B01030401mātikā(本母)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Abhidhammapiṭake
Puggalapaññattipāḷi
Mātikā
-
Ekakauddeso
-
Cha paññattiyo – khandhapaññatti, āyatanapaññatti, dhātupaññatti, saccapaññatti, indriyapaññatti, puggalapaññattīti.
-
Kittāvatā khandhānaṃ khandhapaññatti? Yāvatā pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ettāvatā khandhānaṃ khandhapaññatti.
-
Kittāvatā āyatanānaṃ āyatanapaññatti? Yāvatā dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ; ettāvatā āyatanānaṃ āyatanapaññatti.
-
Kittāvatā dhātūnaṃ dhātupaññatti? Yāvatā aṭṭhārasa dhātuyo – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu; ettāvatā dhātūnaṃ dhātupaññatti.
-
Kittāvatā saccānaṃ saccapaññatti? Yāvatā cattāri saccāni – dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, maggasaccaṃ; ettāvatā saccānaṃ saccapaññatti.
-
Kittāvatā indriyānaṃ indriyapaññatti? Yāvatā bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ; ettāvatā indriyānaṃ indriyapaññatti.
7.Kittāvatāpuggalānaṃ puggalapaññatti?
(1) Samayavimutto
(2) Asamayavimutto
(3) Kuppadhammo
(4) Akuppadhammo
(5) Parihānadhammo
(6) Aparihānadhammo
(7) Cetanābhabbo
(8) Anurakkhaṇābhabbo
(9) Puthujjano
(10) Gotrabhū
(11) Bhayūparato
(12) Abhayūparato
(13) Bhabbāgamano
(14) Abhabbāgamano
(15) Niyato
(16) Aniyato
(17) Paṭipannako
(18) Phaleṭhito
(19) Samasīsī
(20) Ṭhitakappī
(21) Ariyo
(22) Anariyo
(23) Sekkho
(24) Asekkho
(25) Nevasekkhanāsekkho
(26) Tevijjo
(27) Chaḷabhiñño
(28) Sammāsambuddho
(29) Paccekasambuddho [paccekabuddho (sī.)]
(30) Ubhatobhāgavimutto
(31) Paññāvimutto
(32) Kāyasakkhī
(33) Diṭṭhippatto
(34) Saddhāvimutto
(35) Dhammānusārī
(36) Saddhānusārī
(37) Sattakkhattuparamo
(38) Kolaṅkolo
(39) Ekabījī
(40) Sakadāgāmī
(41) Anāgāmī
(42) Antarāparinibbāyī
(43) Upahaccaparinibbāyī
(44) Asaṅkhāraparinibbāyī
(45) Sasaṅkhāraparinibbāyī
(46) Uddhaṃsotoakaniṭṭhagāmī
(47) Sotāpanno
(48) Sotāpattiphalasacchikiriyāya paṭipanno
(49) Sakadāgāmī
(50) Sakadāgāmiphalasacchikiriyāya paṭipanno
(51) Anāgāmī
(52) Anāgāmiphalasacchikiriyāya paṭipanno
(53) Arahā
(54) Arahattaphalasacchikiriyāya [arahattāya (sī.)] paṭipanno
Ekakaṃ.
- Dukauddeso
禮敬世尊、阿羅漢、正等正覺者 阿毗達摩藏 人施設論 目錄 1. 一法列舉 六種施設 - 蘊施設、處施設、界施設、諦施設、根施設、人施設。 蘊的蘊施設到何種程度?就是五蘊 - 色蘊、受蘊、想蘊、行蘊、識蘊;這就是蘊的蘊施設的程度。 處的處施設到何種程度?就是十二處 - 眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處;這就是處的處施設的程度。 界的界施設到何種程度?就是十八界 - 眼界、色界、眼識界、耳界、聲界、耳識界、鼻界、香界、鼻識界、舌界、味界、舌識界、身界、觸界、身識界、意界、法界、意識界;這就是界的界施設的程度。 諦的諦施設到何種程度?就是四諦 - 苦諦、集諦、滅諦、道諦;這就是諦的諦施設的程度。 根的根施設到何種程度?就是二十二根 - 眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根;這就是根的根施設的程度。 人的人施設到何種程度? (1) 應時解脫者 (2) 不應時解脫者 (3) 退失法者 (4) 不退失法者 (5) 退失法者 (6) 不退失法者 (7) 思惟能者 (8) 守護能者 (9) 凡夫 (10) 種姓者 (11) 畏懼止息者 (12) 無畏懼止息者 (13) 能來者 (14) 不能來者 (15) 決定者 (16) 不決定者 (17) 行道者 (18) 住果者 (19) 等頭者 (20) 住劫者 (21) 聖者 (22) 非聖者 (23) 有學 (24) 無學 (25) 非有學非無學 (26) 三明者 (27) 六通者 (28) 正等正覺者 (29) 辟支佛 (30) 俱分解脫者 (31) 慧解脫者 (32) 身證者 (33) 見至者 (34) 信解脫者 (35) 隨法行者 (36) 隨信行者 (37) 極七返者 (38) 家家者 (39) 一種子者 (40) 一來者 (41) 不還者 (42) 中般涅槃者 (43) 生般涅槃者 (44) 無行般涅槃者 (45) 有行般涅槃者 (46) 上流色究竟天去者 (47) 預流者 (48) 為證預流果而行道者 (49) 一來者 (50) 為證一來果而行道者 (51) 不還者 (52) 為證不還果而行道者 (53) 阿羅漢 (54) 為證阿羅漢果而行道者 一法結束。 2. 二法列舉
8.Dvepuggalā –
(1) Kodhano ca, upanāhī ca.
(2) Makkhī ca, paḷāsī [palāsī (syā. ka.)] ca.
(3) Issukī ca, maccharī ca.
(4) Saṭho ca, māyāvī ca.
(5) Ahiriko ca, anottappī ca.
(6) Dubbaco ca, pāpamitto ca.
(7) Indriyesu aguttadvāro ca, bhojane amattaññū ca.
(8) Muṭṭhassati ca, asampajāno ca.
(9) Sīlavipanno ca, diṭṭhivipanno ca.
(10) Ajjhattasaṃyojano ca, bahiddhāsaṃyojano ca.
(11) Akkodhano ca, anupanāhī ca.
(12) Amakkhī ca, apaḷāsī ca.
(13) Anissukī ca, amaccharī ca.
(14) Asaṭho ca, amāyāvī ca.
(15) Hirimā ca, ottappī ca.
(16) Suvaco ca, kalyāṇamitto ca.
(17) Indriyesu guttadvāro ca, bhojane mattaññū ca.
(18) Upaṭṭhitassati ca, sampajāno ca.
(19) Sīlasampanno ca, diṭṭhisampanno ca.
(20) Dve puggalā dullabhā lokasmiṃ.
(21) Dve puggalā duttappayā.
(22) Dve puggalā sutappayā.
(23) Dvinnaṃ puggalānaṃ āsavā vaḍḍhanti.
(24) Dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti.
(25) Hīnādhimutto ca, paṇītādhimutto ca.
(26) Titto ca, tappetā ca.
Dukaṃ.
- Tikauddeso
9.Tayopuggalā –
(1) Nirāso, āsaṃso, vigatāso.
(2) Tayo gilānūpamā puggalā.
(3) Kāyasakkhī, diṭṭhippatto, saddhāvimutto.
(4) Gūthabhāṇī, pupphabhāṇī, madhubhāṇī.
(5) Arukūpamacitto puggalo, vijjūpamacitto puggalo , vajirūpamacitto puggalo.
(6) Andho, ekacakkhu, dvicakkhu.
(7) Avakujjapañño puggalo, ucchaṅgapañño [uccaṅgupañño (syā.)] puggalo, puthupañño puggalo.
(8) Atthekacco puggalo kāmesu ca bhavesu ca avītarāgo, atthekacco puggalo kāmesu vītarāgo bhavesu avītarāgo, atthekacco puggalo kāmesu ca bhavesu ca vītarāgo.
(9) Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo.
(10) Tayo potthakūpamā puggalā.
(11) Tayo kāsikavatthūpamā puggalā.
(12) Suppameyyo, duppameyyo, appameyyo.
(13) Atthekacco puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo, atthekacco puggalo sakkatvā garuṃ katvā [garukatvā (sī.)] sevitabbo bhajitabbo payirupāsitabbo.
(14) Atthekacco puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo; atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo.
(15) Atthekacco puggalo sīlesu paripūrakārī [paripūrīkārī (syā.)], samādhismiṃ mattaso kārī, paññāya mattaso kārī; atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī; atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī.
(16) Tayo satthāro.
(17) Aparepi tayo satthāro.
Tikaṃ.
- Catukkauddeso
10.Cattāropuggalā –
(1) Asappuriso, asappurisena asappurisataro, sappuriso, sappurisena sappurisataro.
(2) Pāpo, pāpena pāpataro, kalyāṇo, kalyāṇena kalyāṇataro.
(3) Pāpadhammo , pāpadhammena pāpadhammataro, kalyāṇadhammo, kalyāṇadhammena kalyāṇadhammataro.
(4) Sāvajjo, vajjabahulo, appavajjo [appasāvajjo (syā. ka.) a. ni. 4.135], anavajjo.
(5) Ugghaṭitaññū, vipañcitaññū [vipacitaññū (sī.) a. ni.
- 二種人 - (1) 有憤怒者,也有嫉妒者。 (2) 有惡口者,也有惡行者。 (3) 有妒忌者,也有吝嗇者。 (4) 有狡詐者,也有欺騙者。 (5) 有無羞恥者,也有無慚愧者。 (6) 有愚者,也有惡友。 (7) 在根中無守護者,在飲食中無節制者。 (8) 有失去理智者,也有無意識者。 (9) 有戒缺失者,也有見解缺失者。 (10) 內心有束縛者,外在有束縛者。 (11) 無憤怒者,無嫉妒者。 (12) 無惡口者,無惡行者。 (13) 無妒忌者,無吝嗇者。 (14) 無狡詐者,無欺騙者。 (15) 有羞恥者,有慚愧者。 (16) 有善言者,也有善友。 (17) 在根中有守護者,在飲食中有節制者。 (18) 有理智者,也有意識者。 (19) 有戒完備者,也有見解完備者。 (20) 二種人於世間稀有。 (21) 二種人值得讚美。 (22) 二種人值得學習。 (23) 二種人的煩惱增長。 (24) 二種人的煩惱不增長。 (25) 有低劣的志向者,也有高尚的志向者。 (26) 有愚者,也有聰明者。 二法結束。
- 三種人 - (1) 無希望者、希望者、失去希望者。 (2) 三種如病人般的人。 (3) 身證者、見至者、信解脫者。 (4) 說真話者、說花言者、說甜言者。 (5) 有如石頭般的內心者、有如閃電般的內心者、有如金剛般的內心者。 (6) 盲者、單眼者、雙眼者。 (7) 無懈可擊的智慧者、卓越的智慧者、普通的智慧者。 (8) 有些人內心對慾望和生死無執著,有些人在慾望中無執著而在生死中有執著,有些人在慾望和生死中皆無執著。 (9) 如石刻般的人、如土刻般的人、如水刻般的人。 (10) 三種如書卷般的人。 (11) 三種如布料般的人。 (12) 可被稱讚者、難以被稱讚者、不可被稱讚者。 (13) 有些人不可被接納、不可被分割、不可被尊敬;有些人可被接納、可被分割、可被尊敬;有些人被認可後重視后可被接納、可被分割、可被尊敬。 (14) 有些人不可被厭惡、不可被接納、不可被分割、不可被尊敬;有些人可被觀察、不可被接納、不可被分割、不可被尊敬;有些人可被接納、可被分割、可被尊敬。 (15) 有些人于戒律中完備、于定中稍有修行、于慧中稍有修行;有些人于戒律中完備、于定中完備、于慧中稍有修行;有些人于戒律中完備、于定中完備、于慧中完備。 (16) 三位老師。 (17) 還有另外三位老師。 三法結束。
- 四種人 - (1) 不良人、比不良人更不良的人、良人、比良人更良的人。 (2) 惡者、比惡者更惡的人、善者、比善者更善的人。 (3) 惡法、比惡法更惡的法、善法、比善法更善的法。 (4) 有過失者、過失多者、少過失者、無過失者。 (5) 有洞察力者、深思熟慮者。
4.133], neyyo, padaparamo.
(6) Yuttappaṭibhāno , no muttappaṭibhāno, muttappaṭibhāno, no yuttappaṭibhāno, yuttappaṭibhāno ca muttappaṭibhāno ca, neva yuttappaṭibhāno no muttappaṭibhāno.
(7) Cattāro dhammakathikā puggalā.
(8) Cattāro valāhakūpamā puggalā.
(9) Cattāro mūsikūpamā puggalā.
(10) Cattāro ambūpamā puggalā.
(11) Cattāro kumbhūpamā puggalā.
(12) Cattāro udakarahadūpamā puggalā.
(13) Cattāro balībaddūpamā [balibaddūpamā (sī.)] puggalā.
(14) Cattāro āsīvisūpamā puggalā.
(15) Atthekacco puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃsitā hoti.
(16) Atthekacco puggalo anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃsitā hoti.
(17) Atthekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; atthekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; atthekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, atthekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
(18) Uṭṭhānaphalūpajīvī no puññaphalūpajīvī, puññaphalūpajīvī no uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī no puññaphalūpajīvī.
(19) Tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.
(20) Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato.
(21) Cattāro rukkhūpamā puggalā.
(22) Rūpappamāṇo, rūpappasanno, ghosappamāṇo, ghosappasanno.
(23) Lūkhappamāṇo, lūkhappasanno , dhammappamāṇo, dhammappasanno.
(24) Atthekacco puggalo attahitāya paṭipanno hoti, no parahitāya; atthekacco puggalo parahitāya paṭipanno hoti, no attahitāya; atthekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca; atthekacco puggalo neva attahitāya paṭipanno hoti no parahitāya.
(25) Atthekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto; atthekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto; atthekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto , parantapo ca paraparitāpanānuyogamanuyutto; atthekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto [sītibhūto (sī. ka.)] sukhappaṭisaṃvedī brahmabhūtena attanā viharati.
(5) 聞即悟者、詳說乃悟者、應被引導者、僅能背誦者。 (6) 有適當辯才而無自由辯才者、有自由辯才而無適當辯才者、既有適當辯才又有自由辯才者、既無適當辯才又無自由辯才者。 (7) 四種說法者。 (8) 四種如雲的人。 (9) 四種如老鼠的人。 (10) 四種如芒果的人。 (11) 四種如水罐的人。 (12) 四種如水池的人。 (13) 四種如公牛的人。 (14) 四種如毒蛇的人。 (15) 有些人不經調查、不經深思就說不值得讚美者的讚美;有些人不經調查、不經深思就說值得讚美者的批評;有些人不經調查、不經深思就在不值得歡喜的地方表示歡喜;有些人不經調查、不經深思就在值得歡喜的地方表示不歡喜。 (16) 有些人經過調查、深思后說不值得讚美者的批評;有些人經過調查、深思后說值得讚美者的讚美;有些人經過調查、深思后在不值得歡喜的地方表示不歡喜;有些人經過調查、深思后在值得歡喜的地方表示歡喜。 (17) 有些人適時說不值得讚美者的真實批評,但不適時說值得讚美者的真實讚美;有些人適時說值得讚美者的真實讚美,但不適時說不值得讚美者的真實批評;有些人適時說不值得讚美者的真實批評,也適時說值得讚美者的真實讚美;有些人既不適時說不值得讚美者的真實批評,也不適時說值得讚美者的真實讚美。 (18) 依靠努力的成果而生活而不依靠功德的成果、依靠功德的成果而生活而不依靠努力的成果、既依靠努力的成果又依靠功德的成果而生活、既不依靠努力的成果也不依靠功德的成果而生活。 (19) 從暗到暗、從暗到明、從明到暗、從明到明。 (20) 低到低、低到高、高到低、高到高。 (21) 四種如樹的人。 (22) 以色為尺度、以色為信仰、以聲音為尺度、以聲音為信仰。 (23) 以粗糙為尺度、以粗糙為信仰、以法為尺度、以法為信仰。 (24) 有些人為自己的利益而修行,不為他人的利益;有些人為他人的利益而修行,不為自己的利益;有些人既為自己的利益又為他人的利益而修行;有些人既不為自己的利益也不為他人的利益而修行。 (25) 有些人折磨自己,致力於自我折磨的修行;有些人折磨他人,致力於折磨他人的修行;有些人既折磨自己又折磨他人,致力於自我折磨和折磨他人的修行;有些人既不折磨自己也不折磨他人,不致力于自我折磨和折磨他人的修行。他不折磨自己也不折磨他人,當下無慾、寂靜、清涼、感受快樂,以梵的狀態生活。
(26) Sarāgo, sadoso, samoho, samāno.
(27) Atthekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya; atthekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa; atthekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya; atthekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
(28) Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā.)] thale tiṭṭhati brāhmaṇo.
(29) Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno.
(30) Samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.
Catukkaṃ.
- Pañcakauddeso
11.Pañca puggalā –
(1) Atthekacco puggalo ārabhati [ārambhati (sī. syā.)] ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo ārabhati na vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
(2) Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho hoti, lolo hoti, mando momūho hoti.
(3) Pañca yodhājīvūpamā puggalā.
(4) Pañca piṇḍapātikā.
(5) Pañca khalupacchābhattikā.
(6) Pañca ekāsanikā.
(7) Pañca paṃsukūlikā.
(8) Pañca tecīvarikā.
(9) Pañca āraññikā.
(10) Pañca rukkhamūlikā.
(11) Pañca abbhokāsikā.
(12) Pañca nesajjikā.
(13) Pañca yathāsanthatikā.
(14) Pañca sosānikā.
Pañcakaṃ.
- Chakkauddeso
12.Chapuggalā –
(1) Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, tattha ca sabbaññutaṃ pāpuṇāti balesu [phalesu (pī.)] ca vasībhāvaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, na ca tattha sabbaññutaṃ pāpuṇāti na ca balesu vasībhāvaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, diṭṭhe ceva dhamme dukkhassantakaro hoti sāvakapāramiñca pāpuṇāti. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati , diṭṭheva dhamme dukkhassantakaro hoti, na ca sāvakapāramiṃ pāpuṇāti. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, anāgāmī hoti anāgantā [anāgantvā (syā. ka.) a. ni.
(26) 有貪者、有恨者、有愚者、有相同者。 (27) 有些人內心安寧而不依賴於智慧的觀察;有些人依賴於智慧的觀察而不內心安寧;有些人既內心安寧又依賴於智慧的觀察;有些人既不內心安寧也不依賴於智慧的觀察。 (28) 走向流的行者,走向反流的行者,站立不動的行者,像草一樣的行者,站在岸邊的修行者。 (29) 聽得少者未能出生,聽得少者出生,聽得多者未能出生,聽得多者出生。 (30) 修行者穩固、修行者如蓮花、修行者如白蓮、修行者在修行中如細微。 四法結束。 5. 五種人 - (1) 有些人開始修行而又退卻,不瞭解內心的解脫與智慧的解脫;在那裡,所有產生的惡法都被消除。有些人開始修行而不退卻,不瞭解內心的解脫與智慧的解脫;在那裡,所有產生的惡法都被消除。有些人不開始修行而退卻,不瞭解內心的解脫與智慧的解脫;在那裡,所有產生的惡法都被消除。有些人不開始修行也不退卻,不瞭解內心的解脫與智慧的解脫;在那裡,所有產生的惡法都被消除。有些人不開始修行也不退卻,瞭解內心的解脫與智慧的解脫;在那裡,所有產生的惡法都被消除。 (2) 給予后不知感恩,因交往而不知感恩,貪婪而無節制,愚笨而迷糊。 (3) 五種如戰士的生計。 (4) 五種乞食者。 (5) 五種乞食者的跟隨者。 (6) 五種獨自生活者。 (7) 五種穿衣者。 (8) 五種住在森林中的人。 (9) 五種樹下居住者。 (10) 五種在空中生活者。 (11) 五種不臥床者。 (12) 五種如所設定的。 (13) 五種在水中生活者。 五法結束。 6. 六種人 - (12) 有些人以前未曾聽聞的法則,能夠理解相同的真理,並在其上獲得全知;有些人以前未曾聽聞的法則,能夠理解相同的真理,但未能獲得全知,也未能掌握力量。有些人以前未曾聽聞的法則,未能理解相同的真理,見到的法則是痛苦的終結,能夠獲得聲聞的圓滿。有些人以前未曾聽聞的法則,未能理解相同的真理,見到的法則是痛苦的終結,但未能獲得聲聞的圓滿。有些人以前未曾聽聞的法則,未能理解相同的真理,未能見到痛苦的終結,成為不還者。
4.171] itthattaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, āgāmī [sotāpannasakadāgāmī (syā. ka.)] hoti āgantā itthattaṃ.
Chakkaṃ.
- Sattakauddeso
13.Satta puggalā –
(1) Satta udakūpamā puggalā. Sakiṃ nimuggo nimuggova hoti, ummujjitvā nimujjati, ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā paṭigādhappatto hoti, ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo.
(2) Ubhatobhāgavimutto , paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
Sattakaṃ.
- Aṭṭhakauddeso
14.Aṭṭha puggalā –
(1) Cattāro maggasamaṅgino, cattāro phalasamaṅgino puggalā.
Aṭṭhakaṃ.
- Navakauddeso
15.Navapuggalā –
(1) Sammāsambuddho, paccekasambuddho, ubhatobhāgavimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
Navakaṃ.
- Dasakauddeso
有些人以前未曾聽聞的法則,未能理解相同的真理,未能見到痛苦的終結,將返回此世。 六法結束。 7. 七種人 - (1) 七種如水的人。一次沉沒就永遠沉沒,浮出后又沉沒,浮出後站立,浮出后觀察四周,浮出后游泳,浮出後到達淺水,浮出后渡過到達彼岸站在陸地上成為婆羅門。 (2) 雙分解脫者、慧解脫者、身證者、見至者、信解脫者、隨法行者、隨信行者。 七法結束。 8. 八種人 - (1) 四種具足道的人,四種具足果的人。 八法結束。 9. 九種人 - (1) 正等正覺者、辟支佛、雙分解脫者、慧解脫者、身證者、見至者、信解脫者、隨法行者、隨信行者。 九法結束。 10. 十法列舉
16.Dasa puggalā –
(1) Pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā.
Dasakaṃ.
Puggalapaññattimātikā niṭṭhitā.
- 十種人 - (1) 五種人在此世達到究竟,五種人離開此世達到究竟。 十法結束。 人施設論目錄結束。