B01031318dhammapaccanīyānulometikadukapaṭṭhānaṃ (法所緣法順的三項對偶起因)

Dhammapaccanīyānulome tikadukapaṭṭhānaṃ

1-1. Kusalattika-hetudukaṃ

  1. Nakusalaṃ nahetuṃ dhammaṃ paṭicca akusalo hetu dhammo uppajjati hetupaccayā. Nakusalaṃ nahetuṃ dhammaṃ paṭicca abyākato hetu dhammo uppajjati hetupaccayā. (2)

Naakusalaṃ nahetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayā. Naakusalaṃ nahetuṃ dhammaṃ paṭicca abyākato hetu dhammo uppajjati hetupaccayā. (2)

Naabyākataṃ nahetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayā. Naabyākataṃ nahetuṃ dhammaṃ paṭicca akusalo hetu dhammo uppajjati hetupaccayā. (2)

Nakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ paṭicca akusalo hetu dhammo uppajjati hetupaccayā. Naakusalaṃ nahetuñca naabyākataṃ nahetuñca dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayā. Nakusalaṃ nahetuñca naakusalaṃ nahetuñca dhammaṃ paṭicca abyākato hetu dhammo uppajjati hetupaccayā. Tīṇi. (Saṃkhittaṃ.) Hetuyā nava.

  1. Nakusalaṃ nanahetuṃ dhammaṃ paṭicca akusalo nahetu dhammo uppajjati hetupaccayā. Nakusalaṃ nanahetuṃ dhammaṃ paṭicca abyākato nahetu dhammo uppajjati hetupaccayā. Nakusalaṃ nanahetuṃ dhammaṃ paṭicca akusalo nahetu ca abyākato nahetu ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naakusalaṃ nanahetuṃ dhammaṃ paṭicca kusalo nahetu dhammo uppajjati hetupaccayā. Naakusalaṃ nanahetuṃ dhammaṃ paṭicca abyākato nahetu dhammo uppajjati hetupaccayā. Naakusalaṃ nanahetuṃ dhammaṃ paṭicca kusalo nahetu ca abyākato nahetu ca dhammā uppajjanti hetupaccayā. Tīṇi.

Naabyākataṃ nanahetuṃ dhammaṃ paṭicca abyākato nahetu dhammo uppajjati hetupaccayā… pañca.

Nakusalaṃ nanahetuñca naabyākataṃ nanahetuñca dhammaṃ paṭicca akusalo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Naakusalaṃ nanahetuñca naabyākataṃ nanahetuñca dhammaṃ paṭicca kusalo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Nakusalaṃ nanahetuñca naakusalaṃ nanahetuñca dhammaṃ paṭicca abyākato nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā aṭṭhārasa.

1-2. Kusalattika-sahetukadukaṃ

  1. Nakusalaṃ nasahetukaṃ dhammaṃ paṭicca akusalo sahetuko dhammo uppajjati hetupaccayā. Nakusalaṃ nasahetukaṃ dhammaṃ paṭicca abyākato sahetuko dhammo uppajjati hetupaccayā. Naakusalaṃ nasahetukaṃ dhammaṃ paṭicca abyākato sahetuko dhammo uppajjati hetupaccayā. Naabyākataṃ nasahetukaṃ dhammaṃ paṭicca akusalo sahetuko dhammo uppajjati hetupaccayā. Nakusalaṃ nasahetukañca naabyākataṃ nasahetukañca dhammaṃ paṭicca akusalo sahetuko dhammo uppajjati hetupaccayā. Nakusalaṃ nasahetukañca naakusalaṃ nasahetukañca dhammaṃ paṭicca abyākato sahetuko dhammo uppajjati hetupaccayā. Hetuyā cha.

這是《法逆順三法雙論》的翻譯: 1-1. 善三法-因雙法 緣非善非因法,不善因法生起,以因緣。緣非善非因法,無記因法生起,以因緣。(2) 緣非不善非因法,善因法生起,以因緣。緣非不善非因法,無記因法生起,以因緣。(2) 緣非無記非因法,善因法生起,以因緣。緣非無記非因法,不善因法生起,以因緣。(2) 緣非善非因法及非無記非因法,不善因法生起,以因緣。緣非不善非因法及非無記非因法,善因法生起,以因緣。緣非善非因法及非不善非因法,無記因法生起,以因緣。三。(略。)因緣有九。 緣非善非非因法,不善非因法生起,以因緣。緣非善非非因法,無記非因法生起,以因緣。緣非善非非因法,不善非因法及無記非因法生起,以因緣。三。 緣非不善非非因法,善非因法生起,以因緣。緣非不善非非因法,無記非因法生起,以因緣。緣非不善非非因法,善非因法及無記非因法生起,以因緣。三。 緣非無記非非因法,無記非因法生起,以因緣……五。 緣非善非非因法及非無記非非因法,不善非因法生起,以因緣……三。 緣非不善非非因法及非無記非非因法,善非因法生起,以因緣……三。 緣非善非非因法及非不善非非因法,無記非因法生起,以因緣。一……因緣有十八。 1-2. 善三法-有因雙法 緣非善非有因法,不善有因法生起,以因緣。緣非善非有因法,無記有因法生起,以因緣。緣非不善非有因法,無記有因法生起,以因緣。緣非無記非有因法,不善有因法生起,以因緣。緣非善非有因法及非無記非有因法,不善有因法生起,以因緣。緣非善非有因法及非不善非有因法,無記有因法生起,以因緣。因緣有六。

  1. Nakusalaṃ naahetukaṃ dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā. Naakusalaṃ naahetukaṃ dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā . Naabyākataṃ naahetukaṃ dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā. Nakusalaṃ naahetukañca naabyākataṃ naahetukañca dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā. Naakusalaṃ naahetukañca naabyākataṃ naahetukañca dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā. Nakusalaṃ naahetukañca naakusalaṃ naahetukañca dhammaṃ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā. Hetuyā cha.

1-3. Kusalattika-hetusampayuttadukaṃ

  1. Nakusalaṃ nahetusampayuttaṃ dhammaṃ paṭicca akusalo hetusampayutto dhammo uppajjati hetupaccayā. Nakusalaṃ nahetusampayuttaṃ dhammaṃ paṭicca abyākato hetusampayutto dhammo uppajjati hetupaccayā. Naakusalaṃ nahetusampayuttaṃ dhammaṃ paṭicca abyākato hetusampayutto dhammo uppajjati hetupaccayā… cha. (Sahetukasadisaṃ.)

Nakusalaṃ nahetuvippayuttaṃ dhammaṃ paṭicca abyākato hetuvippayutto dhammo uppajjati hetupaccayā… cha. (Ahetukasadisaṃ, saṃkhittaṃ.)

1-4-6. Kusalattika-hetusahetukādidukāni

  1. Nakusalaṃ nahetuñceva naahetukañca dhammaṃ paṭicca akusalo hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Nakusalaṃ nahetuñceva naahetukañca dhammaṃ paṭicca abyākato hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Dve.

(Naakusale dve, naabyākate dve. Paṭhamaṃ gaṇitakena ekaṃ, dutiyaṃ gaṇitakena ekaṃ, tatiyaṃ gaṇitakena ekaṃ, sabbattha nava pañhā.)

Nakusalaṃ naahetukañceva na ca hetuṃ dhammaṃ paṭicca akusalo sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā… hetuyā nava.

  1. Nakusalaṃ nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca akusalo hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā… hetuyā nava.

Nakusalaṃ nahetuvippayuttañceva nanahetuñca dhammaṃ paṭicca akusalo hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā… hetuyā nava.

  1. Nakusalaṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca abyākato nahetu sahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  2. Nakusalaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca akusalo nahetu ahetuko dhammo uppajjati hetupaccayā. (1)

Naakusalaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca abyākato nahetu ahetuko dhammo uppajjati hetupaccayā. (1)

Naabyākataṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca abyākato nahetu ahetuko dhammo uppajjati hetupaccayā. (1) (Gaṇitakena tīṇi pañhā.)… Hetuyā cha.

1-7-13. Kusalattika-cūḷantaradukāni

  1. Nakusalo nasappaccayo dhammo kusalassa sappaccayassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cha. (Saṅkhataṃ sappaccayasadisaṃ.)

  2. Nakusalaṃ nasanidassanaṃ dhammaṃ paṭicca abyākato sanidassano dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalo naanidassano dhammo kusalassa anidassanassa dhammassa ārammaṇapaccayena paccayo. (Nava pañhā kātabbā).

  1. 緣非善非無因法,無記無因法生起,以因緣。緣非不善非無因法,無記無因法生起,以因緣。緣非無記非無因法,無記無因法生起,以因緣。緣非善非無因法及非無記非無因法,無記無因法生起,以因緣。緣非不善非無因法及非無記非無因法,無記無因法生起,以因緣。緣非善非無因法及非不善非無因法,無記無因法生起,以因緣。因緣有六。 1-3. 善三法-因相應雙法
  2. 緣非善非因相應法,不善因相應法生起,以因緣。緣非善非因相應法,無記因相應法生起,以因緣。緣非不善非因相應法,無記因相應法生起,以因緣……六。(與有因相同。) 緣非善非因不相應法,無記因不相應法生起,以因緣……六。(與無因相同,略。) 1-4-6. 善三法-因有因等雙法
  3. 緣非善非因且非無因法,不善既是因又是有因法生起,以因緣。緣非善非因且非無因法,無記既是因又是有因法生起,以因緣。二。 (非不善二,非無記二。第一計算為一,第二計算為一,第三計算為一,一切處有九問。) 緣非善非無因且非因法,不善有因且非因法生起,以因緣……因緣有九。
  4. 緣非善非因且非因不相應法,不善既是因又是因相應法生起,以因緣……因緣有九。 緣非善非因不相應且非非因法,不善因相應且非因法生起,以因緣……因緣有九。
  5. 緣非善非因非有因法,無記非因有因法生起,以因緣……因緣有三。
  6. 緣非善非因非無因法,不善非因無因法生起,以因緣。(1) 緣非不善非因非無因法,無記非因無因法生起,以因緣。(1) 緣非無記非因非無因法,無記非因無因法生起,以因緣。(1)(計算有三問。)……因緣有六。 1-7-13. 善三法-小中間雙法
  7. 非善非有緣法是善有緣法的所緣緣……所緣有六。(有為與有緣相同。)
  8. 緣非善非有見法,無記有見法生起,以因緣……因緣有六。 非善非無見法是善無見法的所緣緣。(應作九問。)

  9. Nakusalaṃ nasappaṭighaṃ dhammaṃ paṭicca abyākato sappaṭigho dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ naappaṭighaṃ dhammaṃ paṭicca abyākato appaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nakusalaṃ narūpiṃ dhammaṃ paṭicca abyākato rūpī dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ naarūpiṃ dhammaṃ paṭicca abyākato arūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nakusalaṃ nalokiyaṃ dhammaṃ paṭicca abyākato lokiyo dhammo uppajjati hetupaccayā… hetuyā pañca.

Nakusalaṃ nalokuttaraṃ dhammaṃ paccayā kusalo lokuttaro dhammo uppajjati hetupaccayā. Nakusalaṃ nalokuttaraṃ dhammaṃ paccayā abyākato lokuttaro dhammo uppajjati hetupaccayā. (Cha pañhā kātabbā.)

  1. Nakusalaṃ nakenaci viññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.

Nakusalaṃ nakenaci naviññeyyaṃ dhammaṃ paṭicca akusalo kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.

1-14. Kusalattika-āsavagocchakaṃ

  1. Nakusalaṃ noāsavaṃ dhammaṃ paṭicca akusalo āsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nanoāsavaṃ dhammaṃ paṭicca akusalo noāsavo dhammo uppajjati hetupaccayā… hetuyā nava.

  1. Nakusalaṃ nasāsavaṃ dhammaṃ paṭicca abyākato sāsavo dhammo uppajjati hetupaccayā… hetuyā pañca.

Nakusalaṃ naanāsavaṃ dhammaṃ paccayā kusalo anāsavo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā cha…pe… vipāke tīṇi…pe… avigate cha.

  1. Nakusalaṃ naāsavasampayuttaṃ dhammaṃ paṭicca akusalo āsavasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naāsavavippayuttaṃ dhammaṃ paṭicca akusalo āsavavippayutto dhammo uppajjati hetupaccayā… hetuyā nava.

  1. Nakusalaṃ naāsavañceva naanāsavañca dhammaṃ paṭicca akusalo āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca akusalo sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā nava.

  1. Nakusalaṃ naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca akusalo āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naāsavavippayuttañceva nano ca āsavaṃ dhammaṃ paṭicca akusalo āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nakusalaṃ āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca abyākato āsavavippayutto sāsavo dhammo uppajjati hetupaccayā… hetuyā pañca.

1-20-54. Kusalattika-saññojanādigocchakāni

  1. Nakusalaṃ nosaññojanaṃ dhammaṃ paṭicca akusalo saññojano dhammo uppajjati hetupaccayā.

  2. Nakusalaṃ noganthaṃ dhammaṃ paṭicca akusalo gantho dhammo uppajjati hetupaccayā.

  3. Nakusalaṃ nooghaṃ dhammaṃ paṭicca akusalo ogho dhammo uppajjati hetupaccayā.

  4. Nakusalaṃ noyogaṃ dhammaṃ paṭicca akusalo yogo dhammo uppajjati hetupaccayā.

  5. Nakusalaṃ nonīvaraṇaṃ dhammaṃ paṭicca akusalo nīvaraṇo dhammo uppajjati hetupaccayā.

  6. Nakusalaṃ noparāmāsaṃ dhammaṃ paṭicca akusalo parāmāso dhammo uppajjati hetupaccayā.

1-55-92. Kusalattika-mahantaradukāni

  1. 緣非善非有觸法,無記有觸法生起,以因緣……因緣有六。 緣非善非微觸法,無記微觸法生起,以因緣……因緣有三。
  2. 緣非善非有形法,無記有形法生起,以因緣……因緣有六。 緣非不善非無形法,無記無形法生起,以因緣……因緣有三。
  3. 緣非善非世俗法,無記世俗法生起,以因緣……因緣有五。 緣非善非出世法,善出世法生起,以因緣。緣非不善非出世法,無記出世法生起,以因緣。(應作六問。)
  4. 緣非善非任何可知法,不善任何可知法生起,以因緣……因緣有十八。 緣非善非任何不可知法,不善任何可知法生起,以因緣……因緣有十八。 1-14. 善三法-無漏聚合法
  5. 緣非善非無漏法,不善無漏法生起,以因緣……因緣有三。 緣非善非非無漏法,不善非無漏法生起,以因緣……因緣有九。
  6. 緣非善非無漏法,無記有漏法生起,以因緣……因緣有五。 緣非善非無漏法,善無漏法生起,以因緣。(略。)因緣有六……等……果有三……等……解脫有六。
  7. 緣非善非無漏相應法,不善無漏相應法生起,以因緣……因緣有三。 緣非善非無漏不相應法,不善無漏不相應法生起,以因緣……因緣有九。
  8. 緣非善非無漏且非無漏法,不善無漏法及有漏法生起,以因緣……因緣有三。 緣非善非無漏且非無漏法,不善無漏法及有漏法生起,以因緣……因緣有九。
  9. 緣非善非無漏且非無漏不相應法,不善無漏法及無漏相應法生起,以因緣……因緣有三。 緣非善非無漏且非無漏不相應法,不善無漏法及無漏法生起,以因緣……因緣有三。
  10. 緣非善非無漏不相應法,無記無漏不相應法生起,以因緣……因緣有五。 1-20-54. 善三法-纏縛等聚合法
  11. 緣非善非纏縛法,不善纏縛法生起,以因緣。
  12. 緣非善非氣味法,不善氣味法生起,以因緣。
  13. 緣非善非洪流法,不善洪流法生起,以因緣。
  14. 緣非善非修行法,不善修行法生起,以因緣。
  15. 緣非善非障礙法,不善障礙法生起,以因緣。
  16. 緣非善非超越法,不善超越法生起,以因緣。 1-55-92. 善三法-大聚合法

  17. Nakusalaṃ nasārammaṇaṃ dhammaṃ paṭicca abyākato sārammaṇo dhammo uppajjati hetupaccayā…pe….

1-93. Kusalattika-kāmāvacaradukaṃ

  1. Nakusalaṃ nakāmāvacaraṃ dhammaṃ paṭicca abyākato kāmāvacaro dhammo uppajjati hetupaccayā… hetuyā pañca.

Nakusalaṃ nanakāmāvacaraṃ dhammaṃ paṭicca abyākato nakāmāvacaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-94. Kusalattika-rūpāvacaradukaṃ

  1. Nakusalaṃ narūpāvacaraṃ dhammaṃ paṭicca abyākato rūpāvacaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ nanarūpāvacaraṃ dhammaṃ paṭicca abyākato narūpāvacaro dhammo uppajjati hetupaccayā… hetuyā pañca.

1-95. Kusalattika-arūpāvacaradukaṃ

  1. Nakusalaṃ naarūpāvacaraṃ dhammaṃ paccayā kusalo arūpāvacaro dhammo uppajjati hetupaccayā… hetuyā cha.

Nakusalaṃ nanaarūpāvacaraṃ dhammaṃ paṭicca abyākato naarūpāvacaro dhammo uppajjati hetupaccayā… hetuyā pañca.

1-96. Kusalattika-pariyāpannadukaṃ

  1. Nakusalaṃ napariyāpannaṃ dhammaṃ paṭicca abyākato pariyāpanno dhammo uppajjati hetupaccayā. Naakusalaṃ napariyāpannaṃ dhammaṃ paṭicca abyākato pariyāpanno dhammo uppajjati hetupaccayā. Naabyākataṃ napariyāpannaṃ dhammaṃ paṭicca abyākato pariyāpanno dhammo uppajjati hetupaccayā… hetuyā pañca.

Nakusalaṃ naapariyāpannaṃ dhammaṃ paccayā kusalo apariyāpanno dhammo uppajjati hetupaccayā. Nakusalaṃ naapariyāpannaṃ dhammaṃ paccayā abyākato apariyāpanno dhammo uppajjati hetupaccayā. Dve. (Akusalamūle dve, dukamūle dve.)… Hetuyā cha.

1-97. Kusalattika-niyyānikadukaṃ

  1. Nakusalaṃ naniyyānikaṃ dhammaṃ paccayā kusalo niyyāniko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naaniyyānikaṃ dhammaṃ paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā. Naabyākataṃ naaniyyānikaṃ dhammaṃ paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā. Naakusalaṃ naaniyyānikañca naabyākataṃ naaniyyānikañca dhammaṃ paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

1-98. Kusalattika-niyatadukaṃ

  1. Nakusalaṃ naniyataṃ dhammaṃ paccayā kusalo niyato dhammo uppajjati hetupaccayā… (apariyāpannasadisaṃ cha pañhā).

Nakusalaṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. Naakusalaṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. Naabyākataṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. Nakusalaṃ naaniyatañca naabyākataṃ naaniyatañca dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. Naakusalaṃ naaniyatañca naabyākataṃ naaniyatañca dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. Hetuyā pañca.

1-99. Kusalattika-sauttaradukaṃ

  1. 緣非善非所緣法,無記所緣法生起,以因緣……等…… 1-93. 善三法-欲界雙法
  2. 緣非善非欲界法,無記欲界法生起,以因緣……因緣有五。 緣非善非非欲界法,無記非欲界法生起,以因緣……因緣有三。 1-94. 善三法-色界雙法
  3. 緣非善非色界法,無記色界法生起,以因緣……因緣有三。 緣非善非非色界法,無記非色界法生起,以因緣……因緣有五。 1-95. 善三法-無色界雙法
  4. 緣非善非無色界法,善無色界法生起,以因緣……因緣有六。 緣非善非非無色界法,無記無色界法生起,以因緣……因緣有五。 1-96. 善三法-範圍雙法
  5. 緣非善非無範圍法,無記有範圍法生起,以因緣。緣非不善非無範圍法,無記有範圍法生起,以因緣。緣非無記非無範圍法,無記有範圍法生起,以因緣……因緣有五。 緣非善非無範圍法,善無範圍法生起,以因緣。緣非不善非無範圍法,無記無範圍法生起,以因緣。二。(不善根二,苦根二。)……因緣有六。 1-97. 善三法-引導雙法
  6. 緣非善非引導法,善引導法生起,以因緣……因緣有三。 緣非善非非引導法,無記非引導法生起,以因緣。緣非無記非非引導法,無記非引導法生起,以因緣。緣非不善非引導法及無記非引導法生起,以因緣。因緣有三。 1-98. 善三法-定法雙法
  7. 緣非善非定法,善定法生起,以因緣……(與無範圍相同的六問)。 緣非善非非定法,無記非定法生起,以因緣。緣非不善非定法,無記非定法生起,以因緣。緣非無記非定法,無記非定法生起,以因緣。緣非善非定法及無記非定法生起,以因緣。緣非不善非定法及無記非定法生起,以因緣。因緣有五。 1-99. 善三法-經文雙法

  8. Nakusalaṃ nasauttaraṃ dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. Naakusalaṃ nasauttaraṃ dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. Naabyākataṃ nasauttaraṃ dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. Naakusalaṃ nasauttarañca naabyākataṃ nasauttarañca dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. Nakusalaṃ nasauttarañca naakusalaṃ nasauttarañca dhammaṃ paṭicca abyākato sauttaro dhammo uppajjati hetupaccayā. Hetuyā pañca.

Nakusalaṃ naanuttaraṃ dhammaṃ paccayā kusalo anuttaro dhammo uppajjati hetupaccayā… (saṃkhittaṃ.) Hetuyā cha…pe… vipāke tīṇi…pe… avigate cha.

1-100. Kusalattika-saraṇadukaṃ

  1. Nakusalaṃ nasaraṇaṃ dhammaṃ paccayā akusalo saraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nakusalaṃ naaraṇaṃ dhammaṃ paṭicca abyākato araṇo dhammo uppajjati hetupaccayā. Naabyākataṃ naaraṇaṃ dhammaṃ paṭicca abyākato araṇo dhammo uppajjati hetupaccayā. Nakusalaṃ naaraṇañca naabyākataṃ naaraṇañca dhammaṃ paṭicca abyākato araṇo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

2-1. Vedanāttika-hetudukaṃ

  1. Nasukhāya vedanāya sampayuttaṃ nahetuṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto hetu dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nahetuṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto hetu dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ nahetuṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto hetu dhammo uppajjati hetupaccayā. Tīṇi.

Nadukkhāya vedanāya sampayuttaṃ nahetuṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto hetu dhammo uppajjati hetupaccayā… tīṇi.

Naadukkhamasukhāya vedanāya sampayuttaṃ nahetuṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto hetu dhammo uppajjati hetupaccayā… tīṇi.

Nasukhāya vedanāya sampayuttaṃ nahetuñca naadukkhamasukhāya vedanāya sampayuttaṃ nahetuñca dhammaṃ paṭicca sukhāya vedanāya sampayutto hetu dhammo uppajjati hetupaccayā… tīṇi (dutiyaṃ gaṇitakena tīṇi). Hetuyā ekavīsa.

Nasukhāya vedanāya sampayuttaṃ nanahetuṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto nahetu dhammo uppajjati hetupaccayā… dve.

Nadukkhāya vedanāya sampayuttaṃ nanahetuṃ dhammaṃ paṭicca… (dve pañhāyeva).

Naadukkhamasukhāya vedanāya sampayuttaṃ nanahetuṃ dhammaṃ paṭicca… (dveyeva. Paṭhamaṃ gaṇitakena ekaṃ, dutiyaṃ gaṇitakena ekaṃ, tatiyaṃ gaṇitakena ekaṃ kātabbaṃ.) Hetuyā nava.

3-1. Vipākattika-hetudukaṃ

  1. 緣非善非超越法,無記超越法生起,以因緣。緣非不善非超越法,無記超越法生起,以因緣。緣非無記非超越法,無記超越法生起,以因緣。緣非不善非超越法及無記非超越法,無記超越法生起,以因緣。緣非善非超越法及非不善非超越法,無記超越法生起,以因緣。因緣有五。 緣非善非無上法,善無上法生起,以因緣……(略。)因緣有六……等……果有三……等……解脫有六。 1-100. 善三法-歸依雙法
  2. 緣非善非歸依法,不善歸依法生起,以因緣……因緣有三。 緣非善非非歸依法,無記非歸依法生起,以因緣。緣非無記非非歸依法,無記非歸依法生起,以因緣。緣非善非歸依法及無記非歸依法生起,以因緣。因緣有三。 2-1. 感受三法-因雙法
  3. 緣非快樂感受相應非因法,快樂感受相應因法生起,以因緣。緣非快樂感受相應非因法,痛苦感受相應因法生起,以因緣。緣非快樂感受相應非因法,不苦不樂感受相應因法生起,以因緣。三。 緣非痛苦感受相應非因法,痛苦感受相應因法生起,以因緣……三。 緣非不苦不樂感受相應非因法,不苦不樂感受相應因法生起,以因緣……三。 緣非快樂感受相應非因法及非痛苦不樂感受相應非因法,快樂感受相應因法生起,以因緣……三(第二計算為三)。因緣有二十。 緣非快樂感受相應非因法,痛苦感受相應非因法生起,以因緣……二。 緣非痛苦感受相應非因法,……(只有兩問)。 緣非不苦不樂感受相應非因法,……(只有兩問。第一計算為一,第二計算為一,第三計算為一,應作。)因緣有九。 3-1. 果報三法-因雙法

  4. Navipākaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā. Navipākaṃ nahetuṃ dhammaṃ paṭicca vipākadhammadhammo hetu dhammo uppajjati hetupaccayā. Navipākaṃ nahetuṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo hetu dhammo uppajjati hetupaccayā. Tīṇi.

Navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā. Navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo hetu dhammo uppajjati hetupaccayā. Dve.

Nanevavipākanavipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā. Nanevavipākanavipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipākadhammadhammo hetu dhammo uppajjati hetupaccayā. Dve.

Navipākaṃ nahetuñca nanevavipākanavipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca vipākadhammadhammo hetu dhammo uppajjati hetupaccayā. Ekaṃ.

Navipākadhammadhammaṃ nahetuñca nanevavipākanavipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā. Ekaṃ.

Navipākaṃ nahetuñca navipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā. Navipākaṃ nahetuñca navipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca nevavipākanavipākadhammadhammo hetu dhammo uppajjati hetupaccayā. Dve. (Saṃkhittaṃ.) Hetuyā ekādasa.

Navipākaṃ nanahetuṃ dhammaṃ paṭicca vipākadhammadhammo nahetu dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa. (Saṃkhittaṃ.)

4-1. Upādinnattika-hetudukaṃ

  1. Naupādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo hetu dhammo uppajjati hetupaccayā… hetuyā nava.

Naupādinnupādāniyaṃ nanahetuṃ dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.

5-1. Saṃkiliṭṭhattika-hetudukaṃ

  1. Nasaṃkiliṭṭhasaṃkilesikaṃ nahetuṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko hetu dhammo uppajjati hetupaccayā… hetuyā nava.

6-11-1. Vitakkādittikāni-hetudukaṃ

  1. Nasavitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro hetu dhammo uppajjati hetupaccayā… hetuyā pannarasa.

  2. Napītisahagataṃ nahetuṃ dhammaṃ paṭicca pītisahagato hetu dhammo uppajjati hetupaccayā… hetuyā aṭṭhavīsa.

  3. Nadassanena pahātabbaṃ nahetuṃ dhammaṃ paṭicca bhāvanāya pahātabbo hetu dhammo uppajjati hetupaccayā… hetuyā nava.

  4. Nadassanena pahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko hetu dhammo uppajjati hetupaccayā… hetuyā nava.

  5. Naācayagāmiṃ nahetuṃ dhammaṃ paṭicca apacayagāmī hetu dhammo uppajjati hetupaccayā… hetuyā nava.

  6. Nasekkhaṃ nahetuṃ dhammaṃ paṭicca asekkho hetu dhammo uppajjati hetupaccayā… hetuyā nava.

12-13-1. Parittattikadvaya-hetudukaṃ

  1. Naparittaṃ nahetuṃ dhammaṃ paṭicca mahaggato hetu dhammo uppajjati hetupaccayā… hetuyā ekādasa.

  2. Naparittārammaṇaṃ nahetuṃ dhammaṃ paṭicca parittārammaṇo hetu dhammo uppajjati hetupaccayā… hetuyā terasa.

14-17-1. Hīnādittikāni-hetudukaṃ

  1. Nahīnaṃ nahetuṃ dhammaṃ paṭicca majjhimo hetu dhammo uppajjati hetupaccayā… hetuyā nava.

  2. 緣非果報非因法,果報因法生起,以因緣。緣非果報非因法,產生果報法因法生起,以因緣。緣非果報非因法,非果報非產生果報法因法生起,以因緣。三。 緣非產生果報法非因法,果報因法生起,以因緣。緣非產生果報法非因法,非果報非產生果報法因法生起,以因緣。二。 緣非非果報非產生果報法非因法,果報因法生起,以因緣。緣非非果報非產生果報法非因法,產生果報法因法生起,以因緣。二。 緣非果報非因法及非非果報非產生果報法非因法,產生果報法因法生起,以因緣。一。 緣非產生果報法非因法及非非果報非產生果報法非因法,果報因法生起,以因緣。一。 緣非果報非因法及非產生果報法非因法,果報因法生起,以因緣。緣非果報非因法及非產生果報法非因法,非果報非產生果報法因法生起,以因緣。二。(略。)因緣有十一。 緣非果報非因法,產生果報法非因法生起,以因緣……因緣有十八。(略。) 4-1. 取蘊三法-因雙法

  3. 緣非所取能取非因法,非所取能取因法生起,以因緣……因緣有九。 緣非所取能取非因法,非所取能取非因法生起,以因緣……因緣有十八。 5-1. 煩惱三法-因雙法
  4. 緣非煩惱能煩惱非因法,非煩惱能煩惱因法生起,以因緣……因緣有九。 6-11-1. 尋等三法-因雙法
  5. 緣非有尋有伺非因法,有尋有伺因法生起,以因緣……因緣有十五。
  6. 緣非喜俱非因法,喜俱因法生起,以因緣……因緣有二十八。
  7. 緣非見所斷非因法,修所斷因法生起,以因緣……因緣有九。
  8. 緣非見所斷因非因法,修所斷因因法生起,以因緣……因緣有九。
  9. 緣非積集趣向非因法,還滅趣向因法生起,以因緣……因緣有九。
  10. 緣非有學非因法,無學因法生起,以因緣……因緣有九。 12-13-1. 小等三法兩種-因雙法
  11. 緣非小非因法,大因法生起,以因緣……因緣有十一。
  12. 緣非小所緣非因法,小所緣因法生起,以因緣……因緣有十三。 14-17-1. 卑等三法-因雙法
  13. 緣非卑非因法,中因法生起,以因緣……因緣有九。

  14. Namicchattaniyataṃ nahetuṃ dhammaṃ paṭicca sammattaniyato hetu dhammo uppajjati hetupaccayā… hetuyā nava.

  15. Namaggārammaṇaṃ nahetuṃ dhammaṃ paṭicca maggahetuko hetu dhammo uppajjati hetupaccayā… (saṃkhittaṃ.) Hetuyā dasa.

  16. Naanuppanno nanahetu dhammo uppannassa nahetussa dhammassa hetupaccayena paccayo. Nauppādī nanahetu dhammo uppannassa nahetussa dhammassa hetupaccayena paccayo. Naanuppanno nanahetu ca nauppādī nanahetu ca dhammā uppannassa nahetussa dhammassa hetupaccayena paccayo. Hetuyā tīṇi.

18-19-1. Atītattikadvaya-hetudukaṃ

  1. Naatīto nanahetu dhammo paccuppannassa nahetussa dhammassa hetupaccayena paccayo. Naanāgato nanahetu dhammo paccuppannassa nahetussa dhammassa hetupaccayena paccayo. Naatīto nanahetu ca naanāgato nanahetu ca dhammā paccuppannassa nahetussa dhammassa hetupaccayena paccayo. Hetuyā tīṇi.

  2. Naatītārammaṇaṃ nahetuṃ dhammaṃ paṭicca atītārammaṇo hetu dhammo uppajjati hetupaccayā… hetuyā sattarasa.

20-21-1. Ajjhattattikadvaya-hetudukaṃ

  1. Naajjhattaṃ nahetuṃ dhammaṃ paṭicca bahiddhā hetu dhammo uppajjati hetupaccayā.

Nabahiddhā nahetuṃ dhammaṃ paṭicca ajjhatto hetu dhammo uppajjati hetupaccayā… hetuyā dve.

  1. Naajjhattārammaṇaṃ nahetuṃ dhammaṃ paṭicca ajjhattārammaṇo hetu dhammo uppajjati hetupaccayā… dve.

Nabahiddhārammaṇaṃ nahetuṃ dhammaṃ paṭicca bahiddhārammaṇo hetu dhammo uppajjati hetupaccayā… hetuyā cha.

22-1. Sanidassanattika-hetudukaṃ

  1. Nasanidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassanaappaṭigho hetu dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ nahetuṃ dhammaṃ paṭicca anidassanaappaṭigho hetu dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nahetuñca naanidassanasappaṭighaṃ nahetuñca dhammaṃ paṭicca anidassanaappaṭigho hetu dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanahetuṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ nanahetuṃ dhammaṃ paṭicca anidassanasappaṭigho nahetu dhammo uppajjati hetupaccayā. (Nahetu nanahetu ovattā, tīṇi mūlāni, ekavīsati pañhā kātabbā.)

22-2. Sanidassanattika-sahetukadukaṃ

  1. Nasanidassanasappaṭighaṃ nasahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho sahetuko dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ nasahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho sahetuko dhammo uppajjati hetupaccayā . Nasanidassanasappaṭighaṃ nasahetukañca naanidassanasappaṭighaṃ nasahetukañca dhammaṃ paṭicca anidassanaappaṭigho sahetuko dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naahetukaṃ dhammaṃ paṭicca sanidassanasappaṭigho ahetuko dhammo uppajjati hetupaccayā… satta.

Naanidassanasappaṭighaṃ naahetukaṃ dhammaṃ paṭicca anidassanasappaṭigho ahetuko dhammo uppajjati hetupaccayā… satta.

Nasanidassanasappaṭighaṃ naahetukañca naanidassanasappaṭighaṃ naahetukañca dhammaṃ paṭicca anidassanasappaṭigho ahetuko dhammo uppajjati hetupaccayā… satta. Hetuyā ekavīsa.

22-3-6. Sanidassanattika-hetusampayuttādidukāni

  1. 緣非意志所定法,無記所定法生起,以因緣……因緣有九。
  2. 緣非道路所緣法,無記道路因法生起,以因緣……(略。)因緣有十。
  3. 緣非未生非因法,未生法非因法生起。緣非未生非因法,未生法非因法生起。緣非未生非因法及未生法非因法,未生法生起。因緣有三。 18-19-1. 過去三法-因雙法
  4. 緣非已過非因法,現前法非因法生起。緣非未到非因法,現前法非因法生起。緣非已過非因法及未到非因法,現前法非因法生起。因緣有三。
  5. 緣非過去所緣法,無記過去所緣法生起,以因緣……因緣有十七。 20-21-1. 內在三法-因雙法
  6. 緣非內在非因法,外在法生起,以因緣。
  7. 緣非內在所緣法,無記內在所緣法生起,以因緣……二。
  8. 緣非無所見相應非因法,無見相應因法生起,以因緣。緣非無見相應非因法,無見相應因法生起,以因緣。緣非無所見相應非因法及無見相應非因法,無見相應因法生起,以因緣。因緣有三。
  9. 緣非無所見相應非因法,無記無所見相應因法生起,以因緣。緣非無見相應非因法,無記無所見相應因法生起,以因緣。緣非無所見相應非因法及無見相應非因法,無見相應因法生起,以因緣。因緣有三。
  10. 緣非無所見相應非因法,無記無所見相應因法生起,以因緣。緣非無見相應非因法,無記無所見相應法生起,以因緣。緣非無所見相應非因法及無見相應法生起,以因緣。因緣有二十。 22-3-6. 無所見相應三法-因雙法

  11. Nasanidassanasappaṭighaṃ nahetusampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho hetusampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nahetuvippayuttaṃ dhammaṃ paṭicca sanidassanasappaṭigho hetuvippayutto dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nahetuñceva naahetukañca dhammaṃ paṭicca anidassanaappaṭigho hetu ceva sahetuko ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naahetukañceva nana ca hetuṃ dhammaṃ paṭicca anidassanaappaṭigho sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca anidassanaappaṭigho hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nahetuvippayuttañceva nana ca hetuṃ dhammaṃ paṭicca anidassanaappaṭigho hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho nahetu sahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca sanidassanasappaṭigho nahetu ahetuko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-7-13. Sanidassanattika-cūḷantaradukāni

  1. Nasanidassanasappaṭigho nasappaccayo dhammo anidassanaappaṭighassa sappaccayassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe tīṇi, adhipatiyā upanissaye tīṇi.

  2. Nasanidassanasappaṭighaṃ nasanidassanaṃ dhammaṃ paṭicca sanidassanasappaṭigho sanidassano dhammo uppajjati hetupaccayā… hetuyā pañca.

Naanidassanaappaṭigho nanasanidassano dhammo anidassanaappaṭighassa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.) Ārammaṇe tīṇi, adhipatiyā upanissaye purejāte atthiyā avigate tīṇi.

  1. Nasanidassanasappaṭighaṃ nasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho sappaṭigho dhammo uppajjati hetupaccayā… hetuyā nava.

Nasanidassanasappaṭighaṃ naappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho appaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ narūpiṃ dhammaṃ paṭicca sanidassanasappaṭigho rūpī dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ naarūpiṃ dhammaṃ paṭicca anidassanaappaṭigho arūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ nalokiyaṃ dhammaṃ paṭicca sanidassanasappaṭigho lokiyo dhammo uppajjati hetupaccayā… satta.

Naanidassanasappaṭighaṃ nalokiyaṃ dhammaṃ paṭicca anidassanasappaṭigho lokiyo dhammo uppajjati hetupaccayā… satta. Hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ nalokuttaraṃ dhammaṃ paccayā anidassanaappaṭigho lokuttaro dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi…pe… avigate tīṇi.

Nasanidassanasappaṭighaṃ nalokuttaraṃ dhammaṃ paccayā anidassanaappaṭigho lokuttaro dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi…pe… avigate tīṇi.

  1. 緣非無所見相應非因相應法,無見不相應因相應法生起,以因緣……因緣有三。 緣非無所見相應非因不相應法,無所見相應因不相應法生起,以因緣……因緣有二十一。
  2. 緣非無所見相應非因且非無因法,無見不相應既是因又是有因法生起,以因緣……因緣有三。 緣非無所見相應非無因且非非因法,無見不相應有因且非因法生起,以因緣……因緣有三。
  3. 緣非無所見相應非因且非因不相應法,無見不相應既是因又是因相應法生起,以因緣……因緣有三。 緣非無所見相應非因不相應且非非因法,無見不相應因相應且非因法生起,以因緣……因緣有三。
  4. 緣非無所見相應非因非有因法,無見不相應非因有因法生起,以因緣……因緣有三。 緣非無所見相應非因非無因法,無所見相應非因無因法生起,以因緣……因緣有二十一。 22-7-13. 無所見相應三法-小中間雙法
  5. 非無所見相應非有緣法是無見不相應有緣法的所緣緣。(略。)所緣有三,增上、親依三。
  6. 緣非無所見相應非無所見法,無所見相應無所見法生起,以因緣……因緣有五。 非無見不相應非非無所見法是無見不相應非無所見法的所緣緣。(略。)所緣有三,增上、親依、前生、有、不離有三。
  7. 緣非無所見相應非有相應法,無所見相應有相應法生起,以因緣……因緣有九。 緣非無所見相應非無相應法,無見不相應無相應法生起,以因緣……因緣有三。
  8. 緣非無所見相應非有色法,無所見相應有色法生起,以因緣……因緣有二十一。 緣非無所見相應非無色法,無見不相應無色法生起,以因緣……因緣有三。
  9. 緣非無所見相應非世間法,無所見相應世間法生起,以因緣……七。 緣非無見相應非世間法,無見相應世間法生起,以因緣……七。因緣有二十一。 緣非無所見相應非出世間法,無見不相應出世間法生起,以因緣。(略。)因緣有三……等……不離有三。 緣非無所見相應非出世間法,無見不相應出世間法生起,以因緣。(略。)因緣有三……等……不離有三。

  10. Nasanidassanasappaṭighaṃ nakenaci viññeyyaṃ dhammaṃ paṭicca sanidassanasappaṭigho kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā pañcatiṃsa.

Nasanidassanasappaṭighaṃ nanakenaci viññeyyaṃ dhammaṃ paṭicca sanidassanasappaṭigho nakenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā pañcatiṃsa.

22-14-19. Sanidassanattika-āsavagocchakāni

  1. Nasanidassanasappaṭighaṃ noāsavaṃ dhammaṃ paṭicca anidassanaappaṭigho āsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanoāsavaṃ dhammaṃ paṭicca sanidassanasappaṭigho noāsavo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nasāsavaṃ dhammaṃ paṭicca sanidassanasappaṭigho sāsavo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ naanāsavaṃ dhammaṃ paccayā anidassanaappaṭigho anāsavo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi…pe… avigate tīṇi.

  1. Nasanidassanasappaṭighaṃ naāsavasampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho āsavasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naāsavavippayuttaṃ dhammaṃ paṭicca sanidassanasappaṭigho āsavavippayutto dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ naāsavañceva naanāsavañca dhammaṃ paṭicca anidassanaappaṭigho āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca sanidassanasappaṭigho sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca anidassanaappaṭigho āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naāsavavippayuttañceva nano ca āsavaṃ dhammaṃ paṭicca anidassanaappaṭigho āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca sanidassanasappaṭigho āsavavippayutto sāsavo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ āsavavippayuttaṃ naanāsavaṃ dhammaṃ paccayā anidassanaappaṭigho āsavavippayutto anāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-20-54. Sanidassanattika-saññojanādigocchakāni

  1. Nasanidassanasappaṭighaṃ nosaññojanaṃ dhammaṃ paṭicca anidassanaappaṭigho saññojano dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  2. Nasanidassanasappaṭighaṃ noganthaṃ dhammaṃ paṭicca anidassanaappaṭigho gantho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  3. Nasanidassanasappaṭighaṃ nooghaṃ dhammaṃ paṭicca anidassanaappaṭigho ogho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  4. Nasanidassanasappaṭighaṃ noyogaṃ dhammaṃ paṭicca anidassanaappaṭigho yogo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  5. Nasanidassanasappaṭighaṃ nonīvaraṇaṃ dhammaṃ paṭicca anidassanaappaṭigho nīvaraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  6. Nasanidassanasappaṭighaṃ noparāmāsaṃ dhammaṃ paṭicca anidassanaappaṭigho parāmāso dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-55-

  1. 緣非無所見相應非任何可知法,無所見相應任何可知法生起,以因緣……因緣有三十五。 緣非無所見相應非任何不可知法,無所見相應任何不可知法生起,以因緣……因緣有三十五。 22-14-19. 無所見相應三法-漏聚合法
  2. 緣非無所見相應非漏法,無見不相應漏法生起,以因緣……因緣有三。 緣非無所見相應非非漏法,無所見相應非漏法生起,以因緣……因緣有二十一。
  3. 緣非無所見相應非有漏法,無所見相應有漏法生起,以因緣……因緣有二十一。 緣非無所見相應非無漏法,無見不相應無漏法生起,以因緣。(略。)因緣有三……等……不離有三。
  4. 緣非無所見相應非漏相應法,無見不相應漏相應法生起,以因緣……因緣有三。 緣非無所見相應非漏不相應法,無所見相應漏不相應法生起,以因緣……因緣有二十一。
  5. 緣非無所見相應非漏且非無漏法,無見不相應既是漏又是有漏法生起,以因緣……因緣有三。 緣非無所見相應非無漏且非非漏法,無所見相應有漏且非漏法生起,以因緣……因緣有二十一。
  6. 緣非無所見相應非漏且非漏不相應法,無見不相應既是漏又是漏相應法生起,以因緣……因緣有三。 緣非無所見相應非漏不相應且非非漏法,無見不相應漏相應且非漏法生起,以因緣……因緣有三。
  7. 緣非無所見相應漏不相應非有漏法,無所見相應漏不相應有漏法生起,以因緣……因緣有二十一。 緣非無所見相應漏不相應非無漏法,無見不相應漏不相應無漏法生起,以因緣……因緣有三。 22-20-54. 無所見相應三法-結等聚合法
  8. 緣非無所見相應非結法,無見不相應結法生起,以因緣……因緣有三。
  9. 緣非無所見相應非系法,無見不相應系法生起,以因緣……因緣有三。
  10. 緣非無所見相應非暴流法,無見不相應暴流法生起,以因緣……因緣有三。
  11. 緣非無所見相應非軛法,無見不相應軛法生起,以因緣……因緣有三。
  12. 緣非無所見相應非蓋法,無見不相應蓋法生起,以因緣……因緣有三。
  13. 緣非無所見相應非取法,無見不相應取法生起,以因緣……因緣有三。 22-55-

  14. Sanidassanattika-mahantaradukāni

  15. Nasanidassanasappaṭighaṃ nasārammaṇaṃ dhammaṃ paṭicca anidassanaappaṭigho sārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naanārammaṇaṃ dhammaṃ paṭicca sanidassanasappaṭigho anārammaṇo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nocittaṃ dhammaṃ paṭicca anidassanaappaṭigho citto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanocittaṃ dhammaṃ paṭicca sanidassanasappaṭigho nocitto dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nacetasikaṃ dhammaṃ paṭicca anidassanaappaṭigho cetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naacetasikaṃ dhammaṃ paṭicca sanidassanasappaṭigho acetasiko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nacittasampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho cittasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nacittavippayuttaṃ dhammaṃ paṭicca sanidassanasappaṭigho cittavippayutto dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca anidassanaappaṭigho cittasaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nacittavisaṃsaṭṭhaṃ dhammaṃ paṭicca sanidassanasappaṭigho cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nocittasamuṭṭhānaṃ dhammaṃ paṭicca sanidassanasappaṭigho cittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ nanocittasamuṭṭhānaṃ dhammaṃ paṭicca anidassanaappaṭigho nocittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ nocittasahabhuṃ dhammaṃ paṭicca anidassanaappaṭigho cittasahabhū dhammo uppajjati hetupaccayā… hetuyā pañca.

Nasanidassanasappaṭighaṃ nanocittasahabhuṃ dhammaṃ paṭicca sanidassanasappaṭigho nocittasahabhū dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nocittānuparivattiṃ dhammaṃ paṭicca anidassanaappaṭigho cittānuparivattī dhammo uppajjati hetupaccayā… hetuyā pañca.

Nasanidassanasappaṭighaṃ nanocittānuparivattiṃ dhammaṃ paṭicca sanidassanasappaṭigho nocittānuparivattī dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca anidassanaappaṭigho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca sanidassanasappaṭigho nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca anidassanaappaṭigho cittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca sanidassanasappaṭigho nocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. 無所見相應三法-大中間雙法
  2. 緣非無所見相應非有所緣法,無見不相應有所緣法生起,以因緣……因緣有三。 緣非無所見相應非無所緣法,無所見相應無所緣法生起,以因緣……因緣有二十一。
  3. 緣非無所見相應非心法,無見不相應心法生起,以因緣……因緣有三。 緣非無所見相應非非心法,無所見相應非心法生起,以因緣……因緣有二十一。
  4. 緣非無所見相應非心所法,無見不相應心所法生起,以因緣……因緣有三。 緣非無所見相應非非心所法,無所見相應非心所法生起,以因緣……因緣有二十一。
  5. 緣非無所見相應非心相應法,無見不相應心相應法生起,以因緣……因緣有三。 緣非無所見相應非心不相應法,無所見相應心不相應法生起,以因緣……因緣有二十一。
  6. 緣非無所見相應非與心和合法,無見不相應與心和合法生起,以因緣……因緣有三。 緣非無所見相應非與心不和合法,無所見相應與心不和合法生起,以因緣……因緣有二十一。
  7. 緣非無所見相應非心等起法,無所見相應心等起法生起,以因緣……因緣有二十一。 緣非無所見相應非非心等起法,無見不相應非心等起法生起,以因緣……因緣有三。
  8. 緣非無所見相應非與心俱生法,無見不相應與心俱生法生起,以因緣……因緣有五。 緣非無所見相應非非與心俱生法,無所見相應非與心俱生法生起,以因緣……因緣有二十一。
  9. 緣非無所見相應非隨心轉法,無見不相應隨心轉法生起,以因緣……因緣有五。 緣非無所見相應非非隨心轉法,無所見相應非隨心轉法生起,以因緣……因緣有二十一。
  10. 緣非無所見相應非與心和合等起法,無見不相應與心和合等起法生起,以因緣……因緣有三。 緣非無所見相應非非與心和合等起法,無所見相應非與心和合等起法生起,以因緣……因緣有二十一。
  11. 緣非無所見相應非與心和合等起俱生法,無見不相應與心和合等起俱生法生起,以因緣……因緣有三。 緣非無所見相應非非與心和合等起俱生法,無所見相應非與心和合等起俱生法生起,以因緣……因緣有二十一。

  12. Nasanidassanasappaṭighaṃ nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca anidassanaappaṭigho cittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca sanidassanasappaṭigho nocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ naajjhattikaṃ dhammaṃ paṭicca anidassanasappaṭigho ajjhattiko dhammo uppajjati hetupaccayā… hetuyā ekādasa.

Nasanidassanasappaṭighaṃ nabāhiraṃ dhammaṃ paṭicca sanidassanasappaṭigho bāhiro dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ noupādā dhammaṃ paṭicca sanidassanasappaṭigho upādā dhammo uppajjati hetupaccayā… hetuyā pañcatiṃsa.

Nasanidassanasappaṭighaṃ nanoupādā dhammaṃ paṭicca anidassanaappaṭigho noupādā dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ naanupādinnaṃ dhammaṃ paṭicca sanidassanasappaṭigho anupādinno dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

22-69-74. Sanidassanattika-upādānādidukāni

  1. Nasanidassanasappaṭighaṃ noupādānaṃ dhammaṃ paṭicca anidassanaappaṭigho upādāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-75-82. Sanidassanattika-kilesādidukāni

  1. Nasanidassanasappaṭighaṃ nokilesaṃ dhammaṃ paṭicca anidassanaappaṭigho kileso dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-83-99. Sanidassanattika-piṭṭhidukāni

  1. Nasanidassanasappaṭighaṃ nadassanena pahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanadassanena pahātabbaṃ dhammaṃ paṭicca sanidassanasappaṭigho nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā anidassanaappaṭigho bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanabhāvanāya pahātabbaṃ dhammaṃ paṭicca sanidassanasappaṭigho nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca anidassanaappaṭigho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanadassanena pahātabbahetukaṃ dhammaṃ paṭicca sanidassanasappaṭigho nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paccayā anidassanaappaṭigho bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca sanidassanasappaṭigho nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nasavitakkaṃ dhammaṃ paṭicca anidassanaappaṭigho savitakko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naavitakkaṃ dhammaṃ paṭicca sanidassanasappaṭigho avitakko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. 緣非無所見相應非心和合隨轉法,無見不相應心和合隨轉法生起,以因緣……因緣有三。 緣非無所見相應非非心和合隨轉法,無所見相應非心和合隨轉法生起,以因緣……因緣有二十一。
  2. 緣非無所見相應非內法,無見不相應內法生起,以因緣……因緣有十一。 緣非無所見相應非外法,無所見相應外法生起,以因緣……因緣有二十一。
  3. 緣非無所見相應非無取法,無所見相應有取法生起,以因緣……因緣有三十五。 緣非無所見相應非非無取法,無見不相應無取法生起,以因緣……因緣有三。
  4. 緣非無所見相應非非取所法,無所見相應非取所法生起,以因緣……因緣有二十一。 22-69-74. 無所見相應三法-取等雙法
  5. 緣非無所見相應非無取法,無見不相應有取法生起,以因緣……因緣有三。 22-75-82. 無所見相應三法-煩惱等雙法
  6. 緣非無所見相應非無煩惱法,無見不相應煩惱法生起,以因緣……因緣有三。 22-83-99. 無所見相應三法-底座雙法
  7. 緣非無所見相應非可棄法,無見不相應可棄法生起,以因緣……因緣有三。 緣非無所見相應非可棄法,無所見相應可棄法生起,以因緣……因緣有二十一。
  8. 緣非無所見相應非可修法,無見不相應可修法生起,以因緣……因緣有三。 緣非無所見相應非可修法,無所見相應可修法生起,以因緣……因緣有二十一。
  9. 緣非無所見相應非可棄因法,無見不相應可棄因法生起,以因緣……因緣有三。 緣非無所見相應非可棄因法,無所見相應可棄因法生起,以因緣……因緣有二十一。
  10. 緣非無所見相應非可修因法,無見不相應可修因法生起,以因緣……因緣有三。 緣非無所見相應非可修因法,無所見相應可修因法生起,以因緣……因緣有二十一。
  11. 緣非無所見相應非無思法,無見不相應有思法生起,以因緣……因緣有三。 緣非無所見相應非非思法,無所見相應無思法生起,以因緣……因緣有二十一。

  12. Nasanidassanasappaṭighaṃ nasavicāraṃ dhammaṃ paṭicca anidassanaappaṭigho savicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naavicāraṃ dhammaṃ paṭicca sanidassanasappaṭigho avicāro dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nasappītikaṃ dhammaṃ paṭicca anidassanaappaṭigho sappītiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naappītikaṃ dhammaṃ paṭicca sanidassanasappaṭigho appītiko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ napītisahagataṃ dhammaṃ paṭicca anidassanaappaṭigho pītisahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanapītisahagataṃ dhammaṃ paṭicca sanidassanasappaṭigho napītisahagato dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nasukhasahagataṃ dhammaṃ paṭicca anidassanaappaṭigho sukhasahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanasukhasahagataṃ dhammaṃ paṭicca sanidassanasappaṭigho nasukhasahagato dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca anidassanaappaṭigho upekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanaupekkhāsahagataṃ dhammaṃ paṭicca sanidassanasappaṭigho naupekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nakāmāvacaraṃ dhammaṃ paṭicca sanidassanasappaṭigho kāmāvacaro dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ nanakāmāvacaraṃ dhammaṃ paṭicca anidassanaappaṭigho nakāmāvacaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ narūpāvacaraṃ dhammaṃ paṭicca anidassanaappaṭigho rūpāvacaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanarūpāvacaraṃ dhammaṃ paṭicca sanidassanasappaṭigho narūpāvacaro dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ naarūpāvacaraṃ dhammaṃ paccayā anidassanaappaṭigho arūpāvacaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ nanaarūpāvacaraṃ dhammaṃ paṭicca sanidassanasappaṭigho naarūpāvacaro dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ napariyāpannaṃ dhammaṃ paṭicca sanidassanasappaṭigho pariyāpanno dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ naapariyāpannaṃ dhammaṃ paccayā anidassanaappaṭigho apariyāpanno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

  1. Nasanidassanasappaṭighaṃ naniyyānikaṃ dhammaṃ paccayā anidassanaappaṭigho niyyāniko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naaniyyānikaṃ dhammaṃ paṭicca sanidassanasappaṭigho aniyyāniko dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. 緣非無所見相應非有伺法,無見不相應有伺法生起,以因緣……因緣有三。 緣非無所見相應非無伺法,無所見相應無伺法生起,以因緣……因緣有二十一。
  2. 緣非無所見相應非有喜法,無見不相應有喜法生起,以因緣……因緣有三。 緣非無所見相應非無喜法,無所見相應無喜法生起,以因緣……因緣有二十一。
  3. 緣非無所見相應非喜俱法,無見不相應喜俱法生起,以因緣……因緣有三。 緣非無所見相應非非喜俱法,無所見相應非喜俱法生起,以因緣……因緣有二十一。
  4. 緣非無所見相應非樂俱法,無見不相應樂俱法生起,以因緣……因緣有三。 緣非無所見相應非非樂俱法,無所見相應非樂俱法生起,以因緣……因緣有二十一。
  5. 緣非無所見相應非舍俱法,無見不相應舍俱法生起,以因緣……因緣有三。 緣非無所見相應非非舍俱法,無所見相應非舍俱法生起,以因緣……因緣有二十一。
  6. 緣非無所見相應非欲界法,無所見相應欲界法生起,以因緣……因緣有二十一。 緣非無所見相應非非欲界法,無見不相應非欲界法生起,以因緣……因緣有三。
  7. 緣非無所見相應非色界法,無見不相應色界法生起,以因緣……因緣有三。 緣非無所見相應非非色界法,無所見相應非色界法生起,以因緣……因緣有二十一。
  8. 緣非無所見相應非無色界法,無見不相應無色界法生起,以因緣……因緣有三。 緣非無所見相應非非無色界法,無所見相應非無色界法生起,以因緣……因緣有二十一。
  9. 緣非無所見相應非所攝法,無所見相應所攝法生起,以因緣……因緣有二十一。 緣非無所見相應非非所攝法,無見不相應非所攝法生起,以因緣……因緣有三。
  10. 緣非無所見相應非出離法,無見不相應出離法生起,以因緣……因緣有三。 緣非無所見相應非非出離法,無所見相應非出離法生起,以因緣……因緣有二十一。

  11. Nasanidassanasappaṭighaṃ naniyataṃ dhammaṃ paccayā anidassanaappaṭigho niyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naaniyataṃ dhammaṃ paṭicca sanidassanasappaṭigho aniyato dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

  1. Nasanidassanasappaṭighaṃ nasauttaraṃ dhammaṃ paṭicca sanidassanasappaṭigho sauttaro dhammo uppajjati hetupaccayā… hetuyā ekavīsa.

Nasanidassanasappaṭighaṃ naanuttaraṃ dhammaṃ paccayā anidassanaappaṭigho anuttaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22-100. Sanidassanattika-saraṇadukaṃ

  1. Nasanidassanasappaṭighaṃ nasaraṇaṃ dhammaṃ paccayā anidassanaappaṭigho saraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasanidassanasappaṭighaṃ naaraṇaṃ dhammaṃ paṭicca sanidassanasappaṭigho araṇo dhammo uppajjati hetupaccayā… satta.

Naanidassanasappaṭighaṃ naaraṇaṃ dhammaṃ paṭicca sanidassanasappaṭigho araṇo dhammo uppajjati hetupaccayā… satta.

Nasanidassanasappaṭighaṃ naaraṇañca naanidassanasappaṭighaṃ naaraṇañca dhammaṃ paṭicca sanidassanasappaṭigho araṇo dhammo uppajjati hetupaccayā… satta. Hetuyā ekavīsa.

(Sahajātavārampi paṭiccavārasadisaṃ vitthāretabbaṃ.)

Hetuārammaṇapaccayādi

  1. Nasanidassanasappaṭigho naaraṇo dhammo sanidassanasappaṭighassa araṇassa dhammassa hetupaccayena paccayo… satta.

Naanidassanasappaṭigho naaraṇo dhammo sanidassanasappaṭighassa araṇassa dhammassa hetupaccayena paccayo… satta.

Nasanidassanasappaṭigho naaraṇo ca naanidassanasappaṭigho naaraṇo ca dhammā sanidassanasappaṭighassa araṇassa dhammassa hetupaccayena paccayo… satta.

  1. Nasanidassanasappaṭigho naaraṇo dhammo anidassanaappaṭighassa araṇassa dhammassa ārammaṇapaccayena paccayo. Naanidassanasappaṭigho naaraṇo dhammo anidassanaappaṭighassa araṇassa dhammassa ārammaṇapaccayena paccayo. Nasanidassanasappaṭigho naaraṇo ca naanidassanasappaṭigho naaraṇo ca dhammā anidassanaappaṭighassa araṇassa dhammassa ārammaṇapaccayena paccayo.

  2. 緣非無所見相應非確定法,無見不相應確定法生起,以因緣……因緣有三。 緣非無所見相應非非確定法,無所見相應非確定法生起,以因緣……因緣有二十一。

  3. 緣非無所見相應非上法,無所見相應上法生起,以因緣……因緣有二十一。 緣非無所見相應非非上法,無見不相應非上法生起,以因緣……因緣有三。 22-100. 無所見相應三法-歸依雙法
  4. 緣非無所見相應非歸依法,無見不相應歸依法生起,以因緣……因緣有三。 緣非無所見相應非非歸依法,無所見相應歸依法生起,以因緣……因緣有七。 緣非無所見相應非歸依法,無所見相應歸依法生起,以因緣……因緣有七。 緣非無所見相應非歸依法,無所見相應歸依法生起,以因緣……因緣有七。因緣有二十一。 (應詳細展開如同因緣法則的內容。) 因緣-對像-因緣等
  5. 緣非無所見相應歸依法,因無所見相應法與歸依法的因緣生起……因緣有七。 緣非無所見相應歸依法,因無所見相應法與歸依法的因緣生起……因緣有七。 緣非無所見相應歸依法和緣非無所見相應歸依法的法,因無所見相應法與歸依法的因緣生起……因緣有七。
  6. 緣非無所見相應歸依法,因無所見相應法與歸依法的對象因緣生起。 緣非無所見相應歸依法,因無所見相應法與歸依法的對象因緣生起。 緣非無所見相應歸依法和緣非無所見相應歸依法的法,因無所見相應法與歸依法的對象因緣生起。

  7. Hetuyā ekavīsa, ārammaṇe tīṇi…pe… avigate ekavīsa.

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Dhammapaccanīyānulome tikadukapaṭṭhānaṃ niṭṭhitaṃ.

  1. 因緣有二十一,對像有三……等……無所見有二十一。 (如同善法的問答中,順應、反應、順應反應、反應順應等都應計算,亦應如此計算。) 法的反應順應中有三種雙法的建立已完成。