B0102040529(3)rāgapeyyālaṃ(貪慾品)

  1. Rāgapeyyālaṃ

  2. 『『Rāgassa , bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā [sabbatthapi evameva dissati] – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā』』ti.

  3. 『『Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā』』ti.

  4. 『『Rāgassa , bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā』』ti.

  5. 『『Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā』』ti.

  6. 『『Rāgassa , bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā』』ti.

308-

  1. 貪慾重說
  2. "諸比丘,爲了完全了知貪慾,應當修習五法。哪五法?不凈想、死亡想、過患想、食物厭惡想、一切世間不樂想[處處皆如是]——諸比丘,爲了完全了知貪慾,應當修習這五法。"
  3. "諸比丘,爲了完全了知貪慾,應當修習五法。哪五法?無常想、無我想、死亡想、食物厭惡想、一切世間不樂想——諸比丘,爲了完全了知貪慾,應當修習這五法。"
  4. "諸比丘,爲了完全了知貪慾,應當修習五法。哪五法?無常想、無常即苦想、苦即無我想、斷除想、離欲想——諸比丘,爲了完全了知貪慾,應當修習這五法。"
  5. "諸比丘,爲了完全了知貪慾,應當修習五法。哪五法?信根、精進根、念根、定根、慧根——諸比丘,爲了完全了知貪慾,應當修習這五法。"
  6. "諸比丘,爲了完全了知貪慾,應當修習五法。哪五法?信力、精進力、念力、定力、慧力——諸比丘,爲了完全了知貪慾,應當修習這五法。" 308-

  7. 『『Rāgassa, bhikkhave, pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā. Dosassa… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa … madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā.

『『Katame pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – pamādassa, bhikkhave, paṭinissaggāya ime pañca dhammā bhāvetabbā』』ti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Abhiññāya pariññāya parikkhayāya,

Pahānāya khayāya vayena ca;

Virāganirodhā cāgañca,

Paṭinissaggo ime dasāti.

Pañcakanipāto niṭṭhito.

Tatridaṃ vagguddānaṃ –

Sekhabalaṃ balañceva, pañcaṅgikañca sumanaṃ;

Muṇḍanīvaraṇañca saññañca, yodhājīvañca aṭṭhamaṃ;

Theraṃ kakudhaphāsuñca, andhakavindadvādasaṃ;

Gilānarājatikaṇḍaṃ, saddhammāghātupāsakaṃ;

Araññabrāhmaṇañceva, kimilakkosakaṃ tathā;

Dīghācārāvāsikañca, duccaritūpasampadanti.

Pañcakanipātapāḷi niṭṭhitā.

  1. "諸比丘,爲了遍知貪慾......爲了遍盡......爲了斷除......爲了滅盡......爲了消散......爲了離欲......爲了止息......爲了捨棄......爲了斷舍,應當修習五法。爲了遍知瞋恚......癡......忿怒......怨恨......覆藏......敵意......嫉妒......慳吝......欺詐......諂曲......傲慢......爭執......慢心......過慢......憍慢......放逸,爲了遍知......爲了遍盡......爲了斷除......爲了滅盡......爲了消散......爲了離欲......爲了止息......爲了捨棄......爲了斷舍,應當修習五法。 哪五法?信力、精進力、念力、定力、慧力——諸比丘,爲了斷舍放逸,應當修習這五法。" 貪慾重說畢。 其攝頌: 遍知與遍盡, 斷除滅消散; 離欲與止息, 捨棄斷,十法。 第五集畢。 其品攝頌: 學力與諸力,五支及善意, 剃髮與蓋想,戰士第八品; 長老與吉祥,黑暗林第十, 病人王蜜品,正法害近事; 林野婆羅門,蟻垤與谷藏, 長游住處品,惡行具足戒。 五集聖典畢。