B0102051029paṇṇadāyakavaggo(葉施品)

  1. Paṇṇadāyakavaggo

  2. Paṇṇadāyakattheraapadānaṃ

1.

『『Paṇṇasāle nisinnomhi, paṇṇabhojanabhojano;

Upaviṭṭhañca maṃ santaṃ, upāgacchi mahāisi [mahāmuni (sī.)].

2.

『『Siddhattho lokapajjoto, sabbalokatikicchako;

Tassa paṇṇaṃ mayā dinnaṃ, nisinnaṃ [nisinnassa (syā. aṭṭha.)] paṇṇasanthare.

3.

『『Catunnavutito kappe, yaṃ paṇṇamadadiṃ tadā;

Duggatiṃ nābhijānāmi, paṇṇadānassidaṃ phalaṃ.

4.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṃ paṭhamaṃ.

  1. Phaladāyakattheraapadānaṃ

5.

『『Sinerusamasantoso , dharaṇīsama [dharaṇīdhara (sī. syā.)] sādiso;

Vuṭṭhahitvā samādhimhā, bhikkhāya mamupaṭṭhito.

6.

『『Harītakaṃ [harītakiṃ (syā.)] āmalakaṃ, ambajambuvibhītakaṃ;

Kolaṃ bhallātakaṃ billaṃ, phārusakaphalāni ca.

7.

『『Siddhatthassa mahesissa, sabbalokānukampino;

Tañca sabbaṃ mayā dinnaṃ, vippasannena cetasā.

8.

『『Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

9.

『『Sattapaññāsito kappe, ekajjho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

10.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ dutiyaṃ.

  1. Paccuggamaniyattheraapadānaṃ

11.

『『Sīhaṃ yathā vanacaraṃ, nisabhājāniyaṃ yathā;

Kakudhaṃ vilasantaṃva, āgacchantaṃ narāsabhaṃ.

12.

『『Siddhatthaṃ lokapajjotaṃ, sabbalokatikicchakaṃ;

Akāsiṃ paccuggamanaṃ, vippasannena cetasā.

13.

『『Catunnavutito kappe, paccuggacchiṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, paccuggamane idaṃ phalaṃ.

14.

『『Sattatiṃse [sattavīse (sī. syā.)] ito kappe, eko āsiṃ janādhipo;

Saparivāroti nāmena, cakkavattī mahabbalo.

15.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti.

Paccuggamaniyattherassāpadānaṃ tatiyaṃ.

  1. Ekapupphiyattheraapadānaṃ

16.

『『Dakkhiṇamhi duvāramhi, pisāco āsahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.

17.

『『Vipassissa naraggassa, sabbalokahitesino;

Ekapupphaṃ mayā dinnaṃ, dvipadindassa tādino.

18.

『『Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo abhāsitthāti.

Ekapupphiyattherassāpadānaṃ catutthaṃ.

  1. Maghavapupphiyattheraapadānaṃ

20.

『『Nammadānadiyā tīre, sayambhū aparājito;

Samādhiṃ so samāpanno, vippasanno anāvilo.

21.

『『Disvā pasannasumano, sambuddhaṃ aparājitaṃ;

Tāhaṃ maghavapupphena, sayambhuṃ pūjayiṃ tadā.

22.

『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo abhāsitthāti.

Maghavapupphiyattherassāpadānaṃ pañcamaṃ.

  1. Upaṭṭhākadāyakattheraapadānaṃ

我來幫您翻譯這段巴利文經文。這是第29品"施葉品"的內容: 第1節 施葉者長老的傳記 1. "我坐在葉庵中, 以樹葉為食物; 當我安坐之時, 大聖者來親近。 2. "悉達多世間光明, 普度一切世間者; 我供養他樹葉, 鋪設於葉座上。 3. "自從九十四劫前, 我供養彼樹葉時; 我不知惡趣道, 此乃施葉果報。 4. "四無礙解、八解脫, 六神通已親證得; 佛陀教法已實行。" 如是,具壽施葉者長老宣說了此偈。 施葉者長老的傳記第一 第2節 施果者長老的傳記 5. "如須彌山般知足, 如大地般堅定者; 從三昧中起身, 來到我前化緣。 6. "訶子與阿摩勒, 芒果、蒲桃、毗醯勒, 可樂、象果與木蘋, 以及波盧沙果。 7. "對大仙悉達多, 憐愍一切世間者; 我以清凈之心, 供養他這一切。 8. "自從九十四劫前, 我供養彼水果時; 我不知惡趣道, 此乃施果果報。 9. "五十七劫之前, 有位名'一生'剎帝利; 具足七種珍寶, 轉輪王大力者。 10. "四無礙解...已實行佛陀教法。" 如是,具壽施果者長老宣說了此偈。 施果者長老的傳記第二 [譯文持續...] (由於內容較長,我將分批繼續翻譯。這是第一部分的完整翻譯。需要我繼續翻譯後面的部分嗎?)

24.

『『Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;

Dvipadindaṃ mahānāgaṃ, lokajeṭṭhaṃ narāsabhaṃ.

25.

『『Pakkosāpiya tassāhaṃ, sabbalokahitesino;

Upaṭṭhāko mayā dinno, siddhatthassa mahesino.

26.

『『Paṭiggahetvā [paṭiggahesi (ka.)] sambuddho, niyyādesi mahāmuni [mahāisi (ka.)];

Uṭṭhāya āsanā tamhā, pakkāmi pācināmukho.

27.

『『Catunnavutito kappe, upaṭṭhākamadaṃ tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

28.

『『Sattapaññāsito kappe, balasenasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā upaṭṭhākadāyako thero imā gāthāyo abhāsitthāti.

Upaṭṭhākadāyakattherassāpadānaṃ chaṭṭhaṃ.

  1. Apadāniyattheraapadānaṃ

30.

『『Apadānaṃ sugatānaṃ, kittayiṃhaṃ mahesinaṃ;

Pāde ca sirasā vandiṃ, pasanno sehi pāṇibhi.

31.

『『Dvenavute ito kappe, apadānaṃ pakittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

32.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo abhāsitthāti.

Apadāniyattherassāpadānaṃ sattamaṃ.

  1. Sattāhapabbajitattheraapadānaṃ

33.

『『Vipassissa bhagavato, saṅgho sakkatamānito;

Byasanaṃ me anuppattaṃ, ñātibhedo pure ahu.

34.

『『Pabbajjaṃ upagantvāna, byasanupasamāyahaṃ;

Sattāhābhirato tattha, satthusāsanakamyatā.

35.

『『Ekanavutito kappe, yamahaṃ pabbajiṃ tadā;

Duggatiṃ nābhijānāmi, pabbajjāya idaṃ phalaṃ.

36.

『『Sattasaṭṭhimhito kappe, satta āsuṃ mahīpatī;

Sunikkhamāti ñāyanti, cakkavattī mahabbalā.

37.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti.

Sattāhapabbajitattherassāpadānaṃ aṭṭhamaṃ.

  1. Buddhupaṭṭhāyikattheraapadānaṃ

38.

『『Veṭambhinīti [veṭambarīti (sī.), vedhambhinīti (syā.)] me nāmaṃ, pitusantaṃ [pitā』santaṃ (?)] mamaṃ tadā;

Mama hatthaṃ gahetvāna, upānayi mahāmuniṃ.

39.

『『Imemaṃ uddisissanti, buddhā lokagganāyakā;

Tehaṃ upaṭṭhiṃ sakkaccaṃ, pasanno sehi pāṇibhi.

40.

『『Ekattiṃse ito kappe, buddhe upaṭṭhahiṃ [paricariṃ (sī. syā.)] tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

41.

『『Tevīsamhi ito kappe, caturo āsu khattiyā;

Samaṇupaṭṭhākā nāma, cakkavattī mahabbalā.

42.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti.

Buddhupaṭṭhāyikattherassāpadānaṃ navamaṃ.

  1. Pubbaṅgamiyattheraapadānaṃ

43.

『『Cullāsītisahassāni , pabbajimha akiñcanā;

Tesaṃ pubbaṅgamo āsiṃ, uttamatthassa pattiyā.

44.

『『Sarāgā sabhavā [samohā (syā.)] cete, vippasannamanāvilā;

Upaṭṭhahiṃsu sakkaccaṃ, pasannā sehi pāṇibhi.

45.

『『Khīṇāsavā vantadosā, katakiccā anāsavā;

Phariṃsu mettacittena, sayambhū aparājitā.

46.

『『Tesaṃ upaṭṭhahitvāna, sambuddhānaṃ patissato;

Maraṇañca anuppatto, devattañca agamhase.

47.

『『Catunnavutito kappe, yaṃ sīlamanupālayiṃ;

Duggatiṃ nābhijānāmi, saññamassa idaṃ phalaṃ.

24. "行走在街道上, 接受人們供養, 兩足尊大聖者, 世間最勝人中王。 25. "我恭請世間導師, 為眾生謀求利益; 我供養侍奉者, 給大仙悉達多。 26. "正覺者接受后, 大牟尼作迴向; 從座位起身起, 朝東方而離去。 27. "九十四劫之前, 我施予侍奉者; 不曾知惡趣苦, 此乃供養果報。 28. "五十七劫之前, 名為'力軍'之王者; 具足七種珍寶, 轉輪王大力者。 29. "四無礙解...已實行佛陀教法。" 如是,具壽施侍者長老宣說了此偈。 施侍者長老的傳記第六 第7節 誦傳記者長老的傳記 30. "我讚頌善逝者, 以及大仙傳記; 雙手合十頂禮, 以凈信心敬拜。 31. "九十二劫之前, 我讚頌其傳記; 不曾知惡趣苦, 此乃讚頌果報。 32. "四無礙解...已實行佛陀教法。" 如是,具壽誦傳記者長老宣說了此偈。 誦傳記者長老的傳記第七 第8節 七日出家者長老的傳記 33. "毗婆尸世尊時, 僧伽受人尊敬; 我遭遇了災難, 親族分裂在前。 34. "我因此而出家, 為止息諸災難; 七日樂於其中, 渴慕導師教法。 35. "九十一劫之前, 我那時作出家; 不曾知惡趣苦, 此乃出家果報。 36. "六十七劫之前, 有七位大地王; 號稱為'善出離', 轉輪王大力者。 37. "四無礙解...已實行佛陀教法。" 如是,具壽七日出家者長老宣說了此偈。 七日出家者長老的傳記第八 第9節 事奉佛者長老的傳記 38. "韋坦比尼是我名, 那時為我父所有; 牽著我的手臂, 引導至大牟尼。 39. "此人將會得預記, 諸佛世間最勝導; 我恭敬事奉他, 以凈信心雙手。 40. "三十一劫之前, 我事奉諸佛陀; 不曾知惡趣苦, 此乃供養果報。 41. "二十三劫之前, 有四位剎帝利; 名為'沙門事奉', 轉輪王大力者。 42. "四無礙解...已實行佛陀教法。" 如是,具壽事奉佛者長老宣說了此偈。 事奉佛者長老的傳記第九 第10節 先行者長老的傳記 43. "八萬四千人出家, 皆為無所有者; 我為他們先導, 為證最上義利。 44. "他們雖有貪染, 心清凈無混濁; 以清凈之心, 恭敬作供養。 45. "漏盡除諸過, 所作皆已辦; 慈心遍照耀, 自覺無能勝。 46. "事奉正覺者, 唸佛心專注; 臨命終之時, 得生天界中。 47. "九十四劫以來, 我持守此戒行; 不曾知惡趣苦, 此乃持戒果報。"

48.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā pubbaṅgamiyo thero imā gāthāyo abhāsitthāti.

Pubbaṅgamiyattherassāpadānaṃ dasamaṃ.

Paṇṇadāyakavaggo ekūnatiṃsatimo.

48. "四無礙解、八解脫, 六神通已親證得; 佛陀教法已實行。" 如是,具壽先行者長老宣說了此偈。 先行者長老的傳記第十 施葉品第二十九章終

Tassuddānaṃ –

Paṇṇaṃ phalaṃ paccuggamaṃ, ekapupphi ca maghavā;

Upaṭṭhākāpadānañca , pabbajjā buddhupaṭṭhāko;

Pubbaṅgamo ca gāthāyo, aṭṭhatālīsa kittitā.

其攝頌: 施葉與施果,迎接與一花, 末伽婆花者,侍者與傳記, 出家事佛者,先行者諸偈, 共說四十八,偈頌記於此。