B0102040406(1)puññābhisandavaggo(福德品)

(6) 1. Puññābhisandavaggo

  1. Paṭhamapuññābhisandasuttaṃ

  2. Sāvatthinidānaṃ . Cattārome , bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

『『Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

『『Yassa , bhikkhave, bhikkhu senāsanaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

『『Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

『『Imehi ca pana, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ [gaṇetuṃ (ka.)] – 『ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī』ti. Atha kho asaṅkhyeyyo [asaṅkheyyo (sī. syā. kaṃ. pī.)] appameyyo mahāpuññakkhandhotveva saṅkhyaṃ [saṅkhaṃ (sī. syā. kaṃ. pī.)] gacchati.

『『Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – 『ettakāni udakāḷhakānīti vā, ettakāni udakāḷhakasatānīti vā, ettakāni udakāḷhakasahassānīti vā, ettakāni udakāḷhakasatasahassānīti vā』, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchati; evamevaṃ kho, bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ – 『ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī』ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhyaṃ gacchatī』』ti.

『『Mahodadhiṃ aparimitaṃ mahāsaraṃ,

Bahubheravaṃ ratanavarānamālayaṃ [ratanagaṇānamālayaṃ (sī. syā. kaṃ. pī.)];

Najjo yathā naragaṇasaṅghasevitā [macchagaṇasaṃghasevitā (syā. kaṃ.)],

Puthū savantī upayanti sāgaraṃ.

『『Evaṃ naraṃ annadapānavatthadaṃ [annapānavatthaṃ (ka.)],

Seyyānisajjattharaṇassa dāyakaṃ;

Puññassa dhārā upayanti paṇḍitaṃ,

Najjo yathā vārivahāva sāgara』』nti. paṭhamaṃ;

  1. Dutiyapuññābhisandasuttaṃ

這是對應的簡體中文直譯: (6) 1. 功德流品 1. 第一功德流經 51. [緣起]舍衛城。"諸比丘,有四種功德流、善流,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。哪四種?諸比丘,若比丘受用衣服時,進入無量心定而住,他的功德流、善流是無量的,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。 諸比丘,若比丘受用缽食時,進入無量心定而住,他的功德流、善流是無量的,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。 諸比丘,若比丘受用臥具時,進入無量心定而住,他的功德流、善流是無量的,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。 諸比丘,若比丘受用病人所需藥品時,進入無量心定而住,他的功德流、善流是無量的,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。諸比丘,這四種功德流、善流是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。 諸比丘,具足這四種功德流、善流的聖弟子,其功德不易計量:'這麼多功德流、善流是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。'而是被稱為不可數、無量、大功德聚。 諸比丘,就像在大海中,水量不易計量:'這麼多水桶,或這麼多百水桶,或這麼多千水桶,或這麼多百千水桶',而是被稱為不可數、無量、大水聚。同樣,諸比丘,具足這四種功德流、善流的聖弟子,其功德不易計量:'這麼多功德流、善流是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。'而是被稱為不可數、無量、大功德聚。" "如無量大海洋, 廣大可畏珍寶藏; 眾河為人群所依, 眾多流向大海洋。 如是施食衣飲者, 施床座臥具之人; 功德流向智者處, 如眾河流向大海。" 第一 2. 第二功德流經

  1. 『『Cattārome , bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Ayaṃ, bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

『『Puna caparaṃ, bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti. Ayaṃ, bhikkhave, dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

『『Puna caparaṃ, bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti – 『suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』ti. Ayaṃ, bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

『『Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ, bhikkhave, catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati . Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī』』ti.

[a. ni. 5.47] 『『Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

『『Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

『『Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana』』nti. dutiyaṃ;

  1. Paṭhamasaṃvāsasuttaṃ

  2. "諸比丘,有四種功德流、善流,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。哪四種?在此,諸比丘,聖弟子對佛具足不動之信:'世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'諸比丘,這是第一種功德流、善流,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。 複次,諸比丘,聖弟子對法具足不動之信:'法由世尊善說,現見可證,無時相,來見可證,引導向上,智者各自證知。'諸比丘,這是第二種功德流、善流,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。 複次,諸比丘,聖弟子對僧具足不動之信:'世尊的聲聞僧眾善行道,世尊的聲聞僧眾直行道,世尊的聲聞僧眾如理行道,世尊的聲聞僧眾正當行道,即四雙八輩,這世尊的聲聞僧眾應受供養、應受款待、應受佈施、應受合掌,是世間無上福田。'諸比丘,這是第三種功德流、善流,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。 複次,諸比丘,聖弟子具足聖者所愛之戒,無缺、無破、無污、無雜、自在、為智者所贊、無執取、導向定。諸比丘,這是第四種功德流、善流,是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。諸比丘,這四種功德流、善流是快樂之食,屬天界,結果快樂,導向天界,導向可愛、可意、可悅、有益、快樂。" "于如來信不動,善立根基者; 戒行亦善美,聖者所愛贊。 于僧眾有信,見解亦正直; 稱他非貧者,其生命不空。 是故有智者,憶佛陀教誨; 應修信與戒,凈信法見解。" 第二

  3. 第一同居經

  4. Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggappaṭipanno hoti. Sambahulāpi kho gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggappaṭipannā honti. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle ( ) [(paññatte āsane) (pī. ka.)] nisīdi. Addasaṃsu kho gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca –

『『Cattārome, gahapatayo, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

『『Kathañca, gahapatayo, chavo chavāya saddhiṃ saṃvasati? Idha , gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo chavāya saddhiṃ saṃvasati.

『『Kathañca , gahapatayo, chavo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, chavo deviyā saddhiṃ saṃvasati.

『『Kathañca, gahapatayo, devo chavāya saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī…pe… surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo chavāya saddhiṃ saṃvasati.

『『Kathañca, gahapatayo, devo deviyā saddhiṃ saṃvasati? Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato…pe… sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā…pe… surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, gahapatayo, devo deviyā saddhiṃ saṃvasati. Ime kho, gahapatayo, cattāro saṃvāsā』』ti.

『『Ubho ca honti dussīlā, kadariyā paribhāsakā;

Te honti jānipatayo, chavā saṃvāsamāgatā.

『『Sāmiko hoti dussīlo, kadariyo paribhāsako;

Bhariyā sīlavatī hoti, vadaññū vītamaccharā;

Sāpi devī saṃvasati, chavena patinā saha.

『『Sāmiko sīlavā hoti, vadaññū vītamaccharo;

Bhariyā hoti dussīlā, kadariyā paribhāsikā;

Sāpi chavā saṃvasati, devena patinā saha.

『『Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

『『Atthāsaṃ pacurā honti, phāsukaṃ [phāsattaṃ (sī.), vāsatthaṃ (pī.)] upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

『『Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino』』ti. tatiyaṃ;

  1. Dutiyasaṃvāsasuttaṃ

  2. 一時,世尊在摩偶羅(Madhura)與毗蘭若(Verañja)之間的大道上行走。許多居士和居士妻也在摩偶羅與毗蘭若之間的大道上行走。這時,世尊離開大道,在一棵樹下坐下。那些居士和居士妻看見世尊坐在一棵樹下。看見后,走近世尊,走近后禮敬世尊,然後坐在一旁。世尊對坐在一旁的那些居士和居士妻說: "居士們,有四種同居。哪四種?卑劣者與卑劣者同居,卑劣者與貴婦同居,貴人與卑劣者同居,貴人與貴婦同居。 居士們,如何是卑劣者與卑劣者同居?在此,居士們,丈夫是殺生者、不與取者、邪淫者、妄語者、飲酒放逸者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門;他的妻子也是殺生者、不與取者、邪淫者、妄語者、飲酒放逸者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門。居士們,這就是卑劣者與卑劣者同居。 居士們,如何是卑劣者與貴婦同居?在此,居士們,丈夫是殺生者、不與取者、邪淫者、妄語者、飲酒放逸者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門;但他的妻子是遠離殺生、遠離不與取、遠離邪淫、遠離妄語、遠離飲酒放逸,持戒、善法,以無慳吝垢染之心居家,不辱罵誹謗沙門婆羅門。居士們,這就是卑劣者與貴婦同居。 居士們,如何是貴人與卑劣者同居?在此,居士們,丈夫是遠離殺生、遠離不與取、遠離邪淫、遠離妄語、遠離飲酒放逸,持戒、善法,以無慳吝垢染之心居家,不辱罵誹謗沙門婆羅門;但他的妻子是殺生者...飲酒放逸者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門。居士們,這就是貴人與卑劣者同居。 居士們,如何是貴人與貴婦同居?在此,居士們,丈夫是遠離殺生...不辱罵誹謗沙門婆羅門;他的妻子也是遠離殺生...不辱罵誹謗沙門婆羅門。居士們,這就是貴人與貴婦同居。居士們,這就是四種同居。" "二人皆破戒,慳吝好誹謗; 夫妻同居者,卑劣共相處。 丈夫破戒行,慳吝好誹謗; 妻子持戒善,慷慨無慳吝; 貴婦與卑夫,如是共同居。 丈夫持戒善,慷慨無慳吝; 妻子破戒行,慳吝好誹謗; 卑劣與貴夫,如是共同居。 二人皆有信,慷慨善自製; 如法而生活,夫妻互愛語。 利益皆豐足,安樂得增長; 敵人心不悅,二人戒相同。 此世行正法,二人戒相同; 天界歡喜者,欲樂得滿足。" 第三

  3. 第二同居經

  4. 『『Cattārome, bhikkhave, saṃvāsā. Katame cattāro? Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

『『Kathañca , bhikkhave, chavo chavāya saddhiṃ saṃvasati. Idha, bhikkhave, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo chavāya saddhiṃ saṃvasati.

『『Kathañca, bhikkhave, chavo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātī…pe… micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, chavo deviyā saddhiṃ saṃvasati.

『『Kathañca, bhikkhave, devo chavāya saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyā khvassa hoti pāṇātipātinī…pe… micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo chavāya saddhiṃ saṃvasati.

『『Kathañca, bhikkhave, devo deviyā saddhiṃ saṃvasati? Idha, bhikkhave, sāmiko hoti pāṇātipātā paṭivirato…pe… sammādiṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ; bhariyāpissa hoti pāṇātipātā paṭiviratā…pe… sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho, bhikkhave, devo deviyā saddhiṃ saṃvasati. Ime kho, bhikkhave, cattāro saṃvāsā』』ti.

『『Ubho ca honti dussīlā, kadariyā paribhāsakā;

Te honti jānipatayo, chavā saṃvāsamāgatā.

『『Sāmiko hoti dussīlo, kadariyo paribhāsako;

Bhariyā sīlavatī hoti, vadaññū vītamaccharā;

Sāpi devī saṃvasati, chavena patinā saha.

『『Sāmiko sīlavā hoti, vadaññū vītamaccharo;

Bhariyā hoti dussīlā, kadariyā paribhāsikā;

Sāpi chavā saṃvasati, devena patinā saha.

『『Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

『『Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

『『Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino』』ti. catutthaṃ;

  1. Paṭhamasamajīvīsuttaṃ

  2. "諸比丘,有四種同居。哪四種?卑劣者與卑劣者同居,卑劣者與貴婦同居,貴人與卑劣者同居,貴人與貴婦同居。 諸比丘,如何是卑劣者與卑劣者同居?在此,諸比丘,丈夫是殺生者、不與取者、邪淫者、妄語者、兩舌者、惡口者、綺語者、貪婪者、瞋恚心者、邪見者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門;他的妻子也是殺生者、不與取者、邪淫者、妄語者、兩舌者、惡口者、綺語者、貪婪者、瞋恚心者、邪見者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門。諸比丘,這就是卑劣者與卑劣者同居。 諸比丘,如何是卑劣者與貴婦同居?在此,諸比丘,丈夫是殺生者...邪見者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門;但他的妻子是遠離殺生、遠離不與取、遠離邪淫、遠離妄語、遠離兩舌、遠離惡口、遠離綺語、不貪婪、無瞋恚心、正見,持戒、善法,以無慳吝垢染之心居家,不辱罵誹謗沙門婆羅門。諸比丘,這就是卑劣者與貴婦同居。 諸比丘,如何是貴人與卑劣者同居?在此,諸比丘,丈夫是遠離殺生、遠離不與取、遠離邪淫、遠離妄語、遠離兩舌、遠離惡口、遠離綺語、不貪婪、無瞋恚心、正見,持戒、善法,以無慳吝垢染之心居家,不辱罵誹謗沙門婆羅門;但他的妻子是殺生者...邪見者,破戒、惡法,以慳吝垢染之心居家,辱罵誹謗沙門婆羅門。諸比丘,這就是貴人與卑劣者同居。 諸比丘,如何是貴人與貴婦同居?在此,諸比丘,丈夫是遠離殺生...正見,持戒、善法,以無慳吝垢染之心居家,不辱罵誹謗沙門婆羅門;他的妻子也是遠離殺生...正見,持戒、善法,以無慳吝垢染之心居家,不辱罵誹謗沙門婆羅門。諸比丘,這就是貴人與貴婦同居。諸比丘,這就是四種同居。" "二人皆破戒,慳吝好誹謗; 夫妻同居者,卑劣共相處。 丈夫破戒行,慳吝好誹謗; 妻子持戒善,慷慨無慳吝; 貴婦與卑夫,如是共同居。 丈夫持戒善,慷慨無慳吝; 妻子破戒行,慳吝好誹謗; 卑劣與貴夫,如是共同居。 二人皆有信,慷慨善自製; 如法而生活,夫妻互愛語。 利益皆豐足,安樂得增長; 敵人心不悅,二人戒相同。 此世行正法,二人戒相同; 天界歡喜者,欲樂得滿足。" 第四

  3. 第一同命經

  4. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane [bhesakalāvane (sī. pī. ka.)] migadāye. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca –

『『Yato me, bhante, nakulamātā gahapatānī daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu』』nti. Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca – 『『yatohaṃ, bhante, nakulapituno gahapatissa daharasseva daharā ānītā, nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante , diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu』』nti.

『『Ākaṅkheyyuṃ ce, gahapatayo, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova [ubho ca (sī. pī.)] assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantī』』ti [passissantīti (ka.)].

『『Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

『『Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

『『Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino』』ti. pañcamaṃ;

  1. Dutiyasamajīvīsuttaṃ

  2. 『『Ākaṅkheyyuṃ ce, bhikkhave, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantī』』ti.

『『Ubho saddhā vadaññū ca, saññatā dhammajīvino;

Te honti jānipatayo, aññamaññaṃ piyaṃvadā.

『『Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;

Amittā dummanā honti, ubhinnaṃ samasīlinaṃ.

『『Idha dhammaṃ caritvāna, samasīlabbatā ubho;

Nandino devalokasmiṃ, modanti kāmakāmino』』ti. chaṭṭhaṃ;

  1. Suppavāsāsuttaṃ

  2. Ekaṃ samayaṃ bhagavā koliyesu viharati pajjanikaṃ [sajjanelaṃ (sī. pī.), pajjanelaṃ (syā. kaṃ.)] nāma koliyānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppavāsāya koliyadhītuyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho suppavāsā koliyadhītā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho suppavāsā koliyadhītā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho suppavāsaṃ koliyadhītaraṃ bhagavā etadavoca –

『『Bhojanaṃ , suppavāse, dentī ariyasāvikā paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaṃ, suppavāse, dentī ariyasāvikā paṭiggāhakānaṃ imāni cattāri ṭhānāni detī』』ti.

『『Susaṅkhataṃ bhojanaṃ yā dadāti,

Suciṃ paṇītaṃ [supaṇītaṃ (ka.)] rasasā upetaṃ;

Sā dakkhiṇā ujjugatesu dinnā,

Caraṇūpapannesu mahaggatesu;

Puññena puññaṃ saṃsandamānā,

Mahapphalā lokavidūna vaṇṇitā.

『『Etādisaṃ yaññamanussarantā,

Ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ,

Aninditā saggamupenti ṭhāna』』nti. sattamaṃ;

  1. Sudattasuttaṃ

  2. 如是我聞。一時,世尊住在跋祇國(Bhagga)的鱷山城(Suṃsumāragira)尸舍迦林(Bhesakaḷāvana)的鹿野苑中。那時,世尊在上午時分,穿好衣服,拿著衣缽,走向那拘羅父居士的住處。到了之後,坐在準備好的座位上。那時,那拘羅父居士和那拘羅母居士妻走近世尊,走近后禮敬世尊,然後坐在一旁。坐在一旁的那拘羅父居士對世尊說: "尊者,自從我年輕時娶了那拘羅母居士妻,我不記得曾在心中對那拘羅母居士妻有過越軌,更不用說身體了!我們希望,尊者,在現世能夠相見,來世也能相見。"那拘羅母居士妻也對世尊說:"尊者,自從我年輕時嫁給那拘羅父居士,我不記得曾在心中對那拘羅父居士有過越軌,更不用說身體了!我們希望,尊者,在現世能夠相見,來世也能相見。" "居士們,如果夫妻二人都希望在現世相見,來世也相見,那麼二人應當有相同的信仰、相同的戒行、相同的佈施、相同的智慧,他們在現世就能相見,來世也能相見。" "二人皆有信,慷慨善自製; 如法而生活,夫妻互愛語。 利益皆豐足,安樂得增長; 敵人心不悅,二人戒相同。 此世行正法,二人戒相同; 天界歡喜者,欲樂得滿足。" 第五

  3. 第二同命經
  4. "諸比丘,如果夫妻二人都希望在現世相見,來世也相見,那麼二人應當有相同的信仰、相同的戒行、相同的佈施、相同的智慧,他們在現世就能相見,來世也能相見。" "二人皆有信,慷慨善自製; 如法而生活,夫妻互愛語。 利益皆豐足,安樂得增長; 敵人心不悅,二人戒相同。 此世行正法,二人戒相同; 天界歡喜者,欲樂得滿足。" 第六
  5. 須波婆娑經
  6. 一時,世尊住在拘利族的波阇尼迦鎮。那時,世尊在上午時分,穿好衣服,拿著衣缽,走向拘利族女須波婆娑的住處。到了之後,坐在準備好的座位上。那時,拘利族女須波婆娑親手以美味的硬食軟食供養世尊,使其滿足。須波婆娑拘利族女見世尊用餐完畢,收回手中的缽,坐在一旁。世尊對坐在一旁的須波婆娑拘利族女說: "須波婆娑,聖弟子女施食時,給予接受者四種東西。哪四種?給予壽命,給予容色,給予快樂,給予力量。給予壽命后,她將分享天上或人間的壽命。給予容色后,她將分享天上或人間的容色。給予快樂后,她將分享天上或人間的快樂。給予力量后,她將分享天上或人間的力量。須波婆娑,聖弟子女施食時,給予接受者這四種東西。" "善備飲食而佈施, 清凈美味具滋味; 此施施與正直者, 具足德行大人等; 福德與福德相應, 大果世間智者贊。 憶念如是之佈施, 具慧之人行世間; 除去慳吝之根本, 無人誹謗生天界。" 第七
  7. 須達多經

  8. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

『『Bhojanaṃ , gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, gahapati, dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī』』ti.

[mahāva. 282] 『『Yo saññatānaṃ paradattabhojinaṃ,

Kālena sakkacca dadāti bhojanaṃ;

Cattāri ṭhānāni anuppavecchati,

Āyuñca vaṇṇañca sukhaṃ balañca.

『『So āyudāyī vaṇṇadāyī [so āyudāyī baladāyī (sī. pī.), āyudāyī baladāyī (syā. kaṃ.)], sukhaṃ balaṃ dado [sukhaṃ vaṇṇaṃ dado (sī. syā. kaṃ. pī.), sukhabaladado (ka.)] naro;

Dīghāyu yasavā hoti, yattha yatthūpapajjatī』』ti. aṭṭhamaṃ;

  1. Bhojanasuttaṃ

  2. 『『Bhojanaṃ , bhikkhave, dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā… sukhaṃ datvā… balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ imāni cattāri ṭhānāni detī』』ti.

[mahāva. 282] 『『Yo saññatānaṃ paradattabhojinaṃ,

Kālena sakkacca dadāti bhojanaṃ;

Cattāri ṭhānāni anuppavecchati,

Āyuñca vaṇṇañca sukhaṃ balañca.

『『So āyudāyī vaṇṇadāyī, sukhaṃ balaṃ dado naro;

Dīghāyu yasavā hoti, yattha yatthūpapajjatī』』ti. navamaṃ;

  1. Gihisāmīcisuttaṃ

  2. 那時,給孤獨居士走近世尊,走近后禮敬世尊,然後坐在一旁。世尊對坐在一旁的給孤獨居士說: "居士,聖弟子施食時,給予接受者四種東西。哪四種?給予壽命,給予容色,給予快樂,給予力量。給予壽命后,他將分享天上或人間的壽命。給予容色后...給予快樂后...給予力量后,他將分享天上或人間的力量。居士,聖弟子施食時,給予接受者這四種東西。" "誰對自製食他施者, 適時恭敬施與食物; 他將給予四種東西, 壽命容色及樂力量。 施壽施色施樂力, 此人無論生何處; 長壽有名聲榮耀, 任何地方皆如是。" 第八

  3. 食物經
  4. "諸比丘,施主施食時,給予接受者四種東西。哪四種?給予壽命,給予容色,給予快樂,給予力量。給予壽命后,他將分享天上或人間的壽命。給予容色后...給予快樂后...給予力量后,他將分享天上或人間的力量。諸比丘,施主施食時,給予接受者這四種東西。" "誰對自製食他施者, 適時恭敬施與食物; 他將給予四種東西, 壽命容色及樂力量。 施壽施色施樂力, 此人無論生何處; 長壽有名聲榮耀, 任何地方皆如是。" 第九
  5. 在家禮儀經

  6. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

『『Catūhi kho, gahapati, dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanikaṃ. Katamehi catūhi? Idha, gahapati, ariyasāvako bhikkhusaṅghaṃ paccupaṭṭhito hoti cīvarena, bhikkhusaṅghaṃ paccupaṭṭhito hoti piṇḍapātena, bhikkhusaṅghaṃ paccupaṭṭhito hoti senāsanena , bhikkhusaṅghaṃ paccupaṭṭhito hoti gilānappaccayabhesajjaparikkhārena. Imehi kho, gahapati, catūhi dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanika』』nti.

『『Gihisāmīcipaṭipadaṃ, paṭipajjanti paṇḍitā;

Sammaggate sīlavante, cīvarena upaṭṭhitā.

Piṇḍapātasayanena, gilānappaccayena ca;

Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;

Saggañca kamatiṭṭhānaṃ [saggañca sappatiṭṭhānaṃ (ka.)], kammaṃ katvāna bhaddaka』』nti. dasamaṃ;

Puññābhisandavaggo paṭhamo.

Tassuddānaṃ –

Dve puññābhisandā dve ca, saṃvāsā samajīvino;

Suppavāsā sudatto ca, bhojanaṃ gihisāmicīti.

  1. 那時,給孤獨居士走近世尊,走近后禮敬世尊,然後坐在一旁。世尊對坐在一旁的給孤獨居士說: "居士,聖弟子具足四法,就是行在家禮儀之道,能獲得名聲,導向天界。哪四法?在此,居士,聖弟子以衣服供養比丘僧團,以飲食供養比丘僧團,以臥具供養比丘僧團,以病人所需藥品供養比丘僧團。居士,聖弟子具足這四法,就是行在家禮儀之道,能獲得名聲,導向天界。" "智者行在家禮儀道, 正行持戒者供養; 以衣飲食與臥具, 及病人所需藥品。 晝夜他們福增長, 善業所作生天界。" 第十 功德流品第一終 其攝頌: 兩功德流與兩同居,兩同命, 須波婆娑與須達多,食物與在家禮儀。