B01010515atthāpattisamuṭṭhānaṃ(意義的產生)c3.5s

Atthāpattisamuṭṭhānaṃ

  1. Pārājikaṃ

  2. Atthāpatti acittako āpajjati, sacittako vuṭṭhāti. Atthāpatti sacittako āpajjati, acittako vuṭṭhāti. Atthāpatti acittako āpajjati, acittako vuṭṭhāti. Atthāpatti sacittako āpajjati, sacittako vuṭṭhāti. Atthāpatti kusalacitto āpajjati, kusalacitto vuṭṭhāti. Atthāpatti kusalacitto āpajjati, akusalacitto vuṭṭhāti. Atthāpatti kusalacitto āpajjati, abyākatacitto vuṭṭhāti. Atthāpatti akusalacitto āpajjati, kusalacitto vuṭṭhāti. Atthāpatti akusalacitto āpajjati, akusalacitto vuṭṭhāti. Atthāpatti akusalacitto āpajjati, abyākatacitto vuṭṭhāti. Atthāpatti abyākatacitto āpajjati, kusalacitto vuṭṭhāti. Atthāpatti abyākatacitto āpajjati, akusalacitto vuṭṭhāti. Atthāpatti abyākatacitto āpajjati, abyākatacitto vuṭṭhāti.

Paṭhamaṃ pārājikaṃ katihi samuṭṭhānehi samuṭṭhāti? Paṭhamaṃ pārājikaṃ ekena samuṭṭhānena samuṭṭhāti. Kāyato ca cittato ca samuṭṭhāti, na vācato.

Dutiyaṃ pārājikaṃ katihi samuṭṭhānehi samuṭṭhāti? Dutiyaṃ pārājikaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Tatiyaṃ pārājikaṃ katihi samuṭṭhānehi samuṭṭhāti? Tatiyaṃ pārājikaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Catutthaṃ pārājikaṃ katihi samuṭṭhānehi samuṭṭhāti? Catutthaṃ pārājikaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti , na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Cattāro pārājikā niṭṭhitā.

  1. Saṅghādisesaṃ

這些是犯戒的起因 波羅夷 有的犯戒是無意識地犯,有意識地出。有的犯戒是有意識地犯,無意識地出。有的犯戒是無意識地犯,無意識地出。有的犯戒是有意識地犯,有意識地出。有的犯戒是善心地犯,善心地出。有的犯戒是善心地犯,不善心地出。有的犯戒是善心地犯,無記心地出。有的犯戒是不善心地犯,善心地出。有的犯戒是不善心地犯,不善心地出。有的犯戒是不善心地犯,無記心地出。有的犯戒是無記心地犯,善心地出。有的犯戒是無記心地犯,不善心地出。有的犯戒是無記心地犯,無記心地出。 第一波羅夷由幾種因緣而起?第一波羅夷由一種因緣而起。由身和心而起,不由語。 第二波羅夷由幾種因緣而起?第二波羅夷由三種因緣而起 - 或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 第三波羅夷由幾種因緣而起?第三波羅夷由三種因緣而起 - 或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 第四波羅夷由幾種因緣而起?第四波羅夷由三種因緣而起 - 或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 四波羅夷結束。 僧殘

  1. Upakkamitvā asuciṃ mocentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Upakkamitvā asuciṃ mocentassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato.

Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato.

Mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti…pe….

Sañcarittaṃ samāpajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Sañcarittaṃ samāpajjantassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā vācato samuṭṭhāti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti , na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti.

Saññācikāya kuṭiṃ kārāpentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Saññācikāya kuṭiṃ kārāpentassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti…pe….

Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti…pe….

Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti…pe….

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti…pe….

Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti.

Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjantānaṃ saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjantānaṃ saṅghādiseso ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti.

Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti.

Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti? Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti.

Terasa saṅghādisesā niṭṭhitā.

  1. …Pe… anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ katihi samuṭṭhānehi samuṭṭhāti? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato.

Sekhiyā niṭṭhitā.

  1. Pārājikādi

故意射精者的僧殘罪由幾種因緣而起?故意射精者的僧殘罪由一種因緣而起 - 由身和心而起,不由語。 與女人身體接觸者的僧殘罪由幾種因緣而起?與女人身體接觸者的僧殘罪由一種因緣而起 - 由身和心而起,不由語。 對女人說粗鄙語者的僧殘罪由幾種因緣而起?對女人說粗鄙語者的僧殘罪由三種因緣而起 - 或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 在女人面前讚美自己的欲樂者的僧殘罪由幾種因緣而起?在女人面前讚美自己的欲樂者的僧殘罪由三種因緣而起...... 作媒人者的僧殘罪由幾種因緣而起?作媒人者的僧殘罪由六種因緣而起 - 或由身而起,不由語不由心;或由語而起,不由身不由心;或由身和語而起,不由心;或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 自行乞求建造小屋者的僧殘罪由幾種因緣而起?自行乞求建造小屋者的僧殘罪由六種因緣而起...... 建造大精舍者的僧殘罪由幾種因緣而起?建造大精舍者的僧殘罪由六種因緣而起...... 無根據以波羅夷法誹謗比丘者的僧殘罪由幾種因緣而起?無根據以波羅夷法誹謗比丘者的僧殘罪由三種因緣而起...... 取其他訴訟事件的某些片面之詞以波羅夷法誹謗比丘者的僧殘罪由幾種因緣而起?取其他訴訟事件的某些片面之詞以波羅夷法誹謗比丘者的僧殘罪由三種因緣而起...... 分裂僧團的比丘經三次勸告仍不放棄者的僧殘罪由幾種因緣而起?分裂僧團的比丘經三次勸告仍不放棄者的僧殘罪由一種因緣而起 - 由身和語和心而起。 追隨分裂僧團者的比丘們經三次勸告仍不放棄者的僧殘罪由幾種因緣而起?追隨分裂僧團者的比丘們經三次勸告仍不放棄者的僧殘罪由一種因緣而起 - 由身和語和心而起。 難勸比丘經三次勸告仍不放棄者的僧殘罪由幾種因緣而起?難勸比丘經三次勸告仍不放棄者的僧殘罪由一種因緣而起 - 由身和語和心而起。 敗壞居士信仰的比丘經三次勸告仍不放棄者的僧殘罪由幾種因緣而起?敗壞居士信仰的比丘經三次勸告仍不放棄者的僧殘罪由一種因緣而起 - 由身和語和心而起。 十三僧殘結束。 ......由於不恭敬而在水中大小便或吐痰者的突吉羅罪由幾種因緣而起?由於不恭敬而在水中大小便或吐痰者的突吉羅罪由一種因緣而起 - 由身和心而起,不由語。 眾學法結束。 波羅夷等

  1. Cattāro pārājikā katihi samuṭṭhānehi samuṭṭhanti? Cattāro pārājikā tīhi samuṭṭhānehi samuṭṭhanti – siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Terasa saṅghādisesā katihi samuṭṭhānehi samuṭṭhanti? Terasa saṅghādisesā chahi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato na samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Dve aniyatā katihi samuṭṭhānehi samuṭṭhanti? Dve aniyatā tīhi samuṭṭhānehi samuṭṭhanti – siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Tiṃsa nissaggiyā pācittiyā katihi samuṭṭhānehi samuṭṭhanti? Tiṃsa nissaggiyā pācittiyā chahi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Dvenavuti pācittiyā katihi samuṭṭhānehi samuṭṭhanti? Dvenavuti pācittiyā chahi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Cattāro pāṭidesanīyā katihi samuṭṭhānehi samuṭṭhanti? Cattāro pāṭidesanīyā catūhi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Pañcasattati sekhiyā katihi samuṭṭhānehi samuṭṭhanti? Pañcasattati sekhiyā tīhi samuṭṭhānehi samuṭṭhanti – siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Samuṭṭhānaṃ niṭṭhitaṃ.

四波羅夷由幾種因緣而起?四波羅夷由三種因緣而起 - 或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 十三僧殘由幾種因緣而起?十三僧殘由六種因緣而起 - 或由身而起,不由語不由心;或由語而起,不由身不由心;或由身和語而起,不由心;或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 兩不定由幾種因緣而起?兩不定由三種因緣而起 - 或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 三十捨墮由幾種因緣而起?三十捨墮由六種因緣而起 - 或由身而起,不由語不由心;或由語而起,不由身不由心;或由身和語而起,不由心;或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 九十二波逸提由幾種因緣而起?九十二波逸提由六種因緣而起 - 或由身而起,不由語不由心;或由語而起,不由身不由心;或由身和語而起,不由心;或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 四悔過由幾種因緣而起?四悔過由四種因緣而起 - 或由身而起,不由語不由心;或由身和語而起,不由心;或由身和心而起,不由語;或由身和語和心而起。 七十五眾學法由幾種因緣而起?七十五眾學法由三種因緣而起 - 或由身和心而起,不由語;或由語和心而起,不由身;或由身和語和心而起。 起因結束。

Tassuddānaṃ –

Acittakusalā ceva, samuṭṭhānañca sabbathā;

Yathādhammena ñāyena, samuṭṭhānaṃ vijānathāti.

這是其總結: 無意與善心, 起因皆周全; 依法依正理, 了知諸起因。