B01031221(1-99)kusalattika-sauttaradukaṃ (善法-超越對偶)

1-99. Kusalattika-sauttaradukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Kusalaṃ sauttaraṃ dhammaṃ paṭicca kusalo sauttaro dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ sauttaraṃ dhammaṃ paṭicca akusalo sauttaro dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ sauttaraṃ dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. (1)

Kusalaṃ sauttarañca abyākataṃ sauttarañca dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sauttarañca abyākataṃ sauttarañca dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

  2. Kusalo sauttaro dhammo kusalassa sauttarassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo sauttaro dhammo akusalassa sauttarassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato sauttaro dhammo abyākatassa sauttarassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā satta, ārammaṇe nava, adhipatiyā nava…pe… avigate terasa (saṃkhittaṃ).

Anuttarapadaṃ

Hetu-ārammaṇapaccayā

  1. Kusalaṃ anuttaraṃ dhammaṃ paṭicca kusalo anuttaro dhammo uppajjati hetupaccayā. (1)

Abyākataṃ anuttaraṃ dhammaṃ paṭicca abyākato anuttaro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

  1. Kusalo anuttaro dhammo kusalassa anuttarassa dhammassa hetupaccayena paccayo. (1)

Abyākato anuttaro dhammo abyākatassa anuttarassa dhammassa hetupaccayena paccayo. (1)

Abyākato anuttaro dhammo abyākatassa anuttarassa dhammassa ārammaṇapaccayena paccayo. (1)

Abyākato anuttaro dhammo kusalassa anuttarassa dhammassa ārammaṇapaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve…pe… avigate dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-100. Kusalattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Akusalaṃ saraṇaṃ dhammaṃ paṭicca akusalo saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Kusalaṃ araṇaṃ dhammaṃ paṭicca kusalo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ araṇaṃ dhammaṃ paṭicca abyākato araṇo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ araṇañca abyākataṃ araṇañca dhammaṃ paṭicca abyākato araṇo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ araṇaṃ dhammaṃ paṭicca kusalo araṇo dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ araṇaṃ dhammaṃ paṭicca abyākato araṇo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

  2. Kusalo araṇo dhammo kusalassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato araṇo dhammo abyākatassa araṇassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

這是完整的簡體中文直譯: 1-99. 善三法-有上二法 1-7. 緣起分等 四緣 53. 緣善有上法,善有上法由因緣生起...三種。 緣不善有上法,不善有上法由因緣生起...三種。 緣無記有上法,無記有上法由因緣生起。(1) 緣善有上法及無記有上法,無記有上法由因緣生起。(1) 緣不善有上法及無記有上法,無記有上法由因緣生起。(1)(略) 54. 因九,所緣三...乃至...不離去九(略。俱生分乃至相應分亦如緣起分相似)。 55. 善有上法緣善有上法為因緣...三種。 不善有上法緣不善有上法為因緣...三種。 無記有上法緣無記有上法為因緣。(1)(略) 56. 因七,所緣九,增上九...乃至...不離去十三(略)。 無上品 因-所緣緣 57. 緣善無上法,善無上法由因緣生起。(1) 緣無記無上法,無記無上法由因緣生起。(1)(略) 因二,所緣二...乃至...不離去二(略。俱生分乃至相應分亦如緣起分相似)。 58. 善無上法緣善無上法為因緣。(1) 無記無上法緣無記無上法為因緣。(1) 無記無上法緣無記無上法為所緣緣。(1) 無記無上法緣善無上法為所緣緣。(1)(略) 59. 因二,所緣二,增上三,無間二...乃至...不離去二(略)。 (如善三法中的問分,應如是廣說。) 1-100. 善三法-有貪二法 1-7. 緣起分等 四緣 60. 緣不善有貪法,不善有貪法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一。) 61. 緣善無貪法,善無貪法由因緣生起...三種。 緣無記無貪法,無記無貪法由因緣生起。(1) 緣善無貪法及無記無貪法,無記無貪法由因緣生起。(1) 緣善無貪法,善無貪法由所緣緣生起。(1) 緣無記無貪法,無記無貪法由所緣緣生起。(1)(略) 62. 因五,所緣二...乃至...不離去五(略。俱生分乃至相應分亦如緣起分相似)。 63. 善無貪法緣善無貪法為因緣...三種。 無記無貪法緣無記無貪法為因緣。(1)(略)

  1. Hetuyā cattāri, ārammaṇe cattāri…pe… avigate satta (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Kusalattikapiṭṭhidukaṃ niṭṭhitaṃ.

2-100. Vedanāttika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Sukhāya vedanāya sampayuttaṃ saraṇaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto saraṇo dhammo uppajjati hetupaccayā. (1)

Dukkhāya vedanāya sampayuttaṃ saraṇaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto saraṇo dhammo uppajjati hetupaccayā. (1)

Adukkhamasukhāya vedanāya sampayuttaṃ saraṇaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto saraṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

  1. Sukhāya vedanāya sampayutto saraṇo dhammo sukhāya vedanāya sampayuttassa saraṇassa dhammassa hetupaccayena paccayo. (1)

Dukkhāya vedanāya sampayutto saraṇo dhammo dukkhāya vedanāya sampayuttassa saraṇassa dhammassa hetupaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto saraṇo dhammo adukkhamasukhāya vedanāya sampayuttassa saraṇassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā tīṇi, ārammaṇe nava…pe… avigate tīṇi (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

Araṇapadaṃ

Hetupaccayo

  1. Sukhāya vedanāya sampayuttaṃ araṇaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto araṇo dhammo uppajjati hetupaccayā.

Adukkhamasukhāya vedanāya sampayuttaṃ araṇaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto araṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā dve, ārammaṇe tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

  1. Sukhāya vedanāya sampayutto araṇo dhammo sukhāya vedanāya sampayuttassa araṇassa dhammassa hetupaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto araṇo dhammo adukkhamasukhāya vedanāya sampayuttassa araṇassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā dve, ārammaṇe cha…pe… avigate tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

3-100. Vipākattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Vipākadhammadhammaṃ saraṇaṃ dhammaṃ paṭicca vipākadhammadhammo saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Vipākaṃ araṇaṃ dhammaṃ paṭicca vipāko araṇo dhammo uppajjati hetupaccayā… tīṇi.

Vipākadhammadhammaṃ araṇaṃ dhammaṃ paṭicca vipākadhammadhammo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Nevavipākanavipākadhammadhammaṃ araṇaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Vipākaṃ araṇañca nevavipākanavipākadhammadhammaṃ araṇañca dhammaṃ paṭicca vipāko araṇo dhammo uppajjati hetupaccayā… tīṇi.

Vipākadhammadhammaṃ araṇañca nevavipākanavipākadhammadhammaṃ araṇañca dhammaṃ paṭicca nevavipākanavipākadhammadhammo araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

這是完整的簡體中文直譯: 64. 因四,所緣四...乃至...不離去七(略)。 (如善三法中的問分,應如是廣說。) 善三法背二法已竟。 2-100. 受三法-有貪二法 1-7. 緣起分等 四緣 65. 緣與樂受相應有貪法,與樂受相應有貪法由因緣生起。(1) 緣與苦受相應有貪法,與苦受相應有貪法由因緣生起。(1) 緣與不苦不樂受相應有貪法,與不苦不樂受相應有貪法由因緣生起。(1)(略) 66. 因三...乃至...不離去三(略)。 (俱生分乃至相應分亦如緣起分相似。) 67. 與樂受相應有貪法緣與樂受相應有貪法為因緣。(1) 與苦受相應有貪法緣與苦受相應有貪法為因緣。(1) 與不苦不樂受相應有貪法緣與不苦不樂受相應有貪法為因緣。(1)(略) 68. 因三,所緣九...乃至...不離去三(略。如善三法中的問分,應如是廣說)。 無貪品 因緣 69. 緣與樂受相應無貪法,與樂受相應無貪法由因緣生起。 緣與不苦不樂受相應無貪法,與不苦不樂受相應無貪法由因緣生起(略)。 因二,所緣三...乃至...不離去三(略)。 (俱生分乃至相應分亦如緣起分相似)。 70. 與樂受相應無貪法緣與樂受相應無貪法為因緣。(1) 與不苦不樂受相應無貪法緣與不苦不樂受相應無貪法為因緣。(1)(略) 71. 因二,所緣六...乃至...不離去三(略)。 (如善三法中的問分,應如是廣說。) 3-100. 異熟三法-有貪二法 1-7. 緣起分等 四緣 72. 緣異熟法有貪法,異熟法有貪法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一。) 73. 緣異熟無貪法,異熟無貪法由因緣生起...三種。 緣異熟法無貪法,異熟法無貪法由因緣生起...三種。 緣非異熟非異熟法無貪法,非異熟非異熟法無貪法由因緣生起...三種。 緣異熟無貪法及非異熟非異熟法無貪法,異熟無貪法由因緣生起...三種。 緣異熟法無貪法及非異熟非異熟法無貪法,非異熟非異熟法無貪法由因緣生起。(1)(略)

  1. Hetuyā terasa, ārammaṇe pañca…pe… avigate terasa (saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

  2. Vipāko araṇo dhammo vipākassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Vipākadhammadhammo araṇo dhammo vipākadhammadhammassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Nevavipākanavipākadhammadhammo araṇo dhammo nevavipākanavipākadhammadhammassa araṇassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā satta, ārammaṇe nava…pe… avigate terasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

4-100. Upādinnattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Anupādinnupādāniyaṃ saraṇaṃ dhammaṃ paṭicca anupādinnupādāniyo saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

  1. Upādinnupādāniyaṃ araṇaṃ dhammaṃ paṭicca upādinnupādāniyo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Anupādinnupādāniyaṃ araṇaṃ dhammaṃ paṭicca anupādinnupādāniyo araṇo dhammo uppajjati hetupaccayā. (1)

Anupādinnaanupādāniyaṃ araṇaṃ dhammaṃ paṭicca anupādinnaanupādāniyo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Upādinnupādāniyaṃ araṇañca anupādinnupādāniyaṃ araṇañca dhammaṃ paṭicca anupādinnupādāniyo araṇo dhammo uppajjati hetupaccayā. (1)

Anupādinnupādāniyaṃ araṇañca anupādinnaanupādāniyaṃ araṇañca dhammaṃ paṭicca anupādinnupādāniyo araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava (saṃkhittaṃ). (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

  2. Upādinnupādāniyo araṇo dhammo upādinnupādāniyassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Anupādinnupādāniyo araṇo dhammo anupādinnupādāniyassa araṇassa dhammassa hetupaccayena paccayo. (1)

Anupādinnaanupādāniyo araṇo dhammo anupādinnaanupādāniyassa araṇassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā satta, ārammaṇe cha…pe… avigate tevīsa.

(Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

5-100. Saṃkiliṭṭhattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Saṃkiliṭṭhasaṃkilesikaṃ saraṇaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Asaṃkiliṭṭhasaṃkilesikaṃ araṇaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko araṇo dhammo uppajjati hetupaccayā. (1)

Asaṃkiliṭṭhaasaṃkilesikaṃ araṇaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko araṇo dhammo uppajjati hetupaccayā… tīṇi.

Asaṃkiliṭṭhasaṃkilesikaṃ araṇañca asaṃkiliṭṭhaasaṃkilesikaṃ araṇañca dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ). (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

這是完整的簡體中文直譯: 74. 因十三,所緣五...乃至...不離去十三(略)。(俱生分乃至相應分亦如緣起分相似)。 75. 異熟無貪法,異熟無貪法由因緣生起...三種。 異熟法有貪法,異熟法有貪法由因緣生起...三種。 非異熟非異熟法有貪法,非異熟非異熟法有貪法由因緣生起。(1)(略)。 76. 因七,所緣九...乃至...不離去十三(略)。 (如善三法中的問分,應如是廣說。) 4-100. 所取三法-有貪二法 1-7. 緣起分等 四緣 77. 緣非所取法有貪法,非所取法有貪法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一。) 78. 所取法有貪法,所取法有貪法由因緣生起...三種。 非所取法有貪法,非所取法有貪法由因緣生起。(1) 非所取非所取法有貪法,非所取非所取法有貪法由因緣生起...三種。 所取法有貪法及非所取法有貪法,非所取法有貪法由因緣生起。(1) 非所取法有貪法及非所取非所取法有貪法,非所取法有貪法由因緣生起。(1)(略)。 79. 因九,所緣三...乃至...不離去九(略)。(俱生分乃至相應分亦如緣起分相似)。 80. 所取法有貪法,所取法有貪法由因緣生起...三種。 非所取法有貪法,非所取法有貪法由因緣生起。(1) 非所取非所取法有貪法,非所取非所取法有貪法由因緣生起...三種(略)。 81. 因七,所緣六...乃至...不離去二十五。 (略。如善三法中的問分,應如是廣說。) 5-100. 受污三法-有貪二法 1-7. 緣起分等 四緣 82. 污染的污垢法,緣污染的污垢法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一。) 83. 非污染的污垢法,緣非污染的污垢法由因緣生起。(1) 非污染的污垢法,緣非污染的污垢法由因緣生起...三種。 非污染的污垢法及非污染的污垢法,非污染的污垢法由因緣生起。(1)(略)。 84. 因五,所緣二...乃至...不離去五(略)。(俱生分乃至相應分亦如緣起分相似)。

  1. Asaṃkiliṭṭhasaṃkilesiko araṇo dhammo asaṃkiliṭṭhasaṃkilesikassa araṇassa dhammassa hetupaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko araṇo dhammo asaṃkiliṭṭhaasaṃkilesikassa araṇassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā cattāri, ārammaṇe tīṇi…pe… avigate satta (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

6-100. Vitakkattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

  1. Savitakkasavicāraṃ saraṇaṃ dhammaṃ paṭicca savitakkasavicāro saraṇo dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ saraṇaṃ dhammaṃ paṭicca avitakkavicāramatto saraṇo dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ saraṇaṃ dhammaṃ paṭicca savitakkasavicāro saraṇo ca avitakkavicāramatto saraṇo ca dhammā uppajjanti hetupaccayā. (3)

Avitakkavicāramattaṃ saraṇaṃ dhammaṃ paṭicca savitakkasavicāro saraṇo dhammo uppajjati hetupaccayā. (1)

Savitakkasavicāraṃ saraṇañca avitakkavicāramattaṃ saraṇañca dhammaṃ paṭicca savitakkasavicāro saraṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

  1. Savitakkasavicāraṃ araṇaṃ dhammaṃ paṭicca savitakkasavicāro araṇo dhammo uppajjati hetupaccayā… satta.

Avitakkavicāramattaṃ araṇaṃ dhammaṃ paṭicca avitakkavicāramatto araṇo dhammo uppajjati hetupaccayā … pañca.

Avitakkaavicāraṃ araṇaṃ dhammaṃ paṭicca avitakkaavicāro araṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

  1. Hetuyā sattatiṃsa…pe… avigate sattatiṃsa (saṃkhittaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ).

7-100. Pītittika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

  1. Pītisahagataṃ saraṇaṃ dhammaṃ paṭicca pītisahagato saraṇo dhammo uppajjati hetupaccayā… tīṇi.

Sukhasahagataṃ saraṇaṃ dhammaṃ paṭicca sukhasahagato saraṇo dhammo uppajjati hetupaccayā… tīṇi.

Upekkhāsahagataṃ saraṇaṃ dhammaṃ paṭicca upekkhāsahagato saraṇo dhammo uppajjati hetupaccayā. (1)

Pītisahagataṃ saraṇañca sukhasahagataṃ saraṇañca dhammaṃ paṭicca pītisahagato saraṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

Hetuyā dasa…pe… avigate dasa (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

  1. Pītisahagato saraṇo dhammo pītisahagatassa saraṇassa dhammassa hetupaccayena paccayo… tīṇi.

Sukhasahagato saraṇo dhammo sukhasahagatassa saraṇassa dhammassa hetupaccayena paccayo… tīṇi.

Upekkhāsahagato saraṇo dhammo upekkhāsahagatassa saraṇassa dhammassa hetupaccayena paccayo. (1)

Pītisahagato saraṇo ca sukhasahagato saraṇo ca dhammā pītisahagatassa saraṇassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā dasa, ārammaṇe soḷasa…pe… avigate dasa (saṃkhittaṃ). (Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

  2. Pītisahagataṃ araṇaṃ dhammaṃ paṭicca pītisahagato araṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā dasa…pe… avigate dasa (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi tattakāva pañhā.)

8-100. Dassanattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

這是完整的簡體中文直譯: 85. 非污染的污垢法緣非污染的污垢法為因緣。(1) 非污染非污垢法緣非污染非污垢法為因緣...三種(略)。 86. 因四,所緣三...乃至...不離去七(略)。 (如善三法中的問分,應如是廣說。) 6-100. 尋三法-有貪二法 1-7. 緣起分等 四緣 因緣 87. 緣有尋有伺有貪法,有尋有伺有貪法由因緣生起。緣有尋有伺有貪法,無尋唯伺有貪法由因緣生起。緣有尋有伺有貪法,有尋有伺有貪法及無尋唯伺有貪法由因緣生起。(3) 緣無尋唯伺有貪法,有尋有伺有貪法由因緣生起。(1) 緣有尋有伺有貪法及無尋唯伺有貪法,有尋有伺有貪法由因緣生起。(1)(略) 88. 因五...乃至...不離去五(略)。 (俱生分乃至問分中一切皆廣說。) 89. 緣有尋有伺無貪法,有尋有伺無貪法由因緣生起...七種。 緣無尋唯伺無貪法,無尋唯伺無貪法由因緣生起...五種。 緣無尋無伺無貪法,無尋無伺無貪法由因緣生起(略)。 90. 因三十七...乃至...不離去三十七(略)。(俱生分乃至問分亦應廣說)。 7-100. 喜三法-有貪二法 1-7. 緣起分等 四緣 91. 緣俱喜有貪法,俱喜有貪法由因緣生起...三種。 緣俱樂有貪法,俱樂有貪法由因緣生起...三種。 緣俱舍有貪法,俱舍有貪法由因緣生起。(1) 緣俱喜有貪法及俱樂有貪法,俱喜有貪法由因緣生起...三種(略)。 因十...乃至...不離去十(略)。 (俱生分乃至相應分亦如緣起分相似。) 92. 俱喜有貪法緣俱喜有貪法為因緣...三種。 俱樂有貪法緣俱樂有貪法為因緣...三種。 俱舍有貪法緣俱舍有貪法為因緣。(1) 俱喜有貪法及俱樂有貪法緣俱喜有貪法為因緣...三種(略)。 93. 因十,所緣十六...乃至...不離去十(略)。(如善三法中的問分,應如是廣說)。 94. 緣俱喜無貪法,俱喜無貪法由因緣生起(略)。 因十...乃至...不離去十(略)。 (俱生分乃至問分中問題亦如是。) 8-100. 見三法-有貪二法 1-7. 緣起分等 四緣

  1. Dassanena pahātabbaṃ saraṇaṃ dhammaṃ paṭicca dassanena pahātabbo saraṇo dhammo uppajjati hetupaccayā. (1)

Bhāvanāya pahātabbaṃ saraṇaṃ dhammaṃ paṭicca bhāvanāya pahātabbo saraṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

  1. Nevadassanena nabhāvanāya pahātabbaṃ araṇaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo araṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

9-100. Dassanahetuttika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Dassanena pahātabbahetukaṃ saraṇaṃ dhammaṃ paṭicca…pe… bhāvanāya pahātabbahetukaṃ saraṇaṃ dhammaṃ paṭicca…pe… nevadassanena nabhāvanāya pahātabbahetukaṃ saraṇaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

10-100. Ācayagāmittika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetu-ārammaṇapaccayā

  1. Ācayagāmiṃ saraṇaṃ dhammaṃ paṭicca ācayagāmī saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Ācayagāmiṃ araṇaṃ dhammaṃ paṭicca ācayagāmī araṇo dhammo uppajjati hetupaccayā… tīṇi.

Apacayagāmiṃ araṇaṃ dhammaṃ paṭicca apacayagāmī araṇo dhammo uppajjati hetupaccayā… tīṇi.

Nevācayagāmināpacayagāmiṃ araṇaṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī araṇo dhammo uppajjati hetupaccayā. (1)

Ācayagāmiṃ araṇañca nevācayagāmināpacayagāmiṃ araṇañca dhammaṃ paṭicca nevācayagāmināpacayagāmī araṇo dhammo uppajjati hetupaccayā. (1)

Apacayagāmiṃ araṇañca nevācayagāmināpacayagāmiṃ araṇañca dhammaṃ paṭicca nevācayagāmināpacayagāmī araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ). (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

  2. Ācayagāmī araṇo dhammo ācayagāmissa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Apacayagāmī araṇo dhammo apacayagāmissa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Nevācayagāmināpacayagāmī araṇo dhammo nevācayagāmināpacayagāmissa araṇassa dhammassa hetupaccayena paccayo. (1)

Ācayagāmī araṇo dhammo ācayagāmissa araṇassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

  1. Hetuyā satta, ārammaṇe satta, adhipatiyā dasa, anantare cha…pe… avigate terasa. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

11-100. Sekkhattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Nevasekkhanāsekkhaṃ saraṇaṃ dhammaṃ paṭicca nevasekkhanāsekkho saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

這是完整的簡體中文直譯: 95. 依見可捨棄之法,可捨棄之法由因緣生起。(1) 依修習可捨棄之法,可捨棄之法由因緣生起。(1)(略)。 因二...乃至...不離去二(略)。 (俱生分乃至問分中一切皆廣說)。 96. 依非見非修習可捨棄之法,可捨棄之法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一)。 9-100. 見因法-有貪二法 1-7. 緣起分等 因緣 97. 依見可捨棄之因緣法...乃至...依修習可捨棄之因緣法...乃至...依非見非修習可捨棄之因緣法,可捨棄之因緣法由因緣生起(略)。 10-100. 依賴法-有貪二法 1-7. 緣起分等 因緣-所緣緣 98. 依賴法,緣依賴法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一)。 99. 依賴法,緣依賴法由因緣生起...三種。 依失法,緣依失法由因緣生起...三種。 依非依賴非失法,緣依非依賴非失法由因緣生起。(1) 依賴法及非依賴失法,緣非依賴失法由因緣生起。(1) 依失法及非依賴失法,緣非依賴失法由因緣生起。(1)(略)。 100. 因九,所緣三,主導九...乃至...不離去九(略)。(俱生分乃至相應分亦如緣起分)。 101. 依賴法,緣依賴法為因緣...三種。 依失法,緣依失法為因緣...三種。 依非依賴非失法,緣依非依賴非失法為因緣。(1) 依賴法,緣依賴法為因緣(略)。 102. 因七,所緣七,主導十,其間六...乃至...不離去十三。(略)。 (如善三法中的問分,應如是廣說。) 11-100. 學者法-有貪二法 1-7. 緣起分等 因緣 103. 依非學者非非學者法,可捨棄之法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一)。

  1. Sekkhaṃ araṇaṃ dhammaṃ paṭicca sekkho araṇo dhammo uppajjati hetupaccayā. Sekkhaṃ araṇaṃ dhammaṃ paṭicca nevasekkhanāsekkho araṇo dhammo uppajjati hetupaccayā. Sekkhaṃ araṇaṃ dhammaṃ paṭicca sekkho araṇo ca nevasekkhanāsekkho araṇo ca dhammā uppajjanti hetupaccayā. (3)

Asekkhaṃ araṇaṃ dhammaṃ paṭicca asekkho araṇo dhammo uppajjati hetupaccayā… tīṇi.

Nevasekkhanāsekkhaṃ araṇaṃ dhammaṃ paṭicca nevasekkhanāsekkho araṇo dhammo uppajjati hetupaccayā. (1)

Sekkhaṃ araṇañca nevasekkhanāsekkhaṃ araṇañca dhammaṃ…pe… hetupaccayā.

Asekkhaṃ araṇañca nevasekkhanāsekkhaṃ araṇañca dhammaṃ paṭicca nevasekkhanāsekkho araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava.

(Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

  1. Sekkho araṇo dhammo sekkhassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Asekkho araṇo dhammo asekkhassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Nevasekkhanāsekkho araṇo dhammo nevasekkhanāsekkhassa araṇassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

  1. Hetuyā satta, ārammaṇe pañca, adhipatiyā nava, anantare aṭṭha…pe… avigate terasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

11 -100. Parittattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Parittaṃ saraṇaṃ dhammaṃ paṭicca paritto saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

  1. Parittaṃ araṇaṃ dhammaṃ paṭicca paritto araṇo dhammo uppajjati hetupaccayā… tīṇi.

Mahaggataṃ araṇaṃ dhammaṃ paṭicca mahaggato araṇo dhammo uppajjati hetupaccayā… tīṇi.

Appamāṇaṃ araṇaṃ dhammaṃ paṭicca appamāṇo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Parittaṃ araṇañca mahaggataṃ araṇañca dhammaṃ paṭicca paritto araṇo dhammo uppajjati hetupaccayā… tīṇi.

Parittaṃ araṇañca appamāṇaṃ araṇañca dhammaṃ paṭicca paritto araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

  1. Hetuyā terasa, ārammaṇe pañca…pe… avigate terasa.

(Saṃkhittaṃ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāro.)

13 -100. Parittārammaṇattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Parittārammaṇaṃ saraṇaṃ dhammaṃ paṭicca parittārammaṇo saraṇo dhammo uppajjati hetupaccayā. (1)

Mahaggatārammaṇaṃ saraṇaṃ dhammaṃ paṭicca mahaggatārammaṇo saraṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

  1. Parittārammaṇaṃ araṇaṃ dhammaṃ paṭicca parittārammaṇo araṇo dhammo uppajjati hetupaccayā. (1)

Mahaggatārammaṇaṃ araṇaṃ dhammaṃ paṭicca mahaggatārammaṇo araṇo dhammo uppajjati hetupaccayā. (1)

Appamāṇārammaṇaṃ araṇaṃ dhammaṃ paṭicca appamāṇārammaṇo araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

14 -100. Hīnattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

這是完整的簡體中文直譯: 104. 依學者之法,學者之法由因緣生起。依學者之法,依非學者之法,學者之法及非學者之法由因緣生起。(3) 依非學者之法,非學者之法由因緣生起...三種。 依非學者非學者之法,由非學者之法生起。(1) 依學者之法及非學者之法之法...乃至...依因緣生起。 依非學者之法及非學者之法之法由非學者之法生起。(1)(略)。 105. 因九,所緣三...乃至...不離去九。(略)。 (略。俱生分乃至相應分亦如緣起分相似)。 106. 學者之法,緣學者之法為因緣...三種。 非學者之法,緣非學者之法為因緣...三種。 非學者非學者之法,緣非學者非學者之法為因緣。(1)(略)。 107. 因七,所緣五,主導九,其間八...乃至...不離去十三(略)。 (如善三法中的問分,應如是廣說)。 11-100. 微小法-有貪二法 1-7. 緣起分等 因緣 108. 微小之法,緣微小之法由因緣生起(略)。 因一...乃至...不離去一(略)。 (俱生分乃至問分中一切皆一)。 109. 微小之法,緣微小之法由因緣生起...三種。 大之法,緣大之法由因緣生起...三種。 無量之法,緣無量之法由因緣生起...三種。 微小之法及大之法,緣微小之法由因緣生起...三種。 微小之法及無量之法,緣微小之法由因緣生起。(1)(略)。 110. 因十三,所緣五...乃至...不離去十三。(略)。 (略。俱生分乃至問分中一切皆廣說)。 13-100. 微小所緣法-有貪二法 1-7. 緣起分等 因緣 111. 微小所緣法,緣微小所緣法由因緣生起。(1) 大所緣法,緣大所緣法由因緣生起。(1)(略)。 因二...乃至...不離去二(略)。 (俱生分乃至問分中一切皆廣說)。 112. 微小所緣法,緣微小所緣法由因緣生起。(1) 大所緣法,緣大所緣法由因緣生起。(1) 無量所緣法,緣無量所緣法由因緣生起。(1)(略)。 因三...乃至...不離去三(略)。 (俱生分乃至問分中一切皆廣說)。 14-100. 低劣法-有貪二法 1-7. 緣起分等 因緣

  1. Hīnaṃ saraṇaṃ dhammaṃ paṭicca hīno saraṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

  1. Majjhimaṃ araṇaṃ dhammaṃ paṭicca majjhimo araṇo dhammo uppajjati hetupaccayā. (1)

Paṇītaṃ araṇaṃ dhammaṃ paṭicca paṇīto araṇo dhammo uppajjati hetupaccayā… tīṇi.

Majjhimaṃ araṇañca paṇītaṃ araṇañca dhammaṃ paṭicca majjhimo araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

15-100. Micchattaniyatattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Micchattaniyataṃ saraṇaṃ dhammaṃ paṭicca micchattaniyato saraṇo dhammo uppajjati hetupaccayā. (1)

Aniyataṃ saraṇaṃ dhammaṃ paṭicca aniyato saraṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

  1. Sammattaniyataṃ araṇaṃ dhammaṃ paṭicca sammattaniyato araṇo dhammo uppajjati hetupaccayā. Sammattaniyataṃ araṇaṃ dhammaṃ paṭicca aniyato araṇo dhammo uppajjati hetupaccayā. Sammattaniyataṃ araṇaṃ dhammaṃ paṭicca sammattaniyato araṇo ca aniyato araṇo ca dhammā uppajjanti hetupaccayā. (3)

Aniyataṃ araṇaṃ dhammaṃ paṭicca aniyato araṇo dhammo uppajjati hetupaccayā. (1)

Sammattaniyataṃ araṇañca aniyataṃ araṇañca dhammaṃ paṭicca aniyato araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ). (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

16-100. Maggārammaṇattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Maggārammaṇaṃ araṇaṃ dhammaṃ paṭicca maggārammaṇo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Maggahetukaṃ araṇaṃ dhammaṃ paṭicca maggahetuko araṇo dhammo uppajjati hetupaccayā… tīṇi.

Maggādhipatiṃ araṇaṃ dhammaṃ paṭicca maggādhipati araṇo dhammo uppajjati hetupaccayā… pañca.

Maggārammaṇaṃ araṇañca maggādhipatiṃ araṇañca dhammaṃ paṭicca maggārammaṇo araṇo dhammo uppajjati hetupaccayā… tīṇi.

Maggahetukaṃ araṇañca maggādhipatiṃ araṇañca dhammaṃ paṭicca maggahetuko araṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

Hetuyā sattarasa…pe… avigate sattarasa (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

  1. Maggārammaṇo araṇo dhammo maggārammaṇassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Maggahetuko araṇo dhammo maggahetukassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Maggādhipati araṇo dhammo maggādhipatissa araṇassa dhammassa hetupaccayena paccayo… pañca.

Maggārammaṇo araṇo ca maggādhipati araṇo ca dhammā maggārammaṇassa araṇassa dhammassa hetupaccayena paccayo… tīṇi.

Maggahetuko araṇo ca maggādhipati araṇo ca dhammā maggahetukassa araṇassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

  1. Hetuyā sattarasa, ārammaṇe nava…pe… avigate sattarasa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

17-100. Uppannattika-saraṇadukaṃ

  1. Pañhāvāro

Hetu-ārammaṇapaccayā

這是完整的簡體中文直譯: 113. 依低劣之法,低劣之法由因緣生起(略)。 因一...乃至...不離去一(略)。 114. 依中等之法,中等之法由因緣生起。(1) 依優越之法,優越之法由因緣生起...三種。 依中等之法及優越之法之法,中等之法由因緣生起。(1)(略)。 因五...乃至...不離去五(略)。 (俱生分乃至問分中一切皆廣說)。 15-100. 錯誤固定法-有貪二法 1-7. 緣起分等 因緣 115. 依錯誤固定之法,錯誤固定之法由因緣生起。(1) 依不固定之法,不固定之法由因緣生起。(1)(略)。 因二...乃至...不離去二(略)。 (俱生分乃至問分中一切皆廣說)。 116. 依正當固定之法,正當固定之法由因緣生起。依正當固定之法,不固定之法由因緣生起。依正當固定之法,正當固定之法及不固定之法由因緣生起。(3) 依不固定之法,不固定之法由因緣生起。(1) 依正當固定之法及不固定之法之法,不固定之法由因緣生起。(1)(略)。 因五,所緣二...乃至...不離去五(略)。(俱生分乃至問分中應廣說)。 16-100. 道所緣法-有貪二法 1-7. 緣起分等 因緣 117. 依道所緣法,道所緣法由因緣生起...三種。 依道因法,道因法由因緣生起...三種。 依道主導法,道主導法由因緣生起...五種。 依道所緣法及道主導法之法,道所緣法由因緣生起...三種。 依道因法及道主導法之法,道因法由因緣生起...三種(略)。 因十七...乃至...不離去十七(略)。 (俱生分乃至相應分亦如緣起分)。 118. 道所緣法由道所緣法的因緣生起...三種。 依道因法,道因法由道因法的因緣生起...三種。 依道主導法,道主導法由道主導法的因緣生起...五種。 依道所緣法及道主導法之法,道所緣法由道所緣法的因緣生起...三種。 依道因法及道主導法之法,道因法由道因法的因緣生起...三種(略)。 119. 因十七,所緣九...乃至...不離去十七(略)。 (如善三法中的問分,應如是廣說)。 17-100. 發生法-有貪二法 7. 問分 因-所緣緣

  1. Uppanno saraṇo dhammo uppannassa saraṇassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā dve, sahajāte aññamaññe nissaye ekaṃ, upanissaye dve, kamme…pe… sampayutte ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

  1. Uppanno araṇo dhammo uppannassa araṇassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe tīṇi, adhipatiyā tīṇi…pe… upanissaye tīṇi…pe… avigate ekaṃ (saṃkhittaṃ).

18-100. Atītattika-saraṇadukaṃ

  1. Pañhāvāro

Hetupaccayo

  1. Paccuppanno saraṇo dhammo paccuppannassa saraṇassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe tīṇi, adhipatiyā tīṇi…pe… upanissaye tīṇi…pe… avigate ekaṃ (saṃkhittaṃ).

  1. Paccuppanno araṇo dhammo paccuppannassa araṇassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe tīṇi…pe… avigate ekaṃ (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

19-100. Atītārammaṇattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetu-ārammaṇapaccayā

  1. Atītārammaṇaṃ saraṇaṃ dhammaṃ paṭicca atītārammaṇo saraṇo dhammo uppajjati hetupaccayā. (1)

Anāgatārammaṇaṃ saraṇaṃ dhammaṃ paṭicca anāgatārammaṇo saraṇo dhammo uppajjati hetupaccayā. (1)

Paccuppannārammaṇaṃ saraṇaṃ dhammaṃ paṭicca paccuppannārammaṇo saraṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

(Sahajātavārampi …pe… pañhāvārampi sabbattha vitthāretabbaṃ.)

  1. Atītārammaṇaṃ araṇaṃ dhammaṃ paṭicca atītārammaṇo araṇo dhammo uppajjati hetupaccayā. (1)

Anāgatārammaṇaṃ araṇaṃ dhammaṃ paṭicca anāgatārammaṇo araṇo dhammo uppajjati hetupaccayā. (1)

Paccuppannārammaṇaṃ araṇaṃ dhammaṃ paṭicca paccuppannārammaṇo araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

  1. Atītārammaṇo araṇo dhammo atītārammaṇassa araṇassa dhammassa hetupaccayena paccayo. (1)

Anāgatārammaṇo araṇo dhammo anāgatārammaṇassa araṇassa dhammassa hetupaccayena paccayo. (1)

Paccuppannārammaṇo araṇo dhammo paccuppannārammaṇassa araṇassa dhammassa hetupaccayena paccayo. (1)

Atītārammaṇo araṇo dhammo atītārammaṇassa araṇassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)

  1. Hetuyā tīṇi, ārammaṇe nava…pe… avigate tīṇi (saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ).

20-100. Ajjhattattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Ajjhattaṃ saraṇaṃ dhammaṃ paṭicca ajjhatto saraṇo dhammo uppajjati hetupaccayā.

Bahiddhā saraṇaṃ dhammaṃ paṭicca bahiddhā saraṇo dhammo uppajjati hetupaccayā.

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

  1. Ajjhattaṃ araṇaṃ dhammaṃ paṭicca ajjhatto araṇo dhammo uppajjati hetupaccayā. (1)

Bahiddhā araṇaṃ dhammaṃ paṭicca bahiddhā araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

21-100. Ajjhattārammaṇattika-saraṇadukaṃ

1-

這是完整的簡體中文直譯: 120. 依生起之法,生起之法由因緣生起(略)。 因一,所緣二,主導二,俱生相互依賴一,近依二,于業...乃至...相應一...乃至...不離去一(略)。 121. 依生起之法,生起之法由因緣生起(略)。 因一,所緣三,主導三...乃至...近依三...乃至...不離去一(略)。 18-100. 過去法-有貪二法 7. 問分 因緣 122. 依現前之法,現前之法由因緣生起(略)。 因一,所緣三,主導三...乃至...近依三...乃至...不離去一(略)。 123. 依現前之法,現前之法由因緣生起(略)。 因一,所緣三...乃至...不離去一(略)。 (如善三法中的問分,應如是廣說)。 19-100. 過去所緣法-有貪二法 1-7. 緣起分等 因-所緣緣 124. 依過去所緣法,過去所緣法由因緣生起。(1) 依未來所緣法,未來所緣法由因緣生起。(1) 依現前所緣法,現前所緣法由因緣生起。(1)(略)。 因三...乃至...不離去三(略)。 (俱生分乃至問分中一切皆廣說)。 125. 依過去所緣法,過去所緣法由因緣生起。(1) 依未來所緣法,未來所緣法由因緣生起。(1) 依現前所緣法,現前所緣法由因緣生起。(1)(略)。 因三...乃至...不離去三(略)。 (俱生分乃至相應分亦如緣起分)。 126. 依過去所緣法,過去所緣法由過去所緣法的因緣生起。(1) 依未來所緣法,未來所緣法由未來所緣法的因緣生起。(1) 依現前所緣法,現前所緣法由現前所緣法的因緣生起。(1) 依過去所緣法,過去所緣法由過去所緣法的所緣生起。(略)。 127. 因三,所緣九...乃至...不離去三(略)。(如善三法中的問分,應如是廣說)。 20-100. 內在法-有貪二法 1-7. 緣起分等 因緣 128. 依內在之法,內在之法由因緣生起。 依外在之法,外在之法由因緣生起。 因二...乃至...不離去二(略)。 (俱生分乃至問分中一切皆廣說)。 129. 依內在之法,內在之法由因緣生起。(1) 依外在之法,外在之法由因緣生起。(1)(略)。 因二...乃至...不離去二(略)。 (俱生分乃至問分中一切皆廣說)。

  1. Paṭiccavārādi

Hetupaccayo

  1. Ajjhattārammaṇaṃ saraṇaṃ dhammaṃ paṭicca ajjhattārammaṇo saraṇo dhammo uppajjati hetupaccayā. (1)

Bahiddhārammaṇaṃ saraṇaṃ dhammaṃ paṭicca bahiddhārammaṇo saraṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

  1. Ajjhattārammaṇaṃ araṇaṃ dhammaṃ paṭicca ajjhattārammaṇo araṇo dhammo uppajjati hetupaccayā. (1)

Bahiddhārammaṇaṃ araṇaṃ dhammaṃ paṭicca bahiddhārammaṇo araṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

22-100. Sanidassanattika-saraṇadukaṃ

1-7. Paṭiccavārādi

Hetupaccayo

  1. Anidassanaappaṭighaṃ saraṇaṃ dhammaṃ paṭicca anidassanaappaṭigho saraṇo dhammo uppajjati hetupaccayā (sabbattha ekaṃ).

Anidassanaappaṭighaṃ araṇaṃ dhammaṃ paṭicca anidassanaappaṭigho araṇo dhammo uppajjati hetupaccayā… satta (saṃkhittaṃ).

  1. Hetuyā ekavīsa…pe… avigate ekavīsa (saṃkhittaṃ). (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

這是完整的簡體中文直譯: 7. 緣起分等 因緣 130. 依內在所緣法,內在所緣法由因緣生起。(1) 依外在所緣法,外在所緣法由因緣生起。(1)(略)。 因二...乃至...不離去二(略)。 (俱生分乃至問分中一切皆廣說)。 131. 依內在所緣法,內在所緣法由因緣生起。(1) 依外在所緣法,外在所緣法由因緣生起。(1)(略)。 因二...乃至...不離去二(略)。 (俱生分乃至問分中一切皆廣說)。 22-100. 無顯現法-有貪二法 1-7. 緣起分等 因緣 132. 依無顯現無牴觸之法,無顯現無牴觸之法由因緣生起(處處皆一)。 依無顯現無牴觸之法,無顯現無牴觸之法由因緣生起...七種(略)。 133. 因二十...乃至...不離去二十(略)。(俱生分乃至相應分亦如緣起分)。

  1. Anidassanaappaṭigho araṇo dhammo anidassanaappaṭighassa araṇassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

Hetuyā satta, ārammaṇe tīṇi…pe… avigate pañcavīsa (saṃkhittaṃ).

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Sanidassanattikasaraṇadukaṃ niṭṭhitaṃ.

Dhammānulome tikadukapaṭṭhānaṃ niṭṭhitaṃ.

Catuttho bhāgo niṭṭhito.

這是完整的簡體中文直譯: 134. 依無顯現無牴觸之法,無顯現無牴觸之法由無顯現無牴觸法的因緣生起(略)。 因七,所緣三...乃至...不離去二十五(略)。 (如善三法中的問分,應如是廣說。) 無顯現法-有貪二法已結束。 法順序三法二法發趣已結束。 第四部分已結束。