B040304Paṭṭhānuddesadīpanīpāṭha(發趣論綱要燈文)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Paṭṭhānuddesa dīpanīpāṭha

禮敬彼世尊、阿羅漢、正等正覺者 緣起法要義解釋文

  1. Hetupaccayo

Katamo hetupaccayo. Lobho hetupaccayo. Doso, moho, alobho, adoso, amoho hetu paccayo.

Katame dhammā hetupaccayassa paccayuppannā. Lobha sahajātā cittacetasikā dhammā ca rūpakalāpādhammā ca dosasaha jātā mohasahajātā alobhasahajātā adosasaha jātā amohasahajātā cittacetasikā dhammā ca rūpakalāpā dhammā ca hetupaccayato uppannā hetupaccayuppannā dhammā.

Sahajātarūpakalāpā nāma sahetukapaṭisandhikkhaṇe kammajarūpāni ca pavattikāle sahetukacittajarūpāni ca. Tattha paṭisandhikkhaṇo nāma paṭisandhicittassa uppādakkhaṇo. Pavattikālo nāma paṭisandhicittassa ṭhitikkhaṇato paṭṭhāya yāva cutikālaṃ vuccati.

Kenaṭṭhena hetu, kenaṭṭhena paccayoti. Mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti. Tattha mūlayamake vuttānaṃ lobhādīnaṃ mūladhammānaṃ mūlabhāvo mūlaṭṭho nāma. So mūlaṭṭho mūlayamakadīpaniyaṃ amhehi rukkhopamāya dīpitoyeva.

Api ca eko puriso ekissaṃ itthiyaṃ paṭibaddha citto hoti. So yāva taṃ cittaṃ na jahati, tāva taṃ itthiṃ ārabbha tassa purisassa lobhasahajātāni kāyavacīmanokammāni ca lobhasamuṭṭhitāni cittajarūpāni ca cirakālaṃpi pavattanti. Sabbāni ca tāni cittacetasikarūpāni tassaṃ itthiyaṃ rajjanalobhamūlakāni honti. So lobho tesaṃ mūlaṭṭhena hetu ca, upakārakaṭṭhena paccayo ca. Tasmā hetupaccayo. Esa nayo sesāni rajjanīyavatthūni ārabbharajjanavasena uppannesu lobhesu, dussanīyavatthūni ārabbha dussanavasena uppannesu dosesu, muyhanīyavatthūni ārabbha muyhanavasena uppannesu mohesu ca.

Tattha yathā rukkhassa mūlāni sayaṃ antopathaviyaṃ suṭṭhu patiṭṭhahitvā pathavirasañca āporasañca gahetvā taṃ rukkhaṃ yāva aggā abhiharanti, tena rukkho cirakālaṃ vaḍḍhamāno tiṭṭhati. Tathā lobho ca tasmiṃ tasmiṃ vatthumhi rajjanavasena suṭṭhu patiṭṭhahitvā tassa tassa vatthussa piyarūparasañca sātarūparasañca gahetvā sampayuttadhamme yāva kāyavacīvītikkamā abhiharati, kāya vītikkamaṃ vā vacīvītikkamaṃ vā pāpeti. Tathā doso ca dussana vasena appiyarūparasañca asātarūparasañca gahetvā, moho ca muyhanavasena nānārammaṇesu niratthakacittācārarasaṃ vaḍḍhetvāti vattabbaṃ. Evaṃ abhiharantā tayo dhammā rajjanīyādīsu vatthūsu sampayuttadhamme modamāne pamodamāne karonto viya cira kālaṃ pavattenti. Sampayuttadhammā ca tathā pavattanti. Sampayutta dhammesu ca tathā pavattamānesu sahajātarūpakalāpāpi tathā pavattantiyeva. Tattha sampayuttadhamme abhiharatīti dve piyarūpa sātarūparase sampayuttadhammānaṃ santikaṃ pāpetīti attho.

Sukkapakkhe so puriso yadākāmesu ādīnavaṃ passati, tadā so taṃ cittaṃjahati, taṃ itthiṃ ārabbha alobho sañjā yati. Pubbe yasmiṃ kāle taṃ itthiṃ ārabbha lobhamūlakāni asuddhāni kāyavacīmanokammāni vattanti. Idāni tasmiṃ kālepi alobhamūlakāni suddhāni kāyavacīmanokammāni vattanti. Pabbajita sīlasaṃvarāni vā jhānaparikammāni vā appanājhānāni vā vattanti. So alobho tesaṃ mūlaṭṭhena hetu ca hoti, upakārakaṭṭhena paccayoca. Tasmā hetupaccayo. Esa nayo sesesu lobha paṭipakkhesu alobhesu, dosapaṭipakkhesu adosesu, moha paṭipakkhesu amohesu ca.

  1. 因緣 什麼是因緣?貪是因緣;瞋、癡、無貪、無瞋、無癡是因緣。 什麼法是因緣所生的緣生法?與貪俱生的心心所法和色聚法,與瞋俱生的、與癡俱生的、與無貪俱生的、與無瞋俱生的、與無癡俱生的心心所法和色聚法,這些從因緣生起的法是因緣所生法。 所謂俱生色聚,即是有因結生剎那的業生色法,以及轉起時有因心生色法。其中,結生剎那是指結生心的生起剎那。轉起時是指從結生心的住位開始直至死亡時為止。 為什麼稱為因?為什麼稱為緣?以根本義為因,以助益義為緣。其中,在根本雙中所說的貪等根本法的根本性稱為根本義。這個根本義已經在根本雙解釋中被我們用樹的譬喻說明了。 又如一個男人對一個女人生起繫縛之心。他只要不捨棄那個心,就會緣于那個女人而長久地生起與貪俱生的身語意業,以及由貪所引生的心生色法。所有這些心、心所、色法都是以對那個女人的貪著為根本。那個貪以根本義為因,以助益義為緣。因此是因緣。同樣的道理也適用於緣其他可貪著事物而生起的貪,緣可瞋恨事物而生起的瞋,緣可愚癡事物而生起的癡。 其中,就像樹根自身牢固地紮根在地下,吸取地味和水味,輸送到整棵樹直至樹梢,使得樹木能夠長期生長一樣。貪也是如此,以染著的方式牢固地住立於各種事物中,攝取那些事物的可愛相和悅意味,輸送給相應諸法乃至身語過失,導致身業過失或語業過失。同樣地,瞋以瞋恨的方式攝取不可愛相和不悅意味,癡以迷惑的方式增長對種種所緣無意義的心行味,應當如是理解。這三法以如此輸送的方式,使相應諸法在可貪著等事物中長期持續,猶如使它們歡喜愉悅。相應諸法也如是持續。當相應諸法如是持續時,俱生色聚也同樣持續。其中"輸送給相應諸法"的意思是將兩種可愛相和悅意味帶到相應諸法那裡。 在凈品中,當那個男人看到欲樂的過患時,他就捨棄那個心,緣那個女人而生起無貪。以前在某個時候緣那個女人而有以貪為根的不凈身語意業運作,現在在那個時候則有以無貪為根的清凈身語意業運作,或者出家的戒律防護、禪定前行或安止禪運作。那個無貪以根本義作為它們的因,以助益義作為緣。因此是因緣。同樣的道理也適用於其他與貪相對的無貪,與瞋相對的無瞋,與癡相對的無癡。

Tattha rukkhamūlāni viya alobho lobhaneyyavatthūsu lobhaṃ pahāya lobhavivekasukharasaṃ vaḍḍhetvā tena sukhena sampayuttadhamme modamāne pamodamāne karonto viya yāva jhānasamāpattisukhā vā yāva maggaphalasukhā vā vaḍḍhāpeti. Tathā adoso ca dosaneyyavatthūsu dosavivekasukharasaṃ vaḍḍhetvā, amoho ca mohaneyyavatthūsu mohavivekasukharasaṃ vaḍḍhetvāti vattabbaṃ. Evaṃ vaḍḍhāpentā tayo dhammā kusalesu dhammesu sampayuttadhamme modamāne pamodamāne karonto viya cira kālaṃpi pavattenti. Sampayuttadhammā ca tathā pavattanti. Sampayutta dhammesu ca tathā pavattamānesu sahajātarūpakalāpāpi tathā pavattantiyeva.

Tattha lobhavivekasukharasanti viviccanaṃ vigamanaṃ viveko. Lobhassa viveko lobhaviveko. Lobhaviveke sukhaṃ lobhavivekasukhaṃ. Lobhavivekaṃ paṭicca uppannasukhanti vuttaṃ hoti. Tadeva raso lobhavivekasukharasoti samāso. Ayaṃ abhidhamme paṭṭhānanayo.

Hattantanayo pana avijjāsaṅkhāto moho ca taṇhāsaṅkhāto lobho cāti dve dhammā sabbesaṃpi vaṭṭadukkhadhammānaṃ mūlāni honti. Doso pana lobhassa nissandabhūtaṃ pāpamūlaṃ hoti. Vijjāsaṅkhāto amoho ca nikkhamadhātusaṅkhāto alobho cāti dve dhammā vivaṭṭadhammānaṃ mūlāni honti. Adoso pana alobhassa nissandabhūtaṃ kalyāṇamūlaṃ hoti. Evaṃ chabbidhāni mūlāni sahajātānaṃpi asahajātānaṃpi nāmarūpadhammānaṃ paccayā hontīti. Ayaṃ suttantesu nayo. Hetupaccayadīpanā niṭṭhitā.

其中,如同樹根一樣,無貪對於可貪著的事物,捨棄貪慾,增長離貪樂味,以此快樂使相應諸法如同歡喜愉悅,增長直至禪定等至之樂或直至道果之樂。同樣地,應當說無瞋對於可瞋恨的事物增長離瞋樂味,無癡對於可愚癡的事物增長離癡樂味。這三法以如此增長的方式,使相應諸法在善法中如同歡喜愉悅地長期持續。相應諸法也如是持續。當相應諸法如是持續時,俱生色聚也同樣持續。 其中,"離貪樂味"是指:遠離、消失為離。貪的離為離貪。離貪中的樂為離貪樂。這是說依離貪而生起的樂。這個(離貪樂)的味即是離貪樂味,這是複合詞。這是阿毗達摩發趣法的方法。 而手傳的方法則是:稱為無明的癡和稱為愛的貪這兩法是一切輪迴苦法的根本。而瞋是貪的等流所成的惡根。稱為明的無癡和稱為出離界的無貪這兩法是出離法的根本。而無瞋是無貪的等流所成的善根。如此六種根本是俱生和非俱生名色法的緣。這是經教中的方法。因緣解釋完畢。

  1. Ārammaṇapaccayo

Katamo ārammaṇapaccayo. Sabbepi cittacetasikā dhammā sabbepi rūpadhammā sabbaṃpi nibbānaṃ sabbāpi paññattiyo ārammaṇa paccayo. Na hi so nāma ekopi dhammo atthi, yo citta cetasikānaṃ ārammaṇaṃ na hoti. Saṅkhepato pana ārammaṇaṃ chabbidhaṃ hoti rūpārammaṇaṃ saddārammaṇaṃ gandhārammaṇaṃ rasārammaṇaṃ phoṭṭhabbārammaṇaṃ dhammārammaṇanti.

Katame dhammā ārammaṇapaccayassa paccayuppannā. Sabbepi citta cetasikādhammā ārammaṇapaccayassa paccayuppannā. Na hi kiñci cittaṃ nāma atthi, yaṃ cittaṃ bhūtena vā abhūtena vā ārammaṇena vinā pavattati.

Tattha paccuppannaṃ rūpārammaṇaṃ duvidhassa cakkhuviññāṇacittassa ārammaṇapaccayo. Paccuppannaṃ saddārammaṇaṃ duvidhassa sotaviññāṇa cittassa. Paccuppannaṃ gandhārammaṇaṃ duvidhassa ghānaviññāṇacittassa. Paccuppannaṃ rasārammaṇaṃ duvidhassa jithaviññāṇacittassa. Paccuppannaṃ tividhaṃ phoṭṭhabbārammaṇaṃ duvidhassa kāyaviññāṇacittassa. Paccuppannāni tāni pañcārammaṇāni tividhassa manodhātucittassa ārammaṇapaccayo. Sabbāni tāni atītānāgatapaccuppannāni pañcārammaṇāni vā sabbāni tekālikāni kālavimuttāni dhammārammaṇāni vā cha sattatividhānaṃ manoviññāṇacittānaṃ yathārahaṃ ārammaṇapaccayo.

Kenaṭṭhena ārammaṇaṃ, kenaṭṭhena paccayoti. Citta cetasikehi ālambitabbaṭṭhena ārammaṇaṃ, upakārakaṭṭhena paccayoti.

Ālambitabbaṭṭhenāti cettha ālambaṇakiriyā nāma citta cetasikānaṃ ārammaṇaggahaṇakiriyā, ārammaṇupādāna kiriyā.

Yathā hi loke ayodhātuṃ kāmeti icchatīti atthena ayokantako nāma lohadhātuviseso atthi. So ayokhandhasamīpaṃ sampatto taṃ ayokhandhaṃ kāmento viya icchanto viya ayokhandhābhimukho cañcalati. Sayaṃ vā taṃ ayokhandhaṃ upagacchati. Ayokhandhaṃ vā attābhimukhaṃ ākaḍḍhati, ayokhandho tadabhimukho cañcalati, taṃ vā upagacchati. Ayaṃ ayokantakassa ālambaṇakiriyā nāma. Evameva cittacetasikānaṃ ārammaṇesu ālambaṇakiriyā daṭṭhabbā. Na kevalaṃ ārammaṇesu ālambaṇa mattaṃ hoti. Atha kho cittacetasikā dhammā sattasantāne uppajjamānā chasu dvāresu ārammaṇānaṃ āpātāgamane eva khaṇe khaṇe uppajjanti. Uppajjitvā ca khaṇe khaṇe nirujjhanti.

Yathā taṃ bheritale bherisaddā uppajjamānā tattha tattha hatthena paharaṇakāle eva khaṇe khaṇe uppajjanti, uppajjitvā ca khaṇe khaṇe nirujjhanti. Vīṇāsaddā uppajjamānā vīṇātantīsu tattha tattha vīṇādantakena paharaṇakāle eva khaṇe khaṇe uppajjanti, uppajjitvā ca khaṇe khaṇe nirujjhantīti. Niddāyantassa bhavaṅgacittappavatti kālepi pubbabhave maraṇāsannakāle chasu dvāresu āpāta māgatāni kamma kammanimitta gatinimittāni eva bhavaṅgacittānaṃ ārammaṇapaccayoti. Ārammaṇapaccayadīpanā niṭṭhitā.

  1. 所緣緣 什麼是所緣緣?一切心心所法、一切色法、一切涅槃、一切概念都是所緣緣。確實沒有任何一個法不是心心所的所緣。簡略而言,所緣有六種:色所緣、聲所緣、香所緣、味所緣、觸所緣和法所緣。 什麼法是所緣緣的緣生法?一切心心所法是所緣緣的緣生法。確實沒有任何心能夠離開真實或非真實的所緣而生起。 其中,現在的色所緣是兩種眼識心的所緣緣。現在的聲所緣是兩種耳識心的所緣緣。現在的香所緣是兩種鼻識心的所緣緣。現在的味所緣是兩種舌識心的所緣緣。現在的三種觸所緣是兩種身識心的所緣緣。那些現在的五種所緣是三種意界心的所緣緣。所有那些過去、未來、現在的五所緣,或者一切三時的及離時的法所緣,是六十七種意識心的適當所緣緣。 為什麼稱為所緣?為什麼稱為緣?以被心心所執取義為所緣,以助益義為緣。 這裡"以被執取義"中的執取作用是指心心所的所緣執取作用,所緣攝取作用。 就像世間上有一種稱為磁鐵的鐵質特殊物,因為它喜愛、渴求鐵質之義而得名。它接近鐵塊時,好像喜愛、渴求那鐵塊一樣朝向鐵塊搖動。或者它自己趨向那鐵塊,或者將鐵塊吸引向自己,鐵塊朝向它搖動或趨向它。這就是磁鐵的執取作用。同樣地,應當理解心心所對所緣的執取作用。不僅僅是對所緣的簡單執取。而且,心心所法在有情相續中生起時,是在六門中所緣呈現的那一剎那剎那生起。生起后又在剎那剎那滅去。 就像鼓面上的鼓聲生起時,是在那裡那裡被手擊打的那一剎那剎那生起,生起后又在剎那剎那滅去。琵琶聲生起時,是在琵琶弦上那裡那裡被琵琶撥子撥動的那一剎那剎那生起,生起后又在剎那剎那滅去。即使在睡眠時有分心生起時,前世臨終時在六門中呈現的業、業相、趣相,就是有分心的所緣緣。所緣緣解釋完畢。

  2. Adhipatipaccayo

Duvidho adhipatipaccayo ārammaṇādhipatipaccayo saha jātādhipatipaccayo ca. Tattha katamo ārammaṇādhipatipaccayo. Ārammaṇapaccaye vuttesu ārammaṇesu yāni ārammaṇāni atiiṭṭhāni honti atikantāni atimanāpāni garukatāni. Tāni ārammaṇāni ārammaṇādhipatipaccayo. Tattha atiiṭṭhānīti sabhāvato iṭṭhāni vā hontu aniṭṭhāni vā, tena tena puggalena atiicchitāni ārammaṇāni idha atiiṭṭhāni nāma.

Tāni pana dhammato dve dosamūlacittuppāde ca dve momūha cittuppāde ca dukkhasahagatakāyaviññāṇacittuppāde ca ṭhapetvā avasesāni sabbāni kāmāvacaracittacetasikāni ca rūpārūpa lokuttaracittacetasikāni ca sabbāni atiiṭṭharūpāni ca honti.

Tesupi kāmārammaṇāni garuṃ karontasseva ārammaṇā dhipatipaccayo. Garuṃ akarontassa ārammaṇādhipatipaccayo na hoti. Jhānalābhino pana attanā paṭiladdhāni mahaggatajhānāni ariyasāvakā ca attanā paṭiladdhe lokuttaradhamme garuṃ akarontā nāma natthi.

Katame dhammā tassa paccayassa paccayuppannā. Aṭṭha lobha mūlacittāni aṭṭha kāmāvacarakusalacittāni cattāri kāmāvacara ñāṇasampayuttakiriyacittāni aṭṭha lokuttaracittāni tassa paccayassa paccayuppannā.

Tattha lokiyāni chaḷārammaṇāni lobhamūlacittānaṃ paccayo. Sattarasa lokiyakusalāni catunnaṃ ñāṇavippayutta kusalānaṃ. Tāni kusalāniceva heṭṭhimamaggaphalāni ca nibbānañca catunnaṃ ñāṇasampayuttakusalānaṃ. Arahattamaggaphalāni ca nibbānañca catunnaṃ ñāṇasampayuttakiriyānaṃ. Nibbānaṃ aṭṭhannaṃ lokuttara cittānanti.

Kenaṭṭhena ārammaṇaṃ, kenaṭṭhena adhipati. Ālambi tabbaṭṭhena ārammaṇaṃ, ādhipaccaṭṭhena adhipati. Ko ādhipaccaṭṭho. Attānaṃ garuṃ katvā pavattesu cittacetasikesu issarabhāvo ādhipaccaṭṭho. Loke sāmikā viya ārammaṇādhipatipaccaya dhammā daṭṭhabbā, dāsā viya paccayuppannadhammā daṭṭhabbā.

Sutasomajātake rājā porisādo manussamaṃsaṃ garuṃ karonto manussamaṃsahetu rajjaṃ pahāya araññe vicarati. Tattha manussamaṃse gandharasa dhammā ārammaṇādhipatipaccayo. Rañño porisādassa lobhamūlacittaṃ paccayuppannadhammo. Rājā suta somo saccadhammaṃ garuṃ katvā saccadhammahetu rajjasampattiñca ñāti saṅghañca attano jīvitañca chaṭṭetvā puna rañño porisādassa hatthaṃ upagato. Tattha saccadhammo ārammaṇādhipatipaccayo. Rañño sutasomassa kusalacittaṃ paccayuppannadhammo. Esanayo sabbesu garukatesu ārammaṇesu.

Katamo sahajātādhipatipaccayo. Adhipatibhāvaṃ pattā cattāro dhammā adhipatipaccayo, chando cittaṃ vīriyaṃ vīmaṃsā.

Katame dhammā tassa paccayassa paccayuppannā. Adhipati sampayuttā cittacetasikā ca adhipatisamuṭṭhitā cittajarūpadhammā ca tassa paccayassa paccayuppannā.

Kenaṭṭhena sahajāto, kenaṭṭhena adhipati.

Sahuppādanaṭṭhena sahajāto, sahajātānaṃ dhammānaṃ abhibhavanaṭṭhena adhipati. Tattha sahuppādanaṭṭhenāti yo dhammo sayaṃ uppajjamāno attanā sahajātadhamme ca attanā saheva uppādeti, tassa attanā sahajātadhammānaṃ sahuppādanaṭṭhena.

  1. 增上緣 增上緣有兩種:所緣增上緣和俱生增上緣。其中,什麼是所緣增上緣?在所緣緣中所說的所緣中,那些極可意、極可愛、極可悅、被尊重的所緣,這些所緣是所緣增上緣。其中"極可意"是指,不論自性是可意還是不可意,為某某人所極度希求的所緣在此稱為極可意。 這些從法的角度來說,除去兩種瞋根心生起、兩種癡根心生起和苦俱生身識心生起之外,其餘一切欲界心心所、色無色界及出世間心心所、一切極可意色法都是。 在這些中,只對于重視欲所緣者才成為所緣增上緣。不重視者就不成為所緣增上緣。而獲得禪那者對自己所證得的廣大禪那,聖弟子對自己所證得的出世間法,是不可能不重視的。 什麼法是這個緣的緣生法?八貪根心、八欲界善心、四欲界有智相應唯作心、八出世間心是這個緣的緣生法。 其中,世間六所緣是貪根心的緣。十七世間善法是四個無智相應善心的緣。那些善法以及下位道果和涅槃是四個有智相應善心的緣。阿羅漢道果和涅槃是四個有智相應唯作心的緣。涅槃是八個出世間心的緣。 為什麼稱為所緣?為什麼稱為增上?以被執取義為所緣,以主導義為增上。什麼是主導義?在重視自己而生起的心心所中有主權性是主導義。應當視所緣增上緣法如世間的主人,應當視緣生法如僕人。 在須陀須摩本生故事中,王般輸陀重視人肉,爲了人肉而捨棄王位在森林中游蕩。其中,人肉的香味法是所緣增上緣,王般輸陀的貪根心是緣生法。須陀須摩王重視真實法,爲了真實法而捨棄王位榮華、親屬群和自己的生命,又回到王般輸舵手中。其中,真實法是所緣增上緣,須陀須摩王的善心是緣生法。對一切被重視的所緣都應如是理解。 什麼是俱生增上緣?達到增上性的四法是增上緣:欲、心、精進、觀。 什麼法是這個緣的緣生法?與增上相應的心心所和由增上所生的心生色法是這個緣的緣生法。 為什麼稱為俱生?為什麼稱為增上? 以共生起義為俱生,以支配俱生諸法義為增上。其中"以共生起義"是指,某法自己生起時使與自己俱生的諸法也同時生起,它對於與自己俱生諸法的共生起義。

Abhibhavanaṭṭhenāti ajjhottharaṇaṭṭhena. Yathā rājā cakkavatti attano puññiddhiyā sakaladīpavāsino abhibhavanto ajjhottharanto attano vase vattāpeti, sakaladīpavāsino ca tassa vase vattanti. Tathā adhipatiṭṭhānapattā ime cattāro dhammā attano attano visaye sahajātadhamme abhibhavantā ajjhottharantā attano vase vattāpenti, sahajātadhammā ca tesaṃ vase vattanti. Yathā vā silāthambhe pathavidhātu udakakkhandhe āpodhātu aggikkhandhe tejodhātu vātakkhandhe vāyodhātu attanā sahajātā tisso dhātuyo abhibhavantā ajjhottharantā attano gatiṃ gamāpenti, sahajātadhātuyo ca tāsaṃ gatiṃ gacchanti, evameva adhipatiṭṭhānapattā ime cattāro dhammā attano balena sahajātadhamme attano gatiṃ gamāpenti, sahajātadhammā ca tesaṃ gatiṃ gacchanti, evaṃ sahajātadhammānaṃ abhibhavanaṭṭhena.

Ettha vadeyyuṃ, yadi sahajātadhammānaṃ abhibhavanaṭṭhena adhipatināma siyā. Evaṃ sati tiṭṭhatu chando, lobho eva adhipatināma siyā, so hi chandatopi balavataro hutvā saha jātadhamme abhibhavanto pavattatīti. Vuccate, bālaputhujjanesu eva lobho chandato balavataro hoti, paṇḍitesu pana chando eva lobhato balavataro hutvā sahajātadhamme abhi bhavanto pavattati. Sace hi lobho eva chandato balavataro siyā, kathaṃ ime sattā lobhassa hatthagatā bhavasampatti bhogasammattiyo chaṭṭetvā nekkhammadhamme pūretvā vaṭṭadukkhato nissareyyuṃ. Yasmā pana chando eva lobhato balavataro hoti, tasmā ime sattā lobhassa hatthagatā bhavasampatti bhogasampattiyo chaṭṭetvā nekkhammadhamme pūretvā vaṭṭadukkhato nissaranti. Tasmā chando eva lobhato balavataro hoti, chando eva adhipati, na lobhoti. Esa nayo dosādīsupīti.

Tattha loke mahantesu sudukkaresu purisakammesu paccupaṭṭhitesu ime cattāro dhammā kammasiddhiyā saṃvattanti. Kathaṃ.

Hīnacchandā bahujjanā mahantāni sudukkarāni purisakammāni disvā nivattacchandā honti. Kātuṃ na icchanti, amhākaṃ avisayoti nirapekkhā ṭhapenti. Chandādhiko pana tādisāni purisakammāni disvā uggatacchando hoti, ativiya kātuṃ icchati, mama visayo esoti adhiṭṭhānaṃ gacchati. So chandena abhikaḍḍhito yāva taṃ kammaṃ na sijjhati, tāva antarā taṃ kammaṃ chaṭṭetuṃ na sakkoti. Evañca sati atimahantaṃpi taṃ kammaṃ ekasmiṃ kāle siddhaṃ bhavissati.

Hīnavīriyā ca bahujjanā tādisāni kammāni disvā nivatta vīriyā honti, idaṃ me kammaṃ karontassa bahuṃ kāyadukkhaṃ vā cetodukkhaṃ vā bhavissatīti nivattanti. Vīriyādhiko pana tādisāni purisakammāni disvā uggatavīriyo hoti, idāneva uṭṭhahitvā kātuṃ icchati. So cirakālaṃpi taṃ kammaṃ karonto bahuṃ kāyadukkhaṃ vā cetodukkhaṃ vā anubhavantopi tasmiṃ vīriya kamme nanibbindati, mahantena kammavīriyena vinā bhavituṃ na sakkoti, tādisena vīriyena rattidivaṃ khepento cittasukhaṃ vindati. Evañca sati atimahantaṃpi taṃ kammaṃ ekasmiṃ kāle siddhaṃ bhavissati.

以支配義是指以壓制義。就像轉輪王以自己的福德神通壓制、支配整個洲的居民,使他們隨自己的意志而行,整個洲的居民也隨他的意志而行。同樣地,這四種達到增上地位的法在自己的領域中壓制、支配俱生諸法,使它們隨自己的意志而行,俱生諸法也隨它們的意志而行。或者就像在石柱中地界、在水聚中水界、在火聚中火界、在風聚中風界壓制、支配與自己俱生的三界,使它們隨自己的方向而行,俱生諸界也隨它們的方向而行。同樣地,這四種達到增上地位的法以自己的力量使俱生諸法隨自己的方向而行,俱生諸法也隨它們的方向而行,如此以支配俱生諸法義。 這裡可能有人會說:如果以支配俱生諸法義稱為增上,那麼且不說欲,貪才應該稱為增上,因為它比欲更有力而壓制著俱生諸法運作。我們回答:只是在愚凡夫中貪比欲更有力,而在智者中欲比貪更有力而壓制著俱生諸法運作。因為如果貪真的比欲更有力,這些有情怎麼能夠捨棄落入貪手中的有財富、受用等圓滿,而圓滿出離法,從輪迴苦中出離呢?正因為欲比貪更有力,所以這些有情能夠捨棄落入貪手中的有財富、受用等圓滿,而圓滿出離法,從輪迴苦中出離。因此欲比貪更有力,欲才是增上,不是貪。對瞋等也應如是理解。 其中,在世間重大難行的人事出現時,這四法導向工作的成就。如何呢? 意志薄弱的眾人看到重大難行的人事就退失意志,不願意做,認為"這不是我們的領域"而無所企圖地放棄。但是增上欲者看到這樣的人事時意志高漲,非常想要做,認為"這是我的領域"而下定決心。他被欲牽引著,在那工作未成就之前,中途不能捨棄那工作。如此一來,即使是極其重大的工作,在某個時候也會成就。 精進薄弱的眾人看到這樣的工作就退失精進,想著"我做這工作會有許多身苦或心苦"而退卻。但是增上精進者看到這樣的人事時精進高漲,立刻就想要起身去做。他長期做那工作,即使經歷許多身苦或心苦也不厭倦那精進工作,不能沒有大的工作精進,以這樣的精進度過日夜而獲得心樂。如此一來,即使是極其重大的工作,在某個時候也會成就。

Hīnacittā ca bahujjanā tādisāni kammāni disvā nivattacittā honti. Puna ārammaṇaṃpi na karonti. Cittādhiko pana tādisāni kammāni disvā uggatacitto hoti, cittaṃ vinodetuṃpi na sakkoti, niccakālaṃ tattha nibandhacitto hoti. So cittavasiko hutvā cirakālaṃpi taṃ kammaṃ karonto bahuṃ kāyadukkhaṃvāpītiādinā chandādhipatinayena vattabbaṃ.

Mandapaññā ca bahujjanā tādisāni kammāni disvā nivattapaññā honti, kammānaṃ ādimpi na passanti, antapi na passanti, andhakāre pavisantā viya honti, tāni kammāni kātuṃ cittaṃpi na namati. Paññādhiko pana tādisāni kammāni disvā uggatapañño hoti, kammānaṃ ādiṃpi passati, antaṃpi passati, phalaṃpi passati, ānisaṃsaṃpi passati. Sukhena kammasiddhiyā nānāupāyaṃpi passati. So cirakālaṃpi taṃ kammaṃ karontotiādinā vīriyādhipatinayena vattabbaṃ. Idha pana mahatiyā kammavīmaṃsāyāti ca tādisiyā kamma vīmaṃsāyāti ca vattabbaṃ.

Evaṃ loke mahantesu sudukkaresu purisakammesu paccupaṭṭhitesu ime cattāro dhammā kammasiddhiyā saṃvattanti. Imesañca catunnaṃ adhipatīnaṃ vijjamānattā loke purisavisesā nāma dissanti, sabbaññubuddhā nāma dissanti, sabbaññubodhisattā nāma dissanti, paccekabuddhā nāma dissanti, paccekabodhisattānāma dissanti, aggasāvakānāma mahāsāvakā nāma sāvakabodhisattā nāma dissanti. Lokepi evarūpānaṃ purisavisesānaṃ vasena satta lokassa atthāya hitāya sukhāya paññāsippavisesā ca paribhogavatthuvisesā ca dissantīti. Adhipatipaccayadīpanā niṭṭhitā.

意志薄弱的眾人看到這樣的工作就退失意志,甚至不再作為所緣。但是增上心者看到這樣的人事時心意高漲,甚至不能驅散其心,總是心繫於此。他為心所馭使,長期做那工作,即使有許多身苦等,應當如增上欲的方法所說。 智慧薄弱的眾人看到這樣的工作就退失智慧,看不到工作的開始,也看不到結束,好像進入黑暗中一樣,心也不傾向做這些工作。但是增上慧者看到這樣的人事時智慧高漲,看到工作的開始,也看到結束,看到果報,也看到利益。也看到容易成就工作的種種方便。他長期做那工作等,應當如增上精進的方法所說。在這裡應當說是以大的工作觀察,以這樣的工作觀察。 如此,在世間重大難行的人事出現時,這四法導向工作的成就。由於具有這四種增上,在世間顯現殊勝的人,顯現稱為正等覺者,顯現稱為正等覺菩薩,顯現稱為辟支佛,顯現稱為辟支菩薩,顯現稱為上首聲聞、大聲聞、聲聞菩薩。在世間也由於這樣的殊勝人的力量,顯現為眾生的利益、福祉、安樂的殊勝智慧技藝和受用物品。增上緣解釋完畢。

  1. Anantarapaccayo

Katamo anantarapaccayo. Anantare khaṇe niruddho citta cetasikadhammasamūho anantarapaccayo.

Katamo dhammo anantarapaccayassa paccayuppanno. Pacchime anantare eva khaṇe uppanno cittacetasikadhammasamūho tassa paccayassa paccayuppanno.

Ekasmiṃ bhave paṭisandhicittaṃ paṭhamabhavaṅgacittassa anantara paccayo, paṭhama bhavaṅgacittaṃ dutiyabhavaṅgacittassa anantarapaccayotiādinā vattabbo.

Yadā pana dhammayamake suddhāvāsānaṃ dutiye akusale citte vattamāneti vuttanayena tassa sattassa attano abhinavaṃ attabhāvaṃ ārabbha etaṃ mama esohamasmi eso me attāti pavattaṃ bhavanikantika taṇhāsahagatacittaṃ uppajjati. Tadā paṭhamaṃ dvikkhattuṃ bhavaṅgaṃ calati. Tato manodvārāvajjanacittaṃ uppajjati. Tato satta bhavanikantikajavanāni uppajjanti. Tato paraṃ bhavaṅgavāro.

Api ca so satto tadā paccuppannabhave kiñci na jānāti, pubbabhave attanā anubhūtaṃ ārammaṇaṃ anussaramāno acchati. Vatthussa pana atidubbalattā tañca ārammaṇaṃ aparibyattameva hoti. Taṃ ārabbha uddhaccasahagatacittameva bahulaṃ pavattati.

Yadā gabbho thokaṃ vaḍḍhamāno hoti atirekadvemāsaṃ gato, tadā cakkhādīni indriyāni paripuṇṇāni honti. Evaṃ santepi mātugabbhe ālokādīnaṃ paccayānaṃ abhāvato cakkhuviññāṇādīni cattāri viññāṇāni nuppajjanti, kāyaviññāṇamanoviññāṇāni eva uppajjanti. So satto mātuyā iriyāpathaparivattanādīsu bahūni dukkhadomanassāni paccanubhoti. Vijāyanakāle pana bhusaṃ dukkhaṃ nigacchatiyeva. Vijāyitvāpi yāva vatthurūpāni mudūni honti, paripākaṃ na gacchanti, tāva so atimandarūpo uttānaseyyako hutvā acchati. Na kiñci paccuppannaṃ ārammaṇaṃ sallakkheti. Yebhuyyena purima bhavānusārī eva tassa viññāṇaṃ hoti. Sace so niraya bhavato āgato hoti, so virūpamukhabahulo hoti. Purimāni nirayārammaṇāni ārabbha khaṇe khaṇe virūpamukhamassa paññāyati. Atha devalokato āgato hoti, dibbāni ārammaṇāni ārabbha vippasannamukhabahulo hoti, khaṇe khaṇe mihitamukhamassa paññāyati.

Yadā pana vatthurūpāni tikkhāni honti, paripākaṃ gacchanti. Viññāṇāni cassa suvisadāni pavattanti. Tadā amandarūpo hutvā kīḷanto līḷanto modanto pamodanto acchati. Paccuppanne ārammaṇāni sallakkheti. Mātubhāsaṃ sallakkheti. Idha lokānusārī viññāṇamassa bahulaṃ pavattati. Purimajātiṃ pamussati.

Kiṃ pana sabbopi satto imasmiṃ ṭhāne eva purimaṃ jātiṃ pamussatīti ce. Na sabbopi satto imasmiṃ ṭhāne eva pamussati. Koci atirekataraṃ gambhavāsadukkhena paripīḷito gabbhe eva pamussati. Koci vijāyanakāle, koci imasmiṃ ṭhāne pamussati. Koci itoparampi daharakāle na pamussati. Vuḍḍhakāle eva pamussati. Koci yāvajīvaṃpi na pamussati. Dve tayo bhave anussarantopi atthiyeva. Ime jātissarasattā nāma honti.

  1. 無間緣 什麼是無間緣?在無間剎那滅去的心心所法集合是無間緣。 什麼法是無間緣的緣生法?在後無間剎那生起的心心所法集合是這個緣的緣生法。 在一世中,結生心是第一有分心的無間緣,第一有分心是第二有分心的無間緣等,應當如是說。 而當在法雙中說"在凈居天的第二不善心運作"的方法時,那個有情緣于自己的新身體而生起"這是我的,我是這個,這是我的我"這樣的有愛俱行心。那時首先有分波動兩次。然後意門轉向心生起。然後七個有愛速行生起。此後是有分相續。 而且那個有情那時不知道現在世的任何事,只是憶念前世自己所經驗的所緣而住。但是由於所依很弱,那個所緣也是不明顯的。緣於它主要是掉舉俱行心運作。 當胎兒稍微成長,超過兩個月時,眼等諸根就圓滿了。即使如此,由於在母胎中沒有光等緣,眼識等四識不生起,只有身識和意識生起。那個有情在母親轉換威儀路等時經歷許多苦憂。在出生時必定遭受劇烈的痛苦。出生后只要所依色還軟弱,未成熟,他就以極其懵懂的形態仰臥而住。不能覺察任何現在的所緣。他的識大多隻是隨順前世。如果他是從地獄而來,他就多有醜陋的面容。緣於前面的地獄所緣,他的醜陋面容在剎那剎那顯現。如果是從天界而來,緣于天界所緣就多有清凈的面容,他的微笑面容在剎那剎那顯現。 而當所依色變得銳利,成熟,他的諸識清晰運作時,他就不再懵懂,以遊戲娛樂歡喜愉悅而住。覺察現在的所緣。覺察母親的語言。這時他的識多隨順此世運作。忘失前世。 是否所有有情都在這個階段忘失前世呢?不是所有有情都在這個階段忘失。有的被胎住之苦過分折磨而在胎中就忘失。有的在出生時忘失,有的在這個階段忘失。有的在此之後童年時也不忘失,到老年才忘失。有的終生不忘失。也有能憶念二三世的。這些稱為宿命念有情。

Tattha vijāyanakālato paṭṭhāya chadvārikavīthicittāni pavattanti. Paccuppannārammaṇaṃ sallakkhaṇato paṭṭhāya chadvārikavīthi cittāni paripuṇṇāni pavattanti. Sabbatthapi purimaṃ purimaṃ anantare niruddhaṃ cittaṃ pacchimassa pacchimassa anantare uppannassa cittassa anantara paccayo hoti. Ayañca anantarapaccayo nāma anamatagge saṃsāre ekassa sattassa ekappabandho eva hoti. Yadā satto arahatta maggaṃ labhitvā khandhaparinibbānaṃ pāpuṇāti, tadā eva so pabandho chijjati.

Kenaṭṭhena anantaro, kenaṭṭhena paccayoti. Attano anantare attasadisassa dhammantarassa uppādanaṭṭhena anantaro, upakārakaṭṭhena paccayo. Tattha attasadisassāti sārammaṇa bhāvena attanā sadisassa. Sārammaṇabhāvenāti ca yo dhammo ārammaṇena vinā na pavattati, so sārammaṇo nāma, evaṃ sārammaṇabhāvena. Dhammantarassa uppādanaṭṭhenāti purimasmiṃ citte niruddhepi tassa cintanakiriyāvego na vūpasammati, pacchimaṃ cittaṃ uppādetvā eva vūpasammati, evaṃ pacchimassa dhammantarassa uppādanaṭṭhena.

Tattha purimā purimā mātuparamparā viya anantarapaccayaparamparā daṭṭhabbā. Pacchimā pacchimā dhītuparamparā viya tassa paccayuppannaparamparā daṭṭhabbā. Evaṃ sante arahantānaṃ sabbapacchimaṃ parinibbānacittampi puna paṭisandhicittasaṅkhātaṃ dhammantaraṃ uppādeyyāti. Na uppādeyya. Kasmā, tadā kammakilesavegānaṃ sabbaso paṭippassaddhibhāvena accantasantatarattā tassa cittassāti. Anantarapaccaya dīpanā niṭṭhitā.

其中,從出生時開始六門心路運作。從覺察現在所緣開始,六門心路完全運作。在一切處,前前無間滅去的心是後後無間生起的心的無間緣。這個無間緣在無始輪迴中對一個有情是一個相續。當有情證得阿羅漢道而達到蘊般涅槃時,那個相續才斷絕。 為什麼稱為無間?為什麼稱為緣?以在自己無間使與自己相似的其他法生起義為無間,以助益義為緣。其中"與自己相似的"是指在有所緣性上與自己相似。"有所緣性"是指,任何法離開所緣就不能運作,稱為有所緣,如此以有所緣性。"使其他法生起義"是指,即使前心滅去,它的思維作用勢力不止息,要使後心生起才止息,如此以使後面其他法生起義。 其中,應當視前前無間緣相續如母親相續。應當視後後緣生相續如女兒相續。如此,阿羅漢們最後的般涅槃心也應該生起稱為再結生心的其他法嗎?不會生起。為什麼?因為那時由於業煩惱勢力完全止息,那個心是極其寂靜的緣故。無間緣解釋完畢。

  1. Samanantarapaccayo

Paccayadhammavibhāgo ca paccayuppannadhammavibhāgo ca anantapaccaya sadiso.

Kenaṭṭhena samanantaroti. Suṭṭhu anantaraṭṭhena samanantaro. Yathā silāthambhādīsu rūpakalāpā ekābaddhā samānāpi rūpa dhammabhāvena saṇṭhāna jātikattā majjhe paricchedarūpasahitā eva honti. Dvinnaṃ rūpakalāpānaṃ majjhe antaraṃ nāma vivaraṃ nāma atthiyeva. Na tathā purimapacchimānaṃ dvinnaṃ cittacetasika kalāpānaṃ majjhe. Te pana arūpadhammabhāvena asaṇṭhāna jātikattā majjhe paricchedadhammassa nāma kassaci ākāsavivarassa abhāvato sabbaso antara rahitā eva honti. Lokassapi dvinnaṃ kalāpānaṃ antaraṃ nāma na dissati. Tato ime sattā cittaṃ nāma niccaṃ dhuvaṃ thāvaraṃ avipariṇāmadhammanti evaṃ citte niccasaññino honti. Evaṃ suṭṭhu anantaraṭṭhena samanantaro. Anantaraṭṭhenāti ca attano anantare attasadisassa dhammantarassa uppādanaṭṭhenāti pubbe vuttameva.

Evaṃ sante nirodhasamāpattikāle purimacittaṃ nāma neva saññānāsaññāyatanacittaṃ, pacchimacittaṃ nāma ariyaphalacittaṃ, dvinnaṃ cittānaṃ antare ekarattidivampi dverattidivānipi.La. Sattarattidivānipi acittako hoti. Asaññasattabhūmiyaṃpi purime kāmabhave cuticittaṃ purimacittaṃ nāma. Pacchime kāmabhave paṭisandhicittaṃ pacchimacittaṃ nāma, dvinnaṃ cittānaṃ antare asaññasattabhave pañcakappasatāni puggalo acittako tiṭṭhati. Tattha dve purimacittāni attano anantare attasadisassa dhammantarassa uppādanapaccayasattirahitāni hontīti. Na honti. Mahantehi pana bhāvanāpaṇidhibalehi paṭibāhitattā purimacittāni ca nirujjhamānāni anantare dhammantarassa uppādana sattisahitāni eva nirujjhanti. Pacchimacittāni ca uppajjamānāni tasmiṃ khaṇe ekābaddhabhāvena anuppajjitvā cirakāle eva uppajjanti. Na ca ettakamattena purimacittānaṃ anantare dhammantarassa uppādana sattināma natthīti ca, te anantarapaccayadhammā nāma na hontīti ca sakkā vattuṃ. Yathā taṃ rañño yodhā nāma atthi, kadāci rājā kālaṃ ñatvā tumhe idāni māyujjhatha, yuddhakālo na hoti, asukasmiṃ kāle eva yujjhathāti vadeyya. Te ca tadā ayujjhamānā vicareyyuṃ. Evaṃ santepi tesaṃ yujjhanasatti nāma natthīti ca, te yodhā nāma na hontīti ca na sakkā vattunti.

Ettha vadeyyuṃ, imasmiṃ paccaye te pana arūpadhammabhāvena asaṇṭhāna jātikattā majjheparicchedadhammassa nāma kassaci abhāvato sabbaso antararahitā eva hontīti vuttaṃ. Evaṃ sante pubbe ārammaṇa paccaye bherisaddavīṇāsaddopamāhi yo cittānaṃ khaṇe khaṇe uppādo ca nirodho ca vutto, so amhehi kathaṃ paccetabboti. Aññamaññaviruddhānaṃ nānācittānaṃ khaṇamattepi pubbāpara parivattanassa loke paññāyanato. Ayamattho pubbe citta yamakadīpaniyaṃ vitthārato vuttoyevāti. Samanantarapaccaya dīpanā niṭṭhitā.

  1. 等無間緣 緣法分析和緣生法分析與無間緣相同。 為什麼稱為等無間?以極好的無間義為等無間。就像在石柱等中的色聚雖然結合爲一,但由於是色法性質,有形狀種類,其中必定有限界色。兩個色聚之間必定有所謂的間隙,所謂的空隙。但前後兩個心心所聚不是這樣。它們由於是無色法性質,無形狀種類,由於中間沒有所謂的任何限界法、虛空間隙,是完全無間隙的。世間也看不到兩個聚之間的所謂間隙。因此這些有情對心有"常、恒、穩固、不變異法"的常想。如此以極好的無間義為等無間。"無間義"是指如前所說"以在自己無間使與自己相似的其他法生起義"。 如此,在滅盡定時,所謂前心是非想非非想處心,所謂後心是聖果心,兩心之間一日夜或二日夜乃至七日夜是無心的。在無想有情地,在前欲界的死心是所謂前心,在後欲界的結生心是所謂後心,兩心之間在無想有情界五百劫中人是無心的。那裡兩個前心是否沒有在自己無間使與自己相似的其他法生起的緣力?不是沒有。但是由於被極大的修習決意力阻礙,前心在滅時是帶著無間使其他法生起的力而滅,後心在生時不是在那剎那結合而生,而是在很久之後才生。僅僅這樣也不能說"前心沒有所謂的無間使其他法生起的力"或"它們不是所謂的無間緣法"。就像國王的戰士,有時國王觀時機說:"你們現在不要作戰,不是作戰時機,要在某時才作戰。"他們那時不作戰而行動。即使如此,也不能說"他們沒有所謂的作戰能力"或"他們不是所謂的戰士"。 這裡可能有人會說,在這個緣中說"它們由於是無色法性質,無形狀種類,由於中間沒有所謂的任何限界法而完全無間隙"。如此,前面在所緣緣中以鼓聲琵琶聲的譬喻所說的心的剎那剎那生滅,我們應當如何接受呢?由於在世間顯現互相對立的種種心即使在剎那間也有前後轉變。這個意義在前面心雙解釋中已詳細說過。等無間緣解釋完畢。

  2. Sahajātapaccayo

Paccayadhammavibhāgo ca paccayuppannadhammavibhāgoca vuccati. Ekato uppannā sabbepi cittacetasikā dhammā aññamaññaṃ sahajāta paccayā ca honti sahajātapaccayuppannā ca. Paṭisandhināmakkhandhā ca paṭisandhisahajātaṃ hadayavatthu ca aññamaññaṃ sahajātapaccayā ca honti sahajātapaccayuppannā ca. Sabbāni mahābhūtānipi aññamaññaṃ sahajātapaccayā ca honti paccayuppannadhammā ca. Paṭisandhicittassa uppādakkhaṇe sabbāni kammajarūpāni ca pavattikāle tassa tassa cittassa uppādakkhaṇe tena tena cittena jātāni sabbāni cittajarūpāni ca sahajātacittassa paccayuppannāni nāma. Sabbāni upādārūpāni sahajātamahābhūtānaṃ paccayuppannāni nāma.

Kenaṭṭhena sahajāto, kenaṭṭhena paccayo. Saha jānanaṭṭhena sahajāto, upakārakaṭṭhena paccayo. Tattha sahajānanaṭṭhenāti yo dhammo jāyamāno attano paccayuppannehi dhammehi saheva sayañca jāyati uppajjati, attano paccayuppanne ca dhamme attanā saheva janeti uppādeti, tassa so attho sahajānanaṭṭho nāma.

Yathā sūriyo nāma udayanto sūriyātape ca sūriyā loke ca attanā saheva janayanto udeti. Yathā ca padīpo nāma jalanto padīpātape ca padīpāloke ca attanā saheva janayanto jalati. Evamevaṃ ayaṃ paccayadhammo uppajjamāno attano paccayuppannadhamme attanā saheva uppādeti. Tattha sūriyo viya ekameko nāma dhammo, sūriyātapā viya taṃsampayuttadhammā, sūriyālokā viya sahajātarūpadhammā. Tathā sūriyo viya ekameko mahābhūtarūpadhammo, sūriyātapā viya sahajātamahābhūtadhammā, sūriyālokā viya sahajātaupādārūpadhammā, esa nayo padīpupamāyapīti. Sahajātapaccayadīpanā niṭṭhitā.

  1. Aññamaññapaccayo

Sahajātapaccaye vibhattesu dhammesu yo yo paccaya dhammoti vutto, so so eva idha paccayadhammo ceva paccayuppanna dhammo ca hoti. Sabbepi cittacetasikā dhammā aññamaññassa paccayadhammā ca honti aññamaññassa paccayuppannadhammā. Sahajātā cattāro mahābhūtā aññamaññassa paccayadhammā ca honti aññamaññassa paccayuppannadhammā ca. Paṭisandhināmakkhandhā ca paṭisandhi sahajātaṃ hadayavatthurūpañca aññamaññassa paccayadhammā ca honti aññamaññassa paccayuppannadhammā ca. Attho suviññeyyoyeva.

Yathā aññamaññaṃ nissāya ussāpitā tayo daṇḍā aññamaññassa nissayā ca honti, aññamaññaṃ nissitā ca. Tesu ekamekasmiṃ ussite sabbe ussitā honti, ekamekasmiṃ patante sabbe patanti. Evaṃ aññamaññadhammā ca daṭṭhabbā.

Ettha vadeyyuṃ, sabbe cetasikā dhammā cittapaccayaṃ alabha mānā uppajjituṃ na sakkontīti yuttaṃ. Kasmā. Phusanādīnaṃ cetasika kiccānaṃ vijānanakiccapubbaṅgamattā, manopubbaṅgamāti hi vuttaṃ. Cittaṃ pana cetasikapaccayaṃ alabhamānaṃ uppajjituṃ na sakkotīti na yujjeyyāti. Vuccate, cetasikadhammā nāma cittassa sahāyaṅgāni honti. Tasmā tehi vinā cittampi uppajjituṃ na sakkotiyeva. Eseva nayo catūsu mahābhūtesupīti. Upādārūpāni pana mahābhūtānaṃ nissandamattattā sahāyaṅgāni na hontīti. Nanu āhārarūpañca jīvitarūpañca paccayavisesattā sahāyaṅgaṃ hotīti. Vuccate, ṭhitiyā eva sahāyaṅgaṃ hoti. Na uppāde. Idha pana uppāde sahāyaṅgaṃ adhippetanti. Aññamaññapaccayadīpanā niṭṭhitā.

  1. 俱生緣 現在說緣法分析和緣生法分析。一切同時生起的心心所法互相是俱生緣也是俱生緣生法。結生名蘊和結生俱生心所依處互相是俱生緣也是俱生緣生法。一切大種互相是俱生緣也是緣生法。在結生心生起剎那的一切業生色,在轉起時在那個那個心生起剎那由那個那個心所生的一切心生色是俱生心的緣生法。一切所造色是俱生大種的緣生法。 為什麼稱為俱生?為什麼稱為緣?以共同生起義為俱生,以助益義為緣。其中"共同生起義"是指,任何法在生起時與自己的緣生法一起自己生起,也使自己的緣生法與自己一起產生生起,這就是它的共同生起義。 就像太陽升起時與陽光和日光一起產生而升起。就像燈燃燒時與燈熱和燈光一起產生而燃燒。同樣地,這個緣法在生起時使自己的緣生法與自己一起生起。其中,如太陽般是每一個名法,如陽熱般是相應法,如日光般是俱生色法。同樣地,如太陽般是每一個大種色法,如陽熱般是俱生大種法,如日光般是俱生所造色法,燈的譬喻也是這樣的道理。俱生緣解釋完畢。
  2. 相互緣 在俱生緣中所分別的法中,凡說是緣法的,那個在這裡既是緣法也是緣生法。一切心心所法互相是緣法也互相是緣生法。俱生四大種互相是緣法也互相是緣生法。結生名蘊和結生俱生心所依處互相是緣法也互相是緣生法。義理很容易理解。 就像互相支撐而豎立的三根杖互相是所依也互相被依止。其中一根豎立時都豎立,一根倒下時都倒下。應當如是看待相互法。 這裡可能有人會說,一切心所法不得到心的緣就不能生起是合理的。為什麼?因為觸等心所作用以了知作用為前導,所說"意為前導"。但心不得到心所的緣就不能生起則不合理。我們回答:心所法是心的助伴分。因此心離開它們也確實不能生起。對四大種也是這樣的道理。但所造色只是大種的流出而已,不是助伴分。難道段食色和命根色由於是特殊緣而成為助伴分嗎?我們回答:只是在住位才成為助伴分,不是在生起時。這裡是指在生起時的助伴分。相互緣解釋完畢。

  3. Nissayapaccayo

Tividho nissayapaccayo, sahajātanissayo vatthu purejātanissayo vatthārammaṇapurejātanissayo.

Tattha katamo sahajātanissayo. Sabbo sahajāta paccayo sahajātanissayo. Tasmā tattha paccayavibhāgo ca paccayuppannavibhāgo ca sahajātapaccaye vuttanayena veditabbo.

Katamo pana vatthupurejātanissayo. Cha vatthūni cakkhu vatthu sotavatthu ghānavatthu jithavatthu kāyavatthu hadayavatthu. Imāni chavatthūni pavattikāle sattānaṃ viññāṇadhātūnaṃ vatthupure jātanissayo.

Vatthurūpameva purejātaṃ hutvā nissayo vatthupurejāta nissayo. Tattha cittacetasikānaṃ nissayaṭṭhānaṭṭhena vatthu nāma. Purejātanti attano attano paccayuppannassa dhammassa uppattikkhaṇato purime khaṇe jātaṃ.

Tattha paṭisandhicittaṃ tadā purejātassa vatthurūpassa abhāvato attanā sahuppannameva hadayavatthurūpaṃ nissāya uppajjati. Paṭhama bhavaṅgacittaṃ pana paṭisandhicittena sahuppannahadaya vatthurūpaṃ nissāya uppajjati. Dutiyabhavaṅgacittaṃ paṭhamabhavaṅgacittena sahuppannaṃ nissāya uppajjati. Evaṃ tatiyabhavaṅgacittaṃ dutiya bhavaṅgacittena sahuppannantiādinā yāvamaraṇāsannakālā dvinnaṃ manodhātumanoviññāṇadhātūnaṃ vatthupurejātanissayo veditabbo.

Yathā vīṇāsaddā nāma vīṇātantīsu vīṇādaṇḍakehi paharaṇavegena eva jāyanti, no aññathā. Tathā pañcaviññāṇāni nāma pañcavatthusaṅkhātesu pañcadvāresu pañcannaṃ ārammaṇānaṃ āpātā gamanavegena eva jāyanti, no aññathā.

Āpātāgamanañca tesaṃ dvārārammaṇānaṃ ṭhitipattakāle eva hoti. Āpātāgamanapaccayā ca dvikkhattuṃ bhavaṅgaṃ calati. Bhavaṅgacalana paccayā ca āvajjanaṃ uppajjati. Āvajjanapaccayā ca tāni pañcaviññāṇāni uppajjanti. Tasmā cakkhādīni pañcavatthūni pure atītabhavaṅgacittassa uppādakkhaṇe uppannāni eva pañcaviññāṇadhātūnaṃ vatthupurejātapaccayā honti.

Maraṇāsannakāle pana sabbāni cha vatthūni cuticittato pure sattarasamassa bhavaṅgacittassa uppādakkhaṇe eva uppajjanti, tato paraṃ na uppajjanti. Tasmā maraṇāsannakāle bhavaṅgacittāni ca sabbāni chadvārikavīthicittāni ca cuticittañca puretaraṃ uppannāni tāniyeva attano attano vatthūni nissāya uppajjanti. Ayaṃ vatthupurejāta nissayo.

Katamo pana vatthārammaṇapurejātanissayo. Yadā attano ajjhattaṃ vatthurūpaṃ ārabbha yaṃ rūpaṃ nissāya mama manoviññāṇaṃ vattati, etaṃ mama eso hamasmi eso me attāti evaṃ taṇhāmāna diṭṭhīhi gahaṇavasena vā etaṃ aniccaṃ etaṃ dukkhaṃ etaṃ anattāti evaṃ sammasanavasena vā āvajjanādīni manodvārikavīthi cittāni pavattanti. Tadā taṃ taṃ vatthurūpaṃ paccekaṃ tesaṃ nissayavatthu ca hoti tesaṃ ārammaṇañca. Tasmā taṃ taṃ hadayarūpaṃ tassa tassa cittuppādassa vatthārammaṇapurejātapaccayo hoti. Ayaṃ vatthārammaṇa purejātanissayo. Evaṃ nissayapaccayo tividho hoti.

Idha suttantanissayopi vattabbo. Ime manussā vā tiracchānagatā vā rukkhādayo vā mahāpathaviyaṃ patiṭṭhitā, mahā pathavī ca heṭṭhā mahāudakakkhandhe, mahāudakakkhandho ca heṭṭhā mahāvātakkhandhe, mahāvātakkhandho ca heṭṭhā ajaṭākāse, manussā gehesu, bhikkhū vihāresu, devā dibbavimānesūtiādinā sabbaṃ lokappavattiṃ ñatvā nissayapaccayo veditabbo. Nissayapaccayadīpanā niṭṭhitā.

  1. 依止緣 依止緣有三種:俱生依止、所依前生依止、所依所緣前生依止。 其中什麼是俱生依止?一切俱生緣是俱生依止。因此那裡的緣分析和緣生分析應當知道如俱生緣所說的方法。 什麼是所依前生依止?六所依是:眼所依、耳所依、鼻所依、舌所依、身所依、心所依。這六所依在轉起時是有情諸識界的所依前生依止。 所依色作為前生而成為依止是所依前生依止。其中以作為心心所的依止處義為所依。"前生"是指在自己各自的緣生法的生起剎那之前剎那生起。 其中結生心由於那時沒有前生所依色,依止與自己俱生的心所依色而生起。但第一有分心依止與結生心俱生的心所依色而生起。第二有分心依止與第一有分心俱生的而生起。如是第三有分心依止與第二有分心俱生的等,直到臨終時,應當知道兩種意界意識界的所依前生依止。 就像琵琶聲是由敲擊琵琶柄對琵琶弦的力量而生,不是其他方式。同樣地,五識是由五所緣撞擊稱為五所依的五門的力量而生,不是其他方式。 它們的門和所緣的撞擊是在住位時發生。由於撞擊,有分波動兩次。由於有分波動,轉向生起。由於轉向,那些五識生起。因此眼等五所依是在已過去有分心的生起剎那已生起的,是五識界的所依前生緣。 但在臨終時,所有六所依在死心之前第十七個有分心的生起剎那生起,此後不生起。因此在臨終時,有分心和一切六門心路心及死心依止那些在更早生起的各自所依而生起。這是所依前生依止。 什麼是所依所緣前生依止?當緣取自己內在的所依色而"依止這色我的意識運作,這是我的,我是這個,這是我的我",如此以貪、慢、見的執取方式,或者"這是無常,這是苦,這是無我",如此以觀察方式,轉向等意門心路心運作時。那時那個那個所依色對它們各自既是依止所依也是所緣。因此那個那個心色是那個那個心生起的所依所緣前生緣。這是所依所緣前生依止。如此依止緣有三種。 這裡應當說經典的依止。這些人或畜生或樹等安住在大地上,大地在下方的大水聚中,大水聚在下方的大風聚中,大風聚在下方的虛空中,人在房屋中,比丘在寺院中,天神在天宮中等,知道一切世間運作后應當了知依止緣。依止緣解釋完畢。

  2. Upanissayapaccayo

Tividho upanissayapaccayo, ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. Tattha ārammaṇūpa nissayo ārammaṇādhipatipaccayasadiso, anantarūpanissayo anantarapaccayasadiso.

Katamo pakatūpanissayo. Sabbepi atītānāgata paccuppannā ajjhattabahiddhābhūtā cittacetasikarūpadhammā ca nibbānañca paññatti ca sabbesaṃ paccuppannānaṃ cittacetasikānaṃ dhammānaṃ yathārahaṃ pakatūpanissayo.

Tattha atīto parinibbuto amhākaṃ buddho ca dhammo ca ariyasāvakasaṅgho ca sammutisaṅghaparamparā ca amhākaṃ pacchima janānaṃ kusaluppattiyā pakatūpanissayapaccayo. Tathā loke atītā kālaṅkatā mātāpitaro ca ācariyā ca paṇḍitasamaṇabrāhmaṇā ca pākaṭā nānātitthācariyā ca mahiddhikā mahānubhāvā porāṇakarājāno ca pacchimakānaṃ janānaṃ kusaluppattiyā vā akusaluppattiyā vā sukhadukkhuppattiyā vā pakatūpanissayo. Tathā hi te pacchimakānaṃ janānaṃ atthāya nānāsaddhammapaññattiyo vā nānāasaddhammapaññattiyo vā nānālokūpakaraṇāni vā pure paṭṭhapesuṃ. Pacchimajanā ca tehi paṭṭhapitesu dānasīlādidhammesu vā lokacāritta kulagottacāritta dhammesu vā nānādiṭṭhivādesu vā nānākammāyatanasippāyatana vijjāṭhānesu vā yathāpaṭṭhapitesu gāmanigamanagarakhettavatthu taḷākapokkharaṇiāvāṭādīsu vā geharathasakaṭanāvā sampotasambandhādīsu vā jātarūparajatamaṇimuttādīsu vā dāyajjaṃ paṭipajjantā loke vaḍḍhanti.

Anāgatopi metteyyo nāma buddho ca tassa dhammo ca tassa saṅgho ca etarahi bahujjanānaṃ pāramipuññappavattiyā pakatūpanissayapaccayo. Tathā imasmiṃ bhave ca pacchime kāle paṭilabhissamānā issariyaṭṭhānadhanadhaññasampattiyo purime kāle ṭhitānaṃ mahājanānaṃ nānābhisaṅkhāruppattiyā pakatūpanissaya paccayo. Anāgatabhave ca anubhavissamānā bhavasampatti bhoga sampattiyo maggaphalanibbānasampattiyo ca etarahi paccuppannabhave ṭhitānaṃ dānasīlādipuññakiriyuppattiyā pakatūpanissayapaccayo. Yathā hi loke hemante kāle dhaññapphalāni labhissāmāti vassike kāle kassanavappanakammāni ārabhanti, kamme siddhe taṃ taṃ dhanaṃ labhissāmāti pubbabhāge taṃ taṃ vīriyakammaṃ vā taṃ taṃ paññākammaṃ vā ārabhanti. Tattha dhaññapphalappaṭilābho ca taṃ taṃ dhanappaṭi lābhoca taṃ taṃ kammārambhassa anāgatapakatūpanissayapaccayo taṃ taṃ kammārambho ca dhaññapphalappaṭilābhassa ca taṃ taṃ dhanappaṭi lābhassa ca atītapakatūpanissayapaccayo. Evameva pacchime anāgate kāle nānākammapphalāni sampassantā patthayantā mahājanā purime paccuppanne kāle nānāpuññakammāni ārabhanti. Tattha puññapphalāni puññakammānaṃ anāgatapakatūpanissayapaccayo. Puññakammāni puññapphalānaṃ atītapakatūpanissayapaccayo. Tasmā anāgatapakatūpanissayopi atītapakatūpanissayo viya atimahanto paccayo hoti.

Paccuppannā buddhāyo paccayā paccuppannānaṃ manussadevabrahmānaṃ paccuppannā mātāpitaro paccuppannānaṃ puttadhītādīnaṃ paccuppannapakatūpa nissayo nāma. So supākaṭoyeva.

  1. 親依止緣 親依止緣有三種:所緣親依止、無間親依止、自然親依止。其中所緣親依止與所緣增上緣相似,無間親依止與無間緣相似。 什麼是自然親依止?一切過去、未來、現在,內在、外在的心、心所、色法以及涅槃和概念,是一切現在心心所法適當的自然親依止。 其中過去已般涅槃的我們的佛陀、法、聖弟子僧以及世俗僧傳承,是我們後代人善的生起的自然親依止緣。同樣地,世間過去已故的父母、師長、賢明的沙門婆羅門、著名的各種外道師、大神通大威力的古代國王,是後代人善的生起或不善的生起或苦樂的生起的自然依止。因為他們為後代人的利益而預先建立了各種正法施設或各種邪法施設或各種世間用具。後代人在他們所建立的佈施、持戒等法,或世間習俗、家族習俗法,或各種見論,或各種業處、工藝處、明處,或所建立的村、鎮、城、田地、住處、池塘、蓮池、水井等,或房屋、車乘、船舶、橋樑等,或金、銀、寶石、珍珠等中繼承而在世間增長。 未來的彌勒佛陀、他的法、他的僧團,是現在許多人波羅蜜功德運作的自然親依止緣。同樣地,在此世和后時將獲得的權位、財富、穀物等資具,是前時住立的大眾各種行為生起的自然親依止緣。未來世將經歷的有資具、財資具、道果涅槃資具,是現在現世住立的佈施、持戒等功德業生起的自然親依止緣。就像世間在冬季想"我們將獲得穀物果實"而在雨季開始耕種播種工作,在工作成就時想"我們將獲得那個那個財富"而在前分開始那個那個精進工作或那個那個智慧工作。其中谷物果實的獲得和那個那個財富的獲得是那個那個工作開始的未來自然親依止緣,那個那個工作開始是穀物果實獲得和那個那個財富獲得的過去自然親依止緣。同樣地,大眾觀見希望後來未來時的各種業果,在前面現在時開始各種功德業。其中功德果是功德業的未來自然親依止緣。功德業是功德果的過去自然親依止緣。因此未來自然親依止像過去自然親依止一樣是極大的緣。 現在的佛陀等是現在的人天梵眾的,現在的父母是現在的兒女等的,稱為現在自然親依止。這是很明顯的。

Ajjhattabhūtā pakatūpanissayadhammā nāma buddhādīsu saviññāṇakasantānesu uppannā paccayadhammā. Bahiddhābhūtā pakatūpanissayadhammā nāma sattānaṃ patiṭṭhānabhūtā pathavipabbatanadī samuddādayo tesaṃ tesaṃ sattānaṃ bahūpakārā araññavanarukkha tiṇapubbaṇṇāparaṇṇādayo candasūriyagahanakkhattādayo vassodakaaggivātasītauṇhādayo ca sabbepi te sattānaṃ kusaluppattiyā vā akusaluppattiyā vā sukhuppattiyā vā dukkhuppattiyā vā balavapaccayā honti.

Ime janā diṭṭheva dhamme parinibbāyissāmāti bodhipakkhiya dhamme vā bhāventi, anāgate buddhakāle parinibbāyissāmāti pāramīdhamme vā paripūrenti. Tattha nibbānaṃ tesaṃ dhammānaṃ uppattiyā balavapaccayo hoti.

Loke nānāvohārabhūtā nāmapaññattiyo ca buddha sāsane tipiṭakapariyattidhammabhūtā nāmapaññattiyo ca tesaṃ tesaṃ atthānaṃ jānanatthāya balavapaccayo.

Tattha saṅkhatadhammā nāma paccaye sati uppajjanti, asati nuppajjanti. Uppajjitvāpi paccaye sati tiṭṭhanti, asati na tiṭṭhanti. Tasmā tesaṃ uppattiyā vā ṭhitiyā vā paccayo nāma icchitabbo. Nibbānaṃ pana paññatti ca asaṅkhatadhammā honti ajātidhammā anuppādadhammā nicca dhammā dhuvadhammā. Tasmā tesaṃ uppādāya vā ṭhitiyā vā paccayo nāma natthīti.

Kusalo kusalassa upanissayo. Saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyatītiādinā supākaṭo. Tathā rāgaṃ upanissāya pāṇaṃ hanati, adinnaṃ ādiyatītiādinā sappāyaṃ utuṃ sappāyaṃ bhojanaṃ upanissāya kāyikaṃ sukhaṃ paccanubhotītiādinā ca akusalo akusalassa, abyākato abyākatassa upanissayopi supākaṭo.

Kusalo pana akusalassapi balavūpanissayo. Dānaṃ datvā tena dānena attānaṃ ukkaṃseti, paraṃ vambheti. Tathā sīla sampanno hutvā samādhisampanno hutvā paññāsampanno hutvā attānaṃ ukkaṃseti, paraṃ vambheti.

Kusalo abyākatassapi balavūpanissayo. Sabbāni catubhūmikakusalakammāni vā kammaparivārāni kusalāni vā kālantare catubhūmikānaṃ vipākābyākatānaṃ balavūpanissayo. Dānapāramiṃ pūrentā pūraṇakāle bahuṃ kāyikadukkhaṃ paccanubhavanti. Tathā sīlapāramiṃ nikkhamapāramiṃ paññāpāramiṃ vīriyapāramiṃ khantipāramiṃ saccapāramiṃ adhiṭṭhānapāramiṃ mettāpāramiṃ upekkhā pāramiṃ. Eseva nayo jhānabhāvanā maggabhāvanāsupi.

Akusalo kusalassapi balavūpanissayo. Idhekacco pāpaṃ katvā pacchā vippaṭisārī hutvā tassa pāpassa pahānāya dānasīlajhānamaggakusalāni sampādeti. Taṃ pāpaṃ tesaṃ kusalānaṃ balavūpanissayo.

Akusalo abyākatassapi balavūpanissayo. Idha bahū janā duccaritāni katvā catūsu apāyesu patitvā apāyadukkhaṃ paccanubhavanti. Diṭṭhadhammepi keci attano vā parassa vā duccaritakamma paccayā bahuṃ dukkhaṃ paccanubhavanti. Keci duccaritakammena dhanaṃ labhitvā sukhaṃ paccanubhavanti. Bahujjanā rāgamūlakaṃ bahuṃ dukkhaṃ paccanubhavanti, dosamūlakaṃ diṭṭhimūlakaṃ mānamūlakanti.

Abyākato kusalassapi balavūpanissayo. Dhana sampattiyā dānaṃ deti, sīlaṃ pūreti, paññaṃ pūreti, bhāvanāsappāyaṃ āvāsaṃ vā leṇaṃ vā guhaṃvā rukkhaṃ vā araññaṃ vā pabbataṃ vā gocaragāmaṃ vā utusappāyaṃ vā āhārasappāyaṃ vā labhitvā taṃ taṃ bhāvanaṃ bhāveti.

內在自然親依止法是指在佛陀等有識相續中生起的緣法。外在自然親依止法是指作為有情安住處的地、山、河、海等,對那些那些有情多有助益的林、樹、草、前穀物、后穀物等,月、日、蝕、星等,雨、水、火、風、冷、熱等,這一切對有情善的生起或不善的生起或樂的生起或苦的生起是強力緣。 這些人想"我們將在現法中般涅槃"而修習菩提分法,或想"我們將在未來佛時般涅槃"而圓滿波羅蜜法。其中涅槃是那些法生起的強力緣。 世間各種言說的名稱施設和佛教三藏教法的名稱施設,是知道那些那些義的強力緣。 其中有為法在有緣時生起,無時不生起。生起后在有緣時住立,無時不住立。因此它們的生起或住立需要所謂的緣。但涅槃和概念是無為法,不生法,不起法,常法,恒法。因此它們的生起或住立沒有所謂的緣。 善是善的親依止。"依止信而佈施,受持戒"等很明顯。同樣地"依止貪而殺生,不與取"等,以及"依止適宜的季節、適宜的食物而經歷身樂"等,不善是不善的,無記是無記的親依止也很明顯。 而善也是不善的強力親依止。佈施后以那佈施抬高自己,貶低他人。同樣地,成為具戒者,成為具定者,成為具慧者而抬高自己,貶低他人。 善也是無記的強力親依止。一切四地善業或業眷屬善在他時是四地異熟無記的強力親依止。圓滿佈施波羅蜜時在圓滿時經歷許多身苦。同樣地持戒波羅蜜、出離波羅蜜、智慧波羅蜜、精進波羅蜜、忍辱波羅蜜、真實波羅蜜、決意波羅蜜、慈波羅蜜、舍波羅蜜。在禪修和道修也是這個道理。 不善也是善的強力親依止。這裡有人作惡后成為後悔者,爲了斷除那惡而成就佈施、持戒、禪那、道善。那惡是那些善的強力親依止。 不善也是無記的強力親依止。這裡許多人作惡行后墮入四惡趣而經歷惡趣苦。現法中也有些人因自己或他人的惡行業而經歷許多苦。有些人以惡行業獲得財富而經歷樂。許多人經歷以貪為根的許多苦,以嗔為根的,以見為根的,以慢為根的。 無記也是善的強力親依止。以財資具佈施,圓滿戒,圓滿慧,獲得適合修習的住處或洞穴或山洞或樹或林或山或行境村或適宜的季節或適宜的食物而修習那個那個修習。

Abyākato akusalassapi balavūpanissayo. Loke cakkhusampadaṃ nissāya bahūni dassanamūlāni akusalāni uppajjanti. Esa nayo sotasampadādīsu . Tathā hatthasampadaṃ pādasampadaṃ satthasampadaṃ āvudhasampadantiādināpi vattabbo. Evaṃ upanissayo tividho hoti.

Idha suttantūpanissayopi vattabbo. Kalyāṇamittaṃ upa nissāya pāpamittaṃ upanissāya gāmaṃ upanissāya araññaṃ upanissāyātiādinā bahūsu ṭhānesu āgato. Api ca pañcaniyāmadhammā sattaloka saṅkhāraloka okāsaloka saṅkhātānaṃ tiṇṇaṃ lokānaṃ avicchinnappavattiyā balavapaccayā honti. Ayañca attho niyāmadīpaniyaṃ amhehi vitthārato dīpitoti.

Kenaṭṭhena ārammaṇūpanissayoti. Adhipatibhūtaṃ ārammaṇameva ārammaṇikadhammānaṃ balavanissayaṭṭhena ārammaṇūpa nissayo.

Kenaṭṭhena anantarūpanissayoti. Purimaṃ anantaracittameva pacchimassa anantaracittassa uppajjanatthāya balavanissayaṭṭhena anantarūpanissayo. Mātā viya purimacittaṃ, putto viya pacchimacittaṃ. Yathā mātā attano anantare puttassa uppajjanatthāya balavūpa nissayo hoti, tathā purimacittaṃ pacchimacittassa uppajjanatthāyāti.

Kenaṭṭhena pakatūpanissayoti. Pakatiyāva loke paṇḍitānaṃ pākaṭo upanissayo pakatūpanissayo.

Ettha ca anantarūpanissayānubhāvo anantaracitte eva pharati. Pakatūpanissayānubhāvo pana dūrepi pharatiyeva. Tathā hi imasmiṃ bhave purimesu divasesu vā māsesu vā saṃvaccharesu vā diṭṭhasutaghāyitasāyitaphusitaviññātāni ārammaṇāni pacchātathārūpe paccaye sati vassasatepi manodvāre āpātaṃ āgacchanti. Idaṃ nāma pubbe mayā diṭṭhaṃ sutantiādinā sattā anussaranti. Opapātikasattā pana purimabhavaṃpi anussaranti. Tathā manussesupi appekacce jātissarasaññālābhino. Tathā pubbe anekasatasahassesu diṭṭhādīsu vatthūsu pacchā ekasmiṃ khaṇe ekaṃ vatthuṃ disvā vā sutvā vā tasmiṃ eva khaṇe bahūsupi tesu manoviññāṇasantānaṃ pharamānaṃ pavattatīti. Upanissayapaccaya dīpanā niṭṭhitā.

無記也是不善的強力親依止。在世間依止眼資具生起許多以見為根的不善。這個道理在耳資具等也是如此。同樣地也應當說依止手資具、足資具、武器資具、兵器資具等。如此親依止有三種。 這裡也應當說經典親依止。在許多處提到"依止善友,依止惡友,依止村落,依止林野"等。而且五種決定法是有情世間、行世間、器世間這三世間不間斷運作的強力緣。這個義理我們在決定解釋中已詳細解釋。 為什麼稱為所緣親依止?作為增上的所緣本身以對所緣諸法的強力依止義為所緣親依止。 為什麼稱為無間親依止?前無間心本身以對后無間心生起的強力依止義為無間親依止。前心如母親,後心如兒子。就像母親是兒子在自己無間生起的強力親依止,同樣地前心對後心的生起。 為什麼稱為自然親依止?在世間由本性對智者明顯的親依止為自然親依止。 這裡無間親依止的威力只在無間心中遍滿。但自然親依止的威力即使在遠處也遍滿。因此在此世前面的日子或月份或年份中所見、所聞、所嗅、所嘗、所觸、所知的所緣,後來在那樣的緣時即使百年後也來撞擊意門。有情憶念"這是我以前所見、所聞"等。而化生有情也憶念前世。同樣地在人中也有一些得宿命唸的人。同樣地在前面數十萬所見等事中,後來在一剎那見到或聽到一件事時,在那剎那中心識相續遍滿運作于那許多事中。親依止緣解釋完畢。

  1. Purejātapaccayo

Tividho purejātapaccayo. Vatthupurejātapaccayo ca ārammaṇapurejātapaccayo ca vatthārammaṇapurejātapaccayo ca.

Tattha vatthupurejāto ca vatthārammaṇapurejāto ca pubbe nissayapaccaye nissayanāmena vuttā eva.

Ārammaṇapurejāto nāma paccuppannāni aṭṭhārasanipphannarūpāni eva. Tesupi paccuppannāni rūpasaddādīni pañcārammaṇāni pañcannaṃ pañcaviññāṇa vīthicittānaṃ niyamato ārammaṇapurejātapaccayā honti. Yathā hi vīṇāsaddā nāma vīṇātantīsu vīṇādaṇḍakena paharaṇa paccayā eva uppajjanti. Evañca sati te saddā purejātāhi vīṇātanti vīṇādaṇḍakehi vinā uppajjituṃ na sakkonti. Evamevaṃ pañca viññāṇa vīthicittānipi pañcasu vatthudvāresu pañcannaṃ ārammaṇānaṃ āpātāgamana paccayā eva uppajjanti. Āpātāgamanañca tesaṃ dvinnaṃ ṭhitipattakāle eva hoti. Na kevalañca tasmiṃ kāle tāni pañcārammaṇāni tesu pañcavatthūsu eva āpātamāgacchanti. Atha kho bhavaṅgamanodvārepi āpātaṃ āgacchantiyeva. Tasmiṃ āpātagamanattā eva taṃ bhavaṅgampi dvikkhattuṃ calitvā upacchijjati, bhavaṅgupacchede eva tāni vīthicittāni uppajjanti. Evañca sati tāni vīthicittāni purejātehi vatthu dvārārammaṇehi vinā uppajjituṃ na sakkontīti. Tāni pana sabbānipi aṭṭhārasanipphannarūpāni niruddhāni hutvā atītānipi honti, anuppannāni hutvā anāgatānipi honti. Uppannāni hutvā paccuppannānipi honti. Sabbānipi manoviññāṇavīthicittānaṃ ārammaṇāni honti. Tesu paccuppannāni eva tesaṃ ārammaṇapurejātapaccayā honti. Yadā dūre vā paṭicchanne vā ṭhitaṃ taṃ taṃ ārammaṇavatthuṃ manasā eva ārammaṇaṃ karoti, tadā taṃ taṃ vatthu sace tattha tattha vijjamānaṃ hoti, paccuppannaṃ nāma hoti. Purejātapaccayadīpanā niṭṭhitā.

  1. 前生緣 前生緣有三種:所依前生緣、所緣前生緣和所依所緣前生緣。 其中所依前生和所依所緣前生已在前面依止緣中以依止名說過。 所謂所緣前生是指現在的十八完成色。在這些中,現在的色、聲等五所緣是五種五識心路心的決定所緣前生緣。就像琵琶聲是由琵琶桿擊打琵琶弦的緣而生起。如此這些聲音離開前生的琵琶弦琵琶桿就不能生起。同樣地,五識心路心也是由五所依門中五所緣的撞擊緣而生起。它們的撞擊是在兩者到達住位時發生。不僅在那時這五所緣來撞擊這五所依,而且也來撞擊有分意門。正是由於這撞擊,那有分波動兩次後斷絕,在有分斷絕時那些心路心生起。如此那些心路心離開前生的所依門所緣就不能生起。但是這一切十八完成色滅后成為過去,未生起成為未來,已生起成為現在。一切都是意識心路心的所緣。在這些中只有現在的是它們的所緣前生緣。當以意對遠處或隱蔽處的那個那個所緣事物作為所緣時,如果那個那個事物在那裡那裡存在,就稱為現在。前生緣解釋完畢。

  2. Pacchājātapaccayo

Pacchimaṃ pacchimaṃ paccuppannaṃ cittaṃ purejātassa paccuppannassa catu samuṭṭhānikassa rūpakāyassa vuḍḍhiviruḷhiyā pacchājātapaccayo. Yathā taṃ pacchimavassesu anuvassaṃ vassamānāni vassodakāni purimavassesu jātānaṃ rukkhapotakānaṃ vuḍḍhiviruḷhiyā pacchājāta paccayā hontīti.

Tattha pacchimaṃ pacchimaṃ cittanti paṭhamabhavaṅgato paṭṭhāya yāva cuti cittā sabbaṃ cittaṃ vuccati. Purejātassāti paṭisandhicittena sahuppannaṃ kammajarūpakāyaṃ ādiṃ katvā ajjhattasantānapariyāpanno sabbo catusamuṭṭhānikarūpakāyo vuccati.

Paṭisandhicittena sahuppannassa kammajarūpakāyassa paṭhama bhavaṅgādīni pannarasabhavaṅgacittāni pacchājātapaccayā honti. Paṭisandhi cittaṃ pana tena kāyena sahuppannattā pacchajātaṃ na hoti. Soḷasamabhavaṅgacittañca tassa kāyassa bhijjanakkhette uppannattā paccayo na hoti. Tasmā pannarasabhavaṅgacittānīti vuttaṃ.

Paṭisandhicittassa ṭhitikkhaṇe pana dve rūpakāyā uppajjanti kammajarūpakāyo ca utujarūpakāyoca. Tathā bhaṅgakkhaṇepi. Paṭhamabhavaṅgassa uppādakkhaṇe pana tayo rūpakāyā uppajjanti kammajarūpakāyo ca utujarūpakāyo ca cittajarūpakāyo ca. Yadā bahiddhāhārappharaṇaṃ labhitvā ajjhattāhāro āhārajarūpakāyaṃ janeti, tato paṭṭhāya catusamuṭṭhānikā cattāro rūpakāyā dīpa jālā viya pavattanti. Te uppādakkhaṇaṃ atikkamma yāva ṭhitibhāvena dharanti, tāva pannarasacittāni tesaṃ kāyānaṃ pacchājātapaccayā hontiyeva.

Vuḍḍhiviruḷhiyāti catusamuṭṭhānikarūpasantatiyā uparūpari vuḍḍhiyā ca viruḷhiyā ca. Tathāhi purimā purimā cattāro rūpakāyā sace pacchājāta paccayaṃ punappunaṃ labhanti, evaṃ sati te nirujjhantāpi pacchārūpasantatiparamparānaṃ vuḍḍhiyā ca viruḷhiyā ca vepullāya ca balava paccayā hutvā nirujjhantīti. Pacchājātapaccayadīpanā niṭṭhitā.

  1. 後生緣 後來後來的現在心是前生的現在四等起色身的增長增盛的後生緣。就像在後雨季年年降下的雨水是前雨季生起的樹苗的增長增盛的後生緣。 其中"後來後來的心"是指從第一有分開始直到死心的一切心。"前生的"是指以與結生心俱生的業生色身為開始,屬於內在相續的一切四等起色身。 對與結生心俱生的業生色身,從第一有分等的十五個有分心是後生緣。但結生心因為與那色身俱生所以不是後生。第十六有分心因為生起在那色身的壞滅處所以不是緣。因此說十五個有分心。 在結生心的住立剎那,兩種色身生起:業生色身和時節生色身。在滅剎那也是如此。但在第一有分的生起剎那,三種色身生起:業生色身、時節生色身和心生色身。當獲得外食遍滿而內食生起食生色身時,從此以後四等起的四種色身如燈焰般運作。它們超過生起剎那而以住位性持續多久,那麼十五心就是那些色身的後生緣。 "增長增盛"是指四等起色相續的上上增長和增盛。因此前前四色身如果一再獲得後生緣,如此它們雖滅卻成為后色相續系列的增長、增盛、廣大的強力緣而滅。後生緣解釋完畢。

  2. Āsevanapaccayo

Dvādasa akusalacittāni sattarasa lokiyakusala cittāni āvajjanadvayavajjitāni aṭṭhārasakiriyacittānīti satta cattālīsaṃ lokiyajavanacittāni āsevanapaccayo. Tesu nirantarappavattaṃ javanasantatiṃ patvā purimaṃ purimaṃ javanacittaṃ āsevana paccayo. Catūhi maggacittehi pacchimaṃ pacchimaṃ cittaṃ āsevanapaccayuppannaṃ.

Kenaṭṭhena āsevananti. Uparūparipaguṇabhāvavaḍḍhanatthaṃthāma balavaḍḍhanatthañca parivāsaggāhāpanaṭṭhena.

Tattha paguṇabhāvoti punappunaṃ sajjhāyitassa pāḷipāṭhassa sukhena pavattanaṃ viya javanaṭṭhānajavanakiccasaṅkhāte ṭhānakiccavisese pacchima pacchimacittassa sukhena pavattanaṃ. Parivāso nāma koseyyavatthaṃ punappunaṃ sugandhena parivāsanaṃ viya cittasantāne punappunnaṃ rajjanadussanādinā vā arajjana adussanādinā vā parivāsanaṃ. Purimasmiṃ javanacitte niruddhepi tassa javanavego na nirujjhati, pacchimaṃ cittasantānaṃ pharamāno pavattatiyeva. Tasmā pacchimaṃ pacchimaṃ javanacittaṃ uppajjamānaṃ tena vegena paggahitaṃ balavataraṃ hutvā uppajjati. Evaṃ purimacittaṃ attano parivāsaṃ pacchimacittaṃ gaṇhāpeti. Pacchimañca cittaṃ purimassa cittassa parivāsaṃ gahetvā pavattati. Evaṃ santepi so āsevanavego pakatiyā sattahi cittavārehi parikkhayaṃ gacchati, tato paraṃ tadārammaṇavipāka cittaṃ vā uppajjati, bhavaṅga cittavāro vā pavattati.

Idha suttantāsevanapaccayopi vattabbo. Satipaṭṭhānaṃ bhāveti, sammappadhānaṃ bhāveti, satisambojjhaṅgaṃ bhāveti, dhamma vicayasambojjhaṅgaṃ bhāveti, sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ bhāvetītiādinā bahūsu ṭhānesu vutto. Tattha bhāvetīti ekaṃpi divasaṃ bhāveti, sattapi divasāni bhāveti, ekaṃpi māsaṃ bhāveti, sattapi māsāni bhāveti, ekaṃpi saṃvaccharaṃ bhāveti, sattapi saṃvaccharāni bhāvetīti attho.

Purimapurimesu bhavesu āsevitāni bhāvitāni bahulī katāni kusalāni vā akusalāni vā pacchimapacchimesu bhavesu balavatarānaṃ kusalānaṃ vā akusalānaṃ vā uppattiyā āsevana paccayo.

Kālantare vā bhavantare vā tādisānaṃ kusalākusalānaṃ uppattiyā paccayo upanissayapaccayo nāma. Tesaṃyeva balavataratthāya paccayo āsevanapaccayo nāma.

Lokepi mahantesu cittabhāvanākammesu vācā bhāvanākammesu kāyabhāvanākammesu aṅgapaccaṅgabhāvanākammesu kammāyatanasippāyatanavijjāṭhānesu ca āsevanā bhāvanā bahulīkammānaṃ nissandaguṇā nāma sandissantiyeva.

Sabbesaṃ khaṇikadhammānaṃ majjhe evarūpassa āsevana paccayassa vijjamānattā purisabalapurisathāmānaṃ uparūpari vaḍḍhana vasena cirakālaṃ pavattitāni purisakammāni nipphattiṃ pāpuṇanti, sabbaññubuddhabhāvaṃpi gacchanti. Āsevanapaccayadīpanā niṭṭhitā.

  1. 習行緣 十二不善心、十七世間善心、除兩種轉向的十八唯作心,這四十七世間速行心是習行緣。在它們中,達到相續速行時,前前速行心是習行緣。對四道心,後後心是習行緣所緣。 為什麼稱為習行?爲了增長上上熟練性和增強力量,以及使得獲取熏習的意義。 其中熟練性是指就像反覆誦讀的經文容易進行,後後心在稱為速行處和速行作用的處所作用特殊性中容易進行。所謂熏習是指就像絲綢衣反覆以香薰習,在心相續中反覆以染、嗔等或離染、離嗔等熏習。雖然前速行心已滅,但它的速行勢力不滅,遍滿後心相續而運作。因此後后速行心生起時被那勢力推動而更強有力地生起。如此前心使後心獲取自己的熏習。後心也獲取前心的熏習而運作。雖然如此,那習行勢力自然在七心剎那耗盡,此後或者生起彼所緣果報心,或者有分心剎那運作。 這裡也應當說經典習行緣。在許多處說"修習念處,修習正勤,修習念覺支,修習擇法覺支,修習正見,修習正思惟"等。其中"修習"的意思是修習一天或修習七天,修習一月或修習七月,修習一年或修習七年。 在前前世中習行、修習、多作的善或不善,是後後世中更強有力的善或不善生起的習行緣。 在他時或他世中那樣的善不善生起的緣稱為親依止緣。對它們更強有力的緣稱為習行緣。 在世間也見到在大的心修習業、語修習業、身修習業、肢體修習業、業處工藝處明處中,習行、修習、多作的流轉功德。 因為在一切剎那法中存在這樣的習行緣,依上上增長人力人勇而長時運作的人業達到成就,也達到一切知佛性。習行緣解釋完畢。

  2. Kammapaccayo

Duvidho kammapaccayo sahajātakammapaccayo nānākkhaṇika kammapaccayo.

Tattha khaṇattayasamaṅgi bhūtā sabbāpi kusalākusalā byākatacetanā sahajātakamma paccayo. Cetanāsampayuttā sabbepi cittacetasikā dhammāca paṭisandhicittena sahuppannā kammajarūpadhammā ca pavattikāle sabbepi cittajarūpadhammā ca tassa paccayassa paccayuppannā.

Atītā kusalākusalacetanā nānākkhaṇikakamma paccayo. Bāttiṃsavidhā lokiyavipāka cittacetasikā dhammā ca sabbe kammajarūpadhammā ca tassa paccayassa paccayuppannā.

Kenaṭṭhena kammanti. Kiriyāvisesaṭṭhena kammaṃ. Cetanā hi kiriyā viseso hoti sabbakammesu jeṭṭhakattā. Tā hi sabbesu kāyavacīmanokammesu paccupaṭṭhitesu tassa tassa kammassa nipphattatthāya sampayuttadhamme ceteti kappeti saṃvidahati, ekato uṭṭhāpeti, tasmā sabbakammesu jeṭṭhakā hoti. Iti kiriyāvisesaṭṭhena kammaṃ nāma. Karonti etenāti vā kammaṃ. Kiṃ karonti. Kāyikakiriyaṃpi karonti, vācasikakiriyaṃpi karonti, mānasikakiriyaṃpi karonti. Tattha kāyikakiriyā nāma gamanaṭhāna nisajjādayo abhikkamanapaṭikkamanādayo antamaso akkhidalānaṃ ukkhipananikkhipanānipi. Vācasikakiriyā nāma vācāpavattanakiriyā. Mānasikakiriyā nāma sucintita ducintitakiriyā, antamaso pañca viññāṇānaṃ dassanakiccasavanakiccādīnipi. Sabbāpi imā kiriyāyo etāya cetanāya sattā karonti, saṃvidahanti, tasmā sā cetanā kammaṃ nāma.

Attano paccayuppannena saha jāyatīti sahajātaṃ. Sahajātañca taṃ kammañcāti sahajātakammaṃ. Sahajātakammaṃ hutvā paccayo sahajātakamma paccayo. Sahajātakammabhāvena paccayoti vuttaṃ hoti.

Añño kammassa uppattikkhaṇo añño vipākassa uppattikkhaṇoti evaṃ visuṃ visuṃ uppattikkhaṇo etassāti nānākkhaṇikaṃ. Nānākkhaṇikañca taṃ kammañcāti nānākkhaṇikakammaṃ. Nānākkhaṇikakammaṃ hutvā paccayo nānākkhaṇikakammapaccayo. Nānākkhaṇikakammapaccayabhāvena paccayoti vuttaṃ hoti. Ariyamaggasampayuttā cetanā attano niruddhānantare eva ariyaphalavipākaṃ janeti, sāpi nānākkhaṇikā eva hoti.

Ettha ca ekā dānakusalacetanā attanā sahajātānaṃ cittacetasikānañca kāyikavācasikakiriyābhūtānaṃ cittajarūpānañca sahajātakammapaccayo. Tāya cetanāya āyatiṃ kālantare uppajjamānassa vipākakkhandhassa ca kammajarūpakkhandhassa ca nānākkhaṇika kammapaccayo. Evaṃ ekā kammapathapattā sucaritaduccaritacetanā dvīsu kālesudvinnaṃ paccayuppannānaṃ dvīhi paccayasattīhi paccayo hotīti.

Ettha ca nānākkhaṇikakammapaccaye kammanti kiriyāviseso. So pana cetanāya niruddhāyapi anirujjhitvā taṃ cittasantānaṃ anugacchatiyeva. Yadā vipaccituṃ okāsaṃ labhati, tadā so kiriyā viseso cutinantare eko attabhāvo hutvā vipaccati pātubhavati. Okāsaṃ pana alabhamānā bhavasataṃpi bhavasahassaṃpi bhavasatasahassaṃpi taṃ santānaṃ anugacchatiyeva. Mahaggatakammaṃ pana laddhokāse sati dutiyabhave brahmaloke eko brahmattabhāvo hutvā vipaccati pātubhavati. Suparipakkakammattā pana dutiyabhaveyeva khīyati, tato paraṃ nānugacchatīti. Kammapaccayadīpanā niṭṭhitā.

  1. 業緣 業緣有兩種:俱生業緣和異時業緣。 其中具有三剎那的一切善、不善、無記思是俱生業緣。與思相應的一切心心所法,和與結生心俱生的業生色法,以及在轉起時一切心生色法是那緣的緣所生。 過去的善不善思是異時業緣。三十二種世間果報心心所法和一切業生色法是那緣的緣所生。 為什麼稱為業?以特殊作用義為業。因為思是特殊作用,是一切業中的最勝者。因為在一切身語意業現起時,它爲了那個那個業的成就而思考、安排、準備、一起發起相應法,所以是一切業中的最勝者。如此以特殊作用義稱為業。或者因為以此造作故稱為業。造作什麼?造作身作用,造作語作用,造作意作用。其中身作用是指行、立、坐等,前進、後退等,乃至眼瞼的上舉下降。語作用是指語言運轉作用。意作用是指善思考、惡思考作用,乃至五識的見作用、聞作用等。有情以這思造作、安排一切這些作用,所以那思稱為業。 與自己的緣所生俱生故稱俱生。俱生而且是業故稱俱生業。成為俱生業而為緣稱為俱生業緣。是說以俱生業性為緣。 業的生起剎那與果的生起剎那不同,如此有不同生起剎那故稱異時。異時而且是業故稱異時業。成為異時業而為緣稱為異時業緣。是說以異時業緣性為緣。與聖道相應的思在自己滅無間就生起聖果報,它也是異時的。 這裡一個佈施善思對與自己俱生的心心所和作為身語作用的心生色是俱生業緣。那思對將來他時生起的果蘊和業生色蘊是異時業緣。如此一個達到業道的善行惡行思在兩時中對兩個緣所生以兩種緣力為緣。 這裡在異時業緣中,業是特殊作用。它即使在思已滅時也不滅而隨逐那心相續。當獲得成熟機會時,那特殊作用在死無間成為一個自體而成熟顯現。但不獲得機會時即使百世、千世、十萬世也隨逐那相續。而廣大業在獲得機會時,在第二世成為梵天界中一個梵天自體而成熟顯現。但因為業已善成熟,就在第二世耗盡,此後不再隨逐。業緣解釋完畢。

  2. Vipākapaccayo

Chattiṃsavidhā vipākabhūtā sahajātacittacetasikā dhammā vipāka paccayo. Teyeva aññamaññañca paṭisandhikkhaṇe kammajarūpāni ca pavattikkhaṇe vipāka cittajātāni cittajarūpāni ca vipākapaccayuppannā.

Kenaṭṭhena vipākoti. Vipaccanaṭṭhena vipāko. Vipaccanaṃ nāma mudutaruṇabhāvaṃ atikkamma vipakkabhāvaṃ āpajjanaṃ. Kassa pana dhammassa mudutaruṇabhāvo, kassa vipakkabhāvoti. Nānākkhaṇikakammapaccaya saṅkhātassa atītakammassa mudutaruṇabhāvo, tasseva kammassa vipakkabhāvo.

Tattha ekassa kammassa catasso avatthāyo honti cetanā vatthā kammāvatthā nimittāvatthā vipākāvatthāti.

Tattha tāya cetanāya niruddhāyapi tassā kiriyā viseso na nirujjhati, taṃ cittasantānaṃ anugacchatiyeva. Ayaṃ kammāvatthā nāma.

Nimittāvatthāti taṃ kammaṃ yadā vipaccituṃ okāsaṃ labhati, tadā maraṇāsannakāle tassa puggalassa tameva kammaṃ vā paccupaṭṭhāti, so puggalo tadā dānaṃ dento viya sīlaṃ rakkhanto viya pāṇaghātaṃ vā karonto viya hoti. Kammanimittaṃ vā paccupaṭṭhāti, dāna vatthuādikaṃ vā satthādikaṃ vā aññaṃ vāpi pubbe tassa kammassa upakaraṇabhūtaṃ ārammaṇaṃ tadā tassa puggalassa hatthagataṃ viya hoti. Gatinimittaṃ vā paccupaṭṭhāti, dibbavimānādikaṃ vā nirayaggijālādikaṃ vā uppajjamānabhave upalabhitabbaṃ vā anubhavitabbaṃ vā ārammaṇaṃ tadā dissamānaṃ hoti. Ayaṃ nimittā vatthā nāma.

Vipākāvatthāti sace so puggalo tathā paccupaṭṭhitaṃ taṃ kammaṃ vā kammanimittaṃ vā gatinimittaṃ vā ekaṃ ārammaṇaṃ amuñcamāno marati, tadā taṃ kammaṃ tasmiṃbhave vipaccati, taṃ kammaṃ tasmiṃbhave eko attabhāvo hutvā pātubhavati . Tattha purimāsu tīsu avatthāsu taṃ kammaṃ mudutaruṇabhūtaṃ hoti, pacchimaṃ pana vipākāvatthaṃ patvā vipakkabhūtaṃ hoti. Tena vuttaṃ vipaccanaṃ nāma mudutaruṇabhāvaṃ atikkamma vipakkabhāvaṃ āpajjananti. Evaṃ vipakkabhāvaṃ āpanno citta cetasikadhammasamūho vipāko nāma.

Tattha yathā ambapphalāni nāma yadā vipakkabhāvaṃ āpajjanti, tadā sabbaso siniddharūpāni honti. Evamevaṃ vipākadhammā nāma nirussāhā nibyāpārā hutvā sabbaso santarūpā honti. Tesaṃ santarūpattāyeva bhavaṅgacittānaṃ ārammaṇaṃ avibhūtaṃ hoti, bhavaṅgato vuṭṭhānakāle taṃ ārammaṇaṃ na jānāti. Tathāhi rattiyaṃ niddāyantassa purimabhave maraṇāsannakāle yathāgahitaṃ kammādikaṃ ārammaṇaṃ ārabbha bhavaṅgasotaṃ pavattamānaṃpi tassa bhavaṅgasotassa taṃ ārammaṇaṃ ārabbha idaṃ nāma me purimabhave ārammaṇaṃ diṭṭhanti kassaci jānanavīthicittassa uppattiyā paccayo na hoti. So puggalo niddāyanakālepi uṭṭhānakālepi purimabhavasiddhaṃ taṃ nimittaṃ na jānāti. Evaṃ nirussāhanibyāpārasantarūpa bhāvena upakārakatā vipākapaccayatā nāmāti. Vipāka paccayadīpanā niṭṭhitā.

  1. 果報緣 三十六種作為果報的俱生心心所法是果報緣。那些法彼此之間以及在結生剎那的業生色和在轉起剎那的果報心所生的心生色是果報緣所生。 為什麼稱為果報?以成熟義為果報。所謂成熟是指超越柔軟幼嫩性而達到成熟性。但是什麼法是柔軟幼嫩性,什麼是成熟性?稱為異時業緣的過去業是柔軟幼嫩性,那業本身是成熟性。 其中一個業有四個階段:思階段、業階段、相階段和果報階段。 其中那思雖已滅,但它的特殊作用不滅,仍然隨逐那心相續。這稱為業階段。 相階段是指當那業獲得成熟機會時,在臨死時對那人或者現起那業本身,那人那時好像正在佈施、持戒或殺生。或者現起業相,佈施物等或刀劍等或其他曾作為那業工具的所緣那時好像在那人手中。或者現起趣相,將在生起的有中將獲得或將經歷的所緣如天宮等或地獄火焰等那時顯現。這稱為相階段。 果報階段是指如果那人死時不捨那樣現起的業或業相或趣相這一所緣,那時那業在那有中成熟,那業在那有中成為一個自體而顯現。其中在前三個階段那業是柔軟幼嫩的,但達到最後的果報階段時成為成熟的。所以說所謂成熟是指超越柔軟幼嫩性而達到成熟性。如此達到成熟性的心心所法集稱為果報。 其中就像芒果當達到成熟性時,完全成為柔滑形態。同樣地所謂果報法成為無勵力無作為而完全寂靜形態。正因為它們的寂靜形態,有分心的所緣是不明顯的,從有分出起時不知那所緣。因此對於夜間睡眠者,雖然有分流依臨死時所取的業等所緣而運作,但那有分流對那所緣沒有成為任何了知心路心生起的緣,說"這是我前世見到的所緣"。那人在睡眠時和起來時都不知道那前世成就的相。如此以無勵力無作為寂靜形態的幫助性稱為果報緣性。果報緣解釋完畢。

  2. Āhārapaccayo

Duvidho āhārapaccayo rūpāhārapaccayo arūpāhāra paccayo.

Tattha rūpāhārapaccayo nāma kabaḷīkārāhārasaṅkhātaṃ oja rūpaṃ vuccati. So ca ajjhattāhāro bahiddhāhāroti duvidho. Kabaḷīkārāhārabhakkhānaṃ sattānaṃ sabbepi catusamuṭṭhānikarūpadhammā tassa duvidhassa rūpāhārassa paccayuppannā.

Arūpāhāro pana tividho phassāhāro manosañcetanā hāro viññāṇāhāro ca. Tayopete dhammā sahajātānaṃ nāmarūpadhammānaṃ āhārapaccayo honti. Sahajātā ca nāmarūpa dhammā tesaṃ paccayuppannā.

Kenaṭṭhena āhāroti. Bhusaṃ haraṇaṭṭhena āhāro. Bhusaṃ haraṇaṭṭhenātica daḷhaṃ pavattāpanaṭṭhena, cirakālaṃ ṭhitiyā vuḍḍhiyā viruḷhiyā vepullāya upatthambhanaṭṭhenāti vuttaṃ hoti. Jananakiccayuttopi āhāro upatthambhanakiccappadhāno hotīti.

Tattha duvidho rūpāhāro ajjhattasantāne catusamuṭṭhānikaṃ rūpakāyaṃ upabrūhayanto bhusaṃ harati, daḷhaṃ pavatteti, ciraṃ addhānaṃ gameti, taṃ taṃ āyukappapariyosānaṃ pāpetīti āhāro.

Phassāhāro ārammaṇesu iṭṭhāniṭṭharasaṃ nīharanto sampayuttadhamme bhusaṃ harati. Manosañcetanāhāro kāyavacī manokammesu ussāhaṃ janento sampayuttadhamme bhusaṃ harati. Viññāṇāhāro ārammaṇavijānanaṭṭhena pubbaṅgamakiccaṃ vahanto sampayuttadhamme bhusaṃ harati, daḷhaṃ pavatteti, ciraṃ addhānaṃ gametīti āhāro. Sampayuttadhamme bhusaṃ haranto sahajātarūpadhammepi bhusaṃ haratiyeva.

Idha suttantanayopi vattabbo. Yathā sakuṇā nāma cakkhūhi disāvidisaṃ vibhāvetvā pattehi rukkhato rukkhaṃ vanato vanaṃ ākāsena pakkhanditvā tuṇḍakehi phalāphalāni tuditvā yāvajīvaṃ attānaṃ yāpenti. Tathā ime sattā chahi viññāṇehi ārammaṇāni vibhāvetvā chahi manosañcetanāhārehi ārammaṇavatthuppaṭilābhatthāya ussukkanaṃ katvā chahi phassāhārehi ārammaṇesu rasaṃ pātubhavantaṃ katvā sukhadukkhaṃ anubhavanti. Viññāṇehi vā ārammaṇāni vibhāvetvā nāmarūpa sampattiṃ sādhenti. Phassehi ārammaṇesu rasaṃ pātubhavantaṃ katvā ārammaṇarasānubhavanaṃ vedanaṃ sampādetvā taṇhāvepullaṃ āpajjanti. Cetanāhi taṇhāmūlakāni nānākammāni pasavetvā bhavato bhavaṃ saṃsaranti. Evaṃ āhāradhammānaṃ mahantaṃ āhārakiccaṃ veditabbanti. Āhārapaccayadīpanā niṭṭhitā.

  1. 食緣 食緣有兩種:色食緣和非色食緣。 其中色食緣是指稱為段食的食素色。它分為內食和外食兩種。一切四等起色法是那兩種色食的緣所生,對以段食為食的有情。 而非色食有三種:觸食、意思食和識食。這三法是名色法的食緣。而俱生的名色法是它們的緣所生。 為什麼稱為食?以強力持運義為食。"以強力持運義"是說以堅固令轉起義,以長時住立、增長、增盛、廣大的支援義。具有生起作用的食也以支援作用為主。 其中兩種色食增益內相續的四等起色身而強力持運,堅固令轉起,令長時持續,令達到那個那個壽量的終點,故稱為食。 觸食抽取所緣中可意不可意味而強力持運相應法。意思食在身語意業中生起勵力而強力持運相應法。識食以了別所緣義擔負前導作用而強力持運相應法,堅固令轉起,令長時持續,故稱為食。強力持運相應法時也強力持運俱生色法。 這裡也應當說經典法。就像鳥以眼觀察四方八方,以翅從樹到樹、從林到林飛翔空中,以喙啄取果實,終生維持自己。如此這些有情以六識觀察所緣,以六意思食為獲得所緣事物而努力,以六觸食使所緣中的味顯現而經歷苦樂。或以諸識觀察所緣而成就名色圓滿。以諸觸使所緣中的味顯現而完成經歷所緣味的受后達到愛的廣大。以諸思產生以愛為根的種種業而從有到有輪迴。如此應知食法的大食作用。食緣解釋完畢。

  2. Indriyapaccayo

Tividho indriyapaccayo sahajātindriyapaccayo pure jātindriyapaccayo rūpajīvitindriyapaccayo.

Tattha pannarasindriyadhammā sahajātindriyapaccayo nāma, jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti. Tehi sahajātā cittacetasikadhammā ca rūpadhammā ca tassa paccayuppannā.

Pañcindriyarūpāni purejātindriyapaccayo, cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Pañcaviññāṇacitta cetasika dhammā tassa paccayuppannā.

Ekaṃ rūpajīvitindriyaṃ rūpajīvitindriyapaccayo. Sabbāni kammaja rūpāni jīvitarūpavajjitāni tassa paccayuppannāni.

Kenaṭṭhena indriyanti. Issariyaṭṭhena indriyaṃ. Tattha kattha issariyanti. Attano attano paccayuppannesu dhammesu issariyaṃ. Kasmiṃ kasmiṃ kicce issariyanti . Attano attano kicce issariyaṃ. Nāmajīvitaṃ sampayuttadhammānaṃ jīvanakicce issariyaṃ. Jīvanakicceti āyuvaḍḍhanakicce, santatiṭhitiyā cirakālaṭhitikicceti attho. Manindriyaṃ ārammaṇaggahaṇakicce sampayuttadhammānaṃ issariyaṃ. Avaseso indriyaṭṭho pubbe indriyayamakadīpaniyaṃ vuttoyeva.

Ettha vadeyya, dve itthindriyapurisindriyadhammā indriyabhūtā samānāpi kasmā indriyapaccaye visuṃ na gahitāti. Paccayakiccassa abhāvato. Tividhañhi paccayakiccaṃ jananakiccañca upatthambhanakiccañca anupālanakiccañca. Tattha yo paccayo paccayuppannadhammassa uppādāya paccayo hoti, yasmiṃ asati paccayuppanno dhammo na uppajjati, tassa paccayakiccaṃ jananakiccaṃ nāma. Yathā anantarapaccayo. Yo paccayo paccayuppannadhammassa ṭhitiyā ca vuḍḍhiyā ca viruḷhiyā ca paccayo hoti, yasmiṃ asati paccayuppanno dhammo na tiṭṭhati na vaḍḍhati na virūhati, tassa paccayakiccaṃ upatthambhanakiccaṃ nāma. Yathā pacchājātapaccayo. Yo paccayo paccayuppannassa dhammassa pavattiyā paccayo hoti, yena vinā paccayuppanno dhammo cirakālaṃ na pavattati, santati gamanaṃ chijjati, tassa paccaya kiccaṃ anupālanakiccaṃ nāma. Yathā rūpa jīvitindriyapaccayo. Ete pana dve indriyadhammā tesu tīsu paccaya kiccesu ekakiccaṃpi nasādhenti, tasmā ete dve dhammā indriya paccaye visuṃ na gahitāti.

  1. 根緣 根緣有三種:俱生根緣、前生根緣和色命根緣。 其中十五根法稱為俱生根緣,即:命根、意根、樂根、苦根、喜根、憂根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根。與它們俱生的心心所法和色法是它的緣所生。 五根色是前生根緣:眼根、耳根、鼻根、舌根、身根。五識心心所法是它的緣所生。 一個色命根是色命根緣。除命色外的一切業生色是它的緣所生。 為什麼稱為根?以主權義為根。其中在哪裡有主權?在各自的緣所生法中有主權。在什麼什麼作用中有主權?在各自的作用中有主權。名命對相應法在活命作用中有主權。"活命作用"是指增長壽命作用,即相續住立的長時住立作用的意思。意根對相應法在取所緣作用中有主權。其餘根義已在前面根雙論解釋中說過。 這裡可能會問,兩個女根男根法雖然是根,為什麼在根緣中不別立?因為沒有緣作用。緣作用有三種:生起作用、支援作用和保護作用。其中哪個緣是緣所生法生起的緣,若無它則緣所生法不生起,它的緣作用稱為生起作用。如無間緣。哪個緣是緣所生法的住立、增長、增盛的緣,若無它則緣所生法不住立、不增長、不增盛,它的緣作用稱為支援作用。如後生緣。哪個緣是緣所生法運轉的緣,若無它則緣所生法不能長時運轉,相續進行斷絕,它的緣作用稱為保護作用。如色命根緣。但這兩個根法在那三種緣作用中一個作用也不成就,所以這兩法在根緣中不別立。

Etaṃ sante ete dve dhammā indriyātipi na vattabbāti. No na vattabbā. Kasmā. Indriyakiccasabbhāvatoti. Kiṃ pana etesaṃ indriyakiccanti. Liṅganimittakuttaākappesu issaratā indriya kiccaṃ. Tathā hi yassa puggalassa paṭisandhikkhaṇe itthindriyarūpaṃ uppajjati, tassa santāne catūhi kammādīhi paccayehi uppannā pañcakkhandha dhammā itthibhāvāya pariṇamanti, so attabhāvo ekantena itthiliṅga itthinimitta itthikutta itthākappayutto hoti, no aññathā. Na ca itthindriyarūpaṃ te pañcakkhandhadhamme janeti, na ca upatthambhati, nāpi anupāleti, atha kho te dhammā attano attano paccayehi uppajjamānā evañcevañca uppajjantūti āṇaṃ ṭhapentaṃ viya tesu attano anubhāvaṃ pavatteti. Te ca dhammā tatheva uppajjanti, no aññathāti. Ayaṃ itthindriyarūpassa itthiliṅgādīsu issaratā. Esa nayo purisindriyarūpassa purisaliṅgādīsu issaratāyaṃ. Evaṃ ete dve dhammā liṅgādīsu indriyakicca sabbhāvato indriyā nāma hontīti.

Hadayavatthurūpaṃ pana dvinnaṃ viññāṇadhātūnaṃ nissayavatthukiccaṃ sādhayamānaṃpi tāsu indriyakiccaṃ na sādheti. Na hi bhāvita cittassa puggalassa hadayarūpe pasannevā appasanne vā jātepi manoviññāṇadhātuyo tadanuvattikā hontīti. Indriya paccayadīpanā niṭṭhitā.

  1. Jhānapaccayo

Satta jhānaṅgāni jhānapaccayo, vitakko vicāro pīti somanassaṃ domanassaṃ upekkhā ekaggatā. Tehi sahajātā pañcaviññāṇavajjitā cittacetasikadhammā ca rūpadhammā ca tassa paccayuppannā.

Kenaṭṭhena jhānanti. Upanijjhāyanaṭṭhena jhānaṃ. Upanijjhāya naṭṭhenāti ca manasā ārammaṇaṃ upagantvā nijjhāyanaṭṭhena pekkhanaṭṭhena. Yathā hi issāso dūre ṭhatvā khuddake lakkhamaṇḍale saraṃ pavesento hatthehi saraṃ ujukañca niccalañca katvā maṇḍalañca vibhūtaṃ katvā cakkhunā nijjhāyanto paveseti. Evameva imehi aṅgehi cittaṃ ujukañca niccalañca katvā ārammaṇañca vibhūtaṃ katvā nijjhāyanto puggalo upanijjhāyatīti vuccati. Evaṃ upanijjhāyitvā yaṃkiñci kāyakammaṃ vā vacīkammaṃ vā manokammaṃ vā karonto avirajjhamāno karoti.

Tattha kāyakammaṃ nāma abhikkamappaṭikkamādikaṃ vuccati. Vacīkammaṃ nāma akkharavaṇṇaparipuṇṇaṃ vacībhedakaraṇaṃ vuccati. Manokammaṃ nāma yaṃkiñci manasā ārammaṇavibhāvanaṃ vuccati. Dānakammaṃ vā pāṇātipāta kammaṃ vā anurūpehi jhānaṅgehi vinā dubbalena cittena kātuṃ na sakkā hoti. Esa nayo sesesu kusalākusala kammesūti.

Ayañca attho vitakkādīnaṃ jhānaṅgadhammānaṃ visuṃ visuṃ sabhāva lakkhaṇehi dīpetabbo. Sampayuttadhamme ārammaṇābhiniropana lakkhaṇo vitakko, so cittaṃ ārammaṇe daḷhaṃ niyojeti. Ārammaṇānumajjanalakkhaṇo vicāro, so cittaṃ ārammaṇe daḷhaṃ saṃyojeti. Ārammaṇasampiyāyanalakkhaṇāpīti, sā cittaṃ ārammaṇe parituṭṭhaṃ karoti. Tissopi vedanā ārammaṇarasānu bhavanalakkhaṇā, tāpi cittaṃ ārammaṇe iṭṭhāniṭṭhamajjhattarasānubhavana kiccena daḷhappaṭibaddhaṃ karonti. Samādhānalakkhaṇā ekaggatā, sāpi cittaṃ ārammaṇe niccalaṃ katvā ṭhapetīti. Jhānapaccayadīpanā niṭṭhitā.

這段文字是根緣的延續部分和禪支緣的內容,我將分為兩部分翻譯: 接續前文: 這樣的話,這兩法就不能稱為根了嗎?不是不能稱。為什麼?因為具有根作用。那麼它們的根作用是什麼?對相、標記、舉止、儀態有主權是根作用。因此對於在結生剎那生起女根色的人,他相續中由業等四緣所生的五蘊法轉變為女性,那個自體一定與女相、女標記、女舉止、女儀態相應,不會有別的情況。女根色不生起那些五蘊法,也不支援,也不保護,但是當那些法由各自的緣生起時,好像下令"如此如此生起"般對它們發揮自己的威力。那些法就那樣生起,不會有別的情況。這是女根色對女相等的主權。同樣的道理適用於男根色對男相等的主權。如此這兩法因為在相等上具有根作用而稱為根。 心所依處色雖然成就對兩識界的所依處作用,但對它們不成就根作用。因為即使是修心者的心所依處色變得清凈或不清凈,意識界也不會隨之而行。根緣解釋完畢。 17. 禪支緣 七禪支是禪支緣:尋、伺、喜、喜受、憂受、舍受、一境性。除五識外的與它們俱生的心心所法和色法是它的緣所生。 為什麼稱為禪?以近觀義為禪。"以近觀義"是指以意近至所緣而觀察、觀視義。就像射手站在遠處要射入小靶心時,用手使箭筆直且穩固,使靶子清晰,用眼觀察而射入。同樣地以這些支使心筆直且穩固,使所緣清晰而觀察,稱為人近觀。如此近觀后,無論做什麼身業、語業或意業都能不差錯地做。 其中身業是指前進、後退等。語業是指具足字音的語言發出。意業是指任何意的所緣觀察。佈施業或殺生業沒有適當的禪支,以軟弱的心無法做。同樣的道理適用於其他善不善業。 這個意義應以尋等禪支法各自的自性相來說明。尋以令相應法安置所緣為相,它使心牢固結合于所緣。伺以隨觀所緣為相,它使心堅固繫於所緣。喜以親近所緣為相,它使心於所緣滿足。三受以經歷所緣味為相,它們也以經歷可意、不可意、中舍味的作用使心與所緣牢固相系。一境性以定為相,它也使心安住于所緣而不動。禪支緣解釋完畢。

  1. Maggapaccayo

Dvādasa maggaṅgāni maggapaccayo sammādiṭṭhi sammāsaṅkappo sammā vācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi. Sesā micchāvācā micchākammanto micchāājīvoti tayo dhammā visuṃ cetasikadhammā na honti. Musāvādādivasena pavattānaṃ catunnaṃ akusalakhandhānaṃ nāmaṃ. Tasmā te maggapaccaye visuṃ na gahitāti. Sabbe sahetukā citta cetasikadhammā ca sahetukacittasaha jātā rūpadhammā ca tassa paccayuppannā.

Kenaṭṭhena maggoti. Sugatiduggatinibbāna disādesasampā panaṭṭhena maggo. Sammādiṭṭhiādikāni hi aṭṭha sammāmaggaṅgāni sugati disādesañca nibbānadisādesañca sampāpanatthāya saṃvattanti. Cattāri micchāmaggaṅgāni duggatidisādesaṃ sampāpanatthāya saṃvattantīti.

Tattha jhānapaccayo ārammaṇe cittaṃ ujuṃ karoti, thiraṃ karoti, appanāpattaṃ karoti. Appanāpattaṃ nāma gambhīre udake pakkhitto macchoviya kasiṇanimittādike nimittārammaṇe anupaviṭṭhaṃ cittaṃ pavuccati. Maggapaccayo vaṭṭapathe cetanākammaṃ vivaṭṭapathe bhāvanākammaṃ ujuṃ karoti, thiraṃ karoti, kammapathapattaṃ karoti, vuddhiṃ viruḷhiṃ vepullaṃ karoti, bhūmantarapattaṃ karoti. Aya metesaṃ dvinnaṃ paccayānaṃ viseso.

Tattha kammapathapattaṃ nāma pāṇātipātādīnaṃ kusalākusala kammānaṃ aṅgapāripūriyā paṭisandhijanane samatthabhāvasaṅkhātaṃ kammagatiṃ pattaṃ cetanākammaṃ. Bhūmantarapattaṃ nāma bhāvanānukkamena kāma bhūmito paṭṭhāya yāva lokuttarabhūmiyā ekasmiṃiriyāpathepi uparūparibhūmiṃ pattaṃ bhāvanākammaṃ. Ayañca attho jhānapaccaye vuttanayena sammādiṭṭhiādikānaṃ maggaṅgadhammānaṃ visuṃ visuṃ sabhāva lakkhaṇehi dīpetabboti. Maggapaccayadīpanā niṭṭhitā.

  1. Sampayuttapaccayo

Sampayuttapaccayo vippayuttapaccayoti ekaṃ dukkaṃ. Atthi paccayo natthi paccayoti ekaṃ dukkaṃ. Vigatapaccayo avigata paccayoti ekaṃ dukkaṃ. Imāni tīṇi paccayadukkāni visuṃ paccaya visesāni na honti. Pubbe āgatesu paccayesu keci paccayā attano paccayuppannehi sampayuttā hutvā paccayattaṃ gacchanti, keci vippayuttā hutvā, keci vijjamānā hutvā, keci avijjamānā hutvā, keci vigatā hutvā, keci avigatā hutvā paccayattaṃ gacchantīti dassanatthaṃ imāni tīṇi paccayadukkāni vuttāni.

Ettha ca atthīti kho kaccāna ayameko anto, natthīti kho dutiyo antoti evarūpesu ṭhānesu atthinatthisaddā sassatucchedesupavattanti, tasmā evarūpānaṃ atthānaṃ nivattanatthaṃ puna vigatadukkaṃ vuttaṃ.

Sabbepi sahajātā cittacetasikā dhammā aññamaññassa paccayā ceva honti paccayuppannā ca.

Kenaṭṭhena sampayutto. Ekuppādatā ekanirodhatā ekavatthukatā ekārammaṇatāti imehi catūhi sampayogaṅgehi samannāgato hutvā saṃyutto ekībhāvaṃ gatoti sampayutto.

Tattha ekībhāvaṃ gatoti cakkhuviññāṇaṃ phassādīhi sattahi cetasikehi saha ekībhāvaṃ gataṃ hoti, dassananti ekaṃ vohāraṃ gacchati. Aṭṭha dhammā visuṃ visuṃ vohāraṃ na gacchanti, vinibbhujjitvā viññātuṃ na sakkoti. Esa nayo sesesu sabbacittuppādesūti. Sampayuttapaccayadīpanā niṭṭhitā.

  1. 道緣 十二道支是道緣:正見、正思惟、正語、正業、正命、正精進、正念、正定、邪見、邪思惟、邪精進、邪定。其餘邪語、邪業、邪命這三法不是別的心所法,是以妄語等方式運轉的四不善蘊的名稱。所以它們在道緣中不別立。一切有因心心所法和與有因心俱生的色法是它的緣所生。 為什麼稱為道?以引導至善趣、惡趣、涅槃方向處的意義為道。因為正見等八正道支導向善趣方向處和涅槃方向處。四邪道支導向惡趣方向處。 其中禪支緣使心於所緣正直、堅固、達到安止。所謂達到安止是指如魚沉入深水,稱為心進入于遍相等相所緣。道緣使輪迴道中的思業和出離道中的修習業正直、堅固、達到業道、增長、增盛、廣大、達到界地。這是這兩緣的差別。 其中達到業道是指殺生等善不善業因支分圓滿而稱為能生結生的思業。達到界地是指以修習次第從欲界開始乃至出世間界,即使在一個威儀中也達到上上界的修習業。這個意義應如禪支緣中所說的方式以正見等道支法各自的自性相來說明。道緣解釋完畢。
  2. 相應緣 相應緣和不相應緣是一對。有緣和無緣是一對。離去緣和不離去緣是一對。這三對緣不是別的特殊緣。爲了顯示在前面所說的諸緣中,有些緣與自己的緣所生相應而成為緣,有些不相應,有些存在,有些不存在,有些離去,有些不離去而成為緣,所以說這三對緣。 其中在"迦旃延,有是一邊,無是第二邊"等處,有無二字用於常見和斷見,所以爲了遣除這樣的意義而再說離去對。 一切俱生心心所法互相都是緣也是緣所生。 為什麼稱為相應?具足一生、一滅、一所依、一所緣這四相應支而結合、達到一體性故稱相應。 其中達到一體性是指眼識與觸等七心所一起達到一體性,稱為一個"見"的名言。八法不各自成為名言,不能分解了知。同樣的道理適用於其他一切心生起。相應緣解釋完畢。

  3. Vippayuttapaccayo

Catubbidho vippayuttapaccayo, sahajāto vatthupure jāto vatthārammaṇapurejāto pacchājātoti.

Tattha sahajātavippayutto nāma dvisu sahajātapaccaya paccayuppannesu nāmarūpesu nāmaṃ vā rūpassa rūpaṃ vā nāmassa vippayuttaṃ hutvā paccayo. Tattha nāmanti pavattikāle catukkhandhanāmaṃ, rūpassāti cittajarūpassa, rūpanti paṭisandhikkhaṇe hadayavatthurūpaṃ, nāmassāti paṭisandhicatukkhandhanāmassa. Sesā tayopi vippayuttapaccayā pubbe vibhattā evāti. Vippayuttapaccayadīpanā niṭṭhitā.

  1. Atthipaccayo

Sattavidho atthipaccayo, sahajātatthipaccayo vatthupure jātatthi paccayo ārammaṇapurejātatthipaccayo vatthārammaṇapure jātatthipaccayo pacchājātatthipaccayo rūpāhāratthipaccayo rūpa jīvitindriyatthipaccayoti.

Tattha sahajātapaccayo eva sahajātatthipaccayo nāma. Esa nayo sesesu chasu. Paccayapaccayuppannavibhāgopi heṭṭhā tattha tattha vuttoyeva.

Kenaṭṭhena atthipaccayo. Sayaṃ khaṇikapaccuppannatā saṅkhātena atthibhāvena paccuppannassa dhammassa paccayo atthipaccayo. Atthipaccayadīpanā niṭṭhitā.

  1. Natthipaccayo

  2. Vigatapaccayo

  3. 不相應緣 不相應緣有四種:俱生的、所依前生的、所依所緣前生的、後生的。 其中俱生不相應是指在兩種俱生緣緣所生的名色中,名對色或色對名成為不相應緣。其中名是指轉起時的四蘊名,對色是指對心生色,色是指結生剎那的心所依處色,對名是指對結生四蘊名。其餘三種不相應緣如前已分別。不相應緣解釋完畢。

  4. 有緣 有緣有七種:俱生有緣、所依前生有緣、所緣前生有緣、所依所緣前生有緣、後生有緣、色食有緣、色命根有緣。 其中俱生緣本身稱為俱生有緣。其餘六種也是同樣的道理。緣和緣所生的分別已在前面各處說過。 為什麼稱為有緣?以自己稱為剎那現在性的存在性為現在法的緣稱為有緣。有緣解釋完畢。
  5. 無緣
  6. 離去緣 [注:這裡原文22和23項標題後面沒有內容,所以我只翻譯了標題]

  7. Avigatapaccayo

Sabbo anantarapaccayo natthi paccayo nāma. Tathā vigata paccayo. Avigatapaccayopi atthipaccayena sabbasadiso. Atthītica avigatoti ca atthato ekameva. Tathā natthīti ca vigatotica. Natthivigataavigatapaccayadīpanā niṭṭhitā.

Paccayatthadīpanā niṭṭhitā.

Paccayasabhāgo

Paccayasabhāgo vuccate. Pañcadasa sahajātajātikā honti, cattāro mahāsahajātā cattāro majjhimasahajātā satta khuddakasahajātā. Tattha cattāro mahāsahajātā nāma sahajāto sahajātanissayo sahajātatthi sahajāta avigato. Cattāro majjhimasahajātā nāma aññamañño vipāko sampayutto sahajātavippayutto. Satta khuddakasaha jātā nāma hetu sahajātādhipati sahajātakammaṃ saha jātāhāro sahajātindriyaṃ jhānaṃ maggo.

Tayo rūpāhārā, rūpāhāro rūpāhāratthi rūpāhārā vigato.

Tīṇi rūpajīvitindriyāni, rūpajīvitindriyaṃ rūpajīvitindriyatthi rūpajīvitindriyāvigataṃ.

Sattarasa purejātajātikā honti, cha vatthupurejātā cha ārammaṇapurejātā pañca vatthārammaṇapurejātā. Tattha cha vatthupurejātā nāma vatthupurejāto vatthupurejātanissayo vatthupurejātindriyaṃ vatthupurejātavippayuttaṃ vatthupurejātatthi vatthu purejātaavigato. Cha ārammaṇapurejātā nāma ārammaṇa purejāto kiñciārammaṇaṃ koci ārammaṇādhipati koci ārammaṇūpanissaso ārammaṇapurejātatthi ārammaṇapurejāta avigato. Kiñci ārammaṇantiādīsu kiñcikocivacanehi paccuppannaṃ nipphannarūpaṃ gayhati. Pañca vatthārammaṇapurejātā nāma vatthārammaṇa purejāto vatthārammaṇapurejātanissayo vatthārammaṇapure jāta vippayutto vatthārammaṇapurejātatthi vatthārammaṇapurejāta avigato.

Cattāro pacchājātajātikā honti, pacchājāto pacchājātavippayutto pacchājātatthi pacchājātaavigato.

Satta anantarā honti, anantaro samanantaro anantarūpa nissayo āsevanaṃ anantarakammaṃ natthi vigato. Ettha ca anantara kammaṃ nāma ariyamaggacetanā, sā attano anantare ariyaphalaṃ janeti.

Pañca visuṃ paccayā honti, avasesaṃ ārammaṇaṃ avaseso ārammaṇādhipati avaseso ārammaṇūpa nissayo sabbo pakatūpanissayo avasesaṃ nānākkhaṇika kammaṃ. Iti vitthārato paṭṭhānapaccayā catupaññāsappabhedā hontīti.

Tattha sabbe sahajātajātikā ca sabbe purejāta jātikā sabbe pacchājātajātikā rūpāhāro rūpajīvitindriyanti ime paccuppannapaccayā nāma. Sabbe anantarajātikā sabbaṃ nānākkhaṇika kammanti ime atītapaccayā nāma. Ārammaṇaṃ pakatūpanissayoti ime tekālikā ca nibbānapaññattīnaṃ vasena kālavimuttā ca honti.

Nibbānañca paññatti cāti ime dve dhammā appaccayā nāma asaṅkhatā nāma. Kasmā. Ajātikattā. Yesañhi jāti nāma atthi, uppādo nāma atthi. Te sappaccayānāma saṅkhatā nāma paṭiccasamuppannā nāma. Ime dve dhammā ajātikattā anuppādattā ajātipaccayattāca appaccayā nāma asaṅkhatā nāmāti.

  1. 不離去緣 一切無間緣稱為無緣。同樣是離去緣。不離去緣也與有緣完全相同。有和不離去在意義上是一樣的。同樣,無和離去也是一樣的。無緣、離去緣、不離去緣解釋完畢。 緣義解釋完畢。 緣的相似性 說緣的相似性。十五種是俱生類,四大俱生、四中俱生、七小俱生。其中四大俱生是:俱生、俱生依、俱生有、俱生不離去。四中俱生是:相互、異熟、相應、俱生不相應。七小俱生是:因、俱生增上、俱生業、俱生食、俱生根、禪、道。 三個色食:色食、色食有、色食不離去。 三個色命根:色命根、色命根有、色命根不離去。 十七種是前生類,六所依前生、六所緣前生、五所依所緣前生。其中六所依前生是:所依前生、所依前生依、所依前生根、所依前生不相應、所依前生有、所依前生不離去。六所緣前生是:所緣前生、某些所緣、某些所緣增上、某些所緣親依、所緣前生有、所緣前生不離去。在"某些所緣"等中,以"某些""某"詞取現在完成色。五所依所緣前生是:所依所緣前生、所依所緣前生依、所依所緣前生不相應、所依所緣前生有、所依所緣前生不離去。 四個後生類:後生、後生不相應、後生有、後生不離去。 七個無間:無間、等無間、無間親依、重複、無間業、無、離去。這裡無間業是指聖道思,它在自己無間生起聖果。 五個別立緣:其餘所緣、其餘所緣增上、其餘所緣親依、一切自然親依、其餘異時業。如此詳細的發趣緣有五十四種。 其中一切俱生類、一切前生類、一切後生類、色食、色命根,這些是現在緣。一切無間類、一切異時業,這些是過去緣。所緣、自然親依,這些是三時的和由於涅槃、概念而超越時間的。 涅槃和概念這兩法稱為無緣、無為。為什麼?因為無生性。因為對那些有所謂生、有所謂生起的,它們稱為有緣、有為、緣起。這兩法因為無生性、無生起性、無生緣性而稱為無緣、無為。

Sappaccayesu ca dhammesu saṅkhatesu ekopi dhammo nicco dhuvo sassato aviparītadhammo nāma natthi. Atha kho sabbe te khayaṭṭhena aniccā eva honti. Kasmā. Sayañca paccayāyattavutti kattā paccayānañca aniccadhammattā. Nanu nibbānañca paññatti ca paccayā honti. Te ca niccā dhuvāti. Saccaṃ. Kevalena pana nibbānapaccayena vā paññattipaccayena vā uppanno nāma natthi, bahūhi paccayehi eva uppanno, te pana paccayā aniccā eva adhuvāti.

Ye ca dhammā aniccā honti, te niccakālaṃ satte tividhehi dukkhadaṇḍehi paṭippīḷenti bādhenti, tasmā te dhammā bhayaṭṭhena dukkhā eva honti. Tattha tividhā dukkhadaṇḍā nāma dukkhadukkhatā saṅkhāra dukkhatā vipariṇāmadukkhatā.

Ye keci aniccā eva honti, ekasmiṃ iriyāpathepi punappunaṃ bhijjanti, te kathaṃ yāvajīvaṃ niccasaññitānaṃ sattapuggalānaṃ attā nāma bhaveyyuṃ, sārā nāma bhaveyyuṃ. Ye ca dukkhā eva honti, te kathaṃ dukkhappaṭikulānaṃ sukhakāmānaṃ sattānaṃ attā nāma bhaveyyuṃ, sārā nāma bhaveyyuṃ. Tasmā te dhammā asārakaṭṭhena anattā eva honti.

Api ca yasmā imāya catuvīsatiyā paccayadesanāya imamatthaṃ dasseti. Sabbepi saṅkhatadhammā nāma paccayāyattavuttikā eva honti, sattānaṃ vasāyattavuttikā na honti. Paccayāyatta vuttikesu ca tesu na ekopi dhammo appakena paccayena uppajjati. Atha kho bahūhi eva paccayehi uppajjatīti, tasmā ayaṃ desanā dhammānaṃ anattalakkhaṇadīpane matthakapattā hotīti.

Paccayasabhāgasaṅgaho niṭṭhito.

Paccayaghaṭanānayo

Pañcaviññāṇesu paccayaghaṭanānayo

Paccayaghaṭanānayo vuccate. Ekekasmiṃ paccayuppanne bahunnaṃ paccayānaṃ samodhānaṃ paccayaghaṭanā nāma. Yena pana dhammā sappaccayā saṅkhatā paṭiccasamuppannāti vuccanti, sabbe te dhammā uppāde ca ṭhitiyañca imehi catuvīsatiyā paccayehi sahitattā sappaccayā nāma, sappaccayattā saṅkhatā nāma, saṅkhatattā paṭiccasamuppannā nāma. Katame pana te dhammāti. Ekavīsasatacittāni ca dvipaññāsacetasikāni ca aṭṭhavīsati rūpāni ca.

Tattha ekavīsasatacittāni dhātuvasena sattavidhāni bhavanti, cakkhu viññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jitha viññāṇadhātu kāyaviññāṇadhātu manodhātu manoviññāṇa dhātūti. Tattha cakkhuviññāṇadvayaṃ cakkhuviññāṇadhātu nāma. Sotaviññāṇadvayaṃ sotaviññāṇadhātu nāma. Ghānaviññāṇadvayaṃ ghānaviññāṇadhātu nāma. Jithaviññāṇadvayaṃ jithaviññāṇadhātu nāma. Kāyaviññāṇadvayaṃ kāyaviññāṇadhātu nāma. Pañcadvārāvajjana cittañca sampaṭicchanacittadvayañca manodhātu nāma. Sesāni aṭṭhasataṃ cittāni manoviññāṇadhātu nāma.

Dvipaññāsacetasikāni ca rāsivasena catubbidhāni bhavanti, satta sabbacittikāni ca cha pakiṇṇakāni ca cuddasa pāpānica pañcavīsati kalyāṇāni ca.

在有緣法、有為法中,沒有一法稱為常、堅固、恒常、不變異法。相反地,它們以壞滅義都是無常的。為什麼?因為它們自身依賴緣而轉起,而且諸緣是無常法。難道涅槃和概念不是緣嗎?它們是常、堅固的。是的。但是僅僅由涅槃緣或概念緣而生起的是沒有的,是由多種緣而生起的,而那些緣是無常的、不堅固的。 凡是無常的法,它們經常以三種苦杖逼迫、壓迫有情,所以這些法以可怕義是苦的。其中三種苦杖是:苦苦性、行苦性、壞苦性。 凡是無常的,即使在一個威儀中也一再破壞,它們怎麼能成為終生認為是常的諸有情的我,怎麼能成為實質?凡是苦的,它們怎麼能成為厭惡苦而欲求樂的諸有情的我,怎麼能成為實質?所以這些法以無實質義是無我的。 而且因為以這二十四緣的教說顯示這個意義:一切有為法都是依賴緣而轉起的,不是依賴有情的意欲而轉起的。在這些依賴緣而轉起的法中,沒有一法由少數緣生起,相反地是由多種緣生起。所以這個教說在顯示諸法無我相上達到頂點。 緣相似性攝要完畢。 緣組合方法 五識中的緣組合方法 說緣組合方法。在每一個緣所生中多種緣的組合稱為緣組合。因為諸法稱為有緣、有為、緣起,一切這些法在生起和住立中因為具足這二十四緣而稱為有緣,因為有緣而稱為有為,因為有為而稱為緣起。那些法是什麼?一百二十一心、五十二心所和二十八色。 其中一百二十一心依界成為七種:眼識界、耳識界、鼻識界、舌識界、身識界、意界、意識界。其中二眼識稱為眼識界。二耳識稱為耳識界。二鼻識稱為鼻識界。二舌識稱為舌識界。二身識稱為身識界。五門轉向心和二領受心稱為意界。其餘一百零八心稱為意識界。 五十二心所依蘊成為四種:七遍一切心心所、六雜心所、十四不善心所和二十五善心所。

Catuvīsatipaccayesu ca pannarasapaccayā sabbacittuppāda sādhāraṇā honti, ārammaṇañca anantarañca samanantarañca saha jāto ca aññamaññañca nissayo ca upanissayo ca kammañca āhāro ca indriyañca sampayutto ca atthi ca natthi ca vigato ca avigato ca. Na hi kiñci cittaṃ vā cetasikaṃ vā ārammaṇena vinā uppannaṃ nāma atthi. Tathā anantarādīhi ca. Aṭṭhapaccayā kesañci cittuppādānaṃ paccayā sādhāraṇā honti, hetu ca adhipati ca pure jāto ca āsevanañca vipāko ca jhānañca maggo ca vippayutto ca. Tattha hetu sahetukacittuppādānaṃ eva sādhāraṇā, adhipati ca sādhipatijavanānaṃ eva, purejāto ca kesañci cittuppādānaṃ eva, āsevanañca kusalākusalakiriyajavanānaṃ eva, vipāko ca vipākacittuppādānaṃ eva, jhānañca manodhātu manoviññāṇadhātu cittuppādānaṃ eva, maggo ca sahetukacittuppādānaṃ eva, vippayutto ca arūpaloke cittuppādānaṃ natthi, eko pacchājāto rūpadhammānaṃ eva visuṃbhūto hoti.

Tatrāyaṃ dīpanā. Satta sabbacittikāni cetasikāni nāma, phasso vedanā saññā cetanā ekaggatā jīvitaṃ manasikāro. Tattha cittaṃ adhipatijātikañca āhārapaccayo ca indriyapaccayo ca. Phasso āhārapaccayo. Vedanā indriyapaccayo ca jhāna paccayo ca. Cetanā kammapaccayo ca āhārapaccayo ca. Ekaggatā indriyapaccayo ca jhāna paccayo ca maggapaccayo ca. Jīvitaṃ indriyapaccayo. Sesā dve dhammā visesapaccayā na honti.

Cakkhuviññāṇe satta sabbacittikāni cetasikāni labbhanti, viññāṇena saddhiṃ aṭṭha nāmadhammā honti. Sabbe te dhammā sattahi paccayehi aññamaññassa paccayā honti catūhi mahāsahajātehi ca vippayuttavajjitehi tīhi majjhimasahajātehi ca. Tesveva aṭṭhasu dhammesu viññāṇaṃ sesānaṃ sattannaṃ dhammānaṃ āhārapaccayena ca indriyapaccayena ca paccayo hoti. Phasso āhārapaccayena, vedanā indriyapaccayamattena, cetanā kammapaccayena ca āhāra paccayena ca, ekaggatā indriyapaccayamattena , jīvitaṃ sesānaṃ sattannaṃ dhammānaṃ indriyapaccayena paccayo hoti. Cakkhuvatthurūpaṃ pana tesaṃ aṭṭhannaṃ dhammānaṃ chahi vatthupurejātehi tasmiṃ cakkhuvatthumhi āpātamāgatāni paccuppannāni rūpārammaṇāni tesaṃ catūhi ārammaṇa purejātehi, anantaraniruddhaṃ pañcadvārāvajjanacittañca pañcahi anantarehi, pubbe kataṃ kusalakammaṃ vā akusalakammaṃ vā kusalavipākānaṃ vā akusalavipākānaṃ vā tesaṃ nānākkhaṇikakammapaccayena, kamma sahāyabhūtāni purimabhave avijjātaṇhūpādānāni ca imasmiṃ bhave āvāsapuggalautubhojanādayo ca tesaṃ aṭṭhannaṃ dhammānaṃ pakatūpanissayapaccayena paccayā honti. Imasmiṃ citte hetu ca adhipati ca pacchājāto ca āsevanañca jhānañca maggocāti chapaccayā na labbhanti, aṭṭhārasapaccayā labbhanti. Yathā ca imasmiṃ citte, tathā sotaviññāṇādīsupi cha paccayā na labbhanti, aṭṭhārasapaccayā labbhantīti.

Pañcaviññāṇesu paccayaghaṭanānayo niṭṭhito.

Ahetuka cittuppādesu paccayaghaṭanānayo

Cha pakiṇṇakāni cetasikāni nāma, vitakko vicāro adhimokkho vīriyaṃ pīti chando. Tattha vitakko jhānapaccayo ca maggapaccayo ca. Vicāro jhānapaccayo. Vīriyaṃ adhipatijātikañca indriyapaccayo ca maggapaccayo ca. Pīti jhānapaccayo. Chando adhipatijātiko. Adhimokkho pana visesapaccayo na hoti.

在二十四緣中,十五緣是一切心生起的共同緣:所緣緣、無間緣、等無間緣、俱生緣、相互緣、依緣、親依緣、業緣、食緣、根緣、相應緣、有緣、無緣、離去緣、不離去緣。因為沒有任何心或心所能離開所緣而生起。同樣也離不開無間等緣。八緣是某些心生起的共同緣:因緣、增上緣、前生緣、重複緣、異熟緣、禪緣、道緣、不相應緣。其中因緣只是有因心生起的共同緣,增上緣只是有增上速行的共同緣,前生緣只是某些心生起的共同緣,重複緣只是善不善唯作速行的共同緣,異熟緣只是異熟心生起的共同緣,禪緣只是意界意識界心生起的共同緣,道緣只是有因心生起的共同緣,不相應緣在無色界心生起中沒有,一個後生緣只是色法的別立緣。 這裡有此解釋。七遍一切心心所是:觸、受、想、思、一境性、命、作意。其中心是增上類和食緣與根緣。觸是食緣。受是根緣和禪緣。思是業緣和食緣。一境性是根緣、禪緣和道緣。命是根緣。其餘兩法不是特殊緣。 在眼識中有七遍一切心心所,加上識共有八名法。所有這些法以七緣互相作緣:四大俱生和除不相應的三中俱生。在這八法中,識對其餘七法以食緣和根緣作緣。觸以食緣,受僅以根緣,思以業緣和食緣,一境性僅以根緣,命對其餘七法以根緣作緣。眼所依色對這八法以六所依前生作緣,在那眼所依中呈現的現在色所緣對它們以四所緣前生作緣,無間滅的五門轉向心以五無間作緣,前作的善業或不善業對善異熟或不善異熟以異時業緣作緣,業的助伴即前世的無明、愛、取和今世的住處、人、時節、食等對這八法以自然親依緣作緣。在這心中,因緣、增上緣、後生緣、重複緣、禪緣和道緣這六緣不存在,十八緣存在。如在這心中,在耳識等中也是六緣不存在,十八緣存在。 五識中的緣組合方法完畢。 無因心生起中的緣組合方法 六雜心所是:尋、伺、勝解、精進、喜、欲。其中尋是禪緣和道緣。伺是禪緣。精進是增上類、根緣和道緣。喜是禪緣。欲是增上類。勝解則不是特殊緣。

Pañcadvārāvajjanacittañca sampaṭicchanacittadvayañca upekkhāsantīraṇa dvayañcāti pañcasu cittesu dasa cetasikāni labbhanti, satta sabba cittikāni ca pakiṇṇakesu vitakko ca vicāro ca adhimokkho ca. Viññāṇena saddhiṃ paccekaṃ ekādasa nāmadhammā honti. Imesu cittesu jhānakiccaṃ labbhati. Vedanā ca ekaggatā ca vitakko ca vicāro ca jhānapaccayaṃ sādhenti. Pañcadvārāvajjanacittaṃ pana kiriyacittaṃ hoti, vipākapaccayo natthi. Nānākkhaṇikakammañca upanissayaṭṭhāne tiṭṭhati. Vipākapaccayena saddhiṃ cha paccayā na labbhanti. Jhānapaccayena saddhiṃ aṭṭhārasapaccayā labbhanti. Sesesu catūsu vipākacittesu pañca paccayā na labbhanti. Vipākapaccayena ca jhānapaccayena ca saddhiṃ ekūnavīsati paccayā labbhanti.

Somanassasantīraṇe pītiyā saddhiṃ ekādasacetasikā yujjanti, manodvārāvajjanacitte ca vīriyena saddhiṃ ekādasāti viññāṇena saddhiṃ dvādasa nāmadhammā honti. Hasituppādacitte pana pītiyā ca vīriyena ca saddhiṃ dvādasa cetasikāni yujjanti. Viññāṇena saddhiṃ terasa nāmadhammā honti. Tattha somanassasantīraṇe jhānaṅgesu pītimattaṃ adhikaṃ hoti, pubbe upekkhāsantīraṇadvaye viya pañcapaccayā na labbhanti. Ekūnavīsatipaccayā labbhanti. Manodvārā vajjanacitte ca vīriyamattaṃ adhikaṃ hoti, tañca indriyakicca jhāna kiccānisādheti. Adhipatikiccañca maggakiccañca na sādheti. Kiriya cittattāvipākapaccayo ca natthi. Pubbe pañcadvārāvajjanacitte viya vipāka paccayena saddhiṃ cha paccayā na labbhanti. Jhānapaccayena saddhiṃ aṭṭharasa paccayā labbhanti. Hasituppādacittepi kiriyacittattā vipākapaccayo natthi, javanacittattā pana āsevanaṃ atthi, vipākapaccayena saddhiṃ pañca paccayā na labbhanti. Āsevanapaccayena saddhiṃ ekūnavīsati paccayā labbhanti.

Ahetukacittuppādesu paccayaghaṭanānayo niṭṭhito.

Akusalacittuppādesu paccayaghaṭanānayo

Dvādasa akusalacittāni, dve mohamūlikāni aṭṭha lobha mūlikāni dve dosamūlikāni. Cuddasa pāpacetasikāni nāma moho ahirikaṃ anottappaṃ uddhaccanti idaṃ mohacatukkaṃ nāma. Lobho diṭṭhi mānoti idaṃ lobhatikkaṃ nāma. Doso issā macchariyaṃ kukkuccanti idaṃ dosacatukkaṃ nāma. Thinaṃ middhaṃ vicikicchāti idaṃ visuṃ tikkaṃ nāma.

Tattha lobho doso mohoti tayo mūladhammā hetupaccayā, diṭṭhi maggapaccayo, sesā dasadhammā visesapaccayā na honti.

在五門轉向心、二領受心和二舍俱捨行心這五心中有十個心所:七遍一切心心所和雜心所中的尋、伺、勝解。加上識各有十一名法。在這些心中有禪支作用。受、一境性、尋、伺成就禪緣。但五門轉向心是唯作心,沒有異熟緣。異時業則住于親依處。除異熟緣有六緣不存在。加上禪緣有十八緣存在。在其餘四個異熟心中有五緣不存在。加上異熟緣和禪緣有十九緣存在。 在悅俱捨行心中與喜相應有十一心所,在意門轉向心中與精進相應有十一,加上識有十二名法。而在微笑心中與喜和精進相應有十二心所。加上識有十三名法。其中在悅俱捨行心中禪支多了喜,如前在二舍俱捨行心中一樣有五緣不存在。有十九緣存在。在意門轉向心中多了精進,它成就根作用和禪作用。不成就增上作用和道作用。因為是唯作心所以沒有異熟緣。如前在五門轉向心中一樣加上異熟緣有六緣不存在。加上禪緣有十八緣存在。在微笑心中因為是唯作心所以沒有異熟緣,因為是速行心所以有重複緣,加上異熟緣有五緣不存在。加上重複緣有十九緣存在。 無因心生起中的緣組合方法完畢。 不善心生起中的緣組合方法 十二不善心:兩個癡根、八個貪根、兩個嗔根。十四不善心所是:癡、無慚、無愧、掉舉,這稱為癡四。貪、見、慢,這稱為貪三。嗔、嫉、慳、惡作,這稱為嗔四。昏沉、睡眠、疑,這稱為別三。 其中貪、嗔、癡三根法是因緣,見是道緣,其餘十法不是特殊緣。

Tattha dve mohamūlikāni nāma vicikicchāsampayuttacittaṃ uddhacca sampayuttacittaṃ. Tattha vicikicchāsampayuttacitte pannarasa cetasikāni uppajjanti satta sabbacittikāni ca vitakko vicāro vīriyanti tīṇi pakiṇṇakāni ca pāpacetasikesu mohacatukkañca vicikicchā cāti, cittena saddhiṃ soḷasa nāmadhammā honti. Imasmiṃ citte hetu paccayopi maggapaccayopi labbhanti. Tattha moho hetupaccayo, vitakko ca vīriyañca maggapaccayo, ekaggatā pana vicikicchāya duṭṭhattā imasmiṃ citte indriyakiccañca maggakiccañca na sādheti, jhānakiccamattaṃ sādheti. Adhipati ca pacchājāto vipāko cāti tayo paccayāna labbhanti, sesā ekavīsatipaccayā labbhanti. Uddhaccasampayuttacittepi vicikicchaṃ pahāya adhimokkhena saddhiṃ pannaraseva cetasikāni, soḷaseva nāmadhammā honti . Imasmiṃ citte ekaggatā indriya kiccañca jhānakiccañca maggakiccañca sādheti, tayo paccayā na labbhanti, ekavīsati paccayā labbhanti.

Aṭṭhasu lobhamūlikacittesu pana satta sabbacittikāni ca cha pakiṇṇakāni ca pāpesu mohacatukkañca lobhatikkañca thinamiddhañcāti dvāvīsati cetasikāni uppajjanti. Tesu lobho ca mohocāti dve mūlāni hetupaccayo. Chando ca cittañca vīriyañcāti tayo adhipatijātikā kadāci adhipatikiccaṃ sādhenti, ārammaṇādhipatipi ettha labbhati. Cetanā kammapaccayo. Tayo āhārā āhārapaccayo. Cittañca vedanā ca ekaggatā ca jīvitañca vīriyañcāti pañca indriyadhammā indriyapaccayo. Vitakko ca vicāro ca pīti ca vedanā ca ekaggatācāti pañca jhānaṅgāni jhānapaccayo. Vitakko ca ekaggatā ca diṭṭhi ca vīriyañcāti cattāri maggaṅgāni maggapaccayo. Pacchājāto ca vipāko cāti dve paccayā na labbhanti. Sesā dvāvīsati paccayā labbhanti.

Dvīsu dosamūlikacittesu pītiñca lobhatikkañca pahāya dosacatukkena saddhiṃ dvāvīsati eva cetasikāni, doso ca moho ca dve mūlāni, tayo adhipati jātikā, tayo āhārā, pañca indriyāni, cattāri jhānaṅgāni, tīṇi maggaṅgāni. Etthāpi dve paccayā na labbhanti, dvāvīsati paccayā labbhanti.

Akusalacittuppādesu paccayaghaṭanānayo niṭṭhito.

Cittuppādesu paccayaghaṭanānayo

Ekanavuti sobhaṇacittāni nāma, catuvīsati kāma sobhaṇacittāni pannarasa rūpacittāni dvādasa arūpacittāni cattālīsa lokuttaracittāni. Tattha catuvīsati kāmasobhaṇa cittāni nāma aṭṭha kāmakusalacittāni aṭṭha kāmasobhaṇavipāka cittāni aṭṭha kāmasobhaṇakiriyacittāni.

Pañca vīsati kalyāṇacetasikāni nāma, alobho adoso amohoceti tīṇi kalyāṇamūlikāni ca saddhā ca sati ca hirī ca ottappañca tatramajjhattatā ca kāyapassaddhi ca citta passaddhi ca kāyalahutā ca cittalahutā ca kāyamudutā ca citta mudutā ca kāyakammaññatā ca citta kammaññatā ca kāyapāguññatā ca cittapāguññatā ca kāyujukatā ca cittujukatā ca sammāvācā sammākammanto sammāājīvoti tisso viratiyo ca karuṇā muditāti dve appamaññāyo ca.

Tattha tīṇi kalyāṇamūlāni hetupaccayo, amoho pana adhipatipaccaye vīmaṃsādhipatināma, indriyapaccaye paññindriyaṃ nāma, maggapaccaye sammādiṭṭhi nāma. Saddhā indriyapaccaye saddhindriyaṃ nāma. Sati indriyapaccaye satindriyaṃ nāma, maggapaccaye sammāsati nāma. Tisso viratiyo maggapaccayo, sesā sattarasa dhammā visesapaccayā na honti.

其中兩個癡根是:疑相應心和掉舉相應心。其中在疑相應心中生起十五心所:七遍一切心心所和尋、伺、精進三雜心所,以及不善心所中的癡四和疑,加上心共有十六名法。在這心中有因緣也有道緣。其中癡是因緣,尋和精進是道緣,但一境性因為被疑破壞,在這心中不成就根作用和道作用,只成就禪作用。增上緣、後生緣和異熟緣這三緣不存在,其餘二十一緣存在。在掉舉相應心中也是除去疑加上勝解有十五心所,十六名法。在這心中一境性成就根作用、禪作用和道作用,三緣不存在,二十一緣存在。 在八個貪根心中,七遍一切心心所、六雜心所、不善中的癡四、貪三和昏沉睡眠,共二十二心所生起。其中貪和癡兩根是因緣。欲、心、精進三增上類有時成就增上作用,所緣增上也在這裡存在。思是業緣。三食是食緣。心、受、一境性、命、精進這五根法是根緣。尋、伺、喜、受、一境性這五禪支是禪緣。尋、一境性、見、精進這四道支是道緣。後生緣和異熟緣這兩緣不存在。其餘二十二緣存在。 在兩個嗔根心中除去喜和貪三,加上嗔四共二十二心所,嗔和癡是兩根,三增上類,三食,五根,四禪支,三道支。在這裡也是兩緣不存在,二十二緣存在。 不善心生起中的緣組合方法完畢。 心生起中的緣組合方法 九十一種凈心是:二十四欲界凈心、十五色界心、十二無色界心、四十出世間心。其中二十四欲界凈心是:八欲界善心、八欲界凈異熟心、八欲界凈唯作心。 二十五善心所是:無貪、無嗔、無癡這三善根,以及信、念、慚、愧、舍、身輕安、心輕安、身輕快、心輕快、身柔軟、心柔軟、身適業、心適業、身練達、心練達、身正直、心正直,正語、正業、正命這三離,以及悲、喜這兩無量。 其中三善根是因緣,但無癡在增上緣中稱為觀增上,在根緣中稱為慧根,在道緣中稱為正見。信在根緣中稱為信根。念在根緣中稱爲念根,在道緣中稱為正念。三離是道緣,其餘十七法不是特殊緣。

Aṭṭhasu kāmakusalacittesu aṭṭhatiṃsa cetasikāni saṅgayhanti, satta sabbacittikāni cha pakiṇṇakāni pañcavīsati kalyāṇāni. Tesu ca pīti catūsu somanassikesu eva, amoho catūsu ñāṇasampayuttesu eva, tisso viratiyo sikkhāpadasīlapūraṇa kāle eva, dve appamaññāyo sattesu kāruññamodanākāresu evāti. Imesupi aṭṭhasu cittesu dve vā tīṇi vā kalyāṇamūlāni hetupaccayo, chando ca cittañca vīriyañca vīmaṃsācāti catūsu adhipatijātikesu ekamekova kadāci adhipatipaccayo. Cetanā kammapaccayo. Tayo āhārā āhārapaccayo. Cittañca vedanā ca ekaggatā ca jīvitañca saddhā ca sati ca vīriyañca paññācāti aṭṭha indriyāni indriyapaccayo. Vitakko ca vicāro ca pīti ca vedanā ca ekaggatācāti pañcajhānaṅgāni jhānapaccayo. Paññā ca vitakko ca tisso viratiyo ca sati ca vīriyañca ekaggatācāti aṭṭha maggaṅgāni maggapaccayo. Imesupi aṭṭhasu cittesu pacchājāto ca vipākocāti dve paccayā na labbhanti, sesā dvāvīsatipaccayā labbhanti.

Aṭṭhasu kāmasobhaṇakiriyacittesu tisso viratiyo na labbhanti, kusalesu viya dve paccayā na labbhanti, dvāvīsati paccayā labbhanti.

Aṭṭhasu kāmasobhaṇavipākesu tisso viratiyo ca dve appamaññāyo ca na labbhanti. Adhipatipaccayo ca pacchājāto ca āsevanañcāti tayo paccayā na labbhanti, ekavīsati paccayā labbhanti.

Upari rūpārūpalokuttaracittesupi dvāvīsatipaccayato atirekaṃ natthi. Tasmā catūsu ñāṇasampayuttakāmakusala cittesu viya imesu paccayaghaṭanā veditabbā.

Evaṃ sante kasmā tāni cittāni kāmacittato mahanta tarāni ca paṇītatarāni ca hontīti. Āsevanamahantattā. Tāni hi cittāni bhāvanākammavisesehi siddhāni honti, tasmā tesu āsevanapaccayo mahanto hoti. Āsevana mahantattā ca indriyapaccayopi jhānapaccayopi maggapaccayopi aññepi vā tesaṃ paccayā mahantā honti. Paccayānaṃ uparūpari mahantattā tāni cittāni uparūpari ca kāmacittato mahantatarāni ca paṇītatarāni ca hontīti.

Cittuppādesu paccayaghaṭanānayo niṭṭhito.

Rūpakalāpesu paccayaghaṭanānayo

Rūpakalāpesu paccayaghaṭanānayo vuccate. Aṭṭhavīsati rūpāni nāma, cattāri mahābhūtāni pathavī āpo tejo vāyo. Pañca pasādarūpāni cakkhu sotaṃ ghānaṃ jitha kāyo. Pañca gocararūpāni rūpaṃ saddo gandho raso phoṭṭhabbaṃ. Tattha phoṭṭhabbaṃ tividhaṃ pathavīphoṭṭhabbaṃ tejophoṭṭhabbaṃ vāyophoṭṭhabbaṃ. Dve bhāvarūpāni itthibhāvarūpaṃ pumbhāvarūpaṃ. Ekaṃ jīvitarūpaṃ, ekaṃ hadayarūpaṃ. Ekaṃ āhārarūpaṃ. Ekaṃ ākāsadhāturūpaṃ. Dve viññattirūpāni kāyaviññattirūpaṃ vacīviññatti rūpaṃ. Tīṇi vikārarūpāni lahutā mudutā kammaññatā. Cattāri lakkhaṇarūpāni upacayo santati jaratā aniccatā.

Tattha cha rūpadhammā rūpadhammānaṃ paccayā honti cattāri mahābhūtāni ca jīvitarūpañca āhārarūpañca. Tattha cattāri mahā bhūtāni aññamaññassa pañcahi paccayehi paccayā honti sahajātena ca aññamaññena ca nissayena ca atthiyā ca avigatenaca. Sahajātānaṃ upādārūpānaṃ aññamaññavajjitehi catūhi paccayehi paccayā honti. Jīvitarūpaṃ sahajātānaṃ kammajarūpānaṃ indriyapaccayena paccayo. Āhārarūpaṃ sahajātānañca asahajātānañca sabbesaṃ ajjhattarūpadhammānaṃ āhārapaccayena paccayo.

在八個欲界善心中攝三十八心所:七遍一切心心所、六雜心所、二十五善心所。其中喜只在四個悅俱心中,無癡只在四個智相應心中,三離只在履行學處戒的時候,兩無量只在對有情的悲愍和隨喜的狀態中。在這八心中也是二或三善根是因緣,欲、心、精進、觀這四增上類中只有一個有時是增上緣。思是業緣。三食是食緣。心、受、一境性、命、信、念、精進、慧這八根是根緣。尋、伺、喜、受、一境性這五禪支是禪緣。慧、尋、三離、念、精進、一境性這八道支是道緣。在這八心中也是後生緣和異熟緣兩緣不存在,其餘二十二緣存在。 在八個欲界凈唯作心中三離不存在,如善心一樣兩緣不存在,二十二緣存在。 在八個欲界凈異熟心中三離和兩無量不存在。增上緣、後生緣和重複緣這三緣不存在,二十一緣存在。 在上面的色界、無色界、出世間心中也沒有超過二十二緣。因此應當知道這些的緣組合如四個智相應欲界善心一樣。 如此的話,為什麼那些心比欲界心更大和更殊勝呢?因為重複的偉大。因為那些心是由修習業的殊勝成就的,所以在它們中重複緣偉大。因為重複偉大,所以根緣、禪緣、道緣或它們的其他緣也偉大。因為諸緣逐漸偉大,所以那些心逐漸地比欲界心更大和更殊勝。 心生起中的緣組合方法完畢。 色聚中的緣組合方法 說色聚中的緣組合方法。二十八色是:地、水、火、風四大種。眼、耳、鼻、舌、身五凈色。色、聲、香、味、觸五境色。其中觸有三種:地觸、火觸、風觸。女性色、男性色兩性色。一命色,一心所依處色。一食色。一虛空界色。身表色、語表色兩表色。輕快、柔軟、適業三變化色。生、住、老、無常四相色。 其中六色法是色法的緣:四大種、命色和食色。其中四大種以五緣互相作緣:俱生、相互、依、有、不離去。對俱生所造色以除相互的四緣作緣。命色以根緣對俱生業生色作緣。食色以食緣對俱生和不俱生的一切內色法作緣。

Tattheva terasa rūpadhammā nāmadhammānaṃ visesapaccayā honti, pañcapasādarūpāni ca satta gocararūpāni ca hadayavatthurūpañca. Tattha pañca pasādarūpāni pañcannaṃ viññāṇadhātūnaṃ mātaro viya puttakānaṃ vatthupurejātena ca vatthupurejātindriyena ca vatthu purejātavippayuttena ca paccayā honti. Satta gocararūpāni pañcannaṃ viññāṇadhātūnaṃ tissannaṃ manodhātūnañca pitaro viya puttakānaṃ ārammaṇapurejātena paccayā honti. Hadayavatthurūpaṃ dvinnaṃ manodhātu manoviññāṇadhātūnaṃ rukkho viya rukkhadevatānaṃ yathārahaṃ paṭisandhikkhaṇe sahajātanissayena pavattikāle vatthupurejātena ca vatthupurejātavippayuttena ca paccayo hoti.

Tevīsati rūpakalāpā. Tattha ekāya rajjuyā bandhitānaṃ kesānaṃ kesakalāpo viya tiṇānaṃ tiṇakalāpo viya ekena jātirūpena bandhitānaṃ rūpadhammānaṃ kalāpo paripiṇḍirūpa kalāpo nāma.

Tattha cattāri mahābhūtāni vaṇṇo gandho raso ojāti ime aṭṭha dhammā eko sabbamūlakalāpo nāma, sabbamūlaṭṭhakanti ca vuccati.

Nava kammajarūpakalāpā, – jīvitanavakaṃ vatthudasakaṃ kāya dasakaṃ itthibhāvadasakaṃ pumbhāvadasakaṃ cakkhudasakaṃ sotadasakaṃ ghānadasakaṃ jithadasakaṃ. Tattha sabbamūlaṭṭhakamevajīvitarūpena saha jīvitanavakaṃ nāma. Etadeva kammajakalāpesu mūlanavakaṃ hoti. Mūlanavakameva yathākkamaṃ hadayavatthurūpādīhi aṭṭharūpehi saha vatthudasakādīni aṭṭhadasakāni bhavati. Tattha jīvitanavakañca kāyadasakañca bhāvadasakānicāti cattāro kalāpā sakala kāye pavattanti. Tattha jīvitanavakanti pācakaggi ca kāyaggi ca vuccati. Pācakaggi nāma pācakatejo koṭṭhāso, so āmāsaye pavattitvā asitapītakhāyitasāyitāni paripāceti. Kāyaggi nāma sakalakāyabyāpako usmātejo koṭṭhāso, so sakala kāye pavattitvā pittasemhalohitāni apūtīni vippasannāni karoti. Tesaṃ dvinnaṃ visamavuttiyā sati sattā bahvābādhā honti, samavuttiyā sati appābādhā. Tadubhayaṃ jīvitanavakaṃ sattānaṃ āyuṃ sampādeti. Vaṇṇaṃ sampādeti. Kāyadasakaṃ sakalakāye sukhasamphassa dukkhasamphassāni sampādeti. Bhāva dasakāni itthīnaṃ sabbe itthākāre sampādeti. Purisānaṃ sabbe purisākāre sampādehi. Sesāni vatthudasakādīni pañcadasakāni padesadasakāni nāma. Tattha vatthudasakaṃ hadayakosabbhantare pavattitvā sattānaṃ nānāpakārāni sucintitaducintitāni sampādeti. Cakkhudasakādīni cattāri dasakāni cakkhuguḷa kaṇṇabila nāsabila jithatalesu pavattitvā dassana savana ghāyana sāyanāni sampādeti.

Aṭṭha cittajarūpakalāpā, sabbamūlaṭṭhakaṃ saddanavakaṃ kāya viññattinavakaṃ saddavacīviññattidasakanti cattāro mūlakalāpā ca teyeva lahutā mudutā kammaññatāsaṅkhātehi tīhi vikāra rūpehi saha cattāro savikārakalāpā ca.

在其中十三色法是名法的特殊緣:五凈色、七境色和心所依處色。其中五凈色如母親對兒子一樣,以所依前生、所依前生根、所依前生不相應對五識界作緣。七境色如父親對兒子一樣,以所緣前生對五識界和三意界作緣。心所依處色如樹對樹神一樣,在結生剎那以俱生依對二意界意識界作緣,在轉起時以所依前生和所依前生不相應作緣。 二十三色聚。其中如以一繩束髮成發聚,如草成草聚,被一生色束縛的色法的聚稱為完整色聚。 其中四大種、顏色、香、味、食素這八法稱為一個一切根本聚,也稱為根本八。 九業生色聚:命九法、所依十法、身十法、女性十法、男性十法、眼十法、耳十法、鼻十法、舌十法。其中就是根本八加上命色成為命九法。這就是在業生聚中成為根本九法。這根本九法依次加上心所依處色等八色成為所依十法等八個十法。其中命九法、身十法和性十法這四聚遍及全身。其中命九法是指消化火和身火。消化火是指消化界分,它在胃中運作消化所食所飲所嚼所嘗。身火是指遍及全身的暖界分,它在全身運作使膽汁痰血不腐而清凈。那兩者運作不調時有情多病,運作調和時少病。那兩種命九法成就有情的壽命,成就顏色。身十法在全身成就樂觸苦觸。性十法對女性成就一切女性相,對男性成就一切男性相。其餘所依十法等五個十法稱為處所十法。其中所依十法在心腔內運作,成就有情種種善思惡思。眼十法等四個十法在眼球、耳孔、鼻孔、舌面運作,成就見聞嗅嘗。 八心生色聚:根本八、聲九法、身表九法、聲語表十法這四個根本聚,以及它們和稱為輕快、柔軟、適業的三變化色在一起的四個有變化聚。

Tattha sarīradhātūnaṃ visamappavattikāle gilānassa mūla kalāpāni eva pavattanti. Tadā hi tassa sarīrarūpāni garūni vā thaddhāni vā akammaññāni vā honti, yathāruci iriyapathaṃpi pavattetuṃ aṅga paccaṅgānipi cāletuṃ vacanaṃpi kathetuṃ dukkho hoti. Sarīradhātūnaṃ samappavattikāle pana agilānassa garuthaddhādīnaṃ sarīradosānaṃ abhāvato savikārā pavattanti. Tesu ca cittaṅgavasena kāyaṅga calane dve kāyaviññattikalāpā pavattanti. Cittavaseneva mukhato vacanasaddappavattikāle dve vacīviññattikalāpā, cittavaseneva akkharavaṇṇarahitānaṃ hasanarodanādīnaṃ avacanasaddānaṃ mukhato pavattikāle dve saddakalāpā, sesakālesu dve ādi kalāpā pavattanti.

Cattāro utujarūpakalāpā, sabbamūlaṭṭhakaṃ saddanavakanti dve mūlakalāpā ca dve savikārakalāpā ca. Tattha ayaṃ kāyo yāvajīvaṃ iriyāpathasotaṃ anugacchanto yāpeti, tasmā iriyāpathanānattaṃ paṭicca imasmiṃ kāye khaṇe khaṇe dhātūnaṃ samappavattivisamappavattiyo paññāyanti. Tathā utunānattaṃ paṭicca āhāranānattaṃ paṭicca vātātapasapphassanānattaṃ paṭicca kāyaṅga parihāranānattaṃ paṭicca attūpakkamaparūpakkamanānattaṃ paṭicca. Tattha visamappavattikāle dve mūlakalāpā eva pavattanti, samappavattikāle dve savikārā. Tesu ca dve saddakalāpā cittajasaddato paramparasaddesu ca aññesu loke nānappakārasaddesu ca pavattanti.

Dve āhārajarūpakalāpā, – sabbamūlaṭṭhakaṃ savikāranti. Ime dve kalāpā sappāyena vā asappāyena vā āhārena jātānaṃ samarūpavisamarūpānaṃ vasena veditabbā.

Ākāsadhātu ca lakkhaṇarūpānicāti pañcarūpāni kalāpa muttāni honti. Tesu ākāsadhātu kalāpānaṃ antarā pariccheda mattattā kalāpamuttā hoti. Lakkhaṇarūpāni saṅkhatabhūtānaṃ rūpa kalāpānaṃ saṅkhatabhāvajānanatthāya lakkhaṇamattattā kalāpa muttāni.

Ime tevīsati kalāpā ajjhattasantāne labbhanti. Bahiddhā santāne pana dve utujamūlakalāpā eva labbhanti. Tattha dve rūpa santānāni ajjhattasantānañca bahiddhāsantānañca. Tattha ajjhattasantānaṃ nāma sattasantānaṃ vuccati. Bahiddhāsantānaṃ nāma pathavīpabbatanadīsamudda rukkhatiṇādīni vuccati. Tattha ajjhattasantāne aṭṭhavīsati rūpāni tevīsati rūpakalāpāni labbhanti.

Tattha paṭisandhināmadhammā paṭisandhikkhaṇe kammajarūpakalāpānaṃ chadhā paccayā honti catūhi mahāsahajātehi ca vipākena ca vippayuttena ca. Hadayavatthurūpassa pana aññamaññena saha sattadhā paccayā honti. Tesveva nāmadhammesu hetudhammā hetubhāvena, cetanā kammabhāvena, āhāradhammā āhārabhāvena, indriya dhammā indriyabhāvena, jhānadhammā jhāna bhāvena, maggadhammā magga bhāvenāti yathārahaṃ chadhā paccayā honti. Atītāni pana kusalākusalakammāni ekadhāva paccayā honti kammapaccayena, paṭhamabhavaṅgādikā pacchājātā pavattanāmadhammā purejātānaṃ kammajarūpa kalāpānaṃ ekadhā paccayā honti pacchājātena. Ettha ca pacchājāta vacanena cattāro pacchājātajātikā paccayā gahitā honti. Atītāni ca kammāni ekadhāva paccayā honti. Evaṃ nāmadhammā kammajarūpakalāpānaṃ yathārahaṃ cuddasahi paccayehi paccayā honti. Idha dasapaccayā na labbhanti ārammaṇañca adhipati ca anantarañca samanantarañca upanissayo ca purejāto ca āsevanañca sampayutto ca natthi ca vigato ca.

在其中當身界運作不調時,病人只有根本聚運作。因為那時他的身色變得沉重或僵硬或不適業,難以隨意轉動威儀,難以活動肢體,難以說話。但當身界運作調和時,由於無病者沒有沉重僵硬等身體過患,所以有變化聚運作。在這些中,由於心分使身份運動時,兩個身表聚運作。由於心使口中發出有言語聲音時,兩個語表聚運作。由於心使口中發出不含字音的笑哭等非言語聲音時,兩個聲聚運作,其餘時候兩個初聚運作。 四種時節生色聚:根本八和聲九法兩個根本聚,以及兩個有變化聚。其中這身體終生隨順威儀之流而維持,所以依威儀的差異,在這身體中每剎那界的調和運作和不調和運作顯現。同樣依時節的差異、依食物的差異、依風熱觸的差異、依身份維護的差異、依自加害他加害的差異。其中在不調和運作時只有兩個根本聚運作,在調和運作時有兩個有變化聚。在這些中兩個聲聚在心生聲之外的相續聲和其他世間種種聲中運作。 兩種食生色聚:根本八和有變化聚。這兩聚應當依適宜或不適宜的食物所生的調和色和不調和色而了知。 虛空界和相色這五色是離聚的。其中虛空界因為只是聚與聚之間的界限而離聚。相色因為只是爲了知道有為的色聚的有為性的相而離聚。 這二十三聚在內相續中存在。但在外相續中只有兩個時節生根本聚存在。其中有兩種色相續:內相續和外相續。其中內相續是指有情相續。外相續是指地、山、河、海、樹、草等。其中在內相續中存在二十八色、二十三色聚。 其中結生名法在結生剎那以四大俱生、異熟和不相應六種作業生色聚的緣。而對心所依處色則與相互一起以七種作緣。在那些名法中,因法以因性,思以業性,食法以食性,根法以根性,禪法以禪性,道法以道性,如是適宜地以六種作緣。但過去善不善業只以業緣一種作緣,第一有分等後生轉起名法以後生一種對前生業生色聚作緣。這裡以後生說攝四種後生類緣。過去諸業只以一種作緣。如是名法以適宜的十四緣對業生色聚作緣。這裡十緣不存在:所緣、增上、無間、等無間、親依、前生、重複、相應、無和離去。

Pavattikāle rūpajanakā nāmadhammā attanā sahajātānaṃ cittajarūpakalāpānaṃ pañcadhā paccayā honti catūhi mahāsaha jātehi ca vippayuttena ca. Tesveva nāmadhammesu hetudhammā hetubhāvena, adhipatidhammā adhipatibhāvena, cetanā kammabhāvena, vipākadhammā vipākabhāvena, āhāradhammā āhāra bhāvena, indriyadhammā indriyabhāvena, jhānadhammā jhānabhāvena, maggadhammā maggabhāvenāti yathārahaṃ aṭṭhadhā paccayā honti. Pacchājātā sabbe nāmadhammā purejātānaṃ cittajarūpakalāpānaṃ ekadhā paccayā honti pacchājātena. Evaṃ nāmadhammā cittajarūpa kalāpānaṃ yathārahaṃ cuddasahi paccayehi paccayā honti. Idhapi dasa paccayā na labbhanti ārammaṇañca anantarañca samanantarañca aññamaññañca upanissayo ca purejāto ca āsevanañca sampayutto ca natthi ca vigato ca.

Paṭisandhicittassa ṭhitikālato paṭṭhāya pavattikāle sabbepi nāmadhammā sabbesaṃ utujarūpakalāpānañca āhārajarūpa kalāpānañca ekadhā paccayā honti pacchājātavasena. Etthapi pacchājātavacanena cattāro pacchājātajātikā gahitā honti, sesā vīsati paccayā na labbhanti.

Sabbesu pana tevīsatiyā rūpakalāpesucattāromahā bhūtā aññamaññassa pañcadhā paccayā honti catūhi mahāsaha jātehi ca aññamaññena ca, sahajātānaṃ upādārūpānaṃ catudhā paccayā honti catūhi mahāsahajātehi . Āhārarūpaṃ sahajātānañca asahajātānañca sabbesaṃ ajjhattarūpakalāpānaṃ āhāra paccayena paccayo hoti. Navasu kammajarūpakalāpesu jīvitarūpaṃ sahajātānameva rūpānaṃ indriyapaccayena paccayo hoti. Evaṃ ajjhattarūpadhammā ajjhattarūpadhammānaṃ sattadhā paccayā honti. Bahiddhā rūpadhammā pana bahiddhābhūtānaṃ dvinnaṃ utujarūpakalāpānaṃ pañcadhā paccayā hontīti.

Rūpakalāpesu paccayaghaṭanānayo niṭṭhito.

Ettha ca paṭṭhānasaddassa attho vattabbo. Padhānaṃ ṭhānanti paṭṭhānaṃ. Tattha padhānanti pamukhaṃ, ṭhānanti paccayo, pamukhapaccayo mukhyapaccayo ekantapaccayoti vuttaṃ hoti. So ca ekanta paccayo ekantapaccayuppannaṃ paṭicca vattabbo.

Duvidhañhi paccayuppannaṃ mukhyapaccayuppannaṃ nissandapaccayuppannanti. Tattha mukhyapaccayuppannaṃ nāma mūlapaccayuppannaṃ, nissandapaccayuppannaṃ nāma parampara paccayuppannaṃ. Tattha mūlapaccayuppannameva ekantapaccayuppannaṃ nāma. Tañhi attano paccaye sati ekantena uppajjatiyeva, no nuppajjati. Paramparapaccayuppannaṃ pana anekantapaccayuppannaṃnāma, tañhi tasmiṃ paccaye satipi uppajjati vā, na vā uppajjati. Tattha ekantapaccayuppannaṃ paṭicca so paccayo ekantapaccayo nāma. So eva imasmiṃ mahāpakaraṇe vutto. Tato eva ayaṃ catuvīsatipaccayagaṇo ca imaṃ mahā pakaraṇañca paṭṭhānanti vuccati.

在轉起時生色的名法以四大俱生和不相應五種對與自己俱生的心生色聚作緣。在那些名法中,因法以因性,增上法以增上性,思以業性,異熟法以異熟性,食法以食性,根法以根性,禪法以禪性,道法以道性,如是適宜地以八種作緣。後生的一切名法以後生一種對前生心生色聚作緣。如是名法以適宜的十四緣對心生色聚作緣。在這裡也是十緣不存在:所緣、無間、等無間、相互、親依、前生、重複、相應、無和離去。 從結生心的住時開始,在轉起時一切名法以後生方式對一切時節生色聚和食生色聚以一種作緣。這裡也是以後生說攝四種後生類,其餘二十緣不存在。 但在一切二十三色聚中,四大種以四大俱生和相互五種互相作緣,以四大俱生四種對俱生所造色作緣。食色以食緣對俱生和不俱生的一切內色聚作緣。在九業生色聚中命色只以根緣對俱生色作緣。如是內色法以七種對內色法作緣。但外色法以五種對外的兩個時節生色聚作緣。 色聚中的緣組合方法完畢。 這裡應當說發趣的意義。發趣是主要的住立。其中主要是首要,住立是緣,意即首要緣、主要緣、決定緣。而那決定緣應當依決定緣生而說。 因為有兩種緣生:主要緣生和相續緣生。其中主要緣生是根本緣生,相續緣生是相續[展轉]緣生。其中只有根本緣生稱為決定緣生。因為它在自己的緣存在時一定生起,不是不生起。但相續緣生稱為非決定緣生,因為它即使在那緣存在時也可能生起或不生起。其中依決定緣生,那緣稱為決定緣。就是在這大論中所說的。正因如此,這二十四緣組和這大論稱為發趣。

Tattha ekassa purisassa dhanadhaññatthāya lobho uppajjati. So lobhavasena uṭṭhāya araññaṃ gantvā ekasmiṃ padese khettāni karoti, vatthūni karoti, uyyānāni karoti. Tesu sampajjamānesu so puriso bahūni dhanadhaññāni labhitvā attanā ca paribhuñjati, puttadāre ca poseti, puññāni ca karoti, puññaphalāni ca āyatiṃ paccanubhavissati. Tattha lobhasaha jātāni nāmarūpāni mukhyapaccayuppannāni nāma. Tato paraṃ yāva āyatiṃ bhavesu puññaphalāni paccanubhoti, tāva uppannāni paramparaphalāni tassa lobhassa nissandapaccayuppannāni nāma. Tesu dvīsu paccayuppannesu mukhyapaccayuppannameva paṭṭhāne vuttaṃ. Nissandapaccayuppannaṃ pana suttantanayena kathetabbaṃ. Tattha suttantanayo nāma imasmiṃ sati idaṃ hoti, imassa uppādā idaṃ uppajjatīti evarūpo paccayanayo. Api ca lobho doso mohoti tayo dhammā sakalassa sattalokassapi saṅkhāralokassapi okāsa lokassapi vipattiyā mūlaṭṭhena hetū nāma. Alobho adoso amohoti tayo dhammā sampattiyā mūlaṭṭhena hetūnāmāti kathetabbaṃ. Esa nayo sabbesu paṭṭhānapaccayesu yathārahaṃ veditabbo. Evañca sati loke sabbā lokappavattiyo imesaṃ catuvīsatiyā paccayānaṃ mukhya paccayuppannena saddhiṃ nissandapaccayuppannā eva hontīti veditabboti.

Ettāvatā paccayānaṃ atthadīpanā paccayānaṃ sabhāgasaṅgaho paccayānaṃ ghaṭanānayoti tīhi kaṇḍehi paricchinnā paṭṭhānuddesa dīpanī niṭṭhitā hoti.

其中一個人對財谷生起貪慾。他由於貪慾而起身前往森林,在一處開墾田地,建造住所,修建園林。在這些成功時,那人獲得許多財谷,自己受用,養育妻兒,也行善,將來也會經歷善果。其中與貪俱生的名色稱為主要緣生。從那以後直到將來諸有中經歷善果,如此生起的相續果稱為那貪的相續緣生。在這兩種緣生中,只有主要緣生在發趣論中說。但相續緣生應當依經教方法說。其中經教方法是指"此有故彼有,此生故彼生"這樣的緣的方法。而且貪、嗔、癡三法因為是整個有情界、行界和器世界的敗壞的根本,所以稱為因。無貪、無嗔、無癡三法因為是成就的根本,所以稱為因。這方法應當依適宜在一切發趣緣中了知。如此的話,應當了知世間一切世間運轉都是這二十四緣的主要緣生和相續緣生。 至此以緣的義闡釋、緣的同分攝、緣的組合方法三章節限定的發趣綱要闡釋完畢。

Mrammaraṭṭhe mौṃjvānagare leḍītīaraññavihāravāsinā mahā therena katāyaṃ paccayuddesadīpanī.

這是住在緬甸蒙育瓦城(今曼德勒附近)雷迪叢林寺的大長老所作的緣綱要闡釋。