『Kiṃ pana te ārammaṇaṃ ahosī』』ti? Ahaṃ 『『tumhe pabbajitā』』ti sutvā 『『addhā pabbajjāya mahantaṃ guṇaṃ addasā』』ti tumheyeva ārammaṇaṃ katvā rajjaṃ pahāya pabbajitoti. Te tato paṭṭhāya ativiya samaggā sammodamānā pavattaphalabhojanā hutvā vihariṃsu. Tattha dīgharattaṃ vasitvā ca pana loṇambilasevanatthāya himavantato otaritvā ekaṃ paccantagāmaṃ sampāpuṇiṃsu.

Manussā tesaṃ iriyāpathe pasīditvā bhikkhaṃ datvā paṭiññaṃ gahetvā araññe rattidivaṭṭhānādīni māpetvā vasāpesuṃ. Antarāmaggepi nesaṃ bhattakiccakaraṇatthāya udakaphāsukaṭṭhāne paṇṇasālaṃ kāresuṃ. Te paccantagāme bhikkhaṃ caritvā tāya paṇṇasālāya nisīditvā paribhuñjitvā attano vasanaṭṭhānaṃ gacchanti. Tepi manussā tesaṃ āhāraṃ dadamānā ekadā loṇaṃ patte pakkhipitvā denti, ekadā paṇṇapuṭe bandhitvā denti, ekadā aloṇakāhārameva denti. Te ekadivasaṃ paṇṇapuṭe bahutaraṃ loṇaṃ adaṃsu. Videhatāpaso loṇaṃ ādāya gantvā bodhisattassa bhattakiccakāle pahonakaṃ datvā attanopi pamāṇayuttaṃ gahetvā atirekaṃ paṇṇapuṭe bandhitvā 『『aloṇakadivase bhavissatī』』ti tiṇavaṭṭikaantare ṭhapesi. Athekadivasaṃ aloṇake āhāre laddhe videho gandhārassa bhikkhābhājanaṃ datvā tiṇavaṭṭikaantarato loṇaṃ āharitvā 『『ācariya, loṇaṃ gaṇhathā』』ti āha. 『『Ajja manussehi loṇaṃ na dinnaṃ, tvaṃ kuto labhasī』』ti? 『『Ācariya, purimadivase manussā bahuṃ loṇamadaṃsu, athāhaṃ 『aloṇakadivase bhavissatī』ti atirekaṃ loṇaṃ ṭhapesi』』nti. Atha naṃ bodhisatto 『『moghapurisa, tiyojanasatikaṃ videharaṭṭhaṃ pahāya pabbajitvā akiñcanabhāvaṃ patvā idāni loṇasakkharāya taṇhaṃ janesī』』ti tajjetvā ovadanto paṭhamaṃ gāthamāha –

76.

『『Hitvā gāmasahassāni, paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasī』』ti.

Tattha koṭṭhāgārānīti suvaṇṇarajatamaṇimuttādiratanakoṭṭhāgārāni ceva dussakoṭṭhāgārāni ca dhaññakoṭṭhāgārāni ca. Phītānīti pūrāni. Sannidhiṃ dāni kubbasīti idāni 『『sve bhavissati, tatiyadivase bhavissatī』』ti loṇamattaṃ sannidhiṃ karosīti.

Videho evaṃ garahiyamāno garahaṃ asahanto paṭipakkho hutvā 『『ācariya, tumhe attano dosaṃ adisvā mayhameva dosaṃ passatha, nanu tumhe 『kiṃ me parena ovaditena, attānameva ovadissāmī』ti rajjaṃ chaḍḍetvā pabbajitā, tumhe idāni maṃ kasmā ovadathā』』ti codento dutiyaṃ gāthamāha –

77.

『『Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ;

Pasāsanato nikkhanto, idha dāni pasāsasī』』ti.

Tattha pasāsanatoti ovādānusāsanīdānato. Idha dānīti idāni idha araññe kasmā maṃ ovadathāti.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha –

78.

『『Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī』』ti.

Tattha dhammanti sabhāvaṃ, buddhādīhi vaṇṇitaṃ pasatthaṃ kāraṇameva. Adhammo me na ruccatīti adhammo nāma asabhāvo mayhaṃ kadācipi na ruccati. Na pāpamupalimpatīti mama sabhāvameva kāraṇameva bhaṇantassa pāpaṃ nāma hadaye na limpati na allīyati. Ovādadānaṃ nāmetaṃ buddhapaccekabuddhasāvakabodhisattānaṃ paveṇī. Tehi dinnovādaṃ bālā na gaṇhanti, ovādadāyakassa pana pāpaṃ nāma natthi.

『『Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

『『Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo』』ti. (dha. pa. 76-77);

Videhatāpaso bodhisattassa kathaṃ sutvā 『『ācariya, atthanissitaṃ kathentenapi paraṃ ghaṭṭetvā rosetvā kathetuṃ na vaṭṭati, tvaṃ maṃ kuṇṭhasatthakena muṇḍento viya atipharusaṃ kathesī』』ti vatvā catutthaṃ gāthamāha –

79.

『『Yena kenaci vaṇṇena, paro labhati ruppanaṃ;

Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito』』ti.

Tattha yena kenacīti dhammayuttenāpi kāraṇena. Labhati ruppananti ghaṭṭanaṃ dussanaṃ kuppanaṃ labhatiyeva. Na taṃ bhāseyyāti tasmā taṃ parapuggalaṃ yāya so vācāya dussati, taṃ mahatthiyaṃ mahantaṃ atthanissitampi vācaṃ na bhāseyyāti attho.

Athassa bodhisatto pañcamaṃ gāthamāha –

80.

『『Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī』』ti.

Tattha kāmanti ekaṃsena. Idaṃ vuttaṃ hoti – ayuttakārako puggalo 『『ayuttaṃ te kata』』nti ovadiyamāno ekaṃseneva kujjhatu vā mā vā kujjhatu, atha vā bhusamuṭṭhi viya vikirīyatu, mayhaṃ pana dhammaṃ bhaṇantassa pāpaṃ nāma natthīti.

Evañca pana vatvā 『『na vo ahaṃ, ānanda, tathā parakkamissāmi, yathā kumbhakāro āmake āmakamatte. Niggayha niggayhāhaṃ ānanda, vakkhāmi, yo sāro so ṭhassatī』』ti (ma. ni. 3.196) imassa sugatovādassa anurūpāya paṭipattiyā ṭhatvā 『『yathā kumbhakāro bhājanesu punappunaṃ ākoṭetvā ākoṭetvā āmakaṃ aggahetvā supakkameva bhājanaṃ gaṇhāti, evaṃ punappunaṃ ovaditvā niggaṇhitvā pakkabhājanasadiso puggalo gahetabbo』』ti dassetuṃ puna taṃ ovadanto –

81.

『『No ce assa sakā buddhi, vinayo vā susikkhito;

Vane andhamahiṃsova, careyya bahuko jano.

82.

『『Yasmā ca panidhekacce, āceramhi susikkhitā;

Tasmā vinītavinayā, caranti susamāhitā』』ti. – idaṃ gāthādvayamāha;

Tassattho – samma vedeha, imesañhi sattānaṃ sace attano buddhi vā paṇḍite ovādadāyake nissāya ācārapaṇṇattivinayo vā susikkhito na bhaveyya, evaṃ sante yathā tiṇalatādigahane vane andhamahiṃso gocarāgocaraṃ sāsaṅkanirāsaṅkañca ṭhānaṃ ajānanto carati, tathā tumhādiso bahuko jano careyya. Yasmā pana idha ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācārapaṇṇattisusikkhitā, tasmā ācariyehi attano attano anurūpena vinayena vinītattā vinītavinayā susamāhitā ekaggacittā hutvā carantīti.

Iminā idaṃ dasseti – iminā hi sattena gihinā hutvā attano kulānurūpā, pabbajitena pabbajitānurūpā sikkhā sikkhitabbā. Gihinopi hi attano kulānurūpesu kasigorakkhādīsu sikkhitāva sampannājīvā hutvā susamāhitā caranti, pabbajitāpi pabbajitānurūpesu pāsādikesu abhikkantapaṭikkantādīsu adhisīlaadhicittaadhipaññāsikkhāsu sikkhitāva vigatavikkhepā susamāhitā caranti. Lokasmiñhi –

『『Bāhusaccañca sippañca, vinayo ca susikkhito;

Subhāsitā ca yā vācā, etaṃ maṅgalamuttama』』nti. (khu. pā. 5.5; su. ni. 264);

Taṃ sutvā vedehatāpaso 『『ācariya, ito paṭṭhāya maṃ ovadatha anusāsatha, ahaṃ anadhivāsanajātikatāya tumhehi saddhiṃ kathesiṃ, taṃ me khamathā』』ti vanditvā mahāsattaṃ khamāpesi. Te samaggavāsaṃ vasitvā puna himavantameva agamaṃsu. Tatra bodhisatto vedehatāpasassa kasiṇaparikammaṃ kathesi. So taṃ katvā abhiññā ca samāpattiyo ca nibbattesi. Iti te ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā vedeho ānando ahosi, gandhārarājā pana ahameva ahosī』』nti.

Gandhārajātakavaṇṇanā paṭhamā.

[407] 2. Mahākapijātakavaṇṇanā

Attānaṃ saṅkamaṃ katvāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Vatthu bhaddasālajātake (jā. 1.12.13 ādayo) āvi bhavissati. Tadā pana dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, sammāsambuddho ñātakānaṃ atthaṃ caratī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi tathāgato ñātīnaṃ atthaṃ cariyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā vayappatto ārohapariṇāhasampanno thāmabalūpeto pañcahatthibalaparimāṇo asītisahassakapigaṇaparivuto himavantapadese vasati. Tattha gaṅgātīraṃ nissāya sākhāviṭapasampanno sandacchāyo bahalapatto pabbatakūṭaṃ viya samuggato ambarukkho ahosi 『『nigrodharukkho』』tipi vadanti. Tassa madhurāni phalāni dibbagandharasāni mahantāni mahantakumbhappamāṇāni. Tassa ekissā sākhāya phalāni thale patanti, ekissā sākhāya gaṅgājale, dvinnaṃ sākhānaṃ phalāni majjhe rukkhamūle patanti. Bodhisatto kapigaṇaṃ ādāya tattha phalāni khādanto 『『ekasmiṃ kāle imassa rukkhassa udake patitaṃ phalaṃ nissāya amhākaṃ bhayaṃ uppajjissatī』』ti udakamatthake sākhāya ekaphalampi anavasesetvā pupphakāle kaḷāyamattakālato paṭṭhāya khādāpeti ceva pātāpeti ca. Evaṃ santepi asītivānarasahassehi adiṭṭhaṃ kipillikapuṭapaṭicchannaṃ ekaṃ pakkaphalaṃ nadiyaṃ patitvā uddhañca adho ca jālaṃ bandhāpetvā udakakīḷaṃ kīḷantassa bārāṇasirañño uddhaṃjāle laggi. Rañño divasaṃ kīḷitvā sāyaṃ gamanasamaye kevaṭṭā jālaṃ ukkhipantā taṃ disvā 『『asukaphalaṃ nāmā』』ti ajānantā rañño dassesuṃ.

Rājā 『『kiṃphalaṃ nāmeta』』nti pucchi. 『『Na jānāma, devā』』ti. 『『Ke jānissantī』』ti? 『『Vanacarakā, devā』』ti. So vanacarake pakkosāpetvā tesaṃ santikā 『『ambapakka』』nti sutvā churikāya chinditvā paṭhamaṃ vanacarake khādāpetvā pacchā attanāpi khādi, itthāgārassāpi amaccānampi dāpesi. Rañño ambapakkaraso sakalasarīraṃ pharitvā aṭṭhāsi. So rasataṇhāya bajjhitvā tassa rukkhassa ṭhitaṭṭhānaṃ vanacarake pucchitvā tehi 『『himavantapadese nadītīre』』ti vutte bahū nāvāsaṅghāṭe bandhāpetvā vanacarakehi desitamaggena uddhaṃsotaṃ agamāsi. 『『Ettakāni divasānī』』ti paricchedo na kathito, anupubbena pana taṃ ṭhānaṃ patvā 『『eso deva, rukkho』』ti vanacarakā rañño ācikkhiṃsu. Rājā nāvaṃ ṭhapetvā mahājanaparivuto padasā tattha gantvā rukkhamūle sayanaṃ paññapāpetvā ambapakkāni khāditvā nānaggarasabhojanaṃ bhuñjitvā nipajji, sabbadisāsu ārakkhaṃ ṭhapetvā aggiṃ kariṃsu.

Mahāsatto manussesu niddaṃ okkantesu aḍḍharattasamaye parisāya saddhiṃ agamāsi. Asītisahassavānarā sākhāya sākhaṃ carantā ambāni khādanti. Rājā pabujjhitvā kapigaṇaṃ disvā manusse uṭṭhāpetvā dhanuggahe pakkosāpetvā 『『yathā ete phalakhādakā vānarā na palāyanti, tathā te parikkhipitvā vijjhatha, sve ambāni ceva vānaramaṃsañca khādissāmī』』ti āha. Dhanuggahā 『『sādhū』』ti sampaṭicchitvā rukkhaṃ parivāretvā sare sannayhitvā aṭṭhaṃsu. Te disvā vānarā maraṇabhayabhītā palāyituṃ asakkontā mahāsattaṃ upasaṅkamitvā 『『deva, 『palāyanamakkaṭe vijjhissāmā』ti rukkhaṃ parivāretvā dhanuggahā ṭhitā, kiṃ karomā』』ti pucchitvā kampamānā aṭṭhaṃsu. Bodhisatto 『『mā bhāyittha, ahaṃ vo jīvitaṃ dassāmī』』ti vānaragaṇaṃ samassāsetvā ujukaṃ uggatasākhaṃ āruyha gaṅgābhimukhaṃ gatasākhaṃ gantvā tassā pariyantato pakkhanditvā dhanusatamattaṃ ṭhānaṃ atikkamma gaṅgātīre ekasmiṃ gumbamatthake patitvā tato oruyha 『『mamāgataṭṭhānaṃ ettakaṃ bhavissatī』』ti ākāsaṃ paricchinditvā ekaṃ vettalataṃ mūle chinditvā sodhetvā 『『ettakaṃ ṭhānaṃ rukkhe bajjhissati, ettakaṃ ākāsaṭṭhaṃ bhavissatī』』ti imāni dve ṭhānāni vavatthapetvā attano kaṭiyaṃ bandhanaṭṭhānaṃ na sallakkhesi.

So taṃ lataṃ ādāya ekaṃ koṭiṃ gaṅgātīre patiṭṭhitarukkhe bandhitvā ekaṃ attano kaṭiyaṃ bandhitvā vātacchinnavalāhako viya vegena dhanusatamattaṃ ṭhānaṃ laṅghitvā kaṭiyaṃ bandhanaṭṭhānassa asallakkhitattā rukkhaṃ pāpuṇituṃ asakkonto ubhohi hatthehi ambasākhaṃ daḷhaṃ gaṇhitvā vānaragaṇassa saññamadāsi 『『sīghaṃ mama piṭṭhiṃ maddamānā vettalatāya sotthigamanaṃ gacchathā』』ti. Asītisahassavānarā mahāsattaṃ vanditvā khamāpetvā tathā agamaṃsu. Tadā devadattopi makkaṭo hutvā tesaṃ abbhantare hoti. So 『『ayaṃ me paccāmittassa piṭṭhiṃ passituṃ kālo』』ti uccaṃ sākhaṃ āruyha vegaṃ janetvā tassa piṭṭhiyaṃ pati. Mahāsattassa hadayaṃ bhijji, balavavedanā uppajji. Sopi taṃ vedanāppattaṃ katvā pakkāmi. Mahāsatto ekakova ahosi. Rājā aniddāyanto vānarehi ca mahāsattena ca katakiriyaṃ sabbaṃ disvā 『『ayaṃ tiracchāno hutvā attano jīvitaṃ agaṇetvā parisāya sotthibhāvameva akāsī』』ti cintento nipajji.

So pabhātāya rattiyā mahāsattassa tussitvā 『『na yuttaṃ imaṃ kapirājānaṃ nāsetuṃ, upāyena naṃ otāretvā paṭijaggissāmī』』ti antogaṅgāya nāvāsaṅghāṭaṃ ṭhapetvā tattha aṭṭakaṃ bandhāpetvā saṇikaṃ mahāsattaṃ otārāpetvā piṭṭhiyaṃ kāsāvavatthaṃ pattharāpetvā gaṅgodakena nhāpetvā phāṇitodakaṃ pāyetvā parisuddhasarīraṃ sahassapākatelena abbhañjāpetvā sayanapiṭṭhe eḷakacammaṃ santharāpetvā saṇikaṃ tattha nipajjāpetvā attanā nīce āsane nisīditvā paṭhamaṃ gāthamāha –

83.

『『Attānaṃ saṅkamaṃ katvā, yo sotthiṃ samatārayi;

Kiṃ tvaṃ tesaṃ kime tuyhaṃ, honti ete mahākapī』』ti.

Tassattho – ambho mahākapi, yo tvaṃ attānaṃ saṅkamaṃ katvā tulaṃ āropetvā jīvitaṃ pariccajitvā ime vānare sotthiṃ samatārayi, khemena santāresi; kiṃ tvaṃ tesaṃ hosi, kime tuyhaṃ vā kiṃsu ete hontīti?

Taṃ sutvā bodhisatto rājānaṃ ovadanto sesagāthā abhāsi –

84.

『『Rājāhaṃ issaro tesaṃ, yūthassa parihārako;

Tesaṃ sokaparetānaṃ, bhītānaṃ te arindama.

85.

『『Ullaṅghayitvā attānaṃ, vissaṭṭhadhanuno sataṃ;

Tato aparapādesu, daḷhaṃ bandhaṃ latāguṇaṃ.

86.

『『Chinnabbhamiva vātena, nuṇṇo rukkhaṃ upāgamiṃ;

Sohaṃ appabhavaṃ tattha, sākhaṃ hatthehi aggahiṃ.

87.

『『Taṃ maṃ viyāyataṃ santaṃ, sākhāya ca latāya ca;

Samanukkamantā pādehi, sotthiṃ sākhāmigā gatā.

88.

『『Taṃ maṃ na tapate bandho, mato me na tapessati;

Sukhamāharitaṃ tesaṃ, yesaṃ rajjamakārayiṃ.

89.

『『Esā te upamā rāja, taṃ suṇohi arindama;

Raññā raṭṭhassa yoggassa, balassa nigamassa ca;

Sabbesaṃ sukhameṭṭhabbaṃ, khattiyena pajānatā』』ti.

Tattha tesanti tesaṃ asītisahassānaṃ vānarānaṃ. Bhītānaṃ teti tava vijjhanatthāya āṇāpetvā ṭhitassa bhītānaṃ. Arindamāti rājānaṃ ālapati. Rājā hi corādīnaṃ arīnaṃ damanato 『『arindamo』』ti vuccati. Vissaṭṭhadhanuno satanti anāropitadhanusatappamāṇaṃ ṭhānaṃ attānaṃ ākāse ullaṅghayitvā vissajjetvā tato imamhā rukkhā laṅghayitvā gataṭṭhānato. Aparapādesūti pacchāpādesu. Idaṃ kaṭibhāgaṃ sandhāya vuttaṃ. Bodhisatto hi kaṭibhāge taṃ latāguṇaṃ daḷhaṃ bandhitvā pacchimapādehi bhūmiyaṃ akkamitvā vissajjetvā vātavegena ākāsaṃ pakkhandi. Nuṇṇorukkhaṃ upāgaminti vātacchinnaṃ abbhamiva attano vegajanitena vātena nuṇṇo. Yathā vātacchinnabbhaṃ vātena, evaṃ attano vegena nuṇṇo hutvā imaṃ ambarukkhaṃ upāgamiṃ . Appabhavanti so ahaṃ tattha ākāsappadese rukkhaṃ pāpuṇituṃ appahonto tassa rukkhassa sākhaṃ hatthehi aggahesinti attho.

Viyāyatanti rukkhasākhāya ca vettalatāya ca vīṇāya bhamaratanti viya vitataṃ ākaḍḍhitasarīraṃ. Samanukkamantāti mayā anuññātā maṃ vanditvā pādehi anukkamantā nirantarameva akkamantā sotthiṃ gatā. Taṃ maṃ na tapate bandhoti taṃ maṃ nāpi so valliyā bandho tapati, nāpi idāni maraṇaṃ tapessati. Kiṃkāraṇā? Sukhamāharitaṃ tesanti yasmā yesaṃ ahaṃ rajjamakārayiṃ, tesaṃ mayā sukhamāharitaṃ. Ete hi 『『mahārāja, ayaṃ no uppannaṃ dukkhaṃ haritvā sukhaṃ āharissatī』』ti maṃ rājānaṃ akaṃsu. Ahampi 『『tumhākaṃ uppannaṃ dukkhaṃ harissāmi』』cceva etesaṃ rājā jāto. Taṃ ajja mayā etesaṃ maraṇadukkhaṃ haritvā jīvitasukhaṃ āhaṭaṃ, tena maṃ nāpi bandho tapati, na maraṇavadho tapessati.

Esā te upamāti esā te mahārāja, mayā katakiriyāya upamā. Taṃ suṇohīti tasmā imāya upamāya saṃsandetvā attano diyyamānaṃ ovādaṃ suṇāhi. Raññā raṭṭhassāti mahārāja, raññā nāma ucchuyante ucchuṃ viya raṭṭhaṃ apīḷetvā catubbidhaṃ agatigamanaṃ pahāya catūhi saṅgahavatthūhi saṅgaṇhantena dasasu rājadhammesu patiṭṭhāya mayā viya attano jīvitaṃ pariccajitvā 『『kintime raṭṭhavāsino vigatabhayā gimhakāle vivaṭadvāre ñātīhi ca parivārakehi ca parivāritā ure putte naccentā sītena vātena bījiyamānā yathāruci attano attano santakaṃ paribhuñjantā kāyikacetasikasukhasamaṅgino bhaveyyu』』nti sakalaraṭṭhassa ca rathasakaṭādiyuttavāhanassa yoggassa ca pattisaṅkhātassa balassa ca nigamajanapadasaṅkhātassa nigamassa ca sabbesaṃ sukhameva esitabbaṃ gavesitabbanti attho. Khattiyena pajānatāti khettānaṃ adhipatibhāvena 『『khattiyo』』ti laddhanāmena pana etena avasesasatte atikkamma pajānatā ñāṇasampannena bhavitabbanti.

Evaṃ mahāsatto rājānaṃ ovadanto anusāsantova kālamakāsi. Rājā amacce pakkosāpetvā 『『imassa kapirājassa rājūnaṃ viya sarīrakiccaṃ karothā』』ti vatvā itthāgārampi āṇāpesi 『『tumhe rattavatthanivatthā vikiṇṇakesā daṇḍadīpikahatthā kapirājānaṃ parivāretvā āḷāhanaṃ gacchathā』』ti. Amaccā dārūnaṃ sakaṭasatamattena citakaṃ karitvā rājūnaṃ karaṇaniyāmeneva mahāsattassa sarīrakiccaṃ katvā sīsakapālaṃ gahetvā rañño santikaṃ agamaṃsu. Rājā mahāsattassa āḷāhane cetiyaṃ kāretvā dīpe jālāpetvā gandhamālādīhi pūjetvā sīsakapālaṃ suvaṇṇakhacitaṃ kāretvā kuntagge ṭhapetvā purato katvā gandhamālādīhi pūjento bārāṇasiṃ gantvā antorājadvāre ṭhapetvā sakalanagaraṃ sajjāpetvā sattāhaṃ dhātupūjaṃ kāresi. Atha naṃ dhātuṃ gahetvā cetiyaṃ kāretvā yāvajīvaṃ gandhamālādīhi pūjetvā bodhisattassa ovāde patiṭṭhāya dānādīni puññāni karonto dhammena rajjaṃ kāretvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā rājā ānando ahosi, duṭṭhakapi devadatto, parisā buddhaparisā, kapirājā pana ahameva ahosi』』nti.

Mahākapijātakavaṇṇanā dutiyā.

[408] 3. Kumbhakārajātakavaṇṇanā

Ambāhamaddaṃ vanamantarasminti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu pānīyajātake (jā. 1.11.59 ādayo) āvi bhavissati. Tadā pana sāvatthiyaṃ pañcasatā sahāyakā pabbajitvā antokoṭisanthāre vasamānā aḍḍharattasamaye kāmavitakkaṃ vitakkayiṃsu. Satthā attano sāvake rattiyā tayo vāre, divasassa tayo vāreti rattindivaṃ cha vāre olokento kikī aṇḍaṃ viya, camarī vāladhiṃ viya, mātā piyaputtaṃ viya, ekacakkhuko puriso cakkhuṃ viya rakkhati, tasmiṃ tasmiṃyeva khaṇe uppannakilesaṃ niggaṇhāti. So taṃ divasaṃ aḍḍharattasamaye jetavanaṃ pariggaṇhanto tesaṃ bhikkhūnaṃ vitakkasamudācāraṃ ñatvā 『『imesaṃ bhikkhūnaṃ abbhantare ayaṃ kileso vaḍḍhanto arahattassa hetuṃ bhindissati, idāneva nesaṃ kilesaṃ niggaṇhitvā arahattaṃ dassāmī』』ti gandhakuṭito nikkhamitvā ānandattheraṃ pakkosāpetvā 『『ānanda, antokoṭisanthāre vasanakabhikkhū sabbe sannipātehī』』ti sannipātāpetvā paññattavarabuddhāsane nisīditvā 『『na, bhikkhave, antopavattakilesānaṃ vase vattituṃ vaṭṭati, kileso hi vaḍḍhamāno paccāmitto viya mahāvināsaṃ pāpeti, bhikkhunā nāma appamattakampi kilesaṃ niggaṇhituṃ vaṭṭati, porāṇakapaṇḍitā appamattakaṃ ārammaṇaṃ disvā abbhantare pavattakilesaṃ niggaṇhitvā paccekabodhiñāṇaṃ nibbattesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasinagarassa dvāragāme kumbhakārakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā ekaṃ puttañca dhītarañca labhitvā kumbhakārakammaṃ nissāya puttadāraṃ posesi. Tadā kaliṅgaraṭṭhe dantapuranagare karaṇḍako nāma rājā mahantena parivārena uyyānaṃ gacchanto uyyānadvāre phalabhārabharitaṃ madhuraphalaṃ ambarukkhaṃ disvā hatthikkhandhavaragatoyeva hatthaṃ pasāretvā ekaṃ ambapiṇḍaṃ gahetvā uyyānaṃ pavisitvā maṅgalasilāya nisinno dātabbayuttakānaṃ datvā ambaṃ paribhuñji. 『『Raññā gahitakālato paṭṭhāya sesehi nāma gahetabbamevā』』ti amaccāpi brāhmaṇagahapatikādayopi ambāni pātetvā khādiṃsu. Pacchā āgatā rukkhaṃ āruyha muggarehi pothetvā obhaggavibhaggasākhaṃ katvā āmakaphalampi asesetvā khādiṃsu.

Rājā divasaṃ uyyāne kīḷitvā sāyanhasamaye alaṅkatahatthikkhandhavare nisīditvā gacchanto taṃ rukkhaṃ disvā hatthito otaritvā rukkhamūlaṃ gantvā rukkhaṃ oloketvā 『『ayaṃ pātova passantānaṃ atittikaro phalabhārabharito sobhamāno aṭṭhāsi, idāni gahitaphalo obhaggavibhaggo asobhamāno ṭhito』』ti cintetvā puna aññato olokento aparaṃ nipphalaṃ ambarukkhaṃ disvā 『『esa rukkho attano nipphalabhāvena muṇḍamaṇipabbato viya sobhamāno ṭhito, ayaṃ pana saphalabhāvena imaṃ byasanaṃ patto, idaṃ agāramajjhampi phalitarukkhasadisaṃ, pabbajjā nipphalarukkhasadisā, sadhanasseva bhayaṃ atthi, niddhanassa bhayaṃ natthi, mayāpi nipphalarukkhena viya bhavitabba』』nti phalarukkhaṃ ārammaṇaṃ katvā rukkhamūle ṭhitakova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā 『『viddhaṃsitā dāni me mātukucchikuṭikā, chinnā tīsu bhavesu paṭisandhi, sodhitā saṃsāraukkārabhūmi, sosito mayā assusamuddo, bhinno aṭṭhipākāro, natthi me puna paṭisandhī』』ti āvajjento sabbālaṅkārapaṭimaṇḍitova aṭṭhāsi.

Atha naṃ amaccā āhaṃsu 『『atibahuṃ ṭhitattha, mahārājā』』ti. 『『Na mayaṃ mahārājāno, paccekabuddhā nāma maya』』nti. 『『Paccekabuddhā nāma tumhādisā na honti, devā』』ti. 『『Atha kīdisā hontī』』ti? 『『Oropitakesamassukāsāvavatthapaṭicchannā kule vā gaṇe vā alaggā vātacchinnavalāhakarāhumuttacandamaṇḍalapaṭibhāgā himavante nandamūlakapabbhāre vasanti, evarūpā deva, paccekabuddhā』』ti. Tasmiṃ khaṇe rājā hatthaṃ ukkhipitvā sīsaṃ parāmasi, tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.

『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti. –

Evaṃ vuttā samaṇaparikkhārā kāyapaṭibaddhāva ahesuṃ. So ākāse ṭhatvā mahājanassa ovādaṃ datvā anilapathena uttarahimavante nandamūlakapabbhārameva agamāsi.

Gandhāraraṭṭhepi takkasilanagare naggaji nāma rājā uparipāsāde pallaṅkamajjhagato ekaṃ itthiṃ ekekahatthe ekekaṃ maṇivalayaṃ piḷandhitvā avidūre nisīditvā gandhaṃ pisamānaṃ disvā 『『etāni valayāni ekekabhāvena na ghaṭṭenti na viravantī』』ti olokento nisīdi. Atha sā dakkhiṇahatthato valayaṃ vāmahattheyeva piḷandhitvā dakkhiṇahatthena gandhaṃ saṅkaḍḍhitvā pisituṃ ārabhi, vāmahatthe valayaṃ dutiyaṃ āgamma ghaṭṭiyamānaṃ saddamakāsi. Rājā tāni dve valayāni aññamaññaṃ ghaṭṭentāni viravantāni disvā cintesi 『『idaṃ valayaṃ ekekakāle na ghaṭṭesi, dutiyaṃ āgamma ghaṭṭeti, saddaṃ karoti, evameva ime sattāpi ekekā na ghaṭṭenti na vivadanti, dve tayo hutvā aññamaññaṃ ghaṭṭenti, kalahaṃ karonti. Ahaṃ pana kasmīragandhāresu dvīsu rajjesu raṭṭhavāsino vicāremi, mayāpi ekavalayasadisena hutvā paraṃ avicāretvā attānameva vicārentena vasituṃ vaṭṭatī』』ti saṅghaṭṭanavalayaṃ ārammaṇaṃ katvā yathānisinnova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva.

Videharaṭṭhe mithilanagare nimi nāma rājā bhuttapātarāso amaccagaṇaparivuto vivaṭasīhapañjarena antaravīthiṃ pekkhamāno aṭṭhāsi. Atheko seno sūnāpaṇato maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Tamenaṃ ito cito ca gijjhādayo sakuṇā samparivāretvā āhārahetu tuṇḍena vijjhantā pakkhehi paharantā pādehi maddantā agamaṃsu. So attano vadhaṃ asahamāno taṃ maṃsaṃ chaḍḍesi. Añño gaṇhi, sakuṇā imaṃ muñcitvā taṃ anubandhiṃsu. Tenapi vissaṭṭhaṃ añño aggahesi, tampi tatheva viheṭhesuṃ. Rājā te sakuṇe disvā cintesi 『『yo yo maṃsapesiṃ gaṇhi, tassa tasseva dukkhaṃ, yo yo taṃ vissajjesi, tassa tasseva sukhaṃ, imepi pañca kāmaguṇe yo yo gaṇhāti, tassa tasseva dukkhaṃ, itarassa sukhaṃ, ime hi bahūnaṃ sādhāraṇā, mayhaṃ kho pana soḷasa itthisahassāni, mayā vissaṭṭhamaṃsapiṇḍena viya senena pañca kāmaguṇe pahāya sukhitena bhavituṃ vaṭṭatī』』ti. So yoniso manasi karonto yathāṭhitova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva.

Uttarapañcālaraṭṭhe kapilanagare dummukho nāma rājā bhuttapātarāso sabbālaṅkārapaṭimaṇḍito amaccagaṇaparivuto vivaṭasīhapañjare rājaṅgaṇaṃ olokento aṭṭhāsi. Tasmiṃ khaṇe gopālakā vajadvāraṃ vivariṃsu, usabhā vajato nikkhamitvā kilesavasena ekaṃ gāviṃ anubandhiṃsu. Tattheko tikhiṇasiṅgo mahāusabho aññaṃ usabhaṃ āgacchantaṃ disvā kilesamaccherābhibhūto tikhiṇena siṅgena antarasatthimhi pahari. Tassa pahāramukhena antāni nikkhamiṃsu, so tattheva jīvitakkhayaṃ pāpuṇi. Rājā taṃ disvā cintesi 『『ime sattā tiracchānagate ādiṃ katvā kilesavasena dukkhaṃ pāpuṇanti, ayaṃ usabho kilesaṃ nissāya jīvitakkhayaṃ patto, aññepi sattā kileseheva kampanti, mayā imesaṃ sattānaṃ kampanakilese pahātuṃ vaṭṭatī』』ti. So ṭhitakova tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi. Sesaṃ purimasadisameva.

Athekadivasaṃ cattāro paccekabuddhā bhikkhācāravelaṃ sallakkhetvā nandamūlakapabbhārā nikkhamma anotattadahe nāgalatādantakaṭṭhaṃ khāditvā katasarīrapaṭijagganā manosilātale ṭhatvā nivāsetvā pattacīvaramādāya iddhiyā ākāse uppatitvā pañcavaṇṇavalāhake maddamānā gantvā bārāṇasinagaradvāragāmakassa avidūre otaritvā ekasmiṃ phāsukaṭṭhāne cīvaraṃ pārupitvā pattaṃ gahetvā dvāragāmaṃ pavisitvā piṇḍāya carantā bodhisattassa gehadvāraṃ sampāpuṇiṃsu. Bodhisatto te disvā tuṭṭhacitto hutvā gehaṃ pavesetvā paññattāsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisitvā ekamantaṃ nisīditvā saṅghattheraṃ vanditvā 『『bhante, tumhākaṃ pabbajjā ativiya sobhati, vippasannāni vo indriyāni, parisuddho chavivaṇṇo, kiṃ nu kho ārammaṇaṃ disvā tumhe imaṃ bhikkhācariyapabbajjaṃ upagatā』』ti pucchi. Yathā ca saṅghattheraṃ, evaṃ sesepi upasaṅkamitvā pucchi. Athassa te cattāropi janā 『『ahaṃ asukanagare asukaraṭṭhe asukarājā nāma hutvā』』tiādinā nayena attano attano abhinikkhamanavatthūni kathetvā paṭipāṭiyā ekekaṃ gāthamāhaṃsu –

90.

『『Ambāhamaddaṃ vanamantarasmiṃ, nilobhāsaṃ phalitaṃ saṃvirūḷhaṃ;

Tamaddasaṃ phalahetu vibhaggaṃ, taṃ disvā bhikkhācariyaṃ carāmi.

91.

『『Selaṃ sumaṭṭhaṃ naravīraniṭṭhitaṃ, nārī yugaṃ dhārayi appasaddaṃ;

Dutiyañca āgamma ahosi saddo, taṃ disvā bhikkhācariyaṃ carāmi.

92.

『『Dijā dijaṃ kuṇapamāharantaṃ, ekaṃ samānaṃ bahukā samecca;

Āhārahetū paripātayiṃsu, taṃ disvā bhikkhācariyaṃ carāmi.

93.

『『Usabhāhamaddaṃ yūthassa majjhe, calakkakuṃ vaṇṇabalūpapannaṃ;

Tamaddasaṃ kāmahetu vitunnaṃ, taṃ disvā bhikkhācariyaṃ carāmī』』ti.

Tattha ambāhamaddanti ambarukkhaṃ ahaṃ addasaṃ. Vanamantarasminti vanaantare, ambavanamajjheti attho. Saṃvirūḷhanti suvaḍḍhitaṃ. Tamaddasanti taṃ uyyānato nikkhanto phalahetu vibhaggaṃ puna addasaṃ. Taṃ disvāti taṃ phalahetu vibhaggaṃ disvā paṭiladdhasaṃvego paccekabodhiñāṇaṃ nibbattetvā imaṃ bhikkhācariyapabbajjaṃ upagatosmi, tasmā bhikkhācariyaṃ carāmīti. Idaṃ so phalahetu vibhaggaṃ ambarukkhaṃ dassanato paṭṭhāya sabbaṃ cittācāraṃ kathesi. Sesānaṃ vissajjanesupi eseva nayo. Ayaṃ panettha anuttānapadavaṇṇanā – selanti maṇivalayaṃ. Naravīraniṭṭhitanti vīranarehi niṭṭhitaṃ, paṇḍitapurisehi katanti attho. Yuganti ekekasmiṃ ekekaṃ katvā ekaṃ valayayugaḷaṃ. Dijā dijanti gahitamaṃsapiṇḍaṃ dijaṃ avasesadijā. Kuṇapamāharantanti maṃsapiṇḍaṃ ādāya āharantaṃ. Sameccāti samāgantvā sannipatitvā. Paripātayiṃsūti koṭṭentā anubandhiṃsu. Usabhāhamaddanti usabhaṃ ahaṃ addasaṃ. Calakkakunti calakkakudhaṃ.

Bodhisatto ekekaṃ gāthaṃ sutvā 『『sādhu, bhante, tumhākameva taṃ ārammaṇaṃ anurūpa』』nti ekekassa paccekabuddhassa thutiṃ akāsi. Tañca pana catūhi janehi desitaṃ dhammakathaṃ sutvā gharāvāse anapekkho hutvā pakkantesu paccekabuddhesu bhuttapātarāso sukhanisinno bhariyaṃ āmantetvā 『『bhadde, ete cattāro paccekabuddhā rajjaṃ pahāya pabbajitvā akiñcanā apalibodhā pabbajjāsukhena vītināmenti, ahaṃ pana bhatiyā jīvikaṃ kappemi, kiṃ me gharāvāsena, tvaṃ puttake saṅgaṇhantī gehe vasā』』ti vatvā dve gāthā abhāsi –

94.

『『Karaṇḍako kaliṅgānaṃ, gandhārānañca naggaji;

Nimirājā videhānaṃ, pañcālānañca dummukho;

Ete raṭṭhāni hitvāna, pabbajiṃsu akiñcanā.

95.

『『Sabbepime devasamā samāgatā, aggī yathā pajjalito tathevime;

Ahampi eko carissāmi bhaggavi, hitvāna kāmāni yathodhikānī』』ti.

Tāsaṃ attho – bhadde, esa saṅghatthero paccekabuddho dantapure nāma nagare karaṇḍako nāma kaliṅgānaṃ janapadassa rājā, dutiyo takkasilanagare naggaji nāma gandhārānaṃ janapadassa rājā, tatiyo mithilanagare nimi nāma videhānaṃ janapadassa rājā, catuttho kapilanagare dummukho nāma uttarapañcālānaṃ janapadassa rājā, ete evarūpāni raṭṭhāni hitvā akiñcanā hutvā pabbajiṃsu. Sabbepimeti ime pana sabbepi visuddhidevehi purimapaccekabuddhehi samānā ekato samāgatā. Aggī yathāti yathā hi aggi pajjalito obhāsati. Tathevimeti imepi tatheva sīlādīhi pañcahi guṇehi obhāsanti. Yathā ete, tathā ahampi pabbajitvā eko carissāmīti attho. Bhaggavīti bhariyaṃ ālapati. Hitvāna kāmānīti rūpādayo vatthukāme hitvā. Yathodhikānīti attano odhivasena ṭhitāni. Idaṃ vuttaṃ hoti – rūpādiodhivasena yathāṭhite kāme pahāya ahampi pabbajitvā eko carissāmīti. 『『Yatodhikānī』』tipi pāṭho, tassattho – yato uparato odhi etesanti yatodhikāni, uparatakoṭṭhāsāni. Pabbajissāmīti cintitakālato paṭṭhāya hi kilesakāmānaṃ eko koṭṭhāso uparato nāma hoti niruddho, tassa vatthubhūto kāmakoṭṭhāsopi uparatova hotīti.

Sā tassa kathaṃ sutvā 『『mayhampi kho sāmi, paccekabuddhānaṃ dhammakathaṃ sutakālato paṭṭhāya agāre cittaṃ na saṇṭhātī』』ti vatvā imaṃ gāthamāha –

96.

『『Ayameva kālo na hi añño atthi, anusāsitā me na bhaveyya pacchā;

Ahampi ekā carissāmi bhaggava, sakuṇīva muttā purisassa hatthā』』ti.

Tattha anusāsitā me na bhaveyya pacchāti anusāsako ovādako na bhaveyya dullabhattā ovādakānaṃ, tasmā ayameva pabbajituṃ kālo, na hi añño atthīti dasseti. Sakuṇīva muttāti yathā sākuṇikena gahetvā sakuṇapacchiyaṃ khittāsu sakuṇīsu tassa hatthato muttā ekā sakuṇī anilapathaṃ laṅghayitvā yathārucitaṭṭhānaṃ gantvā ekikāva careyya, tathā ahampi tava hatthato muttā ekikā carissāmīti sayampi pabbajitukāmā hutvā evamāha.

Bodhisatto tassā kathaṃ sutvā tuṇhī ahosi. Sā pana bodhisattaṃ vañcetvā puretaraṃ pabbajitukāmā 『『sāmi, pānīyatitthaṃ gamissāmi, dārake olokehī』』ti ghaṭaṃ ādāya gacchantī viya palāyitvā nagarasāmante tāpasānaṃ santike gantvā pabbaji. Bodhisatto tassā anāgamanaṃ ñatvā sayaṃ dārake posesi. Aparabhāge tesu thokaṃ vaḍḍhitvā attano ayānayajānanasamatthataṃ sampattesu tesaṃ vīmaṃsanatthaṃ ekadivasaṃ bhattaṃ pacanto thokaṃ uttaṇḍulaṃ paci, ekadivasaṃ thokaṃ kilinnaṃ, ekadivasaṃ supakkaṃ, ekadivasaṃ atikilinnaṃ, ekadivasaṃ aloṇakaṃ, ekadivasaṃ atiloṇakaṃ. Dārakā 『『tāta, ajja bhattaṃ uttaṇḍulaṃ, ajja kilinnaṃ, ajja supakkaṃ, ajja atikilinnaṃ, ajja aloṇakaṃ, ajja atiloṇaka』』nti āhaṃsu. Taṃ sutvā bodhisatto 『『āma, tātā』』ti vatvā cintesi 『『ime dārakā idāni āmapakkaloṇikaatiloṇikāni jānanti, attano dhammatāya jīvituṃ sakkhissanti, mayā pabbajituṃ vaṭṭatī』』ti. Atha te dārake ñātakānaṃ datvā paṭicchāpetvā 『『ammatātā, ime dārake sādhukaṃ posethā』』ti vatvā so ñātakānaṃ paridevantānaññeva nagarā nikkhamitvā isipabbajjaṃ pabbajitvā nagarassa sāmanteyeva vasi.

Atha naṃ ekadivasaṃ bārāṇasiyaṃ bhikkhāya carantaṃ paribbājikā disvā vanditvā 『『ayya, dārakā te nāsitā maññe』』ti āha. Mahāsatto 『『nāhaṃ dārake nāsemi, tesaṃ attano ayānayajānanakāle pabbajitomhi , tvaṃ tesaṃ acintetvā pabbajjāya abhiramā』』ti vatvā osānagāthamāha –

97.

『『Āmaṃ pakkañca jānanti, atho loṇaṃ aloṇakaṃ;

Tamahaṃ disvāna pabbajiṃ, careva tvaṃ carāmaha』』nti.

Tattha tamahanti taṃ ahaṃ dārakānaṃ kiriyaṃ disvā pabbajito. Careva tvaṃ carāmahanti tvampi bhikkhācariyameva cara, ahampi bhikkhācariyameva carissāmīti.

Iti so paribbājikaṃ ovaditvā uyyojesi. Sāpi ovādaṃ gahetvā mahāsattaṃ vanditvā yathārucitaṃ ṭhānaṃ gatā. Ṭhapetvā kira taṃ divasaṃ na te puna aññamaññaṃ addasaṃsu. Bodhisatto ca jhānābhiññaṃ nibbattetvā brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne te pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā dhītā uppalavaṇṇā ahosi, putto rāhulakumāro, paribbājikā rāhulamātā, paribbājako pana ahameva ahosinti.

Kumbhakārajātakavaṇṇanā tatiyā.

[409] 4. Daḷhadhammajātakavaṇṇanā

Ahaṃ cedaḷhadhammassāti idaṃ satthā kosambiṃ nissāya ghositārāme viharanto udenassa rañño bhaddavatikaṃ hatthiniṃ ārabbha kathesi. Tassā pana hatthiniyā laddhavidhānañca udenassa rājavaṃso ca mātaṅgajātake (jā. 1.15.1 ādayo) āvi bhavissati. Ekadivasaṃ pana sā hatthinī nagarā nikkhamantī bhagavantaṃ pātova ariyagaṇaparivutaṃ anomāya buddhasiriyā nagaraṃ piṇḍāya pavisantaṃ disvā tathāgatassa pādamūle nipajjitvā 『『bhagavā sabbaññu sabbalokanittharaṇa udeno vaṃsarājā maṃ taruṇakāle kammaṃ nittharituṃ samatthakāle 『imaṃ nissāya mayā jīvitañca rajjañca devī ca laddhā』ti piyāyitvā mahantaṃ parihāraṃ adāsi, sabbālaṅkārehi alaṅkaritvā ṭhitaṭṭhānaṃ gandhena paribhaṇḍaṃ kāretvā matthake suvaṇṇatārakakhacitavitānaṃ bandhāpetvā samantā citrasāṇiṃ parikkhipāpetvā gandhatelena dīpaṃ jālāpetvā dhūmataṭṭakaṃ ṭhapāpetvā karīsachaḍḍanaṭṭhāne suvaṇṇakaṭāhaṃ patiṭṭhapāpetvā maṃ cittattharaṇapiṭṭhe ṭhapesi, rājārahañca me nānaggarasabhojanaṃ dāpesi. Idāni pana me mahallakakāle kammaṃ nittharituṃ asamatthakāle sabbaṃ taṃ parihāraṃ acchindi, anāthā nippaccayā hutvā araññe ketakāni khādantī jīvāmi, aññaṃ mayhaṃ paṭisaraṇaṃ natthi, udenaṃ mama guṇaṃ sallakkhāpetvā porāṇakaparihāraṃ me paṭipākatikaṃ kāretha bhagavā』』ti paridevamānā tathāgataṃ yāci.

Satthā 『『gaccha tvaṃ, ahaṃ te rañño kathetvā yasaṃ paṭipākatikaṃ kāressāmī』』ti vatvā rañño nivesanadvāraṃ agamāsi. Rājā tathāgataṃ antonivesanaṃ pavesetvā buddhappamukhassa saṅghassa mahādānaṃ pavattesi. Satthā bhattakiccapariyosāne anumodanaṃ karonto 『『mahārāja, bhaddavatikā kaha』』nti pucchi. 『『Na jānāmi, bhante』』ti. 『『Mahārāja, upakārakānaṃ yasaṃ datvā mahallakakāle gahetuṃ nāma na vaṭṭati, kataññunā katavedinā bhavituṃ vaṭṭati. Bhaddavatikā idāni mahallikā jarājiṇṇā anāthā hutvā araññe ketakāni khādantī jīvati, taṃ jiṇṇakāle anāthaṃ kātuṃ tumhākaṃ ayutta』』nti bhaddavatikāya guṇaṃ kathetvā 『『sabbaṃ porāṇakaparihāraṃ paṭipākatikaṃ karohī』』ti vatvā pakkāmi. Rājā tathā akāsi. 『『Tathāgatena kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kārito』』ti sakalanagaraṃ patthari, bhikkhusaṅghepi sā pavatti pākaṭā jātā. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, satthārā kira bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kārito』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi tathāgato etissā guṇaṃ kathetvā naṭṭhayasaṃ paṭipākatikaṃ kāresiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ daḷhadhammo nāma rājā rajjaṃ kāresi. Tadā bodhisatto amaccakule nibbattitvā vayappatto taṃ rājānaṃ upaṭṭhahi. So tassa santikā mahantaṃ yasaṃ labhitvā amaccaratanaṭṭhāne aṭṭhāsi. Tadā tassa rañño ekā oṭṭhibyādhi hatthinī thāmabalasampannā mahabbalā ahosi. Sā ekadivasaṃ yojanasataṃ gacchati, rañño dūteyyaharaṇakiccaṃ karoti, saṅgāme yuddhaṃ katvā sattu maddanaṃ karoti. Rājā 『『ayaṃ me bahūpakārā』』ti tassā sabbālaṅkāraṃ datvā udenena bhaddavatikāya dinnasadisaṃ sabbaṃ parihāraṃ dāpesi. Athassā jiṇṇadubbalakāle rājā sabbaṃ yasaṃ gaṇhi. Sā tato paṭṭhāya anāthā hutvā araññe tiṇapaṇṇāni khādantī jīvati. Athekadivasaṃ rājakule bhājanesu appahontesu rājā kumbhakāraṃ pakkosāpetvā 『『bhājanāni kira nappahontī』』ti āha. 『『Gomayāharaṇayānake yojetuṃ goṇe na labhāmi, devā』』ti. Rājā tassa kathaṃ sutvā 『『amhākaṃ oṭṭhibyādhi kaha』』nti pucchi. 『『Attano dhammatāya carati, devā』』ti. Rājā 『『ito paṭṭhāya taṃ yojetvā gomayaṃ āharā』』ti taṃ kumbhakārassa adāsi. Kumbhakāro 『『sādhu, devā』』ti tathā akāsi.

Athekadivasaṃ sā nagarā nikkhamamānā nagaraṃ pavisantaṃ bodhisattaṃ disvā vanditvā tassa pādamūle nipajjitvā paridevamānā 『『sāmi, rājā maṃ 『taruṇakāle bahūpakārā』ti sallakkhetvā mahantaṃ yasaṃ datvā idāni mahallakakāle sabbaṃ acchinditvā mayi cittampi na karoti, ahaṃ pana anāthā araññe tiṇapaṇṇāni khādantī jīvāmi, evaṃ dukkhappattaṃ maṃ idāni yānake yojetuṃ kumbhakārassa adāsi, ṭhapetvā tumhe aññaṃ mayhaṃ paṭisaraṇaṃ natthi, mayā rañño katūpakāraṃ tumhe jānātha, sādhu idāni me naṭṭhaṃ yasaṃ paṭipākatikaṃ karothā』』ti vatvā tisso gāthā abhāsi –

98.

『『Ahaṃ ce daḷhadhammassa, vahantī nābhirādhayiṃ;

Dharantī urasi sallaṃ, yuddhe vikkantacārinī.

99.

『『Nūna rājā na jānāti, mama vikkamaporisaṃ;

Saṅgāme sukatantāni, dūtavippahitāni ca.

100.

『『Sā nūnāhaṃ marissāmi, abandhu aparāyinī;

Tadā hi kumbhakārassa, dinnā chakaṇahārikā』』ti.

Tattha vahantīti dūteyyaharaṇaṃ saṅgāme balakoṭṭhakabhindanaṃ taṃ taṃ kiccaṃ vahantī nittharantī. Dharantī urasi sallanti urasmiṃ baddhaṃ kaṇḍaṃ vā asiṃ vā sattiṃ vā yuddhakāle sattūnaṃ upari abhiharantī. Vikkantacārinīti vikkamaṃ parakkamaṃ katvā parabalavijayena yuddhe vikkantagāminī. Idaṃ vuttaṃ hoti – sace sāmi, ahaṃ imāni kiccāni karontī rañño daḷhadhammassa cittaṃ nārādhayiṃ na paritosesiṃ, ko dāni añño tassa cittaṃ ārādhayissatīti.

Mama vikkamaporisanti mayā kataṃ purisaparakkamaṃ. Sukatantānīti sukatāni. Yathā hi kammāneva kammantāni, vanāneva vanantāni, evamidha sukatāneva 『『sukatantānī』』ti vuttāni. Dūtavippahitāni cāti gale paṇṇaṃ bandhitvā 『『asukarañño nāma dehī』』ti pahitāya mayā ekadivaseneva yojanasataṃ gantvā katāni dūtapesanāni ca. Nūna rājā na jānātīti nūna tumhākaṃ esa rājā etāni mayā katāni kiccāni na jānāti. Aparāyinīti appatiṭṭhā appaṭisaraṇā. Tadā hīti tathā hi, ayameva vā pāṭho. Dinnāti ahaṃ raññā chakaṇahārikā katvā kumbhakārassa dinnāti.

Bodhisatto tassā kathaṃ sutvā 『『tvaṃ mā soci, ahaṃ rañño kathetvā tava yasaṃ paṭipākatikaṃ karissāmī』』ti taṃ samassāsetvā nagaraṃ pavisitvā bhuttapātarāso rañño santikaṃ gantvā kathaṃ samuṭṭhāpetvā 『『mahārāja, nanu tumhākaṃ asukā nāma oṭṭhibyādhi asukaṭṭhāne ca asukaṭṭhāne ca ure sallaṃ bandhitvā saṅgāmaṃ nitthari, asukadivasaṃ nāma gīvāya paṇṇaṃ bandhitvā pesitā yojanasataṃ agamāsi, tumhepissā mahantaṃ yasaṃ adattha, sā idāni kaha』』nti pucchi. 『『Tamahaṃ kumbhakārassa gomayaharaṇatthāya adāsi』』nti. Atha naṃ bodhisatto 『『ayuttaṃ kho, mahārāja, tumhākaṃ taṃ kumbhakārassa yānake yojanatthāya dātu』』nti vatvā rañño ovādavasena catasso gāthā abhāsi –

101.

『『Yāvatāsīsatī poso, tāvadeva pavīṇati;

Atthāpāye jahanti naṃ, oṭṭhibyādhiṃva khattiyo.

102.

『『Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Atthā tassa palujjanti, ye honti abhipatthitā.

103.

『『Yo pubbe katakalyāṇo, katattho manubujjhati;

Atthā tassa pavaḍḍhanti, ye honti abhipatthikā.

104.

『『Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;

Sabbe kataññuno hotha, ciraṃ saggamhi ṭhassathā』』ti.

Tattha paṭhamagāthāya tāva attho – idhekacco aññāṇajātiko poso yāvatāsīsatī, yāva 『『idaṃ nāma me ayaṃ kātuṃ sakkhissatī』』ti paccāsīsati, tāvadeva taṃ purisaṃ pavīṇati bhajati sevati, tassa pana atthāpāye vaḍḍhiyā apagamane parihīnakāle taṃ nānākiccesu patthitaṃ posaṃ ekacce bālā imaṃ oṭṭhibyādhiṃ ayaṃ khattiyo viya jahanti.

Katakalyāṇoti parena attano katakalyāṇakammo. Katatthoti nipphāditakicco. Nāvabujjhatīti pacchāpi taṃ parena kataṃ upakāraṃ tassa jarājiṇṇakāle asamatthakāle na sarati, attanā dinnampi yasaṃ puna gaṇhāti. Palujjantīti bhijjanti nassanti. Ye honti abhipatthitāti ye keci atthā icchitā nāma honti, sabbe nassantīti dīpeti. Mittadubbhipuggalassa hi patthitapatthitaṃ aggimhi pakkhittabījaṃ viya nassati. Katattho manubujjhatīti katattho anubujjhati, ma-kāro byañjanasandhivasena gahito. Taṃ vo vadāmīti tena kāraṇena tumhe vadāmi. Ṭhassathāti kataññuno hutvā cirakālaṃ saggamhi dibbasampattiṃ anubhavantā patiṭṭhahissatha.

Evaṃ mahāsatto rājānaṃ ādiṃ katvā sannipatitānaṃ sabbesaṃ ovādaṃ adāsi. Taṃ sutvā rājā oṭṭhibyādhiyā yasaṃ paṭipākatikaṃ akāsi. Bodhisattassa ca ovāde ṭhatvā dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā oṭṭhibyādhi bhaddavatikā ahosi, rājā ānando, amacco pana ahameva ahosi』』nti.

Daḷhadhammajātakavaṇṇanā catutthā.

[410] 5. Somadattajātakavaṇṇanā

Yomaṃ pure paccuḍḍetīti idaṃ satthā jetavane viharanto aññataraṃ mahallakaṃ ārabbha kathesi. So kirekaṃ sāmaṇeraṃ pabbājesi, sāmaṇero tassa upakārako hutvā tathārūpena rogena kālamakāsi. Mahallako tasmiṃ kālakate rodanto paridevanto vicarati. Taṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, asukamahallako sāmaṇerassa kālakiriyāya rodanto paridevanto vicarati, maraṇassatikammaṭṭhānarahito maññe』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa imasmiṃ mate rodiyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tāvatiṃsabhavane sakkattaṃ kāresi. Atheko kāsigāmavāsī brāhmaṇamahāsālo kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā uñchācariyāya vanamūlaphalāphalehi yāpento vāsaṃ kappesi. Ekadivasaṃ phalāphalatthāya gato ekaṃ hatthichāpaṃ disvā attano assamaṃ ānetvā puttaṭṭhāne ṭhapetvā somadattotissa nāmaṃ katvā tiṇapaṇṇāni khādāpento paṭijaggi. So vayappatto mahāsarīro hutvā ekadivasaṃ bahuṃ bhojanaṃ gahetvā ajīrakena dubbalo ahosi. Tāpaso taṃ assamapade katvā phalāphalatthāya gato, tasmiṃ anāgateyeva hatthipotako kālamakāsi. Tāpaso phalāphalaṃ gahetvā āgacchanto 『『aññesu divasesu me putto paccuggamanaṃ karoti, ajja na dissati, kahaṃ nu kho gato』』ti paridevanto paṭhamaṃ gāthamāha –

105.

『『Yo maṃ pure paccuḍḍeti, araññe dūramāyato;

So na dissati mātaṅgo, somadatto kuhiṃ gato』』ti.

Tattha pureti ito pure. Paccuḍḍetīti paccuggacchati. Araññe dūranti imasmiṃ nimmanusse araññe maṃ dūraṃ paccuḍḍeti. Āyatoti āyāmasampanno.

Evaṃ paridevamāno āgantvā taṃ caṅkamanakoṭiyaṃ patitaṃ disvā gale gahetvā paridevamāno dutiyaṃ gāthamāha –

106.

『『Ayaṃ vā so mato seti, allasiṅgaṃva vacchito;

Bhūmyā nipatito seti, amarā vata kuñjaro』』ti.

Tattha ayaṃ vāti vibhāvanatthe vā-saddo. Ayameva so, na aññoti taṃ vibhāvento evamāha. Allasiṅganti māluvalatāya aggapavālaṃ. Vacchitoti chinno, gimhakāle majjhanhikasamaye tattavālikāpuline nakhena chinditvā pātito māluvalatāya aṅkuro viyāti vuttaṃ hoti. Bhūmyāti bhūmiyaṃ. Amarā vatāti mato vata, 『『amarī』』tipi pāṭho.

Tasmiṃ khaṇe sakko lokaṃ olokento taṃ disvā 『『ayaṃ tāpaso puttadāraṃ pahāya pabbajito, idāni hatthipotake puttasaññaṃ katvā paridevati, saṃvejetvā naṃ satiṃ paṭilabhāpessāmī』』ti tassa assamapadaṃ āgantvā ākāse ṭhitova tatiyaṃ gāthamāha –

107.

『『Anagāriyupetassa , vippamuttassa te sato;

Samaṇassa na taṃ sādhu, yaṃ petamanusocasī』』ti.

Athassa vacanaṃ sutvā tāpaso catutthaṃ gāthamāha –

108.

『『Saṃvāsena have sakka, manussassa migassa vā;

Hadaye jāyate pemaṃ, taṃ na sakkā asocitu』』nti.

Tattha migassa vāti imasmiṃ ṭhāne sabbepi tiracchānā 『『migā』』ti vuttā. Tanti piyāyitaṃ sattaṃ.

Atha naṃ ovadanto sakko dve gāthā abhāsi –

109.

『『Mataṃ marissaṃ rodanti, ye rudanti lapanti ca;

Tasmā tvaṃ isi mā rodi, roditaṃ moghamāhu santo.

110.

『『Kanditena have brahme, mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma, aññamaññassa ñātake』』ti.

Tattha ye rudanti lapanti cāti brahme ye sattā rodanti paridevanti ca, sabbe te mataṃ, yo ca marissati, taṃ rodanti, tesaṃyeva evaṃ rodantānaṃ assusukkhanakālo natthi, tasmā tvaṃ isi mā rodi. Kiṃkāraṇā? Roditaṃ moghamāhu santo, paṇḍitā hi 『『roditaṃ nipphala』』nti vadanti. Mato petoti yadi esa petoti saṅkhyaṃ gato mato roditena samuṭṭhaheyya, evaṃ sante sabbepi mayaṃ samāgantvā aññamaññassa ñātake rodāma, kiṃ nikkammā acchāmāti.

Tāpaso sakkassa vacanaṃ sutvā satiṃ paṭilabhitvā vigatasoko assūni puñchitvā sakkassa thutivasena sesagāthā āha –

111.

『『Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

112.

『『Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

113.

『『Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna vāsavā』』ti.

Tā heṭṭhā vuttatthāyeva. Evaṃ sakko tāpasassa ovādaṃ datvā sakaṭṭhānameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā hatthipotako sāmaṇero ahosi, tāpaso mahallako, sakko pana ahameva ahosi』』nti.

Somadattajātakavaṇṇanā pañcamā.

[411] 6. Susīmajātakavaṇṇanā

Kāḷāni kesāni pure ahesunti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Tasmiñhi samaye bhikkhū dhammasabhāyaṃ nisīditvā dasabalassa nikkhamanaṃ vaṇṇayiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, mayā dāni anekāni kappakoṭisatasahassāni pūritapāraminā mahābhinikkhamanaṃ, pubbepāhaṃ tiyojanasatike kāsiraṭṭhe rajjaṃ chaḍḍetvā nikkhantoyevā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohitassa aggamahesiyā kucchimhi nibbatti, tassa jātadivaseyeva bārāṇasiraññopi putto jāyi. Tesaṃ nāmaggahaṇadivase mahāsattassa susīmakumāroti nāmaṃ akaṃsu, rājaputtassa brahmadattakumāroti. Bārāṇasirājā 『『puttena me saddhiṃ ekadivase jāto』』ti bodhisattaṃ āṇāpetvā dhātiyo datvā tena saddhiṃ ekato vaḍḍhesi. Te ubhopi vayappattā abhirūpā devakumāravaṇṇino hutvā takkasilāyaṃ sabbasippāni uggaṇhitvā paccāgamiṃsu. Rājaputto uparājā hutvā bodhisattena saddhiṃ ekato khādanto pivanto nisīdanto sayanto pitu accayena rajjaṃ patvā mahāsattassa mahantaṃ yasaṃ datvā purohitaṭṭhāne taṃ ṭhapetvā ekadivasaṃ nagaraṃ sajjāpetvā sakko devarājā viya alaṅkato alaṅkataerāvaṇapaṭibhāgassa mattavaravāraṇassa khandhe nisīditvā bodhisattaṃ pacchāsane hatthipiṭṭhe nisīdāpetvā nagaraṃ padakkhiṇaṃ akāsi. Mātāpissa 『『puttaṃ olokessāmī』』ti sīhapañjare ṭhatvā tassa nagaraṃ padakkhiṇaṃ katvā āgacchantassa pacchato nisinnaṃ purohitaṃ disvā paṭibaddhacittā hutvā sayanagabbhaṃ pavisitvā 『『imaṃ alabhantī ettheva marissāmī』』ti āhāraṃ pacchinditvā nipajji.

Rājā mātaraṃ apassanto 『『kuhiṃ me mātā』』ti pucchitvā 『『gilānā』』ti sutvā tassā santikaṃ gantvā vanditvā 『『kiṃ amma, aphāsuka』』nti pucchi. Sā lajjāya na kathesi. So gantvā rājapallaṅke nisīditvā attano aggamahesiṃ pakkositvā 『『gaccha ammāya aphāsukaṃ jānāhī』』ti pesesi. Sā gantvā piṭṭhiṃ parimajjantī pucchi, itthiyo nāma itthīnaṃ rahassaṃ na niguhanti, sā tassā tamatthaṃ ārocesi. Itarāpi taṃ sutvā gantvā rañño ārocesi. Rājā 『『hotu, gaccha naṃ samassāsehi, purohitaṃ rājānaṃ katvā tassa taṃ aggamahesiṃ karissāmī』』ti āha. Sā āgantvā taṃ samassāsesi. Rājāpi purohitaṃ pakkosāpetvā etamatthaṃ ārocetvā 『『samma, mātu me jīvitaṃ dehi, tvaṃ rājā bhavissasi, sā aggamahesī, ahaṃ uparājā』』ti āha. So 『『na sakkā evaṃ kātu』』nti paṭikkhipitvā tena punappunaṃ yāciyamāno sampaṭicchi. Rājā purohitaṃ rājānaṃ, mātaraṃ aggamahesiṃ kāretvā sayaṃ uparājā ahosi.

Tesaṃ samaggavāsaṃ vasantānaṃ aparabhāge bodhisatto agāramajjhe ukkaṇṭhito kāme pahāya pabbajjāya ninnacitto kilesaratiṃ anallīyanto ekakova tiṭṭhati, ekakova nisīdati, ekakova sayati, bandhanāgāre baddho viya pañjare pakkhittakukkuṭo viya ca ahosi. Athassa aggamahesī 『『ayaṃ rājā mayā saddhiṃ nābhiramati, ekakova tiṭṭhati nisīdati seyyaṃ kappeti, ayaṃ kho pana daharo taruṇo, ahaṃ mahallikā, sīse me palitāni paññāyanti, yaṃnūnāhaṃ 『sīse te deva, ekaṃ palitaṃ paññāyatī』ti musāvādaṃ katvā ekenupāyena rājānaṃ pattiyāpetvā mayā saddhiṃ abhiramāpeyya』』nti cintetvā ekadivasaṃ rañño sīse ūkā vicinantī viya hutvā 『『deva, mahallakosi jāto, sīse te ekaṃ palitaṃ paññāyatī』』ti āha. 『『Tena hi bhadde, etaṃ palitaṃ luñjitvā mayhaṃ hatthe ṭhapehī』』ti. Sā tassa sīsato ekaṃ kesaṃ luñjitvā attano sīse palitaṃ gahetvā 『『idaṃ te, deva, palita』』nti tassa hatthe ṭhapesi. Bodhisattassa taṃ disvāva bhītatasitassa kañcanapaṭṭasadisā nalāṭā sedā mucciṃsu.

So attānaṃ ovadanto 『『susīma, tvaṃ daharo hutvā mahallako jāto, ettakaṃ kālaṃ gūthakalale nimuggo gāmasūkaro viya kāmakalale nimujjitvā taṃ kalalaṃ jahituṃ na sakkosi, nanu kāme pahāya himavantaṃ pavisitvā pabbajitvā brahmacariyavāsassa te kālo』』ti cintetvā paṭhamaṃ gāthamāha –

114.

『『Kāḷāni kesāni pure ahesuṃ, jātāni sīsamhi yathāpadese;

Tānajja setāni susīma disvā, dhammaṃ cara brahmacariyassa kālo』』ti.

Tattha yathāpadeseti tava sīse tasmiṃ tasmiṃ kesānaṃ anurūpe padese ito pubbe kāḷāni bhamarapattavaṇṇāni kesāni jātāni ahesunti vadati. Dhammaṃ carāti dasakusalakammapathadhammaṃ carāti attānameva āṇāpeti. Brahmacariyassāti methunaviratiyā te kāloti attho.

Evaṃ bodhisattena brahmacariyavāsassa guṇe vaṇṇite itarā 『『ahaṃ 『imassa lagganaṃ karissāmī』ti vissajjanameva kari』』nti bhītatasitā 『『idānissa apabbajjanatthāya sarīravaṇṇaṃ vaṇṇayissāmī』』ti cintetvā dve gāthā abhāsi –

115.

『『Mameva deva palitaṃ na tuyhaṃ, mameva sīsaṃ mama uttamaṅgaṃ;

『Atthaṃ karissa』nti musā abhāṇiṃ, ekāparādhaṃ khama rājaseṭṭha.

116.

『『Daharo tuvaṃ dassaniyosi rāja, paṭhamuggato hoti yathā kaḷīro;

Rajjañca kārehi mamañca passa, mā kālikaṃ anudhāvī janindā』』ti.

Tattha mameva sīsanti mameva sīse sañjātaṃ palitanti dīpeti. Itaraṃ tasseva vevacanaṃ. Atthanti attano vuḍḍhiṃ karissāmīti musā kathesiṃ. Ekāparādhanti. Imaṃ mayhaṃ ekaṃ aparādhaṃ. Paṭhamuggatoti paṭhamavayena uggato. Hohīti hosi, paṭhamavaye patiṭṭhitosīti attho. 『『Hosī』』tiyeva vā pāṭho. Yathā kaḷīroti yathā siniddhachavitaruṇakaḷīro mandavāterito ativiya sobhati, evarūposi tvanti dasseti. 『『Paṭhamuggato hotī』』tipi pāṭho, tassattho – yathā paṭhamuggato taruṇakaḷīro dassanīyo hoti, evaṃ tvampi dassanīyoti. Mamañca passāti mamañca olokehi, mā maṃ anāthaṃ vidhavaṃ karohīti attho. Kālikanti brahmacariyacaraṇaṃ nāma dutiye vā tatiye vā attabhāve vipākadānato kālikaṃ nāma, rajjaṃ pana imasmiṃyeva attabhāve kāmaguṇasukhuppādanato akālikaṃ, so tvaṃ imaṃ akālikaṃ pahāya mā kālikaṃ anudhāvīti vadati.

Bodhisatto tassā vacanaṃ sutvā 『『bhadde, tvaṃ bhavitabbamevetaṃ kathaṃ kathesi, pariṇamante hi mama vaye imehi kāḷakesehi parivattetvā sāṇavākasadisehi paṇḍarehi bhavitabbaṃ. Ahañhi nīluppalādikusumadāmasadisakumārānaṃ kañcanarūpapaṭibhāgānaṃ uttamayobbanavilāsasampattānaṃ khattiyakaññādīnaṃ vaye pariṇamante jaraṃ pattānaṃ vevaṇṇiyañceva sarīrabhaṅgañca passāmi. Evaṃ vipattipariyosānovesa bhadde, jīvaloko』』ti vatvā upari buddhalīḷāya dhammaṃ desento gāthādvayamāha –

117.

『『Passāmi vohaṃ dahariṃ kumāriṃ, sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ;

Kāḷappavāḷāva pavellamānā, palobhayantīva naresu gacchati.

118.

『『Tamena passāmiparena nāriṃ, āsītikaṃ nāvutikaṃva jaccā;

Daṇḍaṃ gahetvāna pavedhamānaṃ, gopānasībhoggasamaṃ caranti』』nti.

Tattha voti nipātamattaṃ. Sāmaṭṭhapassanti sammaṭṭhapassaṃ. Ayameva vā pāṭho, sabbapassesu maṭṭhachavivaṇṇanti attho. Sutanunti sundarasarīraṃ. Sumajjhanti susaṇṭhitamajjhaṃ. Kāḷappavāḷāva pavellamānāti yathā nāma taruṇakāle susamuggatā kāḷavallī pavāḷā vā hutvā mandavāteritā ito cito ca pavellati, evaṃ pavellamānā itthivilāsaṃ dassayamānā kumārikā palobhayantīva naresu gacchati. Samīpatthe bhummavacanaṃ, purisānaṃ santike te purise kilesavasena palobhayantī viya gacchati.

Tamena passāmiparena nārinti tamenaṃ nāriṃ aparena samayena jaraṃ pattaṃ antarahitarūpasobhaggappattaṃ passāmi. Bodhisatto hi paṭhamagāthāya rūpe assādaṃ kathetvā idāni ādīnavaṃ dassento evamāha. Āsītikaṃ nāvutikaṃva jaccāti asītisaṃvaccharaṃ vā navutisaṃvaccharaṃ vā jātiyā. Gopānasībhoggasamanti gopānasīsamaṃ bhoggaṃ, gopānasīākārena bhaggasarīraṃ onamitvā naṭṭhakākaṇikaṃ pariyesantiṃ viya caramānanti attho. Kāmañca bodhisattena daharakāle disvā puna nāvutikakāle diṭṭhapubbā nāma natthi, ñāṇena diṭṭhabhāvaṃ sandhāya panetaṃ vuttaṃ.

Iti mahāsatto imāya gāthāya rūpassa ādīnavaṃ dassetvā idāni agāramajjhe attano anabhiratiṃ pakāsento gāthādvayamāha –

119.

『『Sohaṃ tamevānuvicintayanto, eko sayāmi sayanassa majjhe;

『Ahampi evaṃ』 iti pekkhamāno, na gahe rame brahmacariyassa kālo.

120.

『『Rajjuvālambanī cesā, yā gehe vasato rati;

Etampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyā』』ti.

Tattha sohanti so ahaṃ. Tamevānuvicintayantoti tameva rūpānaṃ assādañca ādīnavañca cintento. Evaṃ iti pekkhamānoti 『『yathā esā pariṇatā, ahampi jaraṃ patto bhaggasarīro bhavissāmī』』ti pekkhamāno. Na gahe rameti gehe na ramāmi. Brahmacariyassa kāloti bhadde, brahmacariyassa me kālo, tasmā pabbajissāmīti dīpeti.

Rajjuvālambanī cesāti ca-kāro nipātamatto, ālambanarajju viya esāti attho. Katarā? Yā gehe vasato rati, yā gehe vasantassa rūpādīsu ārammaṇesu kāmaratīti attho. Iminā kāmānaṃ appassādataṃ dasseti. Ayaṃ etthādhippāyo – yathā gilānassa manussassa attano balena parivattituṃ asakkontassa 『『imaṃ ālambitvā parivatteyyāsī』』ti ālambanarajjuṃ bandheyyuṃ, tassa taṃ ālambitvā parivattantassa appamattakaṃ kāyikacetasikasukhaṃ bhaveyya, evaṃ kilesāturānaṃ sattānaṃ vivekasukhavasena parivattituṃ asakkontānaṃ agāramajjhe ṭhapitāni kāmaratidāyakāni rūpādīni ārammaṇāni tesaṃ kilesapariḷāhakāle methunadhammapaṭisevanavasena tāni ārabbha parivattamānānaṃ kāyikacetasikasukhasaṅkhātā kāmarati nāma taṃ muhuttaṃ uppajjamānā appamattikā hoti, evaṃ appassādā kāmāti. Etampi chetvānāti yasmā pana bahudukkhā kāmā bahupāyāsā, ādīnavo ettha bhiyyo, tasmā taṃ ādīnavaṃ sampassamānā paṇḍitā etampi rajjuṃ chetvā gūthakūpe nimuggapuriso taṃ pajahanto viya anapekkhino etaṃ appamattakaṃ bahudukkhaṃ kāmasukhaṃ pahāya vajanti, nikkhamitvā manoramaṃ pabbajjaṃ pabbajantīti.

Evaṃ mahāsatto kāmesu assādañca ādīnavañca dassento buddhalīḷāya dhammaṃ desetvā sahāyaṃ pakkosāpetvā rajjaṃ paṭicchāpetvā ñātimittasuhajjānaṃ rodantānaṃ paridevantānameva sirivibhavaṃ chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā bahū jane amatapānaṃ pāyetvā jātakaṃ samodhānesi – 『『tadā aggamahesī rāhulamātā ahosi, sahāyarājā ānando, susīmarājā pana ahameva ahosi』』nti.

Susīmajātakavaṇṇanā chaṭṭhā.

[412] 7. Koṭasimbalijātakavaṇṇanā

Ahaṃ dasasataṃbyāmanti idaṃ satthā jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthu pana pānīyajātake (jā. 1.11.59 ādayo) āvi bhavissati. Idhāpi satthā antokoṭisanthāre kāmavitakkābhibhūte pañcasate bhikkhū disvā bhikkhusaṅghaṃ sannipātāpetvā 『『bhikkhave, āsaṅkitabbayuttakaṃ nāma āsaṅkituṃ vaṭṭati, kilesā nāma vaḍḍhantā vane nigrodhādayo viya rukkhaṃ, purisaṃ bhañjanti, teneva pubbepi koṭasimbaliyaṃ nibbattadevatā ekaṃ sakuṇaṃ nigrodhabījāni khāditvā attano rukkhassa sākhantare vaccaṃ pātentaṃ disvā 『ito me vimānassa vināso bhavissatī』ti bhayappattā ahosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto koṭasimbaliyaṃ rukkhadevatā hutvā nibbatti. Atheko supaṇṇarājā diyaḍḍhayojanasatikaṃ attabhāvaṃ māpetvā pakkhavātehi mahāsamudde udakaṃ dvidhā katvā ekaṃ byāmasahassāyāmaṃ nāgarājānaṃ naṅguṭṭhe gahetvā mukhenassa gahitagocaraṃ chaḍḍāpetvā koṭasimbaliṃ sandhāya vanamatthakena pāyāsi. Nāgarājā 『『olambento attānaṃ mocessāmī』』ti nigrodharukkhe bhogaṃ pavesetvā nigrodhaṃ veṭhetvā gaṇhi. Supaṇṇarañño mahābalatāya nāgarājassa ca mahāsarīratāya nigrodharukkho samugghāṭaṃ agamāsi. Nāgarājā neva rukkhaṃ vissajjesi, supaṇṇarājā saddhiṃ nigrodharukkhena nāgarājānaṃ gahetvā koṭasimbaliṃ patvā nāgarājānaṃ khandhapiṭṭhe nipajjāpetvā udaramassa phāletvā nāgamedaṃ khāditvā sesakaḷevaraṃ samudde vissajjesi. Tasmiṃ pana nigrodhe ekā sakuṇikā atthi, sā nigrodharukkhe vissaṭṭhe uppatitvā koṭasimbaliyā sākhantare nisīdi. Rukkhadevatā taṃ disvā 『『ayaṃ sakuṇikā mama rukkhakkhandhe vaccaṃ pātessati, tato nigrodhagaccho vā pilakkhagaccho vā uṭṭhahitvā sakalarukkhaṃ ottharitvā gacchissati, atha me vimānaṃ nassissatī』』ti bhītatasitā pavedhi. Tassā pavedhantiyā koṭasimbalīpi yāva mūlā pavedhi. Supaṇṇarājā taṃ pavedhamānaṃ disvā kāraṇaṃ pucchanto dve gāthā abhāsi –

121.

『『Ahaṃ dasasataṃbyāmaṃ, uragamādāya āgato;

Tañca mañca mahākāyaṃ, dhārayaṃ nappavedhasi.

122.

『『Athimaṃ khuddakaṃ pakkhiṃ, appamaṃsataraṃ mayā;

Dhārayaṃ byathasi bhītā, kamatthaṃ koṭasimbalī』』ti.

Tattha dasasataṃbyāmanti sahassabyāmamattāyāmaṃ. Uragamādāya āgatoti evaṃ mahantaṃ uragaṃ ādāya idha āgato. Tañca mañcāti tañca uragaṃ mañca. Dhārayanti dhārayamānā. Byathasīti kampasi. Kamatthanti kiṃ atthaṃ, kena kāraṇenāti pucchati, kaṃ vā atthaṃ sampassamānātipi attho. Koṭasimbalīti rukkhanāmena devaputtaṃ ālapati. So hi simbalirukkho khandhasākhamahantatāya koṭasimbalināmaṃ labhati, tasmiṃ adhivatthadevaputtassapi tadeva nāmaṃ.

Athassa kāraṇaṃ kathento devaputto catasso gāthā abhāsi –

123.

『『Maṃsabhakkho tuvaṃ rāja, phalabhakkho ayaṃ dijo;

Ayaṃ nigrodhabījāni, pilakkhudumbarāni ca;

Assatthāni ca bhakkhitvā, khandhe me ohadissati.

124.

『『Te rukkhā saṃvirūhanti, mama passe nivātajā;

Te maṃ pariyonandhissanti, arukkhaṃ maṃ karissare.

125.

『『Santi aññepi rukkhā se, mūlino khandhino dumā;

Iminā sakuṇajātena, bījamāharitā hatā.

126.

『『Ajjhārūhābhivaḍḍhanti, brahantampi vanappatiṃ;

Tasmā rāja pavedhāmi, sampassaṃnāgataṃ bhaya』』nti.

Tattha ohadissatīti vaccaṃ pātessati. Te rukkhāti tehi bījehi jātā nigrodhādayo rukkhā. Saṃvirūhantīti saṃviruhissanti vaḍḍhissanti. Mama passeti mama sākhantarādīsu. Nivātajāti mama sākhāhi vātassa nivāritattā nivāte jātā. Te maṃ pariyonandhissantīti ete evaṃ vaḍḍhitā maṃ pariyonandhissantīti ayametthādhippāyo. Karissareti athevaṃ pariyonandhitvā maṃ arukkhameva karissanti sabbaso bhañjissanti. Rukkhā seti rukkhā. Mūlino khandhinoti mūlasampannā ceva khandhasampannā ca. Dumāti rukkhavevacanameva. Bījamāharitāti bījaṃ āharitvā. Hatāti aññepi imasmiṃ vane rukkhā vināsitā santi. Ajjhārūhābhivaḍḍhantīti nigrodhādayo rukkhā ajjhārūhā hutvā mahantampi aññaṃ vanappatiṃ atikkamma vaḍḍhantīti dasseti. Ettha pana vane pati, vanassa pati, vanappatīti tayopi pāṭhāyeva. Rājāti supaṇṇaṃ ālapati.

Rukkhadevatāya vacanaṃ sutvā supaṇṇo osānagāthamāha –

127.

『『Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatī』』ti.

Tattha anāgataṃ bhayanti pāṇātipātādīhi viramanto diṭṭhadhammikampi samparāyikampi anāgataṃ bhayaṃ rakkhati nāma, pāpamitte veripuggale ca anupasaṅkamanto anāgatabhayaṃ rakkhati nāma. Evaṃ anāgataṃ bhayaṃ rakkheyya. Anāgatabhayāti anāgatabhayakāraṇā taṃ bhayaṃ passanto dhīro idhalokañca paralokañca avekkhati oloketi nāma.

Evañca pana vatvā supaṇṇo attano ānubhāvena taṃ pakkhiṃ tamhā rukkhā palāpesi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『āsaṅkitabbayuttakaṃ āsaṅkituṃ vaṭṭatī』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne pañcasatā bhikkhū arahattaphale patiṭṭhahiṃsu.

Tadā supaṇṇarājā sāriputto ahosi, rukkhadevatā pana ahameva ahosinti.

Koṭasimbalijātakavaṇṇanā sattamā.

[413] 8. Dhūmakārijātakavaṇṇanā

Rājāapucchi vidhuranti idaṃ satthā jetavane viharanto kosalarañño āgantukasaṅgahaṃ ārabbha kathesi. So kira ekasmiṃ samaye paveṇiāgatānaṃ porāṇakayodhānaṃ saṅgahaṃ akatvā abhinavāgatānaṃ āgantukānaññeva sakkārasammānaṃ akāsi. Athassa paccante kupite yujjhanatthāya gatassa 『『āgantukā laddhasakkārā yujjhissantī』』ti porāṇakayodhā na yujjhiṃsu, 『『porāṇakayodhā yujjhissantī』』ti āgantukāpi na yujjhiṃsu. Corā rājānaṃ jiniṃsu. Rājā parājito āgantukasaṅgahadosena attano parājitabhāvaṃ ñatvā sāvatthiṃ paccāgantvā 『『kiṃ nu kho ahameva evaṃ karonto parājito, udāhu aññepi rājāno parājitapubbāti dasabalaṃ pucchissāmī』』ti bhuttapātarāso jetavanaṃ gantvā sakkāraṃ katvā satthāraṃ vanditvā tamatthaṃ pucchi. Satthā 『『na kho, mahārāja, tvameveko, porāṇakarājānopi āgantukasaṅgahaṃ katvā parājitā』』ti vatvā tena yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare yudhiṭṭhilagotto dhanañcayo nāma korabyarājā rajjaṃ kāresi. Tadā bodhisatto tassa purohitakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā indapatthaṃ paccāgantvā pitu accayena purohitaṭṭhānaṃ labhitvā rañño atthadhammānusāsako ahosi, vidhurapaṇḍitotissa nāmaṃ kariṃsu. Tadā dhanañcayarājā porāṇakayodhe agaṇetvā āgantukānaññeva saṅgahaṃ akāsi. Tassa paccante kupite yujjhanatthāya gatassa 『『āgantukā jānissantī』』ti neva porāṇakā yujjhiṃsu, 『『porāṇakā yujjhissantī』』ti na āgantukā yujjhiṃsu. Rājā parājito indapatthameva paccāgantvā 『『āgantukasaṅgahassa katabhāvena parājitomhī』』ti cintesi. So ekadivasaṃ 『『kiṃ nu kho ahameva āgantukasaṅgahaṃ katvā parājito, udāhu aññepi rājāno parājitapubbā atthīti vidhurapaṇḍitaṃ pucchissāmī』』ti cintetvā taṃ rājupaṭṭhānaṃ āgantvā nisinnaṃ tamatthaṃ pucchi. Athassa taṃ pucchanākāraṃ āvikaronto satthā upaḍḍhaṃ gāthamāha –

128.

『『Rājā apucchi vidhuraṃ, dhammakāmo yudhiṭṭhilo』』ti.

Tattha dhammakāmoti sucaritadhammappiyo.

『『Api brāhmaṇa jānāsi, ko eko bahu socatī』』ti –

Sesaupaḍḍhagāthāya pana ayamattho – api nāma, brāhmaṇa, tvaṃ jānāsi 『『ko imasmiṃ loke

Eko bahu socati, nānākāraṇena socatī』』ti.

Taṃ sutvā bodhisatto 『『mahārāja, kiṃ soko nāma tumhākaṃ soko, pubbe dhūmakārī nāmeko ajapālabrāhmaṇo mahantaṃ ajayūthaṃ gahetvā araññe vajaṃ katvā tattha ajā ṭhapetvā aggiñca dhūmañca katvā ajayūthaṃ paṭijagganto khīrādīni paribhuñjanto vasi. So tattha āgate suvaṇṇavaṇṇe sarabhe disvā tesu sinehaṃ katvā ajā agaṇetvā ajānaṃ sakkāraṃ sarabhānaṃ katvā saradakāle sarabhesu palāyitvā himavantaṃ gatesu ajāsupi naṭṭhāsu sarabhe apassanto sokena paṇḍurogī hutvā jīvitakkhayaṃ patto, ayaṃ āgantukasaṅgahaṃ katvā tumhehi sataguṇena sahassaguṇena socitvā kilamitvā vināsaṃ patto』』ti idaṃ udāharaṇaṃ ānetvā dassento imā gāthā āha –

129.

『『Brāhmaṇo ajayūthena, pahūtejo vane vasaṃ;

Dhūmaṃ akāsi vāseṭṭho, rattindivamatandito.

130.

『『Tassa taṃdhūmagandhena, sarabhā makasaḍḍitā;

Vassāvāsaṃ upagacchuṃ, dhūmakārissa santike.

131.

『『Sarabhesu manaṃ katvā, ajā so nāvabujjhatha;

Āgacchantī vajantī vā, tassa tā vinasuṃ ajā.

132.

『『Sarabhā sarade kāle, pahīnamakase vane;

Pāvisuṃ giriduggāni, nadīnaṃ pabhavāni ca.

133.

『『Sarabhe ca gate disvā, ajā ca vibhavaṃ gatā;

Kiso ca vivaṇṇo cāsi, paṇḍurogī ca brāhmaṇo.

134.

『『Evaṃ yo saṃ niraṃkatvā, āgantuṃ kurute piyaṃ;

So eko bahu socati, dhūmakārīva brāhmaṇo』』ti.

Tattha pahūtejoti pahūtaindhano. Dhūmaṃ akāsīti makkhikaparipanthaharaṇatthāya aggiñca dhūmañca akāsi. Vāseṭṭhoti tassa gottaṃ. Atanditoti analaso hutvā. Taṃdhūmagandhenāti tena dhūmagandhena. Sarabhāti sarabhamigā. Makasaḍḍitāti makasehi upaddutā pīḷitā. Sesamakkhikāpi makasaggahaṇeneva gahitā. Vassāvāsanti vassārattavāsaṃ vasiṃsu. Manaṃ katvāti sinehaṃ uppādetvā. Nāvabujjhathāti araññato caritvā vajaṃ āgacchantī ceva vajato araññaṃ gacchantī ca 『『ettakā āgatā, ettakā anāgatā』』ti na jānāti. Tassa tā vinasunti tassa tā evaṃ apaccavekkhantassa sīhaparipanthādito arakkhiyamānā ajā sīhaparipanthādīhi vinassiṃsu, sabbāva vinaṭṭhā.

Nadīnaṃ pabhavāni cāti pabbateyyānaṃ nadīnaṃ pabhavaṭṭhānāni ca paviṭṭhā. Vibhavanti abhāvaṃ. Ajā ca vināsaṃ pattā disvā jānitvā. Kiso ca vivaṇṇoti khīrādidāyikā ajā pahāya sarabhe saṅgaṇhitvā tepi apassanto ubhato parihīno sokābhibhūto kiso ceva dubbaṇṇo ca ahosi. Evaṃ yo saṃ niraṃkatvāti evaṃ mahārāja, yo sakaṃ porāṇaṃ ajjhattikaṃ janaṃ nīharitvā pahāya kismiñci agaṇetvā āgantukaṃ piyaṃ karoti, so tumhādiso eko bahu socati, ayaṃ te mayā dassito dhūmakārī brāhmaṇo viya bahu socatīti.

Evaṃ mahāsatto rājānaṃ saññāpento kathesi. Sopi saññattaṃ gantvā tassa pasīditvā bahuṃ dhanaṃ adāsi. Tato paṭṭhāya ca ajjhattikasaṅgahameva karonto dānādīni puññāni katvā saggaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā korabyarājā ānando ahosi, dhūmakārī pasenadikosalo, vidhurapaṇḍito pana ahameva ahosi』』nti.

Dhūmakārijātakavaṇṇanā aṭṭhamā.

[414] 9. Jāgarajātakavaṇṇanā

Kodhajāgarataṃ suttoti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. So hi sotāpanno ariyasāvako sāvatthito sakaṭasatthena saddhiṃ kantāramaggaṃ paṭipajji. Satthavāho tattha ekasmiṃ udakaphāsukaṭṭhāne pañca sakaṭasatāni mocetvā khādanīyabhojanīyaṃ saṃvidahitvā vāsaṃ upagacchi. Te manussā tattha tattha nipajjitvā supiṃsu, upāsako pana satthavāhassa santike ekasmiṃ rukkhamūle caṅkamaṃ adhiṭṭhāsi. Atha naṃ satthaṃ vilumpitukāmā pañcasatā corā nānāvudhāni gahetvā satthaṃ parivāretvā aṭṭhaṃsu. Te taṃ upāsakaṃ caṅkamantaṃ disvā 『『imassa niddāyanakāle vilumpissāmā』』ti tattha tattha aṭṭhaṃsu, sopi tiyāmarattiṃ caṅkamiyeva. Corā paccūsasamaye gahitagahitā pāsāṇamuggarādayo chaḍḍetvā 『『bho satthavāha, imaṃ appamādena jaggantaṃ purisaṃ nissāya jīvitaṃ labhitvā tava santakassa sāmiko jāto, etassa sakkāraṃ kareyyāsī』』ti vatvā pakkamiṃsu. Manussā kālasseva vuṭṭhāya tehi chaḍḍitapāsāṇamuggarādayo disvā 『『imaṃ nissāya amhehi jīvitaṃ laddha』』nti upāsakassa sakkāraṃ akaṃsu. Upāsakopi icchitaṭṭhānaṃ gantvā katakicco puna sāvatthiṃ āgantvā jetavanaṃ gantvā tathāgataṃ pūjetvā vanditvā nisinno 『『kiṃ, upāsaka, na paññāyasī』』ti vutte tamatthaṃ ārocesi. Satthā 『『na kho, upāsaka, tvaṃyeva aniddāyitvā jagganto visesaṃ labhi, porāṇakapaṇḍitāpi jaggantā visesaṃ guṇaṃ labhiṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā paccāgantvā agāramajjhe vasanto aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā na cirasseva jhānābhiññaṃ nibbattetvā himavantapadese ṭhānacaṅkamiriyāpatho hutvā vasanto niddaṃ anupagantvā sabbarattiṃ caṅkamati. Athassa caṅkamanakoṭiyaṃ nibbattarukkhadevatā tussitvā rukkhaviṭape ṭhatvā pañhaṃ pucchantī paṭhamaṃ gāthamāha –

135.

『『Kodha jāgarataṃ sutto, kodha suttesu jāgaro;

Ko mametaṃ vijānāti, ko taṃ paṭibhaṇāti me』』ti.

Tattha kodhāti ko idha. Ko mametanti ko mama etaṃ pañhaṃ vijānāti. Ko taṃ paṭibhaṇāti meti etaṃ mayā puṭṭhaṃ pañhaṃ mayhaṃ ko paṭibhaṇāti, ko byākarituṃ sakkhissatīti pucchati.

Bodhisatto tassā vacanaṃ sutvā –

136.

『『Ahaṃ jāgarataṃ sutto, ahaṃ suttesu jāgaro;

Ahametaṃ vijānāmi, ahaṃ paṭibhaṇāmi te』』ti. –

Imaṃ gāthaṃ vatvā puna tāya –

137.

『『Kathaṃ jāgarataṃ sutto, kathaṃ suttesu jāgaro;

Kathaṃ etaṃ vijānāsi, kathaṃ paṭibhaṇāsi me』』ti. –

Imaṃ gāthaṃ puṭṭho tamatthaṃ byākaronto –

138.

『『Ye dhammaṃ nappajānanti, saṃyamoti damoti ca;

Tesu suppamānesu, ahaṃ jaggāmi devate.

139.

『『Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tesu jāgaramānesu, ahaṃ suttosmi devate.

140.

『『Evaṃ jāgarataṃ sutto, evaṃ suttesu jāgaro;

Evametaṃ vijānāmi, evaṃ paṭibhaṇāmi te』』ti. – imā gāthā āha;

Tattha kathaṃ jāgarataṃ suttoti kathaṃ tvaṃ jāgarataṃ sattānaṃ antare sutto nāma hosi. Esa nayo sabbattha. Ye dhammanti ye sattā navavidhaṃ lokuttaradhammaṃ na pajānanti. Saṃyamoti damoti cāti 『『ayaṃ saṃyamo, ayaṃ damo』』ti evañca ye maggena āgataṃ sīlañceva indriyasaṃvarañca na jānanti. Indriyasaṃvaro hi manacchaṭṭhānaṃ indriyānaṃ damanato 『『damo』』ti vuccati. Tesu suppamānesūti tesu kilesaniddāvasena supantesu sattesu ahaṃ appamādavasena jaggāmi.

『『Yesaṃ rāgo cā』』ti gāthāya yesaṃ mahākhīṇāsavānaṃ padasatena niddiṭṭhadiyaḍḍhasahassataṇhālobhasaṅkhāto rāgo ca navaāghātavatthusamuṭṭhāno doso ca dukkhādīsu aṭṭhasu vatthūsu aññāṇabhūtā avijjā cāti ime kilesā virājitā pahīnā, tesu ariyesu sabbākārena jāgaramānesu te upādāya ahaṃ sutto nāma devateti attho. Evaṃ jāgaratanti evaṃ devate ahaṃ iminā kāraṇena jāgarataṃ sutto nāmāti. Esa nayo sabbapadesu.

Evaṃ mahāsattena pañhe kathite tuṭṭhā devatā tassa thutiṃ karontī osānagāthamāha –

141.

『『Sādhu jāgarataṃ sutto, sādhu suttesu jāgaro;

Sādhu metaṃ vijānāsi, sādhu paṭibhaṇāsi me』』ti.

Tattha sādhūti bhaddakaṃ katvā tvaṃ imaṃ pañhaṃ kathesi, mayampi naṃ evameva kathemāti. Evaṃ sā bodhisattassa thutiṃ katvā attano vimānameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosi』』nti.

Jāgarajātakavaṇṇanā navamā.

[415] 10. Kummāsapiṇḍijātakavaṇṇanā

Na kiratthīti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Sā hi sāvatthiyaṃ ekassa mālākārajeṭṭhakassa dhītā uttamarūpadharā mahāpuññā soḷasavassikakāle ekadivasaṃ kumārikāhi saddhiṃ pupphārāmaṃ gacchantī tayo kummāsapiṇḍe gahetvā pupphapacchiyaṃ ṭhapetvā gacchati. Sā nagarato nikkhamanakāle bhagavantaṃ sarīrappabhaṃ vissajjetvā bhikkhusaṅghaparivutaṃ nagaraṃ pavisantaṃ disvā tayo kummāsapiṇḍe upanāmesi. Satthā catumahārājadattiyaṃ pattaṃ upanetvā paṭiggahesi. Sāpi tathāgatassa pāde sirasā vanditvā buddhārammaṇaṃ pītiṃ gahetvā ekamantaṃ aṭṭhāsi. Satthā taṃ oloketvā sitaṃ pātvākāsi. Āyasmā ānando 『『ko nu kho, bhante, hetu ko paccayo tathāgatassa sitakaraṇe』』ti bhagavantaṃ pucchi. Athassa satthā 『『ānanda, ayaṃ kumārikā imesaṃ kummāsapiṇḍānaṃ phalena ajjeva kosalarañño aggamahesī bhavissatī』』ti sitakāraṇaṃ kathesi.

Kumārikāpi pupphārāmaṃ gatā . Taṃ divasameva kosalarājā ajātasattunā saddhiṃ yujjhanto yuddhaparājito palāyitvā assaṃ abhiruyha āgacchanto tassā gītasaddaṃ sutvā paṭibaddhacitto assaṃ taṃ ārāmābhimukhaṃ pesesi. Puññasampannā kumārikā rājānaṃ disvā apalāyitvāva āgantvā assassa nāsarajjuyā gaṇhi, rājā assapiṭṭhiyaṃ nisinnova 『『sasāmikāsi, asāmikāsī』』ti pucchitvā asāmikabhāvaṃ ñatvā assā oruyha vātātapakilanto tassā aṅke nipanno muhuttaṃ vissamitvā taṃ assapiṭṭhiyaṃ nisīdāpetvā balakāyaparivuto nagaraṃ pavisitvā attano kulagharaṃ pesetvā sāyanhasamaye yānaṃ pahiṇitvā mahantena sakkārasammānena kulagharato āharāpetvā ratanarāsimhi ṭhapetvā abhisekaṃ datvā aggamahesiṃ akāsi. Tato paṭṭhāya ca sā rañño piyā ahosi manāpā, pubbuṭṭhāyikādīhi pañcahi kalyāṇadhammehi samannāgatā patidevatā, buddhānampi vallabhā ahosi. Tassā satthu tayo kummāsapiṇḍe datvā taṃ sampattiṃ adhigatabhāvo sakalanagaraṃ pattharitvā gato.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, mallikā devī buddhānaṃ tayo kummāsapiṇḍe datvā tesaṃ phalena taṃ divasaññeva abhisekaṃ pattā, aho buddhānaṃ mahāguṇatā』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, mallikāya ekassa sabbaññubuddhassa tayo kummāsapiṇḍe datvā kosalarañño aggamahesibhāvādhigamo. Kasmā? Buddhānaṃ guṇamahantatāya. Porāṇakapaṇḍitā pana paccekabuddhānaṃ aloṇakaṃ asnehaṃ aphāṇitaṃ kummāsaṃ datvā tassa phalena dutiye attabhāve tiyojanasatike kāsiraṭṭhe rajjasiriṃ pāpuṇiṃsū』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ daliddakule nibbattitvā vayappatto ekaṃ seṭṭhiṃ nissāya bhatiyā kammaṃ karonto jīvikaṃ kappesi. So ekadivasaṃ 『『pātarāsatthāya me bhavissatī』』ti antarāpaṇato cattāro kummāsapiṇḍe gahetvā kammantaṃ gacchanto cattāro paccekabuddhe bhikkhācāratthāya bārāṇasinagarābhimukhe āgacchante disvā 『『ime bhikkhaṃ sandhāya bārāṇasiṃ gacchanti , mayhampime cattāro kummāsapiṇḍā atthi, yaṃnūnāhaṃ ime imesaṃ dadeyya』』nti cintetvā te upasaṃkamitvā vanditvā 『『bhante, ime me hatthe cattāro kummāsapiṇḍā, ahaṃ ime tumhākaṃ dadāmi, sādhu me, bhante, paṭiggaṇhatha, evamidaṃ puññaṃ mayhaṃ bhavissati dīgharattaṃ hitāya sukhāyā』』ti vatvā tesaṃ adhivāsanaṃ viditvā vālikaṃ ussāpetvā cattāri āsanāni paññapetvā tesaṃ upari sākhābhaṅgaṃ attharitvā paccekabuddhe paṭipāṭiyā nisīdāpetvā paṇṇapuṭena udakaṃ āharitvā dakkhiṇodakaṃ pātetvā catūsu pattesu cattāro kummāsapiṇḍe patiṭṭhāpetvā vanditvā 『『bhante, etesaṃ nissandena daliddagehe nibbatti nāma mā hotu, sabbaññutaññāṇappaṭivedhassa paccayo hotū』』ti āha. Paccekabuddhā paribhuñjiṃsu, paribhogāvasāne anumodanaṃ katvā uppatitvā nandamūlakapabbhārameva agamaṃsu.

Bodhisatto añjaliṃ paggayha paccekabuddhagataṃ pītiṃ gahetvā tesu cakkhupathaṃ atītesu attano kammantaṃ gantvā yāvatāyukaṃ dānaṃ anussaritvā kālaṃ katvā tassa phalena bārāṇasirañño aggamahesiyā kucchimhi nibbatti, brahmadattakumārotissa nāmaṃ akaṃsu. So attano padasā gamanakālato paṭṭhāya 『『ahaṃ imasmiṃyeva nagare bhatako hutvā kammantaṃ gacchanto paccekabuddhānaṃ cattāro kummāsapiṇḍe datvā tassa dānassa phalena idha nibbatto』』ti pasannādāse mukhanimittaṃ viya sabbaṃ purimajātikiriyaṃ jātissarañāṇena pākaṭaṃ katvā passi. So vayappatto takkasilāyaṃ gantvā sabbasippāni uggaṇhitvā paccāgantvā sikkhitasippaṃ pitu dassetvā tuṭṭhena pitarā oparajje patiṭṭhāpito, aparabhāge pitu accayena rajje patiṭṭhāsi. Athassa uttamarūpadharaṃ kosalarañño dhītaraṃ ānetvā aggamahesiṃ akaṃsu, chattamaṅgaladivase panassa sakalanagaraṃ devanagaraṃ viya alaṅkariṃsu.

So nagaraṃ padakkhiṇaṃ katvā alaṅkatapāsādaṃ abhiruhitvā mahātalamajjhe samussitasetacchattaṃ pallaṅkaṃ abhiruyha nisinno parivāretvā ṭhite ekato amacce, ekato brāhmaṇagahapatiādayo nānāvibhave sirivilāsasamujjale, ekato nānāvidhapaṇṇākārahatthe nāgaramanusse, ekato alaṅkatadevaccharasaṅghaṃ viya soḷasasahassasaṅkhaṃ nāṭakitthigaṇanti imaṃ atimanoramaṃ sirivibhavaṃ olokento attano pubbakammaṃ anussaritvā 『『idaṃ suvaṇṇapiṇḍikaṃ kañcanamālaṃ setacchattaṃ, imāni ca anekasahassāni hatthivāhanaassavāhanarathavāhanāni, maṇimuttādipūritā sāragabbhā, nānāvidhadhaññapūritā mahāpathavī, devaccharapaṭibhāgā nāriyo cāti sabbopesa mayhaṃ sirivibhavo na aññassa santako, catunnaṃ paccekabuddhānaṃ dinnassa catukummāsapiṇḍadānasseva santako, te nissāya mayā esa laddho』』ti paccekabuddhānaṃ guṇaṃ anussaritvā attano kammaṃ pākaṭaṃ akāsi. Tassa taṃ anussarantassa sakalasarīraṃ pītiyā pūri. So pītiyā temitahadayo mahājanassa majjhe udānagītaṃ gāyanto dve gāthā abhāsi –

142.

『『Na kiratthi anomadassisu, pāricariyā buddhesu appikā;

Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā.

143.

『『Hatthigavāssā cime bahū, dhanadhaññaṃ pathavī ca kevalā;

Nāriyo cimā accharūpamā, passa phalaṃ kummāsapiṇḍiyā』』ti.

Tattha anomadassisūti anomassa alāmakassa paccekabodhiñāṇassa diṭṭhattā paccekabuddhā anomadassino nāma. Pāricariyāti abhivādanapaccuṭṭhānañjalikammādibhedā sāmīcikiriyāpi, sampatte disvā attano santakaṃ appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā deyyadhammaṃ cittaṃ pasādetvā guṇaṃ sallakkhetvā tisso cetanā visodhetvā phalaṃ saddahitvā pariccajanakiriyāpi . Buddhesūti paccekabuddhesu. Appikāti mandā parittā nāma natthi kira. Sukkhāyāti nisnehāya. Aloṇikāyāti phāṇitavirahitāya. Nipphāṇitattā hi sā 『『aloṇikā』』ti vuttā. Kummāsapiṇḍiyāti cattāro kummāsapiṇḍe ekato katvā gahitaṃ kummāsaṃ sandhāya evamāha. Guṇavantānaṃ samaṇabrāhmaṇānaṃ guṇaṃ sallakkhetvā cittaṃ pasādetvā phaluppattiṃ pāṭikaṅkhamānānaṃ tisso cetanā visodhetvā dinnapadakkhiṇā appikā nāma natthi, nibbattanibbattaṭṭhāne mahāsampattimeva detīti vuttaṃ hoti. Hoti cettha –

『『Natthi citte pasannamhi, appikā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake.

『『Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;

Cetopaṇidhihetu hi, sattā gacchanti suggati』』nti. (vi. va. 804, 806);

Imassa panatthassa dīpanatthāya –

『『Khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa; (Vi. va. 413);

Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi. (vi. va. 334);

『『Accharāsahassassāhaṃ , pavarā passa puññānaṃ vipākaṃ;

Tena metādiso vaṇṇo, tena me idha mijjhati.

『『Uppajjanti ca me bhogā, ye keci manaso piyā;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī』』ti. (vi. va. 334-336) –

Evamādīni vimānavatthūni āharitabbāni.

Dhanadhaññanti muttādidhanañca satta dhaññāni ca. Pathavī ca kevalāti sakalā cesā mahāpathavīti sakalapathaviṃ hatthagataṃ maññamāno vadati. Passa phalaṃ kummāsapiṇḍiyāti attano dānaphalaṃ attanāva dassento evamāha. Dānaphalaṃ kira bodhisattā ca sabbaññubuddhāyeva ca jānanti. Teneva satthā itivuttake suttantaṃ kathento –

『『Evañce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho, bhikkhave, sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ, yathāhaṃ jānāmi, tasmā adatvā bhuñjanti, maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatī』』ti (itivu. 26).

Bodhisattopi attano chattamaṅgaladivase sañjātapītipāmojjo imāhi dvīhi gāthāhi udānagītaṃ gāyi. Tato paṭṭhāya 『『rañño piyagīta』』nti bodhisattassa nāṭakitthiyo ca sesanāṭakagandhabbādayopi ca antepurajanopi antonagaravāsinopi bahinagaravāsinopi pānāgāresupi amaccamaṇḍalesupi 『『amhākaṃ rañño piyagīta』』nti tadeva gītaṃ gāyanti. Evaṃ addhāne gate aggamahesī tassa gītassa atthaṃ jānitukāmā ahosi, mahāsattaṃ pana pucchituṃ na visahati. Athassā ekasmiṃ guṇe pasīditvā ekadivasaṃ rājā 『『bhadde, varaṃ te dassāmi, varaṃ gaṇhāhī』』ti āha. 『『Sādhu, deva, gaṇhāmī』』ti. 『『Hatthiassādīsu te kiṃ dammī』』ti? 『『Deva, tumhe nissāya mayhaṃ na kiñci natthi, na me etehi attho, sace pana dātukāmāttha, tumhākaṃ gītassa atthaṃ kathetvā dethā』』ti. 『『Bhadde, ko te iminā varena attho, aññaṃ gaṇhāhī』』ti. 『『Deva, aññena me attho natthi, etadeva gaṇhāmī』』ti. 『『Sādhu bhadde, kathessāmi, tuyhaṃ pana ekikāya raho na kathessāmi, dvādasayojanikāya bārāṇasiyā bheriṃ carāpetvā rājadvāre ratanamaṇḍapaṃ kāretvā ratanapallaṅkaṃ paññāpetvā amaccabrāhmaṇādīhi ca nāgarehi ceva soḷasahi itthisahassehi ca parivuto tesaṃ majjhe ratanapallaṅke nisīditvā kathessāmī』』ti. Sā 『『sādhu, devā』』ti sampaṭicchi.

Rājā tathā kāretvā amaragaṇaparivuto sakko devarājā viya mahājanakāyaparivuto ratanapallaṅke nisīdi. Devīpi sabbālaṅkārapaṭimaṇḍitā kañcanabhaddapīṭhaṃ attharitvā ekamante akkhikoṭiyā oloketvā tathārūpe ṭhāne nisīditvā 『『deva, tumhākaṃ tussitvā gāyanamaṅgalagītassa tāva me atthaṃ gaganatale puṇṇacandaṃ uṭṭhāpento viya pākaṭaṃ katvā kathethā』』ti vatvā tatiyaṃ gāthamāha –

144.

『『Abhikkhaṇaṃ rājakuñjara, gāthā bhāsasi kosalādhipa;

Pucchāmi taṃ raṭṭhavaḍḍhana, bāḷhaṃ pītimano pabhāsasī』』ti.

Tattha kosalādhipāti na so kosalaraṭṭhādhipo, kusale pana dhamme adhipatiṃ katvā viharati, tena naṃ ālapantī evamāha, kusalādhipa kusalajjhāsayāti attho. Bāḷhaṃ pītimano pabhāsasīti ativiya pītiyuttacitto hutvā bhāsasi, tasmā kathetha tāva me etāsaṃ gāthānaṃ atthanti.

Athassa gāthānamatthaṃ āvi karonto mahāsatto catasso gāthā abhāsi –

145.

『『Imasmiṃyeva nagare, kule aññatare ahuṃ;

Parakammakaro āsiṃ, bhatako sīlasaṃvuto.

146.

『『Kammāya nikkhamantohaṃ, caturo samaṇeddasaṃ;

Ācārasīlasampanne, sītibhūte anāsave.

147.

『『Tesu cittaṃ pasādetvā, nisīdetvā paṇṇasanthate;

Adaṃ buddhānaṃ kummāsaṃ, pasanno sehi pāṇibhi.

148.

『『Tassa kammassa kusalassa, idaṃ me edisaṃ phalaṃ;

Anubhomi idaṃ rajjaṃ, phītaṃ dharaṇimuttama』』nti.

Tattha kule aññatareti nāmena vā gottena vā apākaṭe ekasmiṃyeva kule. Ahunti nibbattiṃ. Parakammakaro āsinti tasmiṃ kule jātovāhaṃ daliddatāya parassa kammaṃ katvā jīvikaṃ kappento parakammakaro āsiṃ. Bhatakoti paravetanabhato. Sīlasaṃvutoti pañcasīlasaṃvare ṭhito, bhatiyā jīvantopi dussīlyaṃ pahāya sīlasampannova ahosinti dīpeti. Kammāya nikkhamantohanti taṃ divasaṃ kattabbakiccassa karaṇatthāya nikkhanto ahaṃ. Caturo samaṇeddasanti bhadde, ahaṃ nagarā nikkhamma mahāmaggaṃ āruyha attano kammabhūmiṃ gacchanto bhikkhāya bārāṇasinagaraṃ pavisante samitapāpe cattāro pabbajite addasaṃ. Ācārasīlasampanneti ekavīsatiyā anesanāhi jīvikakappanaṃ anācāro nāma, tassa paṭipakkhena ācārena ceva maggaphalehi āgatena sīlena ca samannāgate. Sītibhūteti rāgādipariḷāhavūpasamena ceva ekādasaagginibbāpanena ca sītibhāvappatte. Anāsaveti kāmāsavādivirahite. Nisīdetvāti vālikāsanānaṃ upari santhate paṇṇasanthare nisīdāpetvā. Santharo hi idha santhatoti vutto. Adanti nesaṃ udakaṃ datvā sakkaccaṃ sakehi hatthehi kummāsaṃ adāsiṃ. Kusalassāti ārogyānavajjaṭṭhena kusalassa. Phalanti tassa nissandaphalaṃ. Phītanti sabbasampattiphullitaṃ.

Evañca mahāsattassa attano kammaphalaṃ vitthāretvā kathentassa sutvā devī pasannamanā 『『sace, mahārāja, evaṃ paccakkhato dānaphalaṃ jānātha, ito dāni paṭṭhāya ekaṃ bhattapiṇḍaṃ labhitvā dhammikasamaṇabrāhmaṇānaṃ datvāva paribhuñjeyyāthā』』ti bodhisattassa thutiṃ karontī –

149.

『『Dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya kosalādhipa;

Mā rāja adhammiko ahu, dhammaṃ pālaya kosalādhipā』』ti. – imaṃ gāthamāha;

Tattha dadaṃ bhuñjāti aññesaṃ datvāva attanā bhuñja. Mā ca pamādoti dānādīsu puññesu mā pamajji. Cakkaṃ vattaya kosalādhipāti kusalajjhāsaya, mahārāja, patirūpadesavāsādikaṃ catubbidhaṃ dhammacakkaṃ pavattehi. Pakatiratho hi dvīhi cakkehi gacchati, ayaṃ pana kāyo imehi catūhi cakkehi devalokaṃ gacchati, tena te 『『dhammacakka』』nti saṅkhyaṃ gatā, taṃ tvaṃ cakkaṃ pavattehi. Adhammikoti yathā aññe chandāgatiṃ gacchantā lokaṃ ucchuyante pīḷetvā viya dhanameva saṃkaḍḍhantā adhammikā honti, tathā tvaṃ mā adhammiko ahu. Dhammaṃ pālayāti –

『『Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhana』』nti. (jā. 2.21.176) –

Imaṃ pana dasavidhaṃ rājadhammameva pālaya rakkha, mā pariccaji.

Mahāsatto tassā vacanaṃ sampaṭicchanto –

150.

『『Sohaṃ tadeva punappunaṃ, vaṭumaṃ ācarissāmi sobhane;

Ariyācaritaṃ sukosale, arahanto me manāpāva passitu』』nti. – gāthamāha;

Tattha vaṭumanti maggaṃ. Ariyācaritanti ariyehi buddhādīhi āciṇṇaṃ. Sukosaleti sobhane kosalarañño dhīteti attho. Arahantoti kilesehi ārakattā, arānañca arīnañca hatattā, paccayānaṃ arahattā evaṃladdhanāmā paccekabuddhā. Idaṃ vuttaṃ hoti – bhadde, kosalarājadhīte so ahaṃ 『『dānaṃ me dinna』』nti tittiṃ akatvā punappunaṃ tadeva ariyācaritaṃ dānamaggaṃ ācarissāmi. Mayhañhi aggadakkhiṇeyyattā arahanto manāpadassanā, cīvarādīni dātukāmatāya teyeva passituṃ icchāmīti.

Evañca pana vatvā rājā deviyā sampattiṃ oloketvā 『『bhadde, mayā tāva purimabhave attano kusalakammaṃ vitthāretvā kathitaṃ, imāsaṃ pana nārīnaṃ majjhe rūpena vā līḷāvilāsena vā tayā sadisī ekāpi natthi, sā tvaṃ kiṃ kammaṃ katvā imaṃ sampattiṃ paṭilabhī』』ti pucchanto puna gāthamāha –

151.

『『Devī viya accharūpamā, majjhe nārigaṇassa sobhasi;

Kiṃ kammamakāsi bhaddakaṃ, kenāsi vaṇṇavatī sukosale』』ti.

Tassattho – bhadde sukosale kosalarañño sudhīte tvaṃ rūpasampattiyā accharūpamā tidasapure sakkassa devarañño aññatarā devadhītā viya imassa nārīgaṇassa majjhe sobhasi, pubbe kiṃ nāma bhaddakaṃ kalyāṇakammaṃ akāsi, kenāsi kāraṇena evaṃ vaṇṇavatī jātāti.

Athassa sā purimabhave kalyāṇakammaṃ kathentī sesagāthādvayamāha –

152.

『『Ambaṭṭhakulassa khattiya, dāsyāhaṃ parapesiyā ahuṃ;

Saññatā ca dhammajīvinī, sīlavatī ca apāpadassanā.

153.

『『Uddhaṭabhattaṃ ahaṃ tadā, caramānassa adāsiṃ bhikkhuno;

Vittā sumanā sayaṃ ahaṃ, tassa kammassa phalaṃ mamedisa』』nti.

Sāpi kira jātissarāva ahosi, tasmā attano jātissarañāṇena paricchinditvāva kathesi.

Tattha ambaṭṭhakulassāti kuṭumbiyakulassa. Dāsyāhanti dāsī ahaṃ, 『『dāsāha』』ntipi pāṭho. Parapesiyāti parehi tassa tassa kiccassa karaṇatthāya pesitabbā pesanakārikā. Saññatāti dāsiyo nāma dussīlā honti, ahaṃ pana tīhi dvārehi saññatā sīlasampannā. Dhammajīvinīti paravañcanādīni akatvā dhammena samena pavattitajīvikā. Sīlavatīti ācārasampannā guṇavatī. Apāpadassanāti kalyāṇadassanā piyadhammā.

Uddhaṭabhattanti attano pattakoṭṭhāsavasena uddharitvā laddhabhāgabhattaṃ. Bhikkhunoti bhinnakilesassa paccekabuddhassa. Vittā sumanāti tuṭṭhā somanassajātā kammaphalaṃ saddahantī. Tassa kammassāti tassa ekabhikkhādānakammassa. Idaṃ vuttaṃ hoti – ahaṃ, mahārāja, pubbe sāvatthiyaṃ aññatarassa kuṭumbiyakulassa dāsī hutvā attano laddhabhāgabhattaṃ ādāya nikkhamantī ekaṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā attano taṇhaṃ milāpetvā saññatādiguṇasampannā kammaphalaṃ saddahantī tassa taṃ bhattaṃ adāsiṃ, sāhaṃ yāvatāyukaṃ ṭhatvā kālaṃ katvā tattha sāvatthiyaṃ kosalarañño aggamahesiyā kucchimhi nibbattitvā idāni tava pāde paricaramānā evarūpaṃ sampattiṃ anubhavāmi, tassa mama kammassa idamīdisaṃ phalanti. Tattha guṇasampannānaṃ dinnadānassa mahapphalabhāvadassanatthaṃ –

『『Aggato ve pasannāna』』nti (itivu. 90) ca.

『『Esa devamanussānaṃ, sabbakāmadado nidhī』』ti (khu. pā. 8.10) ca. –

Ādigāthā vitthāretabbā.

Iti te ubhopi attano purimakammaṃ vitthārato kathetvā tato paṭṭhāya catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattetvā sīlaṃ rakkhitvā uposathakammaṃ katvā jīvitapariyosāne saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā devī rāhulamātā ahosi, rājā pana ahameva ahosi』』nti.

Kummāsapiṇḍijātakavaṇṇanā dasamā.

[416] 11. Parantapajātakavaṇṇanā

Āgamissatime pāpanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto tathāgatassa māraṇatthameva parisakkati, dhanuggahe payojesi, silaṃ pavijjhi, nāḷāgiriṃ vissajjāpesi, tathāgatassa vināsatthameva upāyaṃ karotī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepesa mama vadhāya parisakki, tāsamattampi pana kātuṃ asakkonto attanāva dukkhaṃ anubhosī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni sikkhi, sabbarutajānanamantaṃ uggaṇhi. So ācariyassa anuyogaṃ datvā bārāṇasiṃ paccāgacchi, pitā taṃ oparajje ṭhapesi. Kiñcāpi oparajje ṭhapeti, mārāpetukāmo pana naṃ hutvā daṭṭhumpi na icchi. Athekā siṅgālī dve potake gahetvā rattiṃ manussesu paṭisallīnesu niddhamanena nagaraṃ pāvisi. Bodhisattassa ca pāsāde sayanagabbhassa avidūre ekā sālā atthi, tattheko addhikamanusso upāhanā omuñcitvā pādamūle bhūmiyaṃ ṭhapetvā ekasmiṃ phalake nipajji, na tāva niddāyati. Tadā siṅgāliyā potakā chātā viraviṃsu. Atha tesaṃ mātā 『『tātā, mā saddaṃ karittha, etissā sālāya eko manusso upāhanā omuñcitvā bhūmiyaṃ ṭhapetvā phalake nipanno na tāva niddāyati, etassa niddāyanakāle etā upāhanā āharitvā tumhe khādāpessāmī』』ti attano bhāsāya āha. Bodhisatto mantānubhāvena tassā bhāsaṃ jānitvā sayanagabbhā nikkhamma vātapānaṃ vivaritvā 『『ko etthā』』ti āha. 『『Ahaṃ, deva, addhikamanusso』』ti. 『『Upāhanā te kuhi』』nti? 『『Bhūmiyaṃ, devā』』ti. 『『Ukkhitvā olambetvā ṭhapehī』』ti. Taṃ sutvā siṅgālī bodhisattassa kujjhi.

Puna ekadivasaṃ sā tatheva nagaraṃ pāvisi. Tadā ceko mattamanusso 『『pānīyaṃ pivissāmī』』ti pokkharaṇiṃ otaranto patitvā nimuggo nirassāso mari. Nivatthā panassa dve sāṭakā nivāsanantare kahāpaṇasahassaṃ aṅguliyā ca muddikā atthi. Tadāpi sā puttake 『『chātamhā, ammā』』ti viravante 『『tātā, mā saddaṃ karittha, etissā pokkharaṇiyā manusso mato, tassa idañcidañca atthi, so pana maritvā sopāneyeva nipanno, tumhe etaṃ manussaṃ khādāpessāmī』』ti āha. Bodhisatto taṃ sutvā vātapānaṃ vivaritvā 『『sālāya ko atthī』』ti vatvā ekenuṭṭhāya 『『ahaṃ, devā』』ti vutte 『『gaccha etissā pokkharaṇiyā matamanussassa sāṭake ca kahāpaṇasahassañca aṅgulimuddikañca gahetvā sarīramassa yathā na uṭṭhahati, evaṃ udake osīdāpehī』』ti āha. So tathā akāsi. Sā punapi kujjhitvā 『『purimadivase tāva me puttakānaṃ upāhanā khādituṃ na adāsi, ajja matamanussaṃ khādituṃ na deti, hotu, ito dāni tatiyadivase eko sapattarājā āgantvā nagaraṃ parikkhipissati. Atha naṃ pitā yuddhatthāya pesessati, tatra te sīsaṃ chindissanti, atha te galalohitaṃ pivitvā veraṃ muñcissāmi. Tvaṃ mayā saddhiṃ veraṃ bandhasi, jānissāmī』』ti viravitvā bodhisattaṃ tajjetvā puttake gahetvā nikkhamati.

Tatiyadivase eko sapattarājā āgantvā nagaraṃ parivāresi. Rājā bodhisattaṃ 『『gaccha, tāta, tena saddhiṃ yujjhā』』ti āha. 『『Mayā, deva, ekaṃ diṭṭhaṃ atthi, gantuṃ na visahāmi, jīvitantarāyaṃ bhāyāmī』』ti. 『『Mayhaṃ tayi mate vā amate vā kiṃ, gacchāheva tva』』nti? So 『『sādhu, devā』』ti mahāsatto parisaṃ gahetvā sapattarañño ṭhitadvārena anikkhamitvā aññaṃ dvāraṃ vivaritvā nikkhami. Tasmiṃ gacchante sakalanagaraṃ tucchaṃ viya ahosi. Sabbe teneva saddhiṃ nikkhamiṃsu. So ekasmiṃ sabhāgaṭṭhāne khandhāvāraṃ nivāsetvā acchi. Rājā cintesi 『『uparājā nagaraṃ tucchaṃ katvā balaṃ gahetvā palāyi, sapattarājāpi nagaraṃ parivāretvā ṭhito, idāni mayhaṃ jīvitaṃ natthī』』ti. So 『『jīvitaṃ rakkhissāmī』』ti deviñca purohitañca parantapaṃ nāmekaṃ pādamūlikañca dāsaṃ gahetvā rattibhāge aññātakavesena palāyitvā araññaṃ pāvisi. Bodhisatto tassa palātabhāvaṃ ñatvā nagaraṃ pavisitvā yuddhaṃ katvā sapattaṃ palāpetvā rajjaṃ gaṇhi. Pitāpissa ekasmiṃ nadītīre paṇṇasālaṃ kāretvā phalāphalena yāpento vasi. Rājā ca purohito ca phalāphalatthāya gacchanti. Parantapadāso deviyā saddhiṃ paṇṇasālāyameva hoti. Tatrāpi rājānaṃ paṭicca deviyā kucchismiṃ gabbho patiṭṭhāsi. Sā abhiṇhasaṃsaggavasena parantapena saddhiṃ aticari. Sā ekadivasaṃ parantapaṃ āha 『『raññā ñāte neva tava, na mayhaṃ jīvitaṃ atthi, tasmā mārehi na』』nti. 『『Kathaṃ māremī』』ti? Esa taṃ khaggañca nhānasāṭakañca gāhāpetvā nhāyituṃ gacchati, tatrassa nhānaṭṭhāne pamādaṃ ñatvā khaggena sīsaṃ chinditvā sarīraṃ khaṇḍākhaṇḍikaṃ katvā bhūmiyaṃ nikhaṇāhīti. So 『『sādhū』』ti sampaṭicchi.

Athekadivasaṃ purohitoyeva phalāphalatthāya gantvā avidūre rañño nhānatitthasāmante ekaṃ rukkhaṃ āruyha phalāphalaṃ gaṇhāti. Rājā 『『nhāyissāmī』』ti parantapaṃ khaggañca nhānasāṭakañca gāhāpetvā nadītīraṃ agamāsi. Tattha naṃ nhānakāle pamādamāpannaṃ 『『māressāmī』』ti parantapo gīvāya gahetvā khaggaṃ ukkhipi. So maraṇabhayena viravi. Purohito taṃ saddaṃ sutvā olokento parantapaṃ rājānaṃ mārentaṃ disvā bhītatasito sākhaṃ vissajjetvā rukkhato oruyha ekaṃ gumbaṃ pavisitvā nilīyi. Parantapo tassa sākhāvissajjanasaddaṃ sutvā rājānaṃ māretvā bhūmiyaṃ khaṇitvā 『『imasmiṃ ṭhāne sākhāvissajjanasaddo ahosi, ko nu kho etthā』』ti vicinanto kañci adisvā nhatvā gato. Tassa gatakāle purohito nisinnaṭṭhānā nikkhamitvā rañño sarīraṃ khaṇḍākhaṇḍikaṃ chinditvā āvāṭe nikhātabhāvaṃ ñatvā nhatvā attano vadhabhayena andhavesaṃ gahetvā paṇṇasālaṃ agamāsi. Taṃ disvā parantapo 『『kiṃ te, brāhmaṇa, kata』』nti āha. So ajānanto viya 『『deva, akkhīni me nāsetvā āgatomhi, ussannāsīvise araññe ekasmiṃ vammikapasse aṭṭhāsiṃ, tatrekena āsīvisena nāsavāto vissaṭṭho me bhavissatī』』ti āha. Parantapo 『『na maṃ sañjānāti, 『devā』ti vadati, samassāsessāmi na』』nti cintetvā 『『brāhmaṇa, mā cintayi, ahaṃ taṃ paṭijaggissāmī』』ti assāsetvā phalāphalaṃ datvā santappesi. Tato paṭṭhāya parantapadāso phalāphalaṃ āhari, devīpi puttaṃ vijāyi. Sā putte vaḍḍhante ekadivasaṃ paccūsasamaye sukhanisinnā saṇikaṃ parantapadāsaṃ etadavoca 『『tvaṃ rājānaṃ mārento kenaci diṭṭho』』ti. 『『Na maṃ koci addasa, sākhāvissajjanasaddaṃ pana assosiṃ, tassā sākhāya manussena vā tiracchānena vā vissaṭṭhabhāvaṃ na jānāmi, yadā kadāci pana me bhayaṃ āgacchantaṃ sākhāvissaṭṭhaṭṭhānato āgamissatī』』ti tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –

154.

『『Āgamissati me pāpaṃ, āgamissati me bhayaṃ;

Tadā hi calitā sākhā, manussena migena vā』』ti.

Tattha pāpanti lāmakaṃ aniṭṭhaṃ akantaṃ. Bhayanti cittutrāsabhayampi me āgamissati, na sakkā nāgantuṃ. Kiṃkāraṇā? Tadā hi calitā sākhā manussena migena vāti na paññāyati, tasmā tato maṃ bhayaṃ āgamissati.

Te 『『purohito niddāyatī』』ti maññiṃsu. So pana aniddāyamānova tesaṃ kathaṃ assosi. Athekadivasaṃ purohito parantapadāse phalāphalatthāya gate attano brāhmaṇiṃ saritvā vilapanto dutiyaṃ gāthamāha –

155.

『『Bhīruyā nūna me kāmo, avidūre vasantiyā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapa』』nti.

Tattha bhīruyāti itthī ca nāma appamattakenāpi bhāyati, tasmā 『『bhīrū』』ti vuccati. Avidūreti nātidūre ito katipayayojanamatthake vasantiyā bhīruyā mayhaṃ brāhmaṇiyā yo mama kāmo uppanno, so nūna maṃ kisañca paṇḍuñca karissatīti dasseti. 『『Sāva sākhā』』ti iminā pana opammaṃ dasseti, yathā sākhā parantapaṃ kisaṃ paṇḍuṃ karoti, evanti attho.

Iti brāhmaṇo gāthameva vadati, atthaṃ pana na katheti, tasmā imāya gāthāya kiccaṃ deviyā apākaṭaṃ. Atha naṃ 『『kiṃ kathesi brāhmaṇā』』ti āha. Sopi 『『sallakkhitaṃ me』』ti vatvā puna ekadivasaṃ tatiyaṃ gāthamāha –

156.

『『Socayissati maṃ kantā, gāme vasamaninditā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapa』』nti.

Tattha socayissatīti sokuppādanena sukkhāpessati. Kantāti iṭṭhabhariyā. Gāme vasanti bārāṇasiyaṃ vasantīti adhippāyo. Aninditāti agarahitā uttamarūpadharā.

Punekadivasaṃ catutthaṃ gāthamāha –

157.

『『Tayā maṃ asitāpaṅgi, sitāni bhaṇitāni ca;

Kisaṃ paṇḍuṃ karissanti, sāva sākhā parantapa』』nti.

Tattha tayā maṃ asitāpaṅgīti tayā maṃ asitā apaṅgi. Idaṃ vuttaṃ hoti – bhadde, akkhikoṭito añjanasalākāya nīharitvā abhisaṅkhataasitāpaṅgi tayā pavattitāni mandahasitāni ca madhurabhāsitāni ca maṃ sā vissaṭṭhasākhā viravamānā parantapaṃ viya kisaṃ paṇḍuṃ karissatīti. Pa-kārassa va-kāraṃ katvā 『『vaṅgī』』tipi pāṭhoyeva.

Aparabhāge kumāro vayappatto ahosi soḷasavassuddesiko. Atha naṃ brāhmaṇo yaṭṭhikoṭiṃ gāhāpetvā nhānatitthaṃ gantvā akkhīni ummīletvā olokesi. Kumāro 『『nanu tvaṃ brāhmaṇa, andho』』ti āha. So 『『nāhaṃ andho, iminā me upāyena jīvitaṃ rakkhāmī』』ti vatvā 『『tava pitaraṃ jānāsī』』ti āha. 『『Ayaṃ me pitā』』ti vutte 『『nāyaṃ tava pitā, pitā pana te bārāṇasirājā, ayaṃ tumhākaṃ dāso, so mātari te vippaṭipajjitvā imasmiṃ ṭhāne tava pitaraṃ māretvā nikhaṇī』』ti aṭṭhīni nīharitvā dassesi. Kumārassa balavakodho uppajji. Atha naṃ 『『idāni kiṃ karomī』』ti pucchi. 『『Yaṃ te ismiṃyeva titthe pitu tena kataṃ, taṃ karohī』』ti sabbaṃ pavattiṃ ācikkhitvā kumāraṃ katipāhaṃ tharugaṇhanaṃ sikkhāpesi. Athekadivasaṃ kumāro khaggañca nhānasāṭakañca gahetvā 『『nhāyituṃ gacchāma, tātā』』ti āha. Parantapo 『『sādhū』』ti tena saddhiṃ gato. Athassa nhāyituṃ otiṇṇakāle dakkhiṇahatthena asiṃ, vāmahatthena cūḷaṃ gahetvā 『『tvaṃ kira imasmiṃyeva titthe mama pitaraṃ cūḷāya gahetvā viravantaṃ māresi, ahampi taṃ tatheva karissāmī』』ti āha. So maraṇabhayabhīto paridevamāno dve gāthā abhāsi –

158.

『『Āgamā nūna so saddo, asaṃsi nūna so tava;

Akkhātaṃ nūna taṃ tena, yo taṃ sākhamakampayi.

159.

『『Idaṃ kho taṃ samāgamma, mama bālassa cintitaṃ;

Tadā hi calitā sākhā, manussena migena vā』』ti.

Tattha āgamāti so sākhasaddo nūna taṃ āgato sampatto. Asaṃsi nūna so tavāti so saddo tava ārocesi maññe. Akkhātaṃ nūna taṃ tenāti yo satto tadā taṃ sākhaṃ akampayi, tena 『『evaṃ te pitā mārito』』ti nūna taṃ kāraṇaṃ akkhātaṃ. Samāgammāti saṅgamma, samāgatanti attho. Yaṃ mama bālassa 『『tadā calitā sākhā manussena migena vā, tato me bhayaṃ uppajjissatī』』ti cintitaṃ parivitakkitaṃ ahosi, idaṃ tayā saddhiṃ samāgatanti vuttaṃ hoti.

Tato kumāro osānagāthamāha –

160.

『『Tatheva tvaṃ avedesi, avañci pitaraṃ mama;

Hantvā sākhāhi chādento, āgamissati me bhaya』』nti.

Tattha tatheva tvaṃ avedesīti tatheva tvaṃ aññāsi. Avañci pitaraṃ mamāti tvaṃ mama pitaraṃ 『『nhāyituṃ gacchāmā』』ti vissāsetvā nhāyantaṃ māretvā khaṇḍākhaṇḍikaṃ chinditvā nikhaṇitvā 『『sace koci jānissati, mayhampi evarūpaṃ bhayaṃ āgacchissatī』』ti vañcesi, idaṃ kho pana maraṇabhayaṃ idāni tavāgatanti.

Iti taṃ vatvā tattheva jīvitakkhayaṃ pāpetvā nikhaṇitvā sākhāhi paṭicchādetvā khaggaṃ dhovitvā nhatvā paṇṇasālaṃ gantvā tassa māritabhāvaṃ purohitassa kathetvā mātaraṃ paribhāsitvā 『『idha kiṃ karissāmā』』ti tayo janā bārāṇasimeva agamaṃsu. Bodhisatto kaniṭṭhassa oparajjaṃ datvā dānādīni puññāni katvā saggapadaṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi – 『『tadā piturājā devadatto ahosi, purohito ānando, puttarājā pana ahameva ahosi』』nti.

Parantapajātakavaṇṇanā ekādasamā.

Gandhāravaggo dutiyo.

Jātakuddānaṃ –

Kukku manoja sutano, gijjha dabbhapuppha paṇṇako;

Sattubhasta aṭṭhiseno, kapi bakabrahmā dasa.

Gandhāro mahākapi ca, kumbhakāro daḷhadhammo;

Somadatto susīmo ca, koṭasimbali dhūmakārī;

Jāgaro kummāsapiṇḍo, parantapā ekādasa.

Sattakanipātavaṇṇanā niṭṭhitā.

  1. Aṭṭhakanipāto

[417] 1. Kaccānijātakavaṇṇanā

Odātavatthāsuci allakesāti idaṃ satthā jetavane viharanto aññataraṃ mātuposakaṃ upāsakaṃ ārabbha kathesi. So kira sāvatthiyaṃ kuladārako ācārasampanno pitari kālakate mātudevato hutvā mukhadhovanadantakaṭṭhadānanhāpanapādadhovanādiveyyāvaccakammena ceva yāgubhattādīhi ca mātaraṃ paṭijaggi. Atha naṃ mātā 『『tāta, tava aññānipi gharāvāsakiccāni atthi, ekaṃ samajātikaṃ kulakumārikaṃ gaṇhāhi, sā maṃ posessati, tvampi attano kammaṃ karissasī』』ti āha. 『『Amma, ahaṃ attano hitasukhaṃ apaccāsīsamāno tumhe upaṭṭhahāmi, ko añño evaṃ upaṭṭhahissatī』』ti? 『『Kulavaḍḍhanakammaṃ nāma tāta, kātuṃ vaṭṭatī』』ti. 『『Na mayhaṃ gharāvāsena attho, ahaṃ tumhe upaṭṭhahitvā tumhākaṃ dhūmakāle pabbajissāmī』』ti. Athassa mātā punappunaṃ yācitvāpi manaṃ alabhamānā tassa chandaṃ aggahetvā samajātikaṃ kulakumārikaṃ ānesi. So mātaraṃ appaṭikkhipitvā tāya saddhiṃ saṃvāsaṃ kappesi. Sāpi 『『mayhaṃ sāmiko mahantena ussāhena mātaraṃ upaṭṭhahati, ahampi naṃ upaṭṭhahissāmi, evamassa piyā bhavissāmī』』ti cintetvā taṃ sakkaccaṃ upaṭṭhahi. So 『『ayaṃ me mātaraṃ sakkaccaṃ upaṭṭhahī』』ti tato paṭṭhāya laddhaladdhāni madhurakhādanīyādīni tassāyeva deti. Sā aparabhāge cintesi 『『ayaṃ laddhaladdhāni madhurakhādanīyādīni mayhaññeva deti, addhā mātaraṃ nīharitukāmo bhavissati, nīharaṇūpāyamassā karissāmī』』ti evaṃ ayoniso ummujjitvā ekaṃ divasaṃ āha – 『『sāmi, tayi bahi nikkhamante tava mātā maṃ akkosatī』』ti. So tuṇhī ahosi.

Sā cintesi – 『『imaṃ mahallikaṃ ujjhāpetvā puttassa paṭikūlaṃ kāressāmī』』ti. Tato paṭṭhāya yāguṃ dadamānā accuṇhaṃ vā atisītalaṃ vā atiloṇaṃ vā aloṇaṃ vā deti. 『『Amma, accuṇhā』』ti vā 『『atiloṇā』』ti vā vutte pūretvā sītodakaṃ pakkhipati. Puna 『『atisītalā , aloṇāyevā』』ti vutte 『『idāneva 『accuṇhā, atiloṇā』ti vatvā puna 『atisītalā, aloṇā』ti vadasi, kā taṃ tosetuṃ sakkhissatī』』ti mahāsaddaṃ karoti. Nhānodakampi accuṇhaṃ katvā piṭṭhiyaṃ āsiñcati. 『『Amma, piṭṭhi me dahatī』』ti ca vutte puna pūretvā sītodakaṃ pakkhipati. 『『Atisītaṃ, ammā』』ti vutte 『『idāneva 『accuṇha』nti vatvā puna 『atisīta』nti vadati, kā etissā avamānaṃ sahituṃ sakkhissatī』』ti paṭivissakānaṃ kathesi. 『『Amma, mañcake me bahū maṅgulā』』ti ca vuttā mañcakaṃ nīharitvā tassa upari attano mañcakaṃ pothetvā 『『pothito me』』ti atiharitvā paññapeti. Mahāupāsikā diguṇehi maṅgulehi khajjamānā sabbarattiṃ nisinnāva vītināmetvā 『『amma, sabbarattiṃ maṅgulehi khāditāmhī』』ti vadati. Itarā 『『hiyyo te mañcako pothito, kā imissā kiccaṃ nittharituṃ sakkotī』』ti paṭivatvā 『『idāni naṃ puttena ujjhāpessāmī』』ti tattha tattha kheḷasiṅghāṇikādīni vippakiritvā 『『kā imaṃ sakalagehaṃ asuciṃ karotī』』ti vutte 『『mātā te evarūpaṃ karoti, 『mā karī』ti vuccamānā kalahaṃ karoti, ahaṃ evarūpāya kāḷakaṇṇiyā saddhiṃ ekagehe vasituṃ na sakkomi, etaṃ vā ghare vasāpehi, maṃ vā』』ti āha.

So tassā vacanaṃ sutvā 『『bhadde, tvaṃ taruṇā yattha katthaci gantvā jīvituṃ sakkā, mātā pana me jarādubbalā, ahamevassā paṭisaraṇaṃ, tvaṃ nikkhamitvā attano kulagehaṃ gacchāhī』』ti āha. Sā tassa vacanaṃ sutvā bhītā cintesi 『『na sakkā imaṃ mātu antare bhindituṃ, ekaṃsenassa mātā piyā, sace panāhaṃ kulagharaṃ gamissaṃ, vidhavavāsaṃ vasantī dukkhitā bhavissāmi, purimanayeneva sassuṃ ārādhetvā paṭijaggissāmī』』ti . Sā tato paṭṭhāya purimasadisameva taṃ paṭijaggi. Athekadivasaṃ so uposako dhammassavanatthāya jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. 『『Kiṃ, upāsaka, tvaṃ puññakammesu na pamajjasi, mātuupaṭṭhānakammaṃ pūresī』』ti ca vutto 『『āma, bhante, sā pana mama mātā mayhaṃ aruciyāyeva ekaṃ kuladārikaṃ ānesi, sā idañcidañca anācārakammaṃ akāsī』』ti sabbaṃ satthu ācikkhitvā 『『iti bhagavā sā itthī neva maṃ mātu antare bhindituṃ sakkhi, idāni naṃ sakkaccaṃ upaṭṭhahatī』』ti āha. Satthā tassa kathaṃ sutvā 『『idāni tāva tvaṃ upāsaka, tassā vacanaṃ na akāsi, pubbe panetissā vacanena tava mātaraṃ nikkaḍḍhitvā maṃ nissāya puna gehaṃ ānetvā paṭijaggī』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarassa kulassa putto pitari kālakate mātudevato hutvā vuttaniyāmeneva mātaraṃ paṭijaggīti sabbaṃ heṭṭhā kathitanayeneva vitthāretabbaṃ . 『『Ahaṃ evarūpāya kāḷakaṇṇiyā saddhiṃ vasituṃ na sakkomi, etaṃ vā ghare vasāpehi, maṃ vā』』ti vutte tassā kathaṃ gahetvā 『『mātuyeva me doso』』ti mātaraṃ āha 『『amma, tvaṃ niccaṃ imasmiṃ ghare kalahaṃ karosi, ito nikkhamitvā aññasmiṃ yathārucite ṭhāne vasāhī』』ti. Sā 『『sādhū』』ti rodamānā nikkhamitvā ekaṃ samiddhakulaṃ nissāya bhatiṃ katvā dukkhena jīvikaṃ kappesi. Sassuyā gharā nikkhantakāle suṇisāya gabbho patiṭṭhahi. Sā 『『tāya kāḷakaṇṇiyā gehe vasamānāya gabbhampi na paṭilabhiṃ, idāni me gabbho laddho』』ti patino ca paṭivissakānañca kathentī vicarati.

Aparabhāge puttaṃ vijāyitvā sāmikaṃ āha 『『tava mātari gehe vasamānāya puttaṃ na labhiṃ, idāni me laddho, imināpi kāraṇena tassā kāḷakaṇṇibhāvaṃ jānāhī』』ti. Itarā 『『mama kira nikkaḍḍhitakāle puttaṃ labhī』』ti sutvā cintesi 『『addhā imasmiṃ loke dhammo mato bhavissati, sace hi dhammo mato na bhaveyya, mātaraṃ pothetvā nikkaḍḍhantā puttaṃ na labheyyuṃ, sukhaṃ na jīveyyuṃ, dhammassa matakabhattaṃ dassāmī』』ti. Sā ekadivasaṃ tilapiṭṭhañca taṇḍulañca pacanathāliñca dabbiñca ādāya āmakasusānaṃ gantvā tīhi manussasīsehi uddhanaṃ katvā aggiṃ jāletvā udakaṃ oruyha sasīsaṃ nhatvā sāṭakaṃ nivāsetvā mukhaṃ vikkhāletvā uddhanaṭṭhānaṃ gantvā kese mocetvā taṇḍule dhovituṃ ārabhi. Tadā bodhisatto sakko devarājā ahosi. Bodhisattā ca nāma appamattā honti, so tasmiṃ khaṇe lokaṃ olokento taṃ dukkhappattaṃ 『『dhammo mato』』ti saññāya dhammassa matakabhattaṃ dātukāmaṃ disvā 『『ajja mayhaṃ balaṃ dassessāmī』』ti brāhmaṇavesena mahāmaggaṃ paṭipanno viya hutvā taṃ disvā maggā okkamma tassā santike ṭhatvā 『『amma, susāne āhāraṃ pacantā nāma natthi, tvaṃ iminā idha pakkena tilodanena kiṃ karissasī』』ti kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –

1.

『『Odātavatthā suci allakesā, kaccāni kiṃ kumbhimadhissayitvā;

Piṭṭhā tilā dhovasi taṇḍulāni, tilodano hehiti kissahetū』』ti.

Tattha kaccānīti taṃ gottena ālapati. Kumbhimadhissayitvāti pacanathālikaṃ manussasīsuddhanaṃ āropetvā. Hehitīti ayaṃ tilodano kissa hetu bhavissati, kiṃ attanā bhuñjissasi, udāhu aññaṃ kāraṇamatthīti.

Athassa sā ācikkhantī dutiyaṃ gāthamāha –

2.

『『Na kho ayaṃ brāhmaṇa bhojanatthā, tilodano hehiti sādhupakko;

Dhammo mato tassa pahuttamajja, ahaṃ karissāmi susānamajjhe』』ti.

Tattha dhammoti jeṭṭhāpacāyanadhammo ceva tividhasucaritadhammo ca. Tassa pahuttamajjāti tassāhaṃ dhammassa idaṃ matakabhattaṃ karissāmīti attho.

Tato sakko tatiyaṃ gāthamāha –

3.

『『Anuvicca kaccāni karohi kiccaṃ, dhammo mato ko nu taveva saṃsi;

Sahassanetto atulānubhāvo, na miyyatī dhammavaro kadācī』』ti.

Tattha anuviccāti upaparikkhitvā jānitvā. Ko nu taveva saṃsīti ko nu tava evaṃ ācikkhi. Sahassanettoti attānaṃ dhammavaraṃ uttamadhammaṃ katvā dassento evamāha.

Taṃ vacanaṃ sutvā itarā dve gāthā abhāsi –

4.

『『Daḷhappamāṇaṃ mama ettha brahme, dhammo mato natthi mamettha kaṅkhā;

Ye yeva dāni pāpā bhavanti, te teva dāni sukhitā bhavanti.

5.

『『Suṇisā hi mayhaṃ vañjhā ahosi, sā maṃ vadhitvāna vijāyi puttaṃ;

Sā dāni sabbassa kulassa issarā, ahaṃ panamhi apaviddhā ekikā』』ti.

Tattha daḷhappamāṇanti daḷhaṃ thiraṃ nissaṃsayaṃ brāhmaṇa ettha mama pamāṇanti vadati. Ye yeti tassa matabhāve kāraṇaṃ dassentī evamāha. Vadhitvānāti pothetvā nikkaḍḍhitvā. Apaviddhāti chaḍḍitā anāthā hutvā ekikā vasāmi.

Tato sakko chaṭṭhaṃ gāthamāha –

6.

『『Jīvāmi vohaṃ na matohamasmi, taveva atthāya idhāgatosmi;

Yā taṃ vadhitvāna vijāyi puttaṃ, sahāva puttena karomi bhasma』』nti.

Tattha voti nipātamattaṃ.

Itarā taṃ sutvā 『『dhī ahaṃ kiṃ kathesiṃ, mama nattu amaraṇakāraṇaṃ karissāmī』』ti sattamaṃ gāthamāha –

7.

『『Evañca te ruccati devarāja, mameva atthāya idhāgatosi;

Ahañca putto suṇisā ca nattā, sammodamānā gharamāvasemā』』ti.

Athassā sakko aṭṭhamaṃ gāthamāha –

8.

『『Evañca te ruccati kātiyāni, hatāpi santā na jahāsi dhammaṃ;

Tuvañca putto suṇisā ca nattā, sammodamānā gharamāvasethā』』ti.

Tattha hatāpi santāti yadi tvaṃ pothitāpi nikkaḍḍhitāpi samānā tava dārakesu mettadhammaṃ na jahāsi, evaṃ sante yathā tvaṃ icchasi, tathā hotu, ahaṃ te imasmiṃ guṇe pasannoti.

Evañca pana vatvā alaṅkatapaṭiyatto sakko attano ānubhāvena ākāse ṭhatvā 『『kaccāni tvaṃ mā bhāyi, putto ca te suṇisā ca mamānubhāvena āgantvā antarāmagge taṃ khamāpetvā ādāya gamissanti, appamattā hohī』』ti vatvā attano ṭhānameva gato. Tepi sakkānubhāvena tassā guṇaṃ anussaritvā 『『kahaṃ no mātā』』ti antogāme manusse pucchitvā 『『susānābhimukhaṃ gatā』』ti sutvā 『『amma, ammā』』ti susānamaggaṃ paṭipajjitvā taṃ disvāva pādesu patitvā 『『amma, amhākaṃ dosaṃ khamāhī』』ti taṃ khamāpesuṃ. Sāpi nattāraṃ gaṇhi. Iti te sammodamānā gehaṃ gantvā tato paṭṭhāya samaggavāsaṃ vasiṃsu.

9.

『『Sā kātiyānī suṇisāya saddhiṃ, sammodamānā gharamāvasittha;

Putto ca nattā ca upaṭṭhahiṃsu, devānamindena adhiggahītā』』ti. –

Ayaṃ abhisambuddhagāthā.

Tattha sā kātiyānīti bhikkhave, sā kaccānagottā. Devānamindena adhiggahītāti devindena sakkena anuggahitā hutvā tassānubhāvena samaggavāsaṃ vasiṃsūti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi. Tadā mātuposako etarahi mātuposako ahosi , bhariyāpissa tadā bhariyāyeva, sakko pana ahameva ahosinti.

Kaccānijātakavaṇṇanā paṭhamā.

[418] 2. Aṭṭhasaddajātakavaṇṇanā

Idaṃ pure ninnamāhūti idaṃ satthā jetavane viharanto kosalarañño aḍḍharattasamaye sutaṃ bhiṃsanakaṃ avinibbhogasaddaṃ ārabbha kathesi. Vatthu heṭṭhā lohakumbhijātake (jā. 1.4.53 ādayo) kathitasadisameva. Idha pana satthā 『『mayhaṃ, bhante, imesaṃ saddānaṃ sutattā kinti bhavissatī』』ti vutte 『『mā bhāyi, mahārāja, na te etesaṃ sutapaccayā koci antarāyo bhavissati, na hi, mahārāja, evarūpaṃ bhayānakaṃ avinibbhogasaddaṃ tvameveko suṇi, pubbepi rājāno evarūpaṃ saddaṃ sutvā brāhmaṇānaṃ kathaṃ gahetvā sabbacatukkayaññaṃ yajitukāmā paṇḍitānaṃ vacanaṃ sutvā yaññaharaṇatthāya gahitasatte vissajjetvā nagare māghātabheriṃ carāpesu』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo mātāpitūnaṃ accayena ratanavilokanaṃ katvā sabbaṃ vibhavajātaṃ dānamukhe vissajjetvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā aparabhāge loṇambilasevanatthāya manussapathaṃ caranto bārāṇasiṃ patvā rājuyyāne vasi. Tadā bārāṇasirājā sirisayane nisinno aḍḍharattasamaye aṭṭha sadde assosi – paṭhamaṃ rājanivesanasāmantā uyyāne eko bako saddamakāsi, dutiyaṃ tasmiṃ sadde anupacchinneyeva hatthisālāya toraṇanivāsinī kākī saddamakāsi, tatiyaṃ rājagehe kaṇṇikāyaṃ nivutthaghuṇapāṇako saddamakāsi, catutthaṃ rājagehe posāvaniyakokilo saddamakāsi, pañcamaṃ tattheva posāvaniyamigo saddamakāsi, chaṭṭhaṃ tattheva posāvaniyavānaro saddamakāsi, sattamaṃ tattheva posāvaniyakinnaro saddamakāsi, aṭṭhamaṃ tasmiṃ sadde anupacchinneyeva rājanivesanamatthakena uyyānaṃ gacchanto paccekabuddho ekaṃ udānaṃ udānento saddamakāsi.

Bārāṇasirājā ime aṭṭha sadde sutvā bhītatasito punadivase brāhmaṇe pucchi. Brāhmaṇā 『『antarāyo te, mahārāja, bhavissati, sabbacatukkayaññaṃ yajissāmā』』ti vatvā raññā 『『yathārucitaṃ karothā』』ti anuññātā haṭṭhapahaṭṭhā rājakulato nikkhamitvā yaññakammaṃ ārabhiṃsu. Atha nesaṃ jeṭṭhakassa yaññakārabrāhmaṇassa antevāsī māṇavo paṇḍito byatto ācariyaṃ āha – 『『ācariya, evarūpaṃ kakkhaḷaṃ pharusaṃ asātaṃ bahūnaṃ sattānaṃ vināsakammaṃ mā karī』』ti. 『『Tāta, tvaṃ kiṃ jānāsi, sacepi aññaṃ kiñci na bhavissati, macchamaṃsaṃ tāva bahuṃ khādituṃ labhissāmā』』ti. 『『Ācariya, kucchiṃ nissāya niraye nibbattanakammaṃ mā karothā』』ti. Taṃ sutvā sesabrāhmaṇā 『『ayaṃ amhākaṃ lābhantarāyaṃ karotī』』ti tassa kujjhiṃsu. Māṇavo tesaṃ bhayena 『『tena hi tumheva macchamaṃsakhādanūpāyaṃ karothā』』ti vatvā nikkhamitvā bahinagare rājānaṃ nivāretuṃ samatthaṃ dhammikasamaṇabrāhmaṇaṃ upadhārento rājuyyānaṃ gantvā bodhisattaṃ disvā vanditvā 『『bhante, kiṃ tumhākaṃ sattesu anukampā natthi, rājā bahū satte māretvā yaññaṃ yajāpeti, kiṃ vo mahājanassa bandhanamokkhaṃ kātuṃ na vaṭṭatī』』ti āha. 『『Māṇava, ettha neva rājā amhe jānāti, na mayaṃ rājānaṃ jānāmā』』ti. 『『Jānātha pana, bhante, raññā sutasaddānaṃ nipphatti』』nti? 『『Āma, jānāmī』』ti. 『『Jānantā rañño kasmā na kathethā』』ti? 『『Māṇava kiṃ sakkā 『ahaṃ jānāmī』ti nalāṭe siṅgaṃ bandhitvā carituṃ, sace idhāgantvā pucchissati, kathessāmī』』ti.

Māṇavo vegena rājakulaṃ gantvā 『『kiṃ, tātā』』ti vutte 『『mahārāja, tumhehi sutasaddānaṃ nipphattiṃ jānanako eko tāpaso tumhākaṃ uyyāne maṅgalasilāyaṃ nisinno 『sace maṃ pucchissati, kathessāmī』ti vadati, gantvā taṃ pucchituṃ vaṭṭatī』』ti āha. Rājā vegena tattha gantvā tāpasaṃ vanditvā katapaṭisanthāro nisīditvā 『『saccaṃ kira, bhante, tumhe mayā sutasaddānaṃ nipphattiṃ jānāthā』』ti pucchi. 『『Āma, mahārājā』』ti. 『『Tena hi kathetha taṃ me』』ti. 『『Mahārāja, tesaṃ sutapaccayā tava koci antarāyo natthi , porāṇuyyāne pana te eko bako atthi, so gocaraṃ alabhanto jighacchāya pareto paṭhamaṃ saddamakāsī』』ti tassa kiriyaṃ attano ñāṇena paricchinditvā paṭhamaṃ gāthamāha –

10.

『『Idaṃ pure ninnamāhu, bahumacchaṃ mahodakaṃ;

Āvāso bakarājassa, pettikaṃ bhavanaṃ mama;

Tyajja bhekena yāpema, okaṃ na vijahāmase』』ti.

Tattha idanti maṅgalapokkharaṇiṃ sandhāya vadati. Sā hi pubbe udakatumbena udake pavisante mahodakā bahumacchā, idāni pana udakassa pacchinnattā na mahodakā jātā. Tyajja bhekenāti te mayaṃ ajja macche alabhantā maṇḍūkamattena yāpema. Okanti evaṃ jighacchāya pīḷitāpi vasanaṭṭhānaṃ na vijahāma.

Iti, mahārāja, so bako jighacchāpīḷito saddamakāsi. Sacepi taṃ jighacchāto mocetukāmo, taṃ uyyānaṃ sodhāpetvā pokkharaṇiṃ udakassa pūrehīti. Rājā tathā kāretuṃ ekaṃ amaccaṃ āṇāpesi.

『『Hatthisālatoraṇe pana te, mahārāja, ekā kākī vasamānā attano puttasokena dutiyaṃ saddamakāsi, tatopi te bhayaṃ natthī』』ti vatvā dutiyaṃ gāthamāha –

11.

『『Ko dutiyaṃ asīlissa, bandharassakkhi bhecchati;

Ko me putte kulāvakaṃ, mañca sotthiṃ karissatī』』ti.

Vatvā ca pana 『『ko nāma te, mahārāja, hatthisālāya hatthimeṇḍo』』ti pucchi. 『『Bandharo nāma, bhante』』ti. 『『Ekakkhikāṇo so, mahārājā』』ti? 『『Āma, bhante』』ti. Mahārāja, hatthisālāya te dvāratoraṇe ekā kākī kulāvakaṃ katvā aṇḍakāni nikkhipi. Tāni pariṇatāni kākapotakā nikkhantā, hatthimeṇḍo hatthiṃ āruyha sālato nikkhamanto ca pavisanto ca aṅkusakena kākimpi puttakepissā paharati, kulāvakampi viddhaṃseti. Sā tena dukkhena pīḷitā tassa akkhibhedanaṃ āyācantī evamāha, sace te kākiyā mettacittaṃ atthi, etaṃ bandharaṃ pakkosāpetvā kulāvakaviddhaṃsanato vārehīti . Rājā taṃ pakkosāpetvā paribhāsitvā hāretvā aññassa taṃ hatthiṃ adāsi.

『『Pāsādakaṇṇikāya pana te, mahārāja, eko ghuṇapāṇako vasati. So tattha phegguṃ khāditvā tasmiṃ khīṇe sāraṃ khādituṃ nāsakkhi, so bhakkhaṃ alabhitvā nikkhamitumpi asakkonto paridevamāno tatiyaṃ saddamakāsi, tatopi te bhayaṃ natthī』』ti vatvā tassa kiriyaṃ attano ñāṇena paricchinditvā tatiyaṃ gāthamāha –

12.

『『Sabbā parikkhatā pheggu, yāva tassā gatī ahu;

Khīṇabhakkho mahārāja, sāre na ramatī ghuṇo』』ti.

Tattha yāva tassā gatī ahūti yāva tassā phegguyā nipphatti ahosi, sā sabbā khāditā. Na ramatīti 『『mahārāja, so pāṇako tato nikkhamitvā gamanaṭṭhānampi apassanto paridevati, nīharāpehi na』』nti āha. Rājā ekaṃ purisaṃ āṇāpetvā upāyena naṃ nīharāpesi.

『『Nivesane pana te, mahārāja, ekā posāvaniyā kokilā atthī』』ti? 『『Atthi, bhante』』ti. 『『Mahārāja, sā attanā nivutthapubbaṃ vanasaṇḍaṃ saritvā ukkaṇṭhitvā 『kadā nu kho imamhā pañjarā muccitvā ramaṇīyaṃ vanasaṇḍaṃ gacchissāmī』ti catutthaṃ saddamakāsi, tatopi te bhayaṃ natthī』』ti vatvā catutthaṃ gāthamāha –

13.

『『Sā nūnāhaṃ ito gantvā, rañño muttā nivesanā;

Attānaṃ ramayissāmi, dumasākhaniketinī』』ti.

Tattha dumasākhaniketinīti supupphitāsu rukkhasākhāsu sakaniketā hutvā. Evañca pana vatvā 『『ukkaṇṭhitā, mahārāja, sā kokilā, vissajjehi na』』nti āha. Rājā tathā kāresi.

『『Nivesane pana te, mahārāja, eko posāvaniyo migo atthī』』ti? 『『Atthi, bhante』』ti. 『『Mahārāja, so eko yūthapati attano migiṃ anussaritvā kilesavasena ukkaṇṭhito pañcamaṃ saddamakāsi, tatopi te bhayaṃ natthī』』ti vatvā pañcamaṃ gāthamāha –

14.

『『So nūnāhaṃ ito gantvā, rañño mutto nivesanā;

Aggodakāni pissāmi, yūthassa purato vaja』』nti.

Tattha aggodakānīti aggaudakāni, aññehi migehi paṭhamataraṃ apītāni anucchiṭṭhodakāni yūthassa purato gacchanto kadā nu kho pivissāmīti.

Mahāsatto tampi migaṃ vissajjāpetvā 『『nivesane pana te, mahārāja, posāvaniyo makkaṭo atthī』』ti pucchi. 『『Atthi, bhante』』ti vutte 『『sopi, mahārāja, himavantapadese yūthapati makkaṭīhi saddhiṃ kāmagiddho hutvā vicaranto bharatena nāma luddena idha ānīto, idāni ukkaṇṭhitvā tattheva gantukāmo chaṭṭhaṃ saddamakāsi, tatopi te bhayaṃ natthī』』ti vatvā chaṭṭhaṃ gāthamāha –

15.

『『Taṃ maṃ kāmehi sammattaṃ, rattaṃ kāmesu mucchitaṃ;

Ānayī bharato luddo, bāhiko bhaddamatthu te』』ti.

Tattha bāhikoti bāhikaraṭṭhavāsī. Bhaddamatthu teti imamatthaṃ so vānaro āha, tuyhaṃ pana bhaddamatthu, vissajjehi nanti.

Mahāsatto taṃ vānaraṃ vissajjāpetvā 『『nivesane pana te, mahārāja, posāvaniyo kinnaro atthī』』ti pucchitvā 『『atthī』』ti vutte 『『so, mahārāja, attano kinnariyā kataguṇaṃ anussaritvā kilesāturo saddamakāsi. So hi tāya saddhiṃ ekadivasaṃ tuṅgapabbatasikharaṃ āruhi. Te tattha vaṇṇagandharasasampannāni nānāpupphāni ocinantā piḷandhantā sūriyaṃ atthaṅgataṃ na sallakkhesuṃ, atthaṅgate sūriye otarantānaṃ andhakāro ahosi. Tatra naṃ kinnarī 『sāmi, andhakāro vattati, apakkhalanto appamādena otarāhī』ti vatvā hatthe gahetvā otāresi, so tāya taṃ vacanaṃ anussaritvā saddamakāsi, tatopi te bhayaṃ natthī』』ti taṃ kāraṇaṃ attano ñāṇabalena paricchinditvā pākaṭaṃ karonto sattamaṃ gāthamāha –

16.

『『Andhakāratimisāyaṃ, tuṅge uparipabbate;

Sā maṃ saṇhena mudunā, mā pādaṃ khali yasmanī』』ti.

Tattha andhakāratimisāyanti andhabhāvakārake tame. Tuṅgeti tikhiṇe. Saṇhena mudunāti maṭṭhena mudukena vacanena. Mā pādaṃ khali yasmanīti ya-kāro byañjanasandhivasena gahito. Idaṃ vuttaṃ hoti – sā maṃ kinnarī saṇhena mudakena vacanena 『『sāmi, appamatto hohi, mā pādaṃ khali asmani, yathā te upakkhalitvā pādo pāsāṇasmiṃ na khalati, tathā otarā』』ti vatvā hatthena gahetvā otāresīti.

Iti mahāsatto kinnarena katasaddakāraṇaṃ kathetvā taṃ vissajjāpetvā 『『mahārāja, aṭṭhamo udānasaddo ahosi. Nandamūlakapabbhārasmiṃ kira eko paccekabuddho attano āyusaṅkhāraparikkhayaṃ ñatvā 『manussapathaṃ gantvā bārāṇasirañño uyyāne parinibbāyissāmi, tassa me manussā sarīranikkhepaṃ kāretvā sādhukīḷaṃ kīḷitvā dhātupūjaṃ katvā saggapathaṃ pūressantī』ti iddhānubhāvena āgacchanto tava pāsādassa matthakaṃ pattakāle khandhabhāraṃ otāretvā nibbānapurapavesanadīpanaṃ udānaṃ udānesī』』ti paccekabuddhena vuttaṃ gāthamāha –

17.

『『Asaṃsayaṃ jātikhayantadassī, na gabbhaseyyaṃ punarāvajissaṃ;

Ayamantimā pacchimā gabbhaseyyā, khīṇo me saṃsāro punabbhavāyā』』ti.

Tassattho – jātiyā khayantasaṅkhātassa nibbānassa diṭṭhattā jātikhayantadassī ahaṃ asaṃsayaṃ puna gabbhaseyyaṃ na āvajissaṃ, ayaṃ me antimā jāti, pacchimā gabbhaseyyā, khīṇo me punabbhavāya khandhapaṭipāṭisaṅkhāto saṃsāroti.

『『Idañca pana so udānaṃ vatvā imaṃ uyyānavanaṃ āgamma ekassa supupphitassa sālassa mūle parinibbuto, ehi, mahārāja, sarīrakiccamassa karissāmā』』ti mahāsatto rājānaṃ gahetvā paccekabuddhassa parinibbutaṭṭhānaṃ gantvā sarīraṃ dassesi. Rājā tassa sarīraṃ disvā saddhiṃ balakāyena gandhamālādīhi pūjetvā bodhisattassa vacanaṃ nissāya yaññaṃ hāretvā sabbasattānaṃ jīvitadānaṃ datvā nagare māghātabheriṃ carāpetvā sattāhaṃ sādhukīḷaṃ kīḷitvā sabbagandhacitake mahantena sakkārena paccekabuddhassa sarīraṃ jhāpetvā dhātuyo catumahāpathe thūpaṃ kāresi. Bodhisattopi rañño dhammaṃ desetvā 『『appamatto hohī』』ti ovaditvā himavantameva pavisitvā brahmavihāresu parikammaṃ katvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『mahārāja, tassa saddassa sutakāraṇā tava koci antarāyo natthī』』ti yaññaṃ harāpetvā 『『mahājanassa jīvitaṃ dehī』』ti jīvitadānaṃ dāpetvā nagare dhammabheriṃ carāpetvā dhammaṃ desetvā jātakaṃ samodhānesi 『『tadā rājā ānando ahosi, māṇavo sāriputto, tāpaso pana ahameva ahosi』』nti.

Aṭṭhasaddajātakavaṇṇanā dutiyā.

[419] 3. Sulasājātakavaṇṇanā

Idaṃsuvaṇṇakāyūranti idaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikassa dāsiṃ ārabbha kathesi. Sā kira ekasmiṃ ussavadivase dāsigaṇena saddhiṃ uyyānaṃ gacchantī attano sāminiṃ puññalakkhaṇadeviṃ ābharaṇaṃ yāci. Sā tassā satasahassamūlaṃ attano ābharaṇaṃ adāsi. Sā taṃ piḷandhitvā dāsigaṇena saddhiṃ uyyānaṃ pāvisi. Atheko coro tassā ābharaṇe lobhaṃ uppādetvā 『『imaṃ māretvā ābharaṇaṃ harissāmī』』ti tāya saddhiṃ sallapanto uyyānaṃ gantvā tassā macchamaṃsasurādīni adāsi. Sā 『『kilesavasena deti maññe』』ti gahetvā uyyānakīḷaṃ kīḷitvā vīmaṃsanatthāya sāyanhasamaye nipanne dāsigaṇe uṭṭhāya tassa santikaṃ agamāsi. So 『『bhadde, imaṃ ṭhānaṃ appaṭicchannaṃ, thokaṃ purato gacchāmā』』ti āha. Taṃ sutvā itarā 『『imasmiṃ ṭhāne sakkā rahassakammaṃ kātuṃ, ayaṃ pana nissaṃsayaṃ maṃ māretvā piḷandhanabhaṇḍaṃ haritukāmo bhavissati, hotu, sikkhāpessāmi na』』nti cintetvā 『『sāmi, surāmadena me sukkhaṃ sarīraṃ, pānīyaṃ tāva maṃ pāyehī』』ti ekaṃ kūpaṃ netvā 『『ito me pānīyaṃ osiñcā』』ti rajjuñca ghaṭañca dassesi. Coro rajjuṃ kūpe otāresi, atha naṃ onamitvā udakaṃ osiñcantaṃ mahabbaladāsī ubhohi hatthehi āṇisadaṃ paharitvā kūpe khipitvā 『『na tvaṃ ettakena marissasī』』ti ekaṃ mahantaṃ iṭṭhakaṃ matthake āsumbhi. So tattheva jīvitakkhayaṃ patto. Sāpi nagaraṃ pavisitvā sāminiyā ābharaṇaṃ dadamānā 『『manamhi ajja imaṃ ābharaṇaṃ nissāya matā』』ti sabbaṃ taṃ pavattiṃ ārocesi, sāpi anāthapiṇḍikassa ārocesi, anāthapiṇḍiko tathāgatassa ārocesi. Satthā 『『na kho, gahapati, idāneva sā dāsī ṭhānuppattikāya paññāya samannāgatā, pubbepi samannāgatāva, na ca idāneva tāya so mārito, pubbepi naṃ māresiyevā』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente sulasā nāma nagarasobhinī pañcasatavaṇṇadāsiparivārā ahosi, sahassena rattiṃ gacchati. Tasmiṃyeva nagare sattuko nāma coro ahosi nāgabalo, rattibhāge issaragharāni pavisitvā yathāruciṃ vilumpati. Nāgarā sannipatitvā rañño upakkosiṃsu. Rājā nagaraguttikaṃ āṇāpetvā tattha tattha gumbaṃ ṭhapāpetvā coraṃ gaṇhāpetvā 『『sīsamassa chindathā』』ti āha. Taṃ pacchābāhaṃ bandhitvā catukke catukke kasāhi tāḷetvā āghātanaṃ nenti. 『『Coro kira gahito』』ti sakalanagaraṃ saṅkhubhi. Tadā sulasā vātapāne ṭhatvā antaravīthiṃ olokentī taṃ disvā paṭibaddhacittā hutvā 『『sace imaṃ coroti gahitapurisaṃ mocetuṃ sakkhissāmi, idaṃ kiliṭṭhakammaṃ akatvā imināva saddhiṃ samaggavāsaṃ kappessāmī』』ti cintetvā heṭṭhā kaṇaverajātake (jā. 1.4.69 ādayo) vuttanayeneva nagaraguttikassa sahassaṃ pesetvā taṃ mocetvā tena saddhiṃ sammodamānā samaggavāsaṃ vasi. Coro tiṇṇaṃ catunnaṃ māsānaṃ accayena cintesi 『『ahaṃ imasmiṃyeva ṭhāne vasituṃ na sakkhissāmi, tucchahatthena palāyitumpi na sakkā, sulasāya piḷandhanabhaṇḍaṃ satasahassaṃ agghati, sulasaṃ māretvā idaṃ gaṇhissāmī』』ti. Atha naṃ ekadivasaṃ āha – 『『bhadde, ahaṃ tadā rājapurisehi nīyamāno asukapabbatamatthake rukkhadevatāya balikammaṃ paṭissuṇiṃ, sā maṃ balikammaṃ alabhamānā bhāyāpeti, balikammamassā karomā』』ti. 『『Sādhu, sāmi, sajjetvā pesehī』』ti. 『『Bhadde, pesetuṃ na vaṭṭati, mayaṃ ubhopi sabbābharaṇapaṭimaṇḍitā mahantena parivārena gantvā dassāmā』』ti. 『『Sādhu, sāmi, tathā karomā』』ti.

Atha naṃ tathā kāretvā pabbatapādaṃ gatakāle āha – 『『bhadde, mahājanaṃ disvā devatā balikammaṃ na sampaṭicchissati, mayaṃ ubhova abhiruhitvā demā』』ti. So tāya 『『sādhū』』ti sampaṭicchito taṃ balipātiṃ ukkhipāpetvā sayaṃ sannaddhapañcāvudho hutvā pabbatamatthakaṃ abhiruhitvā ekaṃ sataporisapapātaṃ nissāya jātarukkhamūle balibhājanaṃ ṭhapāpetvā 『『bhadde, nāhaṃ balikammatthāya āgato, taṃ pana māretvā piḷandhanaṃ te gahetvā gamissāmīti āgatomhi, tava piḷandhanaṃ omuñcitvā uttarasāṭakena bhaṇḍikaṃ karohī』』ti āha. 『『Sāmi, maṃ kasmā māresī』』ti? 『『Dhanakāraṇā』』ti. 『『Sāmi, mayā kataguṇaṃ anussara, ahaṃ taṃ bandhitvā nīyamānaṃ seṭṭhiputtena parivattetvā bahuṃ dhanaṃ datvā jīvitaṃ labhāpesiṃ, devasikaṃ sahassaṃ labhamānāpi aññaṃ purisaṃ na olokemi, evañhi tava upakārikaṃ mā maṃ mārehi, bahuñca te dhanaṃ dassāmi, tava dāsī ca bhavissāmī』』ti yācantī paṭhamaṃ gāthamāha –

18.

『『Idaṃ suvaṇṇakāyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, mañca dāsīti sāvayā』』ti.

Tattha kāyūranti gīvāyaṃ piḷandhanapasādhanaṃ kāyūraṃ. Sāvayāti mahājanamajjhe sāvetvā dāsiṃ katvā gaṇhāti.

Tato sattukena –

19.

『『Oropayassu kalyāṇi, mā bāḷhaṃ paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhata』』nti. –

Attano ajjhāsayānurūpaṃ dutiyagāthāya vuttāya sulasā ṭhānuppattikāraṇaṃ paṭilabhitvā 『『ayaṃ coro mayhaṃ jīvitaṃ na dassati, upāyena naṃ paṭhamataraṃ papāte pātetvā jīvitakkhayaṃ pāpessāmī』』ti cintetvā gāthādvayamāha –

20.

『『Yato sarāmi attānaṃ, yato pattāsmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.

21.

『『Ehi taṃ upagūhissaṃ, karissañca padakkhiṇaṃ;

Na hi dāni puna atthi, mama tuyhañca saṅgamo』』ti.

Sattuko tassādhippāyaṃ ajānanto 『『sādhu, bhadde, ehi upagūhassu ma』』nti āha. Sulasā taṃ tikkhattuṃ padakkhiṇaṃ katvā upagūhitvā 『『idāni taṃ, sāmi, catūsu passesu vandissāmī』』ti vatvā pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā bāhupasse vanditvā pacchimapassaṃ gantvā vandamānā viya hutvā nāgabalā gaṇikā coraṃ dvīsu pacchāpādesu gahetvā heṭṭhā sīsaṃ katvā sataporise narake khipi. So tattheva cuṇṇavicuṇṇaṃ patvā mari. Taṃ kiriyaṃ disvā pabbatamatthake nibbattadevatā imā gāthā abhāsi –

22.

『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

23.

『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthaṃ vicintikā.

24.

『『Lahuñca vata khippañca, nikaṭṭhe samacetayi;

Migaṃ puṇṇāyateneva, sulasā sattukaṃ vadhi.

25.

『『Yodha uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññati mandamati, corova girigabbhare.

26.

『『Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, sulasā sattukāmivā』』ti.

Tattha paṇḍitā hotīti itthīpi paṇḍitā tattha tattha vicakkhaṇā hoti, atha vā itthī paṇḍitā ceva tattha tattha vicakkhaṇā ca hoti. Lahuṃ atthaṃ vicintikāti lahuṃ khippaṃ atthaṃ vicintikā. Lahuñca vatāti adandhañca vata. Khippañcāti acireneva. Nikaṭṭhe samacetayīti santike ṭhitāva tassa maraṇūpāyaṃ cintesi. Puṇṇāyatenevāti pūritadhanusmiṃ. Idaṃ vuttaṃ hoti – yathā cheko migaluddako sakaṇḍapuṇṇadhanusmiṃ khippaṃ migaṃ vadhati, evaṃ sulasā sattukaṃ vadhīti. Yodhāti yo imasmiṃ sattaloke. Nibodhatīti jānāti. Sattukāmivāti sattukā iva, yathā sulasā muttā, evaṃ muccatīti attho.

Iti sulasā coraṃ vadhitvā pabbatā oruyha attano parijanassa santikaṃ gantvā 『『ayyaputto kaha』』nti puṭṭhā 『『mā taṃ pucchathā』』ti vatvā rathaṃ abhiruhitvā nagarameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā te ubhopi imeyeva ahesuṃ, devatā pana ahameva ahosi』』nti.

Sulasājātakavaṇṇanā tatiyā.

[420] 4. Sumaṅgalajātakavaṇṇanā

Bhusamhi kuddhoti idaṃ satthā jetavane viharanto rājovādasuttaṃ ārabbha kathesi. Tadā pana satthā raññā yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatto vayappatto pitu accayena rajjaṃ kāresi, mahādānaṃ pavattesi. Tassa sumaṅgalo nāma uyyānapālo ahosi. Atheko paccekabuddho nandamūlakapabbhārā nikkhamitvā cārikaṃ caramāno bārāṇasiṃ patvā uyyāne vasitvā punadivase nagaraṃ piṇḍāya pāvisi. Tamenaṃ rājā disvā pasannacitto vanditvā pāsādaṃ āropetvā rājāsane nisīdāpetvā nānaggarasehi khādanīyabhojanīyehi parivisitvā anumodanaṃ sutvā pasanno attano uyyāne vasanatthāya paṭiññaṃ gāhāpetvā uyyānaṃ pavesetvā sayampi bhuttapātarāso tattha gantvā rattiṭṭhānadivāṭṭhānādīni saṃvidahitvā sumaṅgalaṃ nāma uyyānapālaṃ veyyāvaccakaraṃ katvā nagaraṃ pāvisi. Paccekabuddho tato paṭṭhāya nibaddhaṃ rājagehe bhuñjanto tattha ciraṃ vasi, sumaṅgalopi naṃ sakkaccaṃ upaṭṭhahi.

Athekadivasaṃ paccekabuddho sumaṅgalaṃ āmantetvā 『『ahaṃ katipāhaṃ asukagāmaṃ nissāya vasitvā āgacchissāmi, rañño ārocehī』』ti vatvā pakkāmi. Sumaṅgalopi rañño ārocesi. Paccekabuddho katipāhaṃ tattha vasitvā sāyaṃ sūriye atthaṅgate taṃ uyyānaṃ paccāgami. Sumaṅgalo tassa āgatabhāvaṃ ajānanto attano gehaṃ agamāsi. Paccekabuddhopi pattacīvaraṃ paṭisāmetvā thokaṃ caṅkamitvā pāsāṇaphalake nisīdi. Taṃ divasaṃ pana uyyānapālassa gharaṃ pāhunakā āgamiṃsu. So tesaṃ sūpabyañjanatthāya 『『uyyāne abhayaladdhaṃ migaṃ māressāmī』』ti dhanuṃ ādāya uyyānaṃ gantvā migaṃ upadhārento paccekabuddhaṃ disvā 『『mahāmigo bhavissatī』』ti saññāya saraṃ sannayhitvā vijjhi. Paccekabuddho sīsaṃ vivaritvā 『『sumaṅgalā』』ti āha. So saṃvegappatto vanditvā 『『bhante, ahaṃ tumhākaṃ āgatabhāvaṃ ajānanto 『migo』ti saññāya vijjhiṃ, khamatha me』』ti vatvā 『『hotu dāni kiṃ karissasi, ehi saraṃ luñcitvā gaṇhāhī』』ti vutte vanditvā saraṃ luñci, mahatī vedanā uppajji. Paccekabuddho tattheva parinibbāyi. Uyyānapālo 『『sace rājā jānissati, nāsessatī』』ti puttadāraṃ gahetvā tatova palāyi. Tāvadeva 『『paccekabuddho parinibbuto』』ti devatānubhāvena sakalanagaraṃ ekakolāhalaṃ jātaṃ.

Punadivase manussā uyyānaṃ gantvā paccekabuddhaṃ disvā 『『uyyānapālo paccekabuddhaṃ māretvā palāto』』ti rañño kathayiṃsu. Rājā mahantena parivārena uyyānaṃ gantvā sattāhaṃ sarīrapūjaṃ katvā mahantena sakkārena jhāpetvā dhātuyo ādāya cetiyaṃ katvā taṃ pūjento dhammena rajjaṃ kāresi. Sumaṅgalopi ekasaṃvaccharaṃ vītināmetvā 『『rañño cittaṃ jānissāmī』』ti āgantvā ekaṃ amaccaṃ passitvā 『『mayi rañño cittaṃ jānāhī』』ti āha. Amaccopi rañño santikaṃ gantvā tassa guṇaṃ kathesi. Rājā asuṇanto viya ahosi. Puna kiñci avatvā rañño anattamanabhāvaṃ sumaṅgalassa kathesi. So dutiyasaṃvaccharepi āgantvā tatheva rājā tuṇhī ahosi. Tatiyasaṃvacchare āgantvā puttadāraṃ gahetvāva āgami. Amacco rañño cittamudubhāvaṃ ñatvā taṃ rājadvāre ṭhapetvā tassāgatabhāvaṃ rañño kathesi. Rājā taṃ pakkosāpetvā paṭisanthāraṃ katvā 『『sumaṅgala, kasmā tayā mama puññakkhettaṃ paccekabuddho mārito』』ti pucchi. So 『『nāhaṃ, deva, 『paccekabuddhaṃ māremī』ti māresiṃ, apica kho iminā nāma kāraṇena idaṃ nāma akāsi』』nti taṃ pavattiṃ ācikkhi. Atha naṃ rājā 『『tena hi mā bhāyī』』ti samassāsetvā puna uyyānapālameva akāsi.

Atha naṃ so amacco pucchi 『『deva, kasmā tumhe dve vāre sumaṅgalassa guṇaṃ sutvāpi kiñci na kathayittha, kasmā pana tatiyavāre sutvā taṃ pakkositvā anukampitthā』』ti? Rājā 『『tāta, raññā nāma kuddhena sahasā kiñci kātuṃ na vaṭṭati, tenāhaṃ pubbe tuṇhī hutvā tatiyavāre sumaṅgale mama cittassa mudubhāvaṃ ñatvā taṃ pakkosāpesi』』nti rājavattaṃ kathento imā gāthā āha –

27.

『『Bhusamhi kuddhoti avekkhiyāna, na tāva daṇḍaṃ paṇayeyya issaro;

Aṭṭhānaso appatirūpamattano, parassa dukkhāni bhusaṃ udīraye.

28.

『『Yato ca jāneyya pasādamattano, atthaṃ niyuñjeyya parassa dukkaṭaṃ;

Tadāyamatthoti sayaṃ avekkhiya, athassa daṇḍaṃ sadisaṃ nivesaye.

29.

『『Na cāpi jhāpeti paraṃ na attanaṃ, amucchito yo nayate nayānayaṃ;

Yo daṇḍadhāro bhavatīdha issaro, sa vaṇṇagutto siriyā na dhaṃsati.

30.

『『Ye khattiyā se anisammakārino, paṇenti daṇḍaṃ sahasā pamucchitā;

Avaṇṇasaṃyutā jahanti jīvitaṃ, ito vimuttāpi ca yanti duggatiṃ.

31.

『『Dhamme ca ye ariyappavedite ratā, anuttarā te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā, vajanti lokaṃ dubhayaṃ tathāvidhā.

32.

『『Rājāhamasmi narapamadānamissaro, sacepi kujjhāmi ṭhapemi attanaṃ;

Nisedhayanto janataṃ tathāvidhaṃ, paṇemi daṇḍaṃ anukampa yoniso』』ti.

Tattha avekkhiyānāti avekkhitvā jānitvā. Idaṃ vuttaṃ hoti – tāta, pathavissaro rājā nāma 『『ahaṃ bhusaṃ kuddho balavakodhābhibhūto』』ti ñatvā aṭṭhavatthukādibhedaṃ daṇḍaṃ parassa na paṇayeyya na vatteyya. Kiṃkāraṇā? Kuddho hi aṭṭhavatthukaṃ soḷasavatthukaṃ katvā aṭṭhānena akāraṇena attano rājabhāvassa ananurūpaṃ 『『imaṃ ettakaṃ nāma āharatha, idañca tassa karothā』』ti parassa bhusaṃ dukkhāni balavadukkhāni udīraye.

Yatoti yadā. Idaṃ vuttaṃ hoti – yadā pana rājā parasmiṃ uppannaṃ attano pasādaṃ jāneyya, atha parassa dukkaṭaṃ atthaṃ niyuñjeyya upaparikkheyya, tadā evaṃ niyuñjanto 『『ayaṃ nāmettha attho, ayaṃ etassa doso』』ti sayaṃ attapaccakkhaṃ katvā athassa aparādhakārakassa aṭṭhavatthukahetu aṭṭheva, soḷasavatthukahetu soḷaseva kahāpaṇe gaṇhamāno daṇḍaṃ sadisaṃ katadosānurūpaṃ nivesaye ṭhapeyya pavatteyyāti.

Amucchitoti chandādīhi agatikilesehi amucchito anabhibhūto hutvā yo nayānayaṃ nayate upaparikkhati, so neva paraṃ jhāpeti, na attānaṃ. Chandādivasena hi ahetukaṃ daṇḍaṃ pavattento parampi tena daṇḍena jhāpeti dahati pīḷeti, attānampi tatonidānena pāpena. Ayaṃ pana na paraṃ jhāpeti, na attānaṃ. Yo daṇḍadhāro bhavatīdha issaroti yo idha pathavissaro rājā idha sattaloke dosānucchavikaṃ daṇḍaṃ pavattento daṇḍadhāro hoti. Sa vaṇṇaguttoti guṇavaṇṇena ceva yasavaṇṇena ca gutto rakkhito siriyā na dhaṃsati na parihāyati . Avaṇṇasaṃyutā jahantīti adhammikā lolarājāno avaṇṇena yuttā hutvā jīvitaṃ jahanti.

Dhamme ca ye ariyappavediteti ye rājāno ācāraariyehi dhammikarājūhi pavedite dasavidhe rājadhamme ratā. Anuttarā teti te vacasā manasā kammunā ca tīhipi etehi anuttarā jeṭṭhakā. Te santisoraccasamādhisaṇṭhitāti te agatipahānena kilesasantiyañca susīlyasaṅkhāte soracce ca ekaggatāsamādhimhi ca saṇṭhitā patiṭṭhitā dhammikarājāno. Vajanti lokaṃ dubhayanti dhammena rajjaṃ kāretvā manussalokato devalokaṃ, devalokato manussalokanti ubhayalokameva vajanti, nirayādīsu na nibbattanti. Narapamadānanti narānañca nārīnañca. Ṭhapemi attananti kuddhopi kodhavasena agantvā attānaṃ porāṇakarājūhi ṭhapitanayasmiṃyeva dhamme ṭhapemi, vinicchayadhammaṃ na bhindāmīti.

Evaṃ chahi gāthāhi raññā attano guṇe kathite sabbāpi rājaparisā tuṭṭhā 『『ayaṃ sīlācāraguṇasampatti tumhākaññeva anurūpā』』ti rañño guṇe kathesuṃ. Sumaṅgalo pana parisāya kathitāvasāne uṭṭhāya rājānaṃ vanditvā añjaliṃ paggayha rañño thutiṃ karonto tisso gāthā abhāsi –

33.

『『Sirī ca lakkhī ca taveva khattiya, janādhipa mā vijahi kudācanaṃ;

Akkodhano niccapasannacitto, anīgho tuvaṃ vassasatāni pālaya.

34.

『『Guṇehi etehi upeta khattiya, ṭhitamariyavattī suvaco akodhano;

Sukhī anuppīḷa pasāsa mediniṃ, ito vimuttopi ca yāhi suggatiṃ.

35.

『『Evaṃ sunītena subhāsitena, dhammena ñāyena upāyaso nayaṃ;

Nibbāpaye saṅkhubhitaṃ mahājanaṃ, mahāva megho salilena medini』』nti.

Tattha sirī ca lakkhī cāti parivārasampatti ca paññā ca. Anīghoti niddukkho hutvā. Upeta khattiyāti upeto khattiya, ayameva vā pāṭho. Ṭhitamariyavattīti ṭhitaariyavatti, ariyavatti nāma dasarājadhammasaṅkhātaṃ porāṇarājavattaṃ, tattha patiṭṭhitattā ṭhitarājadhammo hutvāti attho. Anuppīḷa pasāsa medininti anuppīḷaṃ pasāsa mediniñca, ayameva vā pāṭho. Sunītenāti sunayena suṭṭhu kāraṇena. Dhammenāti dasakusalakammapathadhammena. Ñāyenāti purimapadasseva vevacanaṃ. Upāyasoti upāyakosallena. Nayanti nayanto rajjaṃ anusāsanto dhammikarājā. Nibbāpayeti imāya paṭipattiyā kāyikacetasikadukkhaṃ darathaṃ apanento kāyikacetasikadukkhasaṅkhubhitampi mahājanaṃ mahāmegho salilena mediniṃ viya nibbāpeyya, tvampi tatheva nibbāpehīti dassento evamāha.

Satthā kosalarañño ovādavasena imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā paccekabuddho parinibbuto, sumaṅgalo ānando ahosi, rājā pana ahameva ahosi』』nti.

Sumaṅgalajātakavaṇṇanā catutthā.

[421] 5. Gaṅgamālajātakavaṇṇanā

Aṅgārajātāti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Ekadivasañhi satthā uposathike upāsake āmantetvā 『『upāsakā sādhurūpaṃ vo kataṃ uposathaṃ upavasantehi, dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, kodho na kātabbo, mettā bhāvetabbā, uposathavāso vasitabbo, porāṇakapaṇḍitā hi ekaṃ upaḍḍhuposathakammaṃ nissāya mahāyasaṃ labhiṃsū』』ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tasmiṃ nagare suciparivāro nāma seṭṭhi ahosi asītikoṭidhanavibhavo dānādipuññābhirato. Tassa puttadārāpi parijanopi antamaso tasmiṃ ghare vacchapālakāpi sabbe māsassa cha divase uposathaṃ upavasanti. Tadā bodhisatto ekasmiṃ daliddakule nibbattitvā bhatiṃ katvā kicchena jīvati. So 『『bhatiṃ karissāmī』』ti tassa gehaṃ gantvā vanditvā ekamantaṃ ṭhito 『『kiṃ āgatosī』』ti vutte 『『tumhākaṃ gehe bhatiyā kammakaraṇattha』』nti āha. Seṭṭhi aññesaṃ bhatikānaṃ āgatadivaseyeva 『『imasmiṃ gehe kammaṃ karontā sīlaṃ rakkhanti, sīlaṃ rakkhituṃ sakkontā kammaṃ karothā』』ti vadati, bodhisattassa pana sīlarakkhaṇaācikkhaṇe saññaṃ akatvā 『『sādhu , tāta, attano bhatiṃ jānitvā kammaṃ karohī』』ti āha. So tato paṭṭhāya suvaco hutvā uraṃ datvā attano kilamathaṃ agaṇetvā tassa sabbakiccāni karoti, pātova kammantaṃ gantvā sāyaṃ āgacchati.

Athekadivasaṃ nagare chaṇaṃ ghosesuṃ. Mahāseṭṭhi dāsiṃ āmantetvā 『『ajjuposathadivaso, gehe kammakarānaṃ pātova bhattaṃ pacitvā dehi, kālasseva bhuñjitvā uposathikā bhavissantī』』ti āha. Bodhisatto kālasseva uṭṭhāya kammantaṃ agamāsi, 『『ajjuposathiko bhaveyyāsī』』ti tassa koci nārocesi. Sesakammakarā pātova bhuñjitvā uposathikāva ahesuṃ. Seṭṭhipi saputtadāro saparijano uposathaṃ adhiṭṭhahi, sabbepi uposathikā attano attano vasanaṭṭhānaṃ gantvā sīlaṃ āvajjentā nisīdiṃsu. Bodhisatto sakaladivasaṃ kammaṃ katvā sūriyatthaṅgamanavelāya āgato. Athassa bhattakārikā hatthadhovanaṃ datvā pātiyaṃ bhattaṃ vaḍḍhetvā upanāmesi. Bodhisatto 『『aññesu divasesu imāya velāya mahāsaddo hoti, ajja kahaṃ gatā』』ti pucchi. 『『Sabbe uposathaṃ samādiyitvā attano attano vasanaṭṭhānāni gatā』』ti. Taṃ sutvā bodhisatto cintesi 『『ettakānaṃ sīlavantānaṃ antare ahaṃ eko dussīlo hutvā na vasissāmi, idāni uposathaṅgesu adhiṭṭhitesu hoti nu kho uposathakammaṃ, no』』ti. So gantvā seṭṭhiṃ pucchi. Atha naṃ seṭṭhi 『『tāta pātova anadhiṭṭhitattā sakalaṃ uposathakammaṃ na hoti, upaḍḍhuposathakammaṃ pana hotī』』ti āha.

So 『『ettakampi hotū』』ti seṭṭhissa santike samādinnasīlo hutvā uposathakammaṃ adhiṭṭhāya attano vasanokāsaṃ pavisitvā sīlaṃ āvajjento nipajji. Athassa sakaladivasaṃ nirāhāratāya pacchimayāmasamanantare satthakavātā samuṭṭhahiṃsu. Seṭṭhinā nānāvidhāni bhesajjāni āharitvā 『『bhuñjā』』ti vuccamānopi 『『uposathaṃ na bhindissāmi, jīvitapariyantikaṃ katvā samādiyi』』nti āha. Balavavedanā uppajji, aruṇuggamanavelāya satiṃ paccupaṭṭhāpetuṃ nāsakkhi. Atha naṃ 『『idāni marissatī』』ti nīharitvā 『『osārake nipajjāpesuṃ. Tasmiṃ khaṇe bārāṇasirājā rathavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karonto taṃ ṭhānaṃ sampāpuṇi. Bodhisatto tassa siriṃ oloketvā tasmiṃ lobhaṃ uppādetvā rajjaṃ patthesi. So cavitvā upaḍḍhuposathakammanissandena tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Sā laddhagabbhaparihārā dasamāsaccayena puttaṃ vijāyi, 『『udayakumāro』』tissa nāmaṃ akaṃsu. So vayappatto sabbasippesu nipphattiṃ pāpuṇi, jātissarañāṇena attano pubbakammaṃ saritvā 『『appakassa kammassa phalaṃ mama ida』』nti abhikkhaṇaṃ udānaṃ udānesi. So pitu accayena rajjaṃ patvāpi attano mahantaṃ sirivibhavaṃ oloketvā tadeva udānaṃ udānesi.

Athekadivasaṃ nagare chaṇaṃ sajjayiṃsu, mahājano kīḷāpasuto ahosi. Tadā bārāṇasiyā uttaradvāravāsī eko bhatiko udakabhatiṃ katvā laddhaṃ aḍḍhamāsakaṃ pākāriṭṭhakāya antare ṭhapetvā bhatiṃ karonto dakkhiṇadvāraṃ patvā tattha udakabhatimeva katvā jīvamānāya ekāya kapaṇitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ āha – 『『sāmi, nagare chaṇo vattati, sace te kiñci atthi, mayampi kīḷeyyāmā』』ti? 『『Āma, atthī』』ti. 『『Kittakaṃ, sāmī』』ti? 『『Aḍḍhamāsako』』ti. 『『Kahaṃ so』』ti? 『『Uttaradvāre iṭṭhakabbhantare ṭhapitoti ito me dvādasayojanantare nidhānaṃ, tava pana hatthe kiñci atthī』』ti? 『『Āma, atthī』』ti. 『『Kittaka』』nti? 『『Aḍḍhamāsakovā』』ti. 『『Iti tava aḍḍhamāsako, mama aḍḍhamāsakoti māsakova hoti, tato ekena koṭṭhāsena mālaṃ, ekena koṭṭhāsena gandhaṃ, ekena koṭṭhāsena suraṃ gahetvā kīḷissāma, gaccha tayā ṭhapitaṃ aḍḍhamāsakaṃ āharā』』ti. So 『『bhariyāya me santikā kathā laddhā』』ti haṭṭhatuṭṭho 『『bhadde, mā cintayi, āharissāmi na』』nti vatvā pakkāmi. Nāgabalo bhatiko cha yojanāni atikkamma majjhanhikasamaye vītaccikaṅgārasanthataṃ viya uṇhaṃ vālukaṃ maddanto dhanalobhena haṭṭhapahaṭṭho kasāvarattanivāsano kaṇṇe tālapaṇṇaṃ piḷandhitvā ekena āyogavattena gītaṃ gāyanto rājaṅgaṇena pāyāsi.

Udayarājā sīhapañjaraṃ vivaritvā ṭhito taṃ tathā gacchantaṃ disvā 『『kiṃ nu kho esa evarūpaṃ vātātapaṃ agaṇetvā haṭṭhatuṭṭho gāyanto gacchati, pucchissāmi na』』nti cintetvā pakkosanatthāya ekaṃ purisaṃ pahiṇi. Tena gantvā 『『rājā taṃ pakkosatī』』ti vutte 『『rājā mayhaṃ kiṃ hoti, nāhaṃ rājānaṃ jānāmī』』ti vatvā balakkārena nīto ekamantaṃ aṭṭhāsi. Atha naṃ rājā pucchanto dve gāthā abhāsi –

36.

『『Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Atha gāyasi vattāni, na taṃ tapati ātapo.

37.

『『Uddhaṃ tapati ādicco, adho tapati vālukā;

Atha gāyasi vattāni, na taṃ tapati ātapo』』ti.

Tattha aṅgārajātāti bho purisa, ayaṃ pathavī vītaccikaṅgārā viya uṇhajātā. Kukkuḷānugatāti ādittachārikasaṅkhātena kukkuḷena viya uṇhavālukāya anugatā. Vattānīti āyogavattāni āropetvā gītaṃ gāyasīti.

So rañño kathaṃ sutvā tatiyaṃ gāthamāha –

38.

『『Na maṃ tapati ātapo, ātapā tapayanti maṃ;

Atthā hi vividhā rāja, te tapanti na ātapo』』ti.

Tattha ātapāti vatthukāmakilesakāmā. Purisañhi te abhitapanti, tasmā 『『ātapā』』ti vuttā. Atthā hi vividhāti, mahārāja, mayhaṃ vatthukāmakilesakāme nissāya kattabbā nānākiccasaṅkhātā vividhā atthā atthi, te maṃ tapanti, na ātapoti.

Atha naṃ rājā 『『ko nāma te attho』』ti pucchi. So āha 『『ahaṃ, deva, dakkhiṇadvāre kapaṇitthiyā saddhiṃ saṃvāsaṃ kappesiṃ, sā maṃ 『chaṇaṃ kīḷissāma, atthi te kiñci hatthe』ti pucchi, atha naṃ ahaṃ 『mama nidhānaṃ uttaradvāre pākārantare ṭhapita』nti avacaṃ, sā 『gaccha taṃ āhara, ubhopi kīḷissāmā』ti maṃ pahiṇi, sā me tassā kathā hadayaṃ na vijahati, taṃ maṃ anussarantaṃ kāmatapo tapati, ayaṃ me, deva, attho』』ti. Atha 『『evarūpaṃ vātātapaṃ agaṇetvā kiṃ te tussanakāraṇaṃ, yena gāyanto gacchasī』』ti? 『『Deva, taṃ nidhānaṃ āharitvā 『tāya saddhiṃ abhiramissāmī』ti iminā kāraṇena tuṭṭho gāyāmī』』ti. 『『Kiṃ pana te, bho purisa, uttaradvāre ṭhapitanidhānaṃ satasahassamattaṃ atthī』』ti? 『『Natthi, devā』』ti. Rājā 『『tena hi paññāsa sahassāni, cattālīsa, tiṃsa, vīsa, dasa, sahassaṃ, pañca satāni, cattāri, tīṇi, dve, ekaṃ, sataṃ, paññāsaṃ, cattālīsaṃ, tiṃsaṃ, vīsaṃ, dasa, pañca, cattāri, tayo, dve, eko kahāpaṇo, aḍḍho, pādo, cattāro māsakā, tayo, dve, eko māsako』』ti pucchi. Sabbaṃ paṭikkhipitvā 『『aḍḍhamāsako』』ti vutto 『『āma, deva, ettakaṃ mayhaṃ dhanaṃ, taṃ āharitvā tāya saddhiṃ abhiramissāmīti gacchāmi, tāya pītiyā tena somanassena na maṃ esa vātātapo tapatī』』ti āha.

Atha naṃ rājā 『『bho purisa, evarūpe ātape tattha mā gami, ahaṃ te aḍḍhamāsakaṃ dassāmī』』ti āha. 『『Deva, ahaṃ tumhākaṃ kathāya ṭhatvā tañca gaṇhissāmi, itarañca dhanaṃ na nāsessāmi, mama gamanaṃ ahāpetvā tampi gahessāmī』』ti. 『『Bho purisa, nivatta, māsakaṃ te dassāmi, dve māsakehi evaṃ vaḍḍhetvā koṭiṃ koṭisataṃ aparimitaṃ dhanaṃ dassāmi, nivattā』』ti vuttepi 『『deva, taṃ gahetvā itarampi gaṇhissāmi』』icceva āha. Tato seṭṭhiṭṭhānādīhi ṭhānantarehi palobhito yāva uparajjā tatheva vatvā 『『upaḍḍharajjaṃ te dassāmi, nivattā』』ti vutte sampaṭicchi. Rājā 『『gacchatha mama sahāyassa kesamassuṃ kāretvā nhāpetvā alaṅkaritvā ānetha na』』nti amacce āṇāpesi. Amaccā tathā akaṃsu. Rājā rajjaṃ dvidhā bhinditvā tassa upaḍḍharajjaṃ adāsi. 『『So pana taṃ gahetvāpi aḍḍhamāsakapemena uttarapassaṃ gatoyevā』』ti vadanti. So aḍḍhamāsakarājā nāma ahosi. Te samaggā sammodamānā rajjaṃ kārentā ekadivasaṃ uyyānaṃ gamiṃsu. Tattha kīḷitvā udayarājā aḍḍhamāsakarañño aṅke sīsaṃ katvā nipajji. Tasmiṃ niddaṃ okkante parivāramanussā kīḷānubhavanavasena tattha tattha agamaṃsu.

Aḍḍhamāsakarājā 『『kiṃ me niccakālaṃ upaḍḍharajjena, imaṃ māretvā ahameva sakalarajjaṃ kāressāmī』』ti khaggaṃ abbāhitvā 『『paharissāmi na』』nti cintetvā puna 『『ayaṃ rājā maṃ daliddakapaṇaṃ manussaṃ attanā samānaṃ katvā mahante issariye patiṭṭhapesi, evarūpaṃ nāma yasadāyakaṃ māretvā rajjaṃ kāressāmīti mama icchā uppannā, ayuttaṃ vata me kamma』』nti satiṃ paṭilabhitvā asiṃ pavesesi. Athassa dutiyampi tatiyampi tatheva cittaṃ uppajji. Tato cintesi 『『idaṃ cittaṃ punappunaṃ uppajjamānaṃ maṃ pāpakamme niyojeyyā』』ti. So asiṃ bhūmiyaṃ khipitvā rājānaṃ uṭṭhāpetvā 『『khamāhi me, devā』』ti pādesu pati. 『『Nanu samma, tava mamantare doso natthī』』ti? 『『Atthi, mahārāja, ahaṃ idaṃ nāma akāsi』』nti. 『『Tena hi samma, khamāmi te, icchanto pana rajjaṃ kārehi, ahaṃ uparājā hutvā taṃ upaṭṭhahissāmī』』ti. So 『『na me, deva, rajjena attho, ayañhi taṇhā maṃ apāyesu nibbattāpessati, tava rajjaṃ tvameva gaṇha, ahaṃ pabbajissāmi, diṭṭhaṃ me kāmassa mūlaṃ, ayañhi saṅkappena vaḍḍhati, na dāni naṃ tato paṭṭhāya saṅkappessāmī』』ti udānento catutthaṃ gāthamāha –

39.

『『Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hehisī』』ti.

Tattha evanti evaṃ mamantare. Na hehisīti na uppajjissasīti.

Evañca pana vatvā puna kāmesu anuyuñjantassa mahājanassa dhammaṃ desento pañcamaṃ gāthamāha –

40.

『『Appāpi kāmā na alaṃ, bahūhipi na tappati;

Ahahā bālalapanā, parivajjetha jaggato』』ti.

Tattha ahahāti saṃvegadīpanaṃ. Jaggatoti jagganto. Idaṃ vuttaṃ hoti – mahārāja, imassa mahājanassa appakāpi vatthukāmakilesakāmā na alaṃ pariyattāva, bahūhipi ca tehi na tappateva, 『『aho ime mama rūpā mama saddā』』ti lapanato bālalapanā kāmā, ime vipassanaṃ vaḍḍhetvā bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto jagganto kulaputto parivajjetha, pariññāpahānābhisamayehi abhisametvā pajaheyyāti.

Evaṃ so mahājanassa dhammaṃ desetvā udayarājānaṃ rajjaṃ paṭicchāpetvā mahājanaṃ assumukhaṃ rodamānaṃ pahāya himavantaṃ pavisitvā pabbajitvā jhānābhiññāyo nibbattetvā vihāsi. Tassa pabbajitakāle rājā taṃ udānaṃ sakalaṃ katvā udānento chaṭṭhaṃ gāthamāha –

41.

『『Appassa kammassa phalaṃ mamedaṃ, udayo ajjhāgamā mahattapattaṃ;

Suladdhalābho vata māṇavassa, yo pabbajī kāmarāgaṃ pahāyā』』ti.

Tattha udayoti attānaṃ sandhāya vadati. Mahattapattanti mahantabhāvappattaṃ vipulaṃ issariyaṃ ajjhāgamā. Māṇavassāti sattassa mayhaṃ sahāyassa suladdhalābho, yo kāmarāgaṃ pahāya pabbajitoti adhippāyenevamāha.

Imissā pana gāthāya na koci atthaṃ jānāti. Atha naṃ ekadivasaṃ aggamahesī gāthāya atthaṃ pucchi, rājā na kathesi. Eko panassa gaṅgamālo nāma maṅgalanhāpito, so rañño massuṃ karonto paṭhamaṃ khuraparikammaṃ katvā pacchā saṇḍāsena lomāni gaṇhāti, rañño ca khuraparikammakāle sukhaṃ hoti, lomaharaṇakāle dukkhaṃ. So paṭhamaṃ tassa varaṃ dātukāmo hoti, pacchā sīsacchedanamākaṅkhati. Athekadivasaṃ 『『bhadde, amhākaṃ gaṅgamālakappako bālo』』ti deviyā tamatthaṃ ārocetvā 『『ki pana, deva, kātuṃ vaṭṭatī』』ti vutte 『『paṭhamaṃ saṇḍāsena lomāni gahetvā pacchā khuraparikamma』』nti āha. Sā taṃ kappakaṃ pakkosāpetvā 『『tāta, idāni rañño massukaraṇadivase paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ kareyyāsi, raññā ca 『varaṃ gaṇhāhī』ti vutte 『aññena, deva, me attho natthi, tumhākaṃ udānagāthāya atthaṃ ācikkhathā』ti vadeyyāsi, ahaṃ te bahuṃ dhanaṃ dassāmī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā massukaraṇadivase paṭhamaṃ saṇḍāsaṃ gaṇhi. 『『Kiṃ, bhaṇe gaṅgamāla, apubbaṃ te karaṇa』』nti raññā vutte 『『deva, kappakā nāma apubbampi karontī』』ti vatvā paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ akāsi. Rājā 『『varaṃ gaṇhāhī』』ti āha. 『『Deva, aññena me attho natthi, tumhākaṃ udānagāthāya atthaṃ kathethā』』ti. Rājā attano daliddakāle kataṃ kathetuṃ lajjanto 『『tāta, iminā te varena ko attho, aññaṃ gaṇhāhī』』ti āha. 『『Etameva dehi, devā』』ti. So musāvādabhayena 『『sādhū』』ti sampaṭicchitvā kummāsapiṇḍijātake vuttanayeneva sabbaṃ saṃvidahāpetvā ratanapallaṅke nisīditvā 『『ahaṃ gaṅgamāla, purimabhave imasmiṃyeva nagare』』ti sabbaṃ purimakiriyaṃ ācikkhitvā 『『iminā kāraṇena upaḍḍhagāthaṃ, 『sahāyo pana me pabbajito, ahaṃ pamatto hutvā rajjameva kāremī』ti iminā kāraṇena pacchā upaḍḍhagāthaṃ vadāmī』』ti udānassa atthaṃ kathesi.

Taṃ sutvā kappako 『『upaḍḍhuposathakammena kira raññā ayaṃ sampatti laddhā, kusalaṃ nāma kātabbameva, yaṃnūnāhaṃ pabbajitvā attano patiṭṭhaṃ kareyya』』nti cintetvā ñātibhogaparivaṭṭaṃ pahāya rājānaṃ pabbajjaṃ anujānāpetvā himavantaṃ gantvā isipabbajjaṃ pabbajitvā tilakkhaṇaṃ āropento vipassanaṃ vaḍḍhetvā paccekabodhiṃ patvā iddhiyā nibbattapattacīvaradharo gandhamādanapabbate pañcachabbassāni vasitvā 『『bārāṇasirājānaṃ olokessāmī』』ti ākāsenāgantvā uyyāne maṅgalasilāyaṃ nisīdi. Uyyānapālo sañjānitvā gantvā rañño ārocesi 『『deva, gaṅgamālo paccekabuddho hutvā ākāsenāgantvā uyyāne nisinno』』ti. Rājā taṃ sutvā 『『paccekabuddhaṃ vandissāmī』』ti vegena nikkhami. Rājamātā ca puttena saddhiṃyeva nikkhami. Rājā uyyānaṃ pavisitvā taṃ vanditvā ekamantaṃ nisīdi saddhiṃ parisāya. So raññā saddhiṃ paṭisanthāraṃ karonto 『『kiṃ, brahmadatta, appamattosi, dhammena rajjaṃ kāresi, dānādīni puññāni karosī』』ti rājānaṃ kulanāmena ālapitvā paṭisanthāraṃ karoti. Taṃ sutvā rañño mātā 『『ayaṃ hīnajacco malamajjako nhāpitaputto attānaṃ na jānāti, mama puttaṃ pathavissaraṃ jātikhattiyaṃ 『brahmadattā』ti nāmenālapatī』』ti kujjhitvā sattamaṃ gāthamāha –

42.

『『Tapasā pajahanti pāpakammaṃ, tapasā nhāpitakumbhakārabhāvaṃ;

Tapasā abhibhuyya gaṅgamāla, nāmenālapasajja brahmadattā』』ti.

Tassattho – ime tāva sattā tapasā attanā katena tapoguṇena pāpakammaṃ jahanti, kiṃ panete tapasā nhāpitakumbhakārabhāvampi jahanti, yaṃ tvaṃ gaṅgamāla, attano tapasā abhibhuyya mama puttaṃ brahmadattaṃ nāmenālapasi, patirūpaṃ nu te etanti?

Rājā mātaraṃ vāretvā paccekabuddhassa guṇaṃ pakāsento aṭṭhamaṃ gāthamāha –

43.

『『Sandiṭṭhikameva amma passatha, khantīsoraccassa ayaṃ vipāko;

Yo sabbajanassa vanditohu, taṃ vandāma sarājikā samaccā』』ti.

Tattha khantīsoraccassāti adhivāsanakhantiyā ca soraccassa ca. Taṃ vandāmāti taṃ idāni mayaṃ sarājikā samaccā sabbe vandāma, passatha amma, khantīsoraccānaṃ vipākanti.

Raññā mātari vāritāya sesamahājano uṭṭhahitvā 『『ayuttaṃ vata, deva, evarūpassa hīnajaccassa tumhe nāmenālapana』』nti āha. Rājā mahājanampi paṭibāhitvā tassa guṇakathaṃ kathetuṃ osānagāthamāha –

44.

『『Mā kiñci avacuttha gaṅgamālaṃ, muninaṃ monapathesu sikkhamānaṃ;

Eso hi atari aṇṇavaṃ, yaṃ taritvā caranti vītasokā』』ti.

Tattha muninanti agārikānagārikasekkhāsekkhapaccekamunīsu paccekamuniṃ. Monapathesu sikkhamānanti pubbabhāgapaṭipadābodhipakkhiyadhammasaṅkhātesu monapathesu sikkhamānaṃ. Aṇṇavanti saṃsāramahāsamuddaṃ.

Evañca pana vatvā rājā paccekabuddhaṃ vanditvā 『『bhante, mayhaṃ mātu khamathā』』ti āha. 『『Khamāmi, mahārājā』』ti. Rājaparisāpi naṃ khamāpesi. Rājā attānaṃ nissāya vasanatthāya paṭiññaṃ yāci. Paccekabuddho pana paṭiññaṃ adatvā sarājikāya parisāya passantiyāva ākāse ṭhatvā rañño ovādaṃ datvā gandhamādanameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evañca upāsakā uposathavāso nāma vasitabbayuttako』』ti vatvā jātakaṃ samodhānesi – 『『tadā paccekabuddho parinibbāyi, aḍḍhamāsakarājā ānando ahosi, rañño mātā mahāmāyā, aggamahesī rāhulamātā, udayarājā pana ahameva ahosi』』nti.

Gaṅgamālajātakavaṇṇanā pañcamā.

[422] 6. Cetiyajātakavaṇṇanā

Dhammo have hato hantīti idaṃ satthā jetavane viharanto devadattassa pathavipavesanaṃ ārabbha kathesi. Tasmiñhi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, devadatto musāvādaṃ katvā pathaviṃ paviṭṭho avīciparāyaṇo jāto』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi pathaviṃ paviṭṭhoyevā』』ti vatvā atītaṃ āhari.

Atīte paṭhamakappe mahāsammato nāma rājā asaṅkhyeyyāyuko ahosi. Tassa putto rojo nāma, tassa putto vararojo nāma, tassa putto kalyāṇo nāma, kalyāṇassa putto varakalyāṇo nāma, varakalyāṇassa putto uposatho nāma, uposathassa putto varauposatho nāma, varauposathassa putto mandhātā nāma, mandhātussa putto varamandhātā nāma, varamandhātussa putto varo nāma, varassa putto upavaro nāma ahosi, uparivarotipi tasseva nāmaṃ. So cetiyaraṭṭhe sotthiyanagare rajjaṃ kāresi, catūhi rājiddhīhi samannāgato ahosi uparicaro ākāsagāmī, cattāro naṃ devaputtā catūsu disāsu khaggahatthā rakkhanti, kāyato candanagandho vāyati, mukhato uppalagandho. Tassa kapilo nāma brāhmaṇo purohito ahosi. Kapilabrāhmaṇassa pana kaniṭṭho korakalambo nāma raññā saddhiṃ ekācariyakule uggahitasippo bālasahāyo. So tassa kumārakāleyeva 『『ahaṃ rajjaṃ patvā tuyhaṃ purohitaṭṭhānaṃ dassāmī』』ti paṭijāni. So rajjaṃ patvā pitu purohitaṃ kapilabrāhmaṇaṃ purohitaṭṭhānato cāvetuṃ nāsakkhi. Purohite pana attano upaṭṭhānaṃ āgacchante tasmiṃ gāravena apacitākāraṃ dassesi. Brāhmaṇo taṃ sallakkhetvā 『『rajjaṃ nāma samavayehi saddhiṃ suparihāraṃ hoti, ahaṃ rājānaṃ āpucchitvā pabbajissāmī』』ti cintetvā 『『deva, ahaṃ mahallako, gehe kumārako atthi, taṃ purohitaṃ karohi, ahaṃ pabbajissāmī』』ti rājānaṃ anujānāpetvā puttaṃ purohitaṭṭhāne ṭhapāpetvā rājuyyānaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā puttaṃ nissāya tattheva vāsaṃ kappesi.

Korakalambo 『『ayaṃ pabbajantopi na mayhaṃ ṭhānantaraṃ dāpesī』』ti bhātari āghātaṃ bandhitvā ekadivasaṃ sukhakathāya nisinnasamaye raññā 『『korakalamba kiṃ tvaṃ purohitaṭṭhānaṃ na karosī』』ti vutte 『『āma, deva, na karomi, bhātā me karotī』』ti āha. 『『Nanu te bhātā pabbajito』』ti? 『『Āma pabbajito, ṭhānantaraṃ pana puttassa dāpesī』』ti. 『『Tena hi tvaṃ karohī』』ti? 『『Deva, paveṇiyā āgataṃ ṭhānantaraṃ mama bhātaraṃ apanetvā na sakkā mayā kātu』』nti. 『『Evaṃ sante ahaṃ taṃ mahallakaṃ katvā bhātaraṃ te kaniṭṭhaṃ karissāmī』』ti. 『『Kathaṃ, devā』』ti? 『『Musāvādaṃ katvā』』ti. 『『Kiṃ deva, na jānātha, yadā mama bhātā mahantena abbhutadhammena samannāgato vijjādharo, so abbhutadhammena tumhe vañcessati, cattāro devaputte antarahite viya karissati, kāyato ca mukhato ca sugandhaṃ duggandhaṃ viya karissati, tumhe ākāsā otāretvā bhūmiyaṃ ṭhite viya karissati, tumhe pathaviṃ pavisantā viya bhavissatha, tadā tumhākaṃ kathāya patiṭṭhātuṃ na sakkhissathā』』ti. 『『Tvaṃ evaṃ saññaṃ mā kari, ahaṃ kātuṃ sakkhissāmī』』ti. 『『Kadā karissatha, devā』』ti? 『『Ito sattame divase』』ti. Sā kathā sakalanagare pākaṭā ahosi. 『『Rājā kira musāvādaṃ katvā mahallakaṃ khuddakaṃ, khuddakaṃ mahallakaṃ karissati, ṭhānantaraṃ khuddakassa dāpessati, kīdiso nu kho musāvādo nāma, kiṃ nīlako, udāhu pītakādīsu aññataravaṇṇo』』ti evaṃ mahājanassa vitakko udapādi . Tadā kira lokassa saccavādīkālo, 『『musāvādo nāma evarūpo』』ti na jānanti.

Purohitaputtopi taṃ kathaṃ sutvā pitu santikaṃ gantvā kathesi 『『tāta, rājā kira musāvādaṃ katvā tumhe khuddake katvā amhākaṃ ṭhānantaraṃ mama cūḷapitussa dassatī』』ti. 『『Tāta, rājā musāvādaṃ katvāpi amhākaṃ ṭhānantaraṃ harituṃ na sakkhissati. Kataradivase pana karissatī』』ti? 『『Ito kira sattame divase』』ti. 『『Tena hi tadā mayhaṃ āroceyyāsī』』ti. Sattame divase mahājanā 『『musāvādaṃ passissāmā』』ti rājaṅgaṇe sannipatitvā mañcātimañce bandhitvā aṭṭhaṃsu. Kumāro gantvā pitu ārocesi. Rājā alaṅkatapaṭiyatto nikkhamma mahājanamajjhe rājaṅgaṇe ākāse aṭṭhāsi. Tāpaso ākāsenāgantvā rañño purato nisīdanacammaṃ attharitvā ākāse pallaṅkena nisīditvā 『『saccaṃ kira tvaṃ mahārāja, musāvādaṃ katvā khuddakaṃ mahallakaṃ katvā tassa ṭhānantaraṃ dātukāmosī』』ti? 『『Āma ācariya, evaṃ me kathita』』nti. Atha naṃ so ovadanto 『『mahārāja, musāvādo nāma bhāriyo guṇaparidhaṃsako catūsu apāyesu nibbattāpeti. Rājā nāma musāvādaṃ karonto dhammaṃ hanati, so dhammaṃ hanitvā sayameva haññatī』』ti vatvā paṭhamaṃ gāthamāha –

45.

『『Dhammo have hato hanti, nāhato hanti kiñcanaṃ;

Tasmā hi dhammaṃ na hane, mā tvaṃ dhammo hato hanī』』ti.

Tattha dhammoti jeṭṭhāpacāyanadhammo idhādhippeto.

Atha naṃ uttaripi ovadanto 『『sace, mahārāja, musāvādaṃ karissasi, catasso iddhiyo antaradhāyissantī』』ti vatvā dutiyaṃ gāthamāha –

46.

『『Alikaṃ bhāsamānassa, apakkamanti devatā;

Pūtikañca mukhaṃ vāti, sakaṭṭhānā ca dhaṃsati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare』』ti.

Tattha apakkamanti devatāti mahārāja, sace alikaṃ bhaṇissasi, cattāro devaputtā ārakkhaṃ chaḍḍetvā antaradhāyissantīti adhippāyenetaṃ vadati. Pūtikañca mukhaṃ vātīti mukhañca te kāyo ca ubho pūtigandhaṃ vāyissantīti sandhāyāha. Sakaṭṭhānā ca dhaṃsatīti ākāsato bhassitvā pathaviṃ pavisissasīti dīpento evamāha.

Taṃ sutvā rājā bhīto korakalambaṃ olokesi. Atha naṃ so 『『mā bhāyi, mahārāja, nanu mayā paṭhamameva tumhākaṃ etaṃ kathita』』nti āha. Rājā kapilassa vacanaṃ sutvāpi anādiyitvā attanā kathitameva purato karonto 『『tvaṃsi, bhante, kaniṭṭho, korakalambo jeṭṭho』』ti āha. Athassa saha musāvādena cattāro devaputtā 『『tādisassa musāvādino ārakkhaṃ na gaṇhissāmā』』ti khagge pādamūle chaḍḍetvā antaradhāyiṃsu, mukhaṃ bhinnakukkuṭaṇḍapūti viya, kāyo vivaṭavaccakuṭī viya duggandhaṃ vāyi, ākāsato bhassitvā pathaviyaṃ patiṭṭhahi, catassopi iddhiyo parihāyiṃsu. Atha naṃ mahāpurohito 『『mā bhāyi, mahārāja, sace saccaṃ bhaṇissasi, sabbaṃ te pākatikaṃ karissāmī』』ti vatvā tatiyaṃ gāthamāha –

47.

『『Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiyaṃ tiṭṭha cetiyā』』ti.

Tattha bhūmiyaṃ tiṭṭhāti bhūmiyaṃyeva patiṭṭha, puna ākāsaṃ laṅghituṃ na sakkhissasīti attho.

So 『『passa, mahārāja, paṭhamaṃ musāvādeneva te catasso iddhiyo antarahitā, sallakkhehi, idānipi sakkā pākatikaṃ kātu』』nti vuttopi 『『evaṃ vatvā tumhe maṃ vañcetukāmā』』ti dutiyampi musāvādaṃ bhaṇitvā yāva gopphakā pathaviṃ pāvisi. Atha naṃ punapi brāhmaṇo 『『sallakkhehi, mahārāja, idānipi sakkā pākatikaṃ kātu』』nti vatvā catutthaṃ gāthamāha –

48.

『『Akāle vassatī tassa, kāle tassa na vassati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare』』ti.

Tattha tassāti yo jānanto pucchitaṃ pañhaṃ musāvādaṃ katvā aññathā byākaroti, tassa rañño vijite devo yuttakāle avassitvā akāle vassatīti attho.

Atha naṃ punapi musāvādaphalena yāva jaṅghā pathaviṃ paviṭṭhaṃ 『『sallakkhehi, mahārājā』』ti vatvā pañcamaṃ gāthamāha –

49.

『『Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiṃ pavisa cetiyā』』ti.

So tatiyampi 『『tvaṃsi, bhante, kaniṭṭho, jeṭṭho korakalambo』』ti musāvādameva katvā yāva jāṇukā pathaviṃ pāvisi. Atha naṃ punapi 『『sallakkhehi, mahārājā』』ti vatvā dve gāthā abhāsi –

50.

『『Jivhā tassa dvidhā hoti, uragasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

51.

『『Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā』』ti.

Imā dve gāthā vatvā 『『idāni sakkā pākatikaṃ kātu』』nti āha. Rājā tassa vacanaṃ sutvāpi anādiyitvā 『『tvaṃsi, bhante, kaniṭṭho, jeṭṭho korakalambo』』ti catutthampi musāvādaṃ katvā yāva kaṭito pathaviṃ pāvisi. Atha naṃ brāhmaṇo 『『sallakkhehi, mahārājā』』ti vatvā puna dve gāthā abhāsi –

52.

『『Jivhā tassa na bhavati, macchasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

53.

『『Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā』』ti.

Tattha macchassevāti nibbattanibbattaṭṭhāne musāvādino macchassa viya kathanasamatthā jivhā na hoti, mūgova hotīti attho.

So pañcamampi 『『tvaṃsi kaniṭṭho, jeṭṭho korakalambo』』ti musāvādaṃ katvā yāva nābhito pathaviṃ pāvisi. Atha naṃ brāhmaṇo punapi 『『sallakkhehi, mahārājā』』ti vatvā dve gāthā abhāsi –

54.

『『Thiyova tassa jāyanti, na pumā jāyare kule;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

55.

『『Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā』』ti.

Tattha thiyovāti nibbattanibbattaṭṭhāne musāvādissa dhītarova jāyanti, puttā na jāyantīti attho.

Rājā tassa vacanaṃ anādiyitvā chaṭṭhampi tatheva musāvādaṃ bhaṇitvā yāva thanā pathaviṃ pāvisi. Atha naṃ punapi brāhmaṇo 『『sallakkhehi, mahārājā』』ti vatvā dve gāthā abhāsi –

56.

『『Puttā tassa na bhavanti, pakkamanti disodisaṃ;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

57.

『『Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā』』ti.

Tattha pakkamantīti sace musāvādissa puttā bhavanti, mātāpitūnaṃ anupakārā hutvā palāyantīti attho.

So pāpamittasaṃsaggadosena tassa vacanaṃ anādiyitvā sattamampi tatheva musāvādaṃ akāsi. Athassa pathavī vivaraṃ adāsi, avīcito jālā uṭṭhahitvā gaṇhi.

58.

『『Sa rājā isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ cecco, hīnatto patva pariyāyaṃ.

59.

Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhita』』nti. –

Imā dve abhisambuddhagāthā honti.

Tattha sa rājāti bhikkhave, so rājā cetiyo pubbe antalikkhacaro hutvā pacchā isinā abhisatto parihīnasabhāvo hutvā. Patva pariyāyanti attano kālapariyāyaṃ patvā pathaviṃ pāvisīti attho. Tasmāti yasmā cetiyarājā chandāgamanena avīciparāyaṇo jāto, tasmā. Aduṭṭhacittoti chandādīhi adūsitacitto hutvā saccameva bhāseyya.

Mahājano 『『cetiyarājā isiṃ akkositvā musāvādaṃ katvā avīciṃ paviṭṭho』』ti bhayappatto ahosi. Rañño pañca puttā āgantvā brāhmaṇassa pādesu patitvā 『『amhākaṃ avassayo hohī』』ti vadiṃsu. Brāhmaṇo 『『tātā, tumhākaṃ pitā dhammaṃ nāsetvā musāvādaṃ katvā isiṃ akkositvā avīciṃ upapanno, dhammo nāmesa hato hanati, tumhehi na sakkā idha vasitu』』nti vatvā tesu sabbajeṭṭhakaṃ 『『ehi tvaṃ, tāta, pācīnadvārena nikkhamitvā ujukaṃ gacchanto sabbasetaṃ sattapatiṭṭhaṃ hatthiratanaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ hatthipuraṃ nāma bhavissatī』』ti āha. Dutiyaṃ āmantetvā 『『tvaṃ, tāta, dakkhiṇadvārena nikkhamitvā ujukameva gacchanto sabbasetaṃ assaratanaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ assapuraṃ nāma bhavissatī』』ti āha. Tatiyaṃ āmantetvā 『『tvaṃ, tāta, pacchimadvārena nikkhamitvā ujukameva gacchanto kesarasīhaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ sīhapuraṃ nāma bhavissatī』』ti āha. Catutthaṃ āmantetvā 『『tvaṃ, tāta, uttaradvārena nikkhamitvā ujukameva gacchanto sabbaratanamayaṃ cakkapañjaraṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ uttarapañcālaṃ nāma bhavissatī』』ti āha. Pañcamaṃ āmantetvā 『『tāta, tayā imasmiṃ ṭhāne vasituṃ na sakkā, imasmiṃ nagare mahāthūpaṃ katvā nikkhamitvā pacchimuttarāya disāya ujukameva gacchanto dve pabbate aññamaññaṃ paharitvā paharitvā daddarasaddaṃ karonte passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ daddarapuraṃ nāma bhavissatī』』ti āha. Te pañcapi janā tāya tāya saññāya gantvā tasmiṃ tasmiṃ ṭhāne nagarāni māpetvā vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā 『『na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭho』』ti vatvā jātakaṃ samodhānesi – 『『tadā cetiyarājā devadatto ahosi, kapilabrāhmaṇo pana ahameva ahosi』』nti.

Cetiyajātakavaṇṇanā chaṭṭhā.

[423] 7. Indriyajātakavaṇṇanā

Yoindriyānanti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā 『『na sakkā agāramajjhe vasantena ekantaparipuṇṇaṃ ekantaparisuddhaṃ brahmacariyaṃ carituṃ, niyyānikasāsane pabbajitvā dukkhassantaṃ karissāmī』』ti ghare vibhavaṃ puttadārassa niyyādetvā nikkhamitvā satthāraṃ pabbajjaṃ yāci. Satthāpissa pabbajjaṃ dāpesi. Tassa ācariyupajjhāyehi saddhiṃ piṇḍāya carato navakattā ceva bhikkhūnaṃ bahubhāvena ca kulaghare vā āsanasālāya vā āsanaṃ na pāpuṇāti, saṅghanavakānaṃ koṭiyaṃ pīṭhakaṃ vā phalakaṃ vā pāpuṇāti. Āhāropi uḷuṅkapiṭṭhena ghaṭṭitā bhinnasitthakayāgu vā pūtisukkhakhajjakaṃ vā jhāmasukkhakūro vā pāpuṇāti, yāpanapamāṇaṃ na hoti. So attanā laddhaṃ gahetvā purāṇadutiyikāya santikaṃ gacchati. Athassa sā pattaṃ gahetvā vanditvā pattato bhattaṃ nīharitvā susampāditāni yāgubhattasūpabyañjanāni deti. Mahallako rasataṇhāya bajjhitvā purāṇadutiyikaṃ jahituṃ na sakkoti. Sā cintesi 『『baddho nu kho, noti vīmaṃsissāmi na』』nti.

Athekadivasaṃ janapadamanussaṃ setamattikāya nhāpetvā gehe nisīdāpetvā aññepissa katipaye parivāramanusse āṇāpetvā thokathokaṃ pānabhojanaṃ dāpesi. Te khādantā bhuñjantā nisīdiṃsu. Gehadvāre ca cakkesu goṇe bandhāpetvā ekaṃ sakaṭampi ṭhapāpesi, sayaṃ pana piṭṭhigabbhe nisīditvā pūve paci. Mahallako āgantvā dvāre aṭṭhāsi. Taṃ disvā eko mahallakapuriso 『『ayye, eko thero dvāre ṭhito』』ti āha. 『『Vanditvā aticchāpehī』』ti. So 『『aticchatha, bhante』』ti punappunaṃ kathetvāpi taṃ agacchantaṃ disvā 『『ayye, thero na gacchatī』』ti āha. Sā āgantvā sāṇiṃ ukkhipitvā oloketvā 『『ambho ayaṃ mama dārakapitā』』ti vatvā nikkhamitvā pattaṃ gahetvā gehaṃ pavesetvā parivisitvā bhojanapariyosāne vanditvā 『『bhante, tumhe idheva parinibbāyatha, mayaṃ ettakaṃ kālaṃ aññaṃ kulaṃ na gaṇhimha, asāmike pana ghare gharāvāso na saṇṭhāti, mayaṃ aññaṃ kulaṃ gaṇhāma, dūraṃ janapadaṃ gacchissāma, tumhe appamattā hotha, sace me doso atthi, khamathā』』ti āha. Mahallakassa hadayaphālanakālo viya ahosi. Atha naṃ 『『ahaṃ taṃ jahituṃ na sakkomi, mā gaccha, vibbhamissāmi, asukaṭṭhāne me sāṭakaṃ pesehi, pattacīvaraṃ paṭicchāpetvā āgacchissāmī』』ti āha. Sā 『『sādhū』』ti sampaṭicchi. Mahallako vihāraṃ gantvā ācariyupajjhāye pattacīvaraṃ paṭicchāpento 『『kasmā, āvuso, evaṃ karosī』』ti vutto 『『purāṇadutiyikaṃ jahituṃ na sakkomi vibbhamissāmī』』ti āha. Atha naṃ te anicchantaññeva satthu santikaṃ netvā 『『kiṃ, bhikkhave, imaṃ anicchantaññeva ānayitthā』』ti vutte 『『bhante, ayaṃ ukkaṇṭhitvā vibbhamitukāmo』』ti vadiṃsu. Atha naṃ satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchi. 『『Saccaṃ, bhante』』ti. 『『Ko taṃ ukkaṇṭhāpesī』』ti? 『『Purāṇadutiyikā bhante』』ti vutte 『『bhikkhu na idāneva sā itthī tuyhaṃ anatthakārikā, pubbepi tvaṃ taṃ nissāya catūhi jhānehi parihīno mahādukkhaṃ patvā maṃ nissāya tamhā dukkhā muccitvā naṭṭhajjhānaṃ paṭilabhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohitaṃ paṭicca tassa brāhmaṇiyā kucchimhi nibbatti. Jātadivase cassa sakalanagare āvudhāni pajjaliṃsu, tenassa 『『jotipālakumāro』』ti nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā rañño sippaṃ dassetvā issariyaṃ pahāya kañci ajānāpetvā aggadvārena nikkhamitvā araññaṃ pavisitvā sakkadattiye kaviṭṭhakaassame isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattesi. Taṃ tattha vasantaṃ anekāni isisatāni parivāresuṃ, mahāsamāgamo ahosi. So sarabhaṅgasatthā nāma ahosi, tassa satta antevāsikajeṭṭhakā ahesuṃ. Tesu sālissaro nāma isi kaviṭṭhakaassamā nikkhamitvā suraṭṭhajanapade puratthimajanapade sātodikāya nāma nadiyā tīre anekasahassaisiparivāro vasi. Meṇḍissaro nāma isi pajjotakapañcālarañño vijite kalabbacūḷakaṃ nāma nigamaṃ nissāya anekasahassaisiparivāro vasi. Pabbato nāma isi ekaṃ aṭavijanapadaṃ nissāya anekasahassaisiparivāro vasi. Kāḷadevilo nāma isi avantidakkhiṇāpathe ekagghanaselaṃ nissāya anekasahassaisiparivāro vasi. Kisavaccho nāma isi ekakova daṇḍakirañño kumbhavatīnagaraṃ nissāya uyyāne vasi. Anupiyatāpaso pana bodhisattassa upaṭṭhāko tassa santike vasi. Nārado nāma isi kāḷadevilassa kaniṭṭho majjhimadese ārañjaragirimhi pabbatajālantare ekakova ekasmiṃ guhāleṇe vasi.

Ārañjaragirino nāma avidūre eko ākiṇṇamanusso nigamo atthi, tesaṃ antare mahatī nadī atthi, taṃ nadiṃ bahū manussā otaranti. Uttamarūpadharā vaṇṇadāsiyopi purise palobhayamānā tassā nadiyā tīre nisīdanti. Nāradatāpaso tāsu ekaṃ disvā paṭibaddhacitto hutvā jhānaṃ antaradhāpetvā nirāhāro parisussanto kilesavasaṃ gantvā sattāhaṃ vasitvā nipajji. Athassa bhātā kāḷadevilo āvajjento taṃ kāraṇaṃ ñatvā ākāsenāgantvā leṇaṃ pāvisi. Nārado taṃ disvā 『『kasmā bhavaṃ āgatosī』』ti āha. 『『Bhavaṃ 『akallako』ti bhavantaṃ paṭijaggituṃ āgatomhī』』ti. Atha naṃ so 『『abhūtaṃ kathaṃ kathesi, alikaṃ tucchaṃ kathesī』』ti musāvādena niggaṇhi. So 『『netaṃ pahātuṃ vaṭṭatī』』ti sālissaraṃ ānesi, meṇḍissaraṃ ānesi, pabbatampi ānesi. Itaropi te tayo musāvādena niggaṇhi. Kāḷadevilo 『『sarabhaṅgasatthāraṃ ānessāmī』』ti ākāsenāgantvā taṃ ānesi. So āgantvā taṃ disvā 『『indriyavasaṃ gato』』ti ñatvā 『『kacci nārada, indriyānaṃ vasaṃ gato』』ti pucchi. Itarena taṃ sutvāva uṭṭhāya vanditvā 『『āma, ācariyā』』ti vutte 『『nārada, indriyavasaṃ gatā nāma imasmiṃ attabhāve sussantā dukkhaṃ anubhavitvā dutiye attabhāve niraye nibbattantī』』ti vatvā paṭhamaṃ gāthamāha –

60.

『『Yo indriyānaṃ kāmena, vasaṃ nārada gacchati;

So pariccajjubho loke, jīvantova visussatī』』ti.

Tattha yo indriyānanti nārada, yo puriso rūpādīsu subhākāraṃ gahetvā kilesakāmavasena channaṃ indriyānaṃ vasaṃ gacchati. Pariccajjubho loketi so manussalokañca devalokañcāti ubholoke pariccajitvā nirayādīsu nibbattantīti attho. Jīvantova visussatīti jīvantoyeva attanā icchitaṃ kilesavatthuṃ alabhanto sokena visussati, mahādukkhaṃ pāpuṇātīti.

Taṃ sutvā nārado 『『ācariya, kāmasevanaṃ nāma sukhaṃ, evarūpaṃ sukhaṃ kiṃ sandhāya dukkhanti vadasī』』ti pucchi. Athassa sarabhaṅgo 『『tena hi suṇāhī』』ti dutiyaṃ gāthamāha –

61.

『『Sukhassānantaraṃ dukkhaṃ, dukkhassānantaraṃ sukhaṃ;

Sosi patto sukhā dukkhaṃ, pāṭikaṅkha varaṃ sukha』』nti.

Tattha sukhassānantaranti kāmasukhassa anantaraṃ nirayadukkhaṃ. Dukkhassāti sīlarakkhaṇadukkhassa anantaraṃ dibbamānusakasukhañceva nibbānasukhañca. Idaṃ vuttaṃ hoti – nārada, ime hi sattā kāmasevanasamaye kālaṃ katvā ekantadukkhe niraye nibbattanti, sīlaṃ rakkhantā vipassanāya kammaṃ karontā ca pana kilamanti, te dukkhena sīlaṃ rakkhitvā sīlabalena vuttappakāraṃ sukhaṃ labhanti, idaṃ dukkhaṃ sandhāyāhaṃ evaṃ vadāmīti. Sosi pattoti so tvaṃ nārada, idāni jhānasukhaṃ nāsetvā tato sukhā mahantaṃ kāmanissitaṃ cetasikadukkhaṃ patto. Pāṭikaṅkhāti idaṃ kilesadukkhaṃ chaḍḍetvā puna tadeva varaṃ uttamaṃ jhānasukhaṃ iccha patthehīti.

Nārado 『『idaṃ ācariya, dukkhaṃ dussahaṃ, na taṃ adhivāsetuṃ sakkomī』』ti āha. Atha naṃ mahāsatto 『『nārada, dukkhaṃ nāma uppannaṃ adhivāsetabbamevā』』ti vatvā tatiyaṃ gāthamāha –

62.

『『Kicchakāle kicchasaho, yo kicchaṃ nātivattati;

Sa kicchantaṃ sukhaṃ dhīro, yogaṃ samadhigacchatī』』ti.

Tattha nātivattatīti nānuvattati, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – nārada, yo kāyikacetasikadukkhasaṅkhātassa kicchassa uppannakāle appamatto tassa kicchassa haraṇūpāyaṃ karonto kicchasaho hutvā taṃ kicchaṃ nānuvattati, tassa vase avattitvā tehi tehi upāyehi taṃ kicchaṃ abhibhavati vināseti, so dhīro kicchassa antimasaṅkhātaṃ nirāmisasukhasaṅkhātaṃ jhānasukhaṃ adhigacchati, taṃ vā kicchantaṃ yogasukhaṃ adhigacchati, akilamantova pāpuṇātīti.

So 『『ācariya, kāmasukhaṃ nāma uttamasukhaṃ, na taṃ jahituṃ sakkomī』』ti āha. Atha naṃ mahāsatto 『『nārada, dhammo nāma na kenaci kāraṇena nāsetabbo』』ti vatvā catutthaṃ gāthamāha –

63.

『『Na heva kāmāna kāmā, nānatthā nātthakāraṇā;

Na katañca niraṅkatvā, dhammā cavitumarahasī』』ti.

Tattha kāmāna kāmāti kāmānaṃ kāmā, vatthukāmānaṃ patthanāyāti attho. Nānatthā nātthakāraṇāti na anatthato na atthakāraṇā. Na katañca niraṅkatvāti katañca nipphāditaṃ jhānaṃ niraṃkatvā. Idaṃ vuttaṃ hoti – nārada, na heva vatthukāmapatthanāya dhammā cavitumarahasi, ekasmiṃ anatthe uppanne taṃ paṭihanitukāmo nānatthā na atthenapi kāraṇabhūtena dhammā cavitumarahasi, 『『asuko nāma me attho uppajjissatī』』ti evampi atthakāraṇāpi na dhammā cavitumarahasi, kataṃ pana nipphāditaṃ jhānasukhaṃ niraṃkatvā vināsetvā neva dhammā cavitumarahasīsi.

Evaṃ sarabhaṅgena catūhi gāthāhi dhamme desite kāḷadevilo attano kaniṭṭhaṃ ovadanto pañcamaṃ gāthamāha –

64.

『『Dakkhaṃ gahapatī sādhu, saṃvibhajjañca bhojanaṃ;

Ahāso atthalābhesu, atthabyāpatti abyatho』』ti.

Tattha dakkhaṃ gahapatīti nārada gharāvāsaṃ vasantānaṃ gahapatīnaṃ bhoguppādanatthāya analasyachekakusalabhāvasaṅkhātaṃ dakkhaṃ nāma sādhu, dakkhabhāvo bhaddako. Saṃvibhajjañca bhojananti dukkhena uppāditabhogānaṃ dhammikasamaṇabrāhmaṇehi saddhiṃ saṃvibhajitvā paribhogakaraṇaṃ dutiyaṃ sādhu. Ahāso atthalābhesūti mahante issariye uppanne appamādavasena ahāso anuppilāvitattaṃ tatiyaṃ sādhu. Atthabyāpattīti yadā pana attano atthabyāpatti yasavināso hoti, tadā abyatho akilamanaṃ catutthaṃ sādhu, tasmā tvaṃ, nārada, 『『jhānaṃ me antarahita』』nti mā soci, sace indriyānaṃ vasaṃ na gamissasi, naṭṭhampi te jhānaṃ puna pākatikameva bhavissatīti.

Taṃ puna kāḷadevilena nāradassa ovaditabhāvaṃ ñatvā satthā abhisambuddho hutvā chaṭṭhaṃ gāthamāha –

65.

『『Ettāvatetaṃ paṇḍiccaṃ, api so devilo bravi;

Na yito kiñci pāpiyo, yo indriyānaṃ vasaṃ vaje』』ti.

Tassattho – bhikkhave, ettakaṃ etaṃ paṇḍiccaṃ soyaṃ devilo abravi. Yo pana kilesavasena indriyānaṃ vasaṃ vajati, ito añño pāpiyo natthīti.

Atha naṃ sarabhaṅgo āmantetvā 『『nārada, idaṃ tāva suṇa, yo hi paṭhamameva kattabbayuttakaṃ na karoti, so araññaṃ paviṭṭhamāṇavako viya socati paridevatī』』ti vatvā atītaṃ āhari.

Atīte ekasmiṃ kāsinigame eko brāhmaṇamāṇavo abhirūpo ahosi thāmasampanno nāgabalo. So cintesi – 『『kiṃ me kasikammādīni katvā mātāpitūhi puṭṭhehi, kiṃ puttadārena, kiṃ dānādīhi puññehi katehi, kañci aposetvā kiñci puññaṃ akatvā araññaṃ pavisitvā mige māretvā attānaṃyeva posessāmī』』ti? So pañcāvudhasannaddho himavantaṃ gantvā nānāmige vadhitvā khādanto antohimavante vidhavāya nāma nadiyā tīre giriparikkhittaṃ mahantaṃ pabbatajālaṃ patvā tattha mige vadhitvā aṅgāre pakkamaṃsaṃ khādanto vāsaṃ kappesi. So cintesi 『『ahaṃ sabbadā thāmasampanno na bhavissāmi, dubbalakāle araññe carituṃ na sakkhissāmi, idāneva nānāvaṇṇe mige pabbatajālaṃ pavesetvā dvāraṃ yojetvā araññaṃ anāhiṇḍantova yathāruciyā mige vadhitvā khādissāmī』』ti tathā akāsi. Athassa kāle atikkante taṃ kammaṃ matthakappattaṃ diṭṭhadhammavedanīyaṃ jātaṃ, attano hatthapādehi na labhi gantuṃ, aparāparaṃ parivattetuṃ nāsakkhi, neva kiñci khādanīyaṃ bhojanīyaṃ, na pānīyaṃ passi, sarīraṃ milāyi, manussapeto ahosi, gimhakāle pathavī viya sarīraṃ bhijjitvā rājiyo dassesi, so durūpo dussaṇṭhito mahādukkhaṃ anubhavi.

Evaṃ addhāne gate siviraṭṭhe sivirājā nāma 『『araññe aṅgārapakkamaṃsaṃ khādissāmī』』ti amaccānaṃ rajjaṃ niyyādetvā pañcāvudhasannaddho araññaṃ pavisitvā mige vadhitvā maṃsaṃ khādamāno anupubbena taṃ padesaṃ patvā taṃ purisaṃ disvā bhītopi satiṃ upaṭṭhapetvā 『『kosi tvaṃ ambho purisā』』ti pucchi. 『『Sāmi, manussapeto ahaṃ, attano katakammassa phalaṃ anubhomi, tvaṃ pana kosī』』ti? 『『Sivirājāhamasmī』』ti. 『『Atha kasmā idhāgatosī』』ti? 『『Migamaṃsaṃ khādanatthāyā』』ti. Athassa so 『『ahampi mahārāja, imināva kāraṇena āgantvā manussapeto jāto』』ti sabbaṃ vitthārena kathetvā attano dukkhitabhāvaṃ rañño ācikkhanto sesagāthā āha –

66.

『『Amittānaṃva hatthatthaṃ, sivi pappoti māmiva;

Kammaṃ vijjañca dakkheyyaṃ, vivāhaṃ sīlamaddavaṃ;

Ete ca yase hāpetvā, nibbatto sehi kammehi.

67.

『『Sohaṃ sahassajīnova, abandhu aparāyaṇo;

Ariyadhammā apakkanto, yathā peto tathevahaṃ.

68.

『『Sukhakāme dukkhāpetvā, āpannosmi padaṃ imaṃ;

So sukhaṃ nādhigacchāmi, ṭhito bhāṇumatāmivā』』ti.

Tattha amittānaṃva hatthatthanti amittānaṃ hatthe atthaṃ vināsaṃ viya. Sivīti rājānaṃ ālapati. Pappoti māmivāti mādiso pāpakammena pāpuṇāti, attanova kammena vināsaṃ pāpuṇātīti vuttaṃ hoti. Kammanti kasikammādibhedaṃ ājīvasādhakaṃ kiccaṃ. Vijjanti nānappakārakaṃ hatthisippādikaṃ sippaṃ. Dakkheyyanti nānappakārena bhoguppādanakosallaṃ. Vivāhanti āvāhavivāhasambandhaṃ. Sīlamaddavanti pañcavidhasīlañceva muduvacanaṃ hitakāmaṃ pāpanivāraṇaṃ kalyāṇamittatañca. So hi idha maddavoti adhippeto. Ete ca yase hāpetvāti ete ettake yasadāyake dhamme hāpetvā ca. Nibbatto sehi kammehīti attano kammehi nibbatto. Idaṃ vuttaṃ hoti – ahaṃ, mahārāja, imasmiṃ loke issariyadāyakaṃ kattabbayuttakaṃ kammaṃ akatvā sippaṃ asikkhitvā upāyena bhoge anuppādetvā āvāhavivāhaṃ akatvā sīlaṃ arakkhitvā maṃ akiccaṃ karontaṃ pāpanivāraṇasamatthe kalyāṇamitte abhajitvā ime ettake yasadāyakattā 『『yase』』ti saṅkhyaṃ gate lokappavattidhamme hāpetvā chaḍḍetvā imaṃ araññaṃ pavisitvā sayaṃ katehi pāpakammehi idāni manussapeto hutvā nibbattosmīti.

Sahassajīnovāti sahassajīnapuriso viyāti attho. Svāhaṃ sammā paṭipajjitvā bhoge uppādeyyaṃ, tehi anekasahassehi bhogehi jitotipi attho. Aparāyaṇoti asaraṇo, nippatiṭṭhoti attho. Ariyadhammāti sappurisadhammato. Yathāpetoti yathā mato peto hutvā uppajjeyya, jīvamānoyeva tathā manussapeto jātosmīti attho. Sukhakāme dukkhāpetvāti sukhakāme satte dukkhāpetvā. 『『Sukhakāmo』』tipi pāṭho, sayaṃ sukhakāmo paraṃ dukkhāpetvāti attho. Āpannosmi padaṃ imanti evarūpaṃ koṭṭhāsaṃ pattosmi. Pathantipi pāṭho, idaṃ dukkhassa pathabhūtaṃ attabhāvaṃ pattosmīti attho. Ṭhito bhāṇumatāmivāti bhāṇumā vuccati aggi, vītaccikaṅgārehi samantā parikiṇṇo viya sarīre uṭṭhitena mahādāhena dayhanto kāyikacetasikasukhaṃ na vindāmīti vadati.

Evañca pana vatvā 『『ahaṃ, mahārāja, sukhakāmo paraṃ dukkhāpetvā diṭṭheva dhamme manussapeto jāto, tasmā tvaṃ pāpaṃ mā kari, attano nagaraṃ gantvā dānādīni puññāni karohī』』ti āha. Rājā tathā katvā saggapuraṃ pūresi. Sarabhaṅgasatthā imaṃ kāraṇaṃ āharitvā tāpasaṃ saññāpesi. So tassa dhammakathāya saṃvegaṃ paṭilabhitvā taṃ vanditvā khamāpetvā kasiṇaparikammaṃ katvā naṭṭhaṃ jhānaṃ paṭipākatikaṃ akāsi. Sarabhaṅgo tassa tattha vasituṃ adatvā taṃ ādāya attano assamaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

Tadā nārado ukkaṇṭhitabhikkhu ahosi, nagarasobhiṇī purāṇadutiyikā, sālissaro sāriputto, meṇḍissaro kassapo, pabbato anuruddho, kāḷadevilo kaccāyano, anupiyo ānando, kisavaccho mahāmoggallāno, sarabhaṅgo pana ahameva ahosinti.

Indriyajātakavaṇṇanā sattamā.

[424] 8. Ādittajātakavaṇṇanā

Ādittasminti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Asadisadānaṃ mahāgovindasuttavaṇṇanāto (dī. ni. aṭṭha. 2.296) vitthāretvā kathetabbaṃ. Tassa pana dinnadivasato dutiyadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, kosalarājā vicinitvāva , puññakkhettaṃ ñatvā buddhappamukhassa ariyasaṅghassa asadisadānaṃ adāsī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, rañño vicinitvā anuttare puññakkhette dānapatiṭṭhāpanaṃ, porāṇakapaṇḍitāpi vicinitvāva mahādānaṃ adaṃsū』』ti vatvā atītaṃ āhari.

Atīte siviraṭṭhe roruvanagare roruvamahārājā nāma dasa rājadhamme akopetvā catūhi saṅgahavatthūhi janaṃ saṅgaṇhanto mahājanassa mātāpituṭṭhāne ṭhatvā kapaṇaddhikavanibbakayācakādīnaṃ mahādānaṃ pavattesi. Tassa samuddavijayā nāma aggamahesī ahosi paṇḍitā ñāṇasampannā. So ekadivasaṃ dānaggaṃ olokento 『『mayhaṃ dānaṃ dussīlā lolasattā bhuñjanti, taṃ maṃ na hāseti, ahaṃ kho pana sīlavantānaṃ aggadakkhiṇeyyānaṃ paccekabuddhānaṃ dātukāmo, te ca himavantapadese vasanti, ko nu kho te nimantetvā ānessati, kaṃ pesessāmī』』ti cintetvā tamatthaṃ deviyā ārocesi. Atha naṃ sā āha 『『mahārāja, mā cintayittha, amhākaṃ dātabbadānabalena sīlabalena saccabalena pupphāni pesetvā paccekabuddhe nimantetvā tesaṃ āgatakāle sabbaparikkhārasampannadānaṃ dassāmā』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā 『『sakalanagaravāsino sīlaṃ samādiyantū』』ti nagare bheriṃ carāpetvā sayampi saparijano uposathaṅgāni adhiṭṭhāya mahādānaṃ pavattetvā sumanapupphapuṇṇaṃ suvaṇṇasamuggaṃ gāhāpetvā pāsādā oruyha rājaṅgaṇe ṭhatvā pañcaṅgāni pathaviyaṃ patiṭṭhāpetvā pācīnadisābhimukho vanditvā 『『pācīnadisāya arahante vandāmi, sace amhākaṃ koci guṇo atthi, amhesu anukampaṃ katvā amhākaṃ bhikkhaṃ gaṇhathā』』ti vatvā satta pupphamuṭṭhiyo khipi. Pācīnadisāya paccekabuddhānaṃ abhāvena punadivase nāgamiṃsu. Dutiyadivase dakkhiṇadisaṃ namassi, tatopi nāgatā. Tatiyadivase pacchimadisaṃ namassi, tatopi nāgatā. Catutthadivase uttaradisaṃ namassi, namassitvā ca pana 『『uttarahimavantapadesavāsino paccekabuddhā amhākaṃ bhikkhaṃ gaṇhantū』』ti satta pupphamuṭṭhiyo vissajjesi. Pupphāni gantvā nandamūlakapabbhāre pañcannaṃ paccekabuddhasatānaṃ upari patiṃsu.

Te āvajjamānā raññā attano nimantitabhāvaṃ ñatvā punadivase satta paccekabuddhe āmantetvā 『『mārisā, rājā vo nimanteti, tassa saṅgahaṃ karothā』』ti vadiṃsu. Satta paccekabuddhā ākāsenāgantvā rājadvāre otariṃsu. Te disvā rājā somanassajāto vanditvā pāsādaṃ āropetvā mahantaṃ sakkāraṃ katvā dānaṃ datvā bhattakiccapariyosāne punadivasatthāya punadivasatthāyāti evaṃ cha divase nimantetvā sattame divase sabbaparikkhāradānaṃ sajjetvā sattaratanakhacitāni mañcapīṭhādīni paññapetvā ticīvarādike sabbasamaṇaparibhoge sattannaṃ paccekabuddhānaṃ santike ṭhapetvā 『『mayaṃ ime parikkhāre tumhākaṃ demā』』ti vatvā tesaṃ bhattakiccapariyosāne rājā ca devī ca ubhopi namassamānā aṭṭhaṃsu. Atha nesaṃ anumodanaṃ karonto saṅghatthero dve gāthā abhāsi –

69.

『『Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;

Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

70.

『『Evamādīpito loko, jarāya maraṇena ca;

Nīharetheva dānena, dinnaṃ hoti sunīhata』』nti.

Tattha ādittasminti taṅkhaṇe pajjalite. Bhājananti upakaraṇaṃ. No ca yaṃ tattha ḍayhatīti yaṃ pana tattha ḍayhati, antamaso tiṇasanthāropi, sabbaṃ tassa anupakaraṇameva hoti. Jarāya maraṇena cāti desanāsīsametaṃ, atthato panesa ekādasahi aggīhi ādīpito nāma. Nīharethevāti tato ekādasati aggīhi pajjalitalokā dasavidhadānavatthubhedaṃ taṃ taṃ parikkhāradānaṃ cetanāya nikkaḍḍhetheva. Dinnaṃ hotīti appaṃ vā bahuṃ vā yaṃ dinnaṃ, tadeva sunīhataṃ nāma hotīti.

Evaṃ saṅghatthero anumodanaṃ katvā 『『appamatto hohi, mahārājā』』ti rañño ovādaṃ datvā ākāse uppatitvā pāsādakaṇṇikaṃ dvidhā katvā gantvā nandamūlakapabbhāreyeva otari. Tassa dinnaparikkhāropi teneva saddhiṃ uppatitvā nandamūlakapabbhāreyeva otari. Rañño ca deviyā ca sakalasarīraṃ pītiyā puṇṇaṃ ahosi. Evaṃ tasmiṃ gate avasesāpi –

71.

『『Yo dhammaladdhassa dadāti dānaṃ, uṭṭhānavīriyādhigatassa jantu;

Atikkamma so vetaraṇiṃ yamassa, dibbāni ṭhānāni upeti macco.

72.

『『Dānañca yuddhañca samānamāhu, appāpi santā bahuke jinanti;

Appampi ce saddahāno dadāti, teneva so hoti sukhī parattha.

73.

『『Viceyya dānaṃ sugatappasatthaṃ, ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhette.

74.

『『Yo pāṇabhūtāni aheṭhayaṃ caraṃ, parūpavādā na karoti pāpaṃ;

Bhīruṃ pasaṃsanti na tattha sūraṃ, bhayā hi santo na karonti pāpaṃ.

75.

『『Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

76.

『『Addhā hi dānaṃ bahudhā pasatthaṃ, dānā ca kho dhammapadaṃva seyyo;

Pubbeva hi pubbatareva santo, nibbānamevajjhagamuṃ sapaññā』』ti. –

Evamekekāya gāthāya anumodanaṃ katvā tatheva agamiṃsu saddhiṃ parikkhārehi.

Tattha dhammaladdhassāti khīṇāsavaṃ ādiṃ katvā yāva sukkhavipassakayogāvacaro puggalo dhammassa laddhattā dhammaladdho nāma. Sveva uṭṭhānavīriyena tassa dhammassa adhigatattā uṭṭhānavīriyādhigato nāma. Tassa puggalassa yo jantu dadāti dānanti attho, dhammena laddhassa uṭṭhānasaṅkhātena vīriyena adhigatassa deyyadhammassa aggaṃ gahetvā yo jantu sīlavantesu dānaṃ dadātītipi attho. Upayogatthe vā sāmivacanaṃ katvāpettha attho veditabbo. Vetaraṇinti desanāsīsametaṃ, aṭṭha mahāniraye soḷasa ca ussade atikkamitvāti attho. Dibbāni ṭhānāni upetīti devaloke uppajjati.

Samānamāhūti sadisaṃ vadanti. Khayabhīrukassa hi dānaṃ natthi, bhayabhīrukassa yuddhaṃ natthi. Jīvite ālayaṃ vijahitvā yujjantova yujjhituṃ sakkoti, bhogesu ālayaṃ vijahitvā dāyako dātuṃ sakkoti, teneva taṃ ubhayaṃ 『『samāna』』nti vadanti. Appāpi santāti thokāpi samānā pariccattajīvitā bahuke jinanti, evameva appāpi muñcacetanā bahumpi maccheracittaṃ lobhādiṃ vā kilesagahanaṃ jināti. Appampi ceti thokampi ce deyyadhammaṃ kammañca phalañca saddahanto deti. Teneva soti tena parittadeyyadhammavatthukena parittakenāpi cāgena so parattha sukhī hoti, mahārājāti.

Viceyya dānanti dakkhiṇañca dakkhiṇeyyañca vicinitvā dinnadānaṃ. Tattha yaṃ vā taṃ vā adatvā aggaṃ paṇītaṃ deyyadhammaṃ vicinitvā dadanto dakkhiṇaṃ vicināti nāma, yesaṃ tesaṃ vā adatvā sīlādiguṇasampanne vicinitvā tesaṃ dadanto dakkhiṇeyyaṃ vicināti nāma. Sugatappasatthanti evarūpaṃ dānaṃ buddhehi pasatthaṃ. Tattha dakkhiṇeyyavicinanaṃ dassetuṃ 『『ye dakkhiṇeyyā』』tiādi vuttaṃ. Tattha dakkhiṇeyyāti dakkhiṇāya anucchavikā buddhādayo.

Pāṇabhūtānīti pāṇasaṅkhātāni bhūtāni. Aheṭhayaṃ caranti kāruññena aviheṭhayanto caramāno. Parūpavādāti parūpavādabhayena pāpaṃ na karoti. Bhīrunti upavādabhīrukaṃ. Na tattha sūranti yo pana ayonisomanasikārena tasmiṃ upavāde sūro hoti, taṃ paṇḍitā nappasaṃsanti. Bhayā hīti upavādabhayena hi paṇḍitā pāpaṃ na karonti.

Hīnena brahmacariyenāti bāhiratitthāyatane tāva methunaviratisīlamattakaṃ hīnaṃ brahmacariyaṃ nāma, tena khattiyakule uppajjati. Jhānassa upacāramattaṃ majjhimaṃ, tena devaloke uppajjati. Aṭṭha samāpattiyo uttamaṃ, tena brahmaloke uppajjanto visujjhati nāma. Sāsane pana sīlavantasseva ekaṃ devanikāyaṃ paṇidhāya brahmacariyaṃ hīnaṃ nāma, parisuddhasīlasseva samāpattinibbattanaṃ majjhimaṃ nāma, parisuddhasīle ṭhatvā vipassanaṃ vaḍḍhetvā arahattuppatti uttamaṃ nāma.

Osānagāthāya ayamattho – mahārāja, kiñcāpi ekaṃseneva dānaṃ bahudhā pasatthaṃ vaṇṇitaṃ, dānato pana samathavipassanāsaṅkhātaṃ nibbānasaṅkhātañca dhammakoṭṭhāsabhūtaṃ dhammapadameva uttaritaraṃ. Kiṃkāraṇā? Pubbeva hi imasmiṃ kappe kassapadasabalādayo pubbatareva vessabhūdasabalādayo santo sappurisā sapaññā samathavipassanaṃ bhāvetvā nibbānameva ajjhagamuṃ adhigatāti.

Evaṃ satta paccekabuddhā anumodanāya rañño amatamahānibbānaṃ vaṇṇetvā rājānaṃ appamādena ovaditvā vuttanayeneva attano vasanaṭṭhānameva gatā. Rājāpi saddhiṃ aggamahesiyā dānaṃ datvā yāvajīvaṃ ṭhatvā tato cavitvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ pubbepi paṇḍitā viceyya dānaṃ adaṃsū』』ti vatvā jātakaṃ samodhānesi – 『『tadā paccekabuddhā parinibbāyiṃsu, samuddavijayā rāhulamātā ahosi, roruvamahārājā pana ahameva ahosi』』nti.

Ādittajātakavaṇṇanā aṭṭhamā.

[425] 9. Aṭṭhānajātakavaṇṇanā

Gaṅgā kumudinīti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kiṃkāraṇā』』ti vatvā 『『kilesavasenā』』ti vutte 『『bhikkhu mātugāmo nāma akataññū mittadubbhī avissāsanīyo. Atīte paṇḍitā devasikaṃ sahassaṃ dentāpi mātugāmaṃ tosetuṃ nāsakkhiṃsu. Sā ekadivasamattaṃ sahassaṃ alabhitvāva te gīvāyaṃ gāhāpetvā nīharāpesi , evaṃ akataññū mātugāmo, mā tassa kāraṇā kilesavasaṃ gacchā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa ca putto brahmadattakumāro, bārāṇasiseṭṭhino ca putto mahādhanakumāro nāma. Te ubhopi sahapaṃsukīḷakā sahāyakā ahesuṃ, ekācariyakuleyeva sippaṃ gaṇhiṃsu. Rājakumāro pitu accayena rajje patiṭṭhāsi, seṭṭhiputtopissa santikeyeva ahosi. Bārāṇasiyañca ekā nagarasobhiṇī vaṇṇadāsī abhirūpā ahosi sobhaggappattā. Seṭṭhiputto devasikaṃ sahassaṃ datvā niccakāle tāyeva saddhiṃ abhiramanto pitu accayena seṭṭhiṭṭhānaṃ labhitvāpi na taṃ vijahi, tatheva devasikaṃ sahassaṃ datvā abhirami. Seṭṭhiputto divasassa tayo vāre rājupaṭṭhānaṃ gacchati. Athassa ekadivasaṃ rājupaṭṭhānaṃ gatassa raññā saddhiṃ samullapantasseva sūriyo atthaṅgami, andhakāraṃ jātaṃ. So rājakulā nikkhamitvā 『『idāni gehaṃ gantvā āgamanavelā natthi, nagarasobhiṇiyāyeva gehaṃ gamissāmī』』ti upaṭṭhāke uyyojetvā ekakova tassā gehaṃ pāvisi. Atha naṃ sā disvā 『『ayyaputta, sahassaṃ ābhata』』nti āha. 『『Bhadde, ahaṃ ajjeva ativikālo jāto, tasmā gehaṃ agantvā manusse uyyojetvā ekakova paviṭṭhosmi, sve pana te dve sahassāni dassāmī』』ti.

Sā cintesi 『『sacāhaṃ ajja okāsaṃ karissāmi, aññesupi divasesu tucchahatthakova āgamissati, evaṃ me dhanaṃ parihāyissati, na dānissa okāsaṃ karissāmī』』ti. Atha naṃ evamāha 『『sāmi, mayaṃ vaṇṇadāsiyo nāma, amhākaṃ sahassaṃ adatvā keḷi nāma natthī』』ti. 『『Bhadde, sve diguṇaṃ āharissāmī』』ti punappunaṃ yāci. Nagarasobhiṇī dāsiyo āṇāpesi 『『etassa idha ṭhatvā maṃ oloketuṃ mā adattha, gīvāyaṃ taṃ gahetvā nīharitvā dvāraṃ pidahathā』』ti. Taṃ sutvā dāsiyo tathā kariṃsu. Atha so cintesi 『『ahaṃ imāya saddhiṃ asītikoṭidhanaṃ khādiṃ, sā maṃ ekadivasaṃ tucchahatthaṃ disvā gīvāyaṃ gahetvā nīharāpesi, aho mātugāmo nāma pāpo nillajjo akataññū mittadubbhī』』ti. So mātugāmassa aguṇaṃ anussarantova virajji, paṭikūlasaññaṃ paṭilabhi, gharāvāsepi ukkaṇṭhito 『『kiṃ me gharāvāsena, ajjeva nikkhamitvā pabbajissāmī』』ti puna gehaṃ agantvā rājānampi adisvāva nagarā nikkhamitvā araññaṃ pavisitvā gaṅgātīre assamaṃ māpetvā isipabbajjaṃ pabbajitvā jhānābhiññāyo uppādetvā vanamūlaphalāhāro tattha vāsaṃ kappesi.

Rājā taṃ apassanto 『『kahaṃ mama sahāyo』』ti pucchi. Nagarasobhiṇiyāpi katakammaṃ sakalanagare pākaṭaṃ jātaṃ. Athassa tamatthaṃ ācikkhitvā 『『iti te deva, sahāyo lajjāya gharampi agantvā araññaṃ pavisitvā pabbajito bhavissatī』』ti āhaṃsu. Rājā taṃ sutvā nagarasobhiṇiṃ pakkosāpetvā 『『saccaṃ kira tvaṃ ekadivasaṃ sahassaṃ alabhitvā mama sahāyaṃ gīvāyaṃ gāhāpetvā nīharāpesī』』ti pucchi. 『『Saccaṃ, devā』』ti. 『『Pāpe jammī, sīghaṃ mama sahāyassa gataṭṭhānaṃ gantvā taṃ ānehi, no ce ānessasi, jīvitaṃ te natthī』』ti. Sā rañño vacanaṃ sutvā bhītā rathaṃ āruyha mahantena parivārena nagarā nikkhamitvā tassa vasanaṭṭhānaṃ pariyesantī sutavasena taṃ ṭhānaṃ sutvā tattha gantvā vanditvā 『『ayya, mayā andhabālabhāvena kataṃ dosaṃ khamatha, ahaṃ na punevaṃ karissāmī』』ti yācitvā 『『sādhu, khamāmi te, natthi me tayi āghāto』』ti vutte 『『sace me khamatha, mayā saddhiṃ rathaṃ abhiruhatha, nagaraṃ gacchissāma, gatakāle yaṃ mama ghare dhanaṃ atthi, sabbaṃ dassāmī』』ti āha. So tassā vacanaṃ sutvā 『『bhadde, idāni tayā saddhiṃ gantuṃ na sakkā, yadā pana imasmiṃ loke yena na bhavitabbaṃ, taṃ bhavissati, api nāma tadā gaccheyya』』nti vatvā paṭhamaṃ gāthamāha –

77.

『『Gaṅgā kumudinī santā, saṅkhavaṇṇā ca kokilā;

Jambū tālaphalaṃ dajjā, atha nūna tadā siyā』』ti.

Tassattho – bhadde, yathā hi kumudasarā kumudehi sañchannā tiṭṭhanti, tatheva sace sakalāpi mahāgaṅgā kumudinī sīghasotaṃ pahāya santā upasantā siyā, sabbe kokilā ca saṅkhavaṇṇā bhaveyyuṃ, sabbo jamburukkho ca tālaphalaṃ dadeyya. Atha nūna tadā siyāti atha tādise kāle amhākampi samāgamo nūna siyā, bhaveyya nāmāti vuttaṃ hoti.

Evañca vatvā punapi tāya 『『ehi, ayya, gacchāmā』』ti vutte 『『gacchissāmā』』ti vatvā 『『kasmiṃ kāle』』ti vutte 『『asukasmiñca asukasmiñcā』』ti vatvā sesagāthā abhāsi –

78.

『『Yadā kacchapalomānaṃ, pāvāro tividho siyā;

Hemantikaṃ pāvuraṇaṃ, atha nūna tadā siyā.

79.

『『Yadā makasapādānaṃ, aṭṭālo sukato siyā;

Daḷho ca avikampī ca, atha nūna tadā siyā.

80.

『『Yadā sasavisāṇānaṃ, nisseṇī sukatā siyā;

Saggassārohaṇatthāya, atha nūna tadā siyā.

81.

『『Yadā nisseṇimāruyha, candaṃ khādeyyu mūsikā;

Rāhuñca paripāteyyuṃ, atha nūna tadā siyā.

82.

『『Yadā surāghaṭaṃ pitvā, makkhikā gaṇacāriṇī;

Aṅgāre vāsaṃ kappeyyuṃ, atha nūna tadā siyā.

83.

『『Yadā bimboṭṭhasampanno, gadrabho sumukho siyā;

Kusalo naccagītassa, atha nūna tadā siyā.

84.

『『Yadā kākā ulūkā ca, mantayeyyuṃ rahogatā;

Aññamaññaṃ pihayyeyyuṃ, atha nūna tadā siyā.

85.

『『Yadā muḷālapattānaṃ, chattaṃ thirataraṃ siyā;

Vassassa paṭighātāya, atha nūna tadā siyā.

86.

『『Yadā kulako sakuṇo, pabbataṃ gandhamādanaṃ;

Tuṇḍenādāya gaccheyya, atha nūna tadā siyā.

87.

『『Yadā sāmuddikaṃ nāvaṃ, sayantaṃ savaṭākaraṃ;

Ceṭo ādāya gaccheyya, atha nūna tadā siyā』』ti.

Tattha tividhoti eko kacchapalomamayena pupphena, eko tūlena, eko ubhayenāti evaṃ tippakāro. Hemantikaṃ pāvuraṇanti himapātasamaye pāvuraṇāya bhavituṃ samattho. Atha nūna tadā siyāti atha tasmiṃ kāle mama tayā saddhiṃ ekaṃseneva saṃsaggo siyā. Evaṃ sabbattha pacchimapadaṃ yojetabbaṃ. Aṭṭālo sukatoti abhiruhitvā yujjhantaṃ purisasataṃ dhāretuṃ yathā sakkoti, evaṃ sukato. Paripāteyyunti palāpeyyuṃ. Aṅgāreti vītaccikaṅgārasanthare. Vāsaṃ kappeyyunti ekekaṃ surāghaṭaṃ pivitvā mattā vaseyyuṃ. Bimboṭṭhasampannoti bimbaphalasadisehi oṭṭhehi samannāgato. Sumukhoti suvaṇṇaādāsasadiso mukho. Pihayeyyunti aññamaññassa sampattiṃ icchantā pihayeyyuṃ pattheyyuṃ. Muḷālapattānanti saṇhānaṃ muḷālagacchapattānaṃ. Kulakoti eko khuddakasakuṇo. Sāmuddikanti samuddapakkhandanamahānāvaṃ. Sayantaṃ savaṭākaranti yantena ceva vaṭākarena ca saddhiṃ sabbasambhārayuttaṃ. Ceṭo ādāyāti yadā evarūpaṃ nāvaṃ khuddako gāmadārako hatthena gahetvā gaccheyyāti attho.

Iti mahāsatto iminā aṭṭhānaparikappena ekādasa gāthā abhāsi. Taṃ sutvā nagarasobhiṇī mahāsattaṃ khamāpetvā nagaraṃ gantvā rañño taṃ kāraṇaṃ ārocetvā attano jīvitaṃ yācitvā gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhu mātugāmo nāma akataññū mittadubbhī』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi, tāpaso pana ahameva ahosinti.

Aṭṭhānajātakavaṇṇanā navamā.

[426] 10. Dīpijātakavaṇṇanā

Khamanīyaṃyāpanīyanti idaṃ satthā veḷuvane viharanto ekaṃ eḷikaṃ ārabbha kathesi. Ekasmiñhi samaye mahāmoggallānatthero giriparikkhitte ekadvāre giribbajasenāsane vihāsi. Dvārasamīpeyevassa caṅkamo ahosi. Tadā eḷakapālakā 『『eḷakā ettha carantū』』ti giribbajaṃ pavesetvā kīḷantā viharanti. Tesu ekadivasaṃ sāyaṃ āgantvā eḷake gahetvā gacchantesu ekā eḷikā dūre caramānā eḷake nikkhamante adisvā ohīyi. Taṃ pacchā nikkhamantiṃ eko dīpiko disvā 『『khādissāmi na』』nti giribbajadvāre aṭṭhāsi. Sāpi ito cito ca olokentī taṃ disvā 『『esa maṃ māretvā khāditukāmatāya ṭhito, sace nivattitvā palāyissāmi, jīvitaṃ me natthi, ajja mayā purisakāraṃ kātuṃ vaṭṭatī』』ti cintetvā siṅgāni ukkhipitvā tassa abhimukhaṃ vegena pakkhanditvā dīpikassa 『『ito gaṇhissāmi, ito gaṇhissāmī』』ti vipphandatova gahaṇaṃ anupagantvā vegena palāyitvā eḷakānaṃ antaraṃ pāvisi. Atha thero taṃ tesaṃ kiriyaṃ disvā punadivase gantvā tathāgatassa ārocetvā 『『evaṃ bhante, sā eḷikā attano upāyakusalatāya parakkamaṃ katvā dīpikato muccī』』ti āha. Satthā 『『moggallāna, idāni tāva so dīpiko taṃ gahetuṃ nāsakkhi, pubbe pana naṃ viravantiṃ māretvā khādī』』ti vatvā tena yācito atītaṃ āhari.

Atīte magadharaṭṭhe bodhisatto ekasmiṃ gāme mahābhogakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā ciraṃ himavante vasitvā loṇambilasevanatthāya rājagahaṃ gantvā ekasmiṃyeva giribbaje paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tadā imināva niyāmena eḷakapālakesu eḷake carantesu ekadivasaṃ evameva ekaṃ eḷikaṃ pacchā nikkhamantiṃ disvā eko dīpiko 『『khādissāmi na』』nti dvāre aṭṭhāsi. Sāpi taṃ disvā 『『ajja mayhaṃ jīvitaṃ natthi, ekenupāyena iminā saddhiṃ madhurapaṭisanthāraṃ katvā hadayamassa mudukaṃ janetvā jīvitaṃ rakkhissāmī』』ti cintetvā dūratova tena saddhiṃ paṭisanthāraṃ karontī āgacchamānā paṭhamaṃ gāthamāha –

88.

『『Khamanīyaṃ yāpanīyaṃ, kacci mātula te sukhaṃ;

Sukhaṃ te ammā avaca, sukhakāmāva te maya』』nti.

Tattha sukhaṃ te ammāti mayhaṃ mātāpi 『『tumhākaṃ sukhaṃ puccheyyāsī』』ti ajja maṃ avacāti attho. Mayanti mātula mayampi tumhākaṃ sukhaṃ eva icchāmāti.

Taṃ sutvā dīpiko 『『ayaṃ dhuttikā maṃ mātulavādena vañcetukāmā, na me kakkhaḷabhāvaṃ jānātī』』ti cintetvā dutiyaṃ gāthamāha –

89.

『『Naṅguṭṭhaṃ me avakkamma, heṭhayitvāna eḷike;

Sājja mātulavādena, muñcitabbā nu maññasī』』ti.

Tassattho – tvaṃ mama naṅguṭṭhamaṇḍalaṃ akkamitvā heṭhayitvā āgacchasi, sā tvaṃ 『『ajja mātulavādena muñcitabbāhamasmī』』ti maññasi nu, evaṃ maññasi maññeti.

Taṃ sutvā itarā 『『mātula, mā evaṃ karī』』ti vatvā tatiyaṃ gāthamāha –

90.

『『Puratthāmukho nisinnosi, ahaṃ te mukhamāgatā;

Pacchato tuyhaṃ naṅguṭṭhaṃ, kathaṃ khvāhaṃ avakkami』』nti.

Tattha mukhanti abhimukhaṃ. Kathaṃ khvāhaṃ avakkaminti tava pacchato ṭhitaṃ ahaṃ kathaṃ avakkaminti attho.

Atha naṃ so 『『kiṃ kathesi eḷike, mama naṅguṭṭhassa aṭṭhitaṭṭhānaṃ nāma natthī』』ti vatvā catutthaṃ gāthamāha –

91.

『『Yāvatā caturo dīpā, sasamuddā sapabbatā;

Tāvatā mayhaṃ naṅguṭṭhaṃ, kathaṃ kho taṃ vivajjayī』』ti.

Tattha tāvatāti ettakaṃ ṭhānaṃ mama naṅguṭṭhaṃ parikkhipitvā gatanti vadati.

Taṃ sutvā eḷikā 『『ayaṃ pāpo madhurakathāya na allīyati, paṭisattu hutvā tassa kathessāmī』』ti vatvā pañcamaṃ gāthamāha –

92.

『『Pubbeva metamakkhiṃsu, mātā pitā ca bhātaro;

Dīghaṃ duṭṭhassa naṅguṭṭhaṃ, sāmhi vehāyasāgatā』』ti.

Tattha akkhiṃsūti pubbeva me etaṃ mātā ca pitā ca bhātaro ca ācikkhiṃsu. Sāmhīti sā ahaṃ ñātakānaṃ santikā tava naṅguṭṭhassa dīghabhāvaṃ sutvā tava naṅguṭṭhaṃ pariharantī vehāyasā ākāsena āgatāti.

Atha naṃ so 『『jānāmi te ahaṃ ākāsena āgatabhāvaṃ, evaṃ āgacchantī pana mayhaṃ bhakkhe nāsetvā āgatāsī』』ti vatvā chaṭṭhaṃ gāthamāha –

93.

『『Tañca disvāna āyantiṃ, antalikkhasmi eḷike;

Migasaṅgho palāyittha, bhakkho me nāsito tayā』』ti.

Taṃ sutvā itarā maraṇabhayabhītā aññaṃ kāraṇaṃ āharituṃ asakkontī 『『mātula, mā evarūpaṃ kakkhaḷakammaṃ kari, jīvitaṃ me dehī』』ti vilapi. Itaropi naṃ vilapantiññeva khandhe gahetvā māretvā khādi.

94.

『『Iccevaṃ vilapantiyā, eḷakiyā ruhagghaso;

Galakaṃ anvāvamaddi, natthi duṭṭhe subhāsitaṃ.

95.

『『Neva duṭṭhe nayo atthi, na dhammo na subhāsitaṃ;

Nikkamaṃ duṭṭhe yuñjetha, so ca sabbhiṃ na rañjatī』』ti. –

Imā dve abhisambuddhagāthā –

Tattha ruhagghasoti ruhirabhakkho lohitapāyī sāhasikadīpiko. Galakaṃ anvāvamaddīti gīvaṃ maddi, ḍaṃsitvā phālesīti attho. Nayoti kāraṇaṃ. Dhammoti sabhāvo. Subhāsitanti sukathitavacanaṃ, sabbametaṃ duṭṭhe natthīti attho. Nikkamaṃ duṭṭhe yuñjethāti bhikkhave, duṭṭhapuggale parakkamameva yuñjeyya. So ca sabbhiṃ na rañjatīti so pana puggalo sabbhiṃ sundaraṃ subhāsitaṃ na rañjati, na piyāyatīti attho. Tāpaso tesaṃ kiriyaṃ sabbaṃ addasa.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā eḷikāva etarahi eḷikā ahosi, dīpikopi etarahi dīpikova, tāpaso pana ahameva ahosi』』nti.

Dīpijātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Kaccānī aṭṭhasaddañca, sulasā ca sumaṅgalaṃ;

Gaṅgamālañca cetiyaṃ, indriyañceva ādittaṃ;

Aṭṭhānañceva dīpi ca, dasa aṭṭhanipātake.

Aṭṭhakanipātavaṇṇanā niṭṭhitā.

  1. Navakanipāto

[427] 1. Gijjhajātakavaṇṇanā

Parisaṅkupathonāmāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. So kira eko kulaputto niyyānikasāsane pabbajitvāpi atthakāmehi ācariyupajjhāyehi ceva sabrahmacārīhi ca 『『evaṃ te abhikkamitabbaṃ, evaṃ paṭikkamitabbaṃ, evaṃ ālokitabbaṃ, evaṃ vilokitabbaṃ, evaṃ samiñjitabbaṃ, evaṃ pasāritabbaṃ, evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ patto gahetabbo, yāpanamattaṃ bhattaṃ gahetvā paccavekkhitvāva paribhuñjitabbaṃ, indriyesu guttadvārena bhojane mattaññunā jāgariyamanuyuttena bhavitabbaṃ, idaṃ āgantukavattaṃ nāma jānitabbaṃ, idaṃ gamikavattaṃ nāma, imāni cuddasa khandhakavattāni, asīti mahāvattāni. Tattha te sammā vattitabbaṃ, ime terasa dhutaṅgaguṇā nāma, ete samādāya vattitabba』』nti ovadiyamāno dubbaco ahosi akkhamo appadakkhiṇaggāhī anusāsaniṃ. 『『Ahaṃ tumhe na vadāmi, tumhe pana maṃ kasmā vadatha, ahameva attano atthaṃ vā anatthaṃ vā jānissāmī』』ti attānaṃ avacanīyaṃ akāsi. Athassa dubbacabhāvaṃ ñatvā bhikkhū dhammasabhāyaṃ aguṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu dubbacosī』』ti pucchitvā 『『sacca』』nti vutte 『『kasmā bhikkhu evarūpe niyyānikasāsane pabbajitvā atthakāmānaṃ vacanaṃ na karosi, pubbepi tvaṃ paṇḍitānaṃ vacanaṃ akatvā verambhavātamukhe cuṇṇavicuṇṇo jāto』』ti vatvā atītaṃ āhari.

Atīte gijjhakūṭe pabbate bodhisatto gijjhayoniyaṃ nibbatti. Putto panassa supatto nāma gijjharājā anekasahassagijjhaparivāro thāmasampanno ahosi. So mātāpitaro posesi, thāmasampannattā pana atidūraṃ uppatati. Atha naṃ pitā 『『tāta, ettakaṃ nāma ṭhānaṃ atikkamitvā na gantabba』』nti ovadi. So 『『sādhū』』ti vatvāpi ekadivasaṃ pana vuṭṭhe deve gijjhehi saddhiṃ uppatitvā sese ohāya atibhūmiṃ gantvā verambhavātamukhaṃ patvā cuṇṇavicuṇṇabhāvaṃ pāpuṇi. Satthā tamatthaṃ dassento abhisambuddho hutvā imā gāthā abhāsi –

1.

『『Parisaṅkupatho nāma, gijjhapantho sanantano;

Tatrāsi mātāpitaro, gijjho posesi jiṇṇake;

Tesaṃ ajagaramedaṃ, accahāsi bahuttaso.

2.

『『Pitā ca puttaṃ avaca, jānaṃ uccaṃ papātinaṃ;

Supattaṃ thāmasampannaṃ, tejassiṃ dūragāminaṃ.

3.

『『Pariplavantaṃ pathaviṃ, yadā tāta vijānahi;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ;

Tato tāta nivattassu, māssu etto paraṃ gami.

4.

『『Udapattosi vegena, balī pakkhī dijuttamo;

Olokayanto vakkaṅgo, pabbatāni vanāni ca.

5.

『『Addassa pathaviṃ gijjho, yathāsāsi pitussutaṃ;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ.

6.

『『Tañca so samatikkamma, paramevaccavattatha;

Tañca vātasikhā tikkhā, accahāsi baliṃ dijaṃ.

7.

『『Nāsakkhātigato poso, punadeva nivattituṃ;

Dijo byasanamāpādi, verambhānaṃ vasaṃ gato.

8.

『『Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

9.

『『Evampi idha vuḍḍhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro ditto, gijjhovātītasāsano;

Sa ve byasanaṃ pappoti, akatvā vuḍḍhasāsana』』nti.

Tattha parisaṅkupathoti saṅkupatho. Manussā hiraññasuvaṇṇatthāya gacchantā tasmiṃ padese khāṇuke koṭṭetvā tesu rajjuyo bandhitvā gacchanti, tena so gijjhapabbate jaṅghamaggo 『『saṅkupatho』』ti vuccati. Gijjhapanthoti gijjhapabbatamatthake mahāmaggo. Sanantanoti porāṇo. Tatrāsīti tasmiṃ gijjhapabbatamatthake saṅkupathe eko gijjho āsi, so jiṇṇake mātāpitaro posesi. Ajagaramedanti ajagarānaṃ medaṃ. Accahāsīti ativiya āhari. Bahuttasoti bahuso. Jānaṃ uccaṃ papātinanti 『『putto te atiuccaṃ ṭhānaṃ laṅghatī』』ti sutvā 『『ucce papātī aya』』nti jānanto. Tejassinti purisatejasampannaṃ. Dūragāminanti teneva tejena dūragāmiṃ. Pariplavantanti uppalapattaṃ viya udake uplavamānaṃ. Vijānahīti vijānāsi. Cakkaṃva parimaṇḍalanti yasmiṃ te padese ṭhitassa samuddena paricchinno jambudīpo cakkamaṇḍalaṃva paññāyati, tato tāta nivattāhīti ovadanto evamāha.

Udapattosīti pitu ovādaṃ akatvā ekadivasaṃ gijjhehi saddhiṃ uppatito te ohāya pitarā kathitaṭṭhānaṃ agamāsi. Olokayantoti taṃ ṭhānaṃ patvā heṭṭhā olokento. Vakkaṅgoti vaṅkagīvo. Yathāsāsi pitussutanti yathāssa pitu santikā sutaṃ āsi, tatheva addasa, 『『yathāssāsī』』tipi pāṭho. Paramevaccavattathāti pitarā akkhātaṭṭhānato paraṃ ativattova. Tañca vātasikhā tikkhāti taṃ anovādakaṃ balimpi samānaṃ dijaṃ tikhiṇaverambhavātasikhā accahāsi atihari, cuṇṇavicuṇṇaṃ akāsi. Nāsakkhātigatoti nāsakkhi atigato. Posoti satto. Anovādakareti tasmiṃ dije paṇḍitānaṃ ovādaṃ akaronte sabbepi te mahādukkhaṃ pāpuṇiṃsu. Akatvā vuḍḍhasāsananti vuḍḍhānaṃ hitakāmānaṃ vacanaṃ akatvā evameva byasanaṃ mahādukkhaṃ pāpuṇāti. Tasmā tvaṃ bhikkhu mā gijjhasadiso bhava, atthakāmānaṃ vacanaṃ karohīti. So satthārā evaṃ ovadito tato paṭṭhāya suvaco ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā dubbacagijjho etarahi dubbacabhikkhu ahosi, gijjhapitā pana ahameva ahosi』』nti.

Gijjhajātakavaṇṇanā paṭhamā.

[428] 2. Kosambiyajātakavaṇṇanā

Puthusaddoti idaṃ satthā kosambiṃ nissāya ghositārāme viharanto kosambiyaṃ bhaṇḍanakārake bhikkhū ārabbha kathesi. Vatthu kosambakakkhandhake (mahāva. 451 ādayo) āgatameva, ayaṃ panettha saṅkhepo. Tadā kira dve bhikkhū ekasmiṃ āvāse vasiṃsu vinayadharo ca suttantiko ca. Tesu suttantiko ekadivasaṃ sarīravalañjaṃ katvā udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami. Pacchā vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi 『『āvuso, tayā udakaṃ ṭhapita』』nti. 『『Āmāvuso』』ti. 『『Kiṃ panettha āpattibhāvaṃ na jānāsī』』ti? 『『Āmāvuso na jānāmī』』ti. 『『Hoti, āvuso, ettha āpattī』』ti? 『『Tena hi paṭikarissāmi na』』nti. 『『Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattī』』ti. So tassā āpattiyā anāpattidiṭṭhi ahosi. Vinayadharopi attano nissitakānaṃ 『『ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī』』ti ārocesi. Te tassa nissitake disvā 『『tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī』』ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – 『『ayaṃ vinayadharo pubbe 『anāpattī』ti vatvā idāni 『āpattī』ti vadati, musāvādī eso』』ti. Te gantvā 『『tumhākaṃ upajjhāyo musāvādī』』ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ labhitvā tassa āpattiyā adassanena ukkhepanīyakammaṃ akāsi. Tato paṭṭhāya tesaṃ paccayadāyakā upāsakāpi dve koṭṭhāsā ahesuṃ. Ovādapaṭiggāhikā bhikkhuniyopi ārakkhadevatāpi dve koṭṭhāsā ahesuṃ. Tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhadevatāpi yāva brahmalokā sabbe puthujjanā dve pakkhā ahesuṃ. Yāva akaniṭṭhabhavanā pana idaṃ kolāhalaṃ agamāsi.

Atheko bhikkhu tathāgataṃ upasaṅkamitvā ukkhepakānaṃ 『『dhammikeneva kammena ayaṃ ukkhitto, ukkhittānuvattakānaṃ adhammikena kammena ukkhitto』』ti laddhiṃ, ukkhepakehi vāriyamānānampi tesaṃ taṃ anuparivāretvā caraṇabhāvañca satthu ārocesi. Bhagavā 『『samaggā kira hontū』』ti dve vāre pesetvā 『『na icchanti bhante samaggā bhavitu』』nti sutvā tatiyavāre 『『bhinno bhikkhusaṅgho』』ti tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane, itaresañca asañcicca āpattiyā adassane ādīnavaṃ vatvā pakkāmi. Puna tesaṃ tattheva ekasīmāyaṃ uposathādīni kāretvā bhattaggādīsu bhaṇḍanajātānaṃ 『『āsanantarikāya nisīditabba』』nti bhattagge vattaṃ paññāpetvā 『『idānipi bhaṇḍanajātā viharantī』』ti sutvā tattha gantvā 『『alaṃ, bhikkhave, mā bhaṇḍana』』ntiādīni vatvā aññatarena bhikkhunā dhammavādinā bhagavato vihesaṃ anicchantena 『『āgametu, bhante, bhagavā dhammasāmi, appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayaṃ tena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā』』ti vutte –

Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto nāma kāsirājā ahosīti brahmadattena dīghītissa kosalarañño rajjaṃ acchanditvā aññātakavesena vasantassa māritabhāvañceva dīghāvukumārena attano jīvite dinne tato paṭṭhāya tesaṃ samaggabhāvañca kathetvā 『『tesañhi nāma, bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā』』ti ovaditvā dutiyampi tatiyampi 『『alaṃ, bhikkhave, mā bhaṇḍana』』nti vāretvā anoramante disvā 『『pariyādiṇṇarūpā kho ime moghapurisā, na yime sukarā saññāpetu』』nti pakkamitvā punadivase piṇḍapātapaṭikkanto gandhakuṭiyā thokaṃ vissamitvā senāsanaṃ saṃsāmetvā attano pattacīvaramādāya saṅghamajjhe ākāse ṭhatvā imā gāthā abhāsi –

10.

『『Puthusaddo samajano, na bālo koci maññatha;

Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.

11.

『『Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.

12.

『『Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

13.

『『Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

14.

『『Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano.

15.

『『Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

16.

『『Aṭṭhicchinnā pāṇaharā, gavāssadhanahārino;

Raṭṭhaṃ vilumpamānānaṃ, tesampi hoti saṅgati;

Kasmā tumhāka no siyā.

17.

『『Sace labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

18.

『『No ce labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

19.

『『Ekassa caritaṃ seyyo, natthi bāle sahāyatā;

Eko care na pāpāni kayirā, appossukko mātaṅgaraññeva nāgo』』ti.

Tattha puthu mahāsaddo assāti puthusaddo. Samajanoti samāno ekasadiso jano, sabbovāyaṃ bhaṇḍanakārakajano samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tattha koci ekopi 『『ahaṃ bālo』』ti na maññittha, sabbe paṇḍitamānino, sabbovāyaṃ bhaṇḍanakārako janoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi 『『ahaṃ bālo』』ti na maññittha, bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ 『『mayhaṃ kāraṇā saṅgho bhijjatī』』ti idaṃ kāraṇaṃ na maññitthāti attho.

Parimuṭṭhāti muṭṭhassatino. Paṇḍitābhāsāti attano paṇḍitamānena paṇḍitasadisā. Vācāgocarabhāṇinoti rā-kārassa rassādeso kato, vācāgocarā ca na satipaṭṭhānādiariyadhammagocarā, bhāṇino ca. Kathaṃ bhāṇino? Yāvicchanti mukhāyāmanti, yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā aggapādehi ṭhatvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītāti yena bhaṇḍanena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidūti evaṃ 『『ādīnavaṃ ida』』nti taṃ na jānanti.

Yeca taṃ upanayhantīti taṃ 『『akkocchi ma』』ntiādikaṃ ākāraṃ ye upanayhanti. Sanantanoti porāṇo. Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kolāhalaṃ karontā 『『mayaṃ yamāmase upayamāma nassāma, satataṃ samitaṃ maccusantikaṃ gacchāmā』』ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā 『『mayaṃ maccusamīpaṃ gacchāmā』』ti vijānanti. Tato sammanti medhagāti bhikkhave, evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.

Aṭṭhicchinnāti ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā. Tesampi hoti saṅgati. Kasmā tumhākaṃ na hoti? Yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā haṭā, na gavāssadhanāni haṭāni. Idaṃ vuttaṃ hoti – bhikkhave, tesañhi nāma ādinnadaṇḍānaṃ ādinnasatthānaṃ rājūnaṃ evarūpā saṅgati samāgamo āvāhavivāhasambandhaṃ katvā ekato pānabhojanaṃ hoti, tumhe evarūpe sāsane pabbajitvā attano veramattampi jahituṃ na sakkotha, ko tumhākaṃ bhikkhubhāvoti.

Sacelabhethātiādigāthāyo paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti sabbe pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamarājā ca pahāya ekakova cariṃsu, evaṃ careyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthī vuccati, nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe ekako cari, na ca pāpāni akāsi, yathā ca sīlavahatthināgo. Yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.

Satthā evaṃ kathetvāpi te bhikkhū samagge kātuṃ asakkonto bālakaloṇakagāmaṃ gantvā bhaguttherassa ekībhāve ānisaṃsaṃ kathetvā tato tiṇṇaṃ kulaputtānaṃ vasanaṭṭhānaṃ gantvā tesaṃ sāmaggivāse ānisaṃsaṃ kathetvā tato pālileyyakavanasaṇḍaṃ gantvā tattha temāsaṃ vasitvā puna kosambiṃ agantvā sāvatthimeva agamāsi. Kosambivāsinopi upāsakā 『『ime kho ayyā, kosambakā bhikkhū bahuno amhākaṃ anatthassa kārakā, imehi ubbāḷho bhagavā pakkanto, imesaṃ neva abhivādanādīni karissāma, na upagatānaṃ piṇḍapātaṃ dassāma, evaṃ ime pakkamissanti vā veraṃ viramissanti vā bhagavantaṃ vā pasādessantī』』ti sammantayitvā tatheva akaṃsu. Te tena daṇḍakammena pīḷitā sāvatthiṃ gantvā bhagavantaṃ khamāpesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『pitā suddhodanamahārājā ahosi, mātā mahāmāyā, dīghāvukumāro pana ahameva ahosi』』nti.

Kosambiyajātakavaṇṇanā dutiyā.

[429] 3. Mahāsuvajātakavaṇṇanā

Dumoyadā hotīti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira satthu santike kammaṭṭhānaṃ gahetvā kosalajanapade aññataraṃ paccantagāmaṃ upanissāya araññe vihāsi. Manussā tassa rattiṭṭhānadivāṭṭhānāni sampādetvā gamanāgamanasampanne ṭhāne senāsanaṃ katvā sakkaccaṃ upaṭṭhahiṃsu. Tassa vassūpagatassa paṭhamamāseyeva so gāmo jhāyi, manussānaṃ bījamattampi avasiṭṭhaṃ nāhosi. Te tassa paṇītaṃ piṇḍapātaṃ dātuṃ nāsakkhiṃsu. So sappāyasenāsanepi piṇḍapātena kilamanto maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhi. Atha naṃ temāsaccayena satthāraṃ vandituṃ āgataṃ satthā paṭisanthāraṃ katvā 『『kacci bhikkhu piṇḍapātena na kilamantosi, senāsanasappāyañca ahosī』』ti pucchi. So tamatthaṃ ārocesi. Satthā 『『tassa senāsanaṃ sappāya』』nti ñatvā 『『bhikkhu samaṇena nāma senāsanasappāye sati loluppacāraṃ pahāya kiñcideva yathāladdhaṃ paribhuñjitvā santuṭṭhena samaṇadhammaṃ kātuṃ vaṭṭati. Porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattitvā attano nivāsasukkharukkhe cuṇṇaṃ khādantāpi loluppacāraṃ pahāya santuṭṭhā mittadhammaṃ abhinditvā aññattha na gamiṃsu, tvaṃ pana kasmā 『piṇḍapāto paritto lūkho』ti sappāyasenāsanaṃ pariccajī』』ti vatvā tena yācito atītaṃ āhari.

Atīte himavante gaṅgātīre ekasmiṃ udumbaravane anekasatasahassā sukā vasiṃsu. Tatra eko suvarājā attano nivāsarukkhassa phalesu khīṇesu yadeva avasiṭṭhaṃ hoti aṅkuro vā pattaṃ vā taco vā papaṭikā vā, taṃ khāditvā gaṅgāya pānīyaṃ pivitvā paramappicchasantuṭṭho hutvā aññattha na gacchati. Tassa appicchasantuṭṭhabhāvaguṇena sakkassa bhavanaṃ kampi. Sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi. Rukkho khāṇukamatto hutvā chiddāvachiddo vāte paharante ākoṭiyamāno viya aṭṭhāsi. Tassa chiddehi cuṇṇāni nikkhamanti. Suvarājā tāni cuṇṇāni khāditvā gaṅgāya pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇuke nisīdi. Sakko tassa paramappicchabhāvaṃ ñatvā 『『mittadhammaguṇaṃ kathāpetvā varamassa datvā udumbaraṃ amataphalaṃ karitvā āgamissāmī』』ti eko haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā taṃ udumbaravanaṃ gantvā avidūre ekarukkhassa sākhāya nisīditvā tena saddhiṃ kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –

20.

『『Dumo yadā hoti phalūpapanno, bhuñjanti naṃ vihaṅgamā sampatantā;

Khīṇanti ñatvāna dumaṃ phalaccaye, disodisaṃ yanti tato vihaṅgamā』』ti.

Tassattho – suvarāja, rukkho nāma yadā phalasampanno hoti, tadā taṃ sākhato sākhaṃ sampatantāva vihaṅgamā bhuñjanti, taṃ pana khīṇaṃ ñatvā phalānaṃ accayena tato rukkhato disodisaṃ vihaṅgamā gacchantīti.

Evañca pana vatvā tato naṃ uyyojetuṃ dutiyaṃ gāthamāha –

21.

『『Cara cārikaṃ lohitatuṇḍa mā mari, kiṃ tvaṃ suva sukkhadumamhi jhāyasi;

Tadiṅgha maṃ brūhi vasantasannibha, kasmā suva sukkhadumaṃ na riñcasī』』ti.

Tattha jhāyasīti kiṃkāraṇā sukkhakhāṇumatthake jhāyanto pajjhāyanto tiṭṭhasi. Iṅghāti codanatthe nipāto. Vasantasannibhāti vasantakāle vanasaṇḍo suvagaṇasamokiṇṇo viya nīlobhāso hoti, tena taṃ 『『vasantasannibhā』』ti ālapati. Na riñcasīti na chaḍḍesi.

Atha naṃ suvarājā 『『ahaṃ haṃsa attano kataññukataveditāya imaṃ rukkhaṃ na jahāmī』』ti vatvā dve gāthā abhāsi –

22.

『『Ye ve sakhīnaṃ sakhāro bhavanti, pāṇaccaye dukkhasukhesu haṃsa;

Khīṇaṃ akhīṇampi na taṃ jahanti, santo sataṃ dhammamanussarantā.

23.

『『Sohaṃ sataṃ aññatarosmi haṃsa, ñātī ca me hoti sakhā ca rukkho;

Taṃ nussahe jīvikattho pahātuṃ, khīṇanti ñatvāna na hesa dhammo』』ti.

Tattha ye ve sakhīnaṃ sakhāro bhavantīti ye sahāyānaṃ sahāyā honti. Khīṇaṃ akhīṇampīti paṇḍitā nāma attano sahāyaṃ bhogaparikkhayena khīṇampi akhīṇampi na jahanti. Sataṃ dhammamanussarantāti paṇḍitānaṃ paveṇiṃ anussaramānā. Ñātī ca meti haṃsarāja, ayaṃ rukkho sampiyāyanatthena mayhaṃ ñāti ca samāciṇṇacaraṇatāya sakhā ca. Jīvikatthoti tamahaṃ jīvikāya atthiko hutvā pahātuṃ na sakkomi.

Sakko tassa vacanaṃ sutvā tuṭṭho pasaṃsitvā varaṃ dātukāmo dve gāthā abhāsi –

24.

『『Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo;

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

25.

『『So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasī』』ti.

Tattha sādhūti sampahaṃsanaṃ. Sakkhi kataṃ hoti, metti saṃsati santhavoti sakhibhāvo ca metti ca parisamajjhe santhavo cāti tayā mittaṃ kataṃ sādhu hoti laddhakaṃ bhaddakameva. Sacetaṃ dhammanti sace etaṃ mittadhammaṃ. Vijānatanti evaṃ sante viññūnaṃ pasaṃsitabbayuttakosīti attho. So teti so ahaṃ tuyhaṃ. Varassūti icchassu. Yaṃ kiñci manasicchasīti yaṃ kiñci manasā icchasi, sabbaṃ taṃ varaṃ dadāmi teti.

Taṃ sutvā suvarājā varaṃ gaṇhanto sattamaṃ gāthamāha –

26.

『『Varañca me haṃsa bhavaṃ dadeyya, ayañca rukkho punarāyuṃ labhetha;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno』』ti.

Tattha sākhavāti sākhasampanno. Phalimāti phalena upeto. Saṃvirūḷhoti samantato virūḷhapatto taruṇapattasampanno hutvā. Madhutthikoti saṃvijjamānamadhuraphalesu pakkhittamadhu viya madhuraphalo hutvāti attho.

Athassa sakko varaṃ dadamāno aṭṭhamaṃ gāthamāha –

27.

『『Taṃ passa samma phalimaṃ uḷāraṃ, sahāva te hotu udumbarena;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno』』ti.

Tattha sahāva te hotu udumbarenāti tava udumbarena saddhiṃ saha ekatova vāso hotu.

Evañca pana vatvā sakko taṃ attabhāvaṃ vijahitvā attano ca sujāya ca ānubhāvaṃ dassetvā gaṅgāto hatthena udakaṃ gahetvā udumbarakhāṇukaṃ pahari. Tāvadeva sākhāviṭapasacchanno madhuraphalo rukkho uṭṭhahitvā muṇḍamaṇipabbato viya vilāsasampanno aṭṭhāsi. Suvarājā taṃ disvā somanassappatto sakkassa thutiṃ karonto navamaṃ gāthamāha –

28.

『『Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ duma』』nti.

Sakkopi tassa varaṃ datvā udumbaraṃ amataphalaṃ katvā saddhiṃ sujāya attano ṭhānameva gato. Tamatthaṃ dīpayamānā osāne abhisambuddhagāthā ṭhapitā –

29.

『『Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vana』』nti.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ bhikkhu porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi aloluppacārā ahesuṃ. Tvaṃ pana kasmā evarūpe sāsane pabbajitvā loluppacāraṃ carasi, gaccha tattheva vasāhī』』ti kammaṭṭhānamassa kathetvā jātakaṃ samodhānesi. So bhikkhu tattha gantvā vipassanaṃ vaḍḍhento arahattaṃ pāpuṇi. Tadā sakko anuruddho ahosi, suvarājā pana ahameva ahosinti.

Mahāsuvajātakavaṇṇanā tatiyā.

[430] 4. Cūḷasuvajātakavaṇṇanā

Santirukkhāti idaṃ satthā sāvatthiyaṃ jetavane viharanto verañjakaṇḍaṃ ārabbha kathesi. Satthari verañjāyaṃ vassaṃ vasitvā anupubbena sāvatthiṃ anuppatte bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『āvuso, tathāgato khattiyasukhumālo buddhasukhumālo mahantena iddhānubhāvena samannāgatopi verañjabrāhmaṇena nimantito temāsaṃ vasanto mārāvaṭṭanavasena tassa santikā ekadivasampi bhikkhaṃ alabhitvā loluppacāraṃ pahāya temāsaṃ patthapulakapiṭṭhodakena yāpento aññattha na agamāsi, aho tathāgatānaṃ appicchasantuṭṭhabhāvo』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『anacchariyaṃ, bhikkhave, tathāgatassa idāni loluppacārappahānaṃ, pubbepi tiracchānayoniyaṃ nibbattopi loluppacāraṃ pahāsi』』nti vatvā atītaṃ āhari. Sabbampi vatthu purimanayeneva vitthāretabbaṃ.

30.

『『Santi rukkhā haripattā, dumā nekaphalā bahū;

Kasmā nu sukkhe koḷāpe, suvassa nirato mano.

31.

『『Phalassa upabhuñjimhā, nekavassagaṇe bahū;

Aphalampi viditvāna, sāva metti yathā pure.

32.

『『Sukkhañca rukkhaṃ koḷāpaṃ, opattamaphalaṃ dumaṃ;

Ohāya sakuṇā yanti, kiṃ dosaṃ passase dija.

33.

『『Ye phalatthā sambhajanti, aphaloti jahanti naṃ;

Attatthapaññā dummedhā, te honti pakkhapātino.

34.

『『Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo;

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

35.

『『So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasi.

36.

『『Api nāma naṃ passeyyaṃ, sapattaṃ saphalaṃ dumaṃ;

Daliddova nidhiṃ laddhā, nandeyyāhaṃ punappunaṃ.

37.

『『Tato amatamādāya, abhisiñci mahīruhaṃ;

Tassa sākhā virūhiṃsu, sītacchāyā manoramā.

38.

『『Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ dumaṃ.

39.

『『Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vana』』nti. –

Pañhapaṭipañhāpi atthopi purimanayeneva veditabbā, anuttānapadameva pana vaṇṇayissāma.

Haripattāti nīlapattasacchannā. Koḷāpeti vāte paharante ākoṭitasaddaṃ viya muñcamāne nissāre. Suvassāti āyasmato suvarājassa kasmā evarūpe rukkhe mano nirato. Phalassāti phalaṃ assa rukkhassa. Nekavassagaṇeti anekavassagaṇe. Bahūti samānepi anekasate na dve tayo, atha kho bahūva. Viditvānāti haṃsarāja idāni amhākaṃ imaṃ rukkhaṃ aphalaṃ viditvāpi yathā pure etena saddhiṃ metti, sāva metti, tañhi mayaṃ na bhindāma, mettiṃ bhindantā hi anariyā asappurisā nāma hontīti pakāsento evamāha.

Opattanti avapattaṃ nippattaṃ patitapattaṃ. Kiṃ dosaṃ passaseti aññe sakuṇā etaṃ ohāya aññattha gacchanti, tvaṃ evaṃ gamane kiṃ nāma dosaṃ passasi. Ye phalatthāti ye pakkhino phalatthāya phalakāraṇā sambhajanti upagacchanti, aphaloti ñatvā etaṃ jahanti. Attatthapaññāti attano atthāya paññā, paraṃ anoloketvā attaniyeva vā ṭhitā etesaṃ paññāti attatthapaññā. Pakkhapātinoti te attanoyeva vuḍḍhiṃ paccāsīsamānā mittapakkhaṃ pātenti nāsentīti pakkhapātino nāma honti. Attapakkheyeva vā patantīti pakkhapātino.

Apināma nanti haṃsarāja, sace me manoratho nipphajjeyya, tayā dinno varo sampajjeyya, api nāma ahaṃ imaṃ rukkhaṃ sapattaṃ saphalaṃ puna passeyyaṃ, tato daliddo nidhiṃ labhitvāva punappunaṃ etaṃ abhinandeyyaṃ, taṃ disvāva pamodeyyaṃ. Amatamādāyāti attano ānubhāvena ṭhito gaṅgodakaṃ gahetvā abhisiñcayīti attho. Imasmiṃ jātake imāya saddhiṃ dve abhisambuddhagāthā honti.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – 『『tadā sakko anuruddho ahosi, suvarājā pana ahameva ahosi』』nti.

Cūḷasuvajātakavaṇṇanā catutthā.

[431] 5. Haritacajātakavaṇṇanā

Sutaṃ metaṃ mahābrahmeti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ ekaṃ alaṅkatamātugāmaṃ disvā ukkaṇṭhitaṃ dīghakesanakhalomaṃ vibbhamitukāmaṃ ācariyupajjhāyehi aruciyā ānītaṃ. Satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kiṃkāraṇā』』ti vatvā 『『alaṅkatamātugāmaṃ disvā kilesavasena, bhante』』ti vutte 『『bhikkhu kileso nāma guṇaviddhaṃsako appassādo niraye nibbattāpeti, esa pana kileso kiṃkāraṇā taṃ na kilamessati? Na hi sineruṃ paharitvā paharaṇavāto purāṇapaṇṇassa lajjati, imañhi kilesaṃ nissāya bodhiñāṇassa anupadaṃ caramānā pañcaabhiññaaṭṭhasamāpattilābhino visuddhamahāpurisāpi satiṃ upaṭṭhapetuṃ asakkontā jhānaṃ antaradhāpesu』』nti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigame asītikoṭivibhave brāhmaṇakule nibbatti, kañcanachavitāya panassa 『『haritacakumāro』』ti nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo kuṭumbaṃ saṇṭhapetvā mātāpitūnaṃ accayena dhanavilokanaṃ katvā 『『dhanameva paññāyati, dhanassa uppādakā na paññāyanti, mayāpi maraṇamukhe cuṇṇavicuṇṇena bhavitabba』』nti maraṇabhayabhīto mahādānaṃ datvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā tattha ciraṃ vanamūlaphalāhāro yāpetvā loṇambilasevanatthāya pabbatā otaritvā anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bārāṇasiyaṃ bhikkhāya caranto rājadvāraṃ sampāpuṇi. Rājā taṃ disvā pasannacitto pakkosāpetvā samussitasetacchatte rājapallaṅke nisīdāpetvā nānaggarasabhojanaṃ bhojetvā anumodanāvasāne atirekataraṃ pasīditvā 『『kahaṃ, bhante, gacchathā』』ti vatvā 『『vassāvāsaṭṭhānaṃ upadhārema, mahārājā』』ti vutte 『『sādhu, bhante』』ti bhuttapātarāso taṃ ādāya uyyānaṃ gantvā tattha rattiṭṭhānadivāṭṭhānādīni kārāpetvā uyyānapālaṃ paricārakaṃ katvā datvā vanditvā nikkhami. Mahāsatto tato paṭṭhāya nibaddhaṃ rañño gehe bhuñjanto dvādasa vassāni tattha vasi.

Athekadivasaṃ rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto 『『amhākaṃ puññakkhettaṃ mā pamajjī』』ti mahāsattaṃ deviyā niyyādetvā agamāsi. Tato paṭṭhāya sā mahāsattaṃ sahatthā parivisati. Athekadivasaṃ sā bhojanaṃ sampādetvā tasmiṃ cirāyamāne gandhodakena nhatvā saṇhaṃ maṭṭhasāṭakaṃ nivāsetvā sīhapañjaraṃ vivarāpetvā sarīre vātaṃ paharāpentī khuddakamañcake nipajji. Mahāsattopi divātaraṃ sunivattho supāruto bhikkhābhājanaṃ ādāya ākāsenāgantvā sīhapañjaraṃ pāpuṇi. Deviyā tassa vākacirasaddaṃ sutvā vegena uṭṭhahantiyā maṭṭhasāṭako bhassi, mahāsattassa visabhāgārammaṇaṃ cakkhuṃ paṭihaññi. Athassa anekavassakoṭisatasahassakāle abbhantare nivutthakileso karaṇḍake sayitaāsīviso viya uṭṭhahitvā jhānaṃ antaradhāpesi. So satiṃ upaṭṭhāpetuṃ asakkonto gantvā deviṃ hatthe gaṇhi, tāvadeva sāṇiṃ parikkhipiṃsu. So tāya saddhiṃ lokadhammaṃ sevitvā bhuñjitvā uyyānaṃ gantvā tato paṭṭhāya devasikaṃ tatheva akāsi. Tassa tāya saddhiṃ lokadhammapaṭisevanaṃ sakalanagare pākaṭaṃ jātaṃ. Amaccā 『『haritacatāpaso evamakāsī』』ti rañño paṇṇaṃ pahiṇiṃsu. Rājā 『『maṃ bhinditukāmā evaṃ vadantī』』ti asaddahitvā paccantaṃ vūpasametvā bārāṇasiṃ paccāgantvā nagaraṃ padakkhiṇaṃ katvā deviyā santikaṃ gantvā 『『saccaṃ, kira mama ayyo haritacatāpaso tayā saddhiṃ lokadhammaṃ paṭisevatī』』ti pucchi. 『『Saccaṃ, devā』』ti. So tassāpi asaddahitvā 『『tameva paṭipucchissāmī』』ti uyyānaṃ gantvā vanditvā ekamantaṃ nisīditvā taṃ pucchanto paṭhamaṃ gāthamāha –

40.

『『Sutaṃ metaṃ mahābrahme, kāme bhuñjati hārito;

Kaccetaṃ vacanaṃ tucchaṃ, kacci suddho iriyyasī』』ti.

Tattha kaccetanti kacci etaṃ 『『hārito kāme paribhuñjatī』』ti amhehi sutaṃ vacanaṃ tucchaṃ abhūtaṃ, kacci tvaṃ suddho iriyyasi viharasīti.

So cintesi – 『『ayaṃ rājā 『nāhaṃ paribhuñjāmī』ti vuttepi mama saddahissateva, imasmiṃ loke saccasadisī patiṭṭhā nāma natthi. Ujjhitasaccā hi bodhimūle nisīditvā bodhiṃ pāpuṇituṃ na sakkonti, mayā saccameva kathetuṃ vaṭṭatī』』ti. Bodhisattassa hi ekaccesu ṭhānesu pāṇātipātopi adinnādānampi kāmesumicchācāropi surāmerayamajjapānampi hotiyeva, atthabhedakavisaṃvādanaṃ purakkhatvā musāvādo nāma na hoti, tasmā so saccameva kathento dutiyaṃ gāthamāha –

41.

『『Evametaṃ mahārāja, yathā te vacanaṃ sutaṃ;

Kummaggaṃ paṭipannosmi, mohaneyyesu mucchito』』ti.

Tattha mohaneyyesūti kāmaguṇesu. Kāmaguṇesu hi loko muyhati, te ca lokaṃ mohayanti, tasmā te 『『mohaneyyā』』ti vuccantīti.

Taṃ sutvā rājā tatiyaṃ gāthamāha –

42.

『『Adu paññā kimatthiyā, nipuṇā sādhucintinī;

Yāya uppatitaṃ rāgaṃ, kiṃ mano na vinodaye』』ti.

Tattha adūti nipāto. Idaṃ vuttaṃ hoti – bhante, gilānassa nāma bhesajjaṃ, pipāsitassa pānīyaṃ paṭisaraṇaṃ, tumhākaṃ panesā nipuṇā sādhūnaṃ atthānaṃ cintinī paññā kimatthiyā, yāya puna uppatitaṃ rāgaṃ kiṃ mano na vinodaye, kiṃ cittaṃ vinodetuṃ nāsakkhīti.

Athassa kilesabalaṃ dassento hārito catutthaṃ gāthamāha –

43.

『『Cattārome mahārāja, loke atibalā bhusā;

Rāgo doso mado moho, yattha paññā na gādhatī』』ti.

Tattha yatthāti yesu pariyuṭṭhānaṃ pattesu mahoghe patitā viya paññā gādhaṃ patiṭṭhaṃ na labhati.

Taṃ sutvā rājā pañcamaṃ gāthamāha –

44.

『『Arahā sīlasampanno, suddho carati hārito;

Medhāvī paṇḍito ceva, iti no sammato bhava』』nti.

Tattha iti no sammatoti evaṃ amhākaṃ sammato sambhāvito bhavaṃ.

Tato hārito chaṭṭhamaṃ gāthamāha –

45.

『『Medhāvīnampi hiṃsanti, isiṃ dhammaguṇe rataṃ;

Vitakkā pāpakā rāja, subhā rāgūpasaṃhitā』』ti.

Tattha subhāti subhanimittaggahaṇena pavattāti.

Atha naṃ kilesappahāne ussāhaṃ kārento rājā sattamaṃ gāthamāha –

46.

『『Uppannāyaṃ sarīrajo, rāgo vaṇṇavidūsano tava;

Taṃ pajaha bhaddamatthu te, bahunnāsi medhāvisammato』』ti.

Tattha vaṇṇavidūsano tavāti tava sarīravaṇṇassa ca guṇavaṇṇassa ca vidūsano. Bahunnāsīti bahūnaṃ āsi medhāvīti sammato.

Tato mahāsatto satiṃ labhitvā kāmesu ādīnavaṃ sallakkhetvā aṭṭhamaṃ gāthamāha –

47.

『『Te andhakārake kāme, bahudukkhe mahāvise;

Tesaṃ mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhana』』nti.

Tattha andhakāraketi paññācakkhuvināsanato andhabhāvakare. Bahudukkheti ettha 『『appassādā kāmā』』tiādīni (ma. ni. 1.234; pāci. 417; cūḷava. 65) suttāni haritvā tesaṃ bahudukkhatā dassetabbā. Mahāviseti sampayuttakilesavisassa ceva vipākavisassa ca mahantatāya mahāvise. Tesaṃ mūlanti te vuttappakāre kāme pahātuṃ tesaṃ mūlaṃ gavesissaṃ pariyesissāmi. Kiṃ pana tesaṃ mūlanti? Ayonisomanasikāro. Checchaṃ rāgaṃ sabandhananti mahārāja, idāneva paññākhaggena paharitvā subhanimittabandhanena sabandhanaṃ rāgaṃ chindissāmīti.

Idañca pana vatvā 『『mahārāja, okāsaṃ tāva me karohī』』ti okāsaṃ kāretvā paṇṇasālaṃ pavisitvā kasiṇamaṇḍalaṃ oloketvā puna naṭṭhajjhānaṃ uppādetvā paṇṇasālato nikkhamitvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā 『『mahārāja, ahaṃ aṭṭhāne vutthakāraṇā mahājanamajjhe garahappatto, appamatto hohi, puna dāni ahaṃ anitthigandhavanasaṇḍameva gamissāmī』』ti rañño rodantassa paridevantassa himavantameva gantvā aparihīnajjhāno brahmalokūpago ahosi.

Satthā taṃ kāraṇaṃ ñatvā –

48.

『『Idaṃ vatvāna hārito, isi saccaparakkamo;

Kāmarāgaṃ virājetvā, brahmalokūpago ahū』』ti. –

Abhisambuddho hutvā imaṃ gāthaṃ vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.

Tadā rājā ānando ahosi, haritacatāpaso pana ahameva ahosinti.

Haritacajātakavaṇṇanā pañcamā.

[432] 6. Padakusalamāṇavajātakavaṇṇanā

Bahussutanti idaṃ satthā jetavane viharanto ekaṃ dārakaṃ ārabbha kathesi. So kira sāvatthiyaṃ kuṭumbikaputto sattavassakāleyeva padakusalo ahosi. Athassa pitā 『『imaṃ vīmaṃsissāmī』』ti tassa ajānantasseva mittagharaṃ agamāsi. So pitu gataṭṭhānaṃ apucchitvāva tassa padānusārena gantvā pitu santike aṭṭhāsi. Atha naṃ pitā ekadivasaṃ pucchi 『『tāta, tvaṃ mayi taṃ ajānāpetvā gatepi mama gataṭṭhānaṃ kiṃ jānāsī』』ti? 『『Tāta , padaṃ te sañjānāmi, padakusalo aha』』nti. Athassa vīmaṃsanatthāya pitā bhuttapātarāso gharā nikkhamitvā anantaraṃ paṭivissakagharaṃ gantvā tato dutiyaṃ, tato tatiyaṃ gharaṃ pavisitvā tatiyagharā nikkhamitvā puna attano gharaṃ āgantvā tato uttaradvārena nikkhamitvā nagaraṃ vāmaṃ karonto jetavanaṃ gantvā satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Dārako 『『kahaṃ me pitā』』ti pucchitvā 『『na jānāmā』』ti vutte tassa padānusārena anantarapaṭivissakassa gharaṃ ādiṃ katvā pitu gatamaggeneva jetavanaṃ gantvā satthāraṃ vanditvā pitu santike aṭṭhāsi. Pitarā ca 『『kathaṃ tāta, mama idhāgatabhāvaṃ aññāsī』』ti puṭṭho 『『padaṃ te sañjānitvā padānusārena āgatomhī』』ti āha. Satthā 『『kiṃ kathesi upāsakā』』ti pucchitvā 『『bhante, ayaṃ dārako padakusalo, ahaṃ imaṃ vīmaṃsanto iminā nāma upāyena āgato, ayampi maṃ gehe adisvā mama padānusārena āgato』』ti vutte 『『anacchariyaṃ, upāsaka, bhūmiyaṃ padasañjānanaṃ, porāṇakapaṇḍitā ākāse padaṃ sañjāniṃsū』』ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa aggamahesī aticaritvā raññā pucchitā 『『sace ahaṃ tumhe aticarāmi, assamukhī yakkhinī homī』』ti sapathaṃ katvā tato kālaṃ katvā ekasmiṃ pabbatapāde assamukhī yakkhinī hutvā leṇaguhāyaṃ vasamānā mahāaṭaviyaṃ pubbantato aparantaṃ gamanamagge anusañcarante manusse gahetvā khādati. Sā kira tīṇi vassāni vessavaṇaṃ upaṭṭhahitvā āyāmato tiṃsayojane vitthārato pañcayojane ṭhāne manusse khādituṃ labhi. Athekadivasaṃ eko aḍḍho mahaddhano mahābhogo abhirūpo brāhmaṇo bahūhi manussehi parivuto taṃ maggaṃ abhiruhi. Taṃ disvā yakkhinī tussitvā pakkhandi, taṃ disvā parivāramanussā palāyiṃsu. Sā vātavegena gantvā brāhmaṇaṃ gahetvā piṭṭhiyā nipajjāpetvā guhaṃ gacchantī purisasamphassaṃ paṭilabhitvā kilesavasena tasmiṃ sinehaṃ uppādetvā taṃ akhāditvā attano sāmikaṃ akāsi. Te ubhopi samaggasaṃvāsaṃ vasiṃsu tato paṭṭhāya yakkhinī manusse gaṇhantī vatthataṇḍulatelādīnipi gahetvā tassa nānaggarasabhojanaṃ upanetvā attanā manussamaṃsaṃ khādati. Gamanakāle tassa palāyanabhayena mahatiyā silāya guhādvāraṃ pidahitvā gacchati. Evaṃ tesu sammodamānesu vasantesu bodhisatto nibbattaṭṭhānā cavitvā brāhmaṇaṃ paṭicca tassā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena puttaṃ vijāyitvā putte ca brāhmaṇe ca balavasinehā hutvā ubhopi posesi. Sā aparabhāge putte vuḍḍhippatte puttampi pitarā saddhiṃ antoguhāyaṃ pavesetvā dvāraṃ pidahi.

Athekadivasaṃ bodhisatto tassā gatakālaṃ ñatvā silaṃ apanetvā pitaraṃ bahi akāsi. Sā āgantvā 『『kena silā apanītā』』ti vatvā 『『amma, mayā apanītā, andhakāre nisīdituṃ na sakkomī』』ti vutte puttasinehena na kiñci avoca. Athekadivasaṃ bodhisatto pitaraṃ pucchi 『『tāta, mayhaṃ mātu mukhaṃ aññādisaṃ, tumhākaṃ mukhaṃ aññādisaṃ, kiṃ nu kho kāraṇa』』nti? 『『Tāta, tava mātā manussamaṃsakhādikā yakkhinī, mayaṃ ubho manussā』』ti. 『『Tāta, yadi evaṃ, idha kasmā vasāma, ehi manussapathaṃ gacchāmā』』ti. 『『Tāta, sace mayaṃ palāyissāma, ubhopi amhe tava mātā khādissatī』』ti. Bodhisatto 『『mā bhāyi, tāta, tava manussapathasampāpanaṃ mama bhāro』』ti pitaraṃ samassāsetvā punadivase mātari gatāya pitaraṃ gahetvā palāyi. Yakkhinī āgantvā te adisvā vātavegena pakkhanditvā te gahetvā 『『brāhmaṇa, kiṃ palāyasi, kiṃ te idha natthī』』ti vatvā 『『bhadde, mā mayhaṃ kujjhi, putto te maṃ gahetvā palāyatī』』ti vutte puttasinehena kiñci avatvā te assāsetvā attano vasanaṭṭhānaññeva te gahetvā gantvā evaṃ punapi katipaye divase palāyante ānesi.

Bodhisatto cintesi 『『mayhaṃ mātu paricchinnena okāsena bhavitabbaṃ, yaṃnūnāhaṃ imissā āṇāpavattiṭṭhānasīmaṃ puccheyyaṃ, atha naṃ atikkamitvā palāyissāmā』』ti. So ekadivasaṃ mātaraṃ gahetvā ekamantaṃ nisinno 『『amma, mātusantakaṃ nāma puttānaṃ pāpuṇāti, akkhāhi tāva me attano santakāya bhūmiyā pariccheda』』nti āha. Sā sabbadisāsu pabbatanadīnimittādīni kathetvā āyāmato tiṃsayojanaṃ, vitthārato pañcayojanaṃ puttassa kathetvā 『『idaṃ ettakaṃ ṭhānaṃ sallakkhehi puttā』』ti āha. So dve tayo divase atikkamitvā mātu aṭavigatakāle pitaraṃ khandhaṃ āropetvā tassā dinnasaññāya vātavegena pakkhando paricchedanadītīraṃ sampāpuṇi. Sāpi āgantvā te apassantī anubandhi. Bodhisatto pitaraṃ gahetvā nadīmajjhaṃ agamāsi. Sā āgantvā nadītīre ṭhatvā attano paricchedaṃ atikkantabhāvaṃ ñatvā tattheva ṭhatvā 『『tāta, pitaraṃ gahetvā ehi, ko mayhaṃ doso, tumhākaṃ maṃ nissāya kiṃ nāma na sampajjati, nivatta, sāmī』』ti puttañca patiñca yāci. Atha brāhmaṇo nadiṃ uttari. Sā puttameva yācantī 『『tāta, mā evaṃ kari, nivattāhī』』ti āha. 『『Amma, mayaṃ manussā, tvaṃ yakkhinī, na sakkā sabbakālaṃ tava santike vasitu』』nti. 『『Neva nivattissasi, tātā』』ti. 『『Āma, ammā』』ti. 『『Tāta, yadi na nivattissasi, manussaloke jīvitaṃ nāma dukkhaṃ, sippaṃ ajānantā jīvituṃ na sakkonti, ahaṃ ekaṃ cintāmaṇiṃ nāma vijjaṃ jānāmi, tassānubhāvena dvādasasaṃvaccharamatthake haṭabhaṇḍampi padānupadaṃ gantvā sakkā jānituṃ. Ayaṃ te jīvikā bhavissati, uggaṇha, tāta, anagghaṃ manta』』nti tathārūpena dukkhena abhibhūtāpi puttasinehena mantaṃ adāsi.

Bodhisatto nadiyā ṭhitakova mātaraṃ vanditvā atisakkaccaṃ sutaṃ katvā mantaṃ gahetvā mātaraṃ vanditvā 『『gacchatha, ammā』』ti āha. 『『Tāta, tumhesu anivattantesu mayhaṃ jīvitaṃ natthī』』ti vatvā –

『『Ehi putta nivattassu, mā anāthaṃ karohi me;

Ajja puttaṃ apassantī, yakkhinī maraṇaṃ gatā』』ti.

Yakkhinī uraṃ pahari, tāvadevassā puttasokena hadayaṃ phali. Sā maritvā tattheva patitā. Tadā bodhisatto tassā matabhāvaṃ ñatvā pitaraṃ pakkositvā mātu santikaṃ gantvā citakaṃ katvā jhāpetvā āḷāhanaṃ nibbāpetvā nānāvaṇṇehi pupphehi pūjetvā vanditvā roditvā paridevitvā pitaraṃ ādāya bārāṇasiṃ gantvā rājadvāre ṭhatvā 『『padakusalo māṇavo dvāre ṭhito』』ti rañño paṭivedetvā 『『tena hi āgacchatū』』ti vutte pavisitvā rājānaṃ vanditvā 『『tāta, kiṃ sippaṃ jānāsī』』ti vutte 『『deva, dvādasasaṃvaccharamatthake haṭabhaṇḍaṃ padānupadaṃ gantvā gaṇhituṃ jānāmī』』ti āha. 『『Tena hi maṃ upaṭṭhāhī』』ti. 『『Deva, devasikaṃ sahassaṃ labhanto upaṭṭhahissāmī』』ti. 『『Sādhu tāta, upaṭṭhahā』』ti. Rājā devasikaṃ sahassaṃ dāpesi.

Athekadivasaṃ purohito rājānaṃ āha – 『『mahārāja, mayaṃ tassa māṇavassa sippānubhāvena kassaci kammassa akatattā 『sippaṃ atthi vā natthi vā』ti na jānāma, vīmaṃsissāma tāva na』』nti. Rājā 『『sādhū』』ti sampaṭicchitvā ubhopi janā nānāratanagopakānaṃ saññaṃ datvā ratanasārabhaṇḍikaṃ gahetvā pāsādā oruyha rājanivesanantare tikkhattuṃ āvijjhitvā nisseṇiṃ attharitvā pākāramatthakena bahi otaritvā vinicchayasālaṃ pavisitvā tattha nisīditvā puna gantvā nisseṇiṃ attharitvā pākāramatthakena otaritvā antepure pokkharaṇiyā tīraṃ gantvā pokkharaṇiṃ tikkhattuṃ padakkhiṇaṃ katvā otaritvā antopokkharaṇiyaṃ bhaṇḍikaṃ ṭhapetvā pāsādaṃ abhiruhiṃsu. Punadivase 『『rājanivesanato kira ratanaṃ hariṃsū』』ti ekakolāhalaṃ ahosi. Rājā ajānanto viya hutvā bodhisattaṃ pakkosāpetvā 『『tāta, rājanivesanato bahuratanabhaṇḍaṃ haṭaṃ, handa naṃ anuvicinituṃ vaṭṭatī』』ti āha . 『『Mahārāja, dvādasasaṃvaccharamatthake haṭabhaṇḍaṃ corānaṃ padānupadaṃ gantvā āharaṇasamatthassa mama anacchariyaṃ ajja rattiṃ haṭabhaṇḍaṃ āharituṃ, āharissāmi taṃ, mā cintayitthā』』ti. 『『Tena hi āharā』』ti. So 『『sādhu, devā』』ti vatvā mātaraṃ vanditvā mantaṃ parivattetvā mahātale ṭhitova 『『mahārāja, dvinnaṃ corānaṃ padaṃ paññāyatī』』ti vatvā rañño ca purohitassa ca padānusārena sirigabbhaṃ pavisitvā tato nikkhamitvā pāsādā oruyha rājanivesanantare tikkhattuṃ parigantvā padānusāreneva pākārasamīpaṃ gantvā pākāre ṭhatvā 『『mahārāja, imasmiṃ ṭhāne pākārato muccitvā ākāse padaṃ paññāyati, nisseṇiṃ attharāpetvā dethā』』ti nisseṇiṃ pākāramatthakena otaritvā padānusāreneva vinicchayasālaṃ gantvā puna rājanivesanaṃ āgantvā nisseṇiṃ attharāpetvā pākāramatthakena oruyha pokkharaṇiṃ gantvā tikkhattuṃ padakkhiṇaṃ katvā 『『mahārāja, corā imaṃ pokkharaṇiṃ otiṇṇā』』ti vatvā attanā ṭhapitaṃ viya bhaṇḍikaṃ nīharitvā rañño datvā 『『mahārāja, ime dve corā abhiññātamahācorā iminā maggena rājanivesanaṃ abhiruḷhā』』ti āha. Mahājanā tuṭṭhapahaṭṭhā aṅguliyo phoṭesuṃ, celukkhepā pavattiṃsu.

Rājā cintesi – 『『ayaṃ māṇavo padānusārena gantvā corehi ṭhapitabhaṇḍaṭṭhānameva maññe jānāti, core pana gaṇhituṃ na sakkotī』』ti. Atha naṃ āha 『『corehi haṭabhaṇḍaṃ tāva no tayā āhaṭaṃ, corā pana na āhaṭā』』ti. 『『Mahārāja, idheva corā, na dūre』』ti. 『『Ko ca ko cā』』ti. 『『Yo mahārāja, icchati, sova coro hoti, tato tumhākaṃ bhaṇḍikassa laddhakālato paṭṭhāya corehi ko attho, mā pucchitthā』』ti. 『『Tāta, ahaṃ tuyhaṃ devasikaṃ sahassaṃ dammi, core me gahetvā dehī』』ti. 『『Mahārāja, dhane laddhe kiṃ corehī』』ti. 『『Dhanatopi no, tāta, core laddhuṃ vaṭṭatī』』ti. 『『Tena hi, mahārāja, 『ime nāma corā』ti tumhākaṃ na kathessāmi, atīte pavattakāraṇaṃ pana te āharissāmi, sace tumhe paññavanto, taṃ kāraṇaṃ jānāthā』』ti so evaṃ vatvā atītaṃ āhari.

Atīte bārāṇasito avidūre nadītīragāmake pāṭali nāma eko naṭo vasati. So ekasmiṃ ussavadivase bhariyamādāya bārāṇasiṃ pavisitvā naccitvā vīṇaṃ vāditvā gāyitvā dhanaṃ labhitvā ussavapariyosāne bahuṃ surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā navodakaṃ āgacchantaṃ disvā bhattaṃ bhuñjanto suraṃ pivanto nisīditvā matto hutvā attano balaṃ ajānanto 『『mahāvīṇaṃ gīvāya bandhitvā nadiṃ uttaritvā gamissāmī』』ti bhariyaṃ hatthe gahetvā nadiṃ otari. Vīṇāchiddehi udakaṃ pāvisi. Atha naṃ sā vīṇā udake osīdāpesi . Bhariyā panassa osīdanabhāvaṃ ñatvā taṃ vissajjetvā uttaritvā tīre aṭṭhāsi. Naṭapāṭali sakiṃ ummujjati, sakiṃ nimujjati, udakaṃ pavisitvā uddhumātaudaro ahosi. Athassa bhariyā cintesi 『『mayhaṃ sāmiko idāni marissati, ekaṃ naṃ gītakaṃ yācitvā parisamajjhe taṃ gāyantī jīvikaṃ kappessāmī』』ti cintetvā 『『sāmi, tvaṃ udake nimujjasi, ekaṃ me gītakaṃ dehi, tena jīvikaṃ kappessāmī』』ti vatvā gāthamāha –

49.

『『Bahussutaṃ cittakathiṃ, gaṅgā vahati pāṭaliṃ;

Vuyhamānaka bhaddante, ekaṃ me dehi gāthaka』』nti.

Tattha gāthakanti khuddakaṃ gāthaṃ.

Atha naṃ naṭapāṭali 『『bhadde, kathaṃ tava gītakaṃ dassāmi, idāni mahājanassa paṭisaraṇabhūtaṃ udakaṃ maṃ māretī』』ti vatvā gāthamāha –

50.

『『Yena siñcanti dukkhitaṃ, yena siñcanti āturaṃ;

Tassa majjhe marissāmi, jātaṃ saraṇato bhaya』』nti.

Bodhisatto imaṃ gāthaṃ vatvā 『『mahārāja, yathā udakaṃ mahājanassa paṭisaraṇaṃ, tathā rājānopi, tesaṃ santikā bhaye uppanne taṃ bhayaṃ ko paṭibāhissatī』』ti vatvā 『『mahārāja, idaṃ kāraṇaṃ paṭicchannaṃ, mayā pana paṇḍitavedanīyaṃ katvā kathitaṃ, jānāhi, mahārājā』』ti āha. 『『Tāta ahaṃ evarūpaṃ paṭicchannakathaṃ na jānāmi, core me gahetvā dehī』』ti. Athassa mahāsatto 『『tena hi, mahārāja, idaṃ sutvā jānāhī』』ti aparampi kāraṇaṃ āhari. Deva, pubbe imissāva bārāṇasiyā dvāragāme eko kumbhakāro bhājanatthāya mattikaṃ āharanto ekasmiṃyeva ṭhāne nibaddhaṃ gaṇhitvā antopabbhāraṃ mahantaṃ āvāṭaṃ khaṇi. Athekadivasaṃ tassa mattikaṃ gaṇhantassa akālamahāmegho uṭṭhahitvā mahāvuṭṭhiṃ pātesi. Udakaṃ avattharamānaṃ āvāṭaṃ pātesi, tenassa matthako bhijji. So paridevanto gāthamāha –

51.

『『Yattha bījāni rūhanti, sattā yattha patiṭṭhitā;

Sā me sīsaṃ nipīḷeti, jātaṃ saraṇato bhaya』』nti.

Tattha nipīḷetīti nipatitvā pīḷeti bhindati.

Yathā hi deva, mahājanassa paṭisaraṇabhūtā mahāpathavī kumbhakārassa sīsaṃ bhindi, evameva mahāpathavīsame sabbalokassa paṭisaraṇe narinde uṭṭhāya corakammaṃ karonte ko bāhissati, sakkhissasi, mahārāja, evaṃ paṭicchādetvā kathitaṃ coraṃ jānitunti. Tāta, mayhaṃ paṭicchannena kāraṇaṃ natthi, ayaṃ coroti evaṃ me coraṃ gahetvā dehīti. So rājānaṃ rakkhanto 『『tvaṃ coro』』ti avatvā aparampi udāharaṇaṃ āhari. Mahārāja, pubbe imasmiṃyeva nagare ekassa purisassa gehaṃ ādittaṃ. So 『『anto pavisitvā bhaṇḍakaṃ nīharā』』ti aññaṃ āṇāpesi. Tasmiṃ pavisitvā nīharante gehadvāraṃ pidahi. So dhūmandho hutvā nikkhamanamaggaṃ alabhanto uppannaḍāhadukkho hutvā anto ṭhitova paridevanto gāthamāha –

52.

『『Yena bhattāni paccanti, sītaṃ yena vihaññati;

So maṃ ḍahati gattāni, jātaṃ saraṇato bhaya』』nti.

Tattha so maṃ ḍahatīti so me ḍahati, ayameva vā pāṭho.

『『Mahārāja, aggi viya mahājanassa paṭisaraṇabhūto eko manusso ratanabhaṇḍikaṃ hari, mā maṃ coraṃ pucchā』』ti. 『『Tāta, mayhaṃ coraṃ dehiyevā』』ti. So rājānaṃ 『『tvaṃ coro』』ti avatvā aparampi udāharaṇaṃ āhari. Deva, pubbe imasmiṃyeva nagare eko puriso atibahuṃ bhuñjitvā jīrāpetuṃ asakkonto vedanāppatto hutvā paridevanto gāthamāha –

53.

『『Yena bhuttena yāpanti, puthū brāhmaṇakhattiyā;

So maṃ bhutto byāpādeti, jātaṃ saraṇato bhaya』』nti.

Tattha so maṃ bhutto byāpādetīti so odano bhutto maṃ byāpādeti māreti.

『『Mahārāja, bhattaṃ viya mahājanassa paṭisaraṇabhūto eko bhaṇḍaṃ hari, tasmiṃ laddhe kiṃ coraṃ pucchasī』』ti? 『『Tāta, sakkonto coraṃ me dehī』』ti. So tassa saññāpanatthaṃ aparampi udāharaṇaṃ āhari. Mahārāja , pubbepi imasmiṃyeva nagare ekassa vāto uṭṭhahitvā gattāni bhañji. So paridevanto gāthamāha –

54.

『『Gimhānaṃ pacchime māse, vātamicchanti paṇḍitā;

So maṃ bhañjati gattāni, jātaṃ saraṇato bhaya』』nti.

Iti mahārāja, saraṇato bhayaṃ uppannaṃ, jānāhi taṃ kāraṇanti. Tāta, coraṃ me dehīti. So tassa saññāpanatthaṃ aparampi udāharaṇaṃ āhari. Deva, atīte himavantapadese sākhāviṭapasampanno mahārukkho ahosi pupphaphalasampanno anekasahassānaṃ sakuṇānaṃ nivāso tassa dve sākhā aññamaññaṃ saṅghaṭṭesuṃ, tato dhūmo uppajji, aggicuṇṇāni patiṃsu. Taṃ disvā sakuṇajeṭṭhako gāthamāha –

55.

『『Yaṃ nissitā jagatiruhaṃ, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhaya』』nti.

Tattha jagatiruhanti mahīruhaṃ.

Yathā hi, deva, rukkho pakkhīnaṃ paṭisaraṇaṃ, evaṃ rājā mahājanassa paṭisaraṇaṃ, tasmiṃ corikaṃ karonte ko paṭibāhissati, sallakkhehi, devāti. Tāta, mayhaṃ corameva dehīti. Athassa so aparampi udāharaṇaṃ āhari. Mahārāja, ekasmiṃ kāsigāme aññatarassa kulagharassa pacchimabhāge kakkhaḷā susumāranadī atthi, tassa ca kulassa ekova putto. So pitari kālakate mātaraṃ paṭijaggi. Tassa mātā anicchamānasseva ekaṃ kuladhītaraṃ ānesi. Sā pubbabhāge sassuṃ sampiyāyitvā pacchā puttadhītāhi vaḍḍhamānā taṃ nīharitukāmā ahosi. Tassā pana mātāpi tasmiṃyeva ghare vasati. Sā sāmikassa santike sassuyā nānappakāraṃ dosaṃ vatvā paribhinditvā 『『ahaṃ te mātaraṃ posetuṃ na sakkomi, mārehi na』』nti vatvā 『『manussamāraṇaṃ nāma bhāriyaṃ, kathaṃ naṃ māremī』』ti vutte 『『niddokkamanakāle naṃ mañcakeneva saddhiṃ gahetvā susumāranadiyaṃ khipissāma, atha naṃ susamārā khādissantī』』ti āha. 『『Tuyhaṃ pana mātā kaha』』nti? 『『Tassāyeva santike supatī』』ti. 『『Tena hi gaccha, tassā nipannamañcake rajjuṃ bandhitvā saññaṃ karohī』』ti. Sā tathā katvā 『『katā me saññā』』ti āha. Itaro 『『thokaṃ adhivāsehi, manussā tāva niddāyantū』』ti niddāyanto viya nipajjitvā gantvā taṃ rajjukaṃ bhariyāya mātu mañcake bandhitvā bhariyaṃ pabodhetvā ubhopi gantvā taṃ mañcakeneva saddhiṃ ukkhipitvā nadiyaṃ khipiṃsu. Tattha naṃ niddāyamānaṃ susumārā viddhaṃsetvā khādiṃsu.

Sā punadivase mātu parivattitabhāvaṃ ñatvā 『『sāmi, mama mātāva māritā, idāni tava mātaraṃ mārehī』』ti vatvā 『『tena hi sādhū』』ti vutte 『『susāne citakaṃ katvā aggimhi naṃ pakkhipitvā māressāmā』』ti āha. Atha naṃ niddāyamānaṃ ubhopi susānaṃ netvā ṭhapayiṃsu. Tattha sāmiko bhariyaṃ āha 『『aggi te ābhato』』ti? 『『Pamuṭṭhāsmi, sāmī』』ti. 『『Tena hi gantvā ānehī』』ti. 『『Na sakkomi sāmi, gantuṃ, tayi gatepi ṭhātuṃ na sakkhissāmi, ubhopi mayaṃ gacchissāmā』』ti. Tesu gatesu mahallikā sītavātena pabodhitā susānabhāvaṃ ñatvā 『『ime maṃ māretukāmā aggiatthāya gatā』』ti ca upadhāretvā 『『na me balaṃ jānantī』』ti ekaṃ matakaḷevaraṃ gahetvā mañcake nipajjāpetvā upari pilotikāya paṭicchādetvā sayaṃ palāyitvā tattheva leṇaguhaṃ pāvisi. Itare aggiṃ āharitvā 『『mahallikā』』ti saññāya kaḷevaraṃ jhāpetvā pakkamiṃsu. Ekena corena tasmiṃ guhāleṇe pubbe bhaṇḍikā ṭhapitā, so 『『taṃ gaṇhissāmī』』ti āgantvā mahallikaṃ disvā 『『ekā yakkhinī bhavissati, bhaṇḍikā me amanussapariggahitā』』ti ekaṃ bhūtavejjaṃ ānesi. Vejjo mantaṃ karonto guhaṃ pāvisi.

Atha naṃ sā āha 『『nāhaṃ yakkhinī, ehi ubhopi imaṃ dhanaṃ bhājessāmā』』ti. 『『Kathaṃ saddahitabba』』nti? 『『Tava jivhaṃ mama jivhāya ṭhapehī』』ti. So tathā akāsi. Athassa sā jivhaṃ ḍaṃsitvā chinditvā pātesi. Bhūtavejjo 『『addhā esā yakkhinī』』ti jivhāya lohitaṃ paggharantiyā viravamāno palāyi. Mahallikā punadivase maṭṭhasāṭakaṃ nivāsetvā nānāratanabhaṇḍikaṃ gahetvā gharaṃ agamāsi. Suṇisā taṃ disvā 『『kahaṃ te, amma, idaṃ laddha』』nti pucchi. 『『Amma, etasmiṃ susāne dārucitakāya jhāpitā evarūpaṃ labhantī』』ti. 『『Amma, mayāpi sakkā laddhu』』nti. 『『Mādisī hutvā labhissasī』』ti. Sā laddhabhaṇḍikalobhena sāmikassa kathetvā tattha attānaṃ jhāpesi. Atha naṃ punadivase sāmiko apassanto 『『amma, imāyapi velāya tvaṃ āgatā, suṇisā te nāgacchatī』』ti āha. Sā taṃ sutvā 『『are pāpapurisa, kiṃ matā nāma āgacchantī』』ti taṃ tajjetvā gāthamāha –

56.

『『Yamānayiṃ somanassaṃ, māliniṃ candanussadaṃ;

Sā maṃ gharā nicchubhati, jātaṃ saraṇato bhaya』』nti.

Tattha somanassanti somanassaṃ uppādetvā. 『『Somanassā』』tipi pāṭho, somanassavatī hutvāti attho. Idaṃ vuttaṃ hoti – yamahaṃ 『『imaṃ me nissāya putto puttadhītāhi vaḍḍhissati, mañca mahallikakāle posessatī』』ti māliniṃ candanussadaṃ katvā alaṅkaritvā somanassajātā ānesiṃ. Sā maṃ ajja gharā nīharati, saraṇatoyeva me bhayaṃ uppannanti.

『『Mahārāja, suṇisā viya sassuyā mahājanassa rājā paṭisaraṇaṃ, tato bhaye uppanne kiṃ sakkā kātuṃ, sallakkhehi, devā』』ti. Taṃ sutvā rājā 『『tāta, nāhaṃ tayā ānītakāraṇāni jānāmi, corameva me dehī』』ti āha. So 『『rājānaṃ rakkhissāmī』』ti aparampi udāharaṇaṃ āhari. Deva, pubbe imasmiṃyeva nagare eko puriso patthanaṃ katvā puttaṃ labhi. So puttajātakāle 『『putto me laddho』』ti somanassajāto taṃ posetvā vayappattakāle dārena saṃyojetvā aparabhāge jaraṃ patvā kammaṃ adhiṭṭhātuṃ nāsakkhi. Atha naṃ putto 『『tvaṃ kammaṃ kātuṃ na sakkosi, ito nikkhamā』』ti gehato nīhari . So kicchena kasirena jīvikaṃ kappento paridevamāno gāthamāha –

57.

『『Yena jātena nandissaṃ, yassa ca bhavamicchisaṃ;

So maṃ gharā nicchubhati, jātaṃ saraṇato bhaya』』nti.

Tattha so manti so putto maṃ gharato nicchubhati nīharati. Svāhaṃ bhikkhaṃ caritvā dukkhena jīvāmi, saraṇatoyeva me bhayaṃ uppannanti.

『『Mahārāja, yathā pitā nāma mahallako paṭibalena puttena rakkhitabbo, evaṃ sabbopi janapado raññā rakkhitabbo, idañca bhayaṃ uppajjamānaṃ sabbasatte rakkhantassa rañño santikā uppannaṃ, iminā kāraṇena 『asuko nāma coro』ti jānāhi, devā』』ti. 『『Tāta, nāhaṃ kāraṇaṃ vā akāraṇaṃ vā jānāmi, coraṃ vā me dehi, tvaññeva vā coro hohī』』ti evaṃ rājā punappunaṃ māṇavaṃ anuyuñji. Atha naṃ so evamāha 『『kiṃ pana, mahārāja, ekaṃsena coragahaṇaṃ rocethā』』ti? 『『Āma, tātā』』ti. Tena hi 『『asuko ca asuko ca coro』』ti parisamajjhe pakāsemīti. 『『Evaṃ karohi, tātā』』ti. So tassa vacanaṃ sutvā 『『ayaṃ rājā attānaṃ rakkhituṃ na deti, gaṇhissāmi dāni cora』』nti sannipatite mahājane āmantetvā imā gāthā āha –

58.

『『Suṇantu me jānapadā, negamā ca samāgatā;

Yatodakaṃ tadādittaṃ, yato khemaṃ tato bhayaṃ.

59.

『『Rājā vilumpate raṭṭhaṃ, brāhmaṇo ca purohito;

Attaguttā viharatha, jātaṃ saraṇato bhaya』』nti.

Tattha yatodakaṃ tadādittanti yaṃ udakaṃ tadeva ādittaṃ. Yato khemanti yato rājato khemena bhavitabbaṃ, tatova bhayaṃ uppannaṃ. Atthaguttā viharathāti tumhe idāni anāthā jātā, attānaṃ mā vināsetha, attanāva guttā hutvā attano santakaṃ dhanadhaññaṃ rakkhatha, rājā nāma mahājanassa paṭisaraṇaṃ, tato tumhākaṃ bhayaṃ uppannaṃ, rājā ca purohito ca vilopakhādakacorā, sace core gaṇhitukāmattha, ime dve gahetvā kammakaraṇaṃ karothāti.

Te tassa kathaṃ sutvā cintayiṃsu 『『ayaṃ rājā rakkhaṇārahopi samāno idāni aññassa upari dosaṃ āropetvā attano bhaṇḍikaṃ sayameva pokkharaṇiyaṃ ṭhapetvā coraṃ pariyesāpeti, ito dāni paṭṭhāya puna corakammassa akaraṇatthāya mārema naṃ pāparājāna』』nti. Te daṇḍamuggarādihatthā uṭṭhāya tattheva rājānañca purohitañca pothetvā jīvitakkhayaṃ pāpetvā mahāsattaṃ abhisiñcitvā rajje patiṭṭhapesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā 『『anacchariyaṃ, upāsaka, pathaviyaṃ padasañjānanaṃ, porāṇakapaṇḍitā evaṃ ākāse padaṃ sañjāniṃsū』』ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne upāsako ca putto ca sotāpattiphale patiṭṭhitā. Tadā pitā kassapo ahosi, padakusalamāṇavo pana ahameva ahosinti.

Padakusalamāṇavajātakavaṇṇanā chaṭṭhā.

[433] 7. Lomasakassapajātakavaṇṇanā

Assa indasamo rājāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『sacca』』nti vutte 『『bhikkhu sinerukampanavāto kiṃ purāṇapaṇṇāni na kampessati, yasasamaṅginopi sappurisā āyasakyaṃ pāpuṇanti, kilesā nāmete parisuddhasattepi saṃkiliṭṭhe karonti, pageva tādisa』』nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa putto brahmadattakumāro nāma purohitaputto ca kassapo nāma dve sahāyakā hutvā ekācariyakule sabbasippāni uggaṇhiṃsu. Aparabhāge brahmadattakumāro pitu accayena rajje patiṭṭhāsi. Kassapo cintesi 『『mayhaṃ sahāyo rājā jāto, idāni me mahantaṃ issariyaṃ dassati, kiṃ me issariyena, ahaṃ mātāpitaro ca rājānañca āpucchitvā pabbajissāmī』』ti. So rājānañca mātāpitaro ca āpucchitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya yāpento vihāsi. Pabbajitaṃ pana naṃ 『『lomasakassapo』』ti sañjāniṃsu. So paramajitindriyo ghoratapo tāpaso ahosi. Tassa tejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ disvā cintesi 『『ayaṃ tāpaso ativiya uggatejo sakkabhāvāpi maṃ cāveyya, bārāṇasiraññā saddhiṃ ekato hutvā tapamassa bhindissāmī』』ti. So sakkānubhāvena aḍḍharattasamaye bārāṇasirañño sirigabbhaṃ pavisitvā sakalagabbhaṃ sarīrappabhāya obhāsetvā rañño santike ākāse ṭhito 『『uṭṭhehi, mahārājā』』ti rājānaṃ pabodhesi. 『『Kosi tva』』nti vutte 『『sakkohamasmī』』ti āha. 『『Kimatthaṃ āgatosī』』ti? 『『Mahārāja, sakalajambudīpe ekarajjaṃ icchasi, na icchasī』』ti? 『『Kissa na icchāmī』』ti? Atha naṃ sakko 『『tena hi lomasakassapaṃ ānetvā pasughātayaññaṃ yajāpehi, sakkasamo ajarāmaro hutvā sakalajambudīpe rajjaṃ kāressasī』』ti vatvā paṭhamaṃ gāthamāha –

60.

『『Assa indasamo rāja, accantaṃ ajarāmaro;

Sace tvaṃ yaññaṃ yājeyya, isiṃ lomasakassapa』』nti.

Tattha assāti bhavissasi. Yājeyyāti sace tvaṃ araññāyatanato isiṃ lomasakassapaṃ ānetvā yaññaṃ yajeyyāsīti.

Tassa vacanaṃ sutvā rājā 『『sādhū』』ti sampaṭicchi. Sakko 『『tena hi mā papañcaṃ karī』』ti vatvā pakkāmi. Rājā punadivase seyyaṃ nāma amaccaṃ pakkosāpetvā 『『samma, mayhaṃ piyasahāyakassa lomasakassapassa santikaṃ gantvā mama vacanena evaṃ vadehi 『rājā kira tumhehi pasughātayaññaṃ yajāpetvā sakalajambudīpe ekarājā bhavissati, tumhākampi yattakaṃ padesaṃ icchatha, tattakaṃ dassati, mayā saddhiṃ yaññaṃ yajituṃ āgacchathā』』』ti āha. So 『『sādhu, devā』』ti tāpasassa vasanokāsajānanatthaṃ nagare bheriṃ carāpetvā ekena vanacarakena 『『ahaṃ jānāmī』』ti vutte taṃ purato katvā mahantena parivārena tattha gantvā isiṃ vanditvā ekamantaṃ nisinno taṃ sāsanaṃ ārocesi. Atha naṃ so 『『seyya kiṃ nāmetaṃ kathesī』』ti vatvā paṭikkhipanto catasso gāthā abhāsi –

61.

『『Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya vijānahi.

62.

『『Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

63.

『『Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

64.

『『Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ vara』』nti.

Tattha sasamuddapariyāyanti sasamuddaparikkhepaṃ. Sāgarakuṇḍalanti cattāro dīpe parikkhipitvā ṭhitasāgarehi kaṇṇavaliyā ṭhapitakuṇḍalehi viya samannāgataṃ. Saha nindāyāti 『『iminā pasughātakammaṃ kata』』nti imāya nindāya saha cakkavāḷapariyantaṃ mahāpathaviṃ na icchāmīti vadati. Yā vutti vinipātenāti narake vinipātakammena yā ca jīvitavutti hoti, taṃ dhiratthu, garahāmi taṃ vuttinti dīpeti. Sāyeva jīvikāti pabbajitassa mattikāpattaṃ ādāya paragharāni upasaṅkamitvā āhārapariyesanajīvikāva yasadhanalābhato sataguṇena sahassaguṇena varatarāti attho api rajjena taṃ varanti taṃ anagārassa sato aññaṃ avihiṃsantassa paribbajanaṃ sakalajambudīparajjenapi varanti attho.

Amacco tassa kathaṃ sutvā gantvā rañño ārocesi. Taṃ sutvā rājā 『『anāgacchante kiṃ sakkā kātu』』nti tuṇhī ahosi. Puna sakko aḍḍharattasamaye āgantvā ākāse ṭhatvā 『『kiṃ, mahārāja, lomasakassapaṃ ānetvā yaññaṃ na yajāpesī』』ti āha. 『『Mayā pesitopi nāgacchatī』』ti. 『『Tena hi, mahārāja, attano dhītaraṃ candavatiṃ kumārikaṃ alaṅkaritvā seyyaṃ tatheva pesetvā 『sace kira āgantvā yaññaṃ yajissasi, rājā te imaṃ kumārikaṃ dassatī』ti vadāpehi, addhā so kumārikāya paṭibaddhacitto hutvā āgacchissatī』』ti. Rājā 『『sādhū』』ti sampaṭicchitvā punadivase seyyassa hatthe dhītaraṃ adāsi. So rājadhītaraṃ gahetvā tattha gantvā isiṃ vanditvā paṭisanthāraṃ katvā devaccharapaṭibhāgaṃ rājadhītaraṃ tassa dassetvā ekamantaṃ aṭṭhāsi. Atha isi indriyāni bhinditvā taṃ olokesi, saha olokaneneva paṭibaddhacitto hutvā jhānā parihāyi. Amacco tassa paṭibaddhacittabhāvaṃ ñatvā 『『bhante, sace kira yaññaṃ yajissatha, rājā te imaṃ dārikaṃ pādaparicārikaṃ katvā dassatī』』ti āha. So kilesavasena kampanto 『『imaṃ kira me dassatī』』ti āha. 『『Āma, yaññaṃ yajantassa te dassatī』』ti. So 『『sādhu imaṃ labhanto yajissāmī』』ti vatvā taṃ gahetvā saheva jaṭāhi alaṅkatarathaṃ abhiruyha bārāṇasiṃ agamāsi. Rājāpi 『『āgacchati kirā』』ti sutvā yaññāvāṭe kammaṃ paṭṭhapesi. Atha naṃ āgataṃ disvā 『『sve yaññaṃ yajāhi, ahaṃ indasamo bhavissāmi, yaññapariyosāne te dhītaraṃ dassāmī』』ti āha. Kassapo 『『sādhū』』ti sampaṭicchi. Atha naṃ rājā punadivase taṃ ādāya candavatiyā saddhiṃyeva yaññāvāṭaṃ gato. Tattha hatthiassausabhādisabbacatuppadā paṭipāṭiyā ṭhapitāva ahesuṃ. Kassapo te sabbe hanitvāva ghātetvā yaññaṃ yajituṃ ārabhi. Atha naṃ tattha sannipatito mahājano disvā 『『idaṃ te lomasakassapa ayuttaṃ appatirūpaṃ, kiṃ nāmetaṃ karosī』』ti vatvā paridevanto dve gāthā abhāsi –

65.

『『Balaṃ cando balaṃ suriyo, balaṃ samaṇabrāhmaṇā;

Balaṃ velā samuddassa, balātibalamitthiyo.

66.

『『Yathā uggatapaṃ santaṃ, isiṃ lomasakassapaṃ;

Pitu atthā candavatī, vājapeyyaṃ ayājayī』』ti.

Tattha balaṃ cando balaṃ suriyoti mahandhakāravidhamane aññaṃ balaṃ nāma natthi, candimasūriyāvettha balavantoti attho. Samaṇabrāhmaṇāti iṭṭhāniṭṭhavisayavegasahane khantibalañāṇabalena samannāgatā samitapāpabāhitapāpā samaṇabrāhmaṇā. Balaṃ velā samuddassāti mahāsamuddassa uttarituṃ adatvā udakaṃ āvaritvā vināsetuṃ samatthatāya velā balaṃ nāma. Balātibalamitthiyoti itthiyo pana visadañāṇepi avītarāge attano vasaṃ ānetvā vināsetuṃ samatthatāya tehi sabbehi balehipi atibalā nāma, sabbabalehi itthibalameva mahantanti attho. Yathāti yasmā. Pitu atthāti pitu vuḍḍhiatthāya. Idaṃ vuttaṃ hoti – yasmā imaṃ uggatapaṃ samānaṃ sīlādiguṇānaṃ esitattā isiṃ ayaṃ candavatī nissīlaṃ katvā pitu vuḍḍhiatthāya vājapeyyaṃ yaññaṃ yājeti, tasmā jānitabbametaṃ 『『balātibalamitthiyo』』ti.

Tasmiṃ samaye kassapo yaññaṃ yajanatthāya 『『maṅgalahatthiṃ gīvāyaṃ paharissāmī』』ti khaggaratanaṃ ukkhipi. Hatthī taṃ disvā maraṇabhayatajjito mahāravaṃ ravi. Tassa ravaṃ sutvā sesāpi hatthiassausabhādayo maraṇabhayatajjitā bhayena viraviṃsu. Mahājanopi viravi. Kassapo taṃ mahāviravaṃ sutvā saṃvegappatto hutvā attano jaṭādīni olokesi. Athassa jaṭāmassukacchalomāni pākaṭāni ahesuṃ. So vippaṭisārī hutvā 『『ananurūpaṃ vata me pāpakammaṃ kata』』nti saṃvegaṃ pakāsento aṭṭhamaṃ gāthamāha –

67.

『『Taṃ lobhapakataṃ kammaṃ, kaṭukaṃ kāmahetukaṃ;

Tassa mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhana』』nti.

Tassattho – mahārāja, yaṃ etaṃ mayā candavatiyā lobhaṃ uppādetvā tena lobhena pakataṃ kāmahetukaṃ pāpakaṃ, taṃ kaṭukaṃ tikhiṇavipākaṃ. Tassāhaṃ ayonisomanasikārasaṅkhātaṃ mūlaṃ gavesissaṃ, alaṃ me iminā khaggena, paññākhaggaṃ nīharitvā subhanimittabandhanena saddhiṃ sabandhanaṃ rāgaṃ chindissāmīti.

Atha naṃ rājā 『『mā bhāyi samma, idāni te candavatiṃ kumāriñca raṭṭhañca sattaratanarāsiñca dassāmi, yajāhi yañña』』nti āha. Taṃ sutvā kassapo 『『na me, mahārāja, iminā kilesena attho』』ti vatvā osānagāthamāha –

68.

『『Dhiratthu kāme subahūpi loke, tapova seyyo kāmaguṇehi rāja;

Tapo karissāmi pahāya kāme, taveva raṭṭhaṃ candavatī ca hotū』』ti.

Tattha subahūpīti atibahukepi. Tapo karissāmīti sīlasaṃyamatapameva karissāmi.

So evaṃ vatvā kasiṇaṃ samannāharitvā naṭṭhaṃ visesaṃ uppādetvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā 『『appamatto hohī』』ti ovaditvā yaññāvāṭaṃ viddhaṃsāpetvā mahājanassa abhayadānaṃ dāpetvā rañño yācantasseva uppatitvā attano vasanaṭṭhānameva gantvā yāvajīvaṃ ṭhatvā āyupariyosāne brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā seyyo mahāamacco sāriputto ahosi, lomasakassapo pana ahameva ahosinti.

Lomasakassapajātakavaṇṇanā sattamā.

[434] 8. Cakkavākajātakavaṇṇanā

Kāsāyavattheti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. So kira lolo ahosi paccayaluddho, ācariyupajjhāyavattādīni chaḍḍetvā pātova sāvatthiṃ pavisitvā visākhāya gehe anekakhādanīyaparivāraṃ yāguṃ pivitvā nānaggarasasālimaṃsodanaṃ bhuñjitvāpi tena atitto tato cūḷaanāthapiṇḍikassa mahāanāthapiṇḍikassa kosalaraññoti tesaṃ tesaṃ nivesanāni sandhāya vicari. Athekadivasaṃ tassa lolabhāvaṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte taṃ bhikkhuṃ pakkosāpetvā 『『saccaṃ kira tvaṃ bhikkhu lolo』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『bhikkhu kasmā lolosi, pubbepi tvaṃ lolabhāvena bārāṇasiyaṃ hatthikuṇapādīni khāditvā vicaranto tehi atitto tato nikkhamitvā gaṅgātīre vicaranto himavantaṃ pavaṭṭho』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko bārāṇasiyaṃ hatthikuṇapādīni khāditvā vicaranto tehi atitto 『『gaṅgākūle macchamataṃ khādissāmī』』ti gantvā tattha matamacche khādanto katipāhaṃ vasitvā himavantaṃ pavisitvā nānāphalāphalāni khādanto bahumacchakacchapaṃ mahantaṃ padumasaraṃ patvā tattha suvaṇṇavaṇṇe dve cakkavāke sevālaṃ khāditvā vasante disvā 『『ime ativiya vaṇṇasampannā sobhaggappattā, imesaṃ bhojanaṃ manāpaṃ bhavissati, imesaṃ bhojanaṃ pucchitvā ahampi tadeva bhuñjitvā suvaṇṇavaṇṇo bhavissāmī』』ti cintetvā tesaṃ santikaṃ gantvā paṭisanthāraṃ katvā ekasmiṃ sākhapariyante nisīditvā tesaṃ pasaṃsanapaṭisaṃyuttaṃ kathaṃ kathento paṭhamaṃ gāthamāha –

69.

『『Kāsāyavatthe sakuṇe vadāmi, duve duve nandamane carante;

Kaṃ aṇḍajaṃ aṇḍajā mānusesu, jātiṃ pasaṃsanti tadiṅgha brūthā』』ti.

Tattha kāsāyavattheti suvaṇṇavaṇṇe kāsāyavatthe viya. Duve duveti dve dve hutvā. Nandamaneti tuṭṭhacitte. Kaṃ aṇḍajaṃ aṇḍajā mānusesu jātiṃ pasaṃsantīti ambho aṇḍajā tumhe manussesu pasaṃsantā kaṃ aṇḍajaṃ jātiṃ kataraṃ nāma aṇḍajanti vatvā pasaṃsanti, kaṃ sakuṇaṃ nāmāti vatvā tumhe manussānaṃ antare vaṇṇentīti attho. 『『Kaṃ aṇḍajaṃ aṇḍajamānusesū』』tipi pāṭho. Tassattho – tumhe aṇḍajesu ca mānusesu ca kataraṃ aṇḍajanti vatvā pasaṃsantīti.

Taṃ sutvā cakkavāko dutiyaṃ gāthamāha –

70.

『『Amhe manussesu manussahiṃsa, anubbate cakkavāke vadanti;

Kalyāṇabhāvamhe dijesu sammatā, abhirūpā vicarāma aṇṇave』』ti.

Tattha manussahiṃsāti kāko manusse hiṃsati viheṭheti, tena naṃ evaṃ ālapati. Anubbateti aññamaññaṃ anugate sammodamāne viyasaṃvāse. Cakkavāketi cakkavākā nāma sā aṇḍajajātīti pasaṃsanti vaṇṇenti kathenti. Dijesūti yattakā pakkhino nāma, tesu mayaṃ 『『kalyāṇabhāvā』』tipi manussesu sammatā. Dutiye atthavikappe manussesu amhe 『『cakkavākā』』tipi vadanti, dijesu pana mayaṃ 『『kalyāṇabhāvā』』ti sammatā, 『『kalyāṇabhāvā』』ti no dijā vadantīti attho. Aṇṇaveti imasmiṃ ṭhāne saro 『『aṇṇavo』』ti vutto, imasmiṃ padumasare mayameva dve janā paresaṃ ahiṃsanato abhirūpā vicarāmāti attho. Imissāya pana gāthāya catutthapadaṃ 『『na ghāsahetūpi karoma pāpa』』nti paṭhanti. Tassattho – yasmā mayaṃ ghāsahetūpi pāpaṃ na karoma, tasmā 『『kalyāṇabhāvā』』ti amhe manussesu ca dijesu ca sammatā.

Taṃ sutvā kāko tatiyaṃ gāthamāha –

71.

『『Kiṃ aṇṇave kāni phalāni bhuñje, maṃsaṃ kuto khādatha cakkavākā;

Kiṃ bhojanaṃ bhuñjatha vo anomā, balañca vaṇṇo ca anapparūpā』』ti.

Tattha kinti pucchāvasena ālapanaṃ, kiṃ bho cakkavākāti vuttaṃ hoti. Aṇṇaveti imasmiṃ sare. Bhuñjeti bhuñjatha, kiṃ bhuñjathāti attho maṃsaṃ kuto khādathāti katarapāṇānaṃ sarīrato maṃsaṃ khādatha. Bhuñjatha voti vokāro nipātamattaṃ, parapadena vāssa sambandho 『『balañca vā vaṇṇo ca anapparūpā』』ti.

Tato cakkavāko catutthaṃ gāthamāha –

72.

『『Na aṇṇave santi phalāni dhaṅka, maṃsaṃ kuto khādituṃ cakkavāke;

Sevālabhakkhamha apāṇabhojanā, na ghāsahetūpi karoma pāpa』』nti.

Tattha cakkavāketi cakkavākassa. Apāṇabhojanāti pāṇakarahitaudakabhojanā. Amhākañhi sevālañceva udakañca bhojananti dasseti. Na ghāsahetūti tumhādisā viya mayaṃ ghāsahetu pāpaṃ na karomāti.

Tato kāko dve gāthā abhāsi –

73.

『『Na me idaṃ ruccati cakkavāka, asmiṃ bhave bhojanasannikāso;

Ahosi pubbe tato me aññathā, icceva me vimati ettha jātā.

74.

『『Ahampi maṃsāni phalāni bhuñje, annāni ca loṇiyateliyāni;

Rasaṃ manussesu labhāmi bhottuṃ, sūrova saṅgāmamukhaṃ vijetvā;

Na ca me tādiso vaṇṇo, cakkavāka yathā tavā』』ti.

Tattha idanti idaṃ tumhākaṃ bhuñjanabhojanaṃ mayhaṃ na ruccati. Asmiṃ bhave bhojanasannikāsoti imasmiṃ bhave bhojanasannikāso yaṃ imasmiṃ cakkavākabhave bhojanaṃ, tvaṃ tena sannikāso taṃsadiso tadanurūpo ahosi, ativiya pasannasarīrosīti attho. Tato me aññathāti yaṃ mayhaṃ pubbe tumhe disvāva ete ettha nānāvidhāni phalāni ceva macchamaṃsañca khādanti, tena evaṃ sobhaggappattāti ahosi, idāni me tato aññathā hotīti attho. Icceva meti eteneva me kāraṇena ettha tumhākaṃ sarīravaṇṇe vimati jātā 『『kathaṃ nu kho ete evarūpaṃ lūkhabhojanaṃ bhuñjantā vaṇṇavanto jātā』』ti. Ahampīti ahañhi, ayameva vā pāṭho . Bhuñjeti bhuñjāmi. Annāni cāti bhojanāni ca. Loṇiyateliyānīti loṇatelayuttāni. Rasanti manussesu paribhogaṃ paṇītarasaṃ. Vijetvāti yathā sūro vīrayodho saṅgāmamukhaṃ vijetvā vilumpitvā paribhuñjati, tathā vilumpitvā paribhuñjāmīti attho. Yathā tavāti evaṃ paṇītaṃ bhojanaṃ bhuñjantassapi mama tādiso vaṇṇo natthi, yādiso tava vaṇṇo, tena tava vacanaṃ na saddahāmīti dīpeti.

Athassa vaṇṇasampattiyā abhāvakāraṇaṃ attano ca bhāvakāraṇaṃ kathento cakkavāko sesagāthā abhāsi –

75.

『『Asuddhabhakkhosi khaṇānupātī, kicchena te labbhati annapānaṃ;

Na tussasī rukkhaphalehi dhaṅka, maṃsāni vā yāni susānamajjhe.

76.

『『Yo sāhasena adhigamma bhoge, paribhuñjati dhaṅka khaṇānupātī;

Tato upakkosati naṃ sabhāvo, upakkuṭṭho vaṇṇabalaṃ jahāti.

77.

『『Appampi ce nibbutiṃ bhuñjatī yadi, asāhasena aparūpaghātī;

Balañca vaṇṇo ca tadassa hoti, na hi sabbo āhāramayena vaṇṇo』』ti.

Tattha asuddhabhakkhosīti tvaṃ thenetvā vañcetvā bhakkhanato asuddhabhakkho asi. Khaṇānupātīti pamādakkhaṇe anupatanasīlo. Kicchenateti tayā dukkhena annapānaṃ labbhati. Maṃsāni vā yānīti yāni vā susānamajjhe maṃsāni, tehi na tussasi. Tatoti pacchā. Upakkosati naṃ sabhāvoti attāva taṃ puggalaṃ garahi. Upakkuṭṭhoti attanāpi parehipi upakkuṭṭho garahito vippaṭisāritāya vaṇṇañca balañca jahāsi. Nibbutiṃ bhuñjatī yadīti yadi pana paraṃ aviheṭhetvā appakampi dhammaladdhaṃ nibbutibhojanaṃ bhuñjati. Tadassa hotīti tadā assa paṇḍitassa sarīre balañca vaṇṇo ca hoti. Āhāramayenāti nānappakārena āhāreneva. Idaṃ vuttaṃ hoti – bho kāka, vaṇṇo nāmesa catusamuṭṭhāno, so na āhāramatteneva hoti, utucittakammehipi hotiyevāti.

Evaṃ cakkavāko anekapariyāyena kākaṃ garahi. Kāko harāyitvā 『『na mayhaṃ tava vaṇṇena attho, kā kā』』ti vassanto palāyi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi, cakkavākī rāhulamātā, cakkavāko pana ahameva ahosinti.

Cakkavākajātakavaṇṇanā aṭṭhamā.

[435] 9. Haliddirāgajātakavaṇṇanā

Sutitikkhanti idaṃ satthā jetavane viharanto thullakumārikāpalobhanaṃ ārabbha kathesi. Vatthu terasakanipāte cūḷanāradajātake (jā. 1.13.40 ādayo) āvi bhavissati. Atītavatthumhi pana sā kumārikā tassa tāpasakumārassa sīlaṃ bhinditvā attano vase ṭhitabhāvaṃ ñatvā 『『imaṃ vañcetvā manussapathaṃ nessāmī』』ti cintetvā 『『rūpādikāmaguṇavirahite araññe rakkhitasīlaṃ nāma na mahapphalaṃ hoti, manussapathe rūpādīnaṃ paccupaṭṭhāne mahapphalaṃ hoti, ehi mayā saddhiṃ tattha gantvā sīlaṃ rakkhāhi, kiṃ te araññenā』』ti vatvā paṭhamaṃ gāthamāha –

78.

『『Sutitikkhaṃ araññamhi, pantamhi sayanāsane;

Ye ca gāme titikkhanti, te uḷāratarā tayā』』ti.

Tattha sutitikkhanti suṭṭhu adhivāsanaṃ. Titikkhantīti sītādīni adhivāsenti.

Taṃ sutvā tāpasakumāro 『『pitā me araññaṃ gato, tasmiṃ āgate taṃ āpucchitvā gamissāmī』』ti āha. Sā cintesi 『『pitā kirassa atthi, sace maṃ so passissati, kājakoṭiyā maṃ pothetvā vināsaṃ pāpessati, mayā paṭhamameva gantabba』』nti. Atha naṃ sā 『『tena hi ahaṃ maggasaññaṃ kurumānā paṭhamataraṃ gamissāmi, tvaṃ pacchā āgacchāhī』』ti vatvā agamāsi. So tassā gatakāle neva dārūni āhari, na pānīyaṃ, na paribhojanīyaṃ upaṭṭhāpesi, kevalaṃ pajjhāyantova nisīdi, pitu āgamanakāle paccuggamanaṃ nākāsi. Atha naṃ pitā 『『itthīnaṃ vasaṃ gato eso』』ti ñatvāpi 『『kasmā tāta, neva dārūni āhari, na pānīyaṃ, na paribhojanīyaṃ upaṭṭhāpesi, pajjhāyantoyeva pana nisinnosī』』ti āha. Atha naṃ tāpasakumāro 『『tāta, araññe kira rakkhitasīlaṃ nāma na mahapphalaṃ hoti, manussapathe mahapphalaṃ , ahaṃ tattha gantvā sīlaṃ rakkhissāmi, sahāyo me maṃ 『āgaccheyyāsī』ti vatvā purato gato, ahaṃ teneva saddhiṃ gamissāmi, tattha pana vasantena mayā kataro puriso sevitabbo』』ti pucchanto dutiyaṃ gāthamāha –

79.

『『Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito』』ti.

Athassa pitā kathento sesagāthā abhāsi –

80.

『『Yo te vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito gato.

81.

『『Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

82.

『『Yo ca dhammena carati, carantopi na maññati;

Visuddhakāriṃ sappaññaṃ, taṃ bhajehi ito gato.

83.

『『Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyā.

84.

『『Āsīvisaṃva kupitaṃ, mīḷhalittaṃ mahāpathaṃ;

Ārakā parivajjehi, yānīva visamaṃ pathaṃ.

85.

『『Anatthā tāta vaḍḍhanti, bālaṃ accupasevato;

Māssu bālena saṃgacchi, amitteneva sabbadā.

86.

『『Taṃ tāhaṃ tāta yācāmi, karassu vacanaṃ mama;

Māssu bālena saṃgacchi, dukkho bālehi saṅgamo』』ti.

Tattha yo te vissāsayeti yo tava vissāseyya. Khameyya teti yo ca tava attani tayā kataṃ vissāsaṃ khameyya. Sussūsī ca titikkhī cāti tava vacanaṃ sussūsāya ceva vacanādhivāsanena ca samannāgato bhaveyyāti attho. Urasīva patiṭṭhāyāti yathā mātu urasi putto patiṭṭhāti, evaṃ patiṭṭhahitvā attano mātaraṃ viya maññamāno taṃ bhajeyyāsīti vadati. Yo ca dhammena caratīti yo tividhena sucaritena dhammena iriyati. Na maññatīti tathā carantopi 『『ahaṃ dhammaṃ carāmī』』ti mānaṃ na karoti. Visuddhakārinti visuddhānaṃ dasakusalakammapathānaṃ kārakaṃ.

Rāgavirāginanti rāginañca virāginañca rajjitvā taṃkhaṇaññeva virajjanasabhāvaṃ. Nimmanussampi ce siyāti sacepi sakalajambudīpatalaṃ nimmanussaṃ hoti, soyeva eko manusso tiṭṭhati, tathāpi tādisaṃ mā sevi. Mahāpathanti gūthamakkhitaṃ maggaṃ viya. Yānīvāti yānena gacchanto viya. Visamanti ninnaunnatakhāṇupāsāṇādivisamaṃ. Bālaṃ accupasevatoti bālaṃ appaññaṃ atisevantassa. Sabbadāti tāta, bālena saha saṃvāso nāma amittasaṃvāso viya sabbadā niccakālameva dukkho. Taṃ tāhanti tena kāraṇena taṃ ahaṃ.

So evaṃ pitarā ovadito 『『tāta, ahaṃ manussapathaṃ gantvā tumhādise paṇḍite na labhissāmi, tattha gantuṃ bhāyāmi, idheva tumhākaṃ santike vasissāmī』』ti āha. Athassa bhiyyopi ovādaṃ datvā kasiṇaparikammaṃ ācikkhi. So na cirasseva abhiññāsamāpattiyo nibbattetvā saddhiṃ pitarā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

Tadā tāpasakumāro ukkaṇṭhitabhikkhu ahosi, kumārikā thullakumārikāva, pitā tāpaso pana ahameva ahosinti.

Haliddirāgajātakavaṇṇanā navamā.

[436] 10. Samuggajātakavaṇṇanā

Kutonu āgacchathāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi satthā 『『saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī』』ti pucchitvā 『『saccaṃ, bhante』』ti vutte 『『kasmā bhikkhu mātugāmaṃ patthesi, mātugāmo nāmesa asabbho akataññū, pubbe dānavarakkhasā gilitvā kucchinā pariharantāpi mātugāmaṃ rakkhituṃ ekapurisanissitaṃ kātuṃ nāsakkhiṃsu, tvaṃ kathaṃ sakkhissasī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā phalāphalena yāpento vihāsi. Tassa paṇṇasālāya avidūre eko dānavarakkhaso vasati. So antarantarā mahāsattaṃ upasaṅkamitvā dhammaṃ suṇāti, aṭaviyaṃ pana manussānaṃ sañcaraṇamagge ṭhatvā āgatāgate manusse gahetvā khādati. Tasmiṃ kāle ekā kāsiraṭṭhe kuladhītā uttamarūpadharā aññatarasmiṃ paccantagāme nivutthā hoti. Tassā ekadivasaṃ mātāpitūnaṃ dassanatthāya gantvā paccāgamanakāle parivāramanusse disvā so dānavo bheravarūpena pakkhandi. Manussā bhītā gahitagahitāvudhāni chaḍḍetvā palāyiṃsu. Dānavo yāne nisinnaṃ abhirūpaṃ mātugāmaṃ disvā paṭibaddhacitto hutvā taṃ attano guhaṃ netvā bhariyaṃ akāsi. Tato paṭṭhāya sappitelataṇḍulamacchamaṃsādīni ceva madhuraphalāphalāni ca āharitvā taṃ posesi, vatthālaṅkārehi ca naṃ alaṅkaritvā rakkhaṇatthāya ekasmiṃ karaṇḍake pakkhipitvā karaṇḍakaṃ gilitvā kucchinā pariharati. So ekadivasaṃ nhāyitukāmatāya ekaṃ saraṃ gantvā karaṇḍakaṃ uggilitvā taṃ tato nīharitvā nhāpetvā vilimpetvā alaṅkāretvā 『『thokaṃ tava sarīraṃ utuṃ gaṇhāpehī』』ti taṃ karaṇḍakasamīpe ṭhapetvā sayaṃ nhānatitthaṃ otaritvā taṃ anāsaṅkamāno thokaṃ dūraṃ gantvā nhāyi.

Tasmiṃ samaye vāyussaputto nāma vijjādharo sannaddhakhaggo ākāsena gacchati. Sā taṃ disvā 『『ehī』』ti hatthamuddaṃ akāsi, vijjādharo khippaṃ otari. Atha naṃ sā karaṇḍake pakkhipitvā dānavassa āgamanaṃ olokentī karaṇḍakūpari nisīditvā taṃ āgacchantaṃ disvā tassa attānaṃ dassetvā tasmiṃ karaṇḍakasamīpaṃ asampatteyeva karaṇḍakaṃ vivaritvā anto pavisitvā vijjādharassa upari nipajjitvā attano sāṭakaṃ pārupi. Dānavo āgantvā karaṇḍakaṃ asodhetvā 『『mātugāmoyeva me』』ti saññāya karaṇḍakaṃ gilitvā attano guhaṃ gacchanto antarāmagge cintesi 『『tāpaso me ciraṃ diṭṭho, ajja tāva naṃ gantvā vandissāmī』』ti. So tassa santikaṃ agamāsi. Tāpasopi naṃ dūratova āgacchantaṃ disvā dvinnaṃ janānaṃ kucchigatabhāvaṃ ñatvā sallapanto paṭhamaṃ gāthamāha –

87.

『『Kuto nu āgacchatha bho tayo janā, svāgatā etha nisīdathāsane;

Kaccittha, bhonto kusalaṃ anāmayaṃ, cirassamabbhāgamanañhi vo idhā』』ti.

Tattha bhoti ālapanaṃ. Kaccitthāti kacci hotha bhavatha vijjatha. Bhontoti puna ālapanto āha. Kusalaṃ anāmayanti kacci tumhākaṃ kusalaṃ ārogyaṃ. Cirassamabbhāgamanañhi vo idhāti ajja tumhākaṃ idha abbhāgamanañca ciraṃ jātaṃ.

Taṃ sutvā dānavo 『『ahaṃ imassa tāpasassa santikaṃ ekakova āgato, ayañca tāpaso 『tayo janā』ti vadati, kiṃ nāmesa katheti, kiṃ nu kho sabhāvaṃ ñatvā katheti, udāhu ummattako hutvā vilapatī』』ti cintetvā tāpasaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

88.

『『Ahameva eko idha majja patto, na cāpi me dutiyo koci vijjati;

Kimeva sandhāya te bhāsitaṃ ise, kuto nu āgacchatha bho tayo janā』』ti.

Tattha idha majjāti idha ajja. Kimeva sandhāya te bhāsitaṃ iseti bhante, isi kiṃ nāmetaṃ sandhāya tayā bhāsitaṃ, pākaṭaṃ tāva me katvā kathehīti.

Tāpaso 『『ekaṃsenevāvuso sotukāmosī』』ti pucchitvā 『『āma, bhante』』ti vutte 『『tena hi suṇāhī』』ti vatvā tatiyaṃ gāthamāha –

89.

『『Tuvañca eko bhariyā ca te piyā, samuggapakkhittanikiṇṇamantare;

Sā rakkhitā kucchigatāva te sadā, vāyussaputtena sahā tahiṃ ratā』』ti.

Tattha tuvañca ekoti paṭhamaṃ tāva tvaṃ eko jano. Pakkhittanikiṇṇamantareti pakkhittānikiṇṇaantare taṃ tattha bhariyaṃ rakkhitukāmena sadā tayā samugge pakkhittā saddhiṃ samuggena nikiṇṇā antare, antokucchiyaṃ ṭhapitāti attho. Vāyussaputtena sahāti evaṃnāmakena vijjādharena saddhiṃ. Tahiṃ ratāti tattha tava antokucchiyaññeva kilesaratiyā ratā. So dāni tvaṃ mātugāmaṃ 『『ekaṃ purisanissitaṃ karissāmī』』ti kucchināpi pariharanto tassā jāraṃ ukkhipitvā carasīti.

Taṃ sutvā dānavo 『『vijjādharā nāma bahumāyā honti, sacassa khaggo hatthagato bhavissati, kucchiṃ me phāletvāpi palāyissatī』』ti bhītatasito hutvā khippaṃ karaṇḍakaṃ uggilitvā purato ṭhapesi. Satthā abhisambuddho hutvā taṃ pavattiṃ pakāsento catutthaṃ gāthamāha –

90.

『『Saṃviggarūpo isinā viyākato, so dānavo tattha samuggamuggili;

Addakkhi bhariyaṃ sucimāladhāriniṃ, vāyussaputtena sahā tahiṃ rata』』nti.

Tattha addakkhīti so karaṇḍakaṃ vivaritvā addasa.

Karaṇḍake pana vivaṭamatteyeva vijjādharo vijjaṃ jappitvā khaggaṃ gahetvā ākāsaṃ pakkhandi. Taṃ disvā dānavo mahāsattassa tussitvā thutipubbaṅgamā sesagāthā abhāsi –

91.

『『Sudiṭṭharūpamuggatapānuvattinā, hīnā narā ye pamadāvasaṃ gatā;

Yathā have pāṇarivettha rakkhitā, duṭṭhā mayī aññamabhippamodayi.

92.

『『Divā ca ratto ca mayā upaṭṭhitā, tapassinā jotirivā vane vasaṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

93.

『『Sarīramajjhamhi ṭhitāti maññahaṃ, mayhaṃ ayanti asatiṃ asaññataṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

94.

『『Surakkhitaṃ meti kathaṃ nu vissase, anekacittāsu na hatthi rakkhaṇā;

Etā hi pātālapapātasannibhā, etthappamatto byasanaṃ nigacchati.

95.

『『Tasmā hi te sukhino vītasokā, ye mātugāmehi caranti nissaṭā;

Etaṃ sivaṃ uttamamābhipatthayaṃ, na mātugāmehi kareyya santhava』』nti.

Tattha sudiṭṭharūpamuggatapānuvattināti bhante, isi uggatapānuvattinā tayā sudiṭṭharūpaṃ idaṃ kāraṇaṃ. Hīnāti nīcā. Yathā have pāṇarivettha rakkhitāti ayaṃ mayā attano pāṇā viya ettha antokucchiyaṃ pariharantena rakkhitā. Duṭṭhā mayīti idāni mayi mittadubbhikammaṃ katvā duṭṭhā aññaṃ purisaṃ abhippamodati. Jotirivā vane vasanti vane vasantena tapassinā aggi viya mayā upaṭṭhitā paricaritā. Sā dhammamukkammāti sā esā dhammaṃ okkamitvā atikkamitvā. Akiriyarūpoti akattabbarūpo. Sarīramajjhamhi ṭhitāti maññahaṃ, mayhaṃ ayanti asatiṃ asaññatanti imaṃ asatiṃ asappurisadhammasamannāgataṃ asaññataṃ dussīlaṃ 『『mayhaṃ sarīramajjhamhi ṭhitā』』ti ca 『『mayhaṃ aya』』nti ca maññāmi.

Surakkhitaṃ meti kathaṃ nu vissaseti ayaṃ mayā surakkhitāti kathaṃ paṇḍito vissāseyya, yatra hi nāma mādisopi antokucchiyaṃ rakkhanto rakkhituṃ nāsakkhi. Pātālapapātasannibhāti lokassādena duppūraṇīyattā mahāsamudde pātālasaṅkhātena papātena sadisā. Etthappamattoti etāsu evarūpāsu nigguṇāsu pamatto puriso mahābyasanaṃ pāpuṇāti. Tasmā hīti yasmā mātugāmavasaṃ gatā mahāvināsaṃ pāpuṇanti, tasmā ye mātugāmehi nissaṭā hutvā caranti, te sukhino. Etaṃ sivanti yadetaṃ mātugāmato nissaṭānaṃ visaṃsaṭṭhānaṃ caraṇaṃ, etaṃ jhānasukhameva sivaṃ khemaṃ uttamaṃ abhipatthetabbaṃ, etaṃ patthayamāno mātugāmehi saddhiṃ santhavaṃ na kareyyāti.

Evañca pana vatvā dānavo mahāsattassa pādesu nipatitvā 『『bhante, tumhe nissāya mayā jīvitaṃ laddhaṃ, ahaṃ imāya pāpadhammāya vijjādharena mārāpito』』ti mahāsattaṃ abhitthavi. Sopissa dhammaṃ desetvā 『『imissā mā kiñci pāpaṃ akāsi, sīlāni gaṇhāhī』』ti taṃ pañcasu sīlesu patiṭṭhāpesi. Dānavo 『『ahaṃ kucchinā pariharantopi taṃ rakkhituṃ na sakkomi, añño ko rakkhissatī』』ti taṃ uyyojetvā attano araññameva agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā dibbacakkhukatāpaso ahameva ahosinti.

Samuggajātakavaṇṇanā dasamā.

[437] 11. Pūtimaṃsajātakavaṇṇanā

Nakho me ruccatīti idaṃ satthā jetavane viharanto indriyaasaṃvaraṃ ārabbha kathesi. Ekasmiñhi samaye bahū bhikkhū indriyesu aguttadvārā ahesuṃ. Satthā 『『ime bhikkhū ovadituṃ vaṭṭatī』』ti ānandattherassa vatvā aniyamavasena bhikkhusaṅghaṃ sannipātāpetvā alaṅkatapallaṅkavaramajjhagato bhikkhū āmantetvā 『『na, bhikkhave, bhikkhunā nāma rūpādīsu subhanimittavasena nimittaṃ gahetuṃ vaṭṭati, sace hi tasmiṃ samaye kālaṃ karoti, nirayādīsu nibbattati, tasmā rūpādīsu subhanimittaṃ mā gaṇhatha. Bhikkhunā nāma rūpādigocarena na bhavitabbaṃ, rūpādigocarā hi diṭṭheva dhamme mahāvināsaṃ pāpuṇanti, tasmā varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭha』』nti vitthāretvā 『『tumhākaṃ rūpaṃ olokanakālopi atthi anolokanakālopi. Olokanakāle subhavasena anoloketvā asubhavaseneva olokeyyātha, evaṃ attano gocarā na parihāyissatha. Ko pana tumhākaṃ gocaroti? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, ariyo aṭṭhaṅgiko maggo, nava lokuttaradhammā. Etasmiñhi vo gocare carantānaṃ na lacchati māro otāraṃ, sace pana kilesavasikā hutvā subhanimittavasena olokessatha, pūtimaṃsasiṅgālo viya attano gocarā parihāyissathā』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese araññāyatane pabbataguhāyaṃ anekasatā eḷakā vasanti. Tesaṃ vasanaṭṭhānato avidūre ekissā guhāya pūtimaṃso nāma siṅgālo veṇiyā nāma bhariyāya saddhiṃ vasati. So ekadivasaṃ bhariyāya saddhiṃ vicaranto te eḷake disvā 『『ekena upāyena imesaṃ maṃsaṃ khādituṃ vaṭṭatī』』ti cintetvā upāyena ekekaṃ eḷakaṃ māresi. Te ubhopi eḷakamaṃsaṃ khādantā thāmasampannā thūlasarīrā ahesuṃ. Anupubbena eḷakā parikkhayaṃ agamaṃsu. Tesaṃ antare meṇḍamātā nāma ekā eḷikā byattā ahosi upāyakusalā. Siṅgālo taṃ māretuṃ asakkonto ekadivasaṃ bhariyāya saddhiṃ sammantento 『『bhadde, eḷakā khīṇā, imaṃ eḷikaṃ ekena upāyena khādituṃ vaṭṭati, ayaṃ panettha upāyo, tvaṃ ekikāva gantvā etāya saddhiṃ sakhī hohi, atha te tāya saddhiṃ vissāse uppanne ahaṃ matālayaṃ karitvā nipajjissāmi, tvaṃ etaṃ upasaṅkamitvā 『eḷike sāmiko me mato, ahañca anāthā, ṭhapetvā taṃ añño me ñātako natthi, ehi roditvā kanditvā tassa sarīrakiccaṃ karissāmā』ti vatvā taṃ gahetvā āgaccheyyāsi, atha naṃ ahaṃ uppatitvā gīvāya ḍaṃsitvā māressāmī』』ti āha.

Sā 『『sādhū』』ti sampaṭicchitvā tāya saddhiṃ sakhibhāvaṃ katvā vissāse uppanne eḷikaṃ tathā avoca. Eḷikā 『『āḷi siṅgāli tava sāmikena sabbe mama ñātakā khāditā, bhāyāmi na sakkomi gantu』』nti āha. 『『Āḷi, mā bhāyi, matako kiṃ karissatī』』ti? 『『Kharamanto te sāmiko, bhāyāmevāha』』nti sā evaṃ vatvāpi tāya punappunaṃ yāciyamānā 『『addhā mato bhavissatī』』ti sampaṭicchitvā tāya saddhiṃ pāyāsi. Gacchantī pana 『『ko jānāti, kiṃ bhavissatī』』ti tasmiṃ āsaṅkāya siṅgāliṃ purato katvā siṅgālaṃ pariggaṇhantīyeva gacchati. Siṅgālo tāsaṃ padasaddaṃ sutvā 『『āgatā nu kho eḷikā』』ti sīsaṃ ukkhipitvā akkhīni parivattetvā olokesi. Eḷikā taṃ tathā karontaṃ disvā 『『ayaṃ pāpadhammo maṃ vañcetvā māretukāmo matālayaṃ dassetvā nipanno』』ti nivattitvā palāyantī siṅgāliyā 『『kasmā palāyasī』』ti vutte taṃ kāraṇaṃ kathentī paṭhamaṃ gāthamāha –

96.

『『Na kho me ruccati āḷi, pūtimaṃsassa pekkhanā;

Etādisā sakhārasmā, ārakā parivajjaye』』ti.

Tattha āḷīti ālapanaṃ, sakhi sahāyiketi attho. Etādisā sakhārasmāti evarūpā sahāyakā apakkamitvā taṃ sahāyakaṃ ārakā parivajjeyyāti attho.

Evañca pana vatvā sā nivattitvā attano vasanaṭṭhānameva gatā. Siṅgālī taṃ nivattetuṃ asakkontī tassā kujjhitvā attano sāmikasseva santikaṃ gantvā pajjhāyamānā nisīdi. Atha naṃ siṅgālo garahanto dutiyaṃ gāthamāha –

97.

『『Ummattikā ayaṃ veṇī, vaṇṇeti patino sakhiṃ;

Pajjhāyi paṭigacchantiṃ, āgataṃ meṇḍamātara』』nti.

Tattha veṇīti tassā nāmaṃ. Vaṇṇeti patino sakhinti paṭhamameva attano sakhiṃ eḷikaṃ 『『mayi sinehā vissāsikā āgamissati no santikaṃ, matālayaṃ karohī』』ti patino santike vaṇṇeti. Atha naṃ sā idāni āgataṃ mama santikaṃ anāgantvāva paṭigacchantiṃ meṇḍamātaraṃ pajjhāyati anusocatīti.

Taṃ sutvā siṅgālī tatiyaṃ gāthamāha –

98.

『『Tvaṃ khosi samma ummatto, dummedho avicakkhaṇo;

Yo tvaṃ matālayaṃ katvā, akālena vipekkhasī』』ti.

Tattha avicakkhaṇoti vicāraṇapaññārahito. Akālena vipekkhasīti eḷikāya attano santikaṃ anāgatāyeva olokesīti attho.

99.

『『Na akāle vipekkhayya, kāle pekkheyya paṇḍito;

Pūtimaṃsova pajjhāyi, yo akāle vipekkhatī』』ti. – ayaṃ abhisambuddhagāthā;

Tattha akāleti kāmaguṇe ārabbha subhavasena cittuppādakāle. Ayañhi bhikkhuno rūpaṃ oloketuṃ akālo nāma. Kāleti asubhavasena anussativasena kasiṇavasena vā rūpaggahaṇakāle. Ayañhi bhikkhuno rūpaṃ oloketuṃ kālo nāma. Tattha akāle sārattakāle rūpaṃ olokentā mahāvināsaṃ pāpuṇantīti haritacajātakalomasakassapajātakādīhi dīpetabbaṃ. Kāle asubhavasena olokentā arahatte patiṭṭhahantīti asubhakammikatissattheravatthunā kathetabbaṃ. Pūtimaṃsova pajjhāyīti bhikkhave, yathā pūtimaṃsasiṅgālo akāle eḷikaṃ oloketvā attano gocarā parihīno pajjhāyati, evaṃ bhikkhu akāle subhavasena rūpaṃ oloketvā satipaṭṭhānādigocarā parihīno diṭṭhadhamme samparāyepi socati pajjhāyati kilamatīti.

Veṇīpi kho siṅgālī pūtimaṃsaṃ assāsetvā 『『sāmi, mā cintesi, ahaṃ taṃ punapi upāyena ānessāmi, tvaṃ āgatakāle appamatto gaṇheyyāsī』』ti vatvā tassā santikaṃ gantvā 『『āḷi, tava āgatakāleyeva no attho jāto, tava āgatakālasmiṃyeva hi me sāmiko satiṃ paṭilabhi, idāni jīvati, ehi tena saddhiṃ paṭisanthāraṃ karohī』』ti vatvā pañcamaṃ gāthamāha –

100.

『『Piyaṃ kho āḷi me hotu, puṇṇapattaṃ dadāhi me;

Pati sañjīvito mayhaṃ, eyyāsi piyapucchikā』』ti.

Tattha puṇṇapattaṃ dadāhi meti piyakkhānaṃ akkhāyikā mayhaṃ tuṭṭhidānaṃ dehi. Pati sañjīvito mayhanti mama sāmiko sañjīvito uṭṭhito arogoti attho. Eyyāsīti mayā saddhiṃ āgaccha.

Eḷikā 『『ayaṃ pāpadhammā maṃ vañcetukāmā, ayuttaṃ kho pana paṭipakkhakaraṇaṃ, upāyeneva naṃ vañcessāmī』』ti cintetvā chaṭṭhaṃ gāthamāha –

101.

『『Piyaṃ kho āḷi te hotu, puṇṇapattaṃ dadāmi te;

Mahatā parivārena, essaṃ kayirāhi bhojana』』nti.

Tattha essanti āgamissāmi. Āgacchamānā ca attano ārakkhaṃ katvā mahantena parivārena āgamissāmīti.

Atha naṃ siṅgālī parivāraṃ pucchantī sattamaṃ gāthamāha –

102.

『『Kīdiso tuyhaṃ parivāro, yesaṃ kāhāmi bhojanaṃ;

Kiṃ nāmakā ca te sabbe, te me akkhāhi pucchitā』』ti.

Sā ācikkhantī aṭṭhamaṃ gāthamāha –

103.

『『Māliyo caturakkho ca, piṅgiyo atha jambuko;

Ediso mayhaṃ parivāro, tesaṃ kayirāhi bhojana』』nti.

Tattha te meti te parivāre mayhaṃ ācikkhi. Māliyotiādīni catunnaṃ sunakhānaṃ nāmāni. 『『Tattha ekekassa pañca pañca sunakhasatāni parivārenti, evaṃ dvīhi sunakhasahassehi parivāritā āgamissāmī』』ti vatvā 『『sace te bhojanaṃ na labhissanti, tumhe dvepi jane māretvā khādissantī』』ti āha.

Taṃ sutvā siṅgālī bhītā 『『alaṃ imissā tattha gamanena, upāyenassā anāgamanameva karissāmī』』ti cintetvā navamaṃ gāthamāha –

104.

『『Nikkhantāya agārasmā, bhaṇḍakampi vinassati;

Ārogyaṃ āḷino vajjaṃ, idheva vasa māgamā』』ti.

Tassattho – āḷi, tava gehe bahubhaṇḍakaṃ atthi, taṃ te nikkhantāya agārasmā anārakkhaṃ bhaṇḍakaṃ vinassati, ahameva te āḷino sahāyakassa ārogyaṃ vajjaṃ vadissāmi, tvaṃ idheva vasa māgamāti.

Evañca pana vatvā maraṇabhayabhītā vegena sāmikassa santikaṃ gantvā taṃ gahetvā palāyi. Te puna taṃ ṭhānaṃ āgantuṃ nāsakkhiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi 『『tadā ahaṃ tasmiṃ ṭhāne vanajeṭṭhakarukkhe nibbattadevatā ahosi』』nti.

Pūtimaṃsajātakavaṇṇanā ekādasamā.

[438] 12. Daddarajātakavaṇṇanā

Yote puttaketi idaṃ satthā gijjhakūṭe viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tasmiñhi samaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 『『aho āvuso devadatto nillajjo anariyo evaṃ uttamaguṇadharassa sammāsambuddhassa ajātasattunā saddhiṃ ekato hutvā dhanuggahapayojanasilāpavijjhananāḷāgirivissajjanehi vadhāya upāyaṃ karotī』』ti. Satthā āgantvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchitvā 『『imāya nāmā』』ti vutte 『『na, bhikkhave, idāneva, pubbepi devadatto mayhaṃ vadhāya parisakki, idāni pana me tāsamattampi kātuṃ nāsakkhī』』ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko disāpāmokkho ācariyo pañcasatānaṃ māṇavakānaṃ sippaṃ vācento ekadivasaṃ cintesi 『『mayhaṃ idha vasantassa palibodho hoti, māṇavakānampi sippaṃ na niṭṭhāti, himavantapadese araññāyatanaṃ pavisitvā tattha vasanto vācessāmī』』ti. So māṇavakānaṃ kathetvā tilataṇḍulatelavatthādīni gāhāpetvā araññaṃ pavisitvā maggato avidūre ṭhāne paṇṇasālaṃ kāretvā nivāsaṃ kappesi, māṇavāpi attano paṇṇasālaṃ kariṃsu. Māṇavakānaṃ ñātakā telataṇḍulādīni pesenti. Raṭṭhavāsinopi 『『disāpāmokkho ācariyo kira araññe asukaṭṭhāne nāma vasanto sippaṃ uggaṇhāpetī』』ti tassa taṇḍulādīni abhiharanti, kantārappaṭipannāpi denti, aññataropi puriso khīrapānatthāya savacchaṃ dhenuṃ adāsi. Ācariyassa paṇṇasālāya santike dvīhi potakehi saddhiṃ ekā godhā vasati, sīhabyagghāpissa upaṭṭhānaṃ āgacchanti. Eko tittiropi tattha nibaddhavāso ahosi. So ācariyassa māṇavānaṃ mante vācentassa saddaṃ sutvā tayopi vede uggaṇhi. Māṇavā tena saddhiṃ ativissāsikā ahesuṃ.

Aparabhāge māṇavesu nipphattiṃ appattesuyeva ācariyo kālamakāsi. Māṇavā tassa sarīraṃ jhāpetvā vālukāya thūpaṃ katvā nānāpupphehi pūjetvā rodanti paridevanti. Atha ne tittiro 『『kasmā rodathā』』ti āha. 『『Ācariyo no sippe aniṭṭhiteyeva kālakato, tasmā rodāmā』』ti. 『『Evaṃ sante mā socittha, ahaṃ vo sippaṃ vācessāmī』』ti. 『『Tvaṃ kathaṃ jānāsī』』ti? 『『Ahaṃ ācariye tumhākaṃ vācente saddaṃ sutvā tayo vede paguṇe akāsinti. Tena hi attano paguṇabhāvaṃ amhe jānāpehī』』ti. Tittiro 『『tena hi suṇāthā』』ti tesaṃ gaṇṭhiṭṭhānameva pabbatamatthakā nadiṃ otaranto viya osāresi. Māṇavā haṭṭhatuṭṭhā hutvā tittirapaṇḍitassa santike sippaṃ paṭṭhapesuṃ. Sopi disāpāmokkhācariyassa ṭhāne ṭhatvā tesaṃ sippaṃ vācesi. Māṇavā tassa suvaṇṇapañjaraṃ karitvā upari vitānaṃ bandhitvā suvaṇṇataṭṭake madhulājādīni upaharantā nānāvaṇṇehi pupphehi pūjentā mahantaṃ sakkāraṃ kariṃsu. 『『Tittiro kira araññāyatane pañcasate māṇavake mantaṃ vācetī』』ti sakalajambudīpe pākaṭo ahosi.

Tadā jambudīpe giraggasamajjasadisaṃ mahantaṃ chaṇaṃ ghosayiṃsu. Māṇavānaṃ mātāpitaro 『『chaṇadassanatthāya āgacchantū』』ti pesesuṃ. Māṇavā tittirassa ārocetvā tittirapaṇḍitaṃ sabbañca assamapadaṃ godhaṃ paṭicchāpetvā attano attano nagarameva agamiṃsu. Tadā eko nikkāruṇiko duṭṭhatāpaso tattha tattha vicaranto taṃ ṭhānaṃ sampāpuṇi. Godhā taṃ disvā paṭisanthāraṃ katvā 『『asukaṭṭhāne taṇḍulā, asukaṭṭhāne telādīni atthi, bhattaṃ pacitvā bhuñjāhī』』ti vatvā gocaratthāya gatā. Tāpaso pātova bhattaṃ pacitvā dve godhāputtake māretvā khādi, divā tittirapaṇḍitañca vacchakañca māretvā khādi, sāyaṃ dhenuṃ āgacchantaṃ disvā tampi māretvā maṃsaṃ khāditvā rukkhamūle nipajjitvā ghurughurāyanto niddaṃ okkami. Godhā sāyaṃ āgantvā puttake apassantī upadhārayamānā vicari. Rukkhadevatā godhaṃ puttake adisvā kampamānaṃ oloketvā khandhaviṭapabbhantare dibbānubhāvena ṭhatvā 『『godhe mā kampi, iminā pāpapurisena tava puttakā ca tittiro ca vaccho ca dhenu ca māritā, gīvāya naṃ ḍaṃsitvā jīvitakkhayaṃ pāpehī』』ti sallapantī paṭhamaṃ gāthamāha –

105.

『『Yo te puttake akhādi, dinnabhatto adūsake;

Tasmiṃ dāṭhaṃ nipātehi, mā te muccittha jīvato』』ti.

Tattha dinnabhattoti bhattaṃ pacitvā bhuñjāhīti tayā dinnabhatto. Adūsaketi niddose niraparādhe. Tasmiṃ dāṭhaṃ nipātehīti tasmiṃ pāpapurise catassopi dāṭhā nipātehīti adhippāyo. Mā te muccittha jīvatoti jīvanto sajīvo hutvā tava hatthato eso pāpadhammo mā muccittha, mokkhaṃ mā labhatu, jīvitakkhayaṃ pāpehīti attho.

Tato godhā dve gāthā abhāsi –

106.

『『Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Padesaṃ taṃ na passāmi, yattha dāṭhaṃ nipātaye.

107.

『『Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye』』ti.

Tattha ākiṇṇaluddoti gāḷhaluddo. Vivaradassinoti chiddaṃ otāraṃ pariyesantassa. Neva naṃ abhirādhayeti evarūpaṃ puggalaṃ sakalapathaviṃ dentopi tosetuṃ na sakkuṇeyya, kimaṅgaṃ panāhaṃ bhattamattadāyikāti dasseti.

Godhā evaṃ vatvā 『『ayaṃ pabujjhitvā mampi khādeyyā』』ti attano jīvitaṃ rakkhamānā palāyi. Tepi pana sīhabyagghā tittirassa sahāyakāva, kadāci te āgantvā tittiraṃ passanti, kadāci so gantvā tesaṃ dhammaṃ desetvā āgacchati, tasmiṃ pana divase sīho byagghaṃ āha – 『『samma, ciraṃ diṭṭho no tittiro, ajja sattaṭṭhadivasā honti, gaccha, tāvassa pavattiṃ ñatvā ehī』』ti. Byaggho 『『sādhū』』ti sampaṭicchitvā godhāya palāyanakāle taṃ ṭhānaṃ patvā taṃ pāpapurisaṃ niddāyantaṃ passi. Tassa jaṭantare tittirapaṇḍitassa lomāni paññāyanti, dhenuyā ca vacchakassa ca aṭṭhīni paññāyanti. Byaggharājā taṃ sabbaṃ disvā suvaṇṇapañjare ca tittirapaṇḍitaṃ adisvā 『『iminā pāpapurisena ete māritā bhavissantī』』ti taṃ pādena paharitvā uṭṭhāpesi. Sopi taṃ disvā bhītatasito ahosi. Atha naṃ byaggho 『『tvaṃ ete māretvā khādasī』』ti pucchi. 『『Neva māremi, na khādāmī』』ti. 『『Pāpadhamma tayi amārente añño ko māressati, kathehi tāva kāraṇaṃ, akathentassa jīvitaṃ te natthī』』ti. So maraṇabhayabhīto 『『āma, sāmi, godhāputtake ca vacchakañca dhenuñca māretvā khādāmi, tittiraṃ pana na māremī』』tiāha. So tassa bahuṃ kathentassapi asaddahitvā 『『tvaṃ kuto āgatosī』』ti pucchitvā 『『sāmi, kaliṅgaraṭṭhato vāṇijakānaṃ bhaṇḍaṃ vahanto jīvikahetu idañcidañca kammaṃ katvā idānimhi idhāgato』』ti tena sabbasmiṃ attanā katakamme kathite 『『pāpadhamma tayi tittiraṃ amārente añño ko māressati, ehi sīhassa migarañño santikaṃ taṃ nessāmī』』ti taṃ purato katvā tāsento agamāsi. Sīharājā taṃ ānentaṃ byagghaṃ pucchanto catutthaṃ gāthamāha –

108.

『『Kiṃ nu subāhu taramānarūpo, paccāgatosi saha māṇavena;

Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ, akkhāhi me pucchito etamattha』』nti.

Tattha subāhūti byagghaṃ nāmenālapati. Byagghassa hi purimakāyo manāpo hoti, tena taṃ evamāha. Kiṃ kiccamatthaṃ idhamatthi tuyhanti kiṃ karaṇīyaṃ atthasaññitaṃ iminā māṇavena idha atthi. 『『Tuyhaṃ kiṃ kiccamattha』』ntipi pāṭho, ayamevattho.

Taṃ sutvā byaggho pañcamaṃ gāthamāha –

109.

『『Yo te sakhā daddaro sādhurūpo, tassa vadhaṃ parisaṅkāmi ajja;

Purisassa kammāyatanāni sutvā, nāhaṃ sukhiṃ daddaraṃ ajja maññe』』ti.

Tattha daddaroti tittiro. Tassa vadhanti tassa tittirapaṇḍitassa imamhā purisamhā ajja vadhaṃ parisaṅkāmi. Nāhaṃ sukhinti ahaṃ ajja daddaraṃ sukhiṃ arogaṃ na maññāmi.

Atha naṃ sīho chaṭṭhaṃ gāthamāha –

110.

『『Kānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Kaṃ vā paṭiññaṃ purisassa sutvā, parisaṅkasi daddaraṃ māṇavenā』』ti.

Tattha assūti assosi. Vuttisamodhānatāyāti jīvitavuttisamodhānatāya, kāni nāma iminā attano kammāni tuyhaṃ kathitānīti attho. Māṇavenāti kiṃ sutvā iminā māṇavena māritaṃ parisaṅkasi.

Athassa kathento byaggharājā sesagāthā abhāsi –

111.

『『Ciṇṇā kaliṅgā caritā vaṇijjā, vettācaro saṅkupathopi ciṇṇo;

Naṭehi ciṇṇaṃ saha vākurehi, daṇḍena yuddhampi samajjamajjhe.

112.

『『Baddhā kulīkā mitamāḷakena, akkhā jitā saṃyamo abbhatīto;

Abbāhitaṃ pubbakaṃ aḍḍharattaṃ, hatthā daḍḍhā piṇḍapaṭiggahena.

113.

『『Tānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Yathā ayaṃ dissati lomapiṇḍo, gāvo hatā kiṃ pana daddarassā』』ti.

Tattha ciṇṇā kaliṅgāti vāṇijakānaṃ bhaṇḍaṃ vahantena kira tena kaliṅgaraṭṭhe ciṇṇā. Caritā vaṇijjāti vaṇijjāpi tena katā. Vettācaroti vettehi sañcaritabbo. Saṅkupathopi ciṇṇoti khāṇukamaggopi valañjito. Naṭehīti jīvikahetuyeva naṭehipi saddhiṃ. Ciṇṇaṃ saha vākurehīti vākuraṃ vahantena vākurehi saddhiṃ caritaṃ. Daṇḍena yuddhanti daṇḍena yuddhampi kira tena yujjhitaṃ.

Baddhā kulīkāti sakuṇikāpi kira tena baddhā. Mitamāḷakenāti dhaññamāpakakammampi kira tena kataṃ. Akkhā jitāti akkhadhuttānaṃ veyyāvaccaṃ karontena akkhā haṭā. Saṃyamo abbhatītoti jīvitavuttiṃ nissāya pabbajanteneva sīlasaṃyamo atikkanto. Abbāhitanti apaggharaṇaṃ kataṃ. Pubbakanti lohitaṃ. Idaṃ vuttaṃ hoti – iminā kira jīvikaṃ nissāya rājāparādhikānaṃ hatthapāde chinditvā te ānetvā sālāya nipajjāpetvā vaṇamukhehi paggharantaṃ lohitaṃ aḍḍharattasamaye tattha gantvā kuṇḍakadhūmaṃ datvā ṭhapitanti. Hatthā daḍḍhāti ājīvikapabbajjaṃ pabbajitakāle uṇhapiṇḍapātapaṭiggahaṇe hatthāpi kirassa daḍḍhā.

Tānissa kammāyatanānīti tāni assa kammāni. Assūti assosiṃ. Yathā ayanti yathā esa etassa jaṭantare tittiralomapiṇḍopi dissati, iminā kāraṇena veditabbametaṃ 『『eteneva so mārito』』ti. Gāvo hatā kiṃ pana daddarassāti gāvopi etena hatā, daddarassa pana kiṃ na hanitabbaṃ, kasmā esa taṃ na māressatīti.

Sīho taṃ purisaṃ pucchi 『『mārito te tittirapaṇḍito』』ti? 『『Āma, sāmī』』ti. Athassa saccavacanaṃ sutvā sīho taṃ vissajjetukāmo ahosi. Byaggharājā pana 『『māretabbayuttako eso』』ti vatvā tattheva naṃ dāṭhāhi paharitvā māretvā āvāṭaṃ khaṇitvā pakkhipi. Māṇavā āgantvā tittirapaṇḍikaṃ adisvā roditvā paridevitvā nivattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā 『『evaṃ, bhikkhave, devadatto pubbepi mayhaṃ vadhāya parisakkī』』ti vatvā jātakaṃ samodhānesi – 『『tadā kūṭajaṭilo devadatto ahosi, godhā uppalavaṇṇā, byaggho moggallāno, sīho sāriputto, disāpāmokkho ācariyo mahākassapo, tittirapaṇḍito pana ahameva ahosi』』nti.

Daddarajātakavaṇṇanā dvādasamā.

Jātakuddānaṃ –

Gijjhakosambī suvañca, cūḷasūvaṃ harittacaṃ;

Kusalaṃ lomakassapaṃ, cakkavākaṃ haliddi ca.

Samuggaṃ pūtimaṃsañca, daddarañceva dvādasa;

Jātake navanipāte, gīyiṃsu gītikārakā.

Navakanipātavaṇṇanā niṭṭhitā.

(Tatiyo bhāgo niṭṭhito.)