B01010510codanākaṇḍaṃ(責備經部分)c3.5s
Codanākaṇḍaṃ
-
Anuvijjakaanuyogo
-
Anuvijjake codako pucchitabbo – 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesi, sīlavipattiyā vā codesi, ācāravipattiyā vā codesi, diṭṭhivipattiyā vā codesī』』ti? So ce evaṃ vadeyya – 『『sīlavipattiyā vā codemi, ācāravipattiyā vā codemi, diṭṭhivipattiyā vā codemī』』ti, so evamassa vacanīyo – 『『jānāsi panāyasmā sīlavipattiṃ, jānāsi ācāravipattiṃ, jānāsi diṭṭhivipatti』』nti? So ce evaṃ vadeyya – 『『jānāmi kho ahaṃ, āvuso, sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi diṭṭhivipatti』』nti, so evamassa vacanīyo – 『『katamā panāvuso, sīlavipatti? Katamā ācāravipatti? Katamā diṭṭhivipattī』』ti? So ce evaṃ vadeyya – 『『cattāri ca pārājikāni, terasa ca saṅghādisesā – ayaṃ sīlavipatti. Thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi, antaggāhikā diṭṭhi – ayaṃ diṭṭhivipattī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, diṭṭhena vā codesi sutena vā codesi parisaṅkāya vā codesī』』ti? So ce evaṃ vadeyya – 『『diṭṭhena vā codemi sutena vā codemi parisaṅkāya vā codemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codesi, kiṃ te diṭṭhaṃ kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho, saṅghādisesaṃ ajjhāpajjanto diṭṭho, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha ca tvaṃ ahosi, kattha cāyaṃ bhikkhu ahosi, kiñca tvaṃ karosi, kiṃ cāyaṃ bhikkhu karotī』』ti? So ce evaṃ vadeyya – 『『na kho ahaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codemi, api ca sutena codemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ sutena codesi, kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ , kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ, saṅghādisesaṃ… thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ , sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta』』nti? So ce evaṃ vadeyya – 『『na kho ahaṃ, āvuso, imaṃ bhikkhuṃ sutena codemi, api ca parisaṅkāya codemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ parisaṅkāya codesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, pārājikaṃ ajjhāpannoti parisaṅkasi, saṅghādisesaṃ ajjhāpannoti parisaṅkasi, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi, sāmaṇerassa sutvā parisaṅkasi, sāmaṇeriyā sutvā parisaṅkasi, upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi, rājūnaṃ sutvā parisaṅkasi, rājamahāmattānaṃ sutvā parisaṅkasi, titthiyānaṃ sutvā parisaṅkasi, titthiyasāvakānaṃ sutvā parisaṅkasī』』ti?
361.
Diṭṭhaṃ diṭṭhena sameti diṭṭhena saṃsandate diṭṭhaṃ;
Diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito;
So puggalo paṭiññāya kātabbo tenuposatho.
Sutaṃ sutena sameti sutena saṃsandate sutaṃ;
Sutaṃ paṭicca na upeti asuddhaparisaṅkito;
So puggalo paṭiññāya kātabbo tenuposatho.
Mutaṃ mutena sameti mutena saṃsandate mutaṃ;
Mutaṃ paṭicca na upeti asuddhaparisaṅkito;
So puggalo paṭiññāya kātabbo tenuposatho.
這是指控章節 對調查員的詢問 應當詢問調查員:"朋友,你指控這位比丘,你是基於什麼指控他?是指控他違反戒律,還是指控他違反行爲規範,還是指控他持有邪見?"如果他這樣回答:"我指控他違反戒律,或指控他違反行爲規範,或指控他持有邪見",那麼應當這樣問他:"尊者知道什麼是違反戒律嗎?知道什麼是違反行爲規範嗎?知道什麼是持有邪見嗎?"如果他這樣回答:"朋友,我知道什麼是違反戒律,知道什麼是違反行爲規範,知道什麼是持有邪見",那麼應當這樣問他:"朋友,什麼是違反戒律?什麼是違反行爲規範?什麼是持有邪見?"如果他這樣回答:"四波羅夷和十三僧殘,這是違反戒律。偷蘭遮、波逸提、波羅提提舍尼、突吉羅、惡語,這是違反行爲規範。邪見、極端見,這是持有邪見",那麼應當這樣問他:"朋友,你指控這位比丘,是基於親眼所見而指控,還是基於聽說而指控,還是基於懷疑而指控?"如果他這樣回答:"我是基於親眼所見而指控,或基於聽說而指控,或基於懷疑而指控",那麼應當這樣問他:"朋友,你說是基於親眼所見而指控這位比丘,你看到了什麼?你是怎麼看到的?你什麼時候看到的?你在哪裡看到他犯了波羅夷?看到他犯了僧殘?看到他犯了偷蘭遮...波逸提...波羅提提舍尼...突吉羅...惡語?當時你在哪裡?這位比丘在哪裡?你在做什麼?這位比丘在做什麼?"如果他這樣回答:"朋友,我不是基於親眼所見而指控這位比丘,而是基於聽說而指控",那麼應當這樣問他:"朋友,你說是基於聽說而指控這位比丘,你聽到了什麼?你是怎麼聽到的?你什麼時候聽到的?你在哪裡聽到的?你聽說他犯了波羅夷嗎?聽說他犯了僧殘...偷蘭遮...波逸提...波羅提提舍尼...突吉羅...惡語嗎?是從比丘那裡聽說的嗎?是從比丘尼那裡聽說的嗎?是從式叉摩那那裡聽說的嗎?是從沙彌那裡聽說的嗎?是從沙彌尼那裡聽說的嗎?是從優婆塞那裡聽說的嗎?是從優婆夷那裡聽說的嗎?是從國王那裡聽說的嗎?是從大臣那裡聽說的嗎?是從外道那裡聽說的嗎?是從外道弟子那裡聽說的嗎?"如果他這樣回答:"朋友,我不是基於聽說而指控這位比丘,而是基於懷疑而指控",那麼應當這樣問他:"朋友,你說是基於懷疑而指控這位比丘,你懷疑什麼?你是怎麼懷疑的?你什麼時候懷疑的?你在哪裡懷疑的?你懷疑他犯了波羅夷嗎?懷疑他犯了僧殘嗎?懷疑他犯了偷蘭遮...波逸提...波羅提提舍尼...突吉羅...惡語嗎?是聽了比丘的話而懷疑的嗎?是聽了比丘尼的話而懷疑的嗎?是聽了式叉摩那的話而懷疑的嗎?是聽了沙彌的話而懷疑的嗎?是聽了沙彌尼的話而懷疑的嗎?是聽了優婆塞的話而懷疑的嗎?是聽了優婆夷的話而懷疑的嗎?是聽了國王的話而懷疑的嗎?是聽了大臣的話而懷疑的嗎?是聽了外道的話而懷疑的嗎?是聽了外道弟子的話而懷疑的嗎?" 所見與所見相符,所見與所見相應; 若不依所見而來,則是不清凈的懷疑; 應當讓那人承認,然後與他一起布薩。 所聞與所聞相符,所聞與所聞相應; 若不依所聞而來,則是不清凈的懷疑; 應當讓那人承認,然後與他一起布薩。 所覺與所覺相符,所覺與所覺相應; 若不依所覺而來,則是不清凈的懷疑; 應當讓那人承認,然後與他一起布薩。
- Codanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Codanāya okāsakammaṃ ādi, kiriyā majjhe, samatho pariyosānaṃ. Codanāya kati mūlāni, kati vatthūni, kati bhūmiyo, katihākārehi codeti? Codanāya dve mūlāni, tīṇi vatthūni, pañca bhūmiyo, dvīhākārehi codeti. Codanāya katamāni dve mūlāni? Samūlikā vā amūlikā vā – codanāya imāni dve mūlāni. Codanāya katamāni tīṇi vatthūni? Diṭṭhena sutena parisaṅkāya – codanāya imāni tīṇi vatthūni. Codanā katamā pañca bhūmiyo? Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettācitto vakkhāmi no dosantaroti – codanāya imā pañca bhūmiyo.
Katamehi dvīhākārehi codeti? Kāyena vā codeti vācāya vā codeti – imehi dvīhākārehi codeti.
-
Codakādipaṭipatti
-
Codakena kathaṃ paṭipajjitabbaṃ? Cuditakena kathaṃ paṭipajjitabbaṃ? Saṅghena kathaṃ paṭipajjitabbaṃ? Anuvijjakena kathaṃ paṭipajjitabbaṃ? Codakena kathaṃ paṭipajjitabbanti? Codakena pañcasu dhammesu patiṭṭhāya paro codetabbo. Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettācitto vakkhāmi no dosantaroti – codakena evaṃ paṭipajjitabbaṃ. Cuditakena kathaṃ paṭipajjitabbanti? Cuditakena dvīsu dhammesu paṭipajjitabbaṃ. Sacce ca akuppe ca – cuditakena evaṃ paṭipajjitabbaṃ. Saṅghena kathaṃ paṭipajjitabbanti? Saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ. Saṅghena evaṃ paṭipajjitabbaṃ. Anuvijjakena kathaṃ paṭipajjitabbanti? Anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Anuvijjakena evaṃ paṭipajjitabbaṃ.
364.
Uposatho kimatthāya, pavāraṇā kissa kāraṇā;
Parivāso kimatthāya, mūlāyapaṭikassanā kissa kāraṇā;
Mānattaṃ kimatthāya, abbhānaṃ kissa kāraṇā.
Uposatho sāmaggatthāya, visuddhatthāya pavāraṇā;
Parivāso mānattatthāya, mūlāyapaṭikassanā niggahatthāya;
Mānattaṃ abbhānatthāya, visuddhatthāya abbhānaṃ.
Chandā dosā bhayā mohā, there ca paribhāsati;
Kāyassa bhedā duppañño, khato upahatindriyo;
Nirayaṃ gacchati dummedho, na ca sikkhāya gāravo.
Na ca āmisaṃ nissāya;
Na ca nissāya puggalaṃ;
Ubho ete vivajjetvā;
Yathādhammo tathā kare.
指控的開始是什麼?中間是什麼?結束是什麼?指控的開始是請求許可,中間是行動,結束是平息。指控有多少根源?多少事由?多少基礎?以多少方式指控?指控有兩個根源,三個事由,五個基礎,以兩種方式指控。指控的兩個根源是什麼?有根據的或無根據的 - 這是指控的兩個根源。指控的三個事由是什麼?親眼所見、聽說、懷疑 - 這是指控的三個事由。指控的五個基礎是什麼?我將適時而非不適時地說,我將如實而非虛假地說,我將溫和而非粗暴地說,我將有益而非無益地說,我將以慈心而非懷恨地說 - 這是指控的五個基礎。 以哪兩種方式指控?以身體指控或以言語指控 - 以這兩種方式指控。 指控者等人的行為 指控者應當如何行事?被指控者應當如何行事?僧團應當如何行事?調查員應當如何行事?指控者應當如何行事?指控者應當立足於五法后指控他人。我將適時而非不適時地說,我將如實而非虛假地說,我將溫和而非粗暴地說,我將有益而非無益地說,我將以慈心而非懷恨地說 - 指控者應當這樣行事。被指控者應當如何行事?被指控者應當遵循兩法。誠實和不動怒 - 被指控者應當這樣行事。僧團應當如何行事?僧團應當瞭解已經進入和未進入的。僧團應當這樣行事。調查員應當如何行事?調查員應當依法、依律、依師教平息那個諍事。調查員應當這樣行事。 布薩為何目的,自恣為何原因? 別住為何目的,治罰為何原因? 摩那埵為何目的,出罪為何原因? 布薩為和合目的,自恣為清凈目的; 別住為摩那埵目的,治罰為懲戒目的; 摩那埵為出罪目的,出罪為清凈目的。 因貪慾、瞋恚、恐懼、愚癡,而辱罵長老; 身壞命終時,愚人感官毀壞, 無智者墮地獄,不尊重學處。 不依靠利養, 不依靠個人, 避開這兩者, 如法而行事。
- Codakassaattajhāpanaṃ
Kodhano upanāhī ca;
Caṇḍo ca paribhāsako;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Upakaṇṇakaṃ jappati jimhaṃ pekkhati;
Vītiharati kummaggaṃ paṭisevati;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Akālena codeti abhūtena;
Pharusena anatthasaṃhitena;
Dosantaro codeti no mettācitto;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Dhammādhammaṃ na jānāti;
Dhammādhammassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Vinayāvinayaṃ na jānāti;
Vinayāvinayassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Bhāsitābhāsitaṃ na jānāti;
Bhāsitābhāsitassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Āciṇṇānāciṇṇaṃ na jānāti;
Āciṇṇānāciṇṇassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Paññattāpaññattaṃ na jānāti;
Paññattāpaññattassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Āpattānāpattiṃ na jānāti;
Āpattānāpattiyā akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Lahukagarukaṃ na jānāti;
Lahukagarukassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Sāvasesānavasesaṃ na jānāti;
Sāvasesānavasesassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Duṭṭhullāduṭṭhullaṃ na jānāti;
Duṭṭhullāduṭṭhullassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Pubbāparaṃ na jānāti;
Pubbāparassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānaṃ.
Anusandhivacanapathaṃ na jānāti;
Anusandhivacanapathassa akovido;
Anāpattiyā āpattīti ropeti;
Tādiso codako jhāpeti attānanti.
Codanākaṇḍaṃ niṭṭhitaṃ.
指控者的自我毀滅 易怒且懷恨, 兇暴又辱罵, 將無罪說成有罪, 這樣的指控者毀滅自己。 在耳邊低語,斜視而望, 行為偏離正道, 將無罪說成有罪, 這樣的指控者毀滅自己。 不當時指控,不如實指控, 粗暴無益地指控, 懷恨而非慈心地指控, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知法與非法, 不通曉法與非法, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知律與非律, 不通曉律與非律, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知所說與未說, 不通曉所說與未說, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知慣例與非慣例, 不通曉慣例與非慣例, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知制定與未制定, 不通曉制定與未制定, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知犯戒與未犯戒, 不通曉犯戒與未犯戒, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知輕罪與重罪, 不通曉輕罪與重罪, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知有餘與無餘, 不通曉有餘與無餘, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知粗重與非粗重, 不通曉粗重與非粗重, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知前後, 不通曉前後, 將無罪說成有罪, 這樣的指控者毀滅自己。 不知語言的連貫, 不通曉語言的連貫, 將無罪說成有罪, 這樣的指控者毀滅自己。 指控章節結束。
Tassuddānaṃ –
Codanā anuvijjā ca, ādi mūlenuposatho;
Gati codanakaṇḍamhi, sāsanaṃ patiṭṭhāpayanti.
其摘要如下: 指控與調查, 開端根源及布薩; 指控章節中, 確立了教法。