B01030304catutthanayo(第四種)

  1. Catutthanayo

  2. Saṅgahitenasaṅgahitapadaniddeso

  3. Samudayasaccena ye dhammā… maggasaccena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

  4. 第四法

  5. 攝與被攝之詞的解說
  6. 集諦所包含的諸法...道諦所包含的諸法,以蘊攝所攝,以處攝所攝,以界攝所攝,由這些法所攝的諸法,以蘊攝所攝,以處攝所攝,以界攝所攝,這些法被幾蘊、幾處、幾界所攝?這些法被一蘊、一處、一界所攝。

  7. Itthindriyena ye dhammā… purisindriyena ye dhammā… sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā… upekkhindriyena ye dhammā… saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā….

Avijjāya ye dhammā… avijjāpaccayā saṅkhārena ye dhammā… saḷāyatanapaccayā phassena ye dhammā… vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā… sokena ye dhammā… paridevena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā… upāyāsena ye dhammā….

Satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā… phassena ye dhammā… cetanāya ye dhammā… adhimokkhena ye dhammā… manasikārena ye dhammā ….

Hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā… āsavehi… saṃyojanehi… ganthehi… oghehi… yogehi… nīvaraṇehi… parāmāsehi… upādānehi… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

Dve saccā pannarasindriyā, ekādasa paṭiccapadā;

Uddhaṃ puna ekādasa, gocchakapadamettha tiṃsavidhāti [tiṃsavidhanti (pī.)].

Saṅgahitenasaṅgahitapadaniddeso catuttho.

  1. 以女根所包含的諸法...以男根所包含的諸法...以樂根所包含的諸法...以苦根所包含的諸法...以喜根所包含的諸法...以憂根所包含的諸法...以舍根所包含的諸法...以信根所包含的諸法...以精進根所包含的諸法...以念根所包含的諸法...以定根所包含的諸法...以慧根所包含的諸法...以未知當知根所包含的諸法...以已知根所包含的諸法...以具知根所包含的諸法.... 以無明所包含的諸法...以無明緣行所包含的諸法...以六處緣觸所包含的諸法...以受緣愛所包含的諸法...以愛緣取所包含的諸法...以業有所包含的諸法...以憂所包含的諸法...以悲所包含的諸法...以苦所包含的諸法...以憂所包含的諸法...以惱所包含的諸法.... 以念處所包含的諸法...以正勤所包含的諸法...以無量所包含的諸法...以五根所包含的諸法...以五力所包含的諸法...以七覺支所包含的諸法...以八聖道所包含的諸法...以觸所包含的諸法...以思所包含的諸法...以勝解所包含的諸法...以作意所包含的諸法.... 以諸因法所包含的諸法...以諸因法及有因法所包含的諸法...以諸因法及因相應法所包含的諸法...以諸漏...以諸結...以諸縛...以諸暴流...以諸軛...以諸蓋...以諸取著...以諸取...以諸煩惱法所包含的諸法...以諸煩惱及可染污法所包含的諸法...以諸煩惱及已染污法所包含的諸法...以諸煩惱及煩惱相應法所包含的諸法,以蘊攝所攝,以處攝所攝,以界攝所攝,由這些法所攝的諸法,以蘊攝所攝,以處攝所攝,以界攝所攝,這些法被幾蘊、幾處、幾界所攝?這些法被一蘊、一處、一界所攝。 二諦與十五根,十一緣起支; 上覆十一支,此中三十品綱目。 攝與被攝之詞的解說第四終。