B0102041104rāgapeyyālaṃ(貪慾品)

  1. Rāgapeyyālaṃ

  2. 『『Rāgassa , bhikkhave, abhiññāya ekādasa dhammā bhāvetabbā. Katame ekādasa? Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, mettācetovimutti, karuṇācetovimutti, muditācetovimutti, upekkhācetovimutti, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ – rāgassa, bhikkhave, abhiññāya ime ekādasa dhammā bhāvetabbā.

503-511. 『『Rāgassa, bhikkhave, pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya… ime ekādasa dhammā bhāvetabbā.

512-

讓我幫您將這段巴利文翻譯成簡體中文: 4. 貪慾品 502. "諸比丘,爲了證知貪慾,應當修習十一法。何為十一?第一禪那,第二禪那,第三禪那,第四禪那,慈心解脫,悲心解脫,喜心解脫,舍心解脫,空無邊處,識無邊處,無所有處 - 諸比丘,爲了證知貪慾,應當修習這十一法。" 503-511. "諸比丘,爲了遍知貪慾...爲了遍盡貪慾...爲了斷除貪慾...爲了滅盡貪慾...爲了消散貪慾...爲了離貪...爲了止息貪慾...爲了捨棄貪慾...爲了放下貪慾...應當修習這十一法。" 512. [原文似乎未完成] 這是完整的直譯,保持了原文的結構和重複部分。每個數字后都加了反斜槓標註。如果您需要更詳細的解釋或有任何問題,請隨時告訴我。

  1. 『『Dosassa …pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya…pe… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime ekādasa dhammā bhāvetabbā』』ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Nava suttasahassāni, bhiyyo pañcasatāni ca [pañca suttasatāni ca (aṭṭha.)];

Sattapaññāsa suttantā [suttāni (aṭṭha.)], aṅguttarasamāyutā [honti aṅguttarāgame (aṭṭha.)] ti.

Ekādasakanipātapāḷi niṭṭhitā.

Aṅguttaranikāyo samatto.

  1. "爲了證知嗔恨...爲了證知愚癡...爲了證知忿怒...爲了證知怨恨...爲了證知覆藏...爲了證知斗諍...爲了證知嫉妒...爲了證知慳吝...爲了證知欺詐...爲了證知詐偽...爲了證知頑固...爲了證知激憤...爲了證知慢心...爲了證知過慢...爲了證知驕醉...爲了證知放逸...爲了遍知...爲了遍盡...爲了斷除...爲了滅盡...爲了消散...爲了離貪...爲了止息...爲了捨棄...爲了放下,應當修習這十一法。" 世尊如是說。那些比丘對世尊所說歡喜信受。 貪慾品終。 九千又五百, 五十七經文, 皆為增支部, 次第相應集。 十一集終。 增支部圓滿。