B01031211(69-1)upādānaduka-kusalattikaṃ(取對偶-善法)

69-1. Upādānaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Noupādānaṃ kusalaṃ dhammaṃ paṭicca noupādāno kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Upādānaṃ akusalaṃ dhammaṃ paṭicca upādāno akusalo dhammo uppajjati hetupaccayā. Upādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno akusalo dhammo uppajjati hetupaccayā. Upādānaṃ akusalaṃ dhammaṃ paṭicca upādāno akusalo ca noupādāno akusalo ca dhammā uppajjanti hetupaccayā. (3)

Noupādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno akusalo dhammo uppajjati hetupaccayā… tīṇi.

Upādānaṃ akusalañca noupādānaṃ akusalañca dhammaṃ paṭicca upādāno akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava (sabbattha nava), avigate nava (saṃkhittaṃ).

  2. Noupādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno akusalo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

  3. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava…pe… nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  4. Upādāno akusalo dhammo upādānassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  5. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (noupādānamūlake tīṇi, sahajātādhipati), anantare nava…pe… nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi (noupādānamūlake), āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).

  6. Noupādānaṃ abyākataṃ dhammaṃ paṭicca noupādāno abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  7. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

70-1. Upādāniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Upādāniyaṃ kusalaṃ dhammaṃ paṭicca upādāniyo kusalo dhammo uppajjati hetupaccayā. (1)

Anupādāniyaṃ kusalaṃ dhammaṃ paṭicca anupādāniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyalokuttaradukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

  2. Upādāniyaṃ akusalaṃ dhammaṃ paṭicca upādāniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Upādāniyaṃ abyākataṃ dhammaṃ paṭicca upādāniyo abyākato dhammo uppajjati hetupaccayā. (1)

Anupādāniyaṃ abyākataṃ dhammaṃ paṭicca anupādāniyo abyākato dhammo uppajjati hetupaccayā . Anupādāniyaṃ abyākataṃ dhammaṃ paṭicca upādāniyo abyākato dhammo uppajjati hetupaccayā. Anupādāniyaṃ abyākataṃ dhammaṃ paṭicca upādāniyo abyākato ca anupādāniyo abyākato ca dhammā uppajjanti hetupaccayā. (3)

Upādāniyaṃ abyākatañca anupādāniyaṃ abyākatañca dhammaṃ paṭicca upādāniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

這是一段佛教阿毗達摩(論藏)文字的片段,涉及條件關係和心法的複雜分析。以下是直譯: 69-1. 執取二法-善三法 1-7. 緣起章節 緣章第四 非執取善法緣,非執取善法由因緣而生起(略)。 因緣有一,所緣緣有一……等(略)。 (在俱生章節等處處均同。) 執取不善法緣,執取不善法由因緣而生起。執取不善法緣,非執取不善法由因緣而生起。執取不善法緣,執取不善法與非執取不善法由因緣而共同生起。(3) 非執取不善法緣,非執取不善法由因緣而生起……三種。 執取不善法與非執取不善法緣,執取不善法由因緣而生起……三種(略)。 因緣有九,所緣緣有九(處處九),無過去緣有九(略)。 非執取不善法緣,非執取不善法非因緣而生起(略)。 非因緣有一,非增上緣有九,非先行緣有九……非業緣有三,非異熟緣有九,非相應緣有九(略。應廣說俱生章節等)。 執取不善法對執取不善法是因緣的助緣(略)。 因緣有九,所緣緣有九,增上緣有九(非執取根本有三,俱生增上),無間緣有九……依止緣有九,近依緣有九,習近緣有九,業緣有三(非執取根本),食緣有三,根緣有三,禪定緣有三,道緣有九,相應緣有九,有緣有九……無過去緣有九(略)。 非執取無記法緣,非執取無記法由因緣而生起(略)。 因緣有一,所緣緣有一……無過去緣有一(略)。 (在俱生章節等處處均同。) 70-1. 執取所緣二法-善三法 1-7. 緣起章節 緣章第四 因緣 執取所緣善法緣,執取所緣善法由因緣而生起。(1) 非執取所緣善法緣,非執取所緣善法由因緣而生起。(1)(略) 因緣有二,所緣緣有二……無過去緣有二(略。同世間世出世間二法善法。應廣說俱生章節和問題章節)。 執取所緣不善法緣,執取所緣不善法由因緣而生起(略)。 因緣有一,所緣緣有一……無過去緣有一(略)。 (在俱生章節等處處均同。) 執取所緣無記法緣,執取所緣無記法由因緣而生起。(1) 非執取所緣無記法緣,非執取所緣無記法由因緣而生起。非執取所緣無記法緣,執取所緣無記法由因緣而生起。非執取所緣無記法緣,執取所緣無記法與非執取所緣無記法由因緣而共同生起。(3) 執取所緣無記法與非執取所緣無記法緣,執取所緣無記法由因緣而生起。(1)(略)

  1. Hetuyā pañca, ārammaṇe dve…pe… āsevane ekaṃ…pe… avigate pañca (saṃkhittaṃ. Lokiyadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

71-1. Upādānasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Upādānavippayuttaṃ kusalaṃ dhammaṃ paṭicca upādānavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Upādānasampayuttaṃ akusalaṃ dhammaṃ paṭicca upādānasampayutto akusalo dhammo uppajjati hetupaccayā… tīṇi.

Upādānavippayuttaṃ akusalaṃ dhammaṃ paṭicca upādānavippayutto akusalo dhammo uppajjati hetupaccayā… dve.

Upādānasampayuttaṃ akusalañca upādānavippayuttaṃ akusalañca dhammaṃ paṭicca upādānasampayutto akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  1. Hetuyā cha, ārammaṇe cha (sabbattha cha), avigate cha (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā cha…pe… nakamme cattāri, navipāke cha, navippayutte cha (saṃkhittaṃ. Sahajātavārādi vitthāretabbo).

  1. Upādānasampayutto akusalo dhammo upādānasampayuttassa akusalassa dhammassa hetupaccayena paccayo… tīṇi.

Upādānavippayutto akusalo dhammo upādānavippayuttassa akusalassa dhammassa hetupaccayena paccayo… dve.

Upādānasampayutto akusalo ca upādānavippayutto akusalo ca dhammā upādānasampayuttassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

  1. Hetuyā cha, ārammaṇe nava, adhipatiyā nava (upādānasampayuttamūlake tīṇi, sahajātādhipati, upādānavippayutte ekaṃ), anantare nava, samanantare nava, sahajāte cha, aññamaññe cha, nissaye cha, upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, atthiyā cha, natthiyā nava, vigate nava, avigate cha (saṃkhittaṃ).

  2. Upādānavippayuttaṃ abyākataṃ dhammaṃ paṭicca upādānavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

72-1. Upādānaupādāniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Upādāniyañceva no ca upādānaṃ kusalaṃ dhammaṃ paṭicca upādāniyo ceva no ca upādāno kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Upādānañceva upādāniyañca akusalaṃ dhammaṃ paṭicca upādāno ceva upādāniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Upādāniyañceva no ca upādānaṃ akusalaṃ dhammaṃ paṭicca upādāniyo ceva no ca upādāno akusalo dhammo uppajjati hetupaccayā… tīṇi .

Upādānañceva upādāniyaṃ akusalañca upādāniyañceva no ca upādānaṃ akusalañca dhammaṃ paṭicca upādāno ceva upādāniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ. Imaṃ gamanaṃ upādānadukaakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

因緣有五,所緣有二……等……依止緣有一……等……無過去有五(略。同世間二法無記相似。應廣說俱生章節等處)。 71-1. 執取與相應二法-善三法 1-7. 緣起章節 緣章第四 因緣 非執取相應善法緣,非執取相應善法由因緣而生起(略)。 因緣有一,所緣有一……等(略)。 (在俱生章節等處處均同。) 執取相應不善法緣,執取相應不善法由因緣而生起……三種。 非執取相應不善法緣,非執取相應不善法由因緣而生起……二種。 執取相應不善法與非執取相應不善法緣,執取相應不善法由因緣而生起(略)。 因緣有六,所緣有六(處處六),無過去有六(略)。 非因緣有一,非增上緣有六……等……非業有四,非異熟緣有六,非相應緣有六(略。應廣說俱生章節等處)。 執取相應不善法對執取相應不善法是因緣的助緣……三種。 非執取相應不善法對非執取相應不善法是因緣的助緣……二種。 執取相應不善法與非執取相應不善法緣,執取相應不善法對執取相應不善法是因緣的助緣(略)。 因緣有六,所緣有九,增上緣有九(執取相應根本有三,俱生增上,非執取相應有一),無間緣有九,隨緣有九,俱生有六,相互有六,依止有六,近依有九,依止緣有九,業有四,食有四,根有四,禪定有四,道有四,相應有六,身有六,心有九,失去有九,無過去有六(略)。 非執取相應無記法緣,非執取相應無記法由因緣而生起(略)。 因緣有一,所緣有一……等(略)。 (在俱生章節等處處均同。) 72-1. 執取與非執取二法-善三法 1-7. 緣起章節 緣章第四 因緣 執取與非執取善法緣,執取與非執取善法由因緣而生起(略)。 因緣有一,所緣有一……等(略)。 (在俱生章節等處處均同。) 執取與非執取不善法緣,執取與非執取不善法由因緣而生起……三種。 執取與非執取不善法緣,執取與非執取不善法由因緣而生起……三種。 執取與非執取不善法與執取與非執取不善法緣,執取與非執取不善法由因緣而生起……三種(略)。 因緣有九,所緣有九……等……無過去有九(略。這一行與執取二法不善相似。應廣說俱生章節等處)。

  1. Upādāniyañceva no ca upādānaṃ abyākataṃ dhammaṃ paṭicca upādāniyo ceva no ca upādāno abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

73-1. Upādānaupādānasampayuttaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Upādānañceva upādānasampayuttañca akusalaṃ dhammaṃ paṭicca upādāno ceva upādānasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Upādānasampayuttañceva no ca upādānaṃ akusalaṃ dhammaṃ paṭicca upādānasampayutto ceva no ca upādāno akusalo dhammo uppajjati hetupaccayā… tīṇi.

Upādānañceva upādānasampayuttaṃ akusalañca upādānasampayuttañceva no ca upādānaṃ akusalañca dhammaṃ paṭicca upādāno ceva upādānasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ). (Imaṃ gamanaṃ upādānadukaakusalasadisaṃ. Idha pana hetupaccayā idaṃ nānaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha nava.)

74-1. Upādānavippayuttaupādāniyaduka-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Upādānavippayuttaṃ upādāniyaṃ kusalaṃ dhammaṃ paṭicca upādānavippayutto upādāniyo kusalo dhammo uppajjati hetupaccayā. (1)

Upādānavippayuttaṃ anupādāniyaṃ kusalaṃ dhammaṃ paṭicca upādānavippayutto anupādāniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

  2. Upādānavippayuttaṃ upādāniyaṃ akusalaṃ dhammaṃ paṭicca upādānavippayutto upādāniyo akusalo dhammo uppajjati hetupaccayā (sabbattha ekaṃ).

Upādānavippayuttaṃ upādāniyaṃ abyākataṃ dhammaṃ paṭicca upādānavippayutto upādāniyo abyākato dhammo uppajjati hetupaccayā. (1)

Upādānavippayuttaṃ anupādāniyaṃ abyākataṃ dhammaṃ paṭicca upādānavippayutto anupādāniyo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Upādānavippayuttaṃ upādāniyaṃ abyākatañca upādānavippayuttaṃ anupādāniyaṃ abyākatañca dhammaṃ paṭicca upādānavippayutto upādāniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. 執取而非執取無記法緣,執取而非執取無記法由因緣而生起(略)。
  2. 因緣有一,所緣有一……等……無過去有一(略)。 (在俱生章節等處處均同。) 73-1. 執取與執取相應二法-善三法 1-7. 緣起章節 緣章第四 因緣
  3. 執取且執取相應不善法緣,執取且執取相應不善法由因緣而生起……三種。 執取相應而非執取不善法緣,執取相應而非執取不善法由因緣而生起……三種。 執取且執取相應不善法與執取相應而非執取不善法緣,執取且執取相應不善法由因緣而生起……三種(略)。
  4. 因緣有九,所緣有九,增上緣有九……等……無過去有九(略)。(這一行與執取二法不善相似。這裡因緣有所不同。在俱生章節等處處均有九。) 74-1. 非執取相應執取所緣二法-善三法 1-7. 緣起章節 緣章第四 因緣
  5. 非執取相應執取所緣善法緣,非執取相應執取所緣善法由因緣而生起。(1) 非執取相應非執取所緣善法緣,非執取相應非執取所緣善法由因緣而生起。(1)(略)
  6. 因緣有二,所緣有二……等……無過去有二(略。與世間二法善相似。應廣說俱生章節等處)。
  7. 非執取相應執取所緣不善法緣,非執取相應執取所緣不善法由因緣而生起(處處均一)。 非執取相應執取所緣無記法緣,非執取相應執取所緣無記法由因緣而生起。(1) 非執取相應非執取所緣無記法緣,非執取相應非執取所緣無記法由因緣而生起……三種。 非執取相應執取所緣無記法與非執取相應非執取所緣無記法緣,非執取相應執取所緣無記法由因緣而生起。(1)(略)

  8. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Lokiyadukaabyākatasadisaṃ. Sahajātavārampi…pe… pañhāvārampi sabbattha vitthāretabbaṃ).

Upādānagocchakakusalattikaṃ niṭṭhitaṃ.

  1. 因緣有五,所緣有二……等……無過去有五(略。與世間二法無記相似。應廣說俱生章節等處)。 執取品善三法已結束。