B0102052005anumānapañho(推測問) g1.5p
-
Anumānapañho
-
Buddhavaggo
-
Dvinnaṃ buddhānaṃ anuppajjamānapañho
-
Anumānapañho
- Buddhavaggo
-
Dvinnaṃ buddhānaṃ anuppajjamānapañho (兩位佛陀不會同時出現的問題)
-
『『Bhante nāgasena, bhāsitampetaṃ bhagavatā 『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī』ti. Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādappaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti? Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya, ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ brūhi, yathāhaṃ nissaṃsayo bhaveyya』』nti.
『『Ayaṃ, mahārāja, dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.
『『Yathā, mahārāja, nāvā ekapurisasandhāraṇī [ekapurisasantāraṇī (sī. pī.)] bhaveyya, ekasmiṃ purise abhirūḷhe sā nāvā samupādikā [samudakā (ka.)] bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya, api nu sā, mahārāja, nāvā dvinnampi dhāreyyā』』ti? 『『Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udake』』ti. 『『Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.
『『Yathā vā pana, mahārāja, puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva kaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro tandikato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya, api nu kho so, mahārāja, puriso sukhito bhaveyyā』』ti? 『『Na hi, bhante, sakiṃ bhuttova mareyyā』』ti [bhutto vameyyāti (ka.)]. 『『Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyyā』』ti.
『『Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatī』』ti? 『『Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā, ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, api nu kho taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyā』』ti? 『『Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyā』』ti. 『『Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatī』』ti? 『『Āma, bhante』』ti. 『『Evameva kho, mahārāja, atidhammabhārena pathavī calati.
- 「尊者龍軍,世尊曾說過:『比丘們,這是不可能的,沒有機會在一個世界體系中出現兩位阿羅漢、正等正覺,這並非事實。』尊者龍軍,所有如來都宣說三十七道品,說法都宣說四聖諦,教導都教導三學,教誡都教誡不放逸行。尊者龍軍,如果所有如來都以同樣的方式說法、講經、教導、教誡,那麼是什麼原因導致兩位如來不會同時出現?一位佛陀的出現就足以照亮這個世界,如果有第二位佛陀,兩位佛陀的光芒將使這個世界更加明亮,兩位如來一起教化會更容易教化,一起教誡會更容易教誡,請告訴我其中的原因,讓我消除疑惑。」 「大王,這十千世界是由一位佛陀支撐的,只能承受一位如來的功德,如果出現第二位佛陀,這十千世界將無法承受,它會動搖、震顫、彎曲、傾斜、扭曲、散開、破碎、崩塌,不復存在。 「大王,就像一艘船只能承載一個人,當一個人登上船后,這艘船剛好合適。然後,又來了第二個人,他的年齡、膚色、體型、身高、所有肢體都與第一個人相同,他也登上了這艘船,大王,這艘船能承載他們兩個人嗎?」 「不能,尊者,它會搖晃、震顫、彎曲、傾斜、扭曲、散開、破碎、崩塌,無法保持平衡,會沉入水中。」 「同樣地,大王,這十千世界是由一位佛陀支撐的,只能承受一位如來的功德,如果出現第二位佛陀,這十千世界將無法承受,它會動搖、震顫、彎曲、傾斜、扭曲、散開、破碎、崩塌,不復存在。 「又比如,大王,一個人吃了足夠的食物,填滿了肚子直到喉嚨,他已經吃飽喝足,心滿意足,沒有一絲空隙,身體緊繃,腰桿筆直,如果他再吃同樣多的食物,大王,這個人會舒服嗎?」 「不會,尊者,他會撐死。」 「同樣地,大王,這十千世界是由一位佛陀支撐的,只能承受一位如來的功德,如果出現第二位佛陀,這十千世界將無法承受,它會動搖、震顫、彎曲、傾斜、扭曲、散開、破碎、崩塌,不復存在。」 「尊者龍軍,難道是因為過多的正法導致大地動搖嗎?」 「大王,這裡有兩輛裝滿珠寶的馬車,珠寶堆得像山一樣高,如果把一輛馬車的珠寶搬到另一輛馬車上,大王,那輛馬車能裝下兩輛馬車的珠寶嗎?」 「不能,尊者,它甚至無法移動,車輪會斷裂,車軸會彎曲,車轅會斷裂。」 「大王,難道是因為珠寶過多導致馬車損壞嗎?」 「是的,尊者。」 「同樣地,大王,正法過多會導致大地動搖。」
『『Api ca, mahārāja, imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ. Aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddho ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya 『tumhākaṃ buddho, amhākaṃ buddho』ti, ubhato pakkhajātā bhaveyyuṃ, yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya 『tumhākaṃ amacco, amhākaṃ amacco』ti, ubhato pakkhajātā honti, evameva kho, mahārāja, yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya 『tumhākaṃ buddho, amhākaṃ buddho』ti, ubhato pakkhajātā bhaveyyuṃ . Idaṃ tāva, mahārāja, ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, 『aggo buddho』ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 『jeṭṭho buddho』ti yaṃ vacanaṃ, taṃ micchā bhaveyya, 『seṭṭho buddho』ti, 『visiṭṭho buddho』ti, 『uttamo buddho』ti, 『pavaro buddho』ti, 『asamo buddho』ti, 『asamasamo buddho』ti, 『appaṭimo buddho』ti, 『appaṭibhāgo buddho』ti, 『appaṭipuggalo buddho』ti yaṃ vacanaṃ, taṃ micchā bhaveyya. Idampi kho tvaṃ, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.
『『Api ca kho, mahārāja, buddhānaṃ bhagavantānaṃ sabhāvapakati esāyaṃ, eko yeva buddho loke uppajjati. Kasmā kāraṇā? Mahantatāya sabbaññubuddhaguṇānaṃ. Aññampi, mahārāja, yaṃ loke mahantaṃ, taṃ ekaṃ yeva hoti. Pathavī, mahārāja, mahantī, sā ekā yeva. Sāgaro mahanto, so eko yeva. Sineru girirājā mahanto, so eko yeva. Ākāso mahanto, so eko yeva. Sakko mahanto, so eko yeva. Māro mahanto, so eko yeva. Mahābrahmā mahanto, so eko yeva. Tathāgato arahaṃ sammāsambuddho mahanto, so eko yeva lokasmiṃ. Yattha te uppajjanti, tattha aññassa okāso na hoti, tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho eko yeva lokasmiṃ uppajjatī』』ti.
『『Sukathito, bhante nāgasena, pañho opammehi kāraṇehi. Anipuṇopetaṃ sutvā attamano bhaveyya, kiṃ pana mādiso mahāpañño. Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Dvinnaṃ buddhānaṃ anuppajjamānapañho paṭhamo.
- Gotamivatthadānapañho
「還有,大王,這個理由是爲了闡明佛陀的力量而提出的。請聽另一個恰當的理由,解釋為什麼兩位正等正覺不會同時出現。大王,如果兩位正等正覺同時出現,他們的追隨者之間會發生爭執:『你們的佛陀,我們的佛陀』,雙方會形成派系,就像,大王,兩位強大的大臣的追隨者之間會發生爭執:『你們的大臣,我們的大臣』,雙方會形成派系,同樣地,大王,如果兩位正等正覺同時出現,他們的追隨者之間會發生爭執:『你們的佛陀,我們的佛陀』,雙方會形成派系。大王,這就是兩位正等正覺不會同時出現的一個原因。 「大王,請聽另一個更深層次的原因,解釋為什麼兩位正等正覺不會同時出現。大王,如果兩位正等正覺同時出現,「最高的佛陀」這個說法將會是錯誤的,「最年長的佛陀」這個說法將會是錯誤的,「最優秀的佛陀」、「最傑出的佛陀」、「最崇高的佛陀」、「最卓越的佛陀」、「無與倫比的佛陀」、「最最無與倫比的佛陀」、「無比的佛陀」、「無與倫比的佛陀」、「獨一無二的佛陀」這些說法都將會是錯誤的。大王,你應該從意義上理解這個原因,為什麼兩位正等正覺不會同時出現。 「還有,大王,諸佛世尊的本質就是,世界上只有一位佛陀出現。是什麼原因呢?因為一切智佛陀功德的偉大。大王,世界上偉大的事物都是獨一無二的。大王,大地是偉大的,它是獨一無二的。大海是偉大的,它是獨一無二的。須彌山是偉大的,它是獨一無二的。天空是偉大的,它是獨一無二的。帝釋天是偉大的,他是獨一無二的。魔王是偉大的,他是獨一無二的。大梵天是偉大的,他是獨一無二的。如來、阿羅漢、正等正覺是偉大的,他在世界上是獨一無二的。他們出現的地方,沒有其他人的機會,因此,大王,如來、阿羅漢、正等正覺在世界上是獨一無二的。」 「尊者龍軍,你用比喻和理由很好地解釋了這個問題。即使是愚笨的人聽了也會明白,更何況像我這樣智慧的人。好極了,尊者龍軍,我完全同意這一點。」 兩位佛陀不會同時出現的問題,第一個。 2. Gotamivatthadānapañho (關於喬達摩施捨的問題)
- 『『Bhante nāgasena, bhāsitampetaṃ bhagavatā mātucchāya mahāpajāpatiyā gotamiyā vassikasāṭikāya dīyamānāya 『saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā』ti. Kiṃ nu kho, bhante nāgasena, tathāgato saṅgharatanato na bhāriko na garuko na dakkhiṇeyyo, yaṃ tathāgato sakāya mātucchāya sayaṃ piñjitaṃ [picchitaṃ (sī. pī.)] sayaṃ luñcitaṃ sayaṃ pothitaṃ sayaṃ kantitaṃ sayaṃ vāyitaṃ vassikasāṭikaṃ attano dīyamānaṃ saṅghassa dāpesi. Yadi, bhante nāgasena, tathāgato saṅgharatanato uttaro bhaveyya adhiko vā visiṭṭho vā, 『mayi dinne mahapphalaṃ bhavissatī』ti na tathāgato mātucchāya sayaṃ piñjitaṃ sayaṃ luñcitaṃ sayaṃ pothitaṃ vassikasāṭikaṃ saṅghe dāpeyya, yasmā ca kho bhante nāgasena tathāgato attānaṃ na patthayati [na patthīyati (sī. pī.)] na upanissayati, tasmā tathāgato mātucchāya taṃ vassikasāṭikaṃ saṅghassa dāpesī』』ti.
『『Bhāsitampetaṃ, mahārāja, bhagavatā mātucchāya mahāpajāpatiyā gotamiyā vassikasāṭikāya dīyamānāya 『saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā』ti. Taṃ pana na attano patimānanassa avipākatāya na adakkhiṇeyyatāya, api ca kho, mahārāja, hitatthāya anukampāya anāgatamaddhānaṃ saṅgho mamaccayena cittīkato bhavissatīti vijjamāne yeva guṇe parikittayanto evamāha 『saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā』ti.
『『Yathā, mahārāja, pitā dharamāno yeva amaccabhaṭabaladovārikaanīkaṭṭhapārisajjajanamajjhe rañño santike puttassa vijjamānaṃ yeva guṇaṃ pakitteti [parikitteti (ka.)] 『idha ṭhapito anāgatamaddhānaṃ janamajjhe pūjito bhavissatī』ti. Evameva kho, mahārāja, tathāgato hitatthāya anukampāya anāgatamaddhānaṃ saṅgho mamaccayena cittīkato bhavissatīti vijjamāne yeva guṇe pakittayanto evamāha 『saṅghe gotami dehi, saṅghe te dinne ahañceva pujito bhavissāmi saṅgho cā』ti.
『『Na kho, mahārāja, tāvatakena vassikasāṭikānuppadānamattakena saṅgho tathāgatato adhiko nāma hoti visiṭṭho vā. Yathā, mahārāja, mātāpitaro puttānaṃ ucchādenti parimaddanti nahāpenti sambāhenti, api nu kho, mahārāja, tāvatakena ucchādanaparimaddananahāpanasambāhanamattakena 『putto mātāpitūhi adhiko nāma hoti visiṭṭho vā』ti? 『『Na hi, bhante, akāmakaraṇīyā bhante puttā mātāpitūnaṃ, tasmā mātāpitaro puttānaṃ ucchādanaparimaddananahāpanasambāhanaṃ karontī』』ti. Evameva kho, mahārāja, na tāvatakena vassikasāṭikānuppadānamattakena saṅgho tathāgatato adhiko nāma hoti visiṭṭho vāti. Api ca tathāgato akāmakaraṇīyaṃ karonto mātucchāya taṃ vassikasāṭikaṃ saṅghassa dāpesi.
- 「尊者龍軍,世尊曾對將要供養一件僧衣的姨母摩訶波阇波提·瞿曇彌說:『瞿曇彌,把它供養給僧伽,你供養給僧伽,我也會受到尊敬,僧伽也會受到尊敬。』尊者龍軍,如來難道不比僧伽更尊貴、更重要、更值得供養嗎?如來卻把自己姨母親自紡織、親自縫製、親自漂洗、親自染色、親自晾乾的僧衣,在她要供養給自己時,卻讓她供養給僧伽。尊者龍軍,如果如來比僧伽更尊貴、更殊勝,(他會說)『供養給我會有更大的功德』,如來就不會讓自己姨母親自紡織、親自縫製、親自漂洗的僧衣供養給僧伽,尊者龍軍,因為如來不求回報,不依賴他人,所以如來讓姨母把那件僧衣供養給僧伽。」 「大王,世尊曾對將要供養一件僧衣的姨母摩訶波阇波提·瞿曇彌說:『瞿曇彌,把它供養給僧伽,你供養給僧伽,我也會受到尊敬,僧伽也會受到尊敬。』大王,這並不是因為如來輕視自己,不值得供養,而是,大王,爲了利益和慈悲未來的僧伽,讓他們因我而受到尊敬,在僧伽已經存在的功德上錦上添花,所以這樣說:『瞿曇彌,把它供養給僧伽,你供養給僧伽,我也會受到尊敬,僧伽也會受到尊敬。』 「大王,就像父親在大王面前,在大臣、武士、守門人、軍隊、木匠、侍從和人民大眾之中,稱讚兒子已經存在的功德:『他留在這裡,將來會在人民大眾中受到尊敬。』同樣地,大王,如來爲了利益和慈悲未來的僧伽,讓他們因我而受到尊敬,在僧伽已經存在的功德上錦上添花,所以這樣說:『瞿曇彌,把它供養給僧伽,你供養給僧伽,我也會受到尊敬,僧伽也會受到尊敬。』 「大王,僅僅因為沒有供養這件僧衣,僧伽就比如來更尊貴、更殊勝,這並非如此。大王,就像父母照顧、愛撫、洗澡、打扮他們的孩子,大王,僅僅因為照顧、愛撫、洗澡、打扮,就能說『孩子比父母更尊貴、更殊勝』嗎?」 「不能,尊者,孩子應該孝順父母,所以父母照顧、愛撫、洗澡、打扮他們的孩子。」 「同樣地,大王,僅僅因為沒有供養這件僧衣,僧伽就比如來更尊貴、更殊勝,這並非如此。而且,如來不求回報,讓姨母把那件僧衣供養給僧伽。」
『『Yathā vā pana, mahārāja, kocideva puriso rañño upāyanaṃ āhareyya, taṃ rājā upāyanaṃ aññatarassa bhaṭassa vā balassa vā senāpatissa vā purohitassa vā dadeyya. Api nu kho so, mahārāja, puriso tāvatakena upāyanapaṭilābhamattakena raññā adhiko nāma hoti visiṭṭho vā』』ti? 『『Na hi, bhante, rājabhattiko, bhante, so puriso rājūpajīvī, taṭṭhāne ṭhapento rājā upāyanaṃ detī』』ti. 『『Evameva kho, mahārāja, na tāvatakena vassikasāṭikānuppadānamattakena saṅgho tathāgatato adhiko nāma hoti visiṭṭho vā, atha kho tathāgatabhattiko tathāgatūpajīvī. Taṭṭhāne ṭhapento tathāgato saṅghassa vassikasāṭikaṃ dāpesi.
『『Api ca, mahārāja, tathāgatassa evaṃ ahosi 『sabhāvapaṭipūjanīyo saṅgho, mama santakena saṅghaṃ paṭipūjessāmī』ti saṅghassa vassikasāṭikaṃ dāpesi, na, mahārāja, tathāgato attano yeva paṭipūjanaṃ vaṇṇeti, atha kho ye loke paṭipūjanārahā, tesampi tathāgato paṭipūjanaṃ vaṇṇeti.
『『Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena majjhimanikāyavaralañchake dhammadāyādadhammapariyāye appicchappaṭipattiṃ pakittayamānena 『asu yeva me purimo bhikkhu pujjataro ca pāsaṃsataro cā』ti. 『『Natthi, mahārāja, bhavesu koci satto tathāgatato dakkhiṇeyyo vā uttaro vā adhiko vā visiṭṭho vā, tathāgatova uttaro adhiko visiṭṭho.
『『Bhāsitampetaṃ, mahārāja, saṃyuttanikāyavare māṇavagāmikena devaputtena bhagavato purato ṭhatvā devamanussamajjhe –
『『『Vipulo rājagahīyānaṃ [rājagahikānaṃ (ka.) saṃ. ni. 1.111 passitabbaṃ], giri seṭṭho pavuccati;
Seto himavataṃ seṭṭho, ādicco aghagāminaṃ.
『『『Samuddo udadhinaṃ seṭṭho, nakkhattānañca candimā;
Sadevakassa lokassa, buddho aggo pavuccatī』ti.
『『Tā kho panetā, mahārāja, māṇavagāmikena devaputtena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, anumatā ca bhagavatā, nanu, mahārāja, therenapi sāriputtena dhammasenāpatinā bhaṇitaṃ –
『『『Eko manopasādo; Saraṇagamanamañjalipaṇāmo vā;
Ussahate tārayituṃ, mārabalanisūdane buddhe』ti.
『『Bhagavatā ca bhaṇitaṃ devātidevena 『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho…pe… devamanussāna』』』nti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Gotamivatthadānapañho dutiyo.
「又比如,大王,某個人給國王帶來一份禮物,國王把這份禮物給了其他武士、士兵、將軍或祭司。大王,僅僅因為沒有得到這份禮物,那個人就比國王更尊貴、更殊勝嗎?」 「不能,尊者,那個人是國王的臣子,依靠國王生活。國王把他安排在適當的位置,並給予他禮物。」 「同樣地,大王,僅僅因為沒有供養這件僧衣,僧伽就比如來更尊貴、更殊勝,這並非如此,僧伽是如來的弟子,依靠如來生活。如來把他們安排在適當的位置,並讓他們接受僧衣的供養。 「還有,大王,如來心想:『僧伽本質上值得尊敬,我將以我的名義來尊敬僧伽。』所以,他讓(姨母)把僧衣供養給僧伽,大王,如來不只稱讚自己的功德,也稱讚世界上值得尊敬的人的功德。 「大王,世尊在《中部》的《法嗣授記經》中,稱讚少欲的修行時曾說過:『我的第一個比丘仍然是最值得尊敬和讚美的。』大王,沒有任何眾生比如來更值得供養、更高貴、更偉大、更殊勝,如來是最崇高、最偉大、最殊勝的。 「大王,在《相應部》中,摩納婆伽彌迦天子站在世尊面前,在天神和人類大眾中說道: 「『廣闊的大地之中,須彌山被稱為最殊勝的山; 雪白的喜馬拉雅山最為殊勝,是前往東方者的起始之地。 「『大海在水中最為殊勝,月亮在星宿中最為殊勝; 在充滿天神的世間,佛陀被稱為最殊勝者。』 「大王,摩納婆伽彌迦天子所說的這些偈頌,歌聲優美,言辭優雅,也得到了世尊的認可。大王,長老舍利弗尊者,這位正法的將軍,也曾說過: 「『一心皈依; 頂禮皈依三寶; 致力於從魔王的軍隊中解脫出來,皈依佛陀。』 「天神之王也曾說過:『比丘們,一位在世間出現的人,是爲了許多眾生的利益和幸福,爲了世間的慈悲,爲了天神和人類的利益、福祉和快樂。這一個人是誰?是如來、阿羅漢、正等正覺……爲了天神和人類……』 」 「好極了,尊者龍軍,我完全同意這一點。」 關於喬達摩施捨的問題,第二個。
- Gihipabbajitasammāpaṭipattipañho
[3] 『『Bhante nāgasena, bhāsitampetaṃ bhagavatā 『gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi, gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusala』』nti. Yadi, bhante nāgasena, gihī odātavasano kāmabhogī puttadārasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto maṇikuṇḍala [maṇikanaka (sī. pī.)] vicittamoḷibaddho sammāpaṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, pabbajitopi bhaṇḍukāsāvavatthavasano parapiṇḍamajjhupagato catūsu sīlakkhandhesu sammāparipūrakārī diyaḍḍhesu sikkhāpadasatesu samādāya vattanto terasasu dhutaguṇesu anavasesaṃ vattanto sammāpaṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Tattha, bhante, ko viseso gihino vā pabbajitassa vā? Aphalaṃ hoti tapokammaṃ, niratthakā pabbajjā. Vañjhā sikkhāpadagopanā, moghaṃ dhutaguṇasamādānaṃ, kiṃ tattha dukkhamanuciṇṇena, nanu nāma sukheneva sukhaṃ adhigantabba』』nti.
『『Bhāsitampetaṃ, mahārāja, bhagavatā 『gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi, gihī vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusala』』nti. Evametaṃ, mahārāja, sammāpaṭipannova seṭṭho, pabbajitopi, mahārāja, 『pabbajitomhī』ti na sammā paṭipajjeyya, atha kho so ārakāva sāmaññā, ārakāva brahmaññā, pageva gihī odātavasano. Gihīpi, mahārāja, sammāpaṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, pabbajitopi, mahārāja, sammāpaṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
『『Api ca kho, mahārāja, pabbajitova sāmaññassa issaro adhipati; pabbajjā, mahārāja, bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇaṃ parimāṇaṃ kātuṃ.
『『Yathā, mahārāja, kāmadadassa maṇiratanassa na sakkā dhanena aggho parimāṇaṃ kātuṃ 『ettakaṃ maṇiratanassa mūla』nti, evameva kho, mahārāja, pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇaṃ parimāṇaṃ kātuṃ.
『『Yathā vā pana, mahārāja, mahāsamudde ūmiyo na sakkā parimāṇaṃ kātuṃ 『ettakā mahāsamudde ūmiyo』ti, evameva kho, mahārāja, pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇaṃ parimāṇaṃ kātuṃ.
『『Pabbajitassa, mahārāja, yaṃ kiñci karaṇīyaṃ, sabbaṃ taṃ khippameva samijjhati no cirarattāya. Kiṃ kāraṇā? Pabbajito, mahārāja, appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo nirālayo aniketo paripuṇṇasīlo sallekhitācāro dhutappaṭipattikusalo hoti, taṃ kāraṇā pabbajitassa yaṃ kiñci karaṇīyaṃ, sabbaṃ taṃ khippameva samijjhati no cirarattāya. Yathā, mahārāja, niggaṇṭhisamasudhotaujuvimalanārāco susajjito sammā vahati, evameva kho, mahārāja, pabbajitassa yaṃ kiñci karaṇīyaṃ, sabbaṃ taṃ khippameva samijjhati no cirarattāyā』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Gihipabbajitasammāpaṭipattipañho tatiyo.
-
Paṭipadādosapañho
-
Gihipabbajitasammāpaṭipattipañho(在家與出家正確修行的問題) 「尊者龍軍,世尊曾說過:『比丘們,我讚揚在家者或出家者的正確修行,比丘們,在家者或出家者正確修行,由於正確修行的緣故,能迅速證得善法。』尊者龍軍,如果一位穿著華麗衣服、享受欲樂、沉浸於兒女家庭的束縛、塗抹香料和檀香、佩戴花環和香膏、裝飾金銀珠寶、佩戴寶石耳環、頭戴華麗頭飾的在家者,能夠正確修行,迅速證得善法;那麼一位穿著破舊袈裟、托缽乞食、完美遵守四律儀、持守二百二十七條戒律、徹底奉行十三種頭陀行的出家人,也能正確修行,迅速證得善法。尊者,在家者和出家者之間有什麼區別?苦行變得沒有意義,出家變得毫無價值。守護戒律變得徒勞,奉行頭陀行變得無用,既然如此,又何必經歷痛苦呢?輕輕鬆鬆地獲得快樂不是更好嗎?」 「大王,世尊曾說過:『比丘們,我讚揚在家者或出家者的正確修行,比丘們,在家者或出家者正確修行,由於正確修行的緣故,能迅速證得善法。』大王,只有正確修行才是最好的,大王,即使是出家人,如果不能正確修行,也只是徒有出家人的外表,實際上仍然是在家人,穿著華麗的衣服。大王,在家者如果正確修行,也能迅速證得善法,大王,出家人如果正確修行,也能迅速證得善法。 「還有,大王,出家人是沙門中的領袖和主人;大王,出家有許多功德、無數功德、無量功德,出家的功德無法衡量。 「大王,就像珍貴的寶石無法用金錢來衡量它的價值,說出『寶石值多少錢』一樣,大王,出家有許多功德、無數功德、無量功德,出家的功德無法衡量。 「又比如,大王,大海中的水無法衡量,無法說出『大海中有多少水』一樣,大王,出家有許多功德、無數功德、無量功德,出家的功德無法衡量。 「大王,出家人無論做什麼,都能很快完成,不會拖延很久。是什麼原因呢?大王,出家人少欲知足、遠離塵世、沒有執著、精進不懈、沒有固定的住所、沒有家室、持戒清凈、行為檢點、善於奉行頭陀行,因此,出家人無論做什麼,都能很快完成,不會拖延很久。大王,就像乾淨、筆直、清澈、明亮、排列整齊的水流會快速流動一樣,大王,出家人無論做什麼,都能很快完成,不會拖延很久。」 「好極了,尊者龍軍,我完全同意這一點。」 在家與出家正確修行的問題,第三個。
-
Paṭipadādosapañho(關於修行過失的問題)
-
『『Bhante nāgasena, yadā bodhisatto dukkarakārikaṃ akāsi, netādiso aññatra ārambho ahosi nikkamo kilesayuddhaṃ maccusenaṃ vidhamanaṃ āhārapariggaho dukkarakārikā, evarūpe parakkame kiñci assādaṃ alabhitvā tameva cittaṃ parihāpetvā evamavoca 『na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyā』ti, tato nibbinditvā aññena magena sabbaññutaṃ patto, puna tāya paṭipadāya sāvake anusāsati samādapeti.
『『『Ārambhatha nikkhamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro』ti [saṃ. ni. 1.185].
『『Kena na kho, bhante nāgasena, kāraṇena tathāgato yāya paṭipadāya attanā nibbinno virattarūpo, tattha sāvake anusāsati samādapetī』』ti?
『『Tadāpi , mahārāja, etarahipi sā yeva paṭipadā, taṃ yeva paṭipadaṃ paṭipajjitvā bodhisatto sabbaññutaṃ patto. Api ca, mahārāja, bodhisatto ativīriyaṃ karonto niravasesato āhāraṃ uparundhi. Tassa āhārūparodhena cittadubbalyaṃ uppajji. So tena dubbalyena nāsakkhi sabbaññutaṃ pāpuṇituṃ, so mattamattaṃ kabaḷīkārāhāraṃ sevanto tāyeva paṭipadāya nacirasseva sabbaññutaṃ pāpuṇi. So yeva, mahārāja, paṭipadā sabbesaṃ tathāgatānaṃ sabbaññutañāṇappaṭilābhāya.
『『Yathā, mahārāja, sabbesaṃ sattānaṃ āhāro upatthambho, āhārūpanissitā sabbe sattā sukhaṃ anubhavanti, evameva kho, mahārāja, sā yeva paṭipadā sabbesaṃ tathāgatānaṃ sabbaññutañāṇappaṭilābhāya, neso, mahārāja, doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha kho āhārūparodhasseveso doso, sadā paṭiyattā yevesā paṭipadā.
『『Yathā, mahārāja, puriso addhānaṃ ativegena gaccheyya, tena so pakkhahato vā bhaveyya pīṭhasappī vā asañcaro pathavitale. Api nu kho, mahārāja, mahāpathaviyā doso atthi, yena so puriso pakkhahato ahosī』』ti? 『『Na hi, bhante; sadā paṭiyattā, bhante, mahāpathavī, kuto tassā doso? Vāyāmasseveso doso, yena so puriso pakkhahato ahosī』』ti. 『『Evameva kho, mahārāja, neso doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha kho āhārūparodhasseveso doso sadā paṭiyattā yevesā paṭipadā.
『『Yathā vā pana, mahārāja, puriso kiliṭṭhaṃ sāṭakaṃ nivāseyya, na so taṃ dhovāpeyya, neso doso udakassa, sadā paṭiyattaṃ udakaṃ. Purisasseveso doso. Evameva kho, mahārāja, neso doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha kho āhārūparodhasseveso doso, sadā paṭiyattā yevesā paṭipadā, tasmā tathāgato tāyeva paṭipadāya sāvake anusāsati samādapeti, evaṃ kho, mahārāja, sadā paṭiyattā anavajjā sā paṭipadā』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Paṭipadādosapañho catuttho.
-
Hīnāyāvattanapañho
-
Paṭipadādosapañho(關於修行過失的問題) 「尊者龍軍,當菩薩實行苦行時,並非有其他的開始或離去,他摧毀了由死亡構成的煩惱軍隊,(他認為)接受食物是苦行,在這樣的精進中,沒有獲得任何快樂,於是放棄了這種想法,說道:『我無法通過這種殘酷的苦行獲得超越人類的法,獲得殊勝的甘露之智,或許還有其他成佛之道。』於是他厭離(苦行),通過其他途徑獲得了遍智,然後又教導和鼓勵弟子們遵循這種修行方式。 「『開始吧,出發吧,致力於佛陀的教法; 摧毀死亡的軍隊,如同大象摧毀蘆葦屋。』 「尊者龍軍,是什麼原因導致如來教導和鼓勵弟子們遵循自己曾厭離並放棄的修行方式呢?」 「大王,即使在那時,修行方式仍然是相同的,菩薩正是通過修行這種方式獲得了遍智。還有,大王,菩薩過度精進,完全斷絕了食物。由於斷食,他變得虛弱。由於虛弱,他無法獲得遍智,他通過食用適量的食物,遵循同樣的修行方式,很快就獲得了遍智。大王,這種修行方式正是所有如來獲得遍智的途徑。 「大王,就像食物維持所有眾生的生命,所有眾生都依賴食物而生存一樣,大王,這種修行方式正是所有如來獲得遍智的途徑。大王,開始、出發、與煩惱戰鬥本身並沒有過錯,以至於如來當時沒有獲得遍智,而是斷食的過錯,這種修行方式始終是正確的。 「大王,就像一個人騎馬飛奔,他可能會摔下馬,或者被摔到地上無法動彈。大王,難道是大地的過錯,導致這個人摔倒嗎?」 「不能,尊者,大地始終是穩定的,它怎麼會錯呢?是騎馬飛奔的過錯,導致這個人摔倒。」 「同樣地,大王,開始、出發、與煩惱戰鬥本身並沒有過錯,以至於如來當時沒有獲得遍智,而是斷食的過錯,這種修行方式始終是正確的。 「又比如,大王,一個人洗一件臟衣服,他洗不乾淨,這不是水的過錯,水始終是(可以用來洗衣服的)。是這個人的過錯。同樣地,大王,開始、出發、與煩惱戰鬥本身並沒有過錯,以至於如來當時沒有獲得遍智,而是斷食的過錯,這種修行方式始終是正確的,因此如來教導和鼓勵弟子們遵循這種修行方式。大王,這種修行方式始終是正確無誤的。」 「好極了,尊者龍軍,我完全同意這一點。」 關於修行過失的問題,第四個。
-
Hīnāyāvattanapañho(關於低劣輪迴的問題)
-
『『Bhante nāgasena, mahantaṃ idaṃ tathāgatasāsanaṃ sāraṃ varaṃ seṭṭhaṃ pavaraṃ anupamaṃ parisuddhaṃ vimalaṃ paṇḍaraṃ anavajjaṃ, na yuttaṃ gihiṃ tāvatakaṃ pabbajetuṃ, gihī yeva [gihiṃ yeva (sī. pī.)] ekasmiṃ phale vinetvā yadā apunarāvattī hoti tadā so pabbājetabbo. Kiṃ kāraṇā? Ime dujjanā tāva tattha sāsane visuddhe pabbajitvā paṭinivattitvā hīnāyāvattanti, tesaṃ paccāgamanena ayaṃ mahājano evaṃ vicinteti 『tucchakaṃ vata bho etaṃ samaṇassa gotamassa sāsanaṃ bhavissati, yaṃ ime paṭinivattantī』ti, idamettha kāraṇa』』nti.
-
Hīnāyāvattanapañho(關於低劣輪迴的問題) 「尊者龍軍,如來的教法偉大、精髓、殊勝、珍貴、卓越、無與倫比、清凈、純潔、光明、無瑕,不應該讓所有在家人都出家,在家者應該在一個階段修行,當他不再退轉時,才讓他出家。是什麼原因呢?這些惡人出家后,又退回到低劣的輪迴中,由於他們的退轉,人們會這樣想:『沙門喬達摩的教法一定是徒勞的,因為這些人退轉了。』這就是原因。」
『『Yathā, mahārāja, taḷāko bhaveyya sampuṇṇasucivimalasītalasalilo, atha yo koci kiliṭṭho malakaddamagato taṃ taḷākaṃ gantvā anahāyitvā kiliṭṭhova paṭinivatteyya, tattha, mahārāja, katamaṃ jano garaheyya kiliṭṭhaṃ vā taḷākaṃ vā』』ti? 『『Kiliṭṭhaṃ, bhante, jano garaheyya 『ayaṃ taḷākaṃ gantvā anahāyitvā kiliṭṭhova paṭinivatto, kiṃ imaṃ anahāyitukāmaṃ taḷāko sayaṃ nahāpessati, ko doso taḷākassā』ti. Evameva kho, mahārāja , tathāgato vimuttivarasalilasampuṇṇaṃ saddhammavarataḷākaṃ māpesi 『ye keci kilesamalakiliṭṭhā sacetanā budhā, te idha nahāyitvā sabbakilese pavāhayissantī』ti. Yadi koci taṃ saddhammavarataḷākaṃ gantvā anahāyitvā sakilesova paṭinivattitvā hīnāyāvattati taṃ yeva jano garahissati 『ayaṃ jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāyāvatto, kiṃ imaṃ appaṭipajjantaṃ jinasāsanaṃ sayaṃ bodhessati, ko doso jinasāsanassā』ti?
『『Yathā vā pana, mahārāja, puriso paramabyādhito roguppattikusalaṃ amoghadhuvasiddhakammaṃ bhisakkaṃ sallakattaṃ disvā atikicchāpetvā sabyādhikova paṭinivatteyya, tattha katamaṃ jano garaheyya āturaṃ vā bhisakkaṃ vā』』ti? 『『Āturaṃ, bhante, jano garaheyya 『ayaṃ roguppattikusalaṃ amoghadhuvasiddhakammaṃ bhisakkaṃ sallakattaṃ disvā atikicchāpetvā sabyādhikova paṭinivatto, kiṃ imaṃ atikicchāpentaṃ bhisakko sayaṃ tikicchissati, ko doso bhisakkassā』』』ti? 『『Evameva kho, mahārāja, tathāgato antosāsanasamugge kevalaṃ sakalakilesabyādhivūpasamanasamatthaṃ amatosadhaṃ pakkhipi, 『ye keci kilesabyādhipīḷitā sacetanā budhā, te imaṃ amatosadhaṃ pivitvā sabbakilesabyādhiṃ vūpasamessantī』ti. Yadi koci yaṃ amatosadhaṃ apivitvā sakilesova paṭinivattitvā hīnāyāvattati, taṃ yeva jano garahissati 『ayaṃ jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāyāvatto, kiṃ imaṃ appaṭipajjantaṃ jinasāsanaṃ sayaṃ bodhessati, ko doso jinasāsanassā』ti?
『『Yathā vā pana, mahārāja, chāto puriso mahatimahāpuññabhattaparivesanaṃ gantvā taṃ bhattaṃ abhuñjitvā chātova paṭinivatteyya, tattha katamaṃ jano garaheyya chātaṃ vā puññabhattaṃ vā』』ti? 『『Chātaṃ, bhante, jano garaheyya 『ayaṃ khudāpīḷito puññabhattaṃ paṭilabhitvā abhuñjitvā chātova paṭinivatto, kiṃ imassa abhuñjantassa bhojanaṃ sayaṃ mukhaṃ pavisissati, ko doso bhojanassā』』』ti? 『『Evameva kho, mahārāja, tathāgato antosāsanasamugge paramapavaraṃ santaṃ sivaṃ paṇītaṃ amataṃ paramamadhuraṃ kāyagatāsatibhojanaṃ ṭhapesi 『ye keci kilesachātajjhattā taṇhāparetamānasā sacetanā budhā, te imaṃ bhojanaṃ bhuñjitvā kāmarūpārūpabhavesu sabbaṃ taṇhamapanessantī』ti. Yadi koci taṃ bhojanaṃ abhuñjitvā taṇhāsitova paṭinivattitvā hīnāyāvattati, taññeva jano garahissati 『ayaṃ jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāyāvatto, kiṃ imaṃ appaṭipajjantaṃ jinasāsanaṃ sayaṃ bodhessasi, ko doso jinasāsanassā』ti.
「大王,就像一個池塘,充滿了清澈、乾淨、涼爽、舒適的水,然後一個渾身污垢、沾滿泥土的人來到池塘邊,卻沒有洗澡,渾身髒兮兮地回去了,大王,人們會責怪誰,是那個臟人還是池塘?」 「人們會責怪那個臟人,尊者,(他們會說)『這個人來到池塘邊,卻沒有洗澡,渾身髒兮兮地回去了,難道池塘會自己給他洗澡嗎?池塘有什麼錯?』」 「同樣地,大王,如來設定了充滿解脫甘露之水的正法寶池,(並說):『所有被煩惱污垢沾染的智慧之人,來到這裡沐浴,就能洗去所有煩惱。』如果有人來到正法寶池邊,卻沒有沐浴,仍然帶著煩惱退轉,墮入低劣的輪迴,人們就會責怪他:『這個人出家加入佛陀的教法,卻沒有獲得成就,墮入了低劣的輪迴,難道佛陀的教法會讓他自己覺悟嗎?佛陀的教法有什麼錯?』 「又比如,大王,一個身患重病的人,見到一位醫術高明、藥到病除、名聲遠揚的醫生,卻不肯接受治療,仍然帶著疾病回去了,人們會責怪誰,是病人還是醫生?」 「人們會責怪病人,尊者,(他們會說):『這個人身患重病,見到一位醫術高明、藥到病除、名聲遠揚的醫生,卻不肯接受治療,仍然帶著疾病回去了,難道醫生會讓他自己痊癒嗎?醫生有什麼錯?』」 「同樣地,大王,如來在教法最終之處,配製了能夠治癒所有煩惱疾病的甘露妙藥,(並說):『所有被煩惱疾病折磨的智慧之人,服下這甘露妙藥,就能治癒所有煩惱疾病。』如果有人沒有服下這甘露妙藥,仍然帶著煩惱退轉,墮入低劣的輪迴,人們就會責怪他:『這個人出家加入佛陀的教法,卻沒有獲得成就,墮入了低劣的輪迴,難道佛陀的教法會讓他自己覺悟嗎?佛陀的教法有什麼錯?』 「又比如,大王,一個飢餓的人,來到一個豐盛的施食場所,卻沒有吃東西,仍然飢餓地回去了,人們會責怪誰,是飢餓的人還是食物
『『Yadi, mahārāja, tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, na nāmāyaṃ pabbajjā kilesappahānāya visuddhiyā vā, natthi pabbajjāya karaṇīyaṃ. Yathā, mahārāja, puriso anekasatena kammena taḷākaṃ khaṇāpetvā parisāya evamanussāveyya 『mā me, bhonto, keci saṃkiliṭṭhā imaṃ taḷākaṃ otaratha, pavāhitarajojallā parisuddhā vimalamaṭṭhā imaṃ taḷākaṃ otarathā』ti. Api nu kho, mahārāja, tesaṃ pavāhitarajojallānaṃ parisuddhānaṃ vimalamaṭṭhānaṃ tena taḷākena karaṇīyaṃ bhaveyyā』』ti? 『『Na hi, bhante, yassatthāya te taṃ taḷākaṃ upagaccheyyuṃ, taṃ aññatreva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ tena taḷākenā』』ti? 『『Evameva kho, mahārāja, yadi tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tattheva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ pabbajjāya.
『『Yathā vā pana, mahārāja, sabhāvaisibhattiko sutamantapadadharo atakkiko roguppattikusalo amoghadhuvasiddhakammo bhisakko sallakatto sabbarogūpasamabhesajjaṃ sannipātetvā parisāya evamanussāveyya 『mā kho, bhonto , keci sabyādhikā mama santike upagacchatha, abyādhikā arogā mama santike upagacchathā』ti. Api nu kho, mahārāja, tesaṃ abyādhikānaṃ arogānaṃ paripuṇṇānaṃ udaggānaṃ tena bhisakkena karaṇīyaṃ bhaveyyā』』ti? 『『Na hi, bhante, yassatthāya te taṃ bhisakkaṃ sallakattaṃ upagaccheyyuṃ, taṃ aññatreva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ tena bhisakkenā』』ti? 『『Evameva kho, mahārāja, yadi tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tattheva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ pabbajjāya?
『『Yathā vā pana, mahārāja, koci puriso anekathālipākasataṃ bhojanaṃ paṭiyādāpetvā parisāya evamanussāveyya 『mā me, bhonto, keci chātā imaṃ parivesanaṃ upagacchatha, subhuttā tittā suhitā dhātā pīṇitā paripuṇṇā imaṃ parivesanaṃ upagacchathā』』ti. Api nu kho mahārāja, tesaṃ bhuttāvīnaṃ tittānaṃ suhitānaṃ dhātānaṃ pīṇitānaṃ paripuṇṇānaṃ tena bhojanena karaṇīyaṃ bhaveyyā』』ti? 『『Na hi, bhante, yassatthāya te taṃ parivesanaṃ upagaccheyyuṃ, taṃ aññatreva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ tāya parivesanāyā』』ti? 『『Evameva kho, mahārāja, yadi tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tattheva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ pabbajjāya?
『『Api ca, mahārāja, ye hīnāyāvattanti, te jinasāsanassa pañca atuliye guṇe dassenti. Katame pañca? Bhūmimahantabhāvaṃ dassenti, parisuddhavimalabhāvaṃ dassenti, pāpehi asaṃvāsiyabhāvaṃ dassenti, duppaṭivedhabhāvaṃ dassenti, bahusaṃvararakkhiyabhāvaṃ dassenti.
『『Kathaṃ bhūmimahantabhāvaṃ dassenti? Yathā, mahārāja, puriso adhano hīnajacco nibbiseso buddhiparihīno mahārajjaṃ paṭilabhitvā na cirasseva paripatati paridhaṃsati parihāyati yasato, na sakkoti issariyaṃ sandhāretuṃ. Kiṃ kāraṇaṃ ? Mahantattā issariyassa. Evameva kho, mahārāja, ye keci nibbisesā akatapuññā buddhiparihīnā jinasāsane pabbajanti, te taṃ pabbajjaṃ pavaruttamaṃ sandhāretuṃ avisahantā na cirasseva jinasāsanā paripatitvā paridhaṃsitvā parihāyitvā hīnāyāvattanti, na sakkonti jinasāsanaṃ sandhāretuṃ. Kiṃ kāraṇaṃ? Mahantattā jinasāsanabhūmiyā. Evaṃ bhūmimahantabhāvaṃ dassenti.
「大王,就像一個人挖了一個池塘,用了幾百個人工,然後告訴眾人:『各位,不要讓任何髒東西進入我的池塘,只有洗乾淨灰塵污垢、潔凈純潔的人才能進入我的池塘。』大王,那些洗乾淨灰塵污垢、潔凈純潔的人,需要池塘做什麼嗎?」 「不需要,尊者,他們爲了(洗澡)才來到池塘邊,他們(洗澡)的事情已經在別處完成了,池塘對他們還有什麼用呢?」 「同樣地,大王,如果如來只讓已經在一個階段修行完成的在家者出家,那麼他們(的修行)已經完成了,出家對他們還有什麼用呢? 「又比如,大王,一位出身貴族、精通咒語、醫術高明、藥到病除、名聲遠揚的醫生,配製了能夠治癒所有疾病的藥方,然後告訴眾人:『各位,不要讓任何病人到我這裡來,只有健康無病的人才能到我這裡來。』大王,那些健康無病、身體強壯的人,需要醫生做什麼嗎?」 「不需要,尊者,他們爲了(治病)才來到醫生這裡,他們(治病)的事情已經在別處完成了,醫生對他們還有什麼用呢?」 「同樣地,大王,如果如來只讓已經在一個階段修行完成的在家者出家,那麼他們(的修行)已經完成了,出家對他們還有什麼用呢? 「又比如,大王,一個人準備了各種美味佳餚,然後告訴眾人:『各位,不要讓任何飢餓的人來參加我的宴會,只有吃飽喝足、心滿意足、身體健康、精神飽滿的人才能來參加我的宴會。』大王,那些吃飽喝足、心滿意足、身體健康、精神飽滿的人,需要食物做什麼嗎?」 「不需要,尊者,他們爲了(吃飯)才來參加宴會,他們(吃飯)的事情已經在別處完成了,宴會對他們還有什麼用呢?」 「同樣地,大王,如果如來只讓已經在一個階段修行完成的在家者出家,那麼他們(的修行)已經完成了,出家對他們還有什麼用呢? 「還有,大王,那些退轉的人,彰顯了佛陀教法的五種無與倫比的功德。哪五種呢?彰顯了(佛法的)基礎廣大,彰顯了(佛法的)清凈純潔,彰顯了(佛法與)罪惡不相容,彰顯了(佛法的)難以理解,彰顯了(佛法)需要守護許多戒律。 「如何彰顯基礎廣大呢?大王,就像一個貧窮、卑賤、平凡、沒有智慧的人,獲得了廣大的王國,很快就會失去、毀滅、敗落,因為他沒有能力管理王國。是什麼原因呢?因為王國的廣大。同樣地,大王,那些平凡、沒有積累功德、沒有智慧的人,出家加入佛陀的教法,他們無法承受這崇高殊勝的出家生活,很快就會從佛陀的教法中墮落、毀滅、敗落,退回到低劣的輪迴,他們沒有能力守護佛陀的教法。是什麼原因呢?因為佛陀教法的基礎廣大。這樣就彰顯了基礎廣大。
『『Kathaṃ parisuddhavimalabhāvaṃ dassenti? Yathā, mahārāja, vāri pokkharapatte vikirati vidhamati vidhaṃseti, na ṭhānamupagacchati nūpalimpati. Kiṃ kāraṇaṃ? Parisuddhavimalattā padumassa. Evameva kho, mahārāja, ye keci saṭhā kūṭā vaṅkā kuṭilā visamadiṭṭhino jinasāsane pabbajanti, te parisuddhavimalanikkaṇṭakapaṇḍaravarappavarasāsanato na cirasseva vikiritvā vidhamitvā vidhaṃsetvā asaṇṭhahitvā anupalimpitvā hīnāyāvattanti. Kiṃ kāraṇaṃ? Parisuddhavimalattā jinasāsanassa. Evaṃ parisuddhavimalabhāvaṃ dassenti.
『『Kathaṃ pāpehi asaṃvāsiyabhāvaṃ dassenti? Yathā, mahārāja, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva tīraṃ upaneti thalaṃ vā ussāreti. Kiṃ kāraṇaṃ? Mahābhūtānaṃ bhavanattā mahāsamuddassa. Evameva kho, mahārāja, ye keci pāpakā asaṃvutā ahirikā akiriyā osannavīriyā kusītā kiliṭṭhā dujjanā manussā jinasāsane pabbajanti, te na cirasseva jinasāsanato arahantavimalakhīṇāsavamahābhūtabhavanato nikkhamitvā asaṃvasitvā hīnāyāvattanti. Kiṃ kāraṇaṃ? Pāpehi asaṃvāsiyattā jinasāsanassa. Evaṃ pāpehi asaṃvāsiyabhāvaṃ dassenti.
『『Kathaṃ duppaṭivedhabhāvaṃ dassenti? Yathā, mahārāja, ye keci achekā asikkhitā asippino mativippahīnā issāsā [issatthā (sī. syā. pī.)] vālaggavedhaṃ avisahantā vigaḷanti pakkamanti. Kiṃ kāraṇaṃ? Saṇhasukhumaduppaṭivedhattā vālaggassa . Evameva kho, mahārāja, ye keci duppaññā jaḷā eḷamūgā mūḷhā dandhagatikā janā jinasāsane pabbajanti, te taṃ paramasaṇhasukhumacatusaccappaṭivedhaṃ paṭivijjhituṃ avisahantā jinasāsanā vigaḷitvā pakkamitvā na cirasseva hīnāyāvattanti. Kiṃ kāraṇaṃ? Paramasaṇhasukhumaduppaṭivedhatāya saccānaṃ. Evaṃ duppaṭivedhabhāvaṃ dassenti.
『『Kathaṃ bahusaṃvararakkhiyabhāvaṃ dassenti? Yathā, mahārāja, kocideva puriso mahatimahāyuddhabhūmimupagato parasenāya disāvidisāhi samantā parivārito sattihatthaṃ janamupentaṃ disvā bhīto osakkati paṭinivattati palāyati. Kiṃ kāraṇaṃ? Bahuvidhayuddhamukharakkhaṇabhayā. Evameva kho, mahārāja, ye keci pāpakā asaṃvutā ahirikā akiriyā akkhantī capalā calitā ittarā bālajanā jinasāsane pabbajanti, te bahuvidhaṃ sikkhāpadaṃ parirakkhituṃ avisahantā osakkitvā paṭinivattitvā palāyitvā na cirasseva hīnāyāvattanti. Kiṃ kāraṇaṃ? Bahuvidhasaṃvararakkhiyabhāvattā jinasāsanassa. Evaṃ bahuvidhasaṃvararakkhiyabhāvaṃ dassenti.
『『Thalajuttamepi, mahārāja, vassikāgumbe kimividdhāni pupphāni honti, tāni aṅkurāni saṅkuṭitāni antarā yeva paripatanti, na ca tesu paripatitesu vassikāgumbo hīḷito nāma hoti. Yāni tattha ṭhitāni pupphāni, tāni sammā gandhena disāvidisaṃ abhibyāpenti. Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, te jinasāsane kimividdhāni vassikāpupphāni viya vaṇṇagandharahitā nibbaṇṇākārasīlā abhabbā vepullāya, na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti. Ye tattha ṭhitā bhikkhū, te sadevakaṃ lokaṃ sīlavaragandhena abhibyāpenti.
「如何彰顯清凈純潔呢?大王,就像水滴落在荷葉上,會散開、滾動、滑落,不會停留,也不會沾染。是什麼原因呢?因為荷葉的清凈純潔。同樣地,大王,那些邪惡、虛偽、不誠實、狡詐、見解不正的人,出家加入佛陀的教法,他們很快就會從清凈純潔、毫無瑕疵、光明磊落、殊勝卓越的教法中散開、滾動、滑落,無法停留,也不會沾染,(然後)退回到低劣的輪迴。是什麼原因呢?因為佛陀教法的清凈純潔。這樣就彰顯了清凈純潔。 「如何彰顯(佛法與)罪惡不相容呢?大王,就像大海不會容納死屍和腐肉,大海中的死屍和腐肉,很快就會被衝到岸邊或漂浮到水面上。是什麼原因呢?因為大海是由強大的元素構成的。同樣地,大王,那些邪惡、放蕩、無恥、不作為、懈怠、污穢、惡劣的人,出家加入佛陀的教法,他們很快就會從佛陀的教法——由阿羅漢、清凈者、斷除煩惱者這些強大的元素構成的教法——中被驅逐出去,無法共存,(然後)退回到低劣的輪迴。是什麼原因呢?因為佛陀的教法不容納罪惡。這樣就彰顯了(佛法與)罪惡不相容。 「如何彰顯(佛法的)難以理解呢?大王,就像那些沒有學習、沒有技能、缺乏智慧、想要(但)無法承受鉆木取火(的艱辛)的人,會失敗、放棄。是什麼原因呢?因為鉆木取火既精細又微妙,難以掌握。同樣地,大王,那些愚笨、遲鈍、愚昧、頑固、冥頑不靈的人,出家加入佛陀的教法,他們無法理解這極其精細微妙的四聖諦,(於是)從佛陀的教法中失敗、放棄,很快就會退回到低劣的輪迴。是什麼原因呢?因為真理極其精細微妙,難以理解。這樣就彰顯了(佛法的)難以理解。 「如何彰顯(佛法)需要守護許多戒律呢?大王,就像一個人來到巨大的戰場,被敵軍從四面八方包圍,看到敵人手持武器蜂擁而至,他就會害怕、膽怯,然後撤退、逃跑。是什麼原因呢?因為害怕在各種戰鬥中受傷。同樣地,大王,那些邪惡、放蕩、無恥、不作為、反覆無常、輕浮、散漫、愚蠢的人,出家加入佛陀的教法,他們無法承受守護各種各樣的戒律,(於是)感到膽怯,然後撤退、逃跑,很快就會退回到低劣的輪迴。是什麼原因呢?因為佛陀的教法需要守護許多戒律。這樣就彰顯了需要守護許多戒律。 「大王,即使在旱地上,一叢夜香樹也會開出各種各樣的花朵,有些花朵在含苞待放時就凋謝了,但夜香樹並不會因此而受到損害。那些盛開的花朵,會散發出芬芳的香氣,瀰漫到各處。同樣地,大王,那些出家加入佛陀的教法後退回到低劣輪迴的人,就像夜香樹上各種各樣的花朵一樣,沒有顏色和香味,沒有戒律的形態,沒有能力盛開,但佛陀的教法並不會因此而受到損害。那些留在(教法中的)比丘,會以戒律的芬芳香氣,瀰漫整個世界。
『『Sālīnampi, mahārāja, nirātaṅkānaṃ lohitakānaṃ antare karumbhakaṃ nāma sālijāti uppajjitvā antarā yeva vinassati, na ca tassā vinaṭṭhattā lohitakasālī hīḷitā nāma honti. Ye tattha ṭhitā sālī, te rājūpabhogā honti. Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, te lohitakasālīnamantare karumbhakā viya jinasāsane na vaḍḍhitvā vepullataṃ na pāpuṇitvā [vaḍḍhitvā vepullataṃ apāpuṇitvā (sī. ka.)] antarā yeva hīnāyāvattanti, na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti. Ye tattha ṭhitā bhikkhū te arahattassa anucchavikā honti.
『『Kāmadadassāpi , mahārāja, maṇiratanassa ekadesaṃ [ekadese (ka.)] kakkasaṃ uppajjati, na ca tattha kakkasuppannattā maṇiratanaṃ hīḷitaṃ nāma hoti. Yaṃ tattha parisuddhaṃ maṇiratanassa, taṃ janassa hāsakaraṃ hoti. Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, kakkasā te jinasāsane papaṭikā, na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti. Ye tattha ṭhitā bhikkhū, te devamanussānaṃ hāsajanakā honti.
『『Jātisampannassapi, mahārāja, lohitacandanassa ekadesaṃ pūtikaṃ hoti appagandhaṃ. Na tena lohitacandanaṃ hīḷitaṃ nāma hoti. Yaṃ tattha apūtikaṃ sugandhaṃ, taṃ samantā vidhūpeti abhibyāpeti. Evameva kho, mahārāja, ye te jinasāsane pabbajitvā hīnāyāvattanti, te lohitacandanasārantare pūtikadesamiva chaḍḍanīyā jinasāsane, na ca tesaṃ hīnāyāvattanena jinasāsanaṃ hīḷitaṃ nāma hoti. Ye tattha ṭhitā bhikkhū, te sadevakaṃ lokaṃ sīlavaracandanagandhena anulimpayantī』』ti.
『『Sādhu, bhante nāgasena, tena tena anucchavikena tena tena sadisena kāraṇena niravajjamanupāpitaṃ jinasāsanaṃ seṭṭhabhāvena paridīpitaṃ, hīnāyāvattamānāpi te jinasāsanassa seṭṭhabhāvaṃ yeva paridīpentī』』ti.
Hīnāyāvattanapañho pañcamo.
- Arahantavedanāvediyanapañho
「大王,即使在沒有稗子的紅色稻田中,也會生長一種叫做稗子的稻子,它生長到一半就會枯萎,但紅色稻子並不會因此而受到損害。那裡剩下的稻子,是國王享用的食物。同樣地,大王,那些出家加入佛陀的教法後退回到低劣輪迴的人,就像紅色稻田中的稗子一樣,在佛陀的教法中沒有成長,沒有成熟,中途就退回到低劣的輪迴,但佛陀的教法並不會因此而受到損害。那些留在(教法中的)比丘,是阿羅漢的繼承人。 「大王,即使是珍貴的寶石,也會有一部分粗糙,但寶石並不會因此而受到損害。寶石中純凈的部分,會讓人們感到歡喜。同樣地,大王,那些出家加入佛陀的教法後退回到低劣輪迴的人,就像寶石中的粗糙部分一樣,是佛陀教法中的瑕疵,但佛陀的教法並不會因此而受到損害。那些留在(教法中的)比丘,會給諸天和人類帶來歡喜。 「大王,即使是名貴的紅色檀香,也會有一部分腐爛,沒有香味。但紅色檀香並不會因此而受到損害。其中沒有腐爛、散發香味的部分,會散發出香氣,瀰漫到各處。同樣地,大王,那些出家加入佛陀的教法後退回到低劣輪迴的人,就像紅色檀香木中的腐爛部分一樣,是佛陀教法中應該拋棄的部分,但佛陀的教法並不會因此而受到損害。那些留在(教法中的)比丘,會以戒律的芬芳,浸潤整個世界。」 「好極了,尊者龍軍,由於這些貼切的比喻,佛陀的教法完美無瑕,因其殊勝而更加輝煌,即使是那些退轉的人,也彰顯了佛陀教法的殊勝。」 關於低劣輪迴的問題,第五個。 6. Arahantavedanāvediyanapañho(關於阿羅漢感受感受的問題)
- 『『Bhante nāgasena, tumhe bhaṇatha 『arahā ekaṃ vedanaṃ vedayati kāyikaṃ, na cetasika』nti. Kiṃ nu kho, bhante nāgasena, arahato cittaṃ yaṃ kāyaṃ nissāya pavattati, tattha arahā anissaro assāmī avasavattī』』ti ? 『『Āma, mahārājā』』ti. 『『Na kho, bhante nāgasena, yuttametaṃ, yaṃ so sakacittassa pavattamāne kāye anissaro hoti assāmī avasavattī; sakuṇopi tāva, bhante, yasmiṃ kulāvake paṭivasati, tattha so issaro hoti sāmī vasavattī』』ti.
『『Dasayime, mahārāja, kāyānugatā dhammā bhave bhave kāyaṃ anudhāvanti anuparivattanti. Katame dasa? Sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo middhaṃ jarā byādhi maraṇaṃ. Ime kho, mahārāja, dasa kāyānugatā dhammā bhave bhave kāyaṃ anudhāvanti anuparivattanti, tattha arahā anissaro assāmī avasavattī』』ti.
『『Bhante nāgasena, kena kāraṇena arahato kāye āṇā nappavattati issariyaṃ vā, tattha me kāraṇaṃ brūhī』』ti? 『『Yathā, mahārāja, ye keci pathavinissitā sattā, sabbe te pathaviṃ nissāya caranti viharanti vuttiṃ kappenti, api nu kho, mahārāja, tesaṃ pathaviyā āṇā pavattati issariyaṃ vā』』ti? 『『Na hi, bhante』』ti. 『『Evameva kho, mahārāja, arahato cittaṃ kāyaṃ nissāya pavattati, na ca arahato kāye āṇā pavattati issariyaṃ vā』』ti.
『『Bhante nāgasena, kena kāraṇena puthujjano kāyikampi cetasikampi vedanaṃ vedayatī』』ti? 『『Abhāvitattā, mahārāja, cittassa puthujjano kāyikampi cetasikampi vedanaṃ vedayati. Yathā, mahārāja, goṇo chāto paritasito abaladubbalaparittakatiṇesu vā latāya vā upanibaddho assa, yadā so goṇo parikupito hoti, tadā saha upanibandhanena pakkamati. Evameva kho, mahārāja, abhāvitacittassa vedanā uppajjitvā cittaṃ parikopeti, cittaṃ parikupitaṃ kāyaṃ ābhujati nibbhujati samparivattakaṃ karoti. Atha kho so abhāvitacitto tasati ravati bheravarāvamabhiravati, idamettha, mahārāja, kāraṇaṃ, yena kāraṇena puthujjano kāyikampi cetasikampi vedanaṃ vedayatī』』ti.
『『Kiṃ pana taṃ kāraṇaṃ, yena kāraṇena arahā ekaṃ vedanaṃ vedayati kāyikaṃ, na cetasika』』nti? 『『Arahato, mahārāja, cittaṃ bhāvitaṃ hoti subhāvitaṃ dantaṃ sudantaṃ assavaṃ vacanakaraṃ, so dukkhāya vedanāya phuṭṭho samāno 『anicca』nti daḷhaṃ gaṇhāti, samādhithambhe cittaṃ upanibandhati, tassa taṃ cittaṃ samādhithambhe upanibandhanaṃ na vedhati na calati, ṭhitaṃ hoti avikkhittaṃ, tassa vedanāvikāravipphārena kāyo ābhujati nibbhujati samparivattati, idamettha, mahārāja, kāraṇaṃ, yena kāraṇena arahā ekaṃ vedanaṃ vedayati kāyikaṃ, na cetasika』』nti.
「尊者龍軍,你們說『阿羅漢只感受一種感受,即身體的感受,不感受心的感受』。尊者龍軍,阿羅漢的心依靠身體而運作,難道阿羅漢在(身體的)這方面沒有權力、不是主人、沒有控制權嗎?」 「是的,大王。」 「尊者龍軍,這說不通,他既然心依靠身體運作,卻在(身體的)這方面沒有權力、不是主人、沒有控制權;即使是一隻鳥,尊者,它居住在鳥巢里,它在(鳥巢的)這方面也有權力,是主人,有控制權。」 「大王,有十種伴隨身體的法,在生命中追隨著身體,圍繞著身體。哪十種呢?冷、熱、飢餓、口渴、大小便、疲勞、昏睡、衰老、疾病、死亡。大王,這十種伴隨身體的法,在生命中追隨著身體,圍繞著身體,阿羅漢在(這些方面)沒有權力,不是主人,沒有控制權。」 「尊者龍軍,是什麼原因導致阿羅漢的身體不受他控制,沒有權力呢?請告訴我原因。」 「大王,就像所有依賴大地生存的眾生,他們都依靠大地行走、居住、維持生活,大王,難道他們對大地有控制權,有權力嗎?」 「沒有,尊者。」 「同樣地,大王,阿羅漢的心依靠身體而運作,但阿羅漢對身體沒有控制權,沒有權力。」 「尊者龍軍,是什麼原因導致凡夫俗子既感受身體的感受,也感受心的感受呢?」 「大王,因為心沒有被訓練,凡夫俗子既感受身體的感受,也感受心的感受。大王,就像一頭牛,飢餓、疲憊、虛弱、瘦弱,被綁在堅硬或柔軟的繩子上,當這頭牛被激怒時,它會帶著繩子一起跑。同樣地,大王,感受生起后,會激怒沒有被訓練的心,被激怒的心會衝擊身體、折磨身體,使身體不安。然後,這個沒有被訓練的心會感到痛苦、哭泣、發出像驢一樣的叫聲。大王,這就是凡夫俗子既感受身體的感受,也感受心的感受的原因。」 「那麼,是什麼原因導致阿羅漢只感受一種感受,即身體的感受,不感受心的感受呢?」 「大王,阿羅漢的心已經被訓練,被良好地訓練,調伏、馴服、沒有煩惱、順從。他接觸到痛苦的感受時,會牢牢地把握『無常』,將心繫在禪定上,他的心繫在禪定上,不會動搖,不會動搖,保持穩定,不會散亂。由於感受的變化,他的身體會受到衝擊、折磨,變得不安。大王,這就是阿羅漢只感受一種感受,即身體的感受,不感受心的感受的原因。」
『『Bhante nāgasena, taṃ nāma loke acchariyaṃ yaṃ kāye calamāne cittaṃ na calati, tattha me kāraṇaṃ brūhī』』ti. 『『Yathā, mahārāja, mahatimahārukkhe khandhasākhāpalāsasampanne anilabalasamāhate sākhā calati, api nu tassa khandhopi calatī』』ti? 『『Na hi, bhante』』ti . 『『Evameva kho, mahārāja, arahā dukkhāya vedanāya phuṭṭho samāno 『anicca』nti daḷhaṃ gaṇhāti, samādhithambhe cittaṃ upanibandhati, tassa taṃ cittaṃ samādhithambhe upanibandhanaṃ na vedhati na calati, ṭhitaṃ hoti avikkhittaṃ, tassa vedanāvikāravipphārena kāyo ābhujati nibbhujati samparivattati, cittaṃ pana tassa na vedhati na calati khandho viya mahārukkhassā』』ti. 『『Acchariyaṃ, bhante nāgasena, abbhutaṃ, bhante nāgasena, na me evarūpo sabbakāliko dhammapadīpo diṭṭhapubbo』』ti.
Arahantavedanāvediyanapañho chaṭṭho.
- Abhisamayantarāyakarapañho
「尊者龍軍,身體搖動而心不動,這世間真是奇異,請告訴我其中的原因。」 「大王,譬如一棵枝繁葉茂、樹幹粗壯的大樹,在強風吹襲下,樹枝搖動,但它的樹幹會搖動嗎?」 「不會,尊者。」 「同樣地,大王,阿羅漢接觸到痛苦的感受時,會牢牢地把握『無常』,將心繫在禪定上,他的心繫在禪定上,不會動搖,不會晃動,保持穩定,不會散亂。由於感受的變化,他的身體會受到衝擊、折磨,變得不安,但是他的心不會動搖,不會晃動,就像大樹的樹幹一樣。」 「真是奇異啊,尊者龍軍,真是不可思議啊,尊者龍軍,我以前從未見過如此恒常的法燈。」 關於阿羅漢感受感受的問題,第六個。 7. Abhisamayantarāyakarapañho(關於證悟障礙的問題)
- 『『Bhante nāgasena, idha yo koci gihī pārājikaṃ ajjhāpanno bhaveyya, so aparena samayena pabbājeyya, attanāpi so na jāneyya 『gihipārājikaṃ ajjhāpannosmī』ti, napi tassa añño koci ācikkheyya 『gihipārājikaṃ ajjhāpannosī』ti. So ca tathattāya paṭipajjeyya, api nu tassa dhammābhisamayo bhaveyyā』』ti? 『『Na hi, mahārājā』』ti. 『『Kena, bhante, kāraṇenā』』ti? 『『Yo tassa hetu dhammābhisamayāya, so tassa samucchinno, tasmā dhammābhisamayo na bhavatī』』ti.
『『Bhante nāgasena, tumhe bhaṇatha 『jānantassa kukkuccaṃ hoti, kukkucce sati āvaraṇaṃ hoti, āvaṭe citte dhammābhisamayo na hotī』ti. Imassa pana ajānantassa akukkuccajātassa santacittassa viharato kena kāraṇena dhammābhisamayo na hoti, visamena visameneso pañho gacchati, cintetvā visajjethā』』ti.
『『Ruhati , mahārāja, sukaṭṭhe sukalale maṇḍakhette sāradaṃ sukhasayitaṃ bīja』』nti? 『『Āma, bhante』』ti. 『『Api nu, mahārāja, taññeva bījaṃ ghanaselasilātale ruheyyā』』ti? 『『Na hi, bhante』』ti. 『『Kissa pana, mahārāja, taññeva bījaṃ kalale ruhati, kissa ghanasele na ruhatī』』ti? 『『Natthi, bhante, tassa bījassa ruhanāya ghanasele hetu, ahetunā bījaṃ na ruhatī』』ti. 『『Evameva kho, mahārāja, yena hetunā tassa dhammābhisamayo bhaveyya, so tassa hetu samucchinno, ahetunā dhammābhisamayo na hoti.
『『Yathā vā pana, mahārāja, daṇḍaleḍḍulaguḷamuggarā pathaviyā ṭhānamupagacchanti, api nu, mahārāja, te yeva daṇḍaleḍḍulaguḷamuggarā gagane ṭhānamupagacchantī』』ti? 『『Na hi bhante』』ti. 『『Kiṃ panettha, mahārāja, kāraṇaṃ, yena kāraṇena te yeva daṇḍaleḍḍulaguḷamuggarā pathaviyā ṭhānamupagacchanti, kena kāraṇena gagane na tiṭṭhantī』』ti? 『『Natthi, bhante, tesaṃ daṇḍaleḍḍulaguḷamuggarānaṃ patiṭṭhānāya ākāse hetu, ahetunā na tiṭṭhantī』』ti . 『『Evameva kho, mahārāja, tassa tena dosena abhisamayahetu samucchinno, hetusamugghāte ahetunā abhisamayo na hotīti.
『『Yathā vā pana, mahārāja, thale aggi jalati, api nu kho, mahārāja, so yeva aggi udake jalatī』』ti? 『『Na hi, bhante』』ti. 『『Kiṃ panettha, mahārāja, kāraṇaṃ, yena kāraṇena so yeva aggi thale jalati, kena kāraṇena udake na jalatī』』ti? 『『Natthi, bhante, aggissa jalanāya udake hetu, ahetunā na jalatī』』ti. 『『Evameva kho, mahārāja, tassa tena dosena abhisamayahetu samucchinno, hetusamugghāte ahetunā dhammābhisamayo na hotī』』ti.
『『Bhante nāgasena, punapetaṃ atthaṃ cintehi, na me tattha cittasaññatti bhavati, ajānantassa asati kukkucce āvaraṇaṃ hotīti, kāraṇena maṃ saññāpehī』』ti. 『『Api nu, mahārāja, visaṃ halāhalaṃ ajānantena khāyitaṃ jīvitaṃ haratī』』ti? 『『Āma, bhante』』ti. 『『Evameva kho, mahārāja, ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti.
『『Api nu, mahārāja, aggi ajānitvā akkamantaṃ ḍahatī』』ti? 『『Āma, bhante』』ti. 『『Evameva kho, mahārāja, ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti.
『『Api nu, mahārāja, ajānantaṃ āsīviso ḍaṃsitvā jīvitaṃ haratī』』ti? 『『Āma, bhante』』ti. 『『Evameva kho, mahārāja, ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti.
「尊者龍軍,如果一個在家者犯了波羅夷罪,後來他出家了,他自己也不知道『我犯了在家波羅夷罪』,也沒有其他人告訴他『你犯了在家波羅夷罪』。他就這樣修行,他能夠證得佛法嗎?」 「不能,大王。」 「尊者,是什麼原因呢?」 「他證得佛法的因緣已經被斷絕了,所以他不能證得佛法。」 「尊者龍軍,你們說『知道(自己犯戒)的人會感到後悔,後悔會成為障礙,心有障礙就不能證得佛法』。但是這個人不知道(自己犯戒),沒有後悔,內心平靜地修行,是什麼原因導致他不能證得佛法呢?這問題有不同的解釋,請仔細思考後回答。」 「大王,良種會生長在肥沃、疏鬆、柔軟的田地裡嗎?」 「是的,尊者。」 「大王,同樣的種子,會生長在堅硬的巖石上嗎?」 「不會,尊者。」 「大王,為什麼同樣的種子,在肥沃的土地上會生長,在堅硬的巖石上卻不會生長呢?」 「尊者,因為那顆種子在堅硬的巖石上沒有生長的因緣,沒有因緣,種子就不會生長。」 「同樣地,大王,他證得佛法的因緣已經被斷絕了,沒有因緣,就不能證得佛法。 「又比如,大王,棍棒、木槌、杵、錘子會落在地上嗎?」 「是的,尊者。」 「大王,同樣的棍棒、木槌、杵、錘子會停留在空中嗎?」 「不會,尊者。」 「大王,是什麼原因導致同樣的棍棒、木槌、杵、錘子會落在地上,卻不能停留在空中呢?」 「尊者,因為這些棍棒、木槌、杵、錘子在空中沒有支撐的因緣,沒有因緣,它們就不能停留在空中。」 「同樣地,大王,由於這個過失,他證得佛法的因緣已經被斷絕了,因緣被破壞,沒有因緣,就不能證得佛法。 「又比如,大王,火會在陸地上燃燒嗎?」 「是的,尊者。」 「大王,同樣的火會在水中燃燒嗎?」 「不會,尊者。」 「大王,是什麼原因導致同樣的火會在陸地上燃燒,卻不能在水中燃燒呢?」 「尊者,因為火在水中沒有燃燒的因緣,沒有因緣,火就不會燃燒。」 「同樣地,大王,由於這個過失,他證得佛法的因緣已經被斷絕了,因緣被破壞,沒有因緣,就不能證得佛法。」 「尊者龍軍,請你再思考一下這個問題,我仍然不明白,不知道(自己犯戒)的人,沒有後悔,怎麼會有障礙呢?請你根據原因解釋給我聽。」 「大王,不知道(毒藥)而誤服了鶴頂紅,會致命嗎?」 「是的,尊者。」 「同樣地,大王,即使不知道(自己犯戒),所犯的罪業也會成為證悟的障礙。 「大王,即使不知道(火),走到火里,會被燒傷嗎?」 「是的,尊者。」 「同樣地,大王,即使不知道(自己犯戒),所犯的罪業也會成為證悟的障礙。 「大王,即使不知道(毒蛇),被毒蛇咬了,會致命嗎?」 「是的,尊者。」 「同樣地,大王,即使不知道(自己犯戒),所犯的罪業也會成為證悟的障礙。
『『Nanu, mahārāja, kāliṅgarājā samaṇakolañño sattaratanaparikiṇṇo hatthiratanamabhiruyha kuladassanāya gacchanto ajānantopi nāsakkhi bodhimaṇḍassa uparito gantuṃ, idamettha, mahārāja, kāraṇaṃ, yena kāraṇena ajānantenapi kataṃ pāpaṃ abhisamayantarāyakaraṃ hotī』』ti? 『『Jinabhāsitaṃ , bhante nāgasena, kāraṇaṃ na sakkā paṭikkosituṃ, esovetassa attho tathā sampaṭicchāmī』』ti.
Abhisamayantarāyakarapañho sattamo.
-
Dussīlapañho
-
『『Bhante nāgasena, gihidussīlassa ca samaṇadussīlassa ca ko viseso, kiṃ nānākaraṇaṃ, ubhopete samasamagatikā, ubhinnampi samasamo vipāko hoti, udāhu kiñci nānākāraṇaṃ atthī』』ti?
『『Dasa yime, mahārāja, guṇā samaṇadussīlassa gihidussīlato visesena atirekā, dasahi ca kāraṇehi uttariṃ dakkhiṇaṃ visodheti.
『『Katame dasa guṇā samaṇadussīlassa gihidussīlato visesena atirekā? Idha, mahārāja, samaṇadussīlo buddhe sagāravo hoti, dhamme sagāravo hoti, saṅghe sagāravo hoti, sabrahmacārīsu sagāravo hoti, uddesaparipucchāya vāyamati, savanabahulo hoti, bhinnasīlopi, mahārāja, dussīlo parisagato ākappaṃ upaṭṭhapeti, garahabhayā kāyikaṃ vācasikaṃ rakkhati, padhānābhimukhañcassa hoti cittaṃ, bhikkhusāmaññaṃ upagato hoti. Karontopi, mahārāja, samaṇadussīlo pāpaṃ paṭicchannaṃ ācarati. Yathā, mahārāja, itthī sapatikā nilīyitvā rahasseneva pāpamācarati; evameva kho, mahārāja, karontopi samaṇadussīlo pāpaṃ paṭicchannaṃ ācarati. Ime kho, mahārāja, dasa guṇā samaṇadussīlassa gihidussīlato visesena atirekā.
『『Katamehi dasahi kāraṇehi uttariṃ dakkhiṇaṃ visodheti? Anavajjakavacadhāraṇatāyapi dakkhiṇaṃ visodheti, isisāmaññabhaṇḍuliṅgadhāraṇatopi dakkhiṇaṃ visodheti, saṅghasamayamanuppaviṭṭhatāyapi dakkhiṇaṃ visodheti, buddhadhammasaṅghasaraṇagatatāyapi dakkhiṇaṃ visodheti, padhānāsayaniketavāsitāyapi dakkhiṇaṃ visodheti, jinasāsanadhara [jinasāsanadhana (sī. pī.)] pariyesanatopi dakkhiṇaṃ visodheti, pavaradhammadesanatopi dakkhiṇaṃ visodheti, dhammadīpagatiparāyaṇatāyapi dakkhiṇaṃ visodheti, 『aggo buddho』ti ekantaujudiṭṭhitāyapi dakkhiṇaṃ visodheti, uposathasamādānatopi dakkhiṇaṃ visodheti. Imehi kho, mahārāja, dasahi kāraṇehi uttariṃ dakkhiṇaṃ visodheti .
『『Suvipannopi hi, mahārāja, samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Yathā, mahārāja, udakaṃ subahalampi kalalakaddamarajojallaṃ apaneti; evameva kho, mahārāja, suvipannopi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti.
『『Yathā vā pana, mahārāja, uṇhodakaṃ sukudhitampi [sukaṭhitampi (sī. pī), sukhuṭhitampi (syā.)] jjalantaṃ mahantaṃ aggikkhandhaṃ nibbāpeti, evameva kho, mahārāja, suvipannopi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti.
『『Yathā vā pana, mahārāja, bhojanaṃ virasampi khudādubbalyaṃ apaneti, evameva kho, mahārāja, suvipannopi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti.
『『Bhāsitampetaṃ, mahārāja, tathāgatena devātidevena majjhimanikāyavaralañchake dakkhiṇavibhaṅge veyyākaraṇe –
『『『Yo sīlavā dussīlesu dadāti dānaṃ, dhammena laddhaṃ supasannacitto;
Abhisaddahaṃ kammaphalaṃ uḷāraṃ, sā dakkhiṇā dāyakato visujjhatī』』』ti [ma. ni.
這是巴利文佛教經典的一段內容,以下是中文翻譯:
"大王,難道你不知道迦陵伽王薩曼那科蘭納被七寶環繞,騎著寶象去看望親族,雖然他不知道,但也無法越過菩提道場上空?大王,這就是原因,即使是無知中所造的惡業也會成為證悟的障礙。"
"尊者那先,佛陀所說的道理是無可反駁的,我完全接受這個解釋。"
第七個問題:關於證悟障礙的完結。
-
惡行者的問題
-
"尊者那先,在家惡行者和出家惡行者有什麼區別?有什麼不同?兩者是否結局相同,果報也一樣?還是有什麼差異?"
"大王,出家惡行者比在家惡行者有十種優越之處,並且在十個方面更能凈化佈施。
"哪十種優越之處呢?在這裡,大王,出家惡行者尊敬佛陀、尊敬法、尊敬僧團、尊敬同修,努力學習和詢問,樂於聽聞。大王,即使破戒的惡行者,在眾人面前也會維持威儀,因畏懼責備而約束身口,心向精進,已經進入比丘的行列。大王,即使出家惡行者造惡,也會隱蔽地進行。就像大王,有夫之婦會隱蔽地偷偷行惡;同樣地,大王,出家惡行者造惡也會隱蔽地進行。大王,這就是出家惡行者比在家惡行者優越的十種特質。
"哪十個方面更能凈化佈施呢?因持守無過失的言論而凈化佈施,因穿著聖者的袈裟而凈化佈施,因加入僧團而凈化佈施,因皈依佛法僧而凈化佈施,因居住在精進修行的住處而凈化佈施,因追求佛陀教法而凈化佈施,因宣說殊勝的法而凈化佈施,因以法為燈、為歸依而凈化佈施,因堅信'佛陀是最殊勝的'而凈化佈施,因持守布薩而凈化佈施。大王,這就是十個更能凈化佈施的方面。
"大王,即使是嚴重破戒的出家惡行者,也能凈化施主的佈施。就像大王,水能洗去大量的泥土污垢;同樣地,大王,即使是嚴重破戒的出家惡行者,也能凈化施主的佈施。
"或者大王,就像沸騰的熱水能熄滅巨大的火堆;同樣地,大王,即使是嚴重破戒的出家惡行者,也能凈化施主的佈施。
"或者大王,就像難吃的食物也能消除飢餓和虛弱;同樣地,大王,即使是嚴重破戒的出家惡行者,也能凈化施主的佈施。
"大王,天中之天如來在《中部》的《佈施分別經》中也說過:
'持戒者對破戒者佈施,以正當獲得的財物,心懷凈信, 深信業果的殊勝,這樣的佈施從施主方面得到凈化。'"
3.382].
『『Acchariyaṃ , bhante nāgasena, abbhutaṃ, bhante nāgasena, tāvatakaṃ mayaṃ pañhaṃ apucchimha, taṃ tvaṃ opammehi kāraṇehi vibhāvento amatamadhuraṃ savanūpagaṃ akāsi. Yathā nāma, bhante, sūdo vā sūdantevāsī vā tāvatakaṃ maṃsaṃ labhitvā nānāvidhehi sambhārehi sampādetvā rājūpabhogaṃ karoti; evameva kho, bhante nāgasena, tāvatakaṃ mayaṃ pañhaṃ apucchimha, taṃ tvaṃ opammehi kāraṇehi vibhāvetvā amatamadhuraṃ savanūpagaṃ akāsī』』ti.
Dussīlapañho aṭṭhamo.
- Udakasattajīvapañho
「真是奇異啊,尊者龍軍,真是不可思議啊,尊者龍軍,我們問了這麼多問題,你用比喻和道理,使它們變得像甘露一樣甜美,悅耳動聽。尊者,就像廚子或廚子的弟子得到這麼多肉,用各種各樣的調料烹製,做成國王享用的食物;同樣地,尊者龍軍,我們問了這麼多問題,你用比喻和道理,使它們變得像甘露一樣甜美,悅耳動聽。」 關於犯戒的問題,第八個。 9. Udakasattajīvapañho(關於水中生物的問題)
- 『『Bhante nāgasena, imaṃ udakaṃ aggimhi tappamānaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhaṃ, kiṃ nu kho, bhante nāgasena, udakaṃ jīvati, kiṃ kīḷamānaṃ saddāyati, udāhu aññena paṭipīḷitaṃ saddāyatī』』ti? 『『Na hi, mahārāja, udakaṃ jīvati, natthi udake jīvo vā satto vā, api ca, mahārāja, aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidha』』nti.
『『Bhante nāgasena, idhekacce titthiyā udakaṃ jīvatīti sītodakaṃ paṭikkhipitvā udakaṃ tāpetvā vekatikavekatikaṃ paribhuñjanti, te tumhe garahanti paribhavanti 『ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī』ti, taṃ tesaṃ garahaṃ paribhavaṃ vinodehi apanehi nicchārehī』』ti. 『『Na hi, mahārāja, udakaṃ jīvati, natthi, mahārāja, udake jīvo vā satto vā, api ca, mahārāja, aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhaṃ.
『『Yathā, mahārāja, udakaṃ sobbhasarasaritadahataḷākakandarapadaraudapānaninnapokkharaṇigataṃ vātātapavegassa mahantatāya pariyādiyati parikkhayaṃ gacchati, api nu tattha udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidha』』nti? 『『Na hi, bhante』』ti. 『『Yadi, mahārāja, udakaṃ jīveyya, tatthāpi udakaṃ saddāyeyya, imināpi, mahārāja, kāraṇena jānāhi 『natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidha』nti.
『『Aparampi , mahārāja, uttariṃ kāraṇaṃ suṇohi 『natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatī』ti. Yadā pana, mahārāja, udakaṃ taṇḍulehi sammissitaṃ bhājanagataṃ hoti pihitaṃ uddhane aṭhapitaṃ, api nu tattha udakaṃ saddāyatī』』ti? 『『Na hi, bhante, acalaṃ hoti santasanta』』nti. 『『Taṃ yeva pana, mahārāja, udakaṃ bhājanagataṃ aggiṃ ujjāletvā uddhane ṭhapitaṃ hoti, api nu tattha udakaṃ acalaṃ hoti santasanta』』nti? 『『Na hi, bhante, calati khubbhati luḷati āvilati ūmijātaṃ hoti, uddhamadho disāvidisaṃ gacchati, uttarati patarati pheṇamālī hotīti. Kissa pana taṃ, mahārāja , pākatikaṃ udakaṃ na calati santasantaṃ hoti, kissa pana aggigataṃ calati khubbhati luḷati āvilati ūmijātaṃ hoti, uddhamadho disāvidisaṃ gacchati, uttarati patarati pheṇamālī hotī』』ti? 『『Pākatikaṃ, bhante, udakaṃ na calati, aggikataṃ pana udakaṃ aggisantāpavegassa mahantatāya cicciṭāyati ciṭiciṭāyati saddāyati bahuvidha』』nti. 『『Imināpi mahārāja, kāraṇena jānāhi 『natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatī』ti.
『『Aparampi, mahārāja, uttaraṃ kāraṇaṃ suṇohi, natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyati. Hoti taṃ, mahārāja, udakaṃ ghare ghare udakavārakagataṃ pihita』』nti? 『『Āma, bhante』』ti. 『『Api nu taṃ, mahārāja, udakaṃ calati khubbhati luḷati āvilati ūmijātaṃ hoti, uddhamadho disāvidisaṃ gacchati, uttarati patarati pheṇamālī hotī』』ti. 『『Na hi, bhante, acalaṃ taṃ hoti pākatikaṃ udakavārakagataṃ udaka』』nti.
「尊者龍軍,這水在火上加熱時,會發出嗞嗞的聲音,會發出各種各樣的聲音,尊者龍軍,這水是活的嗎?是它在玩耍發出聲音,還是被其他東西逼迫發出聲音呢?」 「大王,水不是活的,水中沒有生命,沒有生物,而且,大王,因為火的熱力很大,水會發出嗞嗞的聲音,會發出各種各樣的聲音。」 「尊者龍軍,這裡有些外道認為水是活的,他們不喝冷水,把水加熱后,少量多次地喝。你們批評他們,輕視他們,說『這些沙門釋迦之子在殺害生命』。請你消除、去除、解釋他們的批評和輕視。」 「大王,水不是活的,大王,水中沒有生命,沒有生物,而且,大王,因為火的熱力很大,水會發出嗞嗞的聲音,會發出各種各樣的聲音。 「大王,就像水,在美麗的河流、溪流、池塘、湖泊、沼澤、水井、泉水中,因為風和太陽的威力很大,會蒸發,會減少,那裡的水會發出嗞嗞的聲音,會發出各種各樣的聲音嗎?」 「不會,尊者。」 「大王,如果水是活的,那裡的水也會發出聲音,大王,也因為這個原因,要知道『水中沒有生命,沒有生物,因為火的熱力很大,水會發出嗞嗞的聲音,會發出各種各樣的聲音』。 「大王,請你聽另一個原因,『水中沒有生命,沒有生物,因為火的熱力很大,水會發出聲音』。大王,當水與米混合,放在鍋里,蓋上蓋子,放在爐子上,那裡的水會發出聲音嗎?」 「不會,尊者,它會靜止不動,非常平靜。」 「大王,同樣的水,放在鍋里,點燃爐火,放在爐子上,那裡的水會靜止不動,非常平靜嗎?」 「不會,尊者,它會晃動,會沸騰,會翻滾,會渾濁,會產生泡沫,會上下左右地流動,會升起,會落下,會產生泡沫。」 「大王,為什麼自然狀態的水不會晃動,會靜止不動,而放在火上的水會晃動,會沸騰,會翻滾,會渾濁,會產生泡沫,會上下左右地流動,會升起,會落下,會產生泡沫呢?」 「尊者,自然狀態的水不會晃動,而放在火上的水,因為火的熱力很大,會發出嗞嗞的聲音,會發出各種各樣的聲音。」 「大王,也因為這個原因,要知道『水中沒有生命,沒有生物,因為火的熱力很大,水會發出聲音』。 「大王,請你聽另一個原因,水中沒有生命,沒有生物,因為火的熱力很大,水會發出聲音。大王,家家戶戶都有放在水罐里的水嗎?」 「是的,尊者。」 「大王,那水會晃動,會沸騰,會翻滾,會渾濁,會產生泡沫,會上下左右地流動,會升起,會落下,會產生泡沫嗎?」 「不會,尊者,它會靜止不動,那是放在水罐里的自然狀態的水。」
『『Sutapubbaṃ pana tayā, mahārāja, 『mahāsamudde udakaṃ calati khubbhati luḷati āvilati ūmijātaṃ hoti, uddhamadho disāvidisaṃ gacchati, uttarati patarati pheṇamālī hoti, ussakkitvā ossakkitvā [ossakkitvā』』ti padaṃ sī. pī. potthakesu natthi] velāya paharati saddāyati bahuvidha』』』nti? 『『Āma, bhante, sutapubbaṃ etaṃ mayā diṭṭhapubbañca 『mahāsamudde udakaṃ hatthasatampi dvepi hatthasatāni gagane ussakkatī』』』ti. 『『Kissa, mahārāja, udakavārakagataṃ udakaṃ na calati na saddāyati, kissa pana mahāsamudde udakaṃ calati saddāyatī』』ti? 『『Vātavegassa mahantatāya, bhante, mahāsamudde udakaṃ calati saddāyati, udakavārakagataṃ udakaṃ aghaṭṭitaṃ kehici na calati na saddāyatī』』ti. 『『Yathā, mahārāja, vātavegassa mahantatāya mahāsamudde udakaṃ calati saddāyati evameva aggisantāpavegassa mahantatāya udakaṃ saddāyatī』』ti.
『『Nanu, mahārāja, bheripokkharaṃ sukkhaṃ sukkhena gocammena onandhantī』』ti? 『『Āma, bhante』』. 『『Api nu, mahārāja, bheriyā jīvo vā satto vā atthī』』ti. 『『Na hi, bhante』』ti. 『『Kissa pana, mahārāja, bherī saddāyatī』』ti? 『『Itthiyā vā, bhante, purisassa vā tajjena vāyāmenā』』ti. 『『Yathā, mahārāja, itthiyā vā purisassa vā tajjena vāyāmena bherī saddāyati, evameva aggisantāpavegassa mahantatāya udakaṃ saddāyati. Imināpi, mahārāja , kāraṇena jānāhi 『natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatī』ti.
『『Mayhampi tāva, mahārāja, tava pucchitabbaṃ atthi, evameso pañho suvinicchito hoti, kiṃ nu kho, mahārāja, sabbehipi bhājanehi udakaṃ tappamānaṃ saddāyati, udāhu ekaccehi yeva bhājanehi tappamānaṃ saddāyatī』』ti? 『『Na hi, bhante, sabbehipi bhājanehi udakaṃ tappamānaṃ saddāyati, ekaccehi yeva bhājanehi udakaṃ tappamānaṃ saddāyatī』』ti. 『『Tena hi, mahārāja, jahitosi sakasamayaṃ, paccāgatosi mama visayaṃ, natthi udake jīvo vā satto vā. Yadi, mahārāja, sabbehipi bhājanehi udakaṃ tappamānaṃ saddāyeyya, yuttamidaṃ 『udakaṃ jīvatī』ti vattuṃ. Na hi, mahārāja, udakaṃ dvayaṃ hoti, yaṃ saddāyati, taṃ jīvati, yaṃ na saddāyati, taṃ na jīvatīti. Yadi, mahārāja, udakaṃ jīveyya, mahantānaṃ hatthināgānaṃ ussannakāyānaṃ pabhinnānaṃ soṇḍāya ussiñcitvā mukhe pakkhipitvā kucchiṃ pavesayantānaṃ, tampi udakaṃ tesaṃ dantantare cippiyamānaṃ saddāyeyya. Hatthasatikāpi mahānāvā garukā bhārikā anekasatasahassabhāraparipūrā mahāsamudde vicaranti, tāhipi cippiyamānaṃ udakaṃ saddāyeyya. Mahatimahantāpi macchā anekasatayojanikakāyā timī timiṅgalā timirapiṅgalā abbhantare nimuggā mahāsamudde nivāsaṭṭhānatāya paṭivasantā mahāudakadhārā ācamanti dhamanti ca, tesampi taṃ dantantarepi udarantarepi cippiyamānaṃ udakaṃ saddāyeyya. Yasmā ca kho, mahārāja, evarūpehi evarūpehi mahantehi paṭipīḷanehi paṭipīḷitaṃ udakaṃ na saddāyati tasmāpi natthi udake jīvo vā satto vāti, evametaṃ, mahārāja, dhārehī』』ti.
「大王,你以前聽說過『大海中的水會晃動,會沸騰,會翻滾,會渾濁,會產生泡沫,會上下左右地流動,會升起,會落下,會產生泡沫,涌起又落下,發出各種各樣的聲音』嗎?」 「是的,尊者,我以前聽說過,也親眼見過『大海中的水會涌起一、兩百弓高』。」 「大王,為什麼放在水罐里的水不會晃動,不會發出聲音,而大海中的水會晃動,會發出聲音呢?」 「尊者,因為風力很大,大海中的水會晃動,會發出聲音,而放在水罐里的水,沒有受到任何撞擊,不會晃動,不會發出聲音。」 「大王,就像因為風力很大,大海中的水會晃動,會發出聲音一樣,因為火的熱力很大,水會發出聲音。」 「大王,難道不是用乾燥的鹿皮摩擦乾燥的鼓面,使鼓發出聲音嗎?」 「是的,尊者。」 「大王,鼓裡有生命或生物嗎?」 「沒有,尊者。」 「大王,那鼓為什麼會發出聲音呢?」 「尊者,因為女人或男人用它敲打。」 「大王,就像因為女人或男人用它敲打,鼓會發出聲音一樣,因為火的熱力很大,水會發出聲音。大王,也因為這個原因,要知道『水中沒有生命,沒有生物,因為火的熱力很大,水會發出聲音』。 「大王,我也要問你一個問題,這樣這個問題就徹底弄清楚了,大王,所有容器里的水加熱時都會發出聲音,還是隻有某些容器里的水加熱時才會發出聲音呢?」 「尊者,不是所有容器里的水加熱時都會發出聲音,只有某些容器里的水加熱時才會發出聲音。」 「那麼,大王,你放棄了自己的觀點,同意了我的觀點,水中沒有生命,沒有生物。大王,如果所有容器里的水加熱時都會發出聲音,那麼說『水是活的』就合理了。大王,水並不是有兩種,一種會發出聲音,就是活的,一種不會發出聲音,就不是活的。大王,如果水是活的,當大象口渴時,用水噴灑它們的身體,倒進它們的嘴裡,進入它們的腹中,那水被它們的牙齒擠壓時,也會發出聲音。幾百弓高的大船,沉重,裝載著成百上千的貨物,在大海中航行,那被擠壓的水,也會發出聲音。巨大的魚,幾百由旬長,鯨魚、海豚、海怪,潛入海中,以大海為家,吞吐著大量的水流,那水被它們的牙齒、腹部擠壓時,也會發出聲音。大王,正因為水被如此巨大的擠壓,也沒有發出聲音,所以水中沒有生命,沒有生物,大王,你應該這樣理解。」
『『Sādhu , bhante nāgasena, dosāgato pañho anucchavikāya vibhattiyā vibhatto, yathā nāma, bhante nāgasena, mahagghaṃ maṇiratanaṃ chekaṃ ācariyaṃ kusalaṃ sikkhitaṃ maṇikāraṃ pāpuṇitvā kittiṃ labheyya thomanaṃ pasaṃsaṃ, muttāratanaṃ vā muttikaṃ dussaratanaṃ vā dussikaṃ, lohitacandanaṃ vā gandhikaṃ pāpuṇitvā kittiṃ labheyya thomanaṃ pasaṃsaṃ. Evameva kho, bhante nāgasena, dosāgato [desāgato (sī. pī.)] pañho anucchavikāya vibhattiyā vibhatto, evametaṃ tathā sampaṭicchāmī』』ti.
Udakasattajīvapañho navamo.
Buddhavaggo paṭhamo.
Imasmiṃ vagge nava pañhā.
-
Nippapañcavaggo
-
Nippapañcapañho
「好極了,尊者龍軍,這有疑問的問題,經過你無與倫比的解釋,(疑問)消除了。尊者龍軍,就像貴重的寶石到了技藝高超、訓練有素的寶石工匠手裡,能夠獲得聲譽、讚揚和稱頌,珍珠或珍珠貝、劣質寶石或拙劣工匠、紅木或香料工匠也是如此。同樣地,尊者龍軍,這有疑問的問題,經過你無與倫比的解釋,(疑問)消除了,我就是這樣理解的。」 關於水中生物的問題,第九個。 佛陀的章節,第一個。 在這個章節里有九個問題。 2. Nippapañcavaggo(關於寂靜的問題) 1. Nippapañcapañho(關於寂靜的問題)
- 『『Bhante nāgasena, bhāsitampetaṃ bhagavatā 『nippapañcārāmā, bhikkhave, viharatha nippapañcaratino』ti, katamaṃ taṃ nippapañca』』nti? 『『Sotāpattiphalaṃ, mahārāja, nippapañcaṃ, sakadāgāmiphalaṃ nippapañcaṃ, anāgāmiphalaṃ nippapañcaṃ, arahattaphalaṃ nippapañca』』nti.
『『Yadi, bhante nāgasena, sotāpattiphalaṃ nippapañcaṃ, sakadāgāmianāgāmiarahattaphalaṃ nippapañcaṃ , kissa pana ime bhikkhū uddisanti paripucchanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, navakammena palibujjhanti dānena ca pūjāya ca, nanu te jinappaṭikkhittaṃ kammaṃ karotī』』ti?
『『Ye te, mahārāja, bhikkhū uddisanti paripucchanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, navakammena palibujjhanti dānena ca pūjāya ca, sabbe te nippapañcassa pattiyā karonti. Ye te, mahārāja, sabhāvaparisuddhā pubbe vāsitavāsanā, te ekacittakkhaṇena nippapaca honti. Ye pana te bhikkhū mahārajakkhā, te imehi payogehi nippapañcā honti.
『『Yathā, mahārāja, eko puriso khette bījaṃ ropetvā attano yathābalavīriyena vinā pākāravatiyā dhaññaṃ uddhareyya, eko puriso khette bījaṃ ropetvā vanaṃ pavisitvā kaṭṭhañca sākhañca chinditvā vatipākāraṃ katvā dhaññaṃ uddhareyya. Yā tattha tassa vatipākārapariyesanā, sā dhaññatthāya. Evameva kho, mahārāja, ye te sabhāvaparisuddhā pubbe vāsitavāsanā, te ekacittakkhaṇena nippapañcā honti, vinā vatipākāraṃ puriso viya dhaññuddhāro. Ye pana te bhikkhū mahārajakkhā, te imehi payogehi nippapañcā honti, vatipākāraṃ katvā puriso viya dhaññuddhāro.
『『Yathā vā pana, mahārāja, puriso mahatimahante ambarukkhamatthake phalapiṇḍi bhaveyya, atha tattha yo koci iddhimā āgantvā tassa phalaṃ hareyya, yo pana tattha aniddhimā, so kaṭṭhañca valliñca chinditvā nisseṇiṃ bandhitvā tāya taṃ rukkhaṃ abhiruhitvā phalaṃ hareyya. Yā tattha tassa nisseṇipariyesanā, sā phalatthāya. Evameva kho, mahārāja, ye te sabhāvaparisuddhā pubbe vāsitavāsanā, te ekacittakkhaṇena nippapañcā honti, iddhimā viya rukkhaphalaṃ haranto. Ye pana te bhikkhū mahārajakkhā, te iminā payogena saccāni abhisamenti, nisseṇiyā viya puriso rukkhaphalaṃ haranto .
『『Yathā vā pana, mahārāja, eko puriso atthakaraṇiko ekako yeva sāmikaṃ upagantvā atthaṃ sādheti. Eko dhanavā dhanavasena parisaṃ vaḍḍhetvā parisāya atthaṃ sādheti. Yā tattha tassa parisapariyesanā, sā atthatthāya. Evameva kho, mahārāja, ye te sabhāvaparisuddhā pubbe vāsitavāsanā, te ekacittakkhaṇena chasu abhiññāsu vasibhāvaṃ pāpuṇanti, puriso viya ekako atthasiddhiṃ karonto. Ye pana te bhikkhū mahārajakkhā, te imehi payogehi sāmaññatthamabhisādhenti, parisāya viya puriso atthasiddhiṃ karonto.
- Nippapañcapañho(關於寂靜的問題)
- 「尊者龍軍,佛陀說過『比丘們,你們要安住于寂靜,樂於寂靜』,什麼是寂靜?」 「大王,須陀洹果是寂靜,斯陀含果是寂靜,阿那含果是寂靜,阿羅漢果是寂靜。」 「尊者龍軍,如果須陀洹果是寂靜,斯陀含、阿那含、阿羅漢果也是寂靜,那麼,為什麼這些比丘還要討論、請教經、祇夜、授記經、偈頌、自說經、如是語、本生、未曾有法、譬喻,學習新的經典,用佈施和供養(佛法僧),難道他們是在做佛陀不認可的事情嗎?」 「大王,那些討論、請教經、祇夜、授記經、偈頌、自說經、如是語、本生、未曾有法、譬喻,學習新的經典,用佈施和供養(佛法僧)的比丘們,他們所有這一切都是爲了證得寂靜。大王,那些本性清凈,過去世種下善根的人,他們在一剎那間就能證得寂靜。大王,而那些(其他)比丘們,他們通過這些修行方法證得寂靜。 「大王,就像一個人在田里播種后,憑藉自己的力量,不用修築籬笆,就能收穫莊稼;另一個人在田里播種后,進入森林,砍伐樹木和樹枝,修築籬笆,然後收穫莊稼。他修築籬笆,是爲了莊稼。同樣地,大王,那些本性清凈,過去世種下善根的人,他們在一剎那間就能證得寂靜,就像不用修築籬笆就能收穫莊稼的人。大王,而那些(其他)比丘們,他們通過這些修行方法證得寂靜,就像修築籬笆然後收穫莊稼的人。 「又比如,大王,一個人在一棵巨大的芒果樹頂上放了一筐芒果,如果有神通的人來了,就能拿走芒果;而沒有神通的人,就要砍伐樹木和藤蔓,編織繩梯,爬上樹去拿芒果。他編織繩梯,是爲了芒果。同樣地,大王,那些本性清凈,過去世種下善根的人,他們在一剎那間就能證得寂靜,就像有神通的人摘取樹上的果實。大王,而那些(其他)比丘們,他們通過這種修行方法體證真理,就像用繩梯爬上樹摘取果實的人。 「又比如,大王,一個有能力的人,獨自一人去見主人,就能辦成事情。一個富人,帶著隨從,增加聲勢,然後通過隨從辦成事情。他帶著隨從,是爲了辦成事情。同樣地,大王,那些本性清凈,過去世種下善根的人,他們在一剎那間就能證得六神通,就像獨自一人辦成事情的人。大王,而那些(其他)比丘們,他們通過這些修行方法實現修行的目標,就像帶著隨從辦成事情的人。
『『Uddesopi, mahārāja, bahukāro, paripucchāpi bahukārā, navakammampi bahukāraṃ, dānampi bahukāraṃ, pūjāpi bahukārā tesu tesu karaṇīyesu. Yathā, mahārāja, puriso rājūpasevī katāvī amaccabhaṭabaladovārikaanīkaṭṭhapārisajjajanehi, te tassa karaṇīye anuppatte sabbepi upakārā honti. Evameva kho, mahārāja, uddesopi bahukāro, paripucchāpi bahukārā, navakammampi bahukāraṃ, dānampi bahukāraṃ, pūjāpi bahukārā tesu tesu karaṇīyesu. Yadi, mahārāja, sabbepi abhijātiparisuddhā bhaveyyuṃ, anusāsanena [anusāsakena (sī. pī.)] karaṇīyaṃ na bhaveyya. Yasmā ca kho, mahārāja, savanena karaṇīyaṃ hoti, thero, mahārāja, sāriputto aparimitamasaṅkheyyakappaṃ upādāya upacitakusalamūlo paññāya koṭiṃ gato, sopi vinā savanena nāsakkhi āsavakkhayaṃ pāpuṇituṃ. Tasmā, mahārāja, bahukāraṃ savanaṃ, tathā uddesopi paripucchāpi. Tasmā uddesaparipucchāpi nippapañcā saṅkhatā』』ti. 『『Sunijjhāpito, bhante nāgasena, pañho, evametaṃ tathā sampaṭicchāmī』』ti.
Nippapañcapañho paṭhamo.
-
Khīṇāsavabhāvapañho
-
『『Bhante nāgasena, tumhe bhaṇatha 『yo gihī arahattaṃ patto, dve vāssa gatiyo bhavanti anaññā, tasmiṃ yeva divase pabbajati vā parinibbāyati vā. Na so divaso sakkā atikkametu』nti. Sace so, bhante nāgasena, tasmiṃ divase ācariyaṃ vā upajjhāyaṃ vā pattacīvaraṃ vā na labhetha, api nu kho so arahā sayaṃ vā pabbajeyya divasaṃ vā atikkameyya, añño koci arahā iddhimā āgantvā taṃ pabbājeyya vā parinibbāyeyya vā』』ti? 『『Na so, mahārāja, arahā sayaṃ pabbajeyya, sayaṃ pabbajanto theyyaṃ āpajjati, na ca divasaṃ atikkameyya, aññassa arahantassa āgamanaṃ bhaveyya vā na vā bhaveyya, tasmiṃ yeva divase parinibbāyeyyā』』ti. 『『Tena hi, bhante nāgasena, arahattassa santabhāvo vijahito hoti, yena adhigatassa jīvitahāro bhavatī』』ti.
『『Visamaṃ, mahārāja, gihiliṅgaṃ, visame liṅge liṅgadubbalatāya arahattaṃ patto gihī tasmiṃ yeva divase pabbajati vā parinibbāyati vā. Neso, mahārāja, doso arahattassa, gihiliṅgasseveso doso yadidaṃ liṅgadubbalatā.
『『Yathā, mahārāja, bhojanaṃ sabbasattānaṃ āyupālakaṃ jīvitarakkhakaṃ visamakoṭṭhassa mandadubbalagahaṇikassa avipākena jīvitaṃ harati. Neso, mahārāja, doso bhojanassa, koṭṭhasseveso doso yadidaṃ aggidubbalatā. Evameva kho, mahārāja, visame liṅge liṅgadubbalatāya arahattaṃ patto gihī tasmiṃ yeva divase pabbajati vā parinibbāyati vā. Neso, mahārāja, doso arahattassa, gihiliṅgasseveso doso yadidaṃ liṅgadubbalatā.
『『Yathā vā pana, mahārāja, parittaṃ tiṇasalākaṃ upari garuke pāsāṇe ṭhapite dubbalatāya bhijjitvā patati. Evameva kho, mahārāja, arahattaṃ patto gihī tena liṅgena arahattaṃ dhāretuṃ asakkonto tasmiṃ yeva divase pabbajati vā parinibbāyati vā.
『『Yathā vā pana, mahārāja, puriso abalo dubbalo nihīnajacco parittapuñño mahatimahārajjaṃ labhitvā khaṇena paripatati paridhaṃsati osakkati, na sakkoti issariyaṃ dhāretuṃ, evameva kho, mahārāja, arahattaṃ patto gihī tena liṅgena arahattaṃ dhāretuṃ na sakkoti , tena kāraṇena tasmiṃ yeva divase pabbajati vā parinibbāyati vā』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Khīṇāsavabhāvapañho dutiyo.
「大王,提問有很多種,請教也有很多種,學習新的經典也有很多種,佈施也有很多種,供養也有很多種,在各自應該做的事情上。大王,就像侍奉國王的人,擁有大臣、武士、守門人、軍隊、倉庫管理員和僕人,這些都是為他辦事所必需的。同樣地,大王,提問有很多種,請教也有很多種,學習新的經典也有很多種,佈施也有很多種,供養也有很多種,在各自應該做的事情上。大王,如果所有的人都天生清凈,那麼就不需要教導了。大王,正因為通過聽聞佛法才能(證得寂靜),舍利弗尊者,積累了無數劫的功德,智慧超群,即使是他,不聽聞佛法也不能證得阿羅漢果。所以,大王,聽聞佛法有很多種,提問和請教也是如此。因此,提問和請教也屬於寂靜。」 「尊者龍軍,這個問題解釋得很好,我就是這樣理解的。」 關於寂靜的問題,第一個。 2. Khīṇāsavabhāvapañho(關於阿羅漢本性的問題) 2. 「尊者龍軍,你們說『證得阿羅漢果的在家居士,只有兩種選擇,在當天就要出家或涅槃。這一天不能過去』。尊者龍軍,如果他在當天找不到老師、依止處或袈裟,那麼這位阿羅漢是會自己出家,還是這一天會過去,或者會有其他有神通的阿羅漢來讓他出家或涅槃呢?」 「大王,這位阿羅漢不會自己出家,自己出家就犯了盜戒,這一天也不會過去,無論其他阿羅漢會不會來,他都會在當天涅槃。」 「那麼,尊者龍軍,阿羅漢的平靜本性就被破壞了,因為他失去了生命。」 「大王,在家身份是危險的,在危險的身份中,因為身份的脆弱,證得阿羅漢果的在家居士,在當天就要出家或涅槃。大王,這不是阿羅漢的過錯,是在家身份的過錯,這就是身份的脆弱。 「大王,就像食物,能維持所有眾生的生命,保護生命,但對於消化不良、虛弱的人來說,食物反而會奪走生命。大王,這不是食物的過錯,是胃的過錯,這就是消化能力的虛弱。同樣地,大王,在危險的身份中,因為身份的脆弱,證得阿羅漢果的在家居士,在當天就要出家或涅槃。大王,這不是阿羅漢的過錯,是在家身份的過錯,這就是身份的脆弱。 「又比如,大王,細小的草莖,上面放著沉重的石頭,因為脆弱就會斷裂,掉落下來。同樣地,大王,證得阿羅漢果的在家居士,因為那個身份無法承受阿羅漢果,在當天就要出家或涅槃。 「又比如,大王,虛弱、沒有力量、出身低賤、少福德的人,得到巨大的王國,很快就會衰敗、毀滅、崩潰,無法維持王位;同樣地,大王,證得阿羅漢果的在家居士,因為那個身份無法承受阿羅漢果,所以,在當天就要出家或涅槃。」 「好極了,尊者龍軍,我就是這樣理解的。」 關於阿羅漢本性的問題,第二個。
-
Khīṇāsavasatisammosapañho
-
『『Bhante nāgasena, atthi arahato satisammoso』』ti? 『『Vigatasatisammosā kho, mahārāja, arahanto, natthi arahantānaṃ satisammoso』』ti. 『『Āpajjeyya pana, bhante, arahā āpatti』』nti? 『『Āma, mahārājā』』ti. 『『Kismiṃ vatthusmi』』nti? 『『Kuṭikāre, mahārāja, sañcaritte, vikāle kālasaññāya, pavārite appavāritasaññāya, anatiritte atirittasaññāyā』』ti.
『『Bhante nāgasena, tumhe bhaṇatha 『ye āpattiṃ āpajjanti, te dvīhi kāraṇehi āpajjanti anādariyena vā ajānanena vā』ti. Api nu kho, bhante, arahato anādariyaṃ hoti, yaṃ arahā āpattiṃ āpajjatī』』ti? 『『Na hi, mahārājā』』ti.
『『Yadi, bhante nāgasena, arahā āpattiṃ āpajjati, natthi ca arahato anādariyaṃ, tena hi atthi arahato satisammoso』』ti? 『『Natthi, mahārāja, arahato satisammoso, āpattiñca arahā āpajjatī』』ti.
『『Tena hi, bhante, kāraṇena maṃ saññāpehi, kiṃ tattha kāraṇa』』nti? 『『Dveme, mahārāja, kilesā lokavajjaṃ paṇṇattivajjañcāti. Katamaṃ, mahārāja, lokavajjaṃ? Dasa akusalakammapathā, idaṃ vuccati lokavajjaṃ. Katamaṃ paṇṇattivajjaṃ? Yaṃ loke atthi samaṇānaṃ ananucchavikaṃ ananulomikaṃ, gihīnaṃ anavajjaṃ. Tattha bhagavā sāvakānaṃ sikkhāpadaṃ paññapeti 『yāvajīvaṃ anatikkamanīya』nti. Vikālabhojanaṃ, mahārāja, lokassa anavajjaṃ, taṃ jinasāsane vajjaṃ. Bhūtagāmavikopanaṃ, mahārāja, lokassa anavajjaṃ, taṃ jinasāsane vajjaṃ. Udake hassadhammaṃ, mahārāja, lokassa anavajjaṃ, taṃ jinasāsane vajjaṃ. Iti evarūpāni evarūpāni, mahārāja , jinasāsane vajjāni, idaṃ vuccati paṇṇattivajjaṃ.
『『Lokavajjaṃ abhabbo khīṇāsavo taṃ ajjhācarituṃ, yaṃ kilesaṃ paṇṇattivajjaṃ, taṃ ajānanto āpajjeyya. Avisayo, mahārāja, ekaccassa arahato sabbaṃ jānituṃ, na hi tassa balaṃ atthi sabbaṃ jānituṃ. Anaññātaṃ, mahārāja, arahato itthipurisānaṃ nāmampi gottampi, maggopi tassa mahiyā anaññāto; vimuttiṃ yeva, mahārāja, ekacco arahā jāneyya; chaḷabhiñño arahā sakavisayaṃ jāneyya; sabbaññū, mahārāja, tathāgatova sabbaṃ jānātī』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Khīṇāsavasatisammosapañho tatiyo.
-
Loke natthibhāvapañho
-
Khīṇāsavasatisammosapañho(關於阿羅漢正念之失的問題)
- 「尊者龍軍,阿羅漢會有正念之失嗎?」 「大王,阿羅漢沒有正念之失,阿羅漢不會有正念之失。」 「尊者,阿羅漢會犯戒嗎?」 「是的,大王。」 「在什麼情況下呢?」 「大王,在建造房屋,在行走,在非時食,誤認為是正時,在允許的情況下誤認為是不允許的,在不允許的情況下誤認為是允許的(這幾種情況下會犯戒)。」 「尊者龍軍,你們說『犯戒的人,是因為兩種原因犯戒的:不恭敬或不知道』。尊者,阿羅漢會犯戒,難道阿羅漢會有不恭敬之心嗎?」 「不會,大王。」 「尊者龍軍,如果阿羅漢會犯戒,而阿羅漢又沒有不恭敬之心,那麼阿羅漢會有正念之失嗎?」 「大王,阿羅漢沒有正念之失,但阿羅漢會犯戒。」 「那麼,尊者,請你告訴我原因,是什麼原因呢?」 「大王,有兩種煩惱:世俗的過錯和制定的過錯。大王,什麼是世俗的過錯?十種不善業道,這就是世俗的過錯。什麼是制定的過錯?世間存在一些與沙門不相稱、不一致的行為,對在家居士來說不是過錯。佛陀為弟子制定了戒律『要終生遵守』。大王,非時食,對世人來說不是過錯,但在佛的教法中是過錯。攪擾村莊,大王,對世人來說不是過錯,但在佛的教法中是過錯。在水中嬉戲,大王,對世人來說不是過錯,但在佛的教法中是過錯。大王,諸如此類,在佛的教法中是過錯,這就是制定的過錯。 「斷盡煩惱的阿羅漢不可能犯世俗的過錯,至於制定的過錯,他可能因為不知道而犯戒。大王,某個阿羅漢不可能知道一切,他沒有能力知道一切。大王,阿羅漢不知道男女的姓名、種族,也不知道地上的道路;大王,有些阿羅漢只知道解脫;六神通的阿羅漢只知道自己的領域;大王,只有佛陀才知道一切。」 「好極了,尊者龍軍,我就是這樣理解的。」 關於阿羅漢正念之失的問題,第三個。
-
Loke natthibhāvapañho(關於世間不存在的問題)
-
『『Bhante nāgasena, dissanti loke buddhā, dissanti paccekabuddhā, dissanti tathāgatassa sāvakā, dissanti cakkavattirājāno, dissanti padesarājāno, dissanti devamanussā, dissanti sadhanā, dissanti adhanā, dissanti sugatā, dissanti duggatā, dissati purisassa itthiliṅgaṃ pātubhūtaṃ, dissati itthiyā purisaliṅgaṃ pātubhūtaṃ, dissati sukataṃ dukkataṃ kammaṃ, dissanti kalyāṇapāpakānaṃ kammānaṃ vipākūpabhogino sattā, atthi loke sattā aṇḍajā jalābujā saṃsedajā opapātikā, atthi sattā apadā dvipadā catuppadā bahuppadā, atthi loke yakkhā rakkhasā kumbhaṇḍā asurā dānavā gandhabbā petā pisācā, atthi kinnarā mahoragā nāgā supaṇṇā siddhā vijjādharā, atthi hatthī assā gāvo mahiṃsā [mahisā (sī. pī.)] oṭṭhā gadrabhā ajā eḷakā migā sūkarā sīhā byagghā dīpī acchā kokā taracchā soṇā siṅgālā, atthi bahuvidhā sakuṇā, atthi suvaṇṇaṃ rajataṃ muttā maṇi saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ veḷuriyo vajiraṃ phalikaṃ kāḷalohaṃ tambalohaṃ vaṭṭalohaṃ kaṃsalohaṃ, atthi khomaṃ koseyyaṃ kappāsikaṃ sāṇaṃ bhaṅgaṃ kambalaṃ, atthi sāli vīhi yavo kaṅgu kudrūso varako godhūmo muggo, māso tilaṃ kulatthaṃ, atthi mūlagandho sāragandho pheggugandho tacagandho pattagandho pupphagandho phalagandho sabbagandho, atthi tiṇa latā gaccha rukkha osadhi vanappati nadī pabbata samudda macchakacchapā sabbaṃ loke atthi. Yaṃ, bhante, loke natthi, taṃ me kathehī』』ti.
『『Tīṇimāni, mahārāja, loke natthi. Katamāni tīṇi? Sacetanā vā acetanā vā ajarāmarā loke natthi, saṅkhārānaṃ niccatā natthi, paramatthena sattūpaladdhi natthi, imāni kho, mahārāja, tīṇi loke natthī』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Loke natthibhāvapañho catuttho.
-
Akammajādipañho
-
「尊者龍軍,世間可見佛陀,可見辟支佛,可見佛的弟子,可見轉輪聖王,可見地方國王,可見天神和人類,可見富人,可見窮人,可見善人,可見惡人,可見男人有女性特徵,可見女人有男性特徵,可見善業和惡業,可見感受善惡業報的眾生,世間有卵生、胎生、濕生、化生的眾生,有無足、兩足、四足、多足的眾生,世間有夜叉、羅剎、鳩槃荼、阿修羅、達那婆、乾闥婆、餓鬼、畢舍遮,有緊那羅、摩睺羅伽、龍、金翅鳥、仙人、持明者,有大象、馬、牛、水牛、駱駝、驢、山羊、鹿、孔雀、豬、獅子、老虎、豹、熊、狗、豺狼、狐貍、胡狼、猴子,有很多種鳥,有金、銀、珍珠、寶石、貝殼、水晶、珊瑚、紅寶石、綠柱石、金剛石、水晶、鐵、銅、錫、鉛,有麻、絲綢、棉布、粗布、大麻、毛毯,有稻米、小麥、大麥、小米、黑米、綠豆、小麥、芝麻、扁豆,有根的香味、心的香味、樹皮的香味、樹脂的香味、葉的香味、花的香味、果實的香味、所有的香味,有草、藤、灌木、樹木、藥草、森林、河流、山脈、海洋、魚和烏龜,世間的一切都存在。尊者,請你告訴我世間有什麼是不存在的。」 「大王,世間有三種東西不存在。哪三種呢?無論是具有感知的還是不具有感知的,長生不老是不存在的,諸行無常,究竟意義上的眾生是不存在的,大王,這三種東西在世間是不存在的。」 「好極了,尊者龍軍,我就是這樣理解的。」 世間不存在的問題,第四個。
-
Akammajādipañho(關於非業生的問題)
-
『『Bhante nāgasena, dissanti loke kammanibbattā, dissanti hetunibbattā, dissanti utunibbattā, yaṃ loke akammajaṃ ahetujaṃ anutujaṃ, taṃ me kathehī』』ti. 『『Dveme, mahārāja, lokasmiṃ akammajā ahetujā anutujā. Katame dve? Ākāso, mahārāja, akammajo ahetujo anutujo; nibbānaṃ, mahārāja, akammajaṃ ahetujaṃ anutujaṃ. Ime kho, mahārāja, dve akammajā ahetujā anutujā』』ti.
『『Mā, bhante nāgasena, jinavacanaṃ makkhehi, mā ajānitvā pañhaṃ byākarohī』』ti. 『『Kiṃ kho, mahārāja, ahaṃ vadāmi, yaṃ maṃ tvaṃ evaṃ vadesi 『mā, bhante nāgasena, jinavacanaṃ makkhehi, mā ajānitvā pañhaṃ byākarohī』』』ti? 『『Bhante nāgasena, yuttamidaṃ tāva vattuṃ 『ākāso akammajo ahetujo anutujo』ti. Anekasatehi pana, bhante nāgasena, kāraṇehi bhagavatā sāvakānaṃ nibbānassa sacchikiriyāya maggo akkhāto, atha ca pana tvaṃ evaṃ vadesi 『ahetujaṃ nibbāna』』』nti. 『『Saccaṃ, mahārāja, bhagavatā anekasatehi kāraṇehi sāvakānaṃ nibbānassa sacchikiriyāya maggo akkhāto, na ca pana nibbānassa uppādāya hetu akkhāto』』ti.
『『Ettha mayaṃ, bhante nāgasena, andhakārato andhakārataraṃ pavisāma, vanato vanataraṃ pavisāma, gahanato gahanataraṃ [gahanantarato gahanantaraṃ (ka.)] pavisāma, yatra hi nāma nibbānassa sacchikiriyāya hetu atthi, tassa pana dhammassa uppādāya hetu natthi. Yadi, bhante nāgasena, nibbānassa sacchikiriyāya hetu atthi, tena hi nibbānassa uppādāyapi hetu icchitabbo.
『『Yathā pana, bhante nāgasena, puttassa pitā atthi, tena kāraṇena pitunopi pitā icchitabbo. Yathā antevāsikassa ācariyo atthi, tena kāraṇena ācariyassapi ācariyo icchitabbo . Yathā aṅkurassa bījaṃ atthi, tena kāraṇena bījassapi bījaṃ icchitabbaṃ. Evameva kho, bhante nāgasena, yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraṇena nibbānassa uppādāyapi hetu icchitabbo.
『『Yathā rukkhassa vā latāya vā agge sati tena kāraṇena majjhampi atthi, mūlampi atthi. Evameva kho, bhante nāgasena, yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraṇena nibbānassa uppādāyapi hetu icchitabbo』』』ti.
『『Anuppādanīyaṃ, mahārāja, nibbānaṃ, tasmā na nibbānassa uppādāya hetu akkhāto』』ti. 『『Iṅgha, bhante nāgasena, kāraṇaṃ dassetvā kāraṇena maṃ saññāpehi, yathāhaṃ jāneyyaṃ nibbānassa sacchikiriyāya hetu atthi, nibbānassa uppādāya hetu natthī』』ti.
『『Tena hi, mahārāja, sakkaccaṃ sotaṃ odaha, sādhukaṃ suṇohi, vakkhāmi tattha kāraṇaṃ, sakkuṇeyya, mahārāja, puriso pākatikena balena ito himavantaṃ pabbatarājaṃ upagantu』』nti? 『『Āma, bhante』』ti. 『『Sakkuṇeyya pana so, mahārāja, puriso pākatikena balena himavantaṃ pabbatarājaṃ idha āharitu』』nti? 『『Na hi, bhante』』ti. 『『Evameva kho, mahārāja, sakkā nibbānassa sacchikiriyāya maggo akkhātuṃ, na sakkā nibbānassa uppādāya hetu dassetuṃ.
- 「尊者龍軍,世間可見由業生的,可見由因生的,可見由緣生的,請你告訴我世間什麼是非業生、非因生、非緣生的。」 「大王,世間有兩種是非業生、非因生、非緣生的。哪兩種呢?大王,虛空是非業生、非因生、非緣生的;大王,涅槃是非業生、非因生、非緣生的。大王,這兩種是非業生、非因生、非緣生的。」 「尊者龍軍,不要歪曲佛陀的教導,不要不明白問題就解釋。」 「大王,我說了什麼,讓你這樣說『尊者龍軍,不要歪曲佛陀的教導,不要不明白問題就解釋』?」 「尊者龍軍,說『虛空是非業生、非因生、非緣生』是合理的。尊者龍軍,佛陀爲了讓弟子們體證涅槃,說了幾百種方法,而你卻說『涅槃是非因生的』。」 「大王,佛陀確實爲了讓弟子們體證涅槃,說了幾百種方法,但卻沒有說涅槃產生的原因。」 「尊者龍軍,這樣我們就從黑暗進入更深的黑暗,從森林進入更深的森林,從困境進入更深的困境,也就是說,體證涅槃是有方法的,而涅槃本身卻沒有產生之因。尊者龍軍,如果體證涅槃有方法,那麼涅槃的產生也應該有原因。 「尊者龍軍,比如,兒子有父親,那麼父親也應該有父親。比如,侍者有老師,那麼老師也應該有老師。比如,嫩芽有種子,那麼種子也應該有種子。同樣地,尊者龍軍,如果體證涅槃有方法,那麼涅槃的產生也應該有原因。 「尊者龍軍,比如,樹木或藤蔓有頂端,那麼就一定有中間部分和根部。同樣地,尊者龍軍,如果體證涅槃有方法,那麼涅槃的產生也應該有原因。」 「大王,涅槃是無生的,所以沒有說涅槃產生的原因。」 「尊者龍軍,請你說明原因,讓我明白體證涅槃有方法,而涅槃本身卻沒有產生之因。」 「那麼,大王,請你仔細聽,我會說明原因。大王,一個人憑藉自身的力量,能夠從這裡到達喜馬拉雅山嗎?」 「是的,尊者。」 「大王,那麼,這個人憑藉自身的力量,能夠把喜馬拉雅山搬到這裡來嗎?」 「不能,尊者。」 「同樣地,大王,能夠說明體證涅槃的方法,卻不能說明涅槃產生的原因。
『『Sakkuṇeyya, mahārāja, puriso pākatikena balena mahāsamuddaṃ nāvāya uttaritvā pārimatīraṃ gantu』』nti? 『『Āma, bhante』』ti? 『『Sakkuṇeyya pana so, mahārāja , puriso pākatikena balena mahāsamuddassa pārimatīraṃ idha āharitu』』nti? 『『Na hi bhante』』ti. 『『Evameva kho, mahārāja, sakkā nibbānassa sacchikiriyāya maggo akkhātuṃ, na sakkā nibbānassa uppādāya hetu dassetuṃ. Kiṃ kāraṇā? Asaṅkhatattā dhammassā』』ti.
『『Asaṅkhataṃ , bhante nāgasena, nibbāna』』nti? 『『Āma, mahārāja, asaṅkhataṃ nibbānaṃ na kehici kataṃ, nibbānaṃ, mahārāja, na vattabbaṃ uppannanti vā anuppannanti vā uppādanīyanti vā atītanti vā anāgatanti vā paccuppannanti vā cakkhuviññeyyanti vā sotaviññeyyanti vā ghānaviññeyyanti vā jivhāviññeyyanti vā kāyaviññeyyanti vā』』ti. 『『Yadi, bhante nāgasena, nibbānaṃ na uppannaṃ na anuppannaṃ na uppādanīyaṃ na atītaṃ na anāgataṃ na paccuppannaṃ na cakkhuviññeyyaṃ na sotaviññeyyaṃ na ghānaviññeyyaṃ na jivhāviññeyyaṃ na kāyaviññeyyaṃ, tena hi, bhante nāgasena, tumhe natthidhammaṃ nibbānaṃ apadisatha 『natthi nibbāna』nti. 『『Atthi, mahārāja, nibbānaṃ, manoviññeyyaṃ nibbānaṃ, visuddhena mānasena paṇītena ujukena anāvaraṇena nirāmisena sammāpaṭipanno ariyasāvako nibbānaṃ passatī』』ti.
『『Kīdisaṃ pana taṃ, bhante, nibbānaṃ, yaṃ taṃ opammehi ādīpanīyaṃ kāraṇehi maṃ saññāpehi, yathā atthidhammaṃ opammehi ādīpanīya』』nti. 『『Atthi, mahārāja, vāto nāmā』』ti? 『『Āma, bhante』』ti. 『『Iṅgha, mahārāja, vātaṃ dassehi vaṇṇato vā saṇṭhānato vā aṇuṃ vā thūlaṃ vā dīghaṃ vā rassaṃ vā』』ti. 『『Na sakkā, bhante nāgasena, vāto upadassayituṃ, na so vāto hatthaggahaṇaṃ vā nimmaddanaṃ vā upeti, api ca atthi so vāto』』ti. 『『Yadi, mahārāja, na sakkā vāto upadassayituṃ, tena hi natthi vāto』』ti? 『『Jānāmahaṃ, bhante nāgasena, vāto atthīti me hadaye anupaviṭṭhaṃ, na cāhaṃ sakkomi vātaṃ upadassayitu』』nti. 『『Evameva kho, mahārāja, atthi nibbānaṃ, na ca sakkā nibbānaṃ upadassayituṃ vaṇṇena vā saṇṭhānena vā』』ti. 『『Sādhu, bhante nāgasena, sūpadassitaṃ opammaṃ, suniddiṭṭhaṃ kāraṇaṃ, evametaṃ tathā sampaṭicchāmi 『atthi nibbāna』』』nti.
Akammajādipañho pañcamo.
-
Kammajādipañho
-
『『Bhante nāgasena, katame ettha kammajā, katame hetujā, katame utujā, katame na kammajā, na hetujā, na utujā』』ti? 『『Ye keci, mahārāja, sattā sacetanā, sabbe te kammajā; aggi ca sabbāni ca bījajātāni hetujāni; pathavī ca pabbatā ca udakañca vāto ca, sabbe te utujā; ākāso ca nibbānañca ime dve akammajā ahetujā anutujā. Nibbānaṃ pana, mahārāja, na vattabbaṃ kammajanti vā hetujanti vā utujanti vā uppannanti vā anuppannanti vā uppādanīyanti vā atītanti vā anāgatanti vā paccuppannanti vā cakkhuviññeyyanti vā sotaviññeyyanti vā ghānaviññeyyanti vā jivhāviññeyyanti vā kāyaviññeyyanti vā, api ca, mahārāja, manoviññeyyaṃ nibbānaṃ, yaṃ so sammāpaṭipanno ariyasāvako visuddhena ñāṇena passatī』』ti. 『『Ramaṇīyo, bhante nāgasena, pañho suvinicchito nissaṃsayo ekantagato, vimati uppacchinnā, tvaṃ gaṇivarapavaramāsajjā』』ti.
Kammajādipañho chaṭṭho.
- Yakkhapañho
「大王,一個人憑藉自身的力量,能夠渡過大海到達彼岸嗎?」 「是的,尊者。」 「大王,那麼,這個人憑藉自身的力量,能夠把大海的彼岸搬到這裡來嗎?」 「不能,尊者。」 「同樣地,大王,能夠說明體證涅槃的方法,卻不能說明涅槃產生的原因。是什麼原因呢?因為涅槃是無為法。」 「尊者龍軍,涅槃是無為的嗎?」 「是的,大王,涅槃是無為的,不是任何人造作的,大王,涅槃不能說是已生、未生、應生、過去、未來、現在、眼識知的、耳識知的、鼻識知的、舌識知的、身識知的。」 「尊者龍軍,如果涅槃不是已生、未生、應生、過去、未來、現在、眼識知的、耳識知的、鼻識知的、舌識知的、身識知的,那麼,尊者龍軍,你說涅槃是不存在的『涅槃不存在』。」 「大王,涅槃是存在的,涅槃是意識知的,修行正道的聖弟子以清凈的、善的、正直的、無障礙的、寂靜的心識見涅槃。」 「尊者,那涅槃是什麼樣的呢?請你用比喻和理由說明,就像用比喻說明存在的事物一樣。」 「大王,有風嗎?」 「是的,尊者。」 「大王,請你說明風的顏色、形狀、大小、長短。」 「尊者龍軍,我無法指出風,風不能被手抓住或創造出來,但風是存在的。」 「大王,如果無法指出風,那麼風就不存在嗎?」 「尊者龍軍,我知道風是存在的,這在我的心中是確定的,但我無法指出風。」 「同樣地,大王,涅槃是存在的,但不能用顏色或形狀來說明涅槃。」 「好極了,尊者龍軍,比喻很恰當,理由很清楚,我就是這樣理解的『涅槃是存在的』。」 關於非業生的問題,第五個。 2. Nippapañcavaggo(關於寂靜的問題) 6. Kammajādipañho(關於業生的問題) 6. 「尊者龍軍,什麼是業生的,什麼是因生的,什麼是緣生的,什麼是非業生、非因生、非緣生的?」 「大王,所有有情眾生都是業生的;火和所有種子生的都是因生的;地、山、水、風都是緣生的;虛空和涅槃這兩種是非業生、非因生、非緣生的。大王,涅槃不能說是業生的、因生的、緣生的、已生、未生、應生、過去、未來、現在、眼識知的、耳識知的、鼻識知的、舌識知的、身識知的,但是,大王,涅槃是意識知的,修行正道的聖弟子以清凈的智慧見到涅槃。」 「尊者龍軍,這個問題解釋得很好,分析得很透徹,沒有疑問,最終的結論,消除了疑惑,你是最優秀的辯論者。」 關於業生的問題,第六個。 7. Yakkhapañho(關於夜叉的問題)
- 『『Bhante nāgasena, atthi loke yakkhā nāmā』』ti? 『『Āma, mahārāja, atthi loke yakkhā nāmā』』ti. 『『Cavanti pana te, bhante, yakkhā tamhā yoniyā』』ti? 『『Āma, mahārāja, cavanti te yakkhā tamhā yoniyā』』ti. 『『Kissa pana, bhante nāgasena, tesaṃ matānaṃ yakkhānaṃ sarīraṃ na dissati, kuṇapagandhopi na vāyatī』』ti? 『『Dissati, mahārāja, matānaṃ yakkhānaṃ sarīraṃ, kuṇapagandhopi tesaṃ vāyati, matānaṃ, mahārāja, yakkhānaṃ sarīraṃ kīṭavaṇṇena vā dissati, kimivaṇṇena vā dissati, kipillikavaṇṇena vā dissati, paṭaṅgavaṇṇena vā dissati, ahivaṇṇena vā dissati, vicchikavaṇṇena vā dissati, satapadivaṇṇena vā dissati, dijavaṇṇena vā dissati, migavaṇṇena vā dissatī』』ti. 『『Ko hi, bhante nāgasena, añño idaṃ pañhaṃ puṭṭho visajjeyya aññatra tavādisena buddhimatā』』ti.
Yakkhapañho sattamo.
-
Anavasesasikkhāpadapañho
-
『『Bhante nāgasena, ye te ahesuṃ tikicchakānaṃ pubbakā ācariyā seyyathidaṃ, nārado dhammantarī [dhanvantarī (?)] aṅgiraso kapilo kaṇḍaraggi sāmo atulo pubbakaccāyano, sabbepete ācariyā sakiṃ yeva roguppattiñca nidānañca sabhāvañca samuṭṭhānañca tikicchañca kiriyañca siddhāsiddhañca sabbaṃ taṃ [santaṃ (ka.)] niravasesaṃ jānitvā 『imasmiṃ kāye ettakā rogā uppajjissantī』ti ekappahārena kalāpaggāhaṃ karitvā suttaṃ bandhiṃsu, asabbaññuno ete sabbe, kissa pana tathāgato sabbaññū samāno anāgataṃ kiriyaṃ buddhañāṇena jānitvā 『ettake nāma vatthusmiṃ ettakaṃ nāma sikkhāpadaṃ paññapetabbaṃ bhavissatī』ti paricchinditvā anavasesato sikkhāpadaṃ na paññapesi, uppannuppanne vatthusmiṃ ayase pākaṭe dose vitthārike puthugate ujjhāyantesu manussesu tasmiṃ tasmiṃ kāle sāvakānaṃ sikkhāpadaṃ paññapesī』』ti?
『『Ñātametaṃ, mahārāja, tathāgatassa 『imasmiṃ samaye imesu manussesu sādhikaṃ diyaḍḍhasikkhāpadasataṃ paññapetabbaṃ bhavissatī』ti, api ca tathāgatassa evaṃ ahosi 『sace kho ahaṃ sādhikaṃ diyaḍḍhasikkhāpadasataṃ ekappahāraṃ paññapessāmi, mahājano santāsamāpajjissati 『bahukaṃ idha rakkhitabbaṃ, dukkaraṃ vata bho samaṇassa gotamassa sāsane pabbajitu』nti, pabbajitukāmāpi na pabbajissanti, vacanañca me na saddahissanti, asaddahantā te manussā apāyagāmino bhavissanna-ti uppannuppanne vatthusmiṃ dhammadesanāya viññāpetvā pākaṭe dose sikkhāpadaṃ paññapessāmī』』』ti. 『『Acchariyaṃ, bhante nāgasena, buddhānaṃ, abbhutaṃ, bhante nāgasena, buddhānaṃ, yāva mahantaṃ tathāgatassa sabbaññutañāṇaṃ, evametaṃ, bhante nāgasena, suniddiṭṭho eso attho tathāgatena, 『bahukaṃ idha sikkhitabba』nti sutvā sattānaṃ santāso uppajjeyya, ekopi jinasāsane na pabbajeyya, evametaṃ tathā sampaṭicchāmī』』ti.
Anavasesasikkhāpadapañho aṭṭhamo.
-
Sūriyatapanapañho
-
「尊者龍軍,世間有夜叉嗎?」 「是的,大王,世間有夜叉。」 「尊者,夜叉會從那一道(投胎)死去嗎?」 「是的,大王,夜叉會從那一道死去。」 「尊者龍軍,為什麼死去的夜叉,看不到屍體,也聞不到腐臭味呢?」 「大王,能看到死去的夜叉的屍體,也能聞到他們的腐臭味,大王,死去的夜叉的屍體,看起來像昆蟲的顏色,或者像蠕蟲的顏色,或者像螞蟻的顏色,或者像飛蛾的顏色,或者像蛇的顏色,或者像蝎子的顏色,或者像蜈蚣的顏色,或者像鳥的顏色,或者像鹿的顏色。」 「尊者龍軍,除了像你這樣有智慧的人,還有誰能回答這個問題呢?」 關於夜叉的問題,第七個。
- Anavasesasikkhāpadapañho(關於沒有制定所有戒律的問題)
- 「尊者龍軍,以前的古代醫生,像那羅陀、曇曼陀梨、鴦耆羅娑、迦毘羅、乾陀羅耆、娑摩、阿都羅、富樓迦遮衍那,這些醫生都只憑醫術,就能徹底地瞭解疾病的起因、病狀、性質、根源、治療方法和療效,然後預先推測『這個身體將會發生這些疾病』,並把它們寫成醫書。他們都不是一切智者,為什麼佛陀作為一切智者,不用佛智預先知道未來的行為,明確地制定所有戒律『在這些情況下,應該制定這些戒律』,而是在事情發生后,在錯誤顯現、罪過彰顯、廣泛傳播、眾人皆知的時候,才為弟子們制定戒律呢?」 「大王,佛陀知道『在這個時代,對這些人應該制定二百五十條戒律』,但是佛陀這樣想:『如果我一次性制定二百五十條戒律,大眾就會感到恐懼,『這裡有這麼多戒律要遵守,出家到沙門瞿曇的教法中太難了』,想出家的人也就不出家了,也不會相信我的話,不相信的人就會墮入惡道。』所以,在事情發生后,爲了說法教化,在錯誤顯現的時候才制定戒律。」 「尊者龍軍,佛陀真是不可思議,真是奇妙,佛陀的一切智智是多麼偉大啊!尊者龍軍,佛陀這樣想是正確的,『這裡有這麼多戒律要學習』,聽到這話,眾生就會產生恐懼,甚至沒有人會出家到佛的教法中來,我就是這樣理解的。」 關於沒有制定所有戒律的問題,第八個。
-
Sūriyatapanapañho(關於太陽照射的問題)
-
『『Bhante nāgasena, ayaṃ sūriyo sabbakālaṃ kaṭhinaṃ tapati, udāhu kiñcikālaṃ mandaṃ tapatī』』ti? 『『Sabbakālaṃ, mahārāja, sūriyo kaṭhinaṃ tapati , na kiñcikālaṃ mandaṃ tapatī』』ti. 『『Yadi, bhante nāgasena, sūriyo sabbakālaṃ kaṭhinaṃ tapati, kissa pana appekadā sūriyo kaṭhinaṃ tapati, appekadā mandaṃ tapatī』』ti? 『『Cattārome, mahārāja, sūriyassa rogā, yesaṃ aññatarena rogena paṭipīḷito sūriyo mandaṃ tapati. Katame cattāro? Abbhaṃ, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṃ tapati. Mahikā, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṃ tapati. Megho, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṃ tapati. Rāhu, mahārāja, sūriyassa rogo, tena rogena paṭipīḷito sūriyo mandaṃ tapati. Ime kho, mahārāja, cattāro sūriyassa rogā, yesaṃ aññatarena rogena paṭipīḷito sūriyo mandaṃ tapatī』』ti. 『『Acchariyaṃ, bhante nāgasena, abbhutaṃ, bhante nāgasena, sūriyassapi tāva tejosampannassa rogo uppajjissati, kimaṅgaṃ pana aññesaṃ sattānaṃ, natthi, bhante, esā vibhatti aññassa aññatra tavādisena buddhimatā』』ti.
Sūriyatapanapañho navamo.
-
Kaṭhinatapanapañho
-
『『Bhante nāgasena, kissa hemante sūriyo kaṭhinaṃ tapati, no tathā gimhe』』ti? 『『Gimhe, mahārāja, anupahataṃ hoti rajojallaṃ, vātakkhubhitā reṇū gaganānugatā honti, ākāsepi abbhā subahalā honti, mahāvāto ca adhimattaṃ vāyati, te sabbe nānākulā samāyutā sūriyaraṃsiyo pidahanti, tena gimhe sūriyo mandaṃ tapati.
『『Hemante pana, mahārāja, heṭṭhā pathavī nibbutā hoti, upari mahāmegho upaṭṭhito hoti, upasantaṃ hoti rajojallaṃ, reṇu ca santasantaṃ gagane carati, vigatavalāhako ca hoti ākāso, vāto ca mandamandaṃ vāyati, etesaṃ uparatiyā visuddhā [visadā (sī. pī.)] honti sūriyaraṃsiyo, upaghātavimuttassa sūriyassa tāpo ati viya tapati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena sūriyo hemante kaṭhinaṃ tapati, no tathā gimhe』』ti. 『『Sabbītimutto, bhante, sūriyo kaṭhinaṃ tapati, meghādisahagato kaṭhinaṃ na tapatī』』ti.
Kaṭhinatapanapañho dasamo.
Nippapañcavaggo dutiyo.
Imasmiṃ vagge dasa pañhā.
-
Vessantaravaggo
-
Vessantarapañho
-
「尊者龍軍,太陽一直都是強烈地照射,還是有時柔和地照射?」 「大王,太陽一直都是強烈地照射,沒有柔和地照射的時候。」 「尊者龍軍,如果太陽一直都是強烈地照射,為什麼有時候太陽強烈地照射,有時候柔和地照射呢?」 「大王,太陽有四種病,太陽因為其中一種病的折磨而柔和地照射。哪四種呢?大王,水汽是太陽的病,太陽被這種病折磨而柔和地照射。塵埃是太陽的病,太陽被這種病折磨而柔和地照射。云是太陽的病,太陽被這種病折磨而柔和地照射。羅睺(計都星)是太陽的病,太陽被這種病折磨而柔和地照射。大王,這四種是太陽的病,太陽因為其中一種病的折磨而柔和地照射。」 「尊者龍軍,真是不可思議,真是奇妙,連光芒萬丈的太陽都會生病,更何況其他眾生呢!尊者,除了像你這樣有智慧的人,沒有人能解釋清楚這個問題。」 關於太陽照射的問題,第九個。
- Nippapañcavaggo(關於寂靜的問題)
- Kaṭhinatapanapañho(關於強烈照射的問題)
-
「尊者龍軍,為什麼冬天太陽強烈地照射,而夏天卻不是這樣呢?」 「大王,夏天,塵土飛揚,風吹起的塵土瀰漫天空,天空中也有厚厚的雲層,強風猛烈地吹,這些各種各樣的東西混合在一起,遮擋了太陽的光線,所以夏天太陽柔和地照射。 「大王,冬天,地面凝固,上空有大片的雲層,沒有塵土飛揚,塵土安靜地在空中飄浮,天空萬里無雲,風輕輕地吹,因為這些因素的消退,太陽的光線變得清晰,沒有遮擋的太陽,熱量似乎更加強烈。大王,這就是為什麼冬天太陽強烈地照射,而夏天卻不是這樣的原因。」 「尊者,太陽不受任何阻礙時強烈地照射,被云等遮擋時就不強烈地照射。」 關於強烈照射的問題,第十個。 關於寂靜的問題,第二章。 本章有十個問題。
-
Vessantarapañho(關於毗輸安呾羅的問題)
-
『『Bhante nāgasena, sabbeva bodhisattā puttadāraṃ denti, udāhu vessantareneva raññā puttadāraṃ dinna』』nti? 『『Sabbepi, mahārāja, bodhisattā puttadāraṃ denti, na vessantareneva raññā puttadāraṃ dinna』』nti. 『『Api ca kho, bhante nāgasena, tesaṃ anumatena dentī』』ti. 『『Bhariyā, mahārāja, anumatā, dārakā pana bālatāya vilapiṃsu [lālapiṃsu (sī. pī.)], yadi te atthato jāneyyuṃ, tepi anumodeyyuṃ, na te vilapeyyu』』nti.
『『Dukkaraṃ, bhante nāgasena, bodhisattena kataṃ, yaṃ so attano orase piye putte brāhmaṇassa dāsatthāya adāsi.
『『Idampi dutiyaṃ dukkarato dukkarataraṃ, yaṃ so attano orase piye putte bālake taruṇake latāya bandhitvā tena brāhmaṇena latāya anumajjīyante disvā ajjhupekkhi.
『『Idampi tatiyaṃ dukkarato dukkarataraṃ, yaṃ so sakena balena bandhanā muccitvā āgate dārake sārajjamupagate punadeva latāya bandhitvā adāsi.
『『Idampi catutthaṃ dukkarato dukkarataraṃ, yaṃ so dārake 『ayaṃ kho, tāta, yakkho khādituṃ neti amhe』ti vilapante 『mā bhāyitthā』ti na assāsesi.
『『Idampi pañcamaṃ dukkarato dukkarataraṃ, yaṃ so jālissa kumārassa rudamānassa pādesu nipatitvā 『alaṃ, tāta, kaṇhājinaṃ nivattehi, ahameva gacchāmi yakkhena saha, khādatu maṃ yakkho』ti yācamānassa evaṃ na sampaṭicchi.
『『Idampi chaṭṭhaṃ dukkarato dukkarataraṃ, yaṃ so jālissa kumārassa 『pāsāṇasamaṃ nūna te, tāta, hadayaṃ, yaṃ tvaṃ amhākaṃ dukkhitānaṃ pekkhamāno nimmanussake brahāraññe yakkhena nīyamāne na nivāresī』ti vilapamānassa kāruññaṃ nākāsi.
『『Idampi sattamaṃ dukkarato dukkarataraṃ, yaṃ tassa ruḷaruḷassa bhīmabhīmassa nīte dārake adassanaṃ gamite na phali hadayaṃ satadhā vā sahassadhā vā, puññakāmena manujena kiṃ paradukkhāpanena, nanu nāma sakadānaṃ dātabbaṃ hotī』』ti?
『『Dukkarassa, mahārāja, katattā bodhisattassa kittisaddo dasasahassiyā lokadhātuyā sadevamanussesu abbhuggato, devā devabhavane pakittenti, asurā asurabhavane pakittenti, garuḷā garuḷabhavane pakittenti, nāgā nāgabhavane pakittenti, yakkhā yakkhabhavane pakittenti, anupubbena tassa kittisaddo paramparāya ajjetarahi idha amhākaṃ samayaṃ anuppatto, taṃ mayaṃ dānaṃ pakittentā vikopentā nisinnā sudinnaṃ, udāhu duddinnanti. So kho panāyaṃ, mahārāja, kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhāvīnaṃ bodhisattānaṃ dasa guṇe anudassati. Katame dasa? Agedhatā nirālayatā cāgo pahānaṃ apunarāvattitā sukhumatā mahantatā duranubodhatā dullabhatā asadisatā buddhadhammassa, so kho panāyaṃ, mahārāja, kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhāvīnaṃ bodhisattānaṃ ime dasa guṇe anudassatī』』ti.
- 「尊者龍軍,所有的菩薩都佈施兒女嗎?還是隻有毗輸安呾羅王佈施了兒女?」 「大王,所有的菩薩都佈施兒女,不只是毗輸安呾羅王佈施了兒女。」 「尊者龍軍,他們是在(妻子兒女)同意的情況下佈施的嗎?」 「大王,妻子是同意的,孩子們因為年幼而哭泣,如果他們明白事理,也會同意的,他們就不會哭泣了。」 「尊者龍軍,菩薩的做法太難了,他把親生的、心愛的兒女佈施給婆羅門做奴隸。 「這第二件事比第一件事更難,他把親生的、心愛的、年幼的兒女綁在樹上,看著婆羅門用鞭子抽打他們,卻袖手旁觀。 「這第三件事比第二件事更難,他親手解開孩子們的繩索,孩子們跑回來,他又把他們綁在樹上佈施了出去。 「這第四件事比第三件事更難,孩子們哭喊著『爸爸,這個夜叉要來吃我們了』,他卻不安慰他們『不要害怕』。 「這第五件事比第四件事更難,兒子[善見]王子跪在他的腳下哭泣,請求他『爸爸,把黑色的羚羊皮披上,我自己去跟著夜叉,讓夜叉吃我吧』,他卻沒有答應。 「這第六件事比第五件事更難,兒子[善見]王子哭喊著『爸爸,你的心腸一定像石頭一樣硬,你看著我們痛苦,卻眼睜睜地看著婆羅門像夜叉一樣把我們帶走,也不阻止』,他卻沒有生起憐憫之心。 「這第七件事比第六件事更難,他那哭哭啼啼、擔驚受怕的孩子被帶走,消失不見了,他的心也沒有碎成百塊、千塊,一個追求功德的人,為什麼要折磨別人呢?難道不應該佈施自己的東西嗎?」 「大王,正因為菩薩做了難行之事,他的名聲才傳遍了十方世界,天神在天宮讚歎,阿修羅在阿修羅宮讚歎,金翅鳥在金翅鳥宮讚歎,龍王在龍宮讚歎,夜叉在夜叉宮讚歎,他的名聲一代代相傳,直到今天我們這個時代,我們讚歎、宣揚他的佈施,這是善施,還是惡施?大王,這名聲彰顯了精進的、智慧的、博學的、有遠見的菩薩的十種功德。哪十種呢?離貪慾、離家、佈施、捨棄、不再輪迴、微細、廣大、難以理解、稀有、佛法的無與倫比,大王,這名聲彰顯了精進的、智慧的、博學的、有遠見的菩薩的這十種功德。」
『『Bhante nāgasena, yo paraṃ dukkhāpetvā dānaṃ deti, api nu taṃ dānaṃ sukhavipākaṃ hoti saggasaṃvattanika』』nti? 『『Āma, mahārāja, kiṃ vattabba』』nti. 『『Iṅgha, bhante nāgasena, kāraṇaṃ upadassehī』』ti. 『『Idha, mahārāja, koci samaṇo vā brāhmaṇo vā sīlavā hoti kalyāṇadhammo, so bhaveyya pakkhahato vā pīṭhasappī vā aññataraṃ vā byādhiṃ āpanno, tamenaṃ yo koci puññakāmo yānaṃ āropetvā patthitaṃ desamanupāpeyya, api nu kho, mahārāja, tassa purisassa tatonidānaṃ kiñci sukhaṃ nibbatteyya saggasaṃvattanikaṃ taṃ kamma』』nti? 『『Āma, bhante, kiṃ vattabbaṃ? Hatthiyānaṃ vā so, bhante, puriso labheyya assayānaṃ vā rathayānaṃ vā, thale thalayānaṃ jale jalayānaṃ devesu devayānaṃ manussesu manussayānaṃ, tadanucchavikaṃ tadanulomikaṃ bhave bhave nibbatteyya, tadanucchavikāni tadanulomikāni cassa sukhāni nibbatteyyuṃ, sugatito sugatiṃ gaccheyya, teneva kammābhisandena iddhiyānaṃ abhiruyha patthitaṃ nibbānanagaraṃ pāpuṇeyyā』』ti. 『『Tena hi, mahārāja, paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ , yaṃ so puriso balībadde dukkhāpetvā evarūpaṃ sukhaṃ anubhavati.
『『Aparampi , mahārāja, uttariṃ kāraṇaṃ suṇohi, yathā paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ. Idha, mahārāja, yo koci rājā janapadato dhammikaṃ baliṃ uddharāpetvā āṇāpavattanena dānaṃ dadeyya, api nu kho so, mahārāja, rājā tatonidānaṃ kiñci sukhaṃ anubhaveyya saggasaṃvattanikaṃ taṃ dāna』』nti? 『『Āma, bhante, kiṃ vattabbaṃ, tatonidānaṃ so, bhante, rājā uttariṃ anekasatasahassaguṇaṃ labheyya. Rājūnaṃ atirājā bhaveyya, devānaṃ atidevo bhaveyya, brahmānaṃ atibrahmā bhaveyya, samaṇānaṃ atisamaṇo bhaveyya, brāhmaṇānaṃ atibrāhmaṇo bhaveyya, arahantānaṃ atiarahā [atiarahanto (syā. ka.)] bhaveyyā』』ti. 『『Tena hi, mahārāja, paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ, yaṃ so rājā balinā janaṃ pīḷetvā dinnadānena evarūpaṃ uttariṃ yasasukhaṃ anubhavatī』』ti.
『『Atidānaṃ, bhante nāgasena, vessantarena raññā dinnaṃ, yaṃ so sakaṃ bhariyaṃ parassa bhariyatthāya adāsi, sake orase putte brāhmaṇassa dāsatthāya adāsi, atidānaṃ nāma, bhante nāgasena, loke vidūhi ninditaṃ garahitaṃ, yathā nāma, bhante nāgasena, atibhārena sakaṭassa akkho bhijjati, atibhārena nāvā osīdati, atibhuttena bhojanaṃ visamaṃ pariṇamati, ativassena dhaññaṃ vinassati, atidānena bhogakkhayaṃ upeti, atitāpena pathavī upaḍayhati, atirāgena ummattako hoti, atidosena vajjho hoti, atimohena anayaṃ āpajjati, atilobhena coraggahaṇamupagacchati, atibhayena nirujjhati, atipūrena nadī uttarati, ativātena asani patati, atiagginā odanaṃ uttarati, atisañcaraṇena na ciraṃ jīvati. Evameva kho, bhante nāgasena, atidānaṃ nāma loke vidūhi ninditaṃ garahitaṃ, atidānaṃ, bhante nāgasena, vessantarena raññā dinnaṃ, na tattha kiñci phalaṃ icchitabba』』nti.
「尊者龍軍,折磨別人而佈施,這種佈施會有快樂的果報,能帶來天上的福報嗎?」 「是的,大王,怎麼會沒有呢?」 「尊者龍軍,請你說明原因。」 「大王,這裡有位沙門或者婆羅門,持戒,品德高尚,他可能患了癱瘓、褥瘡或者其他疾病,有位想做功德的人,用車把他送到想去的地方,大王,這個人的行為會給他帶來快樂,帶來天上的福報嗎?」 「是的,尊者,怎麼會沒有呢?尊者,這個人會得到象車、馬車或者牛車,在陸地有陸地上的交通工具,在水上[水中]有水上的交通工具,在天界有天界的交通工具,在人界有人界的交通工具,他會世世代代投生到稱心如意的地方,享受與之相應的快樂,往生善趣,投生到善道,憑藉這種業的意願,乘願力到達想去的地方,證得涅槃。」 「所以,大王,折磨別人而佈施,會有快樂的果報,能帶來天上的福報,這個人折磨了牲畜,卻享受了這樣的快樂。 「大王,請你聽另一個原因,說明折磨別人而佈施會有快樂的果報,能帶來天上的福報。大王,這裡有位國王,從百姓那裡徵收合理的賦稅,然後用這些賦稅佈施,大王,這位國王會因為這種佈施而享受快樂,獲得天上的福報嗎?」 「是的,尊者,怎麼會沒有呢?尊者,這位國王會因此獲得百千萬倍的回報。他會成為國王中的國王,天神中的天神,梵天中的梵天,沙門中的沙門,婆羅門中的婆羅門,阿羅漢中的阿羅漢。」 「所以,大王,折磨別人而佈施,會有快樂的果報,能帶來天上的福報,這位國王用強力壓迫百姓,卻因為佈施而享受了如此殊勝的名聲和快樂。」 「尊者龍軍,毗輸安呾羅王做的是過度的佈施,他把自己的妻子佈施給別人做妻子,把親生的兒女佈施給婆羅門做奴隸,尊者龍軍,過度的佈施,在世間是被智者批評、指責的,尊者龍軍,就像車 overloaded 會斷軸,船 overloaded 會沉沒,吃 overloaded 會消化不良,雨水 overloaded 會毀壞莊稼,佈施 overloaded 會導致財富耗盡,加熱 overloaded 會使土地龜裂,憤怒 overloaded 會使人瘋狂,怨恨 overloaded 會導致犯罪,愚癡 overloaded 會導致災禍,貪婪 overloaded 會導致偷盜,恐懼 overloaded 會導致癱瘓,河水 overloaded 會氾濫,狂風 overloaded 會導致閃電,火焰 overloaded 會燒焦米飯,行走 overloaded 會導致短命。同樣地,尊者龍軍,過度的佈施在世間是被智者批評、指責的,尊者龍軍,毗輸安呾羅王做了過度的佈施,不應該期望有任何果報。」
『『Atidānaṃ, mahārāja, loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti [keci yādisaṃ tādisaṃ dānaṃ denti (syā.)], atidānadāyī loke kittiṃ pāpuṇāti. Yathā , mahārāja, atipavaratāya dibbaṃ vanamūlaṃ gahitampi hatthapāse ṭhitānaṃ parajanānaṃ na dassayati, agado atijaccatāya [atiusabhatāya (ka.)] pīḷāya samugghātako rogānaṃ antakaro, aggi atijotitāya ḍahati, udakaṃ atisītatāya nibbāpeti, padumaṃ parisuddhatāya na upalimpati vārikaddamena, maṇi atiguṇatāya kāmadado, vajiraṃ atitikhiṇatāya vijjhati maṇimuttāphalikaṃ, pathavī atimahantatāya naroragamigapakkhijalaselapabbatadume dhāreti, samuddo atimahantatāya aparipūraṇo, sineru atibhāratāya acalo, ākāso ativitthāratāya ananto, sūriyo atippabhatāya timiraṃ ghāteti, sīho atijātitāya vigatabhayo, mallo atibalavatāya paṭimallaṃ khippaṃ ukkhipati , rājā atipuññatāya adhipati, bhikkhu atisīlavantatāya nāgayakkhanaramarūhi namassanīyo, buddho atiaggatāya [ativisiṭṭhatāya (syā.)] anupamo. Evameva kho, mahārāja, atidānaṃ nāma loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidānadāyī loke kittiṃ pāpuṇāti, atidānena vessantaro rājā dasasahassiyā lokadhātuyā vaṇṇito thuto pasattho mahito kittito, teneva atidānena vessantaro rājā ajjetarahi buddho jāto aggo sadevake loke.
『『Atthi pana, mahārāja, loke ṭhapanīyaṃ dānaṃ, yaṃ dakkhiṇeyye anuppatte na dātabba』』nti? 『『Dasa kho panimāni, bhante nāgasena, dānāni, yāni loke adānasammatāni, yo tāni dānāni deti, so apāyagāmī hoti. Katamāni dasa? Majjadānaṃ, bhante nāgasena, loke adānasammataṃ, yo taṃ dānaṃ deti, so apāyagāmī hoti. Samajjadānaṃ…pe… itthidānaṃ…pe… usabhadānaṃ…pe… cittakammadānaṃ…pe… satthadānaṃ …pe… visadānaṃ…pe… saṅkhalikadānaṃ…pe… kukkuṭasūkaradānaṃ…pe… tulākūṭamānakūṭadānaṃ, bhante nāgasena, loke adānasammataṃ hoti, yo taṃ dānaṃ deti, so apāyagāmī hoti. Imāni kho, bhante nāgasena, dasa dānāni loke adānasammatāni, yo tāni dānāni deti, so apāyagāmī hotī』』ti.
「大王,過度的佈施在世間是被智者稱讚、頌揚、嘉許的,無論是什麼人佈施什麼東西,佈施過度的人在世間都會獲得名聲。大王,就像高大的樹木,即使被人抓住樹梢,站在手中,也不會讓別人看到;毒藥因為劇毒而致命,能治癒疾病,消除病痛;火因為強烈的光亮而燃燒;水因為極度的寒冷而凝結成冰;蓮花因為純潔而不被污泥沾染;寶石因為無比珍貴而能滿足願望;金剛石因為極其鋒利而能切割寶石和水晶;大地因為極其廣闊而承載著人類、龍族、動物、鳥類、水族、山川和樹木;大海因為極其廣闊而永不滿溢;須彌山因為極其雄偉而不動搖;虛空因為極其寬廣而無邊無際;太陽因為極其光明而驅散黑暗;獅子因為極其勇猛而無所畏懼;摔跤手因為極其強壯而能迅速摔倒對手;國王因為極其賢明而成為統治者;比丘因為極其持戒而受到龍王、夜叉、人類和天神的敬仰;佛陀因為極其殊勝而無與倫比。同樣地,大王,過度的佈施在世間是被智者稱讚、頌揚、嘉許的,無論是什麼人佈施什麼東西,佈施過度的人在世間都會獲得名聲,毗輸安呾羅王因為過度的佈施,在十方世界受到稱讚、頌揚、嘉許和敬仰,正因為過度的佈施,毗輸安呾羅王如今成了佛陀,在世人和天人之中最為殊勝。 「大王,世間有沒有不應該佈施的東西,即使遇到合適的對象也不應該佈施呢?」 「尊者龍軍,這十種佈施,在世間是被認為不合適的,佈施這些東西的人,會墮入惡道。哪十種呢?尊者龍軍,佈施酒,在世間是被認為不合適的,佈施酒的人,會墮入惡道。佈施毒藥……佈施女人……佈施公牛……佈施殺人[暗殺]的勾當……佈施武器……佈施毒藥……佈施鎖鏈……佈施雞和豬……尊者龍軍,佈施稱量和度量的工具[不公平的天平和量器],在世間是被認為不合適的,佈施稱量和度量工具[不公平的天平和量器]的人,會墮入惡道。尊者龍軍,這十種佈施在世間是被認為不合適的,佈施這些東西的人,會墮入惡道。」
『『Nāhaṃ taṃ, mahārāja, adānasammataṃ pucchāmi, imaṃ khvāhaṃ, mahārāja, taṃ pucchāmi 『atthi pana, mahārāja, loke ṭhapanīyaṃ dānaṃ, yaṃ dakkhiṇeyye anuppatte na dātabba』nti. 『『Natthi, bhante nāgasena, loke ṭhapanīyaṃ dānaṃ. Yaṃ dakkhiṇeyye anuppatte na dātabbaṃ, cittappasāde uppanne keci dakkhiṇeyyānaṃ bhojanaṃ denti, keci acchādanaṃ, keci sayanaṃ, keci āvasathaṃ, keci attharaṇapāvuraṇaṃ, keci dāsidāsaṃ, keci khettavatthuṃ, keci dvipadacatuppadaṃ, keci sataṃ sahassaṃ satasahassaṃ, keci mahārajjaṃ, keci jīvitampi dentī』』ti. 『『Yadi pana, mahārāja, keci jīvitampi denti, kiṃ kāraṇā vessantaraṃ dānapatiṃ atibāḷhaṃ paripātesi sudinne putte ca dāre ca?
『『Api nu kho, mahārāja, atthi lokapakati lokāciṇṇaṃ, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā [ādhāpetuṃ vā (syā.), ādhapituṃ vā (ka.)] vikkiṇituṃ vā』』ti? 『『Āma, bhante, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā』』ti. 『『Yadi, mahārāja, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā , vessantaropi, mahārāja, rājā alabhamāno sabbaññutañāṇaṃ upadduto dukkhito tassa dhammadhanassa paṭilābhāya puttadāraṃ āvapesi ca vikkiṇi ca. Iti, mahārāja, vessantarena raññā aññesaṃ dinnaṃ yeva dinnaṃ, kataṃ yeva kataṃ. Kissa pana tvaṃ, mahārāja, tena dānena vessantaraṃ dānapatiṃ atibāḷhaṃ apasādesī』』ti?
『『Nāhaṃ, bhante nāgasena, vessantarassa dānapatino dānaṃ garahāmi, api ca puttadāraṃ yācante niminitvā attānaṃ dātabba』』nti. 『『Etaṃ kho, mahārāja, asabbhikāraṇaṃ, yaṃ puttadāraṃ yācante attānaṃ dadeyya, yaṃ yaṃ hi yācante taṃ tadeva dātabbaṃ, etaṃ sappurisānaṃ kammaṃ. Yathā, mahārāja, koci puriso pānīyaṃ āharāpeyya, tassa yo bhojanaṃ dadeyya, api nu so, mahārāja, puriso tassa kiccakārī assā』』ti? 『『Na hi, bhante, yaṃ so āharāpeti, tameva tassa dento kiccakārī assā』』ti. 『『Evameva kho, mahārāja, vessantaro rājā brāhmaṇe puttadāraṃ yācante puttadāraṃ yeva adāsi. Sace, mahārāja, brāhmaṇo vessantarassa sarīraṃ yāceyya, na so, mahārāja, attānaṃ rakkheyya na kampeyya na rajjeyya, tassa dinnaṃ pariccattaṃ yeva sarīraṃ bhaveyya. Sace, mahārāja, koci vessantaraṃ dānapatiṃ upagantvā yāceyya 『dāsattaṃ me upehī』ti, dinnaṃ pariccattaṃ yevassa sarīraṃ bhaveyya, na so datvā tapeyya [ṭhapeyya (sī.)], rañño, mahārāja, vessantarassa kāyo bahusādhāraṇo.
『『Yathā, mahārāja, pakkā maṃsapesi bahusādhāraṇā, evameva kho, mahārāja, rañño vessantarassa kāyo bahusādhāraṇo. Yathā vā pana, mahārāja, phalito [phalino (?)] rukkho nānādijagaṇasādhāraṇo, evameva kho, mahārāja, rañño vessantarassa kāyo bahusādhāraṇo. Kiṃ kāraṇā? 『Evāhaṃ paṭipajjanto sammāsambodhiṃ pāpuṇissāmī』ti.
- Vessantarapañho(關於毗輸安呾羅的問題) 「大王,我不是在問那些不合適的佈施,大王,我是在問『世間有沒有應該保留的東西,即使遇到合適的對象也不應該佈施』。」 「尊者龍軍,世間沒有應該保留的東西。沒有什麼東西是不可以佈施給合適的對象的,當心生歡喜時,有人佈施食物,有人佈施衣服,有人佈施床榻,有人佈施住所,有人佈施臥具,有人佈施奴僕,有人佈施田地,有人佈施牲畜,有人佈施百千財富,有人佈施國王之位,甚至有人佈施生命。」 「大王,如果有人連生命都佈施,你為什麼要如此強烈地批評佈施了兒女的毗輸安呾羅王? 「大王,難道世間有約定俗成的規矩,父親可以爲了還債、維持生計或者贖回[抵押],把兒女僱傭或者賣掉嗎?」 「是的,尊者,爲了還債、維持生計或者贖回[抵押],父親可以把兒女僱傭或者賣掉。」 「大王,如果爲了還債、維持生計或者贖回[抵押],父親可以把兒女僱傭或者賣掉,那麼,大王,毗輸安呾羅王爲了獲得一切智智,忍受痛苦,爲了獲得這種佛法寶藏,也僱傭和賣掉了自己的兒女。所以,大王,毗輸安呾羅王佈施了就是佈施了,做了就是做了。大王,你為什麼要因為這種佈施而如此強烈地批評毗輸安呾羅王呢?」 「尊者龍軍,我不是在批評毗輸安呾羅王的佈施,而是說有人請求兒女時,應該佈施自己。」 「大王,這說不通,有人請求兒女時,就應該佈施兒女,有求必應,這才是一位賢者的行為。大王,就像有人請求送水,你卻給他食物,大王,這個人滿足了他的請求嗎?」 「沒有,尊者,他請求什麼,就應該給他什麼,這才滿足了他的請求。」 「同樣地,大王,婆羅門向毗輸安呾羅王請求兒女,他就佈施了兒女。大王,如果婆羅門請求毗輸安呾羅王的身體,他也不會保護自己,不會顫抖,不會拒絕,他的身體就是可以佈施的。大王,如果有人到毗輸安呾羅王那裡請求他『做我的奴隸』,他的身體也是可以佈施的,他佈施了之後不會後悔,大王,毗輸安呾羅王的身體可以利益大眾。 「大王,就像成熟的果實可以利益大眾一樣,大王,毗輸安呾羅王的身體也可以利益大眾。大王,就像結果的樹木可以利益各種鳥類一樣,大王,毗輸安呾羅王的身體也可以利益大眾。為什麼呢?『我這樣做是爲了證得無上正等正覺』。」
『『Yathā, mahārāja, puriso adhano dhanatthiko dhanapariyesanaṃ caramāno ajapathaṃ saṅkupathaṃ vettapathaṃ gacchati, jalathalavāṇijjaṃ karoti, kāyena vācāya manasā dhanaṃ ārādheti, dhanappaṭilābhāya vāyamati. Evameva kho, mahārāja, vessantaro dānapati adhano buddhadhanena sabbaññutañāṇaratanappaṭilābhāya yācakānaṃ dhanadhaññaṃ dāsidāsaṃ yānavāhanaṃ sakalasāpateyyaṃ sakaṃ puttadāraṃ attānañca cajitvā sammāsambodhiṃ yeva pariyesati.
『『Yathā vā pana, mahārāja, amacco muddakāmo muddādhikaraṇaṃ yaṃ kiñci gehe dhanadhaññaṃ hiraññasuvaṇṇaṃ, taṃ sabbaṃ datvāpi muddappaṭilābhāya vāyamati. Evameva kho, mahārāja, vessantaro dānapati sabbaṃ taṃ bāhirabbhantaradhanaṃ datvā jīvitampi paresaṃ datvā sammāsambodhiṃ yeva pariyesati.
『『Api ca, mahārāja, vessantarassa dānapatino evaṃ ahosi 『yaṃ so brāhmaṇo yācati, tamevāhaṃ tassa dento kiccakārī nāma homī』ti, evaṃ so tassa puttadāramadāsi. Na kho, mahārāja, vessantaro dānapati dessatāya brāhmaṇassa puttadāramadāsi, na adassanakāmatāya puttadāramadāsi, na atibahukā me puttadārā, 『na sakkomi te posetu』nti puttadāramadāsi, na ukkaṇṭhito 『appiyā me』ti nīharitukāmatāya puttadāramadāsi. Atha kho sabbaññutañāṇaratanasseva piyattā sabbaññutañāṇassa kāraṇā vessantaro rājā evarūpaṃ atulaṃ vipulamanuttaraṃ piyaṃ manāpaṃ dayitaṃ pāṇasamaṃ puttadāradānavaraṃ brāhmaṇassa adāsi.
『『Bhāsitampetaṃ , mahārāja, bhagavatā devātidevena cariyāpiṭake –
『『『Na me dessā ubho puttā, maddī devī na dessiyā;
Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha』nti.
『『Tasmā, mahārāja, vessataro rājā puttadānaṃ [puttadāraṃ (ka.)] datvā paṇṇasālaṃ pavisitvā nipajji. Tassa atipemena dukkhitassa balavasoko uppajji, hadayavatthu uṇhamahosi. Nāsikāya appahontiyā mukhena uṇhe assāsapassāse vissajjesi, assūni parivattitvā lohitabindūni hutvā nettehi nikkhamiṃsu. Evameva kho, mahārāja, dukkhena vessantaro rājā brāhmaṇassa puttadāramadāsi 『mā me dānapatho parihāyī』ti.
『『Api ca, mahārāja, vessantaro rājā dve atthavase paṭicca brāhmaṇassa dve dārake adāsi. Katame dve? Dānapatho ca me aparihīno bhavissati, dukkhite ca me puttake vanamūlaphalehi itonidānaṃ ayyako mocessatīti. Jānāti hi, mahārāja, vessantaro rājā 『na me dārakā sakkā kenaci dāsabhogena bhuñjituṃ, ime ca dārake ayyako nikkiṇissati, evaṃ amhākampi gamanaṃ bhavissatī』ti. Ime kho, mahārāja, dve atthavase paṭicca brāhmaṇassa dve dārake adāsi.
『『Api ca, mahārāja, vessantaro rājā jānāti 『ayaṃ kho brāhmaṇo jiṇṇo vuḍḍho mahallako dubbalo bhaggo daṇḍaparāyaṇo khīṇāyuko parittapuñño, neso samattho ime dārake dāsabhogena bhuñjitu』nti. Sakkuṇeyya pana, mahārāja, puriso pākatikena balena ime candimasūriye evaṃmahiddhike evaṃmahānubhāve gahetvā peḷāya vā samugge vā pakkhipitvā nippabhe katvā thālakaparibhogena [padīpaparibhogena (syā.)] paribhuñjitu』』nti? 『『Na hi, bhante』』ti. 『『Evameva kho, mahārāja, imasmiṃ loke candimasūriyappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjitunti.
- Vessantarapañho(關於毗輸安呾羅的問題) 「大王,如同貧窮之人渴望財富,四處奔波尋求財富,走小路,走險路,走崎嶇路,從事水上和陸地貿易,身心都投入到積聚財富之中,呼吸吐納都爲了財富。同樣地,大王,毗輸安呾羅王渴望佛法財富,爲了獲得一切智智的珍寶,捨棄了施主們的錢財、穀物、奴僕、車馬、所有財產,以及自己的兒女和自身,一心尋求無上正等正覺。 「又如,大王,大臣渴望官位和權勢,爲了獲得官位和權勢,即使付出家中所有錢財、金銀珍寶,也在所不惜。同樣地,大王,毗輸安呾羅王爲了獲得無上正等正覺,佈施了所有內外錢財,甚至佈施了自己的生命。 「而且,大王,毗輸安呾羅王這樣想:『婆羅門請求什麼,我就給他什麼,這才叫滿足他的請求。』所以,他佈施了兒女。大王,毗輸安呾羅王佈施兒女,不是爲了炫耀,不是因為厭惡兒女,不是因為兒女太多,『我養不起他們』,也不是因為討厭他們,『我不喜歡他們』,想把他們趕走。而是因為對一切智智珍寶的熱愛,爲了獲得一切智智,毗輸安呾羅王才佈施瞭如此珍貴、殊勝、無比、心愛、愉悅、珍視,如同生命一般的兒女。 「大王,世尊、天神之神在《本生經》中說過: 「『我的兩個孩子不可愛,嬌妻也不可愛; 我最愛一切智智,因此我佈施了我所愛的。』」 「因此,大王,毗輸安呾羅王佈施了兒女之後,回到樹葉小屋,躺了下來。他因為極度的悲傷而痛苦不堪,心如火焚。他用鼻子輕輕地呼吸,用嘴呼出熱氣,眼淚變成血滴,從眼中流出。大王,毗輸安呾羅王就是這樣痛苦地把兒女佈施給了婆羅門,『不要讓我中斷佈施之路』。 「而且,大王,毗輸安呾羅王因為兩個原因才把兩個孩子佈施給婆羅門。哪兩個呢?我的佈施之路不會中斷,我的孩子受苦后,[我的]岳父會因為這個佈施而救贖我們。大王,毗輸安呾羅王知道『我的孩子不能被任何人奴役,岳父會贖回這兩個孩子,這樣我們也能(回家)了』。大王,他正是因為這兩個原因才把兩個孩子佈施給婆羅門。 「而且,大王,毗輸安呾羅王知道『這個婆羅門年老體衰,虛弱無力,老態龍鍾,步履蹣跚,依靠枴杖行走,壽命將盡,福報有限,他無力奴役這兩個孩子』。大王,人能夠用手抓住日月這樣光明、這樣有威力的東西,把它們扔到火里或者海里,讓它們消失,然後像吃盤子里的食物一樣吃掉它們嗎?」 「不能,尊者。」 「同樣地,大王,這世間如同日月一般光輝的毗輸安呾羅王的孩子,不能被任何人奴役。」
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, rañño cakkavattissa maṇiratanaṃ subhaṃ jātimantaṃ aṭṭhaṃsaṃ suparikammakataṃ catuhatthāyāmaṃ sakaṭanābhipariṇāhaṃ na sakkā kenaci pilotikāya veṭhetvā peḷāya pakkhipitvā satthakanisānaparibhogena paribhuñjituṃ, evameva kho, mahārāja, loke cakkavattirañño maṇiratanappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, tidhā pabhinno sabbaseto sattappatiṭṭhito aṭṭharatanubbedho navaratanāyāmapariṇāho pāsādiko dassanīyo uposatho nāgarājā na sakkā kenaci suppena vā sarāvena vā pidahituṃ, govacchako viya vacchakasālāya pakkhipitvā pariharituṃ vā, evameva kho, mahārāja, loke uposathanāgarājappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, mahāsamuddo dīghaputhulavitthiṇṇo gambhīro appameyyo duruttaro apariyogāḷho anāvaṭo na sakkā kenaci sabbattha pidahitvā ekatitthena paribhogaṃ kātuṃ, evameva kho, mahārāja, loke mahāsamuddappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, himavanto pabbatarājā pañcayojanasataṃ accuggato nabhe tisahassayojanāyāmavitthāro caturāsītikūṭasahassappaṭimaṇḍito pañcannaṃ mahānadīsatānaṃ pabhavo mahābhūtagaṇālayo nānāvidhagandhadharo dibbosadhasatasamalaṅkato nabhe valāhako viya accuggato dissati, evameva kho, mahārāja, loke himavantapabbatarājappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, rattandhakāratimisāyaṃ uparipabbatagge jalamāno mahāaggikkhandho suvidūrepi paññāyati, evameva kho, mahārāja, vessantaro rājā pabbatagge jalamāno mahāaggikkhandho viya suvidūrepi pākaṭo paññāyati, tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.
- Vessantarapañho(關於毗輸安呾羅的問題) 「大王,請你聽另一個原因,說明為什麼毗輸安呾羅王的孩子不能被任何人奴役。大王,就像轉輪王的如意寶珠,美好,高貴,有八個棱面,製作精良,四肘長,車輪般粗細,不能被任何人用繩子捆起來,扔到火里,像吃刀切的食物一樣吃掉,同樣地,大王,這世間如同轉輪王的如意寶珠一般光輝的毗輸安呾羅王的孩子,不能被任何人奴役。 「大王,請你聽另一個原因,說明為什麼毗輸安呾羅王的孩子不能被任何人奴役。大王,就像有三層,全白,高聳入雲,鑲嵌八種寶石,九種寶石長,宏偉壯觀,引人注目,可供觀賞的龍王宮殿,不能被任何人用繩子或鏈條捆住,像把小牛犢扔進牛棚一樣扔掉,或隨意處置,同樣地,大王,這世間如同龍王宮殿一般光輝的毗輸安呾羅王的孩子,不能被任何人奴役。 「大王,請你聽另一個原因,說明為什麼毗輸安呾羅王的孩子不能被任何人奴役。大王,就像大海,長寬無限,深不可測,難以渡過,無法窮盡,沒有邊際,不能被任何人全部控制,據爲己有,同樣地,大王,這世間如同大海一般光輝的毗輸安呾羅王的孩子,不能被任何人奴役。 「大王,請你聽另一個原因,說明為什麼毗輸安呾羅王的孩子不能被任何人奴役。大王,就像喜馬拉雅山,山之王,高聳五百由旬,空中延伸三千由旬,點綴著八萬四千座山峰,是五大河流的源頭,是各種生物的居所,擁有各種香氣,點綴著各種天上的藥草,如同空中漂浮的雲彩,清晰可見,同樣地,大王,這世間如同喜馬拉雅山,山之王,一般光輝的毗輸安呾羅王的孩子,不能被任何人奴役。 「大王,請你聽另一個原因,說明為什麼毗輸安呾羅王的孩子不能被任何人奴役。大王,就像夜晚黑暗中,山頂燃燒的熊熊大火,即使在很遠的地方也能看到,同樣地,大王,毗輸安呾羅王如同山頂燃燒的熊熊大火,即使在很遠的地方也能看到,他的孩子不能被任何人奴役。」
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, himavante pabbate nāgapupphasamaye ujuvāte vāyante dasa dvādasa yojanāni pupphagandho vāyati, evameva kho , mahārāja, vessantarassa rañño api yojanasahassehipi yāva akaniṭṭhabhavanaṃ etthantare surāsuragaruḷagandhabbayakkharakkhasamahoragakinnaraindabhavanesu kittisaddo abbhuggato, sīlavaragandho cassa sampavāyati, tena tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Anusiṭṭho, mahārāja, jālī kumāro pitarā vessantarena raññā 『ayyako te, tāta, tumhe brāhmaṇassa dhanaṃ datvā nikkiṇanto taṃ nikkhasahassaṃ datvā nikkiṇātu, kaṇhājinaṃ nikkiṇanto dāsasataṃ dāsisataṃ hatthisataṃ assasataṃ dhenusataṃ usabhasataṃ nikkhasatanti sabbasataṃ datvā nikkiṇātu, yadi te, tāta, ayyako tumhe brāhmaṇassa hatthato āṇāya balasā mudhā gaṇhāti, mā tumhe ayyakassa vacanaṃ karittha, brāhmaṇasseva anuyāyino hothā』ti, evamanusāsitvā putte pesesi, tato jālīkumāro gantvā ayyakena puṭṭho kathesi –
『『『Sahassagghaṃ hi maṃ tāta, brāhmaṇassa pitā adā;
Atho kaṇhājinaṃ kaññaṃ, hatthīnañca satena cā』』』ti.
『『Sunibbeṭhito, bhante nāgasena, pañho; subhinnaṃ diṭṭhijālaṃ; sumaddito paravādo; sakasamayo sudīpito; byañjanaṃ suparisodhitaṃ; suvibhatto attho; evametaṃ tathā sampaṭicchāmī』』ti.
Vessantarapañho paṭhamo.
-
Dukkarakārikapañho
-
Vessantarapañho(關於毗輸安呾羅的問題) 「大王,請你聽另一個原因,說明為什麼毗輸安呾羅王的孩子不能被任何人奴役。大王,就像喜馬拉雅山上,蛇花盛開的時候,順風吹來,花香能飄散十到十二由旬,同樣地,大王,毗輸安呾羅王的美名,以及戒行的芬芳,傳遍了上千由旬,直到阿迦膩吒天,這期間的天神、阿修羅、金翅鳥、龍族、夜叉、羅剎、乾闥婆、緊那羅和天王的宮殿,都讚頌他的名聲,因此,他的孩子不能被任何人奴役。大王,[善見]王子[阇利王子]受到父親毗輸安呾羅王的囑咐:『孩子,你的祖父會用錢財贖回你們,讓他用一千金幣贖回你們,如果他贖回黑色的羚羊皮,就讓他用一百個奴隸、一百個婢女、一百頭大象、一百匹馬、一百頭母牛、一百頭公牛,總之,用各種一百贖回你們,孩子,如果你的祖父想從婆羅門手中強行帶走你們,你不要聽他的話,要跟著婆羅門走。』囑咐完之後,就送走了孩子們,[善見]王子[阇利王子]到了之後,被(祖父)問起,就回答說: 「『父親把我以千金之價,佈施給了婆羅門; 還有黑色的羚羊皮,以及一百頭大象。』」 「尊者龍軍,問題問得好;疑惑解開了;異議駁倒了;己方觀點闡明了;例子十分貼切;意義分析透徹;我完全同意。」 Vessantarapañho第一
-
Dukkarakārikapañho(關於苦行者的問題)
-
『『Bhante nāgasena, sabbeva bodhisattā dukkarakārikaṃ karonti, udāhu gotameneva bodhisattena dukkarakārikā katā』』ti? 『『Natthi, mahārāja , sabbesaṃ bodhisattānaṃ dukkarakārikā, gotameneva bodhisattena dukkarakārikā katā』』ti.
『『Bhante nāgasena, yadi evaṃ ayuttaṃ, yaṃ bodhisattānaṃ bodhisattehi vemattatā hotī』』ti. 『『Catūhi , mahārāja, ṭhānehi bodhisattānaṃ bodhisattehi vemattatā hoti. Katamehi catūhi? Kulavemattatā padhānavemattatā [addhānavemattatā (sī. syā. pī.)] āyuvemattatā pamāṇavemattatāti. Imehi kho, mahārāja, catūhi ṭhānehi bodhisattānaṃ bodhisattehi vemattatā hoti. Sabbesampi, mahārāja, buddhānaṃ rūpe sīle samādhimhi paññāya vimuttiyā vimuttiñāṇadassane catuvesārajje dasatathāgatabale chaasādhāraṇañāṇe cuddasabuddhañāṇe aṭṭhārasabuddhadhamme kevale ca buddhaguṇe [buddhadhamme (sī. pī.)] natthi vemattatā, sabbepi buddhā buddhadhammehi samasamā』』ti.
『『Yadi, bhante nāgasena, sabbepi buddhā buddhadhammehi samasamā, kena kāraṇena gotameneva bodhisattena dukkarakārikā katā』』ti? 『『Aparipakke, mahārāja, ñāṇe aparipakkāya bodhiyā gotamo bodhisatto nekkhammamabhinikkhanto aparipakkaṃ ñāṇaṃ paripācayamānena dukkarakārikā katā』』ti.
『『Bhante nāgasena, kena kāraṇena bodhisatto aparipakke ñāṇe aparipakkāya bodhiyā mahābhinikkhamanaṃ nikkhanto, nanu nāma ñāṇaṃ paripācetvā paripakke ñāṇe nikkhamitabba』』nti?
『『Bodhisatto, mahārāja, viparītaṃ itthāgāraṃ disvā vippaṭisārī ahosi, tassa vippaṭisārissa arati uppajji, araticittaṃ uppannaṃ disvā aññataro mārakāyiko devaputto 『ayaṃ kho kālo araticittassa vinodanāyā』ti vehāse ṭhatvā idaṃ vacanamabravi –
『『Mārisa, mā kho tvaṃ ukkaṇṭhito ahosi, ito te sattame divase dibbaṃ cakkaratanaṃ pātubhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, pathavigatāni ca te ratanāni ākāsaṭṭhāni ca sayameva upagacchissanti, dvisahassaparittadīpaparivāresu catūsu mahādīpesu ekamukhena āṇā pavattissati, parosahassañca te puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā , tehi puttehi parikiṇṇo sattaratanasamannāgato catuddīpamanusāsissasī』ti.
『『Yathā nāma divasasantattaṃ ayosūlaṃ sabbattha upaḍahantaṃ kaṇṇasotaṃ paviseyya, evameva kho, mahārāja, bodhisattassa taṃ vacanaṃ kaṇṇasotaṃ pavisittha, iti so pakatiyāva ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbijji saṃvijji saṃvegamāpajji.
『『Yathā pana, mahārāja, mahatimahāaggikkhandho jalamāno aññena kaṭṭhena upaḍahito bhiyyosomattāya jaleyya, evameva kho, mahārāja, bodhisatto pakatiyāva ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbijji saṃvijji saṃvegamāpajji.
『『Yathā vā pana, mahārāja, mahāpathavī pakatitintā nibbattaharitasaddalā āsittodakā cikkhallajātā punadeva mahāmeghe abhivuṭṭhe bhiyyosomattāya cikkhallatarā assa, evameva kho, mahārāja, bodhisatto pakatiyāva ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbijji saṃvijji saṃvegamāpajjī』』ti.
「尊者龍軍,所有的菩薩都實行苦行嗎?還是隻有喬達摩菩薩實行過苦行?」 「大王,並非所有菩薩都實行苦行,只有喬達摩菩薩實行過苦行。」 「尊者龍軍,如果這樣,菩薩與菩薩之間存在差異,這豈不是很奇怪嗎?」 「大王,菩薩與菩薩之間在四個方面存在差異。哪四個方面呢?家族的差異、精進的差異、壽命的差異和體量的差異。大王,菩薩與菩薩之間在這四個方面存在差異。大王,所有佛陀在相貌、戒律、禪定、智慧、解脫、解脫知見、四無畏、十如來之力、六神通、十四佛智、十八佛法,以及所有佛的功德方面都沒有差異,所有佛陀在佛法上都是平等的。」 「尊者龍軍,如果所有佛陀在佛法上都是平等的,為什麼只有喬達摩菩薩實行過苦行呢?」 「大王,由於智慧尚未成熟,菩提尚未圓滿,喬達摩菩薩出家后,爲了使不成熟的智慧趨於成熟,才實行了苦行。」 「尊者龍軍,為什麼菩薩的智慧尚未成熟,菩提尚未圓滿就出家了呢?難道不應該先使智慧成熟之後再出家嗎?」 「大王,菩薩看到(充滿痛苦的)家庭生活后,厭離了,生起了厭離心,一位掌管死亡的天神看到他生起了厭離心,心想『現在是時候消除他的厭離心了』,他來到空中,對菩薩說: 「『太子,你不要苦惱,七天之後,你將會獲得天輪寶,它有千根輻條,轂、輞俱全,一切形態都十分圓滿,地上的和空中的珍寶都會自動來到你面前,在東西南北四大洲的兩千小洲中,你將擁有無上的權力,你將會有兩千個兒子,他們英勇善戰,相貌堂堂,能夠摧毀敵軍,在這些兒子的簇擁下,你將擁有七寶,統治四大洲。』 「大王,這番話就像燒紅的鐵錐,刺穿了他的耳膜,菩薩聽了這番話后,原本就厭離的心,更加動搖、不安,內心充滿了焦慮。 「大王,這就像熊熊燃燒的大火堆,如果再添上木柴,就會燒得更旺,同樣地,大王,菩薩原本就厭離的心,聽了天神的話后,更加動搖、不安,內心充滿了焦慮。 「大王,這又像濕潤的大地,長滿了綠色的植物,下過雨後,更加濕滑,如果再下大雨,就會更加濕滑,同樣地,大王,菩薩原本就厭離的心,聽了天神的話后,更加動搖、不安,內心充滿了焦慮。」
『『Api nu kho, bhante nāgasena, bodhisattassa yadi sattame divase dibbaṃ cakkaratanaṃ nibbatteyya, paṭinivatteyya bodhisatto dibbe cakkaratane nibbatte』』ti? 『『Na hi, mahārāja, sattame divase bodhisattassa dibbaṃ cakkaratanaṃ nibbatteyya, api ca palobhanatthāya tāya devatāya musā bhaṇitaṃ, yadipi, mahārāja, sattame divase dibbaṃ cakkaratanaṃ nibbatteyya, bodhisatto na nivatteyya. Kiṃ kāraṇaṃ? 『Anicca』nti, mahārāja, bodhisatto daḷhaṃ aggahesi, 『dukkhaṃ anattā』ti daḷhaṃ aggahesi, upādānakkhayaṃ patto.
『『Yathā, mahārāja, anotattadahato udakaṃ gaṅgaṃ nadiṃ pavisati, gaṅgāya nadiyā mahāsamuddaṃ pavisati, mahāsamuddato pātālamukhaṃ pavisati, api nu, mahārāja, taṃ udakaṃ pātālamukhagataṃ paṭinivattitvā mahāsamuddaṃ paviseyya, mahāsamuddato gaṅgaṃ nadiṃ paviseyya, gaṅgāya nadiyā puna anotattaṃ paviseyyā』』ti? 『『Na hi, bhante』』ti. 『『Evameva kho, mahārāja, bodhisattena kappānaṃ satasahassaṃ caturo ca asaṅkhyeyye kusalaṃ paripācitaṃ imassa bhavassa kāraṇā, soyaṃ antimabhavo anuppatto paripakkaṃ bodhiñāṇaṃ chahi vassehi buddho bhavissati sabbaññū loke aggapuggalo, api nu kho, mahārāja, bodhisatto cakkaratanakāraṇā [cakkaratanassa kāraṇā (sī. syā. pī.)] paṭinivatteyyā』』ti [parinivatteyyāti (sī. pī. ka.)]? 『『Na hi, bhante』』ti.
『『Api ca, mahārāja, mahāpathavī parivatteyya sakānanā sapabbatā, natveva bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Āroheyyapi ce, mahārāja, gaṅgāya udakaṃ paṭisotaṃ, natveva bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ; visusseyyapi ce, mahārāja, mahāsamuddo aparimitajaladharo gopade udakaṃ viya, natveva bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ; phaleyyapi ce, mahārāja, sinerupabbatarājā satadhā vā sahassadhā vā, natveva bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ; pateyyumpi ce, mahārāja, candimasūriyā satārakā leḍḍu viya chamāyaṃ, natveva bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ; saṃvatteyyapi ce, mahārāja, ākāso kilañjamiva, natveva bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Kiṃ kāraṇā? Padālitattā sabbabandhanāna』』nti.
『『Bhante nāgasena, kati loke bandhanānī』』ti? 『『Dasa kho panimāni, mahārāja, loke bandhanāni, yehi bandhanehi baddhā sattā na nikkhamanti, nikkhamitvāpi paṭinivattanti. Katamāni dasa? Mātā, mahārāja, loke bandhanaṃ, pitā, mahārāja, loke bandhanaṃ, bhariyā, mahārāja, loke bandhanaṃ, puttā, mahārāja, loke bandhanaṃ, ñātī, mahārāja, loke bandhanaṃ, mittaṃ, mahārāja, loke bandhanaṃ, dhanaṃ, mahārāja, loke bandhanaṃ, lābhasakkāro, mahārāja , loke bandhanaṃ, issariyaṃ, mahārāja, loke bandhanaṃ, pañca kāmaguṇā, mahārāja, loke bandhanaṃ, imāni kho mahārāja dasa loke bandhanāni, yehi bandhanehi baddhā sattā na nikkhamanti, nikkhamitvāpi paṭinivattanti, tāni dasa bandhanāni bodhisattassa chinnāni padālitāni, tasmā, mahārāja, bodhisatto na paṭinivattatī』』ti.
- Dukkarakārikapañho(關於苦行者的問題) 「尊者龍軍,如果第七天真的出現了天輪寶,菩薩會不會後悔呢?」 「大王,第七天不會出現天輪寶,這是天神爲了誘惑他而說的謊話,大王,即使第七天真的出現了天輪寶,菩薩也不會後悔。為什麼呢?大王,因為菩薩堅信『無常』,堅信『苦』和『無我』,他已經斷除了執著。 「大王,就像從阿耨達池的水流入恒河,恒河水流入大海,大海水流入地獄之門,大王,這些水流入地獄之門后,還會倒流回大海,從大海流回恒河,再從恒河流回阿耨達池嗎?」 「不會的,尊者。」 「同樣地,大王,菩薩經過數百萬劫和四個阿僧祇劫的修行,才成就了今生的善業,這是他的最後一生,他獲得了圓滿的菩提智慧,六年後就會成佛,成為世間最尊貴的人,一切智者,大王,菩薩還會因為天輪寶而後悔嗎?」 「不會的,尊者。」 「而且,大王,大地可以改變它的形態和山川,菩薩也不會後悔,直到證得無上正等正覺。大王,即使恒河水逆流而上,菩薩也不會後悔,直到證得無上正等正覺;大王,即使廣闊無垠的大海乾涸,像牛蹄印里的水一樣,菩薩也不會後悔,直到證得無上正等正覺;大王,即使須彌山,山之王,裂成百塊、千塊,菩薩也不會後悔,直到證得無上正等正覺;大王,即使日月星辰像螢火蟲一樣掉落到地上,菩薩也不會後悔,直到證得無上正等正覺;大王,即使虛空像布一樣捲起來,菩薩也不會後悔,直到證得無上正等正覺。為什麼呢?因為他已經斷除了一切束縛。」 「尊者龍軍,世間有多少種束縛呢?」 「大王,世間有十種束縛,眾生被這些束縛所束縛,無法解脫,即使解脫了也會再次被束縛。哪十種呢?大王,母親是世間的束縛,父親是世間的束縛,妻子是世間的束縛,兒女是世間的束縛,親戚是世間的束縛,朋友是世間的束縛,財富是世間的束縛,名利是世間的束縛,權力是世間的束縛,五欲是世間的束縛,大王,這十種是世間的束縛,眾生被這些束縛所束縛,無法解脫,即使解脫了也會再次被束縛,菩薩已經斬斷、摧毀了這十種束縛,因此,大王,菩薩不會後悔。」
『『Bhante nāgasena, yadi bodhisatto uppanne araticitte devatāya vacanena aparipakke ñāṇe aparipakkāya bodhiyā nekkhammamabhinikkhanto, kiṃ tassa dukkarakārikāya katāya, nanu nāma sabbabhakkhena bhavitabbaṃ ñāṇaparipākaṃ āgamayamānenā』』ti?
『『Dasa kho panime, mahārāja, puggalā lokasmiṃ oññātā avaññātā hīḷitā khīḷitā garahitā paribhūtā acittīkatā. Katame dasa? Itthī, mahārāja, vidhavā lokasmiṃ oññātā avaññātā hīḷitā khīḷitā garahitā paribhūtā acittīkatā. Dubbalo, mahārāja, puggalo…pe… amittañāti, mahārāja, puggalo…pe… mahagghaso, mahārāja, puggalo…pe… agarukulavāsiko, mahārāja, puggalo…pe… pāpamitto, mahārāja, puggalo…pe… dhanahīno, mahārāja, puggalo…pe… ācārahīno, mahārāja, puggalo…pe… kammahīno, mahārāja, puggalo…pe… payogahīno, mahārāja, puggalo lokasmiṃ oññāto avaññāto hīḷito khīḷito garahito paribhūto acittīkato. Ime kho, mahārāja, dasa puggalā lokasmiṃ oññātā avaññātā hīḷitā khīḷitā garahitā paribhūtā acittīkatā. Imāni kho, mahārāja, dasa ṭhānāni anussaramānassa bodhisattassa evaṃ saññā uppajji 『māhaṃ kammahīno assaṃ payogahīno garahito devamanussānaṃ, yaṃnūnāhaṃ kammassāmī assaṃ kammagaru kammādhipateyyo kammasīlo kammadhorayho kammaniketavā appamatto vihareyya』nti, evaṃ kho, mahārāja, bodhisatto ñāṇaṃ paripācento dukkarakārikaṃ akāsī』』ti.
『『Bhante nāgasena, bodhisatto dukkarakārikaṃ karonto evamāha 『na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammaṃ alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyā』ti. Api nu tasmiṃ samaye bodhisattassa maggaṃ ārabbha satisammoso ahosī』』ti?
『『Pañcavīsati kho panime, mahārāja, cittadubbalīkaraṇā dhammā, yehi dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Katame pañcavīsati? Kodho, mahārāja, cittadubbalīkaraṇo dhammo, yena dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya, upanāho…pe… makkho…pe… paḷāso…pe… issā…pe… macchariyaṃ…pe… māyā…pe… sāṭheyyaṃ…pe… thambho…pe… sārambho…pe… māno…pe… atimāno …pe… mado…pe… pamādo…pe… thinamiddhaṃ…pe… tandi [nandī (pī. ka.)] …pe… ālasyaṃ…pe… pāpamittatā…pe… rūpā…pe… saddā…pe… gandhā…pe… rasā…pe… phoṭṭhabbā…pe… khudāpipāsā…pe… arati, mahārāja, cittadubbalīkaraṇo dhammo, yena dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Ime kho, mahārāja, pañcavīsati cittadubbalīkaraṇā dhammā, yehi dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya.
「尊者龍軍,如果菩薩生起了厭離心,又因為天神的言語,在智慧尚未成熟、菩提尚未圓滿時就出家了,那他實行苦行有什麼用呢?難道不應該以各種方式來使智慧成熟嗎?」 「大王,世間有十種人,為人所知,為人所不知,被人輕視,被人戲弄,被人責罵,被人欺凌,被人漠視。哪十種呢?大王,寡婦在世間為人所知,為人所不知,被人輕視,被人戲弄,被人責罵,被人欺凌,被人漠視。大王,弱者……,大王,沒有朋友的人……,大王,貪婪的人……,大王,出身低微的人……,大王,有惡友的人……,大王,貧窮的人……,大王,沒有德行的人……,大王,沒有職業的人……,大王,沒有努力的人,在世間為人所知,為人所不知,被人輕視,被人戲弄,被人責罵,被人欺凌,被人漠視。大王,這十種人在世間為人所知,為人所不知,被人輕視,被人戲弄,被人責罵,被人欺凌,被人漠視。大王,菩薩沒有忘記這十種處境,他心想:『我不要做一個沒有職業、不努力、被人輕視的天人,我要努力工作,成為工作的領導者、工作的主人,要有職業道德,精通職業,擁有職業的居所,勤奮不懈。』大王,菩薩就是這樣,爲了使智慧成熟,才實行了苦行。」 「尊者龍軍,菩薩實行苦行時,這樣想:『我通過這種殘酷的苦行,無法獲得殊勝的、非凡的、聖者的智慧,或許還有其他的成佛之道。』那時,菩薩對於道是否存在疑惑呢?」 「大王,有二十五種使心智衰弱的法,心智被這些法所削弱,就無法正確地專注于斷除煩惱。哪二十五種呢?大王,嗔怒使心智衰弱,心智被嗔怒削弱,就無法正確地專注于斷除煩惱,怨恨……,憍慢……,欺騙……,嫉妒……,吝嗇……,虛偽……,奸詐……,固執……,衝動……,我慢……,增上慢……,放逸……,懈怠……,昏沉睡眠……,掉舉……,懶惰……,交惡友……,色聲香味觸……,飢渴……,厭離,大王,厭離使心智衰弱,心智被厭離削弱,就無法正確地專注于斷除煩惱。大王,這二十五種是使心智衰弱的法,心智被這些法所削弱,就無法正確地專注于斷除煩惱。」
Bodhisattassa kho, mahārāja, khudāpipāsā [khudāpipāsā (sī. pī. ka.)] kāyaṃ pariyādiyiṃsu, kāye pariyādinne cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Satasahassaṃ, mahārāja, kappānaṃ [kappe (ka.)] caturo ca asaṅkhyeyye kappe bodhisatto catunnaṃ yeva ariyasaccānaṃ abhisamayaṃ anvesi tāsu tāsu jātīsu, kiṃ panassa pacchime bhave abhisamayajātiyaṃ maggaṃ ārabbha satisammoso hessati? Api ca, mahārāja, bodhisattassa saññāmattaṃ uppajji 『siyā nu kho añño maggo bodhāyā』ti. Pubbe kho, mahārāja, bodhisatto ekamāsiko samāno pitu sakkassa kammante sītāya jambucchāyāya sirisayane pallaṅkaṃ ābhujitvā nisinno vivicceva kāmehi vicicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsi…pe… catutthaṃ jhānaṃ upasampajja vihāsī』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmi, ñāṇaṃ paripācento bodhisatto dukkarakārikaṃ akāsī』』ti.
Dukkarakārikapañho dutiyo.
- Kusalākusalabalavatarapañho
大王,菩薩被飢渴折磨著身體,身體被折磨后,心智就無**確地專注于斷除煩惱。大王,菩薩經過數百萬劫和四個阿僧祇劫,在生生世世中尋求四聖諦,在他最後一生獲得證悟的道路上,怎麼還會對道產生疑惑呢?而且,大王,菩薩只是閃過一個念頭:『或許還有其他的成佛之道。』大王,從前,菩薩還是一個月大的嬰兒時,在父親舉行犁耕祭典時,他坐在閻浮樹蔭下涼爽的寶座上,遠離欲樂,遠離不善法,有尋有伺,離生喜樂,成就了初禪……乃至成就了第四禪。」 「好極了,尊者龍軍,我完全同意,菩薩爲了使智慧成熟,才實行了苦行。」 Dukkarakārikapañho第二 3. Kusalākusalabalavatarapañho(關於善惡力量的比較的問題)
- 『『Bhante nāgasena, katamaṃ adhimattaṃ balavataraṃ kusalaṃ vā akusalaṃ vā』』ti? 『『Kusalaṃ, mahārāja, adhimattaṃ balavataraṃ, no tathā akusala』nti. 『『Nāhaṃ, bhante nāgasena, taṃ vacanaṃ sampaṭicchāmi 『kusalaṃ adhimattaṃ balavataraṃ, no tathā akusala』nti, dissanti, bhante nāgasena, idha pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino gāmaghātikā panthadūsakā nekatikā vañcanikā, sabbe te tāvatakena pāpena labhanti hatthacchedaṃ pādacchedaṃ hatthapādacchedaṃ kaṇṇacchedaṃ nāsacchedaṃ kaṇṇanāsacchedaṃ bilaṅgathālikaṃ saṅkhamuṇḍikaṃ rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇikaṃ khārāpatacchikaṃ palighaparivattikaṃ palālapīṭhakaṃ tattenapi telena osiñcanaṃ sunakhehipi khādāpanaṃ jīvasūlāropanaṃ asināpi sīsacchedaṃ, keci rattiṃ pāpaṃ katvā rattiṃ yeva vipākaṃ anubhavanti, keci rattiṃ katvā divā yeva anubhavanti, keci divā katvā divā yeva anubhavanti, keci divā katvā rattiṃ yeva anubhavanti, keci dve tayo divase vītivatte anubhavanti, sabbepi te diṭṭheva dhamme vipākaṃ anubhavanti. Atthi pana, bhante nāgasena, koci ekassa vā dvinnaṃ vā tiṇṇaṃ vā catunnaṃ vā pañcannaṃ vā dasannaṃ vā satassa vā sahassassa vā satasahassassa vā saparivāraṃ dānaṃ datvā diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā anubhavitā sīlena vā uposathakammena vā』』ti?
『『Atthi, mahārāja , cattāro purisā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā diṭṭheva dhamme teneva sarīradehena tidasapure samanuppattā』』ti [yasamanupattāti (sī. pī.)]. 『『Ko ca ko ca bhante』』ti? 『『Mandhātā, mahārāja, rājā, nimi rājā, sādhīno rājā, guttilo ca gandhabbo』』ti.
『『Bhante nāgasena, anekehi taṃ bhavasahassehi antaritaṃ, dvinnampetaṃ amhākaṃ [dīpitaṃ, amhākampetaṃ (ka.)] parokkhaṃ, yadi samatthosi vattamānake bhave bhagavato dharamānakāle kathehī』』ti? 『『Vattamānakepi, mahārāja, bhave puṇṇako dāso therassa sāriputtassa bhojanaṃ datvā tadaheva seṭṭhiṭṭhānaṃ ajjhupagato, so etarahi puṇṇako seṭṭhīti paññāyi, gopālamātā devī attano kese vikkiṇitvā laddhehi aṭṭhahi kahāpaṇehi therassa mahākaccāyanassa attaṭṭhamakassa piṇḍapātaṃ datvā tadaheva rañño candapajjotassa [udenassa (sī. pī.)] aggamahesiṭṭhānaṃ pattā. Suppiyā upāsikā aññatarassa gilānabhikkhuno attano ūrumaṃsena paṭicchādanīyaṃ datvā dutiyadivase yeva rūḷhavaṇā sañchavī [sacchavī (sī. pī.)] arogā jātā. Mallikā devī bhagavato ābhidosikaṃ kummāsapiṇḍaṃ datvā tadaheva rañño kosalassa aggamahesī jātā. Sumano mālākāro aṭṭhahi sumanapupphamuṭṭhīhi bhagavantaṃ pūjetvā taṃ divasaṃ yeva mahāsampattiṃ patto. Ekasāṭako brāhmaṇo uttarasāṭakena bhagavantaṃ pūjetvā taṃ divasaṃ yeva sabbaṭṭhakaṃ labhi, sabbepete, mahārāja, diṭṭhadhammikaṃ bhogañca yasañca anubhaviṃsū』』ti.
「尊者龍軍,善與惡,哪個力量更強大?」 「大王,善的力量更強大,惡的力量不如善。」 「尊者龍軍,我不同意『善的力量更強大,惡的力量不如善』的說法。尊者龍軍,在這裡,可以看到殺生者、偷盜者、邪淫者、說謊者、殺人犯、攔路搶劫者、盜賊、騙子,所有這些作惡者,因為罪行而遭受斷手、斷腳、斷手斷腳、斷耳、割鼻、斷耳割鼻、剝皮抽筋、砍頭、臉上刺字、戴枷示眾、點天燈、穿耳掛燈、戴刺項圈、穿鎖鏈服、戴腳鐐、被綁在柱子上、用銅錢打、用棍棒打、用火燒、用同樣的油澆、被狗咬、被活活釘在木樁上、被用刀砍頭,有些人晚上作惡,晚上就遭受報應,有些人晚上作惡,白天就遭受報應,有些人白天作惡,白天就遭受報應,有些人白天作惡,晚上就遭受報應,有些人過兩三天就遭受報應,所有這些人都在現世就遭受了報應。尊者龍軍,有沒有人佈施一人、兩人、三人、四人、五人、十人、一百人、一千人、十萬人及其隨從,在現世就獲得了財富、名聲或快樂,或者因為持戒、參加布薩而獲得福報呢?」 「大王,有四個人,他們佈施、持戒、參加布薩,在現世,憑藉同樣的身體,就轉生到了忉利天。」 「尊者,是哪四個人呢?」 「大王,是曼陀多王、尼彌王、善見王和朅提羅乾闥婆。」 「尊者龍軍,這都是幾千劫以前的事了,對我們來說是不可知的,如果你能說說佛陀在世時發生的事,(那就好了)。」 「大王,在現世,奴隸富樓那供養長老舍利弗食物,當天就成爲了富翁,現在被稱為富樓那富翁;牧牛女的母親賣掉自己的頭髮,用換來的八個銅錢供養長老大迦旃延尊者一份食物,當天就成爲了國王月燈的王妃;女居士善施給一位生病的比丘用自己大腿上的肉做的肉乾,第二天就痊癒了,面板光滑細膩,沒有疤痕;末利王后供養佛陀凝乳丸,當天就成爲了憍薩羅國王的王妃;花匠蘇摩那用八捧蘇摩那花供養佛陀,當天就獲得了巨大的財富;穿一件衣服的婆羅門用一件上衣供養佛陀,當天就擁有了一切,大王,所有這些人都在現世就獲得了財富和名聲。」
『『Bhante nāgasena, vicinitvā pariyesitvā cha jane yeva addasāsī』』ti. 『『Āma, mahārājā』』ti. 『『Tena hi, bhante nāgasena, akusalaṃ yeva adhimattaṃ balavataraṃ, no tathā kusalaṃ. Ahañhi, bhante nāgasena, ekadivasaṃ yeva dasapi purise passāmi pāpassa kammassa vipākena sūlesu āropente, vīsampi tiṃsampi cattālīsampi paññāsampi purisasatampi purisasahassampi passāmi pāpassa kammassa vipākena sūlesu āropente. Nandakulassa, bhante nāgasena, bhaddasālo nāma senāpatiputto ahosi. Tena ca raññā candaguttena saṅgāmo samupabyūḷho ahosi. Tasmiṃ kho pana, bhante nāgasena, saṅgāme ubhato balakāye asītikabandharūpāni ahesuṃ, ekasmiṃ kira sīsakabandhe paripāte [paripuṇṇe (sabbattha)] ekaṃ kabandharūpaṃ uṭṭhahati, sabbepete pāpasseva kammassa vipākena anayabyasanaṃ āpannā. Imināpi, bhante nāgasena, kāraṇena bhaṇāmi akusalaṃ yeva adhimattaṃ balavataraṃ, no tathā kusala』』nti.
『『Suyyati, bhante nāgasena, imasmiṃ buddhasāsane kosalena raññā asadisadānaṃ dinna』』nti? 『『Āma, mahārāja, suyyatī』』ti. 『『Api nu kho, bhante nāgasena, kosalarājā taṃ asadisaṃ dānaṃ datvā tatonidānaṃ kañci diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā paṭilabhī』』ti [paṭilabhatīti (ka.)]? 『『Na hi, mahārājā』』ti. 『『Yadi, bhante nāgasena, kosalarājā evarūpaṃ anuttaraṃ dānaṃ datvāpi na labhi [na labhati (ka.)] tatonidānaṃ kañci diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā, tena hi, bhante nāgasena, akusalaṃ yeva adhimattaṃ balavataraṃ, no tathā kusala』』nti.
『『Parittattā, mahārāja, akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamati, upamāyapi, mahārāja, etaṃ upaparikkhitabbaṃ. Yathā, mahārāja, aparante janapade kumudabhaṇḍikā nāma dhaññajāti māsalūnā [māsapūrā (ka.)] antogehagatā hoti, sālayo chappañcamāsehi pariṇamanti , kiṃ panettha, mahārāja, antaraṃ ko viseso kumudabhaṇḍikāya ca sālīnañcā』』ti? 『『Parittattā, bhante, kumudabhaṇḍikāya, vipulattā ca sālīnaṃ. Sālayo, bhante nāgasena, rājārahā rājabhojanaṃ, kumudabhaṇḍikā dāsakammakarānaṃ bhojana』』nti. 『『Evameva kho, mahārāja, parittattā akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamatī』』ti.
『『Yaṃ tattha, bhante nāgasena, khippaṃ pariṇamati, taṃ nāma loke adhimattaṃ balavataraṃ, tasmā akusalaṃ balavataraṃ, no tathā kusalaṃ. Yathā nāma, bhante nāgasena, yo koci yodho mahatimahāyuddhaṃ pavisitvā paṭisattuṃ upakacchake gahetvā ākaḍḍhitvā khippataraṃ sāmino upaneyya, so yodho loke samattho sūro nāma. Yo ca bhisakko khippaṃ sallaṃ uddharati rogamapaneti, so bhisakko cheko nāma. Yo gaṇako sīghasīghaṃ gaṇetvā khippaṃ dassayati, so gaṇako cheko nāma. Yo mallo khippaṃ paṭimallaṃ ukkhipitvā uttānakaṃ pāteti, so mallo samattho sūro nāma. Evameva kho, bhante nāgasena, yaṃ khippaṃ pariṇamati kusalaṃ vā akusalaṃ vā, taṃ loke adhimattaṃ balavatara』』nti.
「尊者龍軍,你特意挑選了六個人作為例子。」 「是的,大王。」 「那麼,尊者龍軍,惡的力量更強大,善的力量不如惡。尊者龍軍,我一天就看到十個人因為惡業的果報而被釘在木樁上,我還看到二十人、三十人、四十四人、五十人、一百人、一千人因為惡業的果報而被釘在木樁上。尊者龍軍,難陀王朝有一位將軍的兒子,名叫婆陀沙羅,他與旃陀笈多王發生了戰爭。尊者龍軍,在那場戰爭中,雙方軍隊各有八十萬士兵,據說,每砍下一個頭,就會出現一個無頭鬼,所有這些人都是因為惡業的果報而遭受了這種不幸。尊者龍軍,因為這個原因,我才說惡的力量更強大,善的力量不如惡。」 「尊者龍軍,聽說在這個佛法中,憍薩羅王曾經佈施過無與倫比的佈施。」 「是的,大王,我聽說了。」 「尊者龍軍,憍薩羅王佈施瞭如此殊勝的佈施之後,有沒有在現世獲得財富、名聲或快樂呢?」 「沒有,大王。」 「尊者龍軍,如果憍薩羅王佈施瞭如此殊勝的佈施之後,也沒有在現世獲得財富、名聲或快樂,那麼,尊者龍軍,惡的力量更強大,善的力量不如惡。」 「大王,因為惡的力量小,所以它很快成熟,因為善的力量大,所以它需要很長時間才能成熟,大王,也可以用比喻來說明這一點。大王,邊遠地區有一種名為稻穀的植物,播種一個月后就成熟了,在室內種植,六個月后就成熟了,大王,稻穀和水稻之間有什麼區別和不同呢?」 「尊者,稻穀的力量小,水稻的力量大。尊者龍軍,水稻是給國王吃的,是國王的食物,而稻穀是給奴隸和僕人吃的。」 「同樣地,大王,因為惡的力量小,所以它很快成熟,因為善的力量大,所以它需要很長時間才能成熟。」 「尊者龍軍,世間認為,快速成熟的東西力量更強大,因此,惡的力量更強大,善的力量不如惡。尊者龍軍,例如,一位戰士參加一場大戰,抓住敵人,把他打倒,迅速帶到指揮官面前,這位戰士在世間被認為是能幹的、勇敢的。一位醫生能迅速取出箭頭,治好疾病,這位醫生被認為是高明的。一位數學家能迅速計算,迅速給出答案,這位數學家被認為是高明的。一位摔跤手能迅速把對手摔倒在地,這位摔跤手被認為是能幹的、勇敢的。同樣地,尊者龍軍,善或惡,哪個快速成熟,哪個在世間就被認為是力量更強大的。」
『『Ubhayampi taṃ, mahārāja, kammaṃ samparāyavedanīyameva, api ca kho akusalaṃ sāvajjatāya khaṇena diṭṭhadhammavedanīyaṃ hoti, pubbakehi, mahārāja, khattiyehi ṭhapito eso niyamo 『yo pāṇaṃ hanati, so daṇḍāraho…pe… yo adinnaṃ ādiyati…pe… yo paradāraṃ gacchati…pe… yo musā bhaṇati…pe… yo gāmaṃ ghāteti…pe… yo panthaṃ dūseti…pe… yo nikatiṃ karoti…pe… yo vañcanaṃ karoti, so daṇḍāraho vadhitabbo chettabbo bhettabbo hantabbo』ti. Taṃ te upādāya vicinitvā vicinitvā daṇḍenti vadhenti chindanti bhindanti hananti ca, api nu, mahārāja, atthi kehici ṭhapito niyamo 『yo dānaṃ vā deti, sīlaṃ vā rakkhati, uposathakammaṃ vā karoti, tassa dhanaṃ vā yasaṃ vā dātabba』nti; api nu taṃ vicinitvā vicinitvā dhanaṃ vā yasaṃ vā denti, corassa katakammassa vadhabandhanaṃ viyā』』ti? 『『Na hi, bhante』』ti. 『『Yadi, mahārāja, dāyakānaṃ vicinitvā vicinitvā dhanaṃ vā yasaṃ vā dadeyyuṃ, kusalampi diṭṭhadhammavedanīyaṃ bhaveyya, yasmā ca kho, mahārāja, dāyake na vicinanti 『dhanaṃ vā yasaṃ vā dassāmā』ti, tasmā kusalaṃ na diṭṭhadhammavedanīyaṃ. Iminā, mahārāja, kāraṇena akusalaṃ diṭṭhadhammavedanīyaṃ, samparāyeva so adhimattaṃ balavataraṃ vedanaṃ vedayatī』』ti. 『『Sādhu, bhante nāgasena, tavādisena buddhimantena vinā neso pañho sunibbeṭhiyo, lokikaṃ, bhante nāgasena, lokuttarena viññāpita』』nti.
Kusalākusalabalavatarapañho tatiyo.
- Pubbapetādisapañho
「大王,這兩種行為都會帶來未來的果報,但是,由於惡行應該受到懲罰,它在現世就會帶來果報。大王,以前的國王們制定了這樣的規則:『殺生者應該受到懲罰……,偷盜者應該受到懲罰……,邪淫者應該受到懲罰……,說謊者應該受到懲罰……,殺人犯應該受到懲罰……,攔路搶劫者應該受到懲罰……,盜賊應該受到懲罰……,騙子應該受到懲罰,應該受到懲罰、處死、肢解、殺害。』他們根據這些規則,選擇、挑選(罪犯),懲罰他們,處死他們,肢解他們,殺害他們。大王,有沒有制定這樣的規則:『佈施的人、持戒的人、參加布薩的人,應該給予財富或名聲。』他們是否也選擇、挑選(這些人),給予他們財富或名聲,就像對待小偷的懲罰一樣呢?」 「沒有,尊者。」 「大王,如果他們選擇、挑選佈施的人,給予他們財富或名聲,那麼善行也會在現世帶來果報。大王,正因為他們沒有選擇佈施的人,說:『我們要給予他財富或名聲』,所以善行沒有在現世帶來果報。大王,因為這個原因,惡行在現世帶來果報,將來它也會帶來更強大的果報。」 「好極了,尊者龍軍,如果不是像你這樣有智慧的人,這個問題就無法得到圓滿的解答,尊者龍軍,你用出世間的智慧解釋了世間的道理。」 Kusalākusalabalavatarapañho 第三 4. Pubbapetādisapañho(關於前世今生的問題)
- 『『Bhante nāgasena, ime dāyakā dānaṃ datvā pubbapetānaṃ ādisanti [uddisanti (ka. sī.)] 『idaṃ tesaṃ pāpuṇātū』ti, api nu te kiñci tatonidānaṃ vipākaṃ paṭilabhantī』』ti? 『『Keci, mahārāja, paṭilabhanti, keci nappaṭilabhantī』』ti. 『『Ke, bhante, paṭilabhanti, ke nappaṭilabhantī』』ti? 『『Nirayūpapannā, mahārāja, nappaṭilabhanti, saggagatā nappaṭilabhanti, tiracchānayonigatā nappaṭilabhanti, catunnaṃ petānaṃ tayo petā nappaṭilabhanti vantāsikā khuppipāsino nijjhāmataṇhikā, labhanti petā paradattūpajīvino, tepi saramānā yeva labhantī』』ti.
『『Tena hi, bhante nāgasena, dāyakānaṃ dānaṃ visositaṃ [visotaṃ (sī. pī.)] hoti aphalaṃ, yesaṃ uddissa kataṃ yadi te nappaṭilabhantī』』ti? 『『Na hi taṃ, mahārāja, dānaṃ aphalaṃ hoti avipākaṃ, dāyakā yeva tassa phalaṃ anubhavantī』』ti. 『『Tena hi, bhante nāgasena, kāraṇena maṃ saññāpehī』』ti. 『『Idha, mahārāja, keci manussā macchamaṃsasurābhattakhajjakāni paṭiyādetvā ñātikulaṃ gacchanti, yadi te ñātakā taṃ upāyanaṃ na sampaṭiccheyyuṃ, api nu taṃ upāyanaṃ visositaṃ gaccheyya vinasseyya vā』』ti? 『『Na hi, bhante, sāmikānaṃ yeva taṃ hotī』』ti. 『『Evameva kho, mahārāja, dāyakā yeva tassa phalaṃ anubhavanti. Yathā pana , mahārāja, puriso gabbhaṃ paviṭṭho asati purato nikkhamanamukhe kena nikkhameyyā』』ti. 『『Paviṭṭheneva bhante』』ti. 『『Evameva kho, mahārāja, dāyakā yeva tassa phalaṃ anubhavantī』』ti. 『『Hotu, bhante nāgasena, evametaṃ tathā sampaṭicchāmi, dāyakā yeva tassa phalaṃ anubhavanti, na mayaṃ taṃ kāraṇaṃ vilomemāti.
『『Bhante nāgasena, yadi imesaṃ dāyakānaṃ dinnadānaṃ pubbapetānaṃ pāpuṇāti, te ca tassa vipākaṃ anubhavanti. Tena hi yo pāṇātipātī luddo lohitapāṇī paduṭṭhamanasaṅkappo manusse ghātetvā dāruṇaṃ kammaṃ katvā pubbapetānaṃ ādiseyya 『imassa me kammassa vipāko pubbapetānaṃ pāpuṇātū』ti, api nu tassa vipāko pubbapetānaṃ pāpuṇātī』』ti? 『『Na hi, mahārājā』』ti.
『『Bhante nāgasena, ko tattha hetu kiṃ kāraṇaṃ, yena kusalaṃ pāpuṇāti akusalaṃ na pāpuṇātī』』ti? 『『Neso, mahārāja, pañho pucchitabbo, mā ca tvaṃ, mahārāja, 『visajjako atthī』ti apucchitabbaṃ pucchi, 『kissa ākāso nirālambo, kissa gaṅgā uddhammukhā na sandati, kissa ime manussā ca dijā ca dvipadā migā catuppadā』ti tampi maṃ tvaṃ pucchissasī』』ti. 『『Nāhaṃ taṃ, bhante nāgasena, vihesāpekkho pucchāmi, api ca nibbāhanatthāya [nibbānatthāya (ka.)] sandehassa pucchāmi, bahū manussā loke vāmagāmino [pāpagāhino (syā.)] vicakkhukā, 『kinti te otāraṃ na labheyyu』nti evāhaṃ taṃ pucchāmī』』ti. 『『Na sakkā, mahārāja, saha akatena ananumatena saha pāpaṃ kammaṃ saṃvibhajituṃ.
- Pubbapetādisapañho(關於前世今生的問題) 「尊者龍軍,這些佈施者佈施之後,會對他們的祖先說:『愿這佈施的功德迴向給他們。』他們(祖先)真的能因此獲得什麼果報嗎?」 「大王,有些人能獲得,有些人不能獲得。」 「尊者,哪些人能獲得,哪些人不能獲得呢?」 「大王,墮入地獄的不能獲得,升到天界的不能獲得,投生為畜生的不能獲得,四種鬼道中的三種——食嘔吐物鬼、餓鬼、食糞便鬼——不能獲得,只有傍生鬼能獲得,他們也只能在四處遊蕩時獲得。」 「那麼,尊者龍軍,佈施者的佈施就白費了,沒有成果了,如果他們迴向的對象沒有獲得(果報)的話。」 「大王,佈施並非沒有成果,沒有果報,佈施者自己會獲得果報。」 「那麼,尊者龍軍,請你用比喻解釋給我聽。」 「大王,有些人買了魚、肉、酒、食物帶給親戚朋友,如果這些親戚朋友不接受這些禮物,這些禮物會消失或損毀嗎?」 「不會的,尊者,這些禮物還是屬於送禮的人的。」 「同樣地,大王,佈施者自己會獲得果報。大王,就像一個人進入房間,如果沒有出口,他怎麼出來呢?」 「只能從入口出來,尊者。」 「同樣地,大王,佈施者自己會獲得果報。」 「好吧,尊者龍軍,我同意這種說法,佈施者自己會獲得果報,我們不反對這個道理。 「尊者龍軍,如果這些佈施者的佈施能迴向給他們的祖先,他們(祖先)也能獲得果報。那麼,一個殺生者,手染鮮血,心懷惡意,殺了人,做了惡行,然後對他的祖先說:『愿我這種行為的果報迴向給我的祖先』,他的果報會迴向給他的祖先嗎?」 「不會的,大王。」 「尊者龍軍,這是什麼原因呢?為什麼善的果報能夠迴向,惡的果報不能迴向呢?」 「大王,這個問題不應該問,大王,你不要問不該問的問題,你還會問我:『天空為什麼沒有支撐?恒河為什麼向上流而不停止?為什麼會有這些人、這些鳥類、這些兩足動物、這些四足動物?』」 「尊者龍軍,我不是爲了刁難你才問這個問題,而是爲了消除我的疑惑才問的。世間有許多人誤入歧途,邪見很深,我想知道他們為什麼不能獲得解脫,所以我才問這個問題。」 「大王,不能把沒有做的、沒有認可的惡行與(已做的)惡行混在一起。
『『Yathā, mahārāja, manussā udakanibbāhanena udakaṃ suvidūrampi haranti, api nu, mahārāja, sakkā ghanamahāselapabbato [pabbatato (ka.)] nibbāhanena yathicchitaṃ haritu』』nti? 『『Na hi, bhante』』ti. 『『Evameva kho, mahārāja, sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ. Yathā vā pana, mahārāja, sakkā telena padīpo jāletuṃ, api nu, mahārāja, sakkā udakena padīpo jāletu』』nti? 『『Na hi, bhante』』ti. 『『Evameva kho, mahārāja, sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ. Yathā vā pana, mahārāja, kassakā taḷākato udakaṃ nīharitvā dhaññaṃ paripācenti, api nu kho, mahārāja, sakkā mahāsamuddato udakaṃ nīharitvā dhaññaṃ paripācetu』』nti? 『『Na hi, bhante』』ti. 『『Evameva kho, mahārāja, sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajitu』』nti.
『『Bhante nāgasena, kena kāraṇena sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ. Kāraṇena maṃ saññāpehi, nāhaṃ andho anāloko sutvā vedissāmī』』ti. 『『Akusalaṃ, mahārāja, thokaṃ, kusalaṃ bahukaṃ, thokattā akusalaṃ kattāraṃ yeva pariyādiyati, bahukattā kusalaṃ sadevakaṃ lokaṃ ajjhottharatī』』ti. 『『Opammaṃ karohī』』ti.
『『Yathā, mahārāja, parittaṃ ekaṃ udakabindu pathaviyaṃ nipateyya, api nu kho taṃ, mahārāja, udakabindu dasapi dvādasapi yojanāni ajjhotthareyyā』』ti? 『『Na hi, bhante, yattha taṃ udakabindu nipatitaṃ, tattheva pariyādiyatī』』ti. 『『Kena kāraṇena, mahārājā』』ti? 『『Parittattā, bhante, udakabindussā』』ti. 『『Evameva kho, mahārāja, parittaṃ akusalaṃ parittattā kattāraṃ yeva pariyādiyati, na sakkā saṃvibhajituṃ.
『『Yathā vā pana, mahārāja, mahatimahāmegho abhivasseyya tappayanto dharaṇitalaṃ, api nu kho so, mahārāja, mahāmegho samantato otthareyyā』』ti. 『『Āma, bhante, pūrayitvā so mahāmegho sobbhasara saritasākhākandarapadaradahataḷāka [mātikātaḷāka (ka.)] udapānapokkharaṇiyo dasapi dvādasapi yojanāni ajjhotthareyyā』』ti. 『『Kena kāraṇena, mahārājā』』ti? 『『Mahantattā, bhante, meghassā』』ti. 『『Evameva kho, mahārāja, kusalaṃ bahukaṃ, bahukattā sakkā devamanussehipi saṃvibhajitu』』nti.
『『Bhante nāgasena, kena kāraṇena akusalaṃ thokaṃ kusalaṃ bahutara』』nti? 『『Idha, mahārāja, yo koci dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, so haṭṭho pahaṭṭho hasito pamudito pasannamānaso vedajāto hoti, tassa aparāparaṃ pīti uppajjati, pītimanassa bhiyyo bhiyyo kusalaṃ pavaḍḍhati.
『『Yathā, mahārāja, udapāne bahusalilasampuṇṇe ekena desena udakaṃ paviseyya, ekena nikkhameyya, nikkhamantepi aparāparaṃ uppajjati, na sakkā hoti khayaṃ pāpetuṃ. Evameva kho , mahārāja, kusalaṃ bhiyyo bhiyyo pavaḍḍhati. Vassasatepi ce, mahārāja, puriso kataṃ kusalaṃ āvajjeyya, āvajjite āvajjite bhiyyo bhiyyo kusalaṃ pavaḍḍhati. Tassa taṃ kusalaṃ sakkā hoti yathicchakehi saddhiṃ saṃvibhajituṃ, idamettha, mahārāja, kāraṇaṃ, yena kāraṇena kusalaṃ bahutaraṃ.
「大王,人們用溝渠可以把水輸送到很遠的地方,大王,能用溝渠隨意地運送巨大的巖石嗎?」 「不能,尊者。」 「同樣地,大王,善的果報可以分享,惡的果報不能分享。大王,可以用油點燃燈,大王,可以用水點燃燈嗎?」 「不能,尊者。」 「同樣地,大王,善的果報可以分享,惡的果報不能分享。大王,農民從池塘里取水灌溉莊稼,大王,能從大海里取水灌溉莊稼嗎?」 「不能,尊者。」 「同樣地,大王,善的果報可以分享,惡的果報不能分享。」 「尊者龍軍,為什麼善的果報可以分享,惡的果報不能分享呢?請你解釋給我聽,我不是聾子,也不是瞎子,我聽了就能明白。」 「大王,惡的力量小,善的力量大,因為惡的力量小,所以它只會折磨作惡者自己,因為善的力量大,所以它能普照整個世界,包括天人。」 「請你用比喻來說明。」 「大王,如果一小滴水落在地上,大王,這一小滴水能遍及方圓十到十二由旬嗎?」 「不能,尊者,這一小滴水只會停留在它落下的地方。」 「大王,這是什麼原因呢?」 「尊者,因為水滴太小了。」 「同樣地,大王,因為惡的力量小,所以它只會折磨作惡者自己,不能分享。 「大王,如果下了一場大雨,雨水浸透了大地,大王,這場大雨能四處蔓延嗎?」 「是的,尊者,這場大雨會充滿所有的河流、溪流、山谷、低窪地、池塘、水井、水池,遍及方圓十到十二由旬。」 「大王,這是什麼原因呢?」 「尊者,因為雨水太多了。」 「同樣地,大王,因為善的力量大,所以它可以與天人和人們分享。」 「尊者龍軍,為什麼惡的力量小,善的力量大呢?」 「大王,佈施的人、持戒的人、參加布薩的人,他們歡喜、快樂、面帶笑容、心情愉悅、內心平靜、充滿喜悅,他們的喜悅會越來越大,內心充滿喜悅的人,善行會越來越多。 「大王,就像一個裝滿水的水池,水從一個地方流入,從另一個地方流出,即使流出去了,也會不斷有新的水補充進來,水池裡的水不會枯竭。同樣地,大王,善行會越來越多。大王,即使一個人在一百年裡不斷地消耗他所做的善行,隨著消耗,善行反而會越來越多。他可以隨意地與他人分享他的善行,大王,這就是善的力量大的原因。
『『Akusalaṃ pana, mahārāja, karonto pacchā vippaṭisārī hoti, vippaṭisārino cittaṃ paṭilīyati paṭikuṭati paṭivattati na sampasārīyati socati tappati hāyati khīyati na parivaḍḍhati tattheva pariyādiyati. Yathā, mahārāja, sukkhāya nadiyā mahāpuḷināya unnatāvanatāya kuṭilasaṅkuṭilāya uparito parittaṃ udakaṃ āgacchantaṃ hāyati khīyati na parivaḍḍhati tattheva pariyādiyati. Evameva kho, mahārāja, akusalaṃ karontassa cittaṃ paṭilīyati paṭikuṭati paṭivattati na sampasārīyati socati tappati hāyati khīyati na parivaḍḍhati tattheva pariyādiyati, idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akusalaṃ thoka』』nti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Pubbapetādisapañho catuttho.
- Supinapañho
「大王,作惡的人事後會後悔,後悔的人,內心會憂慮、苦惱、沮喪,不會開朗,他會悲傷、痛苦、嘆息、消沉,(他的惡)不會增長,只會折磨他自己。大王,就像一條幹涸的河流,河床高而多沙,蜿蜒曲折,從上游流下來的一點水,會消逝、乾涸,不會增長,只會停留在那裡。同樣地,大王,作惡的人,內心會憂慮、苦惱、沮喪,不會開朗,他會悲傷、痛苦、嘆息、消沉,(他的惡)不會增長,只會折磨他自己,大王,這就是惡的力量小的原因。」 「好極了,尊者龍軍,我同意這種說法。」 Pubbapetādisapañho 第四 5. Supinapañho(關於夢的問題)
- 『『Bhante nāgasena, imasmiṃ loke naranāriyo supinaṃ passanti kalyāṇampi pāpakampi, diṭṭhapubbampi adiṭṭhapubbampi, katapubbampi akatapubbampi, khemampi sabhayampi, dūrepi santikepi, bahuvidhānipi anekavaṇṇasahassāni dissanti, kiñcetaṃ supinaṃ nāma, ko cetaṃ passatī』』ti? 『『Nimittametaṃ, mahārāja, supinaṃ nāma, yaṃ cittassa āpāta [āpātha (sī. pī.)] mupagacchati. Chayime, mahārāja, supinaṃ passanti, vātiko supinaṃ passati, pittiko supinaṃ passati, semhiko supinaṃ passati, devatūpasaṃhārato supinaṃ passati, samudāciṇṇato supinaṃ passati, pubbanimittato supinaṃ passati, tatra, mahārāja, yaṃ pubbanimittato supinaṃ passati, taṃ yeva saccaṃ, avasesaṃ micchā』』ti.
『『Bhante nāgasena, yo pubbanimittato supinaṃ passati, kiṃ tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, taṃ vā nimittaṃ cittassa āpātamupagacchati, añño vā āgantvā tassa ārocetī』』ti? 『『Na, mahārāja, tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, nāpi añño koci āgantvā tassa āroceti, atha kho taṃ yeva nimittaṃ cittassa āpātamupagacchati. Yathā, mahārāja, ādāso na sayaṃ kuhiñci gantvā chāyaṃ vicināti, nāpi añño koci chāyaṃ ānetvā ādāsaṃ āropeti [āroceti (ka.)], atha kho yato kutoci chāyā āgantvā ādāsassa āpātamupagacchati, evameva kho, mahārāja, na tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, nāpi añño koci āgantvā āroceti, atha kho yato kutoci nimittaṃ āgantvā cittassa āpātamupagacchatī』』ti.
『『Bhante nāgasena, yaṃ taṃ cittaṃ supinaṃ passati, api nu taṃ cittaṃ jānāti 『evaṃ nāma vipāko bhavissati khemaṃ vā bhayaṃ vā』ti? 『『Na hi, mahārāja, taṃ cittaṃ jānāti 『evaṃvipāko bhavissati khemaṃ vā bhayaṃ vā』ti, nimitte pana uppanne aññesaṃ katheti, tato te atthaṃ kathentī』』ti.
『『Iṅgha, bhante nāgasena, kāraṇaṃ me dassehī』』ti. 『『Yathā, mahārāja, sarīre tilakā pīḷakā daddūni uṭṭhahanti lābhāya vā alābhāya vā, yasāya vā ayasāya vā, nindāya vā pasaṃsāya vā, sukhāya vā dukkhāya vā, api nu tā, mahārāja, pīḷakā jānitvā uppajjanti 『imaṃ nāma mayaṃ atthaṃ nipphādessāmā』』』ti? 『『Na hi, bhante, yādise tā okāse pīḷakā sambhavanti, tattha tā pīḷakā disvā nemittakā byākaronti 『evaṃ nāma vipāko bhavissatī』』』ti. 『『Evameva kho, mahārāja, yaṃ taṃ cittaṃ supinaṃ passati, na taṃ cittaṃ jānāti 『evaṃ nāma vipāko bhavissati khemaṃ vā bhayaṃ vā』ti, nimitte pana uppanne aññesaṃ katheti, tato te atthaṃ kathentī』』ti.
『『Bhante nāgasena, yo supinaṃ passati, so niddāyanto, udāhu jāgaranto [jagganto (sī. pī.)] passatī』』ti? 『『Yo so, mahārāja, supinaṃ passati, na so niddāyanto passati, nāpi jāgaranto passati. Api ca okkante middhe asampatte bhavaṅge etthantare supinaṃ passati. Middhasamārūḷhassa, mahārāja, cittaṃ bhavaṅgagataṃ hoti, bhavaṅgagataṃ cittaṃ nappavattati, appavattaṃ cittaṃ sukhadukkhaṃ nappajānāti, appaṭivijānantassa supino na hoti, pavattamāne citte supinaṃ passati.
「尊者龍軍,世間男女都會做夢,夢到吉祥的,夢到不吉祥的,夢到見過的,夢到沒見過的,夢到做過的,夢到沒做過的,夢到安全的,夢到危險的,夢到遠方的,夢到近處的,夢境多種多樣,成千上萬,這所謂的夢究竟是什麼?是誰在做夢呢?」 「大王,夢是一種徵兆,它出現在心中。大王,有六種情況會做夢:體液不調會做夢,風病會做夢,膽汁病會做夢,黏液病會做夢,天神擾亂會做夢,宿業成熟會做夢,前兆會做夢。大王,其中,因為前兆而做的夢是真的,其餘的都是假的。」 「尊者龍軍,如果是由前兆引起的夢,是心自己去尋找那個徵兆,還是徵兆自己出現在心中,抑或是其他人來告訴他呢?」 「大王,既不是心自己去尋找那個徵兆,也不是其他人來告訴他,而是徵兆自己出現在心中。大王,就像影子,人不會自己去某個地方尋找影子,也不是其他人把影子帶到人面前,而是影子從各處來到人面前。同樣地,大王,既不是心自己去尋找那個徵兆,也不是其他人來告訴他,而是徵兆從各處來到心中。」 「尊者龍軍,心在做夢的時候,它知道這個夢的果報是安全還是危險嗎?」 「大王,心不知道這個夢的果報是安全還是危險,而是把夢境告訴別人,然後由別人來解釋夢的意義。」 「尊者龍軍,請你解釋其中的原因。」 「大王,例如,身體上出現胎記、痣、斑點等等,預示著獲得或失去,名聲或恥辱,批評或讚揚,快樂或痛苦,大王,這些痣出現時,它們知道自己預示著什麼意義嗎?」 「不是的,尊者,根據這些痣出現的部位,相士們會解釋說:『這預示著這樣的結果。』」 「同樣地,大王,心在做夢的時候,它不知道這個夢的果報是安全還是危險,而是把夢境告訴別人,然後由別人來解釋夢的意義。」 「尊者龍軍,做夢的人是在睡覺時做夢,還是在清醒時做夢呢?」 「大王,做夢的人既不是在睡覺時做夢,也不是在清醒時做夢,而是在入睡和醒來之間,還沒有完全進入熟睡狀態時做夢。大王,進入熟睡狀態時,心處於潛意識狀態,處於潛意識狀態的心不會運作,不運作的心無法感知快樂和痛苦,沒有感知的人不會做夢,只有在心運作的時候才會做夢。
『『Yathā, mahārāja, timire andhakāre appabhāse suparisuddhepi ādāse chāyā na dissati , evameva kho, mahārāja, middhasamārūḷhe citte bhavaṅgagate tiṭṭhamānepi sarīre cittaṃ appavattaṃ hoti, appavatte citte supinaṃ na passati . Yathā, mahārāja, ādāso, evaṃ sarīraṃ daṭṭhabbaṃ; yathā andhakāro, evaṃ middhaṃ daṭṭhabbaṃ; yathā āloko, evaṃ cittaṃ daṭṭhabbaṃ.
『『Yathā vā pana, mahārāja, mahikotthaṭassa sūriyassa pabhā na dissati santā yeva sūriyarasmi appavattā hoti, appavattāya sūriyarasmiyā āloko na hoti, evameva kho, mahārāja, middhasamārūḷhassa cittaṃ bhavaṅgagataṃ hoti, bhavaṅgagataṃ cittaṃ nappavattati, appavatte citte supinaṃ na passati. Yathā, mahārāja, sūriyo, evaṃ sarīraṃ daṭṭhabbaṃ; yathā mahikottharaṇaṃ, evaṃ middhaṃ daṭṭhabbaṃ; yathā sūriyarasmi, evaṃ cittaṃ daṭṭhabbaṃ.
『『Dvinnaṃ, mahārāja, santepi sarīre cittaṃ appavattaṃ hoti, middhasamārūḷhassa bhavaṅgagatassa santepi sarīre cittaṃ appavattaṃ hoti, nirodhasamāpannassa santepi sarīre cittaṃ appavattaṃ hoti, jāgarantassa, mahārāja, cittaṃ lolaṃ hoti vivaṭaṃ pākaṭaṃ anibaddhaṃ, evarūpassa citte nimittaṃ āpātaṃ na upeti. Yathā, mahārāja, purisaṃ vivaṭaṃ pākaṭaṃ akiriyaṃ arahassaṃ rahassakāmā parivajjenti, evameva kho, mahārāja, jāgarantassa dibbo attho āpātaṃ na upeti, tasmā jāgaranto supinaṃ na passati. Yathā vā pana, mahārāja, bhikkhuṃ bhinnājīvaṃ anācāraṃ pāpamittaṃ dussīlaṃ kusītaṃ hīnavīriyaṃ kusalā bodhipakkhiyā dhammā āpātaṃ na upenti, evameva kho, mahārāja, jāgarantassa dibbo attho āpātaṃ na upeti, tasmā jāgaranto supinaṃ na passatī』』ti.
『『Bhante nāgasena, atthi middhassa ādimajjhapariyosāna』』nti? 『『Āma, mahārāja, atthi middhassa ādimajjhapariyosāna』』nti. 『『Katamaṃ ādi, katamaṃ majjhaṃ, katamaṃ pariyosāna』』nti? 『『Yo, mahārāja, kāyassa onāho pariyonāho dubbalyaṃ mandatā akammaññatā kāyassa, ayaṃ middhassa ādi; yo, mahārāja, kapiniddāpareto vokiṇṇakaṃ jaggati [vokiṇṇataṃ gacchati (nisya)], idaṃ middhassa majjhaṃ; bhavaṅgagati pariyosanaṃ. Majjhūpagato, mahārāja, kapiniddāpareto supinaṃ passati. Yathā, mahārāja, koci yatacārī samāhitacitto ṭhitadhammo acalabuddhi pahīnakotūhalasaddaṃ vanamajjhogāhitvā sukhumaṃ atthaṃ cintayati, na ca so tattha middhaṃ okkamati, so tattha samāhito ekaggacitto sukhumaṃ atthaṃ paṭivijjhati, evameva kho, mahārāja, jāgaro na middhasamāpanno , majjhūpagato kapiniddāpareto supinaṃ passati. Yathā, mahārāja, kotūhalasaddo, evaṃ jāgaraṃ daṭṭhabbaṃ; yathā vivittaṃ vanaṃ, evaṃ kapiniddāpareto daṭṭhabbo ; yathā so kotūhalasaddaṃ ohāya middhaṃ vivajjetvā majjhattabhūto sukhumaṃ atthaṃ paṭivijjhati, evaṃ jāgaro na middhasamāpanno kapiniddāpareto supinaṃ passatī』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Supinapañho pañcamo.
- Akālamaraṇapañho
「大王,在黑暗中,在昏暗的光線下,即使是非常乾淨的鏡子上也看不到影子,同樣地,大王,在熟睡時,心處於潛意識狀態,即使身體存在,心也不運作,心不運作就不會做夢。大王,身體就像鏡子,睡眠就像黑暗,心就像光。 「大王,就像太陽還沒有升起時,看不到它的光芒,雖然陽光存在,但它不運作,不運作的陽光就沒有光亮。同樣地,大王,熟睡時,心處於潛意識狀態,處於潛意識狀態的心不會運作,心不運作就不會做夢。大王,身體就像太陽,睡眠就像地平線,心就像陽光。 「大王,有兩種情況下,即使身體存在,心也不運作:熟睡時,心處於潛意識狀態,即使身體存在,心也不運作;進入滅盡定的人,即使身體存在,心也不運作。大王,清醒時,心散亂、開放、外露、不受控制,這樣的心不會出現徵兆。大王,就像一個暴露、外露、不行動、沒有秘密、想要秘密的人會被人們迴避,同樣地,大王,清醒時,天眼通不會出現,所以清醒時不會做夢。大王,就像破戒的、行為不端的、與惡人交往的、沒有道德的、懶惰的、沒有精進的比丘不會獲得通往菩提的善法,同樣地,大王,清醒時,天眼通不會出現,所以清醒時不會做夢。」 「尊者龍軍,睡眠有開始、中間和結束嗎?」 「是的,大王,睡眠有開始、中間和結束。」 「什麼是開始,什麼是中間,什麼是結束呢?」 「大王,身體的疲倦、睏乏、無力、遲鈍、不活動,這是睡眠的開始;大王,從昏沉入睡到半睡半醒,這是睡眠的中間;進入潛意識狀態是睡眠的結束。大王,在中間階段,在半睡半醒時會做夢。大王,就像一個修行者,內心平靜,精神穩定,意志堅定,斷除了對聲音的執著,進入森林深處,思考微妙的道理,他不會在那裡昏睡,他在那裡內心平靜,精神集中,理解微妙的道理,同樣地,大王,清醒不是熟睡狀態,在中間階段,在半睡半醒時會做夢。大王,嘈雜的聲音就像清醒,寂靜的森林就像半睡半醒,就像他捨棄嘈雜的聲音,遠離昏睡,處於中間狀態,理解微妙的道理,同樣地,清醒不是熟睡狀態,在半睡半醒時會做夢。」 「好極了,尊者龍軍,我同意這種說法。」 Supinapañho 第五 6. Akālamaraṇapañho(關於非時死亡的問題)
- 『『Bhante nāgasena, ye te sattā maranti, sabbe te kāle yeva maranti, udāhu akālepi marantī』』ti? 『『Atthi, mahārāja, kālepi maraṇaṃ, atthi akālepi maraṇa』』nti.
『『Bhante nāgasena, ke kāle maranti, ke akāle marantī』』ti? 『『Diṭṭhapubbā pana, mahārāja, tayā ambarukkhā vā jamburukkhā vā, aññasmā vā pana phalarukkhā phalāni patantāni āmāni ca pakkāni cā』』ti? 『『Āma, bhante』』ti. 『『Yāni tāni, mahārāja, phalāni rukkhato patanti, sabbāni tāni kāle yeva patanti, udāhu akālepī』』ti? 『『Yāni tāni, bhante nāgasena, phalāni paripakkāni vilīnāni patanti, sabbāni tāni kāle patanti. Yāni pana tāni avasesāni phalāni tesu kānici kimividdhāni patanti, kānici laguḷahatāni [sakuṇapahatā (syā.), lakuṭahatāni (sī. pī. ka.)] patanti, kānici vātappahatāni patanti, kānici antopūtikāni hutvā patanti, sabbāni tāni akāle patantī』』ti. 『『Evameva kho, mahārāja, ye te jarāvegahatā maranti, te yeva kāle maranti, avasesā keci kammappaṭibāḷhā maranti, keci gatippaṭibāḷhā maranti, keci kiriyappaṭibāḷhā marantī』』ti.
『『Bhante nāgasena, ye te kammappaṭibāḷhā maranti, yepi te gatippaṭibāḷhā maranti, yepi te kiriyappaṭibāḷhā maranti, yepi te jarāvegappaṭibāḷhā maranti, sabbe te kāle yeva maranti, yopi mātukucchigato marati, so tassa kālo, kāle yeva so marati. Yopi vijātaghare marati, so tassa kālo , sopi kāle yeva marati. Yopi māsiko marati…pe… yopi vassasatiko marati, so tassa kālo, kāle yeva so marati, tena hi, bhante nāgasena, akāle maraṇaṃ nāma na hoti, ye keci maranti, sabbe te kāle yeva marantī』』ti.
『『Sattime , mahārāja, vijjamānepi uttariṃ āyusmiṃ akāle maranti. Katame satta? Jighacchito, mahārāja, bhojanaṃ alabhamāno upahatabbhantaro vijjamānepi uttariṃ āyusmiṃ akāle marati, pipāsito, mahārāja, pānīyaṃ alabhamāno parisukkhahadayo vijjamānepi uttariṃ āyusmiṃ akāle marati, ahinā daṭṭho, mahārāja, visavegābhihato tikicchakaṃ alabhamāno vijjamānepi uttariṃ āyusmiṃ akāle marati, visamāsito, mahārāja, ḍayhantesu aṅgapaccaṅgesu agadaṃ alabhamāno vijjamānepi uttariṃ āyusmiṃ akāle marati, aggigato, mahārāja, jhāyamāno nibbāpanaṃ alabhamāno vijjamānepi uttariṃ āyusmiṃ akāle marati, udakagato, mahārāja, patiṭṭhaṃ alabhamāno vijjamānepi uttariṃ āyusmiṃ akāle marati, sattihato, mahārāja, ābādhiko bhisakkaṃ alabhamāno vijjamānepi uttariṃ āyusmiṃ akāle marati, ime kho, mahārāja, satta vijjamānepi uttariṃ āyusmiṃ akāle maranti. Tatrāpāhaṃ, mahārāja, ekaṃsena vadāmi.
『『Aṭṭhavidhena, mahārāja, sattānaṃ kālaṅkiriyā hoti, vātasamuṭṭhānena pittasamuṭṭhānena semhasamuṭṭhānena sannipātikena utuvipariṇāmena visamaparihārena opakkamikena kammavipākena, mahārāja, sattānaṃ kālaṅkiriyā hoti. Tatra, mahārāja, yadidaṃ kammavipākena kālaṅkiriyā, sā yeva tattha sāmayikā [sāmāyikā (ka.)] kālaṅkiriyā, avasesā asāmayikā kālaṅkiriyāti. Bhavati ca –
『『『Jighacchāya pipāsāya, ahidaṭṭhā [ahidaṭṭho (sī.), ahinā daṭṭho (pī.)] visena ca;
Aggiudakasattīhi, akāle tattha mīyati;
Vātapittena semhena, sannipātenutūhi ca;
Visamopakkamakammehi, akāle tattha mīyatī』ti.
「尊者龍軍,那些死去的人,都是壽終正寢而死,還是也有非時死亡呢?」 「大王,有壽終正寢而死的,也有非時死亡的。」 「尊者龍軍,哪些人是壽終正寢而死,哪些人是非時死亡呢?」 「大王,你以前見過芒果樹、柚子樹或者其他果樹上的果實掉落,有生的也有熟的,對嗎?」 「是的,尊者。」 「大王,那些從樹上掉落的果實,都是成熟后掉落的,還是也有不成熟就掉落的呢?」 「尊者龍軍,那些成熟的、腐爛的果實掉落,都是壽終正寢。其餘的果實,有些因為各種原因掉落,有些被棍棒擊落,有些被風吹落,有些內部腐爛后掉落,這些都是非時掉落。」 「同樣地,大王,那些因為年老體衰而死的人,是壽終正寢而死,其餘的有些人因為業力成熟而死,有些人因為四大不調而死,有些人因為行為不當而死。」 「尊者龍軍,那些因為業力成熟而死的,那些因為四大不調而死的,那些因為行為不當而死的,那些因為年老體衰而死的,都是壽終正寢而死,即使是還在母親肚子里的胎兒死了,這也是他的壽數到了,他是壽終正寢而死。即使是在產房裡死了,這也是他的壽數到了,他也是壽終正寢而死。即使是一個月大的嬰兒死了……即使是一百歲的人死了,這也是他的壽數到了,他也是壽終正寢而死。所以,尊者龍軍,沒有非時死亡這回事,所有死去的人都是壽終正寢而死。」 「大王,即使還有剩餘壽命,也有七種情況屬於非時死亡。哪七種呢?大王,飢餓的人,得不到食物,內心痛苦,即使還有剩餘壽命,也是非時死亡;口渴的人,得不到水,非常難受,即使還有剩餘壽命,也是非時死亡;被火燒傷的人,非常痛苦,得不到治療,即使還有剩餘壽命,也是非時死亡;中毒的人,四肢燃燒,得不到藥物,即使還有剩餘壽命,也是非時死亡;掉進火里的人,正在燃燒,得不到救助,即使還有剩餘壽命,也是非時死亡;掉進水裡的人,找不到支撐,即使還有剩餘壽命,也是非時死亡;被他人傷害的病人,得不到治療,即使還有剩餘壽命,也是非時死亡。大王,這七種情況,即使還有剩餘壽命,也是非時死亡。大王,我在這裡只說了一方面。 「大王,眾生的死亡有八種原因:風病引起的,膽汁病引起的,黏液病引起的,三種體液混合引起的,季節變化引起的,中毒引起的,意外事故引起的,業力成熟引起的。大王,眾生的死亡有這八種原因。大王,其中,因為業力成熟而死的,才是壽終正寢,其餘的都是非時死亡。就像偈子所說的: 「『因飢餓、因口渴,被火燒、被毒害; 因火災、因水災,被外力,非時死; 因風病、因膽病,因黏液,混合病; 因季節,因意外,因業力,非時死。』」
『『Keci , mahārāja, sattā pubbe katena tena tena akusalakammavipākena maranti. Idha, mahārāja, yo pubbe pare jighacchāya māreti, so bahūni vassasatasahassāni jighacchāya paripīḷito chāto parikilanto sukkhamilātahadayo bubhukkhito [sukkhito (sī. pī. ka.)] visukkhito jhāyanto abbhantaraṃ pariḍayhanto jighacchāya yeva marati daharopi majjhimopi mahallakopi, idampi tassa sāmayikamaraṇaṃ.
『『Yo pubbe pare pipāsāya māreti, so bahūni vassasatasahassāni peto hutvā nijjhāmataṇhiko samāno lūkho kiso parisukkhitahadayo pipāsāya yeva marati daharopi majjhimopi mahallakopi, idampi tassa sāmayikamaraṇaṃ.
『『Yo pubbe pare ahinā ḍaṃsāpetvā māreti, so bahūni vassasatasahassāni ajagaramukheneva ajagaramukhaṃ kaṇhasappamukheneva kaṇhasappamukhaṃ parivattitvā tehi khāyitakhāyito ahīhi daṭṭho yeva marati daharopi majjhimopi mahallakopi, idampi tassa sāmayikamaraṇaṃ.
『『Yo pubbe pare visaṃ datvā māreti, so bahūni vassasatasahassāni ḍayhantehi aṅgapaccaṅgehi bhijjamānena sarīrena kuṇapagandhaṃ vāyanto viseneva marati daharopi majjhimopi mahallakopi, idampi tassa sāmayikamaraṇaṃ.
『『Yo pubbe pare agginā māreti, so bahūni vassasatasahassāni aṅgārapabbateneva aṅgārapabbataṃ yamavisayeneva yamavisayaṃ parivattitvā daḍḍhavidaḍḍhagatto agginā yeva marati daharopi majjhimopi malallakopi, idampi tassa sāmayikamaraṇaṃ.
『『Yo pubbe pare udakena māreti, so bahūni vassasatasahassāni hataviluttabhaggadubbalagatto khubbhitacitto [khubhitacitto (sī. pī.)] udakeneva [udake yeva (bahūsu)] marati daharopi majjhimopi mahallakopi, idampi tassa sāmayikamaraṇaṃ.
『『Yo pubbe pare sattiyā māreti, so bahūni vassasatasahassāni chinnabhinnakoṭṭitavikoṭṭito sattimukhasamāhato sattiyā yeva marati daharopi majjhimopi mahallakopi, idampi tassa sāmayikamaraṇaṃ』』.
『『Bhante nāgasena, akāle maraṇaṃ atthīti yaṃ vadeti, iṅgha me tvaṃ tattha kāraṇaṃ atidisāti』』. 『『Yathā, mahārāja, mahatimahāaggikkhandho ādinnatiṇakaṭṭhasākhāpalāso pariyādinnabhakkho upādānasaṅkhayā nibbāyati, so aggi vuccati 『anītiko anupaddavo samaye nibbuto nāmā』ti, evameva kho, mahārāja, yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati 『samaye maraṇamupagato』ti.
『『Yathā vā pana, mahārāja, mahatimahāaggikkhandho ādinnatiṇakaṭṭhasākhāpalāso assa, taṃ apariyādinne yeva tiṇakaṭṭhasākhāpalāse mahatimahāmegho abhippavassitvā nibbāpeyya, api nu kho, mahārāja, mahāaggikkhandho samaye nibbuto nāma hotī』』ti? 『『Na hi, bhante』』ti. 『『Kissa pana so, mahārāja, pacchimo aggikkhandho purimakena aggikkhandhena samasamagatiko nāhosī』』ti? 『『Āgantukena, bhante, meghena paṭipīḷito so aggikkhandho asamaye nibbuto』』ti. Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jighacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegappaṭipīḷito vā akāle marati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthi.
「大王,有些人因為前世所做的惡業而死。大王,例如,前世讓別人捱餓的人,他會經歷許多百萬年遭受飢餓的折磨,憔悴、虛弱、內心痛苦、飢腸轆轆、身體枯瘦、焦躁不安,內心如焚,最終因為飢餓而死,無論他是年輕的、中年的、還是年老的,這都是他的壽終正寢。 前世讓別人口渴的人,他會經歷許多百萬年遭受口渴的折磨,就像餓鬼一樣,憔悴、消瘦、非常痛苦,最終因為口渴而死,無論他是年輕的、中年的、還是年老的,這都是他的壽終正寢。 前世用火燒死別人的人,他會經歷許多百萬年,像蟒蛇一樣反覆被蟒蛇吞噬,像黑蛇一樣反覆被黑蛇吞噬,被這些蛇類反覆吞食,最終被火燒死,無論他是年輕的、中年的、還是年老的,這都是他的壽終正寢。 前世用毒藥毒死別人的人,他會經歷許多百萬年,四肢燃燒,身體潰爛,散發著腐臭的氣味,最終因為中毒而死,無論他是年輕的、中年的、還是年老的,這都是他的壽終正寢。 前世用火燒死別人的人,他會經歷許多百萬年,像燃燒的煤山一樣反覆進入燃燒的煤山,像地獄一樣反覆進入地獄,被烈焰焚燒,最終被火燒死,無論他是年輕的、中年的、還是年老的,這都是他的壽終正寢。 前世用溺水的方式殺死別人的人,他會經歷許多百萬年,身體殘缺不全,虛弱無力,內心恐懼,最終因為溺水而死,無論他是年輕的、中年的、還是年老的,這都是他的壽終正寢。 前世用武器殺死別人的人,他會經歷許多百萬年,身體被砍斷、擊碎、肢解,被武器擊中,最終因為武器而死,無論他是年輕的、中年的、還是年老的,這都是他的壽終正寢。」 「尊者龍軍,你說存在非時死亡,請你解釋其中的原因。」 「大王,例如,一堆熊熊燃燒的大火,它所需要的草、木、樹枝、樹葉等燃料都準備好了,它燃燒殆盡后熄滅了,這火被稱為『沒有意外、沒有障礙,壽終正寢』,同樣地,大王,一個人活了很久,年老體衰,沒有意外、沒有障礙地死去,這被稱為『壽終正寢』。 大王,例如,一堆熊熊燃燒的大火,它所需要的草、木、樹枝、樹葉等燃料都準備好了,可是還沒燒完,一場大雨傾盆而下,把火澆滅了,大王,這堆火算是壽終正寢嗎?」 「不是的,尊者。」 「大王,為什麼後面的火沒有像前面的火一樣壽終正寢呢?」 「尊者,因為突如其來的大雨,這堆火非時熄滅了。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病、膽汁病、黏液病、三種體液混合、季節變化、中毒、意外事故、飢餓、口渴、被蛇咬、中毒、火災、水災、被武器傷害而死。大王,這就是存在非時死亡的原因。」
『『Yathā vā pana, mahārāja, gagane mahatimahāvalāhako uṭṭhahitvā ninnañca thalañca paripūrayanto abhivassati, so vuccati 『megho anītiko anupaddavo vassatī』ti. Evameva kho, mahārāja, yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati 『samaye maraṇamupagato』ti.
『『Yathā vā pana, mahārāja, gagane mahatimahāvalāhako uṭṭhahitvā antarāyeva mahatā vātena abbhatthaṃ gaccheyya, api nu kho so, mahārāja, mahāvalāhako samaye vigato nāma hotī』』ti? 『『Na hi, bhante』』ti. 『『Kissa pana so, mahārāja, pacchimo valāhako purimena valāhakena samasamagatiko nāhosī』』ti? 『『Āgantukena, bhante, vātena paṭipīḷito so valāhako asamayappatto yeva vigato』』ti . 『『Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā…pe… sattivegappaṭipīḷito vā akāle marati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthīti.
『『Yathā vā pana, mahārāja, balavā āsīviso kupito kiñcideva purisaṃ ḍaṃseyya, tassa taṃ visaṃ anītikaṃ anupaddavaṃ maraṇaṃ pāpeyya, taṃ visaṃ vuccati 『anītikamanupaddavaṃ koṭigata』nti. Evameva kho, mahārāja, yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati 『anītiko anupaddavo jīvitakoṭigato sāmayikaṃ maraṇamupagato』ti.
『『Yathā vā pana, mahārāja, balavatā āsīvisena daṭṭhassa antarāyeva āhituṇḍiko agadaṃ datvā avisaṃ kareyya, api nu kho taṃ, mahārāja, visaṃ samaye vigataṃ nāma hotī』』ti? 『『Na hi bhante』』ti. 『『Kissa pana taṃ, mahārāja, pacchimaṃ visaṃ purimakena visena samasamagatikaṃ nāhosī』』ti? 『『Āgantukena, bhante, agadena paṭipīḷitaṃ visaṃ akoṭigataṃ yeva vigata』』nti. 『『Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā…pe… sattivegappaṭipīḷito vā akāle marati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthīti.
『『Yathā vā pana, mahārāja, issāso saraṃ pāteyya, sace so saro yathāgatigamanapathamatthakaṃ gacchati, so saro vuccati 『anītiko anupaddavo yathāgatigamanapathamatthakaṃ gato nāmā』ti. Evameva kho, mahārāja, yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati 『anītiko anupaddavo samaye maraṇamupagato』ti.
『『Yathā vā pana, mahārāja, issāso saraṃ pāteyya, tassa taṃ saraṃ tasmiṃ yeva khaṇe koci gaṇheyya, api nu kho so, mahārāja, saro yathāgatigamanapathamatthakaṃ gato nāma hotī』』ti? 『『Na hi, bhante』』ti. 『『Kissa pana so, mahārāja, pacchimo saro purimakena sarena samasamagatiko nāhosī』』ti? 『『Āgantukena, bhante, gahaṇena tassa sarassa gamanaṃ upacchinna』』nti. 『『Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā…pe… sattivegappaṭipīḷito vā akāle marati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthīti.
「大王,例如,天空烏雲密佈,大雨傾盆而下,遍及高地和低地,這被稱為『這雨雲沒有意外、沒有障礙地下雨』。同樣地,大王,一個人活了很久,年老體衰,沒有意外、沒有障礙地死去,這被稱為『壽終正寢』。 「大王,例如,天空烏雲密佈,可是還沒下雨,就被一陣大風吹散了,大王,這片烏雲算是正常消散嗎?」 「不是的,尊者。」 「大王,為什麼後面的烏雲沒有像前面的烏雲一樣正常消散呢?」 「尊者,因為突如其來的大風,這片烏雲非時消散了。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病……或是因為被武器傷害而死。大王,這就是存在非時死亡的原因。」 「大王,例如,一條毒性很強的毒蛇咬了某人,這個人因為這蛇毒沒有意外、沒有障礙地死了,這蛇毒被稱為『沒有意外、沒有障礙地發揮了它的毒性』。同樣地,大王,一個人活了很久,年老體衰,沒有意外、沒有障礙地死去,這被稱為『沒有意外、沒有障礙地活到了生命的終點,是壽終正寢』。 「大王,例如,被一條毒性很強的毒蛇咬了之後,馬上有人給他服用解毒藥,解除了蛇毒,大王,這蛇毒算是正常失效嗎?」 「不是的,尊者。」 「大王,為什麼後面的蛇毒沒有像前面的蛇毒一樣正常失效呢?」 「尊者,因為突如其來的解毒藥,這蛇毒還沒有發揮其毒性就失效了。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病……或是因為被武器傷害而死。大王,這就是存在非時死亡的原因。」 「大王,例如,弓箭手射出一支箭,如果這支箭按預定的軌跡飛行,這支箭被稱為『沒有意外、沒有障礙地按預定軌跡飛行』。同樣地,大王,一個人活了很久,年老體衰,沒有意外、沒有障礙地死去,這被稱為『沒有意外、沒有障礙,壽終正寢』。 「大王,例如,弓箭手射出一支箭,可是這支箭剛射出去就被某人抓住了,大王,這支箭算是按預定軌跡飛行嗎?」 「不是的,尊者。」 「大王,為什麼後面的箭沒有像前面的箭一樣按預定軌跡飛行呢?」 「尊者,因為突如其來的抓捕,這支箭的飛行被中斷了。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病……或是因為被武器傷害而死。大王,這就是存在非時死亡的原因。」
『『Yathā vā pana, mahārāja, yo koci lohamayaṃ bhājanaṃ ākoṭeyya, tassa ākoṭanena saddo nibbattitvā yathāgatigamanapathamatthakaṃ gacchati, so saddo vuccati 『anītiko anupaddavo yathāgatigamanapathamatthakaṃ gato nāmā』ti. Evameva kho, mahārāja, yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati 『anītiko anupaddavo samaye maraṇamupāgato』ti.
『『Yathā vā pana, mahārāja, yo koci lohamayaṃ bhājanaṃ ākoṭeyya, tassa ākoṭanena saddo nibbatteyya, nibbatte sadde adūragate koci āmaseyya, saha āmasanena saddo nirujjheyya , api nu kho so, mahārāja, saddo yathāgatigamanapathamatthakaṃ gato nāma hotī』』ti? 『『Na hi, bhante』』ti. 『『Kissa pana, mahārāja, pacchimo saddo purimakena saddena samasamagatiko nāhosī』』ti? 『『Āgantukena, bhante, āmasanena so saddo uparato』』ti . 『『Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā…pe… sattivegappaṭipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthīti.
『『Yathā vā pana, mahārāja, khette suvirūḷhaṃ dhaññabījaṃ sammā pavattamānena vassena otatavitataākiṇṇabahuphalaṃ hutvā [uṭṭhitaākiṇṇabahuphalaṃ bhavitvā (syā.)] sassuṭṭhānasamayaṃ pāpuṇāti, taṃ dhaññaṃ vuccati 『anītikamanupaddavaṃ samayasampattaṃ nāma hotī』ti. Evameva kho, mahārāja, yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati, so vuccati 『anītiko anupaddavo samaye maraṇamupagato』ti.
『『Yathā vā pana, mahārāja, khette suvirūḷhaṃ dhaññabījaṃ udakena vikalaṃ mareyya, api nu kho taṃ, mahārāja, dhaññaṃ asamayasampattaṃ nāma hotī』』ti? 『『Na hi, bhante』』ti. 『『Kissa pana taṃ, mahārāja, pacchimaṃ dhaññaṃ purimakena dhaññena samasamagatikaṃ nāhosī』』ti? 『『Āgantukena, bhante, uṇhena paṭipīḷitaṃ taṃ dhaññaṃ mata』』nti. 『『Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā…pe… sattivegappaṭipīḷito vā akāle marati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthīti.
『『Sutapubbaṃ pana tayā, mahārāja, 『sampannataruṇasassaṃ kimayo uṭṭhahitvā samūlaṃ nāsentī』』』ti? 『『Sutapubbañceva taṃ, bhante, amhehi diṭṭhapubbañcā』』ti. 『『Kiṃ nu kho taṃ, mahārāja, sassaṃ kāle naṭṭhaṃ, udāhu akāle naṭṭha』』nti? 『『Akāle, bhante, yadi kho taṃ, bhante, sassaṃ kimayo na khādeyyuṃ, sassuddharaṇasamayaṃ pāpuṇeyyā』』ti. 『『Kiṃ pana, mahārāja, āgantukena upaghātena sassaṃ vinassati, nirupaghātaṃ sassaṃ sassuddharaṇasamayaṃ pāpuṇātī』』ti? 『『Āma, bhante』』ti. 『『Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā…pe… sattivegappaṭipīḷito vā marati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthīti.
「大王,例如,有人敲擊金屬器皿,敲擊產生的聲音會按其軌跡傳播,這聲音被稱為『沒有意外、沒有障礙地按其軌跡傳播』。同樣地,大王,一個人活了很久,年老體衰,沒有意外、沒有障礙地死去,這被稱為『沒有意外、沒有障礙,壽終正寢』。 「大王,例如,有人敲擊金屬器皿,發出聲音,聲音剛發出不遠,就有人摀住了耳朵,聲音立刻消失了,大王,這聲音算是按其軌跡傳播嗎?」 「不是的,尊者。」 「大王,為什麼後面的聲音沒有像前面的聲音一樣按其軌跡傳播呢?」 「尊者,因為突如其來的捂耳朵,這聲音被阻止了。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病……或是因為被武器傷害而死。大王,這就是存在非時死亡的原因。」 「大王,例如,田里茁壯成長的莊稼,在風調雨順的情況下,結出了豐碩的果實,成熟后被收割,這莊稼被稱為『沒有意外、沒有障礙地成熟了』。同樣地,大王,一個人活了很久,年老體衰,沒有意外、沒有障礙地死去,這被稱為『沒有意外、沒有障礙,壽終正寢』。 「大王,例如,田里茁壯成長的莊稼,被洪水淹死了,大王,這莊稼算是正常成熟嗎?」 「不是的,尊者。」 「大王,為什麼後面的莊稼沒有像前面的莊稼一樣正常成熟呢?」 「尊者,因為突如其來的洪水,這莊稼死了。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病……或是因為被武器傷害而死。大王,這就是存在非時死亡的原因。」 「大王,你以前聽說過『生長茂盛的莊稼被蟲子咬壞,連根拔起』嗎?」 「尊者,我以前聽說過,也親眼見過。」 「大王,這莊稼是正常死亡,還是非時死亡呢?」 「尊者,是非時死亡。尊者,如果蟲子沒有咬它,它會正常成熟的。」 「大王,莊稼是因為突如其來的蟲害而死亡,如果沒有蟲害,它會正常成熟嗎?」 「是的,尊者。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病……或是因為被武器傷害而死。大王,這就是存在非時死亡的原因。」
『『Sutapubbaṃ pana tayā, mahārāja, 『sampanne sasse phalabhāranamite mañcaritapatte karakavassaṃ nāma vassajāti nipatitvā vināseti aphalaṃ karotī』ti? 『『Sutapubbañceva taṃ, bhante, amhehi diṭṭhapubbañcā』』ti. 『『Api nu kho taṃ, mahārāja, sassaṃ kāle naṭṭhaṃ, udāhu akāle naṭṭha』』nti? 『『Akāle, bhante, yadi kho taṃ, bhante, sassaṃ karakavassaṃ na vasseyya sassuddharaṇasamayaṃ pāpuṇeyyā』』ti. 『『Kiṃ pana, mahārāja, āgantukena upaghātena sassaṃ vinassati, nirupaghātaṃ sassaṃ sassuddharaṇasamayaṃ pāpuṇātī』』ti? 『『Āma, bhante』』ti. 『『Evameva kho, mahārāja, yo koci akāle marati, so āgantukena rogena paṭipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jighacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegappaṭipīḷito vā akāle marati. Yadi pana āgantukena rogena paṭipīḷito na bhaveyya, samayeva maraṇaṃ pāpuṇeyya. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena akāle maraṇaṃ atthī』』ti.
『『Acchariyaṃ , bhante nāgasena, abbhutaṃ bhante nāgasena, sudassitaṃ kāraṇaṃ, sudassitaṃ opammaṃ akāle maraṇassa paridīpanāya, 『atthi akāle maraṇa』nti uttānīkataṃ pākaṭaṃ kataṃ vibhūtaṃ kataṃ, acittavikkhittakopi, bhante nāgasena, manujo ekamekenapi tāva opammena niṭṭhaṃ gaccheyya 『atthi akāle maraṇa』nti , kiṃ pana manujo sacetano? Paṭhamopammenevāhaṃ, bhante, saññatto 『atthi akāle maraṇa』nti, api ca aparāparaṃ nibbāhanaṃ sotukāmo na sampaṭicchi』』nti.
Akālamaraṇapañho chaṭṭho.
- Cetiyapāṭihāriyapañho
「大王,你以前聽說過『成熟的莊稼,果實纍纍,枝繁葉茂,一種叫做『冰雹』的雨水降下來,摧毀了它,使它顆粒無收』嗎?」 「尊者,我以前聽說過,也親眼見過。」 「大王,這莊稼是正常死亡,還是非時死亡呢?」 「尊者,是非時死亡。尊者,如果冰雹沒有下,它會正常成熟的。」 「大王,莊稼是因為突如其來的災害而死亡,如果沒有災害,它會正常成熟嗎?」 「是的,尊者。」 「同樣地,大王,那些非時死亡的人,是因為突如其來的疾病,或是因為風病、膽汁病、黏液病、三種體液混合、季節變化、中毒、意外事故、飢餓、口渴、被蛇咬、中毒、火災、水災、被武器傷害而死。如果他沒有遭受突如其來的疾病,他就會壽終正寢。大王,這就是存在非時死亡的原因。」 「尊者龍軍,真是不可思議,真是奇特!你很好地闡述了非時死亡的原因,並以精妙的比喻加以說明,清晰地揭示了非時死亡的存在。尊者龍軍,即使是心不在焉的人,僅憑一個比喻就能理解『存在非時死亡』的道理,更何況是專注的人呢?尊者,我從第一個比喻就已經明白了『存在非時死亡』的道理,其他的比喻我不想再聽了。」 Akālamaraṇapañho 第六 7. Cetiyapāṭihāriyapañho(關於佛塔奇蹟的問題)
- 『『Bhante nāgasena, sabbesaṃ parinibbutānaṃ cetiye pāṭihīraṃ hoti, udāhu ekaccānaṃ yeva hotī』』ti? 『『Ekaccānaṃ, mahārāja, hoti, ekaccānaṃ na hotī』』ti. 『『Katamesaṃ, bhante, hoti, katamesaṃ na hotī』』ti? 『『Tiṇṇannaṃ, mahārāja, aññatarassa adhiṭṭhānā parinibbutassa cetiye pāṭihīraṃ hoti. Katamesaṃ tiṇṇannaṃ? Idha, mahārāja, arahā devamanussānaṃ anukampāya tiṭṭhantova adhiṭṭhāti 『evaṃnāma cetiye pāṭihīraṃ hotū』ti, tassa adhiṭṭhānavasena cetiye pāṭihīraṃ hoti, evaṃ arahato adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti.
『『Puna caparaṃ, mahārāja, devatā manussānaṃ anukampāya parinibbutassa cetiye pāṭihīraṃ dassenti 『iminā pāṭihīrena saddhammo niccasampaggahito bhavissati, manussā ca pasannā kusalena abhivaḍḍhissantī』ti, evaṃ devatānaṃ adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti.
『『Puna caparaṃ, mahārāja, itthī vā puriso vā saddho pasanno paṇḍito byatto medhāvī buddhisampanno yoniso cintayitvā gandhaṃ vā mālaṃ vā dussaṃ vā aññataraṃ vā kiñci adhiṭṭhahitvā cetiye ukkhipati 『evaṃnāma hotū』ti, tassapi adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti, evaṃ manussānaṃ adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti.
『『Imesaṃ kho, mahārāja, tiṇṇannaṃ aññatarassa adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti.
『『Yadi, mahārāja, tesaṃ adhiṭṭhānaṃ na hoti, khīṇāsavassapi chaḷabhiññassa cetovasippattassa cetiye pāṭihīraṃ na hoti, asatipi , mahārāja, pāṭihīre caritaṃ disvā suparisuddhaṃ okappetabbaṃ niṭṭhaṃ gantabbaṃ saddahitabbaṃ 『suparinibbuto ayaṃ buddhaputto』』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Cetiyapāṭihāriyapañho sattamo.
- Dhammābhisamayapañho
「尊者龍軍,所有圓寂者的佛塔都有奇蹟嗎?還是隻有一部分有呢?」 「只有一部分有,大王,一部分沒有。」 「哪些有,哪些沒有呢,尊者?」 「大王,三種情況之中任意一種成立,圓寂者的佛塔就會有奇蹟。哪三種呢?大王,有阿羅漢爲了慈悲世間及天人,發願說:『愿這座佛塔出現奇蹟』,由於他的發願,佛塔就會出現奇蹟。這樣,由於阿羅漢的發願,圓寂者的佛塔就會出現奇蹟。 「又,大王,天神爲了慈悲世間及人類,讓圓寂者的佛塔出現奇蹟,心想:『由於這個奇蹟,正法將會被永恒接受,人們也會歡喜,增長善業。』這樣,由於天神們的發願,圓寂者的佛塔就會出現奇蹟。 「又,大王,有善男信女,虔誠、歡喜、智慧、精進、聰明、有覺悟,他們用心思考後,拿著香、花、香水或其他任何東西,發願後放在佛塔上,心想:『愿出現這樣的奇蹟』,由於他們的發願,圓寂者的佛塔也會出現奇蹟。這樣,由於人們的發願,圓寂者的佛塔就會出現奇蹟。 「大王,由於這三種情況之中任意一種成立,圓寂者的佛塔就會出現奇蹟。 「大王,如果沒有這些發願,即使是斷盡煩惱、具六神通、得自在的阿羅漢的佛塔也不會出現奇蹟。大王,即使沒有奇蹟,看到(阿羅漢的)行為,也應當認為他非常清凈,已經證得究竟涅槃,應當相信『這位佛弟子已經證得究竟涅槃』。」 「好極了,尊者龍軍,我同意這種說法。」 Cetiyapāṭihāriyapañho 第七 8. Dhammābhisamayapañho(關於證法的問題)
- 『『Bhante nāgasena, ye te sammā paṭipajjanti, tesaṃ sabbesaṃ yeva dhammābhisamayo hoti, udāhu kassaci na hotī』』ti? 『『Kassaci, mahārāja, hoti, kassaci na hotī』』ti. 『『Kassa bhante hoti, kassa na hotī』』ti? 『『Tiracchānagatassa, mahārāja, suppaṭipannassāpi dhammābhisamayo na hoti, pettivisayūpapannassa…pe… micchādiṭṭhikassa…pe… kuhakassa…pe… mātughātakassa…pe… pitughātakassa…pe… arahantaghātakassa…pe… saṅghabhedakassa…pe… lohituppādakassa…pe… theyyasaṃvāsakassa…pe… titthiyapakkantassa…pe… bhikkhunidūsakassa…pe… terasannaṃ garukāpattīnaṃ aññataraṃ āpajjitvā avuṭṭhitassa…pe… paṇḍakassa…pe… ubhatobyañjanakassa suppaṭipannassāpi dhammābhisamayo na hoti…pe… yopi manussadaharako ūnakasattavassiko, tassa suppaṭipannassāpi dhammābhisamayo na hoti. Imesaṃ kho, mahārāja, soḷasannaṃ puggalānaṃ suppaṭipannānampi dhammābhisamayo na hotī』』ti.
『『Bhante nāgasena, ye te pannarasa puggalā viruddhā yeva, tesaṃ dhammābhisamayo hotu vā mā vā hotu, atha kena kāraṇena manussadaharakassa ūnakasattavassikassa suppaṭipannassāpi dhammābhisamayo na hoti? Ettha tāva pañho bhavati 『nanu nāma daharakassa na rāgo hoti, na doso hoti, na moho hoti, na māno hoti, na micchādiṭṭhi hoti, na arati hoti, na kāmavitakko hoti, amissito kilesehi, so nāma daharako yutto ca patto ca arahati ca cattāri saccāni ekapaṭivedhena paṭivijjhitu』』』nti.
『『Taññevettha , mahārāja, kāraṇaṃ, yenāhaṃ kāraṇena bhaṇāmi 『ūnakasattavassikassa suppaṭipannassāpi dhammābhisamayo na hotī』ti. Yadi, mahārāja, ūnakasattavassiko rajanīye rajjeyya, dussanīye dusseyya, mohanīye muyheyya, madanīye majjeyya, diṭṭhiṃ vijāneyya, ratiñca aratiñca vijāneyya, kusalākusalaṃ vitakkeyya, bhaveyya tassa dhammābhisamayo, api ca, mahārāja, ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, asaṅkhatā nibbānadhātu garukā bhārikā vipulā mahatī. Ūnakasattavassiko, mahārāja, tena dubbalena cittena parittakena mandena avibhūtena na sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ asaṅkhataṃ nibbānadhātuṃ paṭivijjhituṃ.
『『Yathā, mahārāja, sinerupabbatarājā garuko bhāriko vipulo mahanto, api nu kho taṃ, mahārāja, puriso attano pākatikena thāmabalavīriyena sakkuṇeyya sinerupabbatarājānaṃ uddharitu』』nti? 『『Na hi, bhante』』ti. 『『Kena kāraṇena mahārājā』』ti? 『『Dubbalattā, bhante, purisassa, mahantattā sinerupabbatarājassā』』ti. 『『Evameva kho, mahārāja, ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, asaṅkhatā nibbānadhātu garukā bhārikā vipulā mahatī. Ūnakasattavassiko tena dubbalena cittena parittena mandena avibhūtena na sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ asaṅkhataṃ nibbānadhātuṃ paṭivijjhituṃ, tena kāraṇena ūnakasattavassikassa suppaṭipannassāpi dhammābhisamayo na hoti.
「尊者龍軍,那些如理修行的人都會證得聖法嗎?還是有些人不會呢?」 「大王,有些人會,有些人不會。」 「尊者,哪些人會,哪些人不會呢?」 「大王,畜生即使修行良好,也不會證得聖法;餓鬼……邪見者……詐騙者……弒母者……弒父者……殺阿羅漢者……破和合僧者……出佛身血者……與盜賊交往者……皈依外道者……誹謗比丘尼者……犯了波逸提罪而不懺悔者……偷盜者……兩舌者,即使修行良好,也不會證得聖法……不滿七歲的孩童,即使修行良好,也不會證得聖法。大王,這十六種人,即使修行良好,也不會證得聖法。」 「尊者龍軍,前十五種人是惡人,他們是否證得聖法暫且不論,為什麼不滿七歲的孩童即使修行良好,也不會證得聖法呢?對此我有個疑問:『孩童沒有貪慾,沒有嗔恨,沒有愚癡,沒有我慢,沒有邪見,沒有厭惡,沒有貪慾的念頭,沒有被煩惱污染,這樣的孩童已經調伏、已經解脫、已經適合,能夠以一次智慧證得四聖諦。』」 「大王,正因為如此,我才說『不滿七歲的孩童即使修行良好,也不會證得聖法』。大王,如果不滿七歲的孩童能夠對可愛的事產生貪愛,對可憎的事產生嗔恨,對可迷惑的事產生迷惑,對可執著的事產生執著,能夠辨別正見和邪見,能夠辨別喜歡和厭惡,能夠思考善惡的念頭,他就能證得聖法。而且,大王,不滿七歲的孩童,心力弱小、微薄、有限、狹小、細微、遲鈍、不廣闊,而無為涅槃境界深奧、重大、廣闊、廣大。大王,不滿七歲的孩童,以他那弱小、有限、遲鈍、不廣闊的心力,無法證悟深奧、重大、廣闊、廣大的無為涅槃境界。 「大王,須彌山王雄偉、巨大、廣闊、高聳,大王,人能夠憑藉自身的力量搬動須彌山王嗎?」 「不能,尊者。」 「大王,為什麼呢?」 「尊者,因為人的力量弱小,而須彌山王巨大。」 「同樣地,大王,不滿七歲的孩童,心力弱小、微薄、有限、狹小、細微、遲鈍、不廣闊,而無為涅槃境界深奧、重大、廣闊、廣大。不滿七歲的孩童以他那弱小、有限、遲鈍、不廣闊的心力,無法證悟深奧、重大、廣闊、廣大的無為涅槃境界,因此,不滿七歲的孩童即使修行良好,也不會證得聖法。」
『『Yathā vā pana, mahārāja, ayaṃ mahāpathavī dīghā āyatā puthulā vitthatā visālā vitthiṇṇā vipulā mahantā, api nu kho taṃ, mahārāja, mahāpathaviṃ sakkā parittakena udakabindukena temetvā udakacikkhallaṃ kātu』』nti? 『『Na hi, bhante』』ti. 『『Kena kāraṇena, mahārājā』』ti? 『『Parittattā, bhante, udakabindussa, mahantattā mahāpathaviyā』』ti. 『『Evameva kho, mahārāja, ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, asaṅkhatā nibbānadhātu dīghā āyatā puthulā vitthatā visālā vitthiṇṇā vipulā mahantā. Ūnakasattavassiko tena dubbalena cittena parittakena mandena avibhūtena na sakkoti mahatiṃ asaṅkhataṃ nibbānadhātuṃ paṭivijjhituṃ, tena kāraṇena ūnakasattavassikassa suppaṭipannassāpi dhammābhisamayo na hoti.
『『Yathā vā pana, mahārāja, abaladubbalaparittaappathokamandaggi bhaveyya, api nu kho, mahārāja, tāvatakena mandena agginā sakkā sadevake loke andhakāraṃ vidhamitvā ālokaṃ dassetu』』nti? 『『Na hi, bhante』』ti. 『『Kena kāraṇena mahārājā』』ti? 『『Mandattā, bhante, aggissa, lokassa mahantattā』』ti. 『『Evameva kho, mahārāja, ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, mahatā ca avijjandhakārena pihitaṃ. Tasmā dukkaraṃ ñāṇālokaṃ dassayituṃ, tena kāraṇena ūnakasattavassikassa suppaṭipannassāpi dhammābhisamayo na hoti.
『『Yathā vā pana, mahārāja, āturo kiso aṇuparimitakāyo sālakakimi hatthināgaṃ tidhā pabhinnaṃ navāyataṃ tivitthataṃ dasapariṇāhaṃ aṭṭharatanikaṃ sakaṭṭhānamupagataṃ disvā gilituṃ parikaḍḍheyya, api nu kho so, mahārāja, sālakakimi sakkuṇeyya taṃ hatthināgaṃ gilitu』』nti? 『『Na hi, bhante』』ti. 『『Kena kāraṇena, mahārājā』』ti? 『『Parittattā, bhante, sālakakimissa, mahantattā hatthināgassā』』ti. 『『Evameva kho, mahārāja, ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, mahatī asaṅkhatā nibbānadhātu. So tena dubbalena cittena parittakena mandena avibhūtena na sakkoti mahatiṃ asaṅkhataṃ nibbānadhātuṃ paṭivijjhituṃ, tena kāraṇena ūnakasattavassikassa suppaṭipannassāpi dhammābhisamayo na hotī』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Dhammābhisamayapañho aṭṭhamo.
- Ekantasukhanibbānapañho
「大王,這廣袤的大地,長而寬廣,厚而遼闊,寬廣無垠,巨大無比,大王,可以用一小滴水浸濕大地,使它變成泥濘嗎?」 「不能,尊者。」 「大王,為什麼呢?」 「尊者,因為水滴太小,而大地太大了。」 「同樣地,大王,不滿七歲的孩童,心力弱小、微薄、有限、狹小、細微、遲鈍、不廣闊,而無為涅槃境界長而寬廣,厚而遼闊,寬廣無垠,巨大無比。不滿七歲的孩童以他那弱小、有限、遲鈍、不廣闊的心力,無法證悟巨大的無為涅槃境界,因此,不滿七歲的孩童即使修行良好,也不會證得聖法。」 「大王,例如,微弱、無力、細小、少量、微薄的火,大王,用這麼微弱的火能夠驅散世間的黑暗,帶來光明嗎?」 「不能,尊者。」 「大王,為什麼呢?」 「尊者,因為火太微弱了,而世界太大了。」 「同樣地,大王,不滿七歲的孩童,心力弱小、微薄、有限、狹小、細微、遲鈍、不廣闊,而且被巨大的無明黑暗所遮蔽。因此,很難展現智慧的光明,所以不滿七歲的孩童即使修行良好,也不會證得聖法。」 「大王,例如,一個病人,身體瘦弱,看到一頭被砍成三段的大象,長九肘,寬三肘,周長十肘,有十八顆牙齒,已經死了,他想要吞下這頭大象,大王,他能吞下這頭大象嗎?」 「不能,尊者。」 「大王,為什麼呢?」 「尊者,因為人太小了,而大象太大了。」 「同樣地,大王,不滿七歲的孩童,心力弱小、微薄、有限、狹小、細微、遲鈍、不廣闊,而無為涅槃境界廣大無邊。他以那弱小、有限、遲鈍、不廣闊的心力,無法證悟巨大的無為涅槃境界,因此,不滿七歲的孩童即使修行良好,也不會證得聖法。」 「好極了,尊者龍軍,我同意這種說法。」 Dhammābhisamayapañho 第八 9. Ekantasukhanibbānapañho(關於究竟安樂涅槃的問題)
- 『『Bhante nāgasena, kiṃ ekantasukhaṃ nibbānaṃ, udāhu dukkhena missa』』nti? 『『Ekantasukhaṃ, mahārāja, nibbānaṃ, dukkhena amissa』』nti.
『『Na mayaṃ taṃ, bhante nāgasena, vacanaṃ saddahāma 『ekantasukhaṃ nibbāna』nti, evamettha mayaṃ, bhante nāgasena, paccema 『nibbānaṃ dukkhena missa』nti, kāraṇañcettha upalabhāma 『nibbānaṃ dukkhena missa』nti. Katamaṃ ettha kāraṇaṃ ? Ye te, bhante nāgasena, nibbānaṃ pariyesanti, tesaṃ dissati kāyassa ca cittassa ca ātāpo paritāpo ṭhānacaṅkamanisajjāsayanāhārapariggaho middhassa ca uparodho āyatanānañca paṭipīḷanaṃ dhanadhaññapiyañātimittappajahanaṃ. Ye keci loke sukhitā sukhasamappitā, te sabbepi pañcahi kāmaguṇehi āyatane ramenti brūhenti, manāpikamanāpikabahuvidhasubhanimittena rūpena cakkhuṃ ramenti brūhenti, manāpikamanāpikagītavāditabahuvidhasubhanimittena saddena sotaṃ ramenti brūhenti, manāpikamanāpikapupphaphalapattatacamūlasārabahuvidhasubhanimittena gandhena ghānaṃ ramenti brūhenti, manāpikamanāpikakhajjabhojjaleyyapeyyasāyanīyabahuvidhasubhanimittena rasena jivhaṃ ramenti bruhenti, manāpikamanāpikasaṇhasukhumamudumaddavabahuvidhasubhanimittena phassena kāyaṃ ramenti brūhenti, manāpikamanāpikakalyāṇapāpakasubhāsubhabahuvidhavitakkamanasikārena manaṃ ramenti brūhenti. Tumhe taṃ cakkhusotaghānajivhākāyamanobrūhanaṃ hanatha upahanatha, chindatha upacchindatha, rundhatha uparundhatha. Tena kāyopi paritapati, cittampi paritapati, kāye paritatte kāyikadukkhavedanaṃ vediyati, citte paritatte cetasikadukkhavedanaṃ vedayati. Nanu māgaṇḍiyopi [māgandiyopi (sī. pī.)] paribbājako bhagavantaṃ garahamāno evamāha 『bhūnahu [bhūtahacco (pī.), bhūnahacco (ka.)] samaṇo gotamo』ti. Idamettha kāraṇaṃ, yenāhaṃ kāraṇena brūmi 『nibbānaṃ dukkhena missa』』』nti.
「尊者龍軍,涅槃是究竟安樂,還是夾雜著痛苦呢?」 「大王,涅槃是究竟安樂,沒有夾雜痛苦。」 「尊者龍軍,我們不相信『涅槃是究竟安樂』的說法,在此,尊者龍軍,我們堅持認為『涅槃夾雜著痛苦』,因為我們找到了『涅槃夾雜著痛苦』的證據。是什麼證據呢?尊者龍軍,那些追求涅槃的人,他們的身心都感到煎熬和痛苦;他們要放棄行走、站立、坐著、躺臥、飲食等舒適的生活;他們要抑制腹部以上的一切感官享受;他們要忍受感官的折磨;他們要放棄財富、糧食、親人、朋友、家人。世間所有快樂的人,都從五欲(色聲香味觸)中得到快樂和滿足,他們從各種各樣美好的色相中,得到眼根的快樂和滿足;他們從各種各樣美好的歌聲和樂器聲中,得到耳根的快樂和滿足;他們從各種各樣美好的花香、果香、葉香、根香、樹脂香中,得到鼻根的快樂和滿足;他們從各種各樣美味的食品、飲料、藥材中,得到舌根的快樂和滿足;他們從各種各樣舒適柔軟的觸覺中,得到身根的快樂和滿足;他們從各種各樣善惡、好壞的思想中,得到意根的快樂和滿足。你們卻要壓制、抑制、切斷、阻礙、摧毀、破除這些眼耳鼻舌身意的快樂,因此,身體感到痛苦,內心也感到痛苦;身體痛苦時,就會感受到身體的痛苦;內心痛苦時,就會感受到內心的痛苦。裸體苦行者謾罵世尊說:『沙門瞿曇是殺生者』。這就是我認為『涅槃夾雜著痛苦』的理由。」
『『Na hi, mahārāja, nibbānaṃ dukkhena missaṃ, ekantasukhaṃ nibbānaṃ. Yaṃ pana tvaṃ, mahārāja , brūsi 『nibbānaṃ dukkha』nti, netaṃ dukkhaṃ nibbānaṃ nāma, nibbānassa pana sacchikiriyāya pubbabhāgo eso, nibbānapariyesanaṃ etaṃ, ekantasukhaṃ yeva, mahārāja, nibbānaṃ, na dukkhena missaṃ. Ettha kāraṇaṃ vadāmi. Atthi, mahārāja, rājūnaṃ rajjasukhaṃ nāmā』』ti? 『『Āma, bhante, atthi rājūnaṃ rajjasukha』』nti. 『『Api nu kho taṃ, mahārāja, rajjasukhaṃ dukkhena missa』』nti? 『『Na hi, bhante』』ti. 『『Kissa pana te, mahārāja, rājāno paccante kupite tesaṃ paccantanissitānaṃ paṭisedhāya amaccehi pariṇāyakehi bhaṭehi balatthehi parivutā pavāsaṃ gantvā ḍaṃsamakasavātātapapaṭipīḷitā samavisame paridhāvanti, mahāyuddhañca karonti, jīvitasaṃsayañca pāpuṇantī』』ti? 『『Netaṃ, bhante nāgasena, rajjasukhaṃ nāma, rajjasukhassa pariyesanāya pubbabhāgo eso, dukkhena, bhante nāgasena, rājāno rajjaṃ pariyesitvā rajjasukhaṃ anubhavanti, evaṃ, bhante nāgasena, rajjasukhaṃ dukkhena amissaṃ, aññaṃ taṃ rajjasukhaṃ, aññaṃ dukkha』』nti. 『『Evameva kho, mahārāja, ekantasukhaṃ nibbānaṃ, na dukkhena missaṃ. Ye pana taṃ nibbānaṃ pariyesanti, te kāyañca cittañca ātāpetvā ṭhānacaṅkamanisajjāsayanāhāraṃ pariggahetvā middhaṃ uparundhitvā āyatanāni paṭipīḷetvā kāyañca jīvitañca pariccajitvā dukkhena nibbānaṃ pariyesitvā ekantasukhaṃ nibbānaṃ anubhavanti, nihatapaccāmittā viya rājāno rajjasukhaṃ. Evaṃ, mahārāja, ekantasukhaṃ nibbānaṃ, na dukkhena missaṃ, aññaṃ nibbānaṃ, aññaṃ dukkhanti.
『『Aparampi , mahārāja, uttariṃ kāraṇaṃ suṇohi ekantasukhaṃ nibbānaṃ, na dukkhena missaṃ, aññaṃ dukkhaṃ, aññaṃ nibbānanti. Atthi, mahārāja, ācariyānaṃ sippavantānaṃ sippasukhaṃ nāmā』』ti? 『『Āma, bhante, atthi ācariyānaṃ sippavantānaṃ sippasukha』』nti. 『『Api nu kho taṃ, mahārāja, sippasukhaṃ dukkhena missa』』nti? 『『Na hi, bhante』』ti. 『『Kissa pana te, mahārāja, ācariyā [idaṃ padaṃ sī. pī. potthakesu natthi] ācariyānaṃ abhivādanapaccuṭṭhānena udakāharaṇagharasammajjanadantakaṭṭhamukhodakānuppadānena ucchiṭṭhapaṭiggahaṇaucchādananahāpanapādaparikammena sakacittaṃ nikkhipitvā paracittānuvattanena dukkhaseyyāya visamabhojanena kāyaṃ ātāpentī』』ti? 『『Netaṃ, bhante nāgasena, sippasukhaṃ nāma, sippapariyesanāya pubbabhāgo eso, dukkhena, bhante nāgasena, ācariyā sippaṃ pariyesitvā sippasukhaṃ anubhavanti, evaṃ, bhante nāgasena, sippasukhaṃ dukkhena amissaṃ, aññaṃ taṃ sippasukhaṃ, aññaṃ dukkha』』nti. 『『Evameva kho, mahārāja, ekantasukhaṃ nibbānaṃ, na dukkhena missaṃ. Ye pana taṃ nibbānaṃ pariyesanti, te kāyañca cittañca ātāpetvā ṭhānacaṅkamanisajjāsayanāhāraṃ pariggahetvā middhaṃ uparundhitvā āyatanāni paṭipīḷetvā kāyañca jīvitañca pariccajitvā dukkhena nibbānaṃ pariyesitvā ekantasukhaṃ nibbānaṃ anubhavanti, ācariyā viya sippasukhaṃ. Evaṃ, mahārāja, ekantasukhaṃ nibbānaṃ, na dukkhena missaṃ, aññaṃ dukkhaṃ, aññaṃ nibbāna』』nti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Ekantasukhanibbānapañho navamo.
- Nibbānarūpasaṇṭhānapañho
「大王,涅槃並非夾雜著痛苦,涅槃是究竟安樂。大王,你所說的『涅槃是痛苦』,這並非是涅槃本身的痛苦,而是爲了證得涅槃的前期階段,這是追求涅槃的過程。大王,涅槃本身是究竟安樂,不夾雜痛苦。我這就解釋其中的原因。大王,國王有王位帶來的快樂嗎?」 「是的,尊者,國王有王位帶來的快樂。」 「大王,這王位帶來的快樂是夾雜著痛苦的嗎?」 「不是的,尊者。」 「大王,那麼,為什麼國王們憤怒時,爲了鎮壓那些造反作亂的人,他們會帶著大臣、武士、軍隊,離開國都,流亡在外,忍受著塵土、蚊蟲、烈日的折磨,在坎坷不平的路上奔波,發動大戰,甚至面臨生命危險呢?」 「尊者龍軍,這不是王位帶來的快樂,這是爲了獲得王位快樂的前期階段。尊者龍軍,國王們歷經艱辛追求王位,然後才享受到王位帶來的快樂。尊者龍軍,這樣看來,王位帶來的快樂是不夾雜痛苦的,快樂和痛苦是兩回事。」 「同樣地,大王,涅槃是究竟安樂,不夾雜痛苦。追求涅槃的人,他們煎熬身心,克制行走、站立、坐著、躺臥、飲食,抑制睡眠,折磨感官,甚至捨棄身體和生命,歷經艱辛追求涅槃,然後才享受到究竟安樂的涅槃,就像國王們平定叛亂后享受到王位帶來的快樂一樣。大王,這樣看來,涅槃是究竟安樂,不夾雜痛苦,痛苦和涅槃是兩回事。」 「大王,請聽我進一步解釋涅槃是究竟安樂,不夾雜痛苦,痛苦和涅槃是兩回事的道理。大王,技藝精湛的工匠有技藝帶來的快樂嗎?」 「是的,尊者,技藝精湛的工匠有技藝帶來的快樂。」 「大王,這技藝帶來的快樂是夾雜著痛苦的嗎?」 「不是的,尊者。」 「大王,那麼,為什麼工匠們要忍受師傅的責罵、取水、打掃房間、刷牙、漱口、處理垃圾、鋪床疊被、侍奉師長,還要放下自己的想法,揣摩別人的心思,睡不舒服的床,吃粗劣的食物,折磨自己的身體呢?」 「尊者龍軍,這不是技藝帶來的快樂,這是爲了學習技藝的前期階段。尊者龍軍,工匠們歷經艱辛學習技藝,然後才享受到技藝帶來的快樂。尊者龍軍,這樣看來,技藝帶來的快樂是不夾雜痛苦的,快樂和痛苦是兩回事。」 「同樣地,大王,涅槃是究竟安樂,不夾雜痛苦。追求涅槃的人,他們煎熬身心,克制行走、站立、坐著、躺臥、飲食,抑制睡眠,折磨感官,甚至捨棄身體和生命,歷經艱辛追求涅槃,然後才享受到究竟安樂的涅槃,就像工匠們享受到技藝帶來的快樂一樣。大王,這樣看來,涅槃是究竟安樂,不夾雜痛苦,痛苦和涅槃是兩回事。」 「好極了,尊者龍軍,我同意這種說法。」 Ekantasukhanibbānapañho 第九 10. Nibbānarūpasaṇṭhānapañho(關於涅槃相狀的問題)
- 『『Bhante nāgasena, 『nibbānaṃ nibbāna』nti yaṃ vadesi, sakkā pana tassa nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu』』nti? 『『Appaṭibhāgaṃ, mahārāja, nibbānaṃ, na sakkā nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu』』nti. 『『Etampāhaṃ, bhante nāgasena, na sampaṭicchāmi, yaṃ atthidhammassa nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā apaññāpanaṃ, kāraṇena maṃ saññāpehī』』ti. 『『Hotu, mahārāja, kāraṇena taṃ saññāpessāmi. Atthi, mahārāja, mahāsamuddo nāmā』』ti? 『『Āma, bhante, attheso mahāsamuddo』』ti. 『『Sace taṃ, mahārāja, koci evaṃ puccheyya 『kittakaṃ, mahārāja, mahāsamudde udakaṃ, kati pana te sattā, ye mahāsamudde paṭivasantī』ti, evaṃ puṭṭho tvaṃ, mahārāja, kinti tassa byākareyyāsī』』ti? 『『Sace maṃ, bhante, koci evaṃ puccheyya 『kittakaṃ, mahārāja, mahāsamudde udakaṃ, kati pana te sattā, ye mahāsamudde paṭivasantī』ti, tamahaṃ, bhante, evaṃ vadeyyaṃ 『apucchitabbaṃ maṃ tvaṃ ambho purisa pucchasi, nesā pucchā kenaci pucchitabbā, ṭhapanīyo eso pañho. Avibhatto lokakkhāyikehi mahāsamuddo, na sakkā mahāsamudde udakaṃ pariminituṃ sattā vā ye tattha vāsamupagatāti evāhaṃ bhante tassa paṭivacanaṃ dadeyya』』』nti.
『『Kissa pana, tvaṃ mahārāja, atthidhamme mahāsamudde evaṃ paṭivacanaṃ dadeyyāsi, nanu vigaṇetvā [minitvā (ka.)] tassa ācikkhitabbaṃ 『ettakaṃ mahāsamudde udakaṃ, ettakā ca sattā mahāsamudde paṭivasantī』』ti? 『『Na sakkā, bhante, avisayo eso pañho』』ti.
『『Yathā , mahārāja, atthidhamme yeva mahāsamudde na sakkā udakaṃ parigaṇetuṃ [pariminituṃ (ka.)] sattā vā ye tattha vāsamupagatā, evameva kho, mahārāja, atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ, vigaṇeyya, mahārāja, iddhimā cetovasippatto mahāsamudde udakaṃ tatrāsaye ca satte, na tveva so iddhimā cetovasippatto sakkuṇeyya nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ.
「尊者龍軍,你所說的『涅槃就是涅槃』,這涅槃的形狀、相狀、大小、限度,可以用比喻、原因、理由或方法來說明嗎?」 「大王,涅槃是無相的,不能用形狀、相狀、大小、限度、比喻、原因、理由或方法來說明。」 「尊者龍軍,這一點我不認同,存在的涅槃,它的形狀、相狀、大小、限度,應該可以用比喻、原因、理由或方法來說明,請你用理由說服我。」 「好吧,大王,我用理由來說服你。大王,有大海嗎?」 「是的,尊者,有大海。」 「大王,如果有人問你:『大王,大海有多少水?有多少生物生活在大海里?』大王,被這樣問到,你會如何回答他呢?」 「尊者,如果有人問我:『大王,大海有多少水?有多少生物生活在大海里?』我會這樣回答他,尊者:『你問我的這個問題不該問,這個問題誰也不該問,這個問題無法確定。大海被世間認為是無量的,大海的水無法測量,生活在那裡的生物也無法計數。』尊者,我會這樣回答他。」 「大王,為什麼對於真實存在的大海,你要這樣回答呢?難道不應該計算后告訴他:『大海有這麼多水,大海里有這麼多生物』嗎?」 「尊者,這個問題無法回答,這是非境。」 「大王,就像真實存在的大海,它的水和生活在那裡的生物無法計算一樣,大王,真實存在的涅槃,它的形狀、相狀、大小、限度,也無法用比喻、原因、理由或方法來說明。大王,具有神通和自在的阿羅漢可以計算大海的水和生活在那裡的生物,但即使是具有神通和自在的阿羅漢,也無法用形狀、相狀、大小、限度、比喻、原因、理由或方法來說明涅槃。」
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitunti. Atthi, mahārāja, devesu arūpakāyikā nāma devā』』ti. 『『Āma, bhante, suyyati 『atthi devesu arūpakāyikā nāma devā』』』ti. 『『Sakkā pana, mahārāja, tesaṃ arūpakāyikānaṃ devānaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu』』nti? 『『Na hi, bhante』』ti. 『『Tena hi, mahārāja, natthi arūpakāyikā devā』』ti? 『『Atthi, bhante, arūpakāyikā devā, na ca sakkā tesaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu』』nti. 『『Yathā, mahārāja, atthisattānaṃ yeva arūpakāyikānaṃ devānaṃ na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ, evameva kho, mahārāja, atthidhammasseva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitu』』nti.
『『Bhante nāgasena, hotu ekantasukhaṃ nibbānaṃ, na ca sakkā tassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ. Atthi pana, bhante, nibbānassa guṇaṃ aññehi anupaviṭṭhaṃ kiñci opammanidassanamatta』』nti? 『『Sarūpato, mahārāja, natthi, guṇato pana sakkā kiñci opammanidassanamattaṃ upadassayitu』』nti. 『『Sādhu, bhante nāgasena, yathāhaṃ labhāmi nibbānassa guṇatopi ekadesaparidīpanamattaṃ, tathā sīghaṃ brūhi, nibbāpehi me hadayapariḷāhaṃ vinaya sītalamadhuravacanamālutenā』』ti.
『『Padumassa, mahārāja, eko guṇo nibbānaṃ anupaviṭṭho, udakassa dve guṇā, agadassa tayo guṇā, mahāsamuddassa cattāro guṇā, bhojanassa pañca guṇā, ākāsassa dasa guṇā, maṇiratanassa tayo guṇā , lohitacandanassa tayo guṇā, sappimaṇḍassa tayo guṇā, girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā』』ti.
『『Bhante nāgasena, 『padumassa eko guṇo nibbānaṃ anupaviṭṭho』ti yaṃ vadesi, katamo padumassa eko guṇo nibbānaṃ anupaviṭṭho』』ti? 『『Yathā, mahārāja, padumaṃ anupalittaṃ udakena, evameva kho, mahārāja, nibbānaṃ sabbakilesehi anupalittaṃ. Ayaṃ, mahārāja, padumassa eko guṇo nibbānaṃ anupaviṭṭho』』ti.
『『Bhante nāgasena, 『udakassa dve guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame udakassa dve guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, udakaṃ sītalaṃ pariḷāhanibbāpanaṃ, evameva kho, mahārāja, nibbānaṃ sītalaṃ sabbakilesapariḷāhanibbāpanaṃ. Ayaṃ, mahārāja, udakassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, udakaṃ kilantatasitapipāsitaghammābhitattānaṃ janapasupajānaṃ pipāsāvinayanaṃ, evameva kho, mahārāja, nibbānaṃ kāmataṇhābhavataṇhāvibhavataṇhāpipāsāvinayanaṃ. Ayaṃ, mahārāja, udakassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho, mahārāja, udakassa dve guṇā nibbānaṃ anupaviṭṭhā』』ti.
「大王,請再聽我進一步解釋,真實存在的涅槃,它的形狀、相狀、大小、限度,無法用比喻、原因、理由或方法來說明。大王,天界中有無色界天人嗎?」 「是的,尊者,聽說天界中有無色界天人。」 「大王,這些無色界天人的形狀、相狀、大小、限度,可以用比喻、原因、理由或方法來說明嗎?」 「不能,尊者。」 「大王,那麼,沒有無色界天人嗎?」 「尊者,有無色界天人,但是他們的形狀、相狀、大小、限度,無法用比喻、原因、理由或方法來說明。」 「大王,就像真實存在的無色界天人,他們的形狀、相狀、大小、限度,無法用比喻、原因、理由或方法來說明一樣,大王,真實存在的涅槃,它的形狀、相狀、大小、限度,也無法用比喻、原因、理由或方法來說明。」 「尊者龍軍,就算涅槃是究竟安樂,它的形狀、相狀、大小、限度,無法用比喻、原因、理由或方法來說明,那麼,尊者,涅槃的功德,有沒有其他類似的比喻說明呢?」 「大王,就形體而言,沒有,但就功德而言,可以用一些比喻來說明。」 「好極了,尊者龍軍,請你儘快告訴我一些關於涅槃功德的比喻,用你那清涼甘甜的法語,解除我心中的疑惑。」 「大王,蓮花有一個功德與涅槃相似;水有兩個功德;火有三個功德;大海有四個功德;食物有五個功德;虛空有十個功德;寶石有三個功德;紫檀有三個功德;赤銅礦有三個功德;山峰有五個功德與涅槃相似。」 「尊者龍軍,你所說的『蓮花有一個功德與涅槃相似』,蓮花哪個功德與涅槃相似呢?」 「大王,蓮花不被水浸染,同樣地,大王,涅槃也不被一切煩惱浸染。大王,這就是蓮花與涅槃相似的功德。」 「尊者龍軍,你所說的『水有兩個功德與涅槃相似』,水的哪兩個功德與涅槃相似呢?」 「大王,水清涼,能消除熱惱,同樣地,大王,涅槃清涼,能消除一切煩惱的熱惱。大王,這是水與涅槃相似的第一個功德。又,大王,水能解除因飢渴、疲勞而受煎熬的人和牲畜的乾渴,同樣地,大王,涅槃能解除欲渴、有渴、無有渴帶來的痛苦。大王,這是水與涅槃相似的第二個功德。大王,這就是水與涅槃相似的兩個功德。」
『『Bhante nāgasena, 『agadassa tayo guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame agadassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, agado visapīḷitānaṃ sattānaṃ paṭisaraṇaṃ, evameva kho, mahārāja, nibbānaṃ kilesavisapīḷitānaṃ sattānaṃ paṭisaraṇaṃ. Ayaṃ, mahārāja, agadassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, agado rogānaṃ antakaro, evameva kho, mahārāja, nibbānaṃ sabbadukkhānaṃ antakaraṃ. Ayaṃ, mahārāja, agadassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, agado amataṃ, evameva kho, mahārāja, nibbānaṃ amataṃ. Ayaṃ, mahārāja, agadassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho, mahārāja, agadassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti.
『『Bhante nāgasena, 『mahāsamuddassa cattāro guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame mahāsamuddassa cattāro guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, mahāsamuddo suñño sabbakuṇapehi, evameva kho, mahārāja , nibbānaṃ suññaṃ sabbakilesakuṇapehi. Ayaṃ, mahārāja , mahāsamuddassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, mahāsamuddo mahanto anorapāro, na paripūrati sabbasavantīhi, evameva kho, mahārāja, nibbānaṃ mahantaṃ anorapāraṃ, na pūrati sabbasattehi. Ayaṃ, mahārāja, mahāsamuddassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, mahāsamuddo mahantānaṃ bhūtānaṃ āvāso, evameva kho, mahārāja, nibbānaṃ mahantānaṃ arahantānaṃ vimalakhīṇāsavabalappattavasībhūtamahābhūtānaṃ āvāso. Ayaṃ, mahārāja, mahāsamuddassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, mahāsamuddo aparimitavividhavipulavīcipupphasaṃkusumito, evameva kho, mahārāja, nibbānaṃ aparimitavividhavipulaparisuddhavijjāvimuttipupphasaṃkusumitaṃ. Ayaṃ, mahārāja, mahāsamuddassa catuttho guṇo nibbānaṃ anupaviṭṭho. Ime kho, mahārāja, mahāsamuddassa cattāro guṇā nibbānaṃ anupaviṭṭhā』』ti.
「尊者龍軍,你所說的『火有三個功德與涅槃相似』,火是哪三個功德與涅槃相似呢?」 「大王,火是中毒眾生的庇護所,同樣地,大王,涅槃是受煩惱毒害的眾生的庇護所。大王,這是火與涅槃相似的第一個功德。又,大王,火能消除疾病,同樣地,大王,涅槃能消除一切痛苦。大王,這是火與涅槃相似的第二個功德。又,大王,火是不死的,同樣地,大王,涅槃是不死的。大王,這是火與涅槃相似的第三個功德。大王,這就是火與涅槃相似的三個功德。」 「尊者龍軍,你所說的『大海有四個功德與涅槃相似』,大海的哪四個功德與涅槃相似呢?」 「大王,大海沒有屍體,同樣地,大王,涅槃也沒有一切煩惱的屍體。大王,這是大海與涅槃相似的第一個功德。又,大王,大海廣大無邊,所有河流注入其中也不會使其充滿,同樣地,大王,涅槃廣大無邊,所有眾生進入其中也不會使其充滿。大王,這是大海與涅槃相似的第二個功德。又,大王,大海是大生物的居所,同樣地,大王,涅槃是偉大的阿羅漢、清凈的、斷除煩惱的、獲得自在的、大人物的居所。大王,這是大海與涅槃相似的第三個功德。又,大王,大海裝飾著無量多樣、巨大的奇異花朵,同樣地,大王,涅槃裝飾著無量多樣、巨大的、清凈的、智慧解脫的花朵。大王,這是大海與涅槃相似的第四個功德。大王,這就是大海與涅槃相似的四個功德。」
『『Bhante nāgasena, 『bhojanassa pañca guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame bhojanassa pañca guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, bhojanaṃ sabbasattānaṃ āyudhāraṇaṃ, evameva kho, mahārāja, nibbānaṃ sacchikataṃ jarāmaraṇanāsanato āyudhāraṇaṃ. Ayaṃ, mahārāja, bhojanassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ balavaḍḍhanaṃ, evameva kho, mahārāja, nibbānaṃ sacchikataṃ sabbasattānaṃ iddhibalavaḍḍhanaṃ. Ayaṃ, mahārāja, bhojanassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ vaṇṇajananaṃ, evameva kho, mahārāja, nibbānaṃ sacchikataṃ sabbasattānaṃ guṇavaṇṇajananaṃ. Ayaṃ, mahārāja, bhojanassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ darathavūpasamanaṃ, evameva kho, mahārāja, nibbānaṃ sacchikataṃ sabbasattānaṃ sabbakilesadarathavūpasamanaṃ. Ayaṃ, mahārāja, bhojanassa catuttho guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ jighacchādubbalyapaṭivinodanaṃ, evameva kho, mahārāja, nibbānaṃ sacchikataṃ sabbasattānaṃ sabbadukkhajighacchādubbalyapaṭivinodanaṃ. Ayaṃ, mahārāja, bhojanassa pañcamo guṇo nibbānaṃ anupaviṭṭho. Ime kho, mahārāja, bhojanassa pañca guṇā nibbānaṃ anupaviṭṭhā』』ti.
『『Bhante nāgasena, 『ākāsassa dasa guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame ākāsassa dasa guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, ākāso na jāyati, na jīyati, na mīyati, na cavati, na uppajjati, duppasaho, acorāharaṇo, anissito, vihagagamano, nirāvaraṇo, ananto. Evameva kho, mahārāja, nibbānaṃ na jāyati, na jīyati , na mīyati, na cavati, na uppajjati, duppasahaṃ, acorāharaṇaṃ, anissitaṃ, ariyagamanaṃ, nirāvaraṇaṃ, anantaṃ. Ime kho, mahārāja, ākāsassa dasa guṇā nibbānaṃ anupaviṭṭhā』』ti.
『『Bhante nāgasena, 『maṇiratanassa tayo guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame maṇiratanassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, maṇiratanaṃ kāmadadaṃ, evameva kho, mahārāja, nibbānaṃ kāmadadaṃ. Ayaṃ, mahārāja, maṇiratanassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, maṇiratanaṃ hāsakaraṃ, evameva kho, mahārāja, nibbānaṃ hāsakaraṃ. Ayaṃ, mahārāja, maṇiratanassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, maṇiratanaṃ ujjotattakaraṃ, evameva kho, mahārāja, nibbānaṃ ujjotattakaraṃ [ujjotatthakaraṃ (sī. pī.), ujjotitatthakaraṃ (syā.)]. Ayaṃ, mahārāja, maṇiratanassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho, mahārāja, maṇiratanassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti.
「尊者龍軍,你所說的『食物有五個功德與涅槃相似』,食物的哪五個功德與涅槃相似呢?」 「大王,食物能維持所有眾生的生命,同樣地,大王,證得涅槃能維持生命,免於老死。大王,這是食物與涅槃相似的第一個功德。又,大王,食物能增強所有眾生的力量,同樣地,大王,證得涅槃能增強所有眾生的神通力量。大王,這是食物與涅槃相似的第二個功德。又,大王,食物能使所有眾生煥發光彩,同樣地,大王,證得涅槃能使所有眾生具備功德的光彩。大王,這是食物與涅槃相似的第三個功德。又,大王,食物能消除所有眾生的飢餓,同樣地,大王,證得涅槃能消除所有眾生的一切煩惱飢餓。大王,這是食物與涅槃相似的第四個功德。又,大王,食物能使所有眾生從飢渴、疲勞中恢復過來,同樣地,大王,證得涅槃能使所有眾生從一切痛苦、飢渴、疲勞中恢復過來。大王,這是食物與涅槃相似的第五個功德。大王,這就是食物與涅槃相似的五個功德。」 「尊者龍軍,你所說的『虛空有十個功德與涅槃相似』,虛空的哪十個功德與涅槃相似呢?」 「大王,虛空沒有出生,沒有老死,沒有死亡,沒有移動,沒有出現,難以到達,盜賊無法奪取,沒有依靠,鳥類可以在其中飛行,沒有遮蔽,無邊無際。同樣地,大王,涅槃沒有出生,沒有老死,沒有死亡,沒有移動,沒有出現,難以到達,盜賊無法奪取,沒有依靠,聖者可以在其中行進,沒有遮蔽,無邊無際。大王,這就是虛空與涅槃相似的十個功德。」 「尊者龍軍,你所說的『寶石有三個功德與涅槃相似』,寶石的哪三個功德與涅槃相似呢?」 「大王,寶石令人喜愛,同樣地,大王,涅槃也令人喜愛。大王,這是寶石與涅槃相似的第一個功德。又,大王,寶石令人愉悅,同樣地,大王,涅槃也令人愉悅。大王,這是寶石與涅槃相似的第二個功德。又,大王,寶石能放出光芒,同樣地,大王,涅槃也能放出光芒。大王,這是寶石與涅槃相似的第三個功德。大王,這就是寶石與涅槃相似的三個功德。」
因為服務的恢復,重新在這條線以下啟用c3.5s 大選日服務不穩定 2024.11.05
『『Bhante nāgasena, 『lohitacandanassa tayo guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame lohitacandanassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, lohitacandanaṃ dullabhaṃ, evameva kho, mahārāja, nibbānaṃ dullabhaṃ. Ayaṃ, mahārāja, lohitacandanassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, lohitacandanaṃ asamasugandhaṃ, evameva kho, mahārāja, nibbānaṃ asamasugandhaṃ. Ayaṃ, mahārāja, lohitacandanassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, lohitacandanaṃ sajjanapasatthaṃ [sabbajanapasatthaṃ (syā.)], evameva kho, mahārāja, nibbānaṃ ariyasajjanapasatthaṃ. Ayaṃ, mahārāja, lohitacandanassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho, mahārāja, lohitacandanassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti.
『『Bhante nāgasena, 『sappimaṇḍassa tayo guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame sappimaṇḍassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, sappimaṇḍo vaṇṇasampanno, evameva kho, mahārāja, nibbānaṃ guṇavaṇṇasampannaṃ. Ayaṃ, mahārāja, sappimaṇḍassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, sappimaṇḍo gandhasampanno, evameva kho, mahārāja, nibbānaṃ sīlagandhasampannaṃ. Ayaṃ, mahārāja, sappimaṇḍassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, sappimaṇḍo rasasampanno, evameva kho , mahārāja, nibbānaṃ rasasampannaṃ. Ayaṃ, mahārāja, sappimaṇḍassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho, mahārāja, sappimaṇḍassa tayo guṇā nibbānaṃ anupaviṭṭhā』』ti.
『『Bhante nāgasena, 『girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā』ti yaṃ vadesi, katame girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā』』ti? 『『Yathā, mahārāja, girisikharaṃ accuggataṃ, evameva kho, mahārāja, nibbānaṃ accugataṃ. Ayaṃ, mahārāja, girisikharassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, girisikharaṃ acalaṃ, evameva kho, mahārāja, nibbānaṃ acalaṃ. Ayaṃ, mahārāja, girisikharassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, girisikharaṃ duradhirohaṃ, evameva kho, mahārāja, nibbānaṃ duradhirohaṃ sabbakilesānaṃ. Ayaṃ, mahārāja, girisikharassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, girisikharaṃ sabbabījānaṃ avirūhanaṃ, evameva kho, mahārāja, nibbānaṃ sabbakilesānaṃ avirūhanaṃ. Ayaṃ, mahārāja, girisikharassa catuttho guṇo nibbānaṃ anupaviṭṭho. Puna caparaṃ, mahārāja, girisikharaṃ anunayappaṭighavippamuttaṃ, evameva kho, mahārāja, nibbānaṃ anunayappaṭighavippamuttaṃ. Ayaṃ, mahārāja, girisikharassa pañcamo guṇo nibbānaṃ anupaviṭṭho . Ime kho, mahārāja, girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Nibbānarūpasaṇṭhānapañho dasamo.
- Nibbānasacchikaraṇapañho
以下是完整的直譯: "尊者那伽斯那,你說'紅檀香的三種品質進入涅槃',紅檀香的哪三種品質進入涅槃?" "大王啊,就像紅檀香難得,同樣地,大王啊,涅槃也難得。大王啊,這是紅檀香的第一\個品質進入涅槃。再者,大王啊,紅檀香有無與倫比的香氣,同樣地,大王啊,涅槃也有無與倫比的香氣。大王啊,這是紅檀香的第二\個品質進入涅槃。再者,大王啊,紅檀香受善人讚美,同樣地,大王啊,涅槃受聖賢善人讚美。大王啊,這是紅檀香的第三\個品質進入涅槃。大王啊,這些就是紅檀香的三種品質進入涅槃。" "尊者那伽斯那,你說'酥精的三種品質進入涅槃',酥精的哪三種品質進入涅槃?" "大王啊,就像酥精具有美好的色澤,同樣地,大王啊,涅槃具有美好的品質色澤。大王啊,這是酥精的第一\個品質進入涅槃。再者,大王啊,酥精具有美好的香氣,同樣地,大王啊,涅槃具有美好的戒香。大王啊,這是酥精的第二\個品質進入涅槃。再者,大王啊,酥精具有美好的味道,同樣地,大王啊,涅槃具有美好的味道。大王啊,這是酥精的第三\個品質進入涅槃。大王啊,這些就是酥精的三種品質進入涅槃。" "尊者那伽斯那,你說'山峰的五種品質進入涅槃',山峰的哪五種品質進入涅槃?" "大王啊,就像山峰高聳,同樣地,大王啊,涅槃高聳。大王啊,這是山峰的第一\個品質進入涅槃。再者,大王啊,山峰不動,同樣地,大王啊,涅槃不動。大王啊,這是山峰的第二\個品質進入涅槃。再者,大王啊,山峰難以攀登,同樣地,大王啊,涅槃難以被一切煩惱攀登。大王啊,這是山峰的第三\個品質進入涅槃。再者,大王啊,山峰不讓任何種子生長,同樣地,大王啊,涅槃不讓任何煩惱生長。大王啊,這是山峰的第四\個品質進入涅槃。再者,大王啊,山峰遠離貪愛和嗔恨,同樣地,大王啊,涅槃遠離貪愛和嗔恨。大王啊,這是山峰的第五\個品質進入涅槃。大王啊,這些就是山峰的五種品質進入涅槃。" "善哉,尊者那伽斯那,我接受你的這些解釋。" 涅槃形狀問題第十。 證悟涅槃問題
- 『『Bhante nāgasena, tumhe bhaṇatha 『nibbānaṃ na atītaṃ, na anāgataṃ, na paccuppannaṃ, na uppannaṃ na anuppannaṃ na uppādanīya』nti. Idha, bhante nāgasena, yo koci sammāpaṭipanno nibbānaṃ sacchikaroti, so uppannaṃ sacchikaroti, udāhu uppādetvā sacchikarotī』』ti? 『『Yo koci, mahārāja, sammāpaṭipanno nibbānaṃ sacchikaroti, so na uppannaṃ sacchikaroti, na uppādetvā sacchikaroti, api ca, mahārāja, atthesā nibbānadhātu, yaṃ so sammāpaṭipanno sacchikarotī』』ti.
『『Mā, bhante nāgasena, imaṃ pañhaṃ paṭicchannaṃ katvā dīpehi, vivaṭaṃ pākaṭaṃ katvā dīpehi chandajāto ussāhajāto, yaṃ te sikkhitaṃ, taṃ sabbaṃ etthevākirāhi, etthāyaṃ jano sammūḷho vimatijāto saṃsayapakkhando, bhindetaṃ antodosasalla』』nti. 『『Atthesā, mahārāja, nibbānadhātu santā sukhā paṇītā, taṃ sammāpaṭipanno jinānusiṭṭhiyā saṅkhāre sammasanto paññāya sacchikaroti. Yathā, mahārāja, antevāsiko ācariyānusiṭṭhiyā vijjaṃ paññāya sacchikaroti, evameva kho, mahārāja, sammāpaṭipanno jinānusiṭṭhiyā paññāya nibbānaṃ sacchikaroti.
『『Kathaṃ pana taṃ nibbānaṃ daṭṭhabbanti? Anītito nirupaddavato abhayato khemato santato sukhato sātato paṇītato sucito sītalato daṭṭhabbaṃ.
『『Yathā, mahārāja, puriso bahukaṭṭhapuñjena jalitakaṭṭhitena agginā dayhamāno vāyāmena tato muñcitvā niraggikokāsaṃ pavisitvā tattha paramasukhaṃ labheyya, evameva kho, mahārāja, yo sammāpaṭipanno, so yoniso manasikārena byapagatatividhaggisantāpaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā, mahārāja, aggi, evaṃ tividhaggi daṭṭhabbo; yathā aggigato puriso, evaṃ sammāpaṭipanno daṭṭhabbo; yathā niraggikokāso, evaṃ nibbānaṃ daṭṭhabbaṃ.
『『Yathā vā pana, mahārāja, puriso ahikukkuramanussakuṇapasarīravaḷañjakoṭṭhāsarāsigato kuṇapajaṭājaṭitantaramanupaviṭṭho vāyāmena tato muñcitvā nikkuṇapokāsaṃ pavisitvā tattha paramasukhaṃ labheyya, evameva kho, mahārāja, yo sammāpaṭipanno, so yoniso manasikārena byapagatakilesakuṇapaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā, mahārāja, kuṇapaṃ, evaṃ pañca kāmaguṇā daṭṭhabbā; yathā kuṇapagato puriso, evaṃ sammāpaṭipanno daṭṭhabbo; yathā nikkuṇapokāso, evaṃ nibbānaṃ daṭṭhabbaṃ.
『『Yathā vā pana, mahārāja, puriso bhīto tasito kampito viparītavibbhantacitto vāyāmena tato muñcitvā daḷhaṃ thiraṃ acalaṃ abhayaṭṭhānaṃ pavisitvā tattha paramasukhaṃ labheyya, evameva kho, mahārāja, yo sammāpaṭipanno, so yoniso manasikārena byapagatabhayasantāsaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā, mahārāja, bhayaṃ, evaṃ jātijarābyādhimaraṇaṃ paṭicca aparāparaṃ pavattabhayaṃ daṭṭhabbaṃ; yathā bhīto puriso, evaṃ sammāpaṭipanno daṭṭhabbo; yathā abhayaṭṭhānaṃ, evaṃ nibbānaṃ daṭṭhabbaṃ.
以下是完整的直譯: 「尊者那伽斯那,你說『涅槃既不過去,也不未來,也不現在,既不生起,也不未生起,也不應生起』。在這裡,尊者那伽斯那,任何正確修行者證悟涅槃時,是生起的,還是通過生起而證悟的?」 「任何人,大王啊,正確修行者證悟涅槃時,並不是生起的,也不是通過生起而證悟的,此外,大王啊,涅槃的本質,是他所證悟的正確修行者。」 「不要,尊者那伽斯那,將這個問題隱藏起來,公開而明確地說明,讓那些因貪慾而生起的熱情努力去追求。你所學習的,全部在這裡闡明,這裡的人因迷惑而產生的疑慮和懷疑,將打破這個深淵的毒箭。」 「大王啊,涅槃的本質是寧靜、幸福、卓越的,正確修行者通過聖者的教導,明瞭因緣而用智慧證悟。就像,大王啊,住在家中的弟子通過老師的教導,通過智慧證悟知識,正如是,尊者,正確修行者通過聖者的教導,用智慧證悟涅槃。」 「那麼,如何能見到涅槃呢?它是不可動搖、無阻礙、無恐懼、安穩、幸福、卓越、清凈、涼爽的,可以被見到。」 「就像,大王啊,一個人被大火灼燒,若能借助風而逃入無火的地方,便能在那兒獲得極大的快樂;同樣地,大王啊,任何正確修行者,能夠以正念,遠離煩惱的痛苦,獲得極大的快樂,證悟涅槃。就像,大王啊,火焰,正如三種火焰可被見到;就像被火焰包圍的人,正如正確修行者可被見到;就像無火的地方,正如涅槃可被見到。」 「或者,大王啊,一個人被毒蛇、野狗、惡鬼包圍,若能借助風而逃入無毒的地方,便能在那兒獲得極大的快樂;同樣地,大王啊,任何正確修行者,能夠以正念,遠離煩惱的痛苦,獲得極大的快樂,證悟涅槃。就像,大王啊,身體,正如五種慾望可被見到;就像身體被困的人,正如正確修行者可被見到;就像無身體的地方,正如涅槃可被見到。」 「或者,大王啊,一個人因恐懼而顫抖,心神不寧,若能借助風而逃入穩固、安定、無恐懼的處所,便能在那兒獲得極大的快樂;同樣地,大王啊,任何正確修行者,能夠以正念,遠離恐懼的痛苦,獲得極大的快樂,證悟涅槃。就像,大王啊,恐懼,正如生、老、病、死所帶來的恐懼可被見到;就像害怕的人,正如正確修行者可被見到;就像安穩的處所,正如涅槃可被見到。」
『『Yathā vā pana, mahārāja, puriso kiliṭṭhamalinakalalakaddamadese patito vāyāmena taṃ kalalakaddamaṃ apavāhetvā parisuddhavimaladesamupagantvā tattha paramasukhaṃ labheyya, evameva kho, mahārāja, yo sammāpaṭipanno, so yoniso manasikārena byapagatakilesamalakaddamaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā, mahārāja, kalalaṃ, evaṃ lābhasakkārasiloko daṭṭhabbo; yathā kalalagato puriso, evaṃ sammāpaṭipanno daṭṭhabbo; yathā parisuddhavimaladeso, evaṃ nibbānaṃ daṭṭhabbaṃ.
『『Tañca pana nibbānaṃ sammāpaṭipanno kinti sacchikaroti? Yo so, mahārāja, sammāpaṭipanno, so saṅkhārānaṃ pavattaṃ sammasati. Pavattaṃ sammasamāno tattha jātiṃ passati jaraṃ passati byādhiṃ passati maraṇaṃ passati, na tattha kiñci sukhaṃ sātaṃ passati āditopi majjhatopi pariyosānatopi. So tattha kiñci na gayhūpagaṃ passati. Yathā, mahārāja, puriso divasasantatte ayoguḷe jalite tatte kaṭhite āditopi majjhatopi pariyosānatopi na kiñci gayhūpagaṃ padesaṃ passati, evameva kho, mahārāja, yo saṅkhārānaṃ pavattaṃ sammasati, so pavattaṃ sammasamāno tattha jātiṃ passati jaraṃ passati byādhiṃ passati maraṇaṃ passati, na tattha kiñci sukhaṃ sātaṃ passati āditopi majjhatopi pariyosānatopi. So tattha [idaṃ padadvayaṃ sī. pī. potthakesu natthi] na kiñci gayhūpagaṃ passati, tassa gayhūpagaṃ apassantassa citte arati saṇṭhāti, kāyasmiṃ ḍāho okkamati, so atāṇo asaraṇo asaraṇībhūto bhavesu nibbindati.
『『Yathā, mahārāja, puriso jalitajālaṃ mahantaṃ aggikkhandhaṃ paviseyya, so tattha atāṇo asaraṇo asaraṇībhūto aggimhi nibbindeyya, evameva kho, mahārāja, tassa gayhūpagaṃ apassantassa citte arati saṇṭhāti, kāyasmiṃ ḍāho okkamati, so atāṇo asaraṇo asaraṇībhūto bhavesu nibbindati.
『『Tassa pavatte bhayadassāvissa evaṃ cittaṃ uppajjati 『santattaṃ kho panetaṃ pavattaṃ sampajjalitaṃ bahudukkhaṃ bahūpāyāsaṃ, yadi koci labhetha appavattaṃ etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna』nti. Iti hetaṃ [hitaṃ (sī.), hi idaṃ (pī.)] tassa appavatte cittaṃ pakkhandati pasīdati pahaṃsayati tusayati [pahaṃsīyati kuhīyati (sī. pī.)]『paṭiladdhaṃ kho me nissaraṇa』nti.
『『Yathā, mahārāja, puriso vippanaṭṭho videsapakkhando nibbāhanamaggaṃ disvā tattha pakkhandati pasīdati pahaṃsayati tusayati [pahaṃsīyati kuhīyati (sī. pī.)] 『paṭiladdho me nibbāhanamaggo』ti, evameva kho, mahārāja, pavatte bhayadassāvissa appavatte cittaṃ pakkhandati pasīdati pahaṃsayati tusayati [pahaṃsīyati kuhīyati (sī. pī.)] 『paṭiladdhaṃ kho me nissaraṇa』nti.
『『So appavattatthāya maggaṃ āyūhati gavesati bhāveti bahulīkaroti, tassa tadatthaṃ sati santiṭṭhati, tadatthaṃ vīriyaṃ santiṭṭhati, tadatthaṃ pīti santiṭṭhati, tassa taṃ cittaṃ aparāparaṃ manasikaroto pavattaṃ samatikkamitvā appavattaṃ okkamati, appavattamanuppatto, mahārāja, sammāpaṭipanno 『nibbānaṃ sacchikarotī』ti vuccatī』』ti. 『『Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī』』ti.
Nibbānasacchikaraṇapañho ekādasamo.
- Nibbānasannihitapañho
以下是完整的直譯: 「或者,大王啊,一個人若跌入污穢骯髒的泥潭,藉助風而逃入清凈無垢的地方,便能在那兒獲得極大的快樂;同樣地,大王啊,任何正確修行者,能夠以正念,遠離煩惱的污垢,獲得極大的快樂,證悟涅槃。就像,大王啊,泥潭,正如獲得財富和榮譽可被見到;就像陷入泥潭的人,正如正確修行者可被見到;就像清凈無垢的地方,正如涅槃可被見到。」 「那麼,尊者,正確修行者證悟涅槃時,究竟證悟了什麼?他,大王啊,正確修行者,明瞭因緣的活動。明瞭因緣的活動時,便能見到出生、老、病、死,那裡沒有任何快樂、安樂可見,初時、中間、最終都沒有。他在那兒沒有任何可得的東西。就像,大王啊,一個人白天被火焰灼燒,初時、中間、最終都沒有任何可得的地方可見;同樣地,大王啊,任何明瞭因緣活動的人,明瞭因緣的活動時,便能見到出生、老、病、死,那裡沒有任何快樂、安樂可見,初時、中間、最終都沒有。他在那兒沒有任何可得的東西,因此在他未見到可得的東西時,心中生起厭惡,身體感到灼燒,他便在生死中感到厭倦。」 「就像,大王啊,一個人若進入巨大的火焰中,他在那兒感到厭倦,身體感到灼燒,他便在生死中感到厭倦;同樣地,大王啊,未見到可得的東西時,心中生起厭惡,身體感到灼燒,他便在生死中感到厭倦。」 「在他明瞭因緣的活動時,心中生起這樣的想法:『這活動是緊湊的,明亮的,充滿了痛苦和煩惱,若有人能獲得微小的活動,這就是安靜、卓越的,這就是一切因緣的止息、所有執著的放棄、貪慾的消滅、解脫的涅槃。』因此,他的心向微小的活動傾斜,感到歡喜、愉悅,心中生起『我獲得了解脫』的想法。」 「就像,大王啊,一個人若在異國他鄉,見到解脫之道,便會向那兒傾斜,感到歡喜、愉悅,心中生起『我獲得了解脫之道』的想法;同樣地,大王啊,在明瞭因緣的活動時,心向微小的活動傾斜,感到歡喜、愉悅,心中生起『我獲得了解脫』的想法。」 「他爲了獲得微小的活動,努力尋求、探索、培養、使之增多;為此,他的心保持專注,保持精進,保持喜悅;在那時,他的心不斷地思維,超越了因緣的活動,進入微小的活動,獲得微小的活動,尊者,正確修行者便被稱為『證悟涅槃』。」 「善哉,尊者那伽斯那,我接受你的這些解釋。」 涅槃證悟問題第十一。 涅槃接近問題
- 『『Bhante nāgasena, atthi so padeso puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya uddhaṃ vā adho vā tiriyaṃ vā, yattha nibbānaṃ sannihita』』nti? 『『Natthi, mahārāja, so padeso puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya uddhaṃ vā adho vā tiriyaṃ vā, yattha nibbānaṃ sannihita』』nti.
『『Yadi, bhante nāgasena, natthi nibbānassa sannihitokāso, tena hi natthi nibbānaṃ? Yesañca taṃ nibbānaṃ sacchikataṃ, tesampi sacchikiriyā micchā, kāraṇaṃ tattha vakkhāmi, yathā, bhante nāgasena, mahiyā dhaññuṭṭhānaṃ khettaṃ atthi, gandhuṭṭhānaṃ pupphaṃ atthi, pupphuṭṭhānaṃ gumbo atthi, phaluṭṭhānaṃ rukkho atthi, ratanuṭṭhānaṃ ākaro atthi, tattha yo koci yaṃ yaṃ icchati, so tattha gantvā taṃ taṃ harati, evameva kho, bhante nāgasena, yadi nibbānaṃ atthi, tassa nibbānassa uṭṭhānokāsopi icchitabbo, yasmā ca kho, bhante nāgasena, nibbānassa uṭṭhānokāso natthi, tasmā natthi nibbānanti brūmi, yesañca nibbānaṃ sacchikataṃ, tesampi sacchikiriyā micchā』』ti.
『『Natthi , mahārāja, nibbānassa sannihitokāso, atthi cetaṃ nibbānaṃ, sammāpaṭipanno yoniso manasikārena nibbānaṃ sacchikaroti. Yathā pana, mahārāja, atthi aggi nāma, natthi tassa sannihitokāso, dve kaṭṭhāni saṅghaṭṭento aggiṃ adhigacchati. Evameva kho, mahārāja, atthi nibbānaṃ, natthi tassa sannihitokāso, sammāpaṭipanno yoniso manasikārena nibbānaṃ sacchikaroti.
『『Yathā vā pana, mahārāja, atthi satta ratanāni nāma. Seyyathidaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanaṃ. Na ca tesaṃ ratanānaṃ sannihitokāso atthi, khattiyassa pana sammāpaṭipannassa paṭipattibalena tāni ratanāni upagacchanti. Evameva kho, mahārāja, atthi nibbānaṃ, natthi tassa sannihitokāso, sammāpaṭipanno yoniso manasikārena nibbānaṃ sacchikarotī』』ti.
『『Bhante nāgasena, nibbānassa sannihitokāso mā hotu, atthi pana taṃ ṭhānaṃ, yattha ṭhito sammāpaṭipanno nibbānaṃ sacchikarotī』』ti? 『『Āma, mahārāja , atthi taṃ ṭhānaṃ, yattha ṭhito sammāpaṭipanno nibbānaṃ sacchikarotī』』ti.
『『Katamaṃ pana, bhante, taṃ ṭhānaṃ, yattha ṭhito sammāpaṭipanno nibbānaṃ sacchikarotī』』ti? 『『Sīlaṃ, mahārāja, ṭhānaṃ, sīle patiṭṭhito yoniso manasikaronto sakkayavanepi cīnavilātepi alasandepi nigumbepi [nikumbepi (sī. syā. pī.)] kāsikosalepi kasmīrepi gandhārepi nagamuddhanipi brahmalokepi yattha katthacipi ṭhito sammāpaṭipanno nibbānaṃ sacchikaroti. Yathā, mahārāja, yo koci cakkhumā puriso sakayavanepi cīnavilātepi alasandepi nigumbepi kāsikosalepi kasmīrepi gandhārepi nagamuddhanipi brahmalokepi yattha katthacipi ṭhito ākāsaṃ passati, evameva kho, mahārāja, sīle patiṭṭhito yoniso manasikaronto sakayavanepi…pe… yattha katthacipi ṭhito sammāpaṭipanno nibbānaṃ sacchikaroti.
以下是完整的直譯: "尊者那伽斯那,在東方、南方、西方、北方、上方、下方或橫向,是否有一個地方,涅槃存在於那裡?" "大王啊,在東方、南方、西方、北方、上方、下方或橫向,沒有一個地方,涅槃存在於那裡。" "尊者那伽斯那,如果涅槃沒有存在的地方,那麼涅槃就不存在了?那些已經證悟涅槃的人,他們的證悟也是錯誤的,我將在這裡舉例說明。尊者那伽斯那,就像地上有產生穀物的田地,有產生香氣的花朵,有產生花朵的灌木,有產生果實的樹木,有產生寶石的礦藏,任何人想要什麼,就去那裡取得。同樣地,尊者那伽斯那,如果涅槃存在,那麼涅槃產生的地方也應該存在。因為,尊者那伽斯那,涅槃產生的地方不存在,所以我說涅槃不存在,那些已經證悟涅槃的人,他們的證悟也是錯誤的。" "大王啊,涅槃沒有存在的地方,但涅槃確實存在,正確修行者通過如理作意而證悟涅槃。就像,大王啊,有所謂的火,它沒有存在的地方,但通過摩擦兩根木頭而產生火。同樣地,大王啊,涅槃存在,它沒有存在的地方,正確修行者通過如理作意而證悟涅槃。" "或者,大王啊,有所謂的七寶。即:輪寶、象寶、馬寶、摩尼寶、女寶、居士寶、主兵寶。這些寶物沒有存在的地方,但對於正確修行的剎帝利來說,通過修行的力量,這些寶物會來到他身邊。同樣地,大王啊,涅槃存在,它沒有存在的地方,正確修行者通過如理作意而證悟涅槃。" "尊者那伽斯那,涅槃可以沒有存在的地方,但是否有一個地方,正確修行者站在那裡可以證悟涅槃?" "是的,大王啊,有一個地方,正確修行者站在那裡可以證悟涅槃。" "尊者,那是什麼地方,正確修行者站在那裡可以證悟涅槃?" "大王啊,戒律是那個地方。站在戒律上,如理作意,無論是在釋迦族的森林、中國和越南、亞歷山大(埃及)、尼昆巴、迦尸和拘薩羅(印度)、克什米爾、犍陀羅(巴基斯坦)、山頂或梵天界,無論在哪裡,正確修行者都能證悟涅槃。就像,大王啊,任何有眼睛的人,無論是在釋迦族的森林、中國和越南、亞歷山大、尼昆巴、迦尸和拘薩羅、克什米爾、犍陀羅、山頂或梵天界,無論在哪裡,都能看到天空。同樣地,大王啊,站在戒律上,如理作意,無論是在釋迦族的森林等地方,正確修行者都能證悟涅槃。"
『『Yathā vā pana, mahārāja, sakayavanepi…pe… yattha katthacipi ṭhitassa pubbadisā atthi, evameva kho, mahārāja, sīle patiṭṭhitassa yoniso manasikarontassa sakkayavanepi…pe… yattha katthacipi ṭhitassa sammāpaṭipannassa atthi nibbānasacchikiriyā』』ti. 『『Sādhu, bhante nāgasena, desitaṃ tayā nibbānaṃ, desitā nibbānasacchikiriyā, parikkhatā sīlaguṇā, dassitā sammāpaṭipatti, ussāpito dhammaddhajo, saṇṭhapitā dhammanetti, avañjho suppayuttānaṃ sammāpayogo, evametaṃ gaṇivarapavara tathā sampaṭicchāmī』』ti.
Nibbānasannihitapañho dvādasamo.
Vessantaravaggo tatiyo.
Imasmiṃ vagge dvādasa pañhā.
-
Anumānavaggo
-
Anumānapañho
以下是完整的直譯: 「或者,大王啊,無論是在釋迦族的森林中……無論在哪裡,站在那個地方的,正確修行者都能證悟涅槃。」 「善哉,尊者那伽斯那,你所講的涅槃,所講的涅槃證悟,所具備的戒律品質,所顯現的正當修行,所激勵的法之王,所建立的法之網路,所讚美的適合修行者的正當修行,正如是,我完全接受。」 涅槃接近問題第十二。 維薩坦塔經第三章。 在這一章中有十二個問題。 推理問題 推理問題
- Atha kho milindo rājā yenāyasmā nāgaseno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ nāgasenaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho milindo rājā ñātukāmo sotukāmo dhāretukāmo ñāṇālokaṃ daṭṭhukāmo aññāṇaṃ bhinditukāmo ñāṇālokaṃ uppādetukāmo avijjandhakāraṃ nāsetukāmo adhimattaṃ dhitiñca ussāhañca satiñca sampajaññañca upaṭṭhapetvā āyasmantaṃ nāgasenaṃ etadavoca 『『bhante nāgasena, kiṃ pana buddho tayā diṭṭho』』ti. 『『Na hi, mahārājā』』ti. 『『Kiṃ pana te ācariyehi buddho diṭṭho』』ti? 『『Na hi, mahārājā』』ti. 『『Bhante nāgasena, na kira tayā buddho diṭṭho, nāpi kira te ācariyehi buddho diṭṭho, tena hi, bhante nāgasena, natthi buddho, na hettha buddho paññāyatī』』ti.
『『Atthi pana te, mahārāja, pubbakā khattiyā, ye te tava khattiyavaṃsassa pubbaṅgamā』』ti? 『『Āma, bhante. Ko saṃsayo, atthi pubbakā khattiyā, ye mama khattiyavaṃsassa pubbaṅgamā』』ti. 『『Diṭṭhapubbā tayā, mahārāja, pubbakā khattiyā』』ti? 『『Na hi bhante』』ti. 『『Ye pana taṃ, mahārāja, anusāsanti purohitā senāpatino akkhadassā mahāmattā, tehi pubbakā khattiyā diṭṭhapubbā』』ti? 『『Na hi bhante』』ti. 『『Yadi pana te, mahārāja, pubbakā khattiyā na diṭṭhā, nāpi kira te anusāsakehi pubbakā khattiyā diṭṭhā, tena hi natthi pubbakā khattiyā, na hettha pubbakā khattiyā paññāyantī』』ti.
『『Dissanti, bhante nāgasena, pubbakānaṃ khattiyānaṃ anubhūtāni paribhogabhaṇḍāni. Seyyathidaṃ, setacchattaṃ uṇhīsaṃ pādukā vālabījanī khaggaratanaṃ mahārahāni ca sayanāni. Yehi mayaṃ jāneyyāma saddaheyyāma 『atthi pubbakā khattiyā』ti. 『『Evameva kho, mahārāja, mayampetaṃ bhagavantaṃ jāneyyāma saddaheyyāma. Atthi taṃ kāraṇaṃ, yena mayaṃ kāraṇena jāneyyāma saddaheyyāma 『atthi so bhagavā』ti. Katamaṃ taṃ kāraṇaṃ? Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena anubhūtāni paribhogabhaṇḍāni. Seyyathidaṃ, cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, yehi sadevako loko jānāti saddahati 『atthi so bhagavā』ti. Iminā, mahārāja, kāraṇena iminā hetunā iminā nayena iminā anumānena ñātabbo 『atthi so bhagavā』ti.
『『『Bahū jane tārayitvā, nibbuto upadhikkhaye;
Anumānena ñātabbaṃ, atthi so dvipaduttamo』』』ti.
以下是完整的直譯: 「於是,米林陀王走向尊者那伽斯那,走近后,向尊者那伽斯那問候,然後坐在一旁。坐下後,米林陀王想要了解,想要傾聽,想要保持,想要看到智慧的光明,想要打破無明,想要升起智慧,想要消除無明的黑暗,想要保持強烈的意志、精進、覺知與正念,於是對尊者那伽斯那說:『尊者那伽斯那,你見過佛嗎?』 『沒有,大王。』 『那麼,你的老師見過佛嗎?』 『沒有,大王。』 『尊者那伽斯那,難道你沒有見過佛,甚至你的老師也沒有見過佛,因此,尊者那伽斯那,佛是不存在的,這裡沒有佛的存在。』」 「『大王啊,你是否有聽說過以前的剎帝利,他們是你剎帝利家族的前輩?』 『是的,尊者。毫無疑問,確實有以前的剎帝利,他們是我剎帝利家族的前輩。』 『你見過那些以前的剎帝利嗎,大王?』 『沒有,尊者。』 『那些教導你們的祭司、將軍和大臣,他們見過以前的剎帝利嗎?』 『沒有,尊者。』 『如果你,大王,未見過以前的剎帝利,甚至你的教導者也未見過以前的剎帝利,那麼,顯然,之前的剎帝利並不存在,這裡沒有之前的剎帝利的存在。』」 「『尊者那伽斯那,確實有以前的剎帝利的經歷和享受的物品。比如:白色的傘、溫暖的坐墊、鞋子、毛毯、鳥的寶石、豪華的床具。我們可以知道、相信『確實有以前的剎帝利』。』 『同樣地,大王,我們也可以知道、相信『確實有佛陀』。有什麼原因使我們能以此原因知道、相信『確實有那位佛陀』呢?』 『大王啊,確實有這些經歷和享受的物品,正是通過那位佛陀的知道、看到、阿羅漢、正等覺者的經歷。比如:四個正念、四個正努力、四個神通、五根、五力、七覺支、八正道,正是通過這些,世間的人們知道、相信『確實有那位佛陀』。因此,大王,通過這個原因,通過這個理由,通過這個方式,通過這個推理,可以知道『確實有那位佛陀』。」 「『許多眾生得救,涅槃于執著的消失;通過推理可以知道,確實有那位雙足者。』」
『『Bhante nāgasena, opammaṃ karohī』』ti. 『『Yathā, mahārāja, nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ tāva samaṃ anunnatamanonataṃ asakkharapāsāṇaṃ nirupaddavamanavajjaṃ ramaṇīyaṃ bhūmibhāgaṃ anuviloketvā yaṃ tattha visamaṃ, taṃ samaṃ kārāpetvā khāṇukaṇṭakaṃ visodhāpetvā tattha nagaraṃ māpeyya sobhanaṃ vibhattaṃ bhāgaso mitaṃ ukkiṇṇaparikhāpākāraṃ daḷhagopuraṭṭālakoṭṭakaṃ puthucaccaracatukkasandhisiṅghāṭakaṃ sucisamatalarājamaggaṃ suvibhattaantarāpaṇaṃ ārāmuyyānataḷākapokkharaṇiudapānasampannaṃ bahuvidhadevaṭṭhānappaṭimaṇḍitaṃ sabbadosavirahitaṃ, so tasmiṃ nagare sabbathā vepullattaṃ patte aññaṃ desaṃ upagaccheyya, atha taṃ nagaraṃ aparena samayena iddhaṃ bhaveyya phītaṃ subhikkhaṃ khemaṃ samiddhaṃ sivaṃ anītikaṃ nirupaddavaṃ nānājanasamākulaṃ, puthū khattiyā brāhmaṇā vessā suddā hatthārohā assārohā rathikā pattikā dhanuggahā tharuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā vammino yodhino dāsikaputtā bhaṭiputtā [dāsaputtā bhaṭṭiputtā (sī. pī.)] mallakā gaṇakā āḷārikā sūdā kappakā nahāpakā cundā mālākārā suvaṇṇakārā sajjhukārā sīsakārā tipukārā lohakārā vaṭṭakārā ayokārā maṇikārā pesakārā kumbhakārā veṇukārā loṇakārā cammakārā rathakārā dantakārā rajjukārā kocchakārā suttakārā vilīvakārā dhanukārā jiyakārā usukārā cittakārā raṅgakārā rajakā tantavāyā tunnavāyā heraññikā dussikā gandhikā tiṇahārakā kaṭṭhahārakā bhatakā paṇṇikā phalikā [phallikā (sī. pī.)] mūlikā odanikā pūvikā macchikā maṃsikā majjikā naṭakā naccakā laṅghakā indajālikā vetālikā mallā chavaḍāhakā pupphachaḍḍakā venā nesādā gaṇikā lāsikā kumbhadāsiyo sakkayavanacīnavilātā ujjenakā bhārukacchakā kāsikosalā parantakā māgadhakā sāketakā soreyyakā [soraṭṭhakā (sī. pī.)] pāveyyakā koṭumbaramāthurakā alasandakasmīragandhārā taṃ nagaraṃ vāsāya upagatā nānāvisayino janā navaṃ suvibhattaṃ adosamanavajjaṃ ramaṇīyaṃ taṃ nagaraṃ passitvā anumānena jānanti 『cheko vata bho so nagaravaḍḍhakī, yo imassa nagarassa māpetā』ti. Evameva kho, mahārāja, so bhagavā asamo asamasamo appaṭisamo asadiso atulo asaṅkhyeyo appameyyo aparimeyyo amitaguṇo guṇapāramippatto anantadhiti anantatejo anantavīriyo anantabalo buddhabalapāramiṃ gato sasenamāraṃ parājetvā diṭṭhijālaṃ padāletvā avijjaṃ khepetvā vijjaṃ uppādetvā dhammukkaṃ dhārayitvā sabbaññutaṃ pāpuṇitvā vijitasaṅgāmo dhammanagaraṃ māpesi.
『『Bhagavato kho, mahārāja, dhammanagaraṃ sīlapākāraṃ hiriparikhaṃ ñāṇadvārakoṭṭhakaṃ vīriyaaṭṭālakaṃ saddhāesikaṃ satidovārikaṃ paññāpāsādaṃ suttantacaccaraṃ abhidhammasiṅghāṭakaṃ vinayavinicchayaṃ satipaṭṭhānavīthikaṃ, tassa kho pana, mahārāja, satipaṭṭhānavīthiyaṃ evarūpā āpaṇā pasāritā honti. Seyyathīdaṃ, pupphāpaṇaṃ gandhāpaṇaṃ phalāpaṇaṃ agadāpaṇaṃ osadhāpaṇaṃ amatāpaṇaṃ ratanāpaṇaṃ sabbāpaṇa』』nti.
以下是完整的直譯: "尊者那伽斯那,請作個比喻。" "就像,大王啊,一個城市建築師想要建造一座城市,首先會觀察一塊平坦、無高低、無礫石、無危險、無缺陷、令人愉悅的土地。他會使不平之處變平,清除樹樁和荊棘,然後在那裡建造一座美麗的城市,分割槽有序,四周有護城河和城墻,有堅固的城門和瞭望塔,有寬闊的十字路口和三叉路口,有清潔平坦的皇家大道,有井然有序的市場,有公園、花園、池塘和水井,有各種神廟裝飾,沒有任何缺陷。當這座城市在各方面都達到完善時,他可能會去另一個地方。之後,這座城市會變得繁榮、富裕、豐饒、安全、興旺、幸福、無災無難,有各種人群聚集,有眾多的剎帝利、婆羅門、吠舍、首陀羅、象兵、馬兵、車兵、步兵、弓箭手、長矛手、旗手、傳令官、施食者、貴族、王子、勇士、大象騎士、英雄、披甲戰士、奴隸之子、僕人之子、摔跤手、會計師、廚師、理髮師、沐浴師、金匠、銀匠、鉛匠、銅匠、鐵匠、寶石匠、織工、陶工、竹匠、鹽商、皮革工、車匠、象牙匠、繩索匠、籃子匠、線匠、竹篾匠、弓匠、弓弦匠、箭匠、畫家、染匠、洗衣工、織布工、裁縫、錢幣兌換商、布商、香料商、草販、柴販、僱工、蔬菜商、水果商、根莖商、米飯商、麵包商、魚商、肉商、酒商、舞者、歌手、雜技演員、魔術師、詩人、摔跤手、火葬工、花卉處理者、竹匠、獵人、妓女、舞女、水罐女奴,來自釋迦族、希臘人、中國人、越南人、烏杰尼人(印度中部)、巴魯卡恰人(印度西部)、迦尸人(印度東北部)、拘薩羅人(印度東北部)、邊境人、摩揭陀人(印度東部)、娑雞多人(印度北部)、索雷亞人、波維亞人、拘吒姆巴羅人(印度北部)、馬圖羅人(印度北部)、亞歷山大人(埃及)、克什米爾人、犍陀羅人(巴基斯坦)等各地的人們來到這座城市居住。看到這座新建的、井然有序、無缺陷、令人愉悅的城市,人們會通過推理而知道:'啊,那位建造這座城市的建築師確實很聰明。'同樣地,大王啊,那位世尊是無與倫比的、獨一無二的、無可比擬的、無可匹敵的、無法衡量的、不可計數的、不可估量的、無限的、具有無量功德的、達到功德的彼岸的、具有無限堅定的、具有無限光輝的、具有無限精進的、具有無限力量的、達到佛陀力量的彼岸的,他戰勝了魔羅及其軍隊,粉碎了邪見之網,消除了無明,產生了明,高舉了法炬,達到了一切智,贏得了戰爭,建立了法的城市。 "大王啊,世尊的法城有戒律作為城墻,慚愧作為護城河,智慧作為城門,精進作為瞭望塔,信仰作為支柱,正念作為守門人,智慧作為宮殿,經典作為廣場,論藏作為十字路口,律藏作為法庭,四念處作為街道。大王啊,在那四念處的街道上,有這樣的商店:花店、香料店、水果店、解毒劑店、藥店、不死甘露店、珠寶店和各種商店。"
『『Bhante nāgasena, katamaṃ buddhassa bhagavato pupphāpaṇa』』nti? 『『Atthi kho pana, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ārammaṇavibhattiyo akkhātā. Seyyathīdaṃ, aniccasaññā dukkhasaññā anattasaññā asubhasaññā ādīnavasaññā pahānasaññā virāgasaññā nirodhasaññā sabbaloke anabhiratisaññā sabbasaṅkhāresu aniccasaññā ānāpānassati uddhumātakasaññā vinīlakasaññā vipubbakasaññā vicchiddakasaññā vikkhāyitakasaññā vikkhittakasaññā hatavikkhittakasaññā lohitakasaññā puḷavakasaññā aṭṭhikasaññā mettāsaññā karuṇāsaññā muditāsaññā upekkhāsaññā maraṇānussati kāyagatāsati, ime kho, mahārāja, buddhena bhagavatā ārammaṇavibhattiyo akkhātā. Tattha yo koci jarāmaraṇā muccitukāmo, so tesu aññataraṃ ārammaṇaṃ gaṇhāti, tena ārammaṇena rāgā vimuccati, dosā vimuccati, mohā vimuccati, mānato vimuccati, diṭṭhito vimuccati, saṃsāraṃ tarati, taṇhāsotaṃ nivāreti, tividhaṃ malaṃ visodheti, sabbakilese upahantvā amalaṃ virajaṃ suddhaṃ paṇḍaraṃ ajātiṃ ajaraṃ amaraṃ sukhaṃ sītibhūtaṃ abhayaṃ nagaruttamaṃ nibbānanagaraṃ pavisitvā arahatte cittaṃ vimoceti, idaṃ vuccati mahārāja 『bhagavato pupphāpaṇa』nti.
『『『Kammamūlaṃ gahetvāna, āpaṇaṃ upagacchatha;
Ārammaṇaṃ kiṇitvāna, tato muccatha muttiyā』』』ti.
『『Bhante nāgasena, katamaṃ buddhassa bhagavato gandhāpaṇa』』nti? 『『Atthi kho pana, mahārāja, tena bhagavatā sīlavibhattiyo akkhātā, yena sīlagandhena anulittā bhagavato puttā sadevakaṃ lokaṃ sīlagandhena dhūpenti sampadhūpenti, disampi anudisampi anuvātampi paṭivātampi vāyanti ativāyanti, pharitvā tiṭṭhanti. Katamā tā sīlavibhattiyo? Saraṇasīlaṃ pañcaṅgasīlaṃ aṭṭhaṅgasīlaṃ dasaṅgasīlaṃ pañcuddesapariyāpannaṃ pātimokkhasaṃvarasīlaṃ. Idaṃ vuccati, mahārāja, 『bhagavato gandhāpaṇa』nti. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena –
『『『Na pupphagandho paṭivātameti, na candanaṃ taggaramallikā vā;
Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati [pavāti (sī. pī.) dha. pa. 54 passitabbaṃ].
『『『Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;
Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.
『『『Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;
Yo ca sīlavataṃ gandho, vāti devesu uttamo』』』ti.
以下是完整的直譯: "尊者那伽斯那,什麼是佛陀世尊的花店?" "大王啊,那位知道、看見、阿羅漢、正等覺的世尊已經講述了各種禪修對象。這些是:無常想、苦想、無我想、不凈想、過患想、斷想、離欲想、滅想、對一切世間不樂想、對一切行無常想、入出息念、膨脹想、青瘀想、膿爛想、割裂想、啃噬想、散亂想、被殺散亂想、血涂想、蟲噬想、骨想、慈想、悲想、喜想、舍想、死隨念、身至念。大王啊,這些是佛陀世尊所講述的各種禪修對象。在這些中,任何想要從老死中解脫的人,他會選擇其中一個禪修對象。通過那個禪修對象,他從貪慾中解脫,從嗔恨中解脫,從愚癡中解脫,從我慢中解脫,從邪見中解脫,超越輪迴,阻止愛慾之流,凈化三種污垢,消除一切煩惱,進入無垢、無塵、清凈、潔白、不生、不老、不死、快樂、清涼、無畏、最高的城市、涅槃之城,在阿羅漢果中解脫心。大王啊,這被稱為'世尊的花店'。" "'拿起業的根源,走向商店; 購買禪修對象,從而獲得解脫。'" "尊者那伽斯那,什麼是佛陀世尊的香料店?" "大王啊,那位世尊已經講述了各種戒律。世尊的弟子們塗抹了這種戒香,用戒香薰香整個包括天界在內的世界,向四面八方、順風逆風散發香氣,遍滿而住。這些戒律是什麼?皈依戒、五戒、八戒、十戒、包含在五種指示中的戒、波羅提木叉律儀戒。大王啊,這被稱為'世尊的香料店'。大王啊,天中之天的世尊也說過這樣的話: "'花香不能逆風飄,旃檀多伽羅茉莉也不能; 但善人之香能逆風飄,善人之香遍及一切方。 旃檀或多伽羅,青蓮或茉莉, 在這些香料中,戒香最為殊勝。 這香氣雖微弱,如多伽羅旃檀, 但持戒者之香,飄向天界最殊勝。'"
『『Bhante nāgasena, katamaṃ buddhassa bhagavato phalāpaṇa』』nti? 『『Phalāni kho, mahārāja, bhagavatā akkhātāni. Seyyathīdaṃ, sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ suññataphalasamāpatti animittaphalasamāpatti appaṇihitaphalasamāpatti . Tattha yo koci yaṃ phalaṃ icchati, so kammamūlaṃ datvā patthitaṃ phalaṃ kiṇāti. Yadi sotāpattiphalaṃ, yadi sakadāgāmiphalaṃ, yadi anāgāmiphalaṃ, yadi arahattaphalaṃ, yadi suññataphalasamāpattiṃ, yadi animittaphalasamāpattiṃ, yadi appaṇihitaphalasamāpattiṃ. Yathā, mahārāja, kassaci purisassa dhuvaphalo ambo bhaveyya, so na tāva tato phalāni pāteti, yāva kayikā na āgacchanti, anuppatte pana kayike mūlaṃ gahetvā evaṃ ācikkhati 『ambho purisa eso kho dhuvaphalo ambo, tato yaṃ icchasi, ettakaṃ phalaṃ gaṇhāhi salāṭukaṃ vā dovilaṃ vā kesikaṃ vā āmaṃ vā pakkaṃ vā』ti, so tena attanā dinnamūlena yadi salāṭukaṃ icchati, salāṭukaṃ gaṇhāti, yadi dovilaṃ icchati, dovilaṃ gaṇhāti, yadi kesikaṃ icchati, kesikaṃ gaṇhāti, yadi āmakaṃ icchati, āmakaṃ gaṇhāti, yadi pakkaṃ icchati, pakkaṃ gaṇhāti. Evameva kho, mahārāja, yo yaṃ phalaṃ icchati, so kammamūlaṃ datvā patthitaṃ phalaṃ gaṇhāti, yadi sotāpattiphalaṃ…pe… yadi appaṇihitaphalasamāpattiṃ, idaṃ vuccati, mahārāja, 『bhagavato phalāpaṇa』nti.
『『『Kammamūlaṃ janā datvā, gaṇhanti amatamphalaṃ;
Tena te sukhitā honti, ye kītā amatapphala』』』nti.
『『Bhante nāgasena, katamaṃ buddhassa bhagavato agadāpaṇa』』nti? 『『Agadāni kho, mahārāja, bhagavatā akkhātāni, yehi agadehi so bhagavā sadevakaṃ lokaṃ kilesavisato parimoceti. Katamāni pana tāni agadāni? Yānimāni, mahārāja, bhagavatā cattāri ariyasaccāni akkhātāni. Seyyathīdaṃ, dukkhaṃ ariyasaccaṃ dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ, tattha ye keci aññāpekkhā catusaccaṃ dhammaṃ suṇanti, te jātiyā parimuccanti , jarāya parimuccanti, maraṇā parimuccanti, sokaparidevadukkhadomanassupāyāsehi parimuccanti, idaṃ vuccati mahārāja 『bhagavato agadāpaṇa』nti.
『『『Ye keci agadā loke [loke agadā (pī.)], visānaṃ paṭibāhakā;
Dhammāgadasamaṃ natthi, etaṃ pivatha bhikkhavo』』』ti.
『『Bhante nāgasena, katamaṃ buddhassa bhagavato osadhāpaṇa』』nti? 『『Osadhāni kho, mahārāja, bhagavatā akkhātāni, yehi osadhehi so bhagavā devamanusse tikicchati. Seyyathīdaṃ, cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, etehi osadhehi bhagavā micchādiṭṭhiṃ vireceti, micchāsaṅkappaṃ vireceti, micchāvācaṃ vireceti, micchākammantaṃ vireceti, micchāājīvaṃ vireceti, micchāvāyāmaṃ vireceti, micchāsatiṃ vireceti, micchāsamādhiṃ vireceti, lobhavamanaṃ kāreti, dosavamanaṃ kāreti, mohavamanaṃ kāreti, mānavamanaṃ kāreti, diṭṭhivamanaṃ kāreti, vicikicchāvamanaṃ kāreti, uddhaccavamanaṃ kāreti, thinamiddhavamanaṃ kāreti, ahirikānottappavamanaṃ kāreti, sabbakilesavamanaṃ kāreti, idaṃ vuccati, mahārāja, 『bhagavato osadhāpaṇa』nti.
『『『Ye keci osadhā loke, vijjanti vividhā bahū;
Dhammosadhasamaṃ natthi, etaṃ pivatha bhikkhavo.
以下是完整的直譯: "尊者那伽斯那,什麼是佛陀世尊的果實店?" "大王啊,世尊已經講述了各種果實。這些是:預流果、一來果、不還果、阿羅漢果、空性果定、無相果定、無愿果定。在這些中,任何人想要哪種果實,他就付出業的根本,購買所希望的果實。無論是預流果、一來果、不還果、阿羅漢果、空性果定、無相果定還是無愿果定。就像,大王啊,某人有一棵常結果實的芒果樹,在買家沒來之前他不會摘下果實,但當買家來了,他收了錢后就這樣說:'朋友,這是一棵常結果實的芒果樹,你想要多少果實就拿多少,無論是未成熟的、半熟的、成熟的、生的還是熟的。'那人用自己給的錢,如果想要未成熟的就拿未成熟的,如果想要半熟的就拿半熟的,如果想要成熟的就拿成熟的,如果想要生的就拿生的,如果想要熟的就拿熟的。同樣地,大王啊,任何人想要哪種果實,他就付出業的根本,獲得所希望的果實,無論是預流果……乃至……無愿果定。大王啊,這被稱為'世尊的果實店'。" "'人們付出業的根本,獲得不死的果實; 那些購買不死果實的人,因此而快樂。'" "尊者那伽斯那,什麼是佛陀世尊的解毒劑店?" "大王啊,世尊已經講述了各種解毒劑,用這些解毒劑,世尊使包括天界在內的世界從煩惱毒中解脫。這些解毒劑是什麼?大王啊,就是世尊所講述的四聖諦。即:苦聖諦、苦集聖諦、苦滅聖諦、導致苦滅的道路聖諦。在這裡,任何渴望智慧的人聽聞四諦法,他們就從生解脫,從老解脫,從死解脫,從憂愁、悲傷、痛苦、憂鬱和絕望中解脫。大王啊,這被稱為'世尊的解毒劑店'。" "'世間任何解毒劑,能夠抵抗毒素; 沒有什麼能比得上法的解毒劑,比丘們啊,你們要飲用它。'" "尊者那伽斯那,什麼是佛陀世尊的藥店?" "大王啊,世尊已經講述了各種藥物,用這些藥物,世尊治療天人。這些是:四念處、四正勤、四神足、五根、五力、七覺支、八正道。用這些藥物,世尊使邪見瀉出,使邪思惟瀉出,使邪語瀉出,使邪業瀉出,使邪命瀉出,使邪精進瀉出,使邪念瀉出,使邪定瀉出,使貪慾嘔吐,使嗔恨嘔吐,使愚癡嘔吐,使我慢嘔吐,使邪見嘔吐,使疑惑嘔吐,使掉舉嘔吐,使昏沉睡眠嘔吐,使無慚無愧嘔吐,使一切煩惱嘔吐。大王啊,這被稱為'世尊的藥店'。" "'世間任何藥物,存在各種多樣; 沒有什麼能比得上法藥,比丘們啊,你們要飲用它。"
『『『Dhammosadhaṃ pivitvāna, ajarāmaraṇā siyuṃ;
Bhāvayitvā ca passitvā, nibbutā upadhikkhaye』』』ti.
『『Bhante nāgasena, katamaṃ buddhassa bhagavato amatāpaṇa』』nti? 『『Amataṃ kho, mahārāja, bhagavatā akkhātaṃ, yena amatena so bhagavā sadevakaṃ lokaṃ abhisiñci , yena amatena abhisittā devamanussā jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsehi parimucciṃsu. Katamaṃ taṃ amataṃ? Yadidaṃ kāyagatāsati. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena 『amataṃ te, bhikkhave, paribhuñjanti, ye kāyagatāsatiṃ paribhuñjantī』ti. Idaṃ vuccati, mahārāja, 『bhagavato amatāpaṇa』nti.
『『『Byādhitaṃ janataṃ disvā, amatāpaṇaṃ pasārayi;
Kammena taṃ kiṇitvāna, amataṃ ādetha bhikkhavo』』』ti.
『『Bhante nāgasena, katamaṃ buddhassa bhagavato ratanāpaṇa』』nti? 『『Ratanāni kho, mahārāja, bhagavatā akkhātāni, yehi ratanehi vibhūsitā bhagavato puttā sadevakaṃ lokaṃ virocanti obhāsenti pabhāsenti jalanti pajjalanti uddhaṃ adho tiriyaṃ ālokaṃ dassenti. Katamāni tāni ratanāni? Sīlaratanaṃ samādhiratanaṃ paññāratanaṃ vimuttiratanaṃ vimuttiñāṇadassanaratanaṃ paṭisambhidāratanaṃ bojjhaṅgaratanaṃ.
『『Katamaṃ, mahārāja, bhagavato sīlaratanaṃ? Pātimokkhasaṃvarasīlaṃ indriyasaṃvarasīlaṃ ājīvapārisuddhisīlaṃ paccayasannissitasīlaṃ cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ maggasīlaṃ phalasīlaṃ. Sīlaratanena kho, mahārāja, vibhūsitassa puggalassa sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā pihayati pattheti, sīlaratanapiḷandho kho, mahārāja, bhikkhu disampi anudisampi uddhampi adhopi tiriyampi virocati ativirocati [atirocati (sī. pī.)], heṭṭhato avīciṃ uparito bhavaggaṃ upādāya etthantare sabbaratanāni atikkamitvā [atisayitvā (sī. pī.)] abhibhavitvā ajjhottharitvā tiṭṭhati, evarūpāni kho, mahārāja, sīlaratanāni bhagavato ratanāpaṇe pasāritāni, idaṃ vuccati mahārāja 『bhagavato sīlaratana』nti.
『『『Evarūpāni sīlāni, santi buddhassa āpaṇe;
Kammena taṃ kiṇitvāna, ratanaṃ vo piḷandhathā』ti.
『『Katamaṃ, mahārāja, bhagavato samādhiratanaṃ? Savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi, suññato samādhi, animitto samādhi, appaṇihito samādhi. Samādhiratanaṃ kho, mahārāja, piḷandhassa bhikkhuno ye te kāmavitakkabyāpādavitakkavihiṃsāvitakkamānuddhaccadiṭṭhivicikicchākilesavatthūni vividhāni ca kuvitakkāni, te sabbe samādhiṃ āsajja vikiranti vidhamanti viddhaṃsanti na saṇṭhanti [na saṇṭhahanti (sī.)] na upalimpanti [na upalippanti (sī. pī.)]. Yathā, mahārāja, vāri pokkharapatte vikirati vidhamati viddhaṃsati na saṇṭhāti na upalimpati. Taṃ kissa hetu? Parisuddhattā padumassa. Evameva kho, mahārāja, samādhiratanaṃ piḷandhassa bhikkhuno ye te kāmavitakkabyāpādavitakkavihiṃsāvitakkamānuddhacca diṭṭhivicikicchākilesavatthūni vividhāni ca kuvitakkāni, te sabbe samādhiṃ āsajja vikiranti vidhamanti viddhaṃsanti na saṇṭhanti na upalimpanti. Taṃ kissa hetu? Parisuddhattā samādhissa. Idaṃ vuccati, mahārāja, 『bhagavato samādhiratana』nti, evarūpāni kho, mahārāja, samādhiratanāni bhagavato ratanāpaṇe pasāritāni.
以下是完整的直譯: 「『飲用法藥,得以不老不死; 修行觀察,得以涅槃超越。』」 「尊者那伽斯那,什麼是佛陀世尊的無死藥店?」 「大王啊,世尊已經講述了無死藥,憑藉這個無死藥,世尊為整個天人世界灑下甘露,憑藉這個甘露,被灑下的天人從生、老、病、死、憂、悲、苦、惱中解脫。什麼是這個無死藥?那就是身念處。大王啊,世尊曾如此說:『比丘們啊,身念處是你們的無死藥。』這被稱為『世尊的無死藥店』。」 「『見到被病痛折磨的人,灑下無死藥; 用業的根本購買,得以獲得不死。』」 「尊者那伽斯那,什麼是佛陀世尊的珍寶店?」 「大王啊,世尊已經講述了珍寶,憑藉這些珍寶,世尊的弟子們照耀整個天人世界,發出光明,照亮上、下、橫、豎的方向。什麼是這些珍寶?即是:戒寶、定寶、慧寶、解脫寶、解脫智見寶、通達寶、覺支寶、八正道寶。」 「大王啊,什麼是佛陀的戒寶?即是:持戒、守護感官的戒、清凈生計的戒、依賴條件的戒、小戒、中戒、大戒、道的戒、果的戒。通過戒寶,得到裝飾的人,整個天人世界、四大天王、天人、婆羅門、沙門的種族都渴望、期盼。持戒的比丘,光輝照耀,四面八方,光芒四射,穿越無間地獄,超越天界,超越一切珍寶,統治、壓倒、升起,站立在這裡。這些戒寶被稱為世尊的珍寶店。」 「『這些戒律,存在於佛陀的店中; 用業的根本購買,珍寶也會歸於你們。』」 「大王啊,什麼是佛陀的定寶?即是:有思維的定、無思維的定、無思維的定、空的定、無相的定、無愿的定。定寶能夠讓比丘遠離各種慾望的思維、煩惱的思維、暴力的思維、懈怠的思維、懷疑的思維、煩惱的思維、各種不善的思維,所有這些思維都無法影響定。就像大王啊,水在水池中流動,無法停留,也無法附著。那是什麼原因呢?是因為蓮花的清凈。同樣地,大王啊,定寶能讓比丘遠離各種慾望的思維、煩惱的思維、暴力的思維、懈怠的思維、懷疑的思維、煩惱的思維、各種不善的思維,所有這些思維都無法影響定。那是什麼原因呢?是因為定的清凈。這被稱為『世尊的定寶』,這些定寶被稱為世尊的珍寶店。」
『『『Samādhiratanamālassa , kuvitakkā na jāyare;
Na ca vikkhipate cittaṃ, etaṃ tumhe piḷandhathā』ti.
『『Katamaṃ, mahārāja, bhagavato paññāratanaṃ? Yāya, mahārāja, paññāya ariyasāvako 『idaṃ kusala』nti yathābhūtaṃ pajānāti, 『idaṃ akusala』nti yathābhūtaṃ pajānāti, 『idaṃ sāvajjaṃ, idaṃ anavajjaṃ, idaṃ sevitabbaṃ, idaṃ na sevitabbaṃ, idaṃ hīnaṃ, idaṃ paṇītaṃ, idaṃ kaṇhaṃ, idaṃ sukkaṃ, idaṃ kaṇhasukkasappaṭibhāga』nti yathābhūtaṃ pajānāti, 『idaṃ dukkha』nti yathābhūtaṃ pajānāti, 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ pajānāti, 『ayaṃ dukkhanirodho』ti yathābhūtaṃ pajānāti, 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Idaṃ vuccati mahārāja 『bhagavato paññāratana』nti.
『『『Paññāratanamālassa, na ciraṃ vattate bhavo;
Khippaṃ phasseti [phusseti (syā.), passati (ka.)] amataṃ, na ca so rocate bhave』ti.
『『Katamaṃ , mahārāja, bhagavato vimuttiratanaṃ』』? 『『Vimuttiratanaṃ [vimuttiratananti (sī. pī.)] kho, mahārāja, arahattaṃ vuccati, arahattaṃ patto kho, mahārāja, bhikkhu 『vimuttiratanaṃ piḷandho』ti vuccati. Yathā, mahārāja, puriso muttākalāpamaṇikalāpapavāḷakalāpābharaṇappaṭimaṇḍito [pavāḷābharaṇapaṭipaṇḍito (sī. pī.)] agalutagaratālīsakalohitacandanānulittagatto nāgapunnāgasālasalaḷacampakayūthikātimuttakapāṭaluppalavassikamallikāvicitto sesajane atikkamitvā virocati ativirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati mālāgandharatanābharaṇehi, evameva kho, mahārāja, arahattaṃ patto khīṇāsavo vimuttiratanapiḷandho upādāyupādāya vimuttānaṃ bhikkhūnaṃ atikkamitvā samatikkamitvā virocati ativirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati vimuttiyā. Taṃ kissa hetu? Aggaṃ, mahārāja, etaṃ piḷandhanaṃ sabbapiḷandhanānaṃ, yadidaṃ vimuttipiḷandhanaṃ. Idaṃ vuccati, mahārāja, 『bhagavato vimuttiratana』nti.
『『『Maṇimālādharaṃ geha, jano [gehaṃ, jano (ka.)] sāmiṃ udikkhati;
Vimuttiratanamālantu, udikkhanti sadevakā』ti.
『『Katamaṃ mahārāja, bhagavato vimuttiñāṇadassanaratanaṃ? Paccavekkhaṇañāṇaṃ, mahārāja, bhagavato vimuttiñāṇadassanaratananti vuccati, yena ñāṇena ariyasāvako maggaphalanibbānāni pahīnakilesāvasiṭṭhakilese ca paccavekkhati.
『『『Ye ñāṇena bujjhanti, ariyā katakiccataṃ;
Taṃ ñāṇaratanaṃ laddhuṃ, vāyametha jinorasā』ti.
『『Katamaṃ, mahārāja, bhagavato paṭisambhidāratanaṃ? Catasso kho, mahārāja, paṭisambhidāyo atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti. Imehi kho, mahārāja, catūhi paṭisambhidāratanehi samalaṅkato bhikkhu yaṃ yaṃ parisaṃ upasaṅkamati, yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto abhīru acchambhī anutrāsī vigatalomahaṃso parisaṃ upasaṅkamati.
以下是完整的直譯: 「『定寶的花冠,惡念無法生起; 心不散亂,你們也應如此把握。』」 「尊者那伽斯那,什麼是佛陀世尊的智慧寶?」 「大王啊,憑藉智慧,正等覺的修行者如實知曉『這是善法』,如實知曉『這是惡法』,如實知曉『這是可修習的,這是不可修習的,這是低劣的,這是高尚的,這是黑暗的,這是光明的,這是黑暗與光明的對立』,如實知曉『這是苦』,如實知曉『這是苦的起因』,如實知曉『這是苦的滅』,如實知曉『這是導致苦滅的道路』。這被稱為『世尊的智慧寶』。」 「『智慧寶的花冠,不久就會顯現; 迅速觸及不死,然而他不喜于生。』」 「尊者那伽斯那,什麼是佛陀世尊的解脫寶?」 「大王啊,解脫寶被稱為阿羅漢,獲得阿羅漢果的比丘被稱為解脫寶的持有者。就像,大王啊,一個人裝飾著珍珠、寶石、紅珊瑚、金銀、紅木、香料,光彩照人,超越眾人,燦爛輝煌,發出光明,照耀、閃耀、顯現、熾熱、壓倒、升起,裝飾著各種珍寶。同樣地,大王啊,獲得阿羅漢果的比丘,解脫寶的持有者,超越、壓倒、光輝燦爛、顯現、閃耀、熾熱、壓倒、升起,憑藉解脫。那是什麼原因呢?因為這是最上等的,大王啊,這是所有持有的中最上等的,正是解脫的持有。這被稱為『世尊的解脫寶』。」 「『持有寶冠的人,眾人仰望; 解脫寶的花冠,天人也仰望。』」 「尊者那伽斯那,什麼是佛陀世尊的解脫智見寶?」 「大王啊,反省的智慧被稱為佛陀的解脫智見寶,憑藉這種智慧,正等覺的修行者反省已捨棄的煩惱及剩餘的煩惱。」 「『憑藉智慧覺悟,正等覺者完成了; 要獲得這種智慧寶,努力吧,勝者的兒子。』」 「尊者那伽斯那,什麼是佛陀世尊的通達寶?」 「大王啊,有四種通達:義通達、法通達、語通達、智通達。這四種通達寶裝飾著比丘,任何時候他接近的群體,無論是王族、婆羅門、居士或修行者,他都能以智慧的態度接近,毫無畏懼、無所畏懼、無所驚訝、無所恐懼,毫無毛髮豎起的感覺,接近那個群體。」
『『Yathā, mahārāja, yodho saṅgāmasūro sannaddhapañcāvudho acchambhito [asambhīto (sī. pī.)] saṅgāmaṃ otarati, 『sace amittā dūre bhavissanti usunā pātayissāmi, tato orato bhavissanti sattiyā paharissāmi, tato orato bhavissanti kaṇayena paharissāmi, upagataṃ santaṃ maṇḍalaggena dvidhā chindissāmi, kāyūpagataṃ churikāya vinivijjhissāmī』ti [vijjhissāmīti (sī.)], evameva kho, mahārāja, catupaṭisambhidāratanamaṇḍito bhikkhu acchambhito parisaṃ upasaṅkamati. Yo koci maṃ atthapaṭisambhide pañhaṃ pucchissati, tassa atthena atthaṃ kathayissāmi, kāraṇena kāraṇaṃ kathayissāmi, hetunā hetuṃ kathayissāmi, nayena nayaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena.
『『Yo koci maṃ dhammapaṭisambhide pañhaṃ pucchissati, tassa dhammena dhammaṃ kathayissāmi, amatena amataṃ kathayissāmi, asaṅkhatena asaṅkhataṃ kathayissāmi, nibbānena nibbānaṃ kathayissāmi, suññatena suññataṃ kathayissāmi , animittena animittaṃ kathayissāmi, appaṇihitena appaṇihitaṃ kathayissāmi, anejena anejaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhāveyyākaraṇena.
『『Yo koci maṃ niruttipaṭisambhide pañhaṃ pucchissati, tassa niruttiyā niruttiṃ kathayissāmi, padena padaṃ kathayissāmi, anupadena anupadaṃ kathayissāmi, akkharena akkharaṃ kathayissāmi, sandhiyā sandhiṃ kathayissāmi, byañjanena byañjanaṃ kathayissāmi, anubyañjanena anubyañjanaṃ kathayissāmi, vaṇṇena vaṇṇaṃ kathayissāmi, sarena saraṃ kathayissāmi, paññattiyā paññattiṃ kathayissāmi, vohārena vohāraṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena.
『『Yo koci maṃ paṭibhānapaṭisambhide pañhaṃ pucchissati, tassa paṭibhānena paṭibhānaṃ kathayissāmi, opammena opammaṃ kathayissāmi, lakkhaṇena lakkhaṇaṃ kathayissāmi, rasena rasaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇenāti, idaṃ vuccati, mahārāja, 『bhagavato paṭisambhidāratana』nti.
『『『Paṭisambhidā kiṇitvāna, ñāṇena phassayeyya yo;
Acchambhito anubbiggo, atirocati sadevake』ti.
『『Katamaṃ, mahārāja, bhagavato bojjhaṅgaratanaṃ? Sattime, mahārāja, bojjhaṅgā, satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Imehi kho, mahārāja, sattahi bojjhaṅgaratanehi paṭimaṇḍito bhikkhu sabbaṃ tamaṃ abhibhuyya sadevakaṃ lokaṃ obhāseti pabhāseti ālokaṃ janeti. Idaṃ vuccati, mahārāja, 『bhagavato bojjhaṅgaratana』nti.
『『『Bojjhaṅgaratanamālassa , uṭṭhahanti [upaṭṭhahanti (ka.), udikkhanti (syā.)] sadevakā;
Kammena taṃ kiṇitvāna, ratanaṃ vo piḷandhathā』』』ti.
以下是完整的直譯: 「就像,大王啊,勇士在戰鬥中,裝備齊全,毫不畏懼地投入戰鬥,他會說:『如果敵人遠離,我將用箭射擊;如果他們靠近,我將用長矛攻擊;如果他們靠近,我將用刀刺擊;如果敵人靠近,我將用武器將他們分開;如果敵人接近,我將用刀刺入。』同樣地,大王啊,擁有四種通達寶的比丘,毫不畏懼地接近群體。任何人向我詢問義通達的疑問,我將以義為基礎,講述義;以因果為基礎,講述因果;以理由為基礎,講述理由;以方法為基礎,講述方法;我將消除疑惑,分析疑慮,滿足他們的疑問。」 「任何人向我詢問法通達的疑問,我將以法為基礎,講述法;以不死為基礎,講述不死;以無形為基礎,講述無形;以涅槃為基礎,講述涅槃;以空性為基礎,講述空性;以無相為基礎,講述無相;以無愿為基礎,講述無愿;以無所依為基礎,講述無所依;我將消除疑惑,分析疑慮,滿足他們的疑問。」 「任何人向我詢問語通達的疑問,我將以語言為基礎,講述語言;以詞為基礎,講述詞;以無詞為基礎,講述無詞;以字母為基礎,講述字母;以連線為基礎,講述連線;以音節為基礎,講述音節;以附加音為基礎,講述附加音;以色彩為基礎,講述色彩;以意為基礎,講述意;以表達為基礎,講述表達;我將消除疑惑,分析疑慮,滿足他們的疑問。」 「任何人向我詢問智通達的疑問,我將以智慧為基礎,講述智慧;以比喻為基礎,講述比喻;以特徵為基礎,講述特徵;以味道為基礎,講述味道;我將消除疑惑,分析疑慮,滿足他們的疑問。這被稱為『世尊的通達寶』。」 「『獲得通達,憑藉智慧觸及; 毫不畏懼,光輝照耀整個天人世界。』」 「尊者那伽斯那,什麼是佛陀世尊的覺支寶?」 「大王啊,有七種覺支:念覺支、法覺支、精進覺支、喜覺支、安定覺支、定覺支、舍覺支。這七種覺支裝飾著比丘,能夠克服所有的黑暗,照耀整個天人世界,發出光明,創造光明。這被稱為『世尊的覺支寶』。」 「『覺支寶的花冠,天人都在注視; 用業的根本購買,珍寶也會歸於你們。』」
『『Bhante nāgasena, katamaṃ buddhassa bhagavato sabbāpaṇa』』nti? 『『Sabbāpaṇaṃ kho, mahārāja, bhagavato navaṅgaṃ buddhavacanaṃ sārīrikāni pāribhogikāni cetiyāni saṅgharatanañca. Sabbāpaṇe, mahārāja, bhagavatā jātisampatti pasāritā, bhogasampatti pasāritā, āyusampatti pasāritā, ārogyasampatti pasāritā, vaṇṇasampatti pasāritā, paññāsampatti pasāritā, mānusikasampatti pasāritā, dibbasampatti pasāritā, nibbānasampatti pasāritā. Tattha ye taṃ taṃ sampattiṃ icchanti, te kammamūlaṃ datvā patthitapatthitaṃ sampattiṃ kiṇanti, keci sīlasamādānena kiṇanti, keci uposathakammena kiṇanti, appamattakenapi kammamūlena upādāyupādāya sampattiyo paṭilabhanti. Yathā, mahārāja, āpaṇikassa āpaṇe tilamuggamāse parittakenapi taṇḍulamuggamāsena appakenapi mūlena upādāyupādāya gaṇhanti, evameva kho, mahārāja, bhagavato sabbāpaṇe appamattakenapi kammamūlena upādāyupādāya sampattiyo paṭilabhanti. Idaṃ vuccati, mahārāja, 『bhagavato sabbāpaṇa』nti.
『『『Āyu arogatā vaṇṇaṃ, saggaṃ uccākulīnatā;
Asaṅkhatañca amataṃ, atthi sabbāpaṇe jine.
『『『Appena bahukenāpi, kammamūlena gayhati;
Kiṇitvā saddhāmūlena, samiddhā hotha bhikkhavo』ti.
『『Bhagavato kho, mahārāja, dhammanagare evarūpā janā paṭivasanti, suttantikā venayikā ābhidhammikā dhammakathikā jātakabhāṇakā dīghabhāṇakā majjhimabhāṇakā saṃyuttabhāṇakā aṅguttarabhāṇakā khuddakabhāṇakā sīlasampannā samādhisampannā paññāsampannā bojjhaṅgabhāvanāratā vipassakā sadatthamanuyuttā āraññikā rukkhamūlikā abbhokāsikā palālapuñjikā sosānikā nesajjikā paṭipannakā phalaṭṭhā sekkhā phalasamaṅgino sotāpannā sakadāgāmino anāgāmino arahanto tevijjā chaḷabhiññā iddhimanto paññāya pāramiṃgatā satipaṭṭhānasammappadhānaiddhipādaindriyabalabojjhaṅgamaggavarajhānavimokkharū pārūpasantasukhasamāpattikusalā, tehi arahantehi ākulaṃ samākulaṃ ākiṇṇaṃ samākiṇṇaṃ naḷavanasaravanamiva dhammanagaraṃ ahosi. Bhavatīha –
『『『Vītarāgā vītadosā, vītamohā anāsavā;
Vītataṇhā anādānā, dhammanagare vasanti te.
『『『Āraññikā dhutadharā, jhāyino lūkhacīvarā;
Vivekābhiratā dhīrā, dhammanagare vasanti te.
『『『Nesajjikā santhatikā, athopi ṭhānacaṅkamā;
Paṃsukūladharā sabbe, dhammanagare vasanti te.
『『『Ticīvaradharā santā, cammakhaṇḍacatutthakā;
Ratā ekāsane viññū, dhammanagare vasanti te.
『『『Appicchā nipakā dhīrā, appāhārā alolupā;
Lābhālābhena santuṭṭhā, dhammanagare vasanti te.
『『『Jhāyī jhānaratā dhīrā, santacittā samāhitā;
Ākiñcaññaṃ patthayānā, dhammanagare vasanti te.
『『『Paṭipannā phalaṭṭhā ca, sekkhā phalasamaṅgino;
Āsīsakā [āsiṃsakā (sī. pī.)] uttamatthaṃ, dhammanagare vasanti te.
『『『Sotāpannā ca vimalā, sakadāgāmino ca ye;
Anāgāmī ca arahanto, dhammanagare vasanti te.
『『『Satipaṭṭhānakusalā , bojjhaṅgabhāvanāratā;
Vipassakā dhammadharā, dhammanagare vasanti te.
『『『Iddhipādesu kusalā, samādhibhāvanāratā;
Sammappadhānānuyuttā, dhammanagare vasanti te.
『『『Abhiññāpāramippattā, pettike gocare ratā;
Antalikkhamhi caraṇā, dhammanagare vasanti te.
以下是完整的直譯: "尊者那伽斯那,什麼是佛陀世尊的一切商店?" "大王啊,佛陀的一切商店包括九部佛語、舍利子遺物、用品遺物、佛塔和僧寶。在一切商店中,世尊展示了生命的成就、財富的成就、長壽的成就、健康的成就、美貌的成就、智慧的成就、人間的成就、天界的成就、涅槃的成就。在那裡,想要獲得這些成就的人,可以用業的根本購買他們所願望的成就,有些人以持戒購買,有些人以布薩功德購買,即使以微小的業的根本也能逐步獲得成就。就像,大王啊,在商人的店舖里,人們可以用少量的穀物、豆子,或者少量的錢,逐步購買物品。同樣地,大王啊,在世尊的一切商店中,即使以微小的業的根本也能逐步獲得成就。這被稱為'世尊的一切商店'。" "'壽命與健康容貌,天界與高貴出身; 無為與不死法,勝者店中皆具有。 以少或以多,業的根本可得; 以信根本購買,比丘們得圓滿。'" "大王啊,在世尊的法城中,住著這樣的人們:經師、律師、論師、說法師、本生經誦者、長部誦者、中部誦者、相應部誦者、增支部誦者、小部誦者、具足戒者、具足定者、具足慧者、喜愛修習覺支者、觀察者、追求自利者、林居者、樹下住者、露地住者、草堆住者、墓地住者、常坐不臥者、修行者、得果者、有學者、具果者、入流者、一來者、不還者、阿羅漢、三明者、六通者、神通者、智慧到彼岸者、念處-正勤-神足-根-力-覺支-道等殊勝禪定解脫色無色寂靜樂定善巧者,法城充滿了這些阿羅漢,就像蘆葦林和箭竹林一樣。這裡有: '離貪離嗔者,離癡無漏者; 離愛無執取,住於法城中。 林居持頭陀,禪修粗衣者; 樂於獨處智,住於法城中。 常坐草蓆上,或立或經行; 著糞掃衣者,住於法城中。 持三衣安詳,第四皮革片; 樂於獨坐智,住於法城中。 少欲有智慧,少食不貪求; 得失皆知足,住於法城中。 禪修樂禪定,安詳心專注; 追求無所有,住於法城中。 修行與得果,學人具果者; 希求最上義,住於法城中。 入流無垢者,一來果位者; 不還阿羅漢,住於法城中。 念處善巧者,樂修覺支者; 觀察持法者,住於法城中。 神足善巧者,樂修禪定者; 專注正精進,住於法城中。
『『『Okkhittacakkhū mitabhāṇī, guttadvārā susaṃvutā;
Sudantā uttame damme [dhamme (sī. pī.)], dhammanagare vasanti te.
『『『Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;
Paññāya pāramippattā, dhammanagare vasanti te』ti.
『『Ye kho te, mahārāja, bhikkhū aparimitañāṇavaradharā asaṅgā atulaguṇā [atuliyaguṇā (sī. pī. ka.)] atulayasā atulabalā atulatejā dhammacakkānuppavattakā paññāpāramiṃ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『dhammasenāpatino』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū iddhimanto adhigatappaṭisambhidāpattavesārajjā gaganacarā durāsadā duppasahā anālambacarā sasāgaramahidharapathavikampako candasūriyaparimajjakā vikubbanādhiṭṭhānābhinīhārakusalā iddhiyā pāramiṃ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『purohitā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū dhutaṅgamanugatā appicchā santuṭṭhā viññattimanesanajigucchakā piṇḍāya sapadānacārino bhamarāva gandhamanughāyitvā pavisanti vivittakānanaṃ, kāye ca jīvite ca nirapekkhā arahattamanuppattā dhutaṅgaguṇe agganikkhittā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『akkhadassā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū parisuddhā vimalā nikkilesā cutūpapātakusalā dibbacakkhumhi pāramiṃ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『nagarajotakā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā sithiladhanitadīgharassagarukalahukakkharaparicchedakusalā navaṅgasāsanadharā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『dhammarakkhā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū vinayaññū vinayakovidā ṭhānāṭṭhānakusalā [nidānapaṭhanakusalā (sī. pī.), nidānavatthukusalā (syā.)] āpattānāpattigarukalahukasatekicchaatekicchavuṭṭhānadesanāniggaha- paṭikammaosāraṇanissāraṇapaṭisāraṇakusalā vinaye pāramiṃ gatā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『rūparakkhā』ti [rūpadakkhāti (sī. syā. pī.)] vuccanti.
『『Ye pana te, mahārāja, bhikkhū vimuttivarakusumamālabaddhā varapavaramahagghaseṭṭhabhāvamanuppattā bahujanakantamabhipatthitā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『pupphāpaṇikā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū catusaccābhisamayappaṭividdhā diṭṭhasaccā viññātasāsanā catūsu sāmaññaphalesu tiṇṇavicikicchā paṭiladdhaphalasukhā aññesampi paṭipannānaṃ te phale saṃvibhajanti, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『phalāpaṇikā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū sīlasaṃvaragandhamanulittā [sīlavarasugandhamanulittā (sī. pī.)] anekavidhabahuguṇadharā kilesamaladuggandhavidhamakā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『gandhāpaṇikā』ti vuccanti.
以下是完整的直譯: "'目光下垂少言語,守護諸門善防護; 善調最上調御法,住於法城中。 三明與六通,神通到彼岸; 智慧到彼岸,住於法城中。'" "大王啊,那些比丘擁有無量殊勝智慧,無執著,具有無比功德,無比名聲,無比力量,無比威力,轉動法輪,智慧到達彼岸,這樣的比丘在世尊的法城中被稱為'法將軍'。" "大王啊,那些比丘具有神通,獲得無礙解,獲得無畏,能在空中行走,難以接近,難以征服,無所依而行,能震動大海、山嶽和大地,能撫摸日月,善於變化、決意和引導,神通到達彼岸,這樣的比丘在世尊的法城中被稱為'祭司'。" "大王啊,那些比丘遵行頭陀行,少欲知足,厭惡乞求和尋找,次第乞食,如蜜蜂採蜜般進入寂靜的森林,對身體和生命無所執著,已經證得阿羅漢果,在頭陀行中最為殊勝,這樣的比丘在世尊的法城中被稱為'監察官'。" "大王啊,那些比丘清凈無垢,無煩惱,善於了知生死,在天眼方面已到達彼岸,這樣的比丘在世尊的法城中被稱為'城市照明者'。" "大王啊,那些比丘多聞博學,精通經典,持法、持律、持論母,善於辨別鬆緊、長短、重輕、音節,持九分教法,這樣的比丘在世尊的法城中被稱為'法護衛'。" "大王啊,那些比丘精通律藏,善巧律藏,善於辨別是非,善於處理犯戒與非犯戒、重罪與輕罪、可懺悔與不可懺悔、出罪、懺悔、呵責、懲罰、驅逐、擯斥、和解等事宜,在律藏方面已到達彼岸,這樣的比丘在世尊的法城中被稱為'形相護衛'。" "大王啊,那些比丘戴著解脫殊勝花冠,獲得最上最勝最貴最高的境界,為眾人所喜愛期望,這樣的比丘在世尊的法城中被稱為'花店主'。" "大王啊,那些比丘已經通達四聖諦,已見真理,已瞭解教法,對四沙門果已無疑惑,已獲得果位的快樂,並與其他修行者分享這些果位,這樣的比丘在世尊的法城中被稱為'果店主'。" "大王啊,那些比丘塗抹著戒律自製的香氣,具有多種功德,能夠驅散煩惱污垢的惡臭,這樣的比丘在世尊的法城中被稱為'香料店主'。"
『『Ye pana te, mahārāja, bhikkhū dhammakāmā piyasamudāhārā abhidhamme abhivinaye uḷārapāmojjā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi dhammavararasaṃ pivanti, kāyena vācāya manasā dhammavararasamogāḷhā adhimattapaṭibhānā dhammesu dhammesanappaṭipannā ito vā tato vā yattha yattha appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā , tattha tattha gantvā taṃ taṃ kathārasaṃ pivanti, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『soṇḍā pipāsā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū pubbarattāpararattaṃ jāgariyānuyogamanuyuttā nisajjaṭṭhānacaṅkamehi rattindivaṃ vītināmenti, bhāvanānuyogamanuyuttā kilesapaṭibāhanāya sadatthappasutā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『nagaraguttikā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū navaṅgaṃ buddhavacanaṃ atthato ca byañjanato ca nayato ca kāraṇato ca hetuto ca udāharaṇato ca vācenti anuvācenti bhāsanti anubhāsanti, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『dhammāpaṇikā』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū dhammaratanabhogena āgamapariyattisutabhogena bhogino dhanino niddiṭṭhasarabyañjanalakkhaṇappaṭivedhā viññū pharaṇā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『dhammaseṭṭhino』ti vuccanti.
『『Ye pana te, mahārāja, bhikkhū uḷāradesanāpaṭivedhā pariciṇṇārammaṇavibhattiniddesā sikkhāguṇapāramippattā, evarūpā kho, mahārāja, bhikkhū bhagavato dhammanagare 『vissutadhammikā』ti vuccanti.
『『Evaṃ suvibhattaṃ kho, mahārāja, bhagavato dhammanagaraṃ evaṃ sumāpitaṃ evaṃ suvihitaṃ evaṃ suparipūritaṃ evaṃ suvavatthāpitaṃ evaṃ surakkhitaṃ evaṃ sugopitaṃ evaṃ duppasayhaṃ paccatthikehi paccāmittehi, iminā, mahārāja, kāraṇena iminā hetunā iminā nayena iminā anumānena ñātabbaṃ atthi so bhagavāti.
『『『Yathāpi nagaraṃ disvā, suvibhattaṃ manoramaṃ;
Anumānena jānanti, vaḍḍhakissa mahattanaṃ.
『『『Tatheva lokanāthassa, disvā dhammapuraṃ varaṃ;
Anumānena jānanti, atthi so bhagavā iti.
『『『Anumānena jānanti, ūmiṃ disvāna sāgare;
Yathāyaṃ dissate ūmi, mahanto so bhavissati.
『『『Tathā buddhaṃ sokanudaṃ, sabbatthamaparājitaṃ;
Taṇhakkhayamanuppattaṃ, bhavasaṃsāramocanaṃ.
『『『Anumānena ñātabbaṃ, ūmiṃ disvā sadevake;
Yathā dhammūmivipphāro, aggo buddho bhavissati.
『『『Anumānena jānanti, disvā accuggataṃ giriṃ;
Yathā accuggato eso, himavā so bhavissati.
『『『Tathā disvā dhammagiriṃ, sītībhūtaṃ nirūpadhiṃ;
Accuggataṃ bhagavato, acalaṃ suppatiṭṭhitaṃ.
『『『Anumānena ñātabbaṃ, disvāna dhammapabbataṃ;
Tathā hi so mahāvīro, aggo buddho bhavissati.
『『『Yathāpi gajarājassa, padaṃ disvāna mānusā;
Anumānena jānanti, mahā eso gajo iti.
『『『Tatheva buddhanāgassa, padaṃ disvā vibhāvino;
Anumānena jānanti, uḷāro so bhavissati.
『『『Anumānena jānanti, bhīte disvāna kummige;
Migarājassa saddena, bhītāme kummigā iti.
『『『Tatheva titthiye disvā, vitthate bhītamānase;
Anumānena ñātabbaṃ, dhammarājena gajjitaṃ.
以下是完整的直譯: "大王啊,那些比丘熱愛法,喜歡討論,對阿毗達摩和律藏有極大的喜悅,無論是在森林中、樹下還是空屋中,都在飲用殊勝法味,以身、口、意沉浸在殊勝法味中,具有超凡的智慧,在法中尋求法,無論在哪裡,只要有關於少欲、知足、獨處、不交際、精進、戒律、禪定、智慧、解脫、解脫知見的討論,他們就去那裡飲用這些討論的滋味,這樣的比丘在世尊的法城中被稱為'渴求者'。" "大王啊,那些比丘在前夜后夜保持警覺,以坐禪、站立和經行度過日夜,專注于修行,爲了驅除煩惱而追求自利,這樣的比丘在世尊的法城中被稱為'城市守衛'。" "大王啊,那些比丘從義理、文句、方法、原因、理由和例證等方面教導、重複教導、講解、重複講解九分佛語,這樣的比丘在世尊的法城中被稱為'法商人'。" "大王啊,那些比丘以法寶為財富,以經典傳承和所聞為財富,富有而且富足,能夠洞察指示的音節和特徵,智慧廣博,這樣的比丘在世尊的法城中被稱為'法富豪'。" "大王啊,那些比丘通達殊勝的教法,精通所緣的分別和解釋,在學處和功德方面達到彼岸,這樣的比丘在世尊的法城中被稱為'著名法師'。" "大王啊,世尊的法城就是這樣分佈良好,這樣建造完善,這樣安排妥當,這樣充實圓滿,這樣劃分清楚,這樣保護得當,這樣守衛嚴密,這樣難以被敵人和對手攻破。大王啊,基於這個原因,這個理由,這個方法,這個推理,應當知道:世尊確實存在。" "'就像看到一座城市,分佈良好令人愉悅; 通過推理可以知道,建造者的偉大。 同樣看到世間導師,殊勝的法城; 通過推理可以知道,世尊確實存在。 通過推理可以知道,看到海中的波浪; 如同所見的波浪,海洋一定很廣大。 同樣佛陀除憂愁,在一切處不敗; 已達愛慾的滅盡,解脫生死輪迴。 通過推理應當知,看到天人世界的波浪; 如同法浪的廣大,佛陀必定是至上。 通過推理可以知道,看到高聳的山峰; 如此高聳的山峰,必定是喜馬拉雅。 同樣看到法山峰,清涼無有執著; 世尊的高聳不動,安穩而且堅固。 通過推理應當知,看到法的山峰; 如此這位大英雄,必定是至上佛陀。 就像人們看到了,像王留下的足跡; 通過推理可以知道,這是一頭大象。 同樣見到佛像王,足跡的智者們; 通過推理可以知道,他必定是殊勝的。 通過推理可以知道,看到受驚的野獸; 因為獸王的吼聲,這些野獸受驚了。 同樣看到外道們,恐懼而心慌意亂; 通過推理應當知,法王已經咆哮了。'"
『『『Nibbutaṃ pathaviṃ disvā, haritapattaṃ mahodikaṃ;
Anumānena jānanti, mahāmeghena nibbutaṃ.
『『『Tathevimaṃ janaṃ disvā, āmoditapamoditaṃ;
Anumānena ñātabbaṃ, dhammameghena tappitaṃ.
『『『Laggaṃ disvā bhusaṃ paṅkaṃ, kalaladdagataṃ mahiṃ;
Anumānena jānanti, vārikkhandho mahā gato.
『『『Tathevimaṃ janaṃ disvā, rajapaṅkasamohitaṃ;
Vahitaṃ dhammanadiyā, visaṭṭhaṃ dhammasāgare.
『『『Dhammāmatagataṃ disvā, sadevakamimaṃ mahiṃ;
Anumānena ñātabbaṃ, dhammakkhandho mahā gato.
『『『Anumānena jānanti, ghāyitvā gandhamuttamaṃ;
Yathāyaṃ vāyate gandho, hessanti pupphitā dumā.
『『『Tathevāyaṃ sīlagandho, pavāyati sadevake;
Anumānena ñātabbaṃ, atthi buddho anuttaro』ti.
『『Evarūpena kho, mahārāja, kāraṇasatena kāraṇasahassena hetusatena hetusahassena nayasatena nayasahassena opammasatena opammasahassena sakkā buddhabalaṃ upadassayituṃ. Yathā, mahārāja, dakkho mālākāro nānāpuppharāsimhā ācariyānusiṭṭhiyā paccattapurisakārena vicittaṃ mālāguṇarāsiṃ kareyya, evameva kho, mahārāja, so bhagavā vicittapuppharāsi viya anantaguṇo appameyyaguṇo, ahametarahi jinasāsane mālākāro viya pupphaganthako pubbakānaṃ ācariyānaṃ maggenapi mayhaṃ buddhibalenapi asaṅkhyeyyenapi kāraṇena anumānena buddhabalaṃ dīpayissāmi, tvaṃ panettha chandaṃ janehi savanāyā』』ti.
『『Dukkaraṃ , bhante nāgasena, aññesaṃ evarūpena kāraṇena anumānena buddhabalaṃ upadassayituṃ, nibbutosmi, bhante nāgasena, tumhākaṃ paramavicittena pañhaveyyākaraṇenā』』ti.
Anumānapañho paṭhamo.
以下是完整的直譯: "'看到大地得清涼,綠葉繁茂多水分; 通過推理可以知,大云帶來的清涼。 同樣看到這些人,喜悅而且歡欣; 通過推理應當知,法雲帶來滿足。 看到泥土沾粘著,大地遍佈泥漿中; 通過推理可以知,大水已經流過去。 同樣看到這些人,煩惱泥垢已消除; 載於法河之中,散佈在法海里。 看到天人世界中,法甘露已遍佈; 通過推理應當知,法蘊已經廣大。 通過推理可以知,聞到最上香氣; 如此飄散的香氣,必有花開之樹。 如是此戒香氣,遍佈天人世間; 通過推理應當知,無上佛陀存在。'" "大王啊,通過這樣的數百個理由、數千個理由,數百個原因、數千個原因,數百個方法、數千個方法,數百個譬喻、數千個譬喻,就能夠顯示佛陀的力量。大王啊,就像熟練的花匠,依照老師的教導和自己的技能,能夠用各種花的堆積編織出美麗的花環一樣。同樣地,大王啊,世尊就像是具有無量功德、無法衡量的功德的各種花的堆積,而我現在就像是佛教中的花匠編織花環一樣,依照前代老師的方法和我的智慧力量,以無數的理由和推理來闡明佛陀的力量,你要在這裡生起聽聞的慾望。" "尊者那伽斯那,其他人很難用這樣的理由和推理來顯示佛陀的力量。尊者那伽斯那,我對你最為精妙的問題解答感到滿意。" 推理問題第一。
- Dhutaṅgapañho
『『Passatāraññake bhikkhū, ajjhogāḷhe dhute guṇe;
Puna passati gihī rājā, anāgāmiphale ṭhite.
『『Ubhopi te viloketvā, uppajji saṃsayo mahā;
Bujjheyya ce gihī dhamme, dhutaṅgaṃ nipphalaṃ siyā.
『『Paravādivādamathanaṃ, nipuṇaṃ piṭakattaye;
Handa pucche kathiseṭṭhaṃ, so me kaṅkhaṃ vinessatī』』ti.
Atha kho milindo rājā yenāyasmā nāgaseno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ nāgasenaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca 『『bhante nāgasena, atthi koci gihī agāriko kāmabhogī puttadārasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārayanto jātarūparajataṃ sādiyanto maṇimuttākañcanavicittamoḷibaddho yena santaṃ paramatthaṃ nibbānaṃ sacchikata』』nti?
『『Na, mahārāja, ekaññeva sataṃ na dve satāni na tīṇi cattāri pañca satāni na sahassaṃ na satasahassaṃ na koṭisataṃ na koṭisahassaṃ na koṭisatasahassaṃ, tiṭṭhatu mahārāja dasannaṃ vīsatiyā satassa sahassassa abhisamayo, katamena te pariyāyena anuyogaṃ dammī』』ti.
『『Tvamevetaṃ brūhī』』ti. 『『Tenahi te, mahārāja, kathayissāmi satena vā sahassena vā satasahassena vā koṭiyā vā koṭisatena vā koṭisahassena vā koṭisatasahassena vā, yā kāci navaṅge buddhavacane sallekhitācārappaṭipattidhutavaraṅgaguṇanissitā [dhutavaraṅgaguṇanissitā (sī. syā. pī.)] thā, tā sabbā idha samosarissanti. Yathā, mahārāja, ninnunnatasamavisamathalāthaladesabhāge abhivuṭṭhaṃ udakaṃ, sabbaṃ taṃ tato vinigaḷitvā mahodadhiṃ sāgaraṃ samosarati, evameva kho, mahārāja, sampādake sati yā kāci navaṅge buddhavacane sallekhitācārappaṭipattidhutaṅgaguṇadharanissitā kathā, tā sabbā idha samosarissanti.
『『Mayhampettha , mahārāja, paribyattatāya buddhiyā kāraṇaparidīpanaṃ samosarissati, teneso attho suvibhatto vicitto paripuṇṇo parisuddho samānīto bhavissati. Yathā, mahārāja, kusalo lekhācariyo anusiṭṭho lekhaṃ osārento attano byattatāya buddhiyā kāraṇaparidīpanena lekhaṃ paripūreti, evaṃ sā lekhā samattā paripuṇṇā anūnikā bhavissati. Evameva mayhampettha paribyattatāya buddhiyā kāraṇaparidīpanaṃ samosarissati, teneso attho suvibhatto vicitto paripuṇṇo parisuddho samānīto bhavissati.
『『Nagare, mahārāja, sāvatthiyā pañcakoṭimattā ariyasāvakā bhagavato upāsakaupāsikāyo sattapaṇṇāsasahassāni tīṇi ca satasahassāni anāgāmiphale patiṭṭhitā, te sabbepi gihī yeva, na pabbajitā. Puna tattheva kaṇḍambamūle yamakapāṭihāriye vīsati pāṇakoṭiyo abhisamiṃsu, puna cūḷarāhulovāde [mahārāhulovāde (sī. pī.)], mahāmaṅgalasuttante, samacittapariyāye, parābhavasuttante, purābhedasuttante, kalahavivādasuttante, cūḷabyūhasuttante, mahābyūhasuttante, tuvaṭakasuttante, sāriputtasuttante gaṇanapathamatītānaṃ devatānaṃ dhammābhisamayo ahosi.
以下是完整的直譯: 2. 頭陀行問題 "看到林中比丘們,深入頭陀功德中; 又見在家居士王,已住不還果位上。 觀察這兩種人后,生起了巨大疑惑; 若俗人能悟法理,頭陀行將無果報。 能破他論善三藏,精通而且最巧妙; 且問這位論說王,他能除我的疑惑。" 於是彌林達王來到尊者那伽斯那所在之處,來到後向尊者那伽斯那禮拜,然後坐在一旁。坐在一旁的彌林達王對尊者那伽斯那如此說道:"尊者那伽斯那,是否有在家居士享受欲樂,與妻兒同住,享受迦尸檀香,佩戴花環香料,接受金銀,頭戴珠寶黃金裝飾的頭冠,而能證得最高目標涅槃的?" "大王,不僅一百人,不僅兩百人,不僅三四五百人,不僅一千人,不僅十萬人,不僅一億人,不僅十億人,不僅百億人。大王,且不說十人、二十人、百人、千人的證悟,你想要我用哪種方式來回答你呢?" "你就直接告訴我吧。" "那麼,大王,我將為你解說,不論是百人、千人、十萬人、百萬人、一億人、十億人還是百億人。在九分佛語中,任何與嚴格的行為修行和最上頭陀功德相關的內容,都將在此匯聚。大王,就像在高低不平、平坦不平的地方下雨,所有的水都從那裡流出,匯入大海一樣。同樣地,大王,如果有人能夠完成,在九分佛語中,任何與嚴格的行為修行和頭陀功德相關的內容,都將在此匯聚。" "大王,我的智慧清晰,能夠闡明原因,這些都將匯聚在此。因此,這個意思將被很好地分析,精妙、完整、清凈地呈現出來。大王,就像一位熟練的書法老師,按照指導寫字時,憑藉自己清晰的智慧和對原因的闡明來完成字跡,這樣字跡就會完整、圓滿、無缺。同樣地,我的智慧清晰,能夠闡明原因,這些都將匯聚在此。因此,這個意思將被很好地分析,精妙、完整、清凈地呈現出來。" "大王,在舍衛城(現今印度北方邦斯拉瓦斯蒂附近)中,有五千萬聖弟子,是世尊的優婆塞和優婆夷。其中五百七十萬三十萬人已經證得不還果。他們都是在家人,不是出家人。再者,在那裡的甘丹巴樹下的雙神變中,有二十億眾生證悟。此外,在小羅睺羅教誡經、大吉祥經、平等心經、衰敗經、破壞前經、爭論經、小陣經、大陣經、迅速經、舍利弗經中,無數天神證悟了法。"
『『Nagare rājagahe paññāsasahassāni tīṇi ca satasahassāni ariyasāvakā bhagavato upāsakaupāsikāyo, puna tattheva dhanapālahatthināgadamane navuti pāṇakoṭiyo, pārāyanasamāgame pāsāṇakacetiye cuddasa pāṇakoṭiyo, puna indasālaguhāyaṃ asīti devatākoṭiyo, puna bārāṇasiyaṃ isipatane migadāye paṭhame dhammadesane aṭṭhārasa brahmakoṭiyo aparimāṇā ca devatāyo, puna tāvatiṃsabhavane paṇḍukambalasilāyaṃ abhidhammadesanāya asīti devatākoṭiyo, devorohaṇe saṅkassanagaradvāre lokavivaraṇapāṭihāriye pasannānaṃ naramarūnaṃ tiṃsa koṭiyo abhisamiṃsu.
Puna sakkesu kapilavatthusmiṃ nigrodhārāme buddhavaṃsadesanāya mahāsamayasuttantadesanāya ca gaṇanapathamatītānaṃ devatānaṃ dhammābhisamayo ahosi . Puna sumanamālākārasamāgame, garahadinnasamāgame, ānandaseṭṭhisamāgame, jambukājīvakasamāgame, maṇḍukadevaputtasamāgame, maṭṭhakuṇḍalidevaputtasamāgame, sulasānagarasobhinisamāgame, sirimānagarasobhinisamāgame, pesakāradhītusamāgame, cūḷasubhaddāsamāgame, sāketabrāhmaṇassa āḷāhanadassanasamāgame, sūnāparantakasamāgame, sakkapañhasamāgame, tirokuṭṭasamāgame [tirokuḍḍasamāgame (sī. pī.)], ratanasuttasamāgame paccekaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, yāvatā, mahārāja, bhagavā loke aṭṭhāsi, tāva tīsu maṇḍalesu soḷasasu mahājanapadesu yattha yattha bhagavā vihāsi, tattha tattha yebhuyyena dve tayo cattāro pañca sataṃ sahassaṃ satasahassaṃ devā ca manussā ca santaṃ paramatthaṃ nibbānaṃ sacchikariṃsu. Ye te, mahārāja, devā gihī yeva, na te pabbajitā, etāni ceva, mahārāja, aññāni ca anekāni devatākoṭisatasahassāni gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikariṃsū』』ti.
以下是完整的直譯: "在王舍城(現今印度比哈爾邦巴特那附近),有五百三十萬聖弟子是世尊的優婆塞和優婆夷。再者,在那裡調伏醉象護財時,有九十億眾生證悟。在波羅延集會中的石窟精舍,有十四億眾生證悟。再者,在因陀羅山窟中,有八十億天神證悟。再者,在波羅奈(現今印度瓦拉納西)的仙人墮處鹿野苑初次說法時,有十八億梵天和無量天神證悟。再者,在三十三天的黃色石板上說阿毗達摩時,有八十億天神證悟。在天界下降時,在僧迦舍城門口顯現三界神變時,有三十億滿意的人天證悟。 再者,在釋迦族的迦毘羅衛城(現今尼泊爾蒂洛拉科特附近)尼拘律園中說佛種經和大集會經時,無數天神證悟了法。再者,在須摩那花匠集會、伽羅訶達塔集會、阿難長者集會、閻浮果修行者集會、曼度迦天子集會、摩托昆達利天子集會、須羅娑城妓女集會、西利瑪城妓女集會、織工女集會、小善覺集會、舍衛城婆羅門看火葬場集會、蘇那波蘭塔迦集會、帝釋問集會、墻外集會、寶經集會中,每次都有八萬四千眾生證悟法。大王,只要世尊住在世間,在三個區域、十六大國中,無論世尊住在哪裡,在那裡大多數有兩三四五百、千、十萬天神和人類證得最高目標涅槃。大王,那些天神是在家人,不是出家人。大王,這些以及其他無數億萬天神,都是在家居士享受欲樂者,證得了最高目標涅槃。"
『『Yadi, bhante nāgasena, gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, atha imāni dhutaṅgāni kimatthaṃ sādhenti, tena kāraṇena dhutaṅgāni akiccakarāni honti. Yadi, bhante nāgasena, vinā mantosadhehi byādhayo vūpasamanti, kiṃ vamanavirecanādinā sarīradubbalakaraṇena? Yadi muṭṭhīhi paṭisattuniggaho bhavati, kiṃ asisattisaradhanukodaṇḍalaguḷamuggarehi? Yadi gaṇṭhikuṭilasusirakaṇṭalatāsākhā ālambitvā rukkhamabhirūhanaṃ bhavati, kiṃ dīghadaḷhanisseṇipariyesanena? Yadi thaṇḍilaseyyāya dhātusamatā bhavati, kiṃ sukhasamphassamahatimahāsirisayanapariyesanena? Yadi ekako sāsaṅkasappaṭibhayavisamakantārataraṇasamattho bhavati, kiṃ sannaddhasajjamahatimahāsatthapariyesanena? Yadi nadisaraṃ bāhunā tarituṃ samattho bhavati, kiṃ dhuvasetunāvāpariyesanena? Yadi sakasantakena ghāsacchādanaṃ kātuṃ pahoti, kiṃ parūpasevanapiyasamullāpapacchāpuredhāvanena? Yadi akhātataḷāke udakaṃ labhati, kiṃ udapānataḷākapokkharaṇikhaṇanena? Evameva kho, bhante nāgasena, yadi gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, kiṃ dhutaguṇavarasamādiyanenā』』ti?
『『Aṭṭhavīsati kho panime, mahārāja, dhutaṅgaguṇā yathābhuccaguṇā, yehi guṇehi dhutaṅgāni sabbabuddhānaṃ pihayitāni patthitāni. Katame aṭṭhavīsati? Idha, mahārāja, dhutaṅgaṃ suddhājīvaṃ sukhaphalaṃ anavajjaṃ na paradukkhāpanaṃ abhayaṃ asampīḷanaṃ ekantavaḍḍhikaṃ aparihāniyaṃ amāyaṃ ārakkhā patthitadadaṃ sabbasattadamanaṃ saṃvarahitaṃ patirūpaṃ anissitaṃ vippamuttaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ mānappahānaṃ kuvitakkacchedanaṃ kaṅkhāvitaraṇaṃ kosajjaviddhaṃsanaṃ aratippahānaṃ khamanaṃ atulaṃ appamāṇaṃ sabbadukkhakkhayagamanaṃ, ime kho, mahārāja, aṭṭhavīsati dhutaṅgaguṇā yathābhuccaguṇā yehi guṇehi dhutaṅgāni sabbabuddhānaṃ pihayitāni patthitāni.
『『Ye kho te, mahārāja, dhutaguṇe sammā upasevanti, te aṭṭhārasahi guṇehi samupetā bhavanti. Katamehi aṭṭhārasahi? Ācāro tesaṃ suvisuddho hoti, paṭipadā supūritā hoti, kāyikaṃ vācasikaṃ surakkhitaṃ hoti, manosamācāro suvisuddho hoti, vīriyaṃ supaggahitaṃ hoti, bhayaṃ vūpasammati, attānudiṭṭhibyapagatā hoti, āghāto uparato hoti, mettā upaṭṭhitā hoti, āhāro pariññāto hoti, sabbasattānaṃ garukato hoti, bhojane mattaññū hoti, jāgariyamanuyutto hoti, aniketo hoti, yattha phāsu tattha vihārī hoti, pāpajegucchī hoti, vivekārāmo hoti, satataṃ appamatto hoti, ye te, mahārāja, dhutaguṇe sammā upasevanti, te imehi aṭṭhārasahi guṇehi samupetā bhavanti.
『『Dasa ime, mahārāja, puggalā dhutaguṇārahā. Katame dasa? Saddho hoti hirimā dhitimā akuho atthavasī alolo sikkhākāmo daḷhasamādāno anujjhānabahulo mettāvihārī, ime kho, mahārāja, dasa puggalā dhutaguṇārahā.
『『Ye te, mahārāja, gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, sabbe te purimāsu jātīsu terasasu dhutaguṇesu katūpāsanā katabhūmikammā, te tattha cārañca paṭipattiñca sodhayitvā ajjetarahi gihī yeva santā santaṃ paramattaṃ nibbānaṃ sacchikaronti.
以下是完整的直譯: "如果,尊者那伽斯那,在家居士享受欲樂者能證得最高目標涅槃,那麼這些頭陀行有什麼意義呢?因此,頭陀行就會變得無所作為。如果,尊者那伽斯那,沒有咒語的幫助,疾病就會消退,那通過嘔吐和排泄等身體虛弱的方式又有什麼意義呢?如果通過閉眼而能得到安寧,那又何必用刀、棍、杖等武器來威脅呢?如果通過扭曲的樹枝能爬上樹,那又何必去尋找粗壯的樹幹呢?如果通過平坦的床鋪能獲得身體的平衡,那又何必去尋找舒適、寬敞的床鋪呢?如果一個人能夠在恐懼中獨自渡過,那又何必去尋找強壯的伴侶呢?如果能用手臂渡過河流,那又何必去尋找堅固的船隻呢?如果能夠用自己的手遮住食物,那又何必去尋找美味的食物呢?如果能在不被傷害的情況下獲得水,那又何必去挖掘水源呢?同樣地,尊者那伽斯那,如果在家居士享受欲樂者能證得最高目標涅槃,那麼頭陀行又有什麼意義呢?" "大王,有二十八種頭陀行的功德,正如本質的功德,這些功德是所有佛所渴望和追求的。哪些是二十八種呢?這裡,大王,頭陀行是清凈的生活,帶來快樂的果實,不會傷害他人,安全無畏,完全增長,不會衰減,真實的保護,能讓所有眾生安寧,能夠控制自我,適應環境,解脫于貪、瞋、癡、我執、惡念的破壞,能消除疑惑,能消除懈怠,能放棄貪慾,能忍耐,能無比的、無量的,能消除所有痛苦的消亡,這些,大王,便是二十八種頭陀行的功德,正如本質的功德,這些功德是所有佛所渴望和追求的。" "那些,大王,能夠正確修習頭陀行的人,便會具備十八種功德。哪些是十八種呢?他們的行為非常清凈,修行的過程非常圓滿,身體和語言都得到很好的保護,心的行為非常清凈,精進非常扎實,恐懼得以平息,能擺脫自我觀念,能避免傷害,能保持慈悲,能清楚地理解飲食,能對所有眾生充滿尊重,能適度地飲食,能保持警覺,能不依賴他人,能在舒適的地方居住,能厭惡惡行,能享受獨處,能時刻保持警覺,這些,大王,能夠正確修習頭陀行的人,便會具備這些十八種功德。" "有十種人,尊者大王,適合具備頭陀行的功德。哪些是十種呢?他們有信心,內心有羞恥,智慧充足,能理解真義,心地清凈,能學習,能堅定地修行,能常常保持慈悲,能具備這些,大王,便是十種人,適合具備頭陀行的功德。" "那些,尊者大王,在家居士享受欲樂者能夠證得最高目標涅槃的,所有這些人,在以前的生世中,曾經具備過十三種頭陀行的修行,他們在此地修行和實踐,最終能夠在家居士中證得最高目標涅槃。"
『『Yathā , mahārāja, kusalo issāso antevāsike paṭhamaṃ tāva upāsanasālāyaṃ cāpabhedacāpāropanaggahaṇamuṭṭhippaṭipīḷanaaṅgulivināmanapādaṭhapanasaraggahaṇasannahanaākaḍḍhana saddhāraṇalakkhaniyamanakhipane tiṇapurisakachakaṇa [khaṇaka (sī. pī.)] tiṇapalālamattikāpuñjaphalakalakkhavedhe anusikkhāpetvā rañño santike upāsanaṃ ārādhayitvā ājaññarathagajaturaṅgadhanadhaññahiraññasuvaṇṇadāsidāsabhariyagāmavaraṃ labhati , evameva kho, mahārāja, ye te gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, te sabbe purimāsu jātīsu terasasu dhutaguṇesu katūpāsanā katabhūmikammā, te tattheva cārañca paṭipattiñca sodhayitvā ajjetarahi gihī yeva santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti. Na, mahārāja, dhutaguṇesu pubbāsevanaṃ vinā ekissā yeva jātiyā arahattaṃ sacchikiriyā hoti, uttamena pana vīriyena uttamāya paṭipattiyā tathārūpena ācariyena kalyāṇamittena arahattaṃ sacchikiriyā hoti.
『『Yathā vā pana, mahārāja, bhisakko sallakatto ācariyaṃ dhanena vā vattappaṭipattiyā vā ārādhetvā sattaggahaṇachedanalekhanavedhanasalluddharaṇavaṇadhovanasosanabhesajjānulimpanavamana virecanānuvāsanakiriyamanusikkhitvā vijjāsu katasikkho katūpāsano katahattho āture upasaṅkamati tikicchāya, evameva kho, mahārāja, ye te gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, te sabbe purimāsu jātīsu terasasu dhutaguṇesu katūpāsanā katabhūmikammā, te tattheva cārañca paṭipattiñca sodhayitvā ajjetarahi gihī yeva santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti, na, mahārāja, dhutaguṇehi avisuddhānaṃ dhammābhisamayo hoti.
『『Yathā, mahārāja, udakassa asecanena bījānaṃ avirūhanaṃ hoti, evameva kho, mahārāja, dhutaguṇehi avisuddhānaṃ dhammābhisamayo na hoti.
『『Yathā vā pana, mahārāja, akatakusalānaṃ akatakalyāṇānaṃ sugatigamanaṃ na hoti, evameva kho, mahārāja, dhutaguṇehi avisuddhānaṃ dhammābhisamayo na hoti.
以下是完整的直譯: "大王,就像一個熟練的弓箭手,首先在練習場上教導學生弓的各個部分、如何張弓、如何握弓、如何用力、如何彎曲手指、如何站立、如何拿箭、如何繫繩、如何拉弓、如何瞄準、如何射擊、如何射中草人、木樁、土堆、木板等目標。在學習了這些之後,他便可以在國王面前展示他的技藝,然後獲得良種馬車、大象、駿馬、財富、穀物、金銀、男女奴隸、妻子和村莊作為獎賞。同樣地,大王,那些在家居士享受欲樂者能夠證得最高目標涅槃的,所有這些人,在以前的生世中,曾經具備過十三種頭陀行的修行,他們在此地修行和實踐,最終能夠在家居士中證得最高目標涅槃。大王,沒有在頭陀行中預先修習,是不可能在一生中證得阿羅漢果的。只有通過最高的精進、最高的修行、這樣的老師和善知識,才能證得阿羅漢果。" "或者,大王,就像一個醫生外科醫生,通過財富或服務來取悅老師,學習瞭如何抓取、切割、縫合、穿刺、拔出箭矢、清洗傷口、乾燥傷口、塗抹藥物、催吐、瀉藥、灌腸等技術,在醫術上受過訓練、有經驗、技術嫻熟,然後才去治療病人。同樣地,大王,那些在家居士享受欲樂者能夠證得最高目標涅槃的,所有這些人,在以前的生世中,曾經具備過十三種頭陀行的修行,他們在此地修行和實踐,最終能夠在家居士中證得最高目標涅槃。大王,沒有通過頭陀行凈化的人是不可能證悟法的。" "大王,就像種子沒有水就不能發芽一樣,同樣地,大王,沒有通過頭陀行凈化的人是不可能證悟法的。" "或者,大王,就像沒有做過善事、沒有行過善行的人不能到達善趣一樣,同樣地,大王,沒有通過頭陀行凈化的人是不可能證悟法的。"
『『Pathavisamaṃ , mahārāja, dhutaguṇaṃ visuddhikāmānaṃ patiṭṭhānaṭṭhena. Āposamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbakilesamaladhovanaṭṭhena. Tejosamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbakilesavanajjhāpanaṭṭhena . Vāyosamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbakilesamalarajopavāhanaṭṭhena. Agadasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbakilesabyādhivūpasamanaṭṭhena. Amatasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbakilesavisanāsanaṭṭhena. Khettasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbasāmaññaguṇasassavirūhanaṭṭhena. Manoharasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ patthiticchitasabbasampattivaradadaṭṭhena. Nāvāsamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ saṃsāramahaṇṇavapāragamanaṭṭhena. Bhīruttāṇasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ jarāmaraṇabhītānaṃ assāsakaraṇaṭṭhena. Mātusamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ kilesadukkhappaṭipīḷitānaṃ anuggāhakaṭṭhena. Pitusamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ kusalavaḍḍhikāmānaṃ sabbasāmaññaguṇajanakaṭṭhena. Mittasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbasāmaññaguṇapariyesanaavisaṃvādakaṭṭhena. Padumasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbakilesamalehi anupalittaṭṭhena. Catujjātiyavaragandhasamaṃ , mahārāja, dhutaguṇaṃ visuddhikāmānaṃ kilesaduggandhapaṭivinodanaṭṭhena. Girirājavarasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ aṭṭhalokadhammavātehi akampiyaṭṭhena. Ākāsasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbattha gahaṇāpagatauruvisaṭavitthatamahantaṭṭhena. Nadīsamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ kilesamalapavāhanaṭṭhena. Sudesakasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ jātikantārakilesavanagahananittharaṇaṭṭhena. Mahāsatthavāhasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ sabbabhayasuññakhemaabhayavarapavaranibbānanagarasampāpanaṭṭhena . Sumajjitavimalādāsasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ saṅkhārānaṃ sabhāvadassanaṭṭhena. Phalakasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ kilesalaguḷasarasattipaṭibāhanaṭṭhena. Chattasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ kilesavassatividhaggisantāpātapapaṭibāhanaṭṭhena. Candasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ pihayitapatthitaṭṭhena. Sūriyasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ mohatamatimiranāsanaṭṭhena. Sāgarasamaṃ, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ anekavidhasāmaññaguṇavararatanuṭṭhānaṭṭhena, aparimitaasaṅkhyeyyaappameyyaṭṭhena ca. Evaṃ kho, mahārāja, dhutaguṇaṃ visuddhikāmānaṃ bahūpakāraṃ sabbadarathapariḷāhanudaṃ aratinudaṃ bhayanudaṃ bhavanudaṃ khīlanudaṃ malanudaṃ sokanudaṃ dukkhanudaṃ rāganudaṃ dosanudaṃ mohanudaṃ mānanudaṃ diṭṭhinudaṃ sabbākusaladhammanudaṃ yasāvahaṃ hitāvahaṃ sukhāvahaṃ phāsukaraṃ pītikaraṃ yogakkhemakaraṃ anavajjaṃ iṭṭhasukhavipākaṃ guṇarāsiguṇapuñjaṃ aparimitaasaṅkhyeyya appameyyaguṇaṃ varaṃ pavaraṃ aggaṃ.
以下是完整的直譯: "大王,頭陀行就像大地一樣,作為清凈者的基礎。大王,頭陀行就像水一樣,作為清凈者的所有污垢的洗凈。大王,頭陀行就像火一樣,作為清凈者的所有污垢的焚燒。大王,頭陀行就像風一樣,作為清凈者的所有污垢的吹散。大王,頭陀行就像藥草一樣,作為清凈者的所有疾病的消除。大王,頭陀行就像不死一樣,作為清凈者的所有毒素的消解。大王,頭陀行就像田地一樣,作為清凈者的所有善法的生長。大王,頭陀行就像美妙的東西一樣,作為清凈者所渴求的所有財富的給予。大王,頭陀行就像船一樣,作為清凈者的輪迴的渡過。大王,頭陀行就像母親一樣,作為清凈者所有的痛苦的安慰。大王,頭陀行就像父親一樣,作為清凈者的所有善法的增長。大王,頭陀行就像朋友一樣,作為清凈者的所有善法的追求。大王,頭陀行就像蓮花一樣,作為清凈者的所有污垢的去除。大王,頭陀行就像四種種族的香氣一樣,作為清凈者的所有惡臭的驅散。大王,頭陀行就像山王一樣,作為清凈者的所有法的穩固。大王,頭陀行就像天空一樣,作為清凈者的所有障礙的消除。大王,頭陀行就像河流一樣,作為清凈者的所有污垢的流動。大王,頭陀行就像良好的名聲一樣,作為清凈者的所有種族的障礙的消除。大王,頭陀行就像偉大的乘載者一樣,作為清凈者的所有恐懼的消除。大王,頭陀行就像純凈的無暇的奴隸一樣,作為清凈者的所有煩惱的消散。大王,頭陀行就像果實一樣,作為清凈者的所有污垢的阻止。大王,頭陀行就像傘一樣,作為清凈者的所有污垢的遮蔽。大王,頭陀行就像月亮一樣,作為清凈者的所有渴望的滿足。大王,頭陀行就像太陽一樣,作為清凈者的所有無明的照亮。大王,頭陀行就像大海一樣,作為清凈者的所有善法的豐富、多樣化,無限、不可測量。" "因此,大王,頭陀行是多方面的,能夠消除所有的痛苦、煩惱、恐懼、輪迴、污垢、悲傷、痛苦、貪慾、瞋恚、愚癡、我執、偏見、所有的不善法,帶來名聲、利益、快樂、舒適、愉悅、滿足、幸福、安寧、良好、無過失、所愿的快樂的果報,成為善法的聚集、功德的積累、無限、不可測量的優越、卓越的功德。"
『『Yathā , mahārāja, manussā upatthambhavasena bhojanaṃ upasevanti, hitavasena bhesajjaṃ upasevanti, upakāravasena mittaṃ upasevanti, tāraṇavasena nāvaṃ upasevanti, sugandhavasena mālāgandhaṃ upasevanti, abhayavasena bhīruttāṇaṃ upasevanti, patiṭṭhāvasena [patiṭṭhānavasena (ka.)] pathaviṃ upasevanti, sippavasena ācariyaṃ upasevanti, yasavasena rājānaṃ upasevanti, kāmadadavasena maṇiratanaṃ upasevanti, evameva kho, mahārāja, sabbasāmaññaguṇadadavasena ariyā dhutaguṇaṃ upasevanti.
『『Yathā vā pana, mahārāja, udakaṃ bījavirūhanāya, aggi jhāpanāya, āhāro balāharaṇāya, latā bandhanāya, satthaṃ chedanāya, pānīyaṃ pipāsāvinayanāya, nidhi assāsakaraṇāya, nāvā tīrasampāpanāya, bhesajjaṃ byādhivūpasamanāya, yānaṃ sukhagamanāya, bhīruttāṇaṃ bhayavinodanāya, rājā ārakkhatthāya, phalakaṃ daṇḍaleḍḍulaguḷasarasattipaṭibāhanāya, ācariyo anusāsanāya, mātā posanāya, ādāso olokanāya, alaṅkāro sobhanāya, vatthaṃ paṭicchādanāya, nisseṇī ārohanāya, tulā visamavikkhepanāya [nikkhepanāya (sī. pī.)], mantaṃ parijappanāya, āvudhaṃ tajjanīyapaṭibāhanāya , padīpo andhakāravidhamanāya, vāto pariḷāhanibbāpanāya, sippaṃ vuttinipphādanāya, agadaṃ jīvitarakkhaṇāya, ākaro ratanuppādanāya, ratanaṃ alaṅkarāya, āṇā anatikkamanāya, issariyaṃ vasavattanāya, evameva kho, mahārāja, dhutaguṇaṃ sāmaññabījavirūhanāya, kilesamalajhāpanāya, iddhibalāharaṇāya, satisaṃvaranibandhanāya, vimativicikicchāsamucchedanāya, taṇhāpipāsāvinayanāya, abhisamayaassāsakaraṇāya, caturoghanittharaṇāya, kilesabyādhivūpasamāya, nibbānasukhappaṭilābhāya, jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsabhayavinodanāya, sāmaññaguṇaparirakkhaṇāya, aratikuvitakkapaṭibāhanāya, sakalasāmaññatthānusāsanāya, sabbasāmaññaguṇaposanāya, samathavipassanāmaggaphalanibbānadassanāya, sakalalokathutathomitamahatimahāsobhanakaraṇāya, sabbāpāyapidahanāya, sāmaññatthaselasikharamuddhani abhirūhanāya, vaṅkakuṭilavisamacittavikkhepanāya [cittanikkhepanāya (sī. pī.)], sevitabbāsevitabbadhamme sādhusajjhāyakaraṇāya, sabbakilesapaṭisattutajjanāya , avijjandhakāravidhamanāya, tividhaggisantāpapariḷāhanibbāpanāya, saṇhasukhumasantasamāpattinipphādanāya, sakalasāmaññaguṇaparirakkhaṇāya, bojjhaṅgavararatanuppādanāya, yogijanālaṅkaraṇāya, anavajjanipuṇasukhumasantisukhamanatikkamanāya , sakalasāmaññaariyadhammavasavattanāya. Iti, mahārāja, imesaṃ guṇānaṃ adhigamāya yadidaṃ ekamekaṃ dhutaguṇaṃ, evaṃ, mahārāja, atuliyaṃ dhutaguṇaṃ appameyyaṃ asamaṃ appaṭisamaṃ appaṭibhāgaṃ appaṭiseṭṭhaṃ uttaraṃ seṭṭhaṃ visiṭṭhaṃ adhikaṃ āyataṃ puthulaṃ visaṭaṃ vitthataṃ garukaṃ bhāriyaṃ mahantaṃ.
以下是完整的直譯: "大王,就像人們因支援而享用食物,因利益而享用藥物,因幫助而享用朋友,因渡過而享用船隻,因芬芳而享用花環,因安全而享用恐懼的解除,因建立而享用大地,因技藝而尊敬老師,因威望而尊敬國王,因欲樂而享用寶石和珍寶,正如是,大王,所有的高貴的頭陀行因其具備的所有善法而受到尊重。" "或者,大王,就像水是種子的生長,火是焚燒的,食物是力量的獲取,藤蔓是束縛的,刀是切割的,飲水是解除口渴的,財富是安慰的,船是渡過的,藥物是疾病的緩解,交通工具是舒適的旅行,恐懼的解除是消除恐懼的,國王是保護的,木板是阻擋的,老師是教導的,母親是養育的,觀察是看見的,裝飾是美麗的,衣物是遮蔽的,梯子是攀登的,秤是平衡的,咒語是保護的,武器是擊退的,燈是驅散黑暗的,風是消除熱氣的,技藝是表達的,解毒藥是保護生命的,形狀是產生寶物的,寶物是裝飾的,命令是不可違背的,權威是支配的,正如是,大王,頭陀行因其種子的生長而具備,能夠焚燒所有的污垢,能夠獲取力量,能夠束縛,能夠切割,能夠解除口渴,能夠安慰,能夠渡過,能夠緩解疾病,能夠舒適旅行,能夠消除恐懼,能夠保護,能夠阻擋,能夠教導,能夠養育,能夠觀察,能夠美麗,能夠遮蔽,能夠攀登,能夠平衡,能夠保護,能夠擊退,能夠驅散黑暗,能夠消除熱氣,能夠表達,能夠保護生命,能夠產生寶物,能夠裝飾,能夠支配,能夠保持所有的善法,能夠消除所有的煩惱,能夠保持所有的善法的修持,能夠達到所有的果報,能夠消除所有的痛苦,能夠解除生老病死的憂愁,能夠消除所有的苦惱,能夠保護所有的善法,能夠消除所有的惡念,能夠教導所有的善法,能夠滋養所有的善法,能夠觀察所有的善法,能夠保持所有的善法的修持,能夠達到所有的果報,能夠消除所有的痛苦,能夠解除生老病死的憂愁,能夠消除所有的苦惱。" "因此,大王,爲了獲得這些功德,正是每一個頭陀行,正如是,大王,獨特的頭陀行是無與倫比的、不可測量的、沒有相等的、沒有對比的、沒有分割的、沒有可比的,是最上等的、最優越的、最傑出的、最豐富的、最廣泛的、最重的、最巨大的。"
『『Yo kho, mahārāja, puggalo pāpiccho icchāpakato kuhako luddho odariko lābhakāmo yasakāmo kittikāmo ayutto appatto ananucchaviko anaraho appatirūpo dhutaṅgaṃ [tadhuguṇaṃ (ka.) evamuparipi] samādiyati, so diguṇaṃ daṇḍamāpajjati, sabbaguṇaghātamāpajjati, diṭṭhadhammikaṃ hīḷanaṃ khīḷanaṃ garahanaṃ uppaṇḍanaṃ khipanaṃ asambhogaṃ nissāraṇaṃ nicchubhanaṃ pavāhanaṃ pabbājanaṃ paṭilabhati, samparāyepi satayojanike avīcimahāniraye uṇhakaṭhitatattasantattaaccijālāmālake anekavassakoṭisatasahassāni uddhamadho tiriyaṃ pheṇuddehakaṃ samparivattakaṃ paccati, tato muccitvā [muccitvā (sī. pī.)] kisapharusakāḷaṅgapaccaṅgo sūnuddhumātasusiruttamaṅgo [sūnuddhumātasūcimukhapamāṇasusiruttamaṅgo (sī. pī.)] chāto pipāsito visamabhīmarūpavaṇṇo bhaggakaṇṇasoto ummīlitanimīlitanettanayano arugattapakkagatto puḷavākiṇṇasabbakāyo vātamukhe jalamāno viya aggikkhandho anto jalamāno pajjalamāno atāṇo asaraṇo āruṇṇaruṇṇakāruññaravaṃ paridevamāno nijjhāmataṇhiko samaṇamahāpeto hutvā āhiṇḍamāno mahiyā aṭṭassaraṃ karoti.
『『Yathā , mahārāja, koci ayutto appatto ananucchaviko anaraho appatirūpo hīno kujātiko khattiyābhisekena abhisiñcati, so labhati hatthacchedaṃ pādacchedaṃ hatthapādacchedaṃ kaṇṇacchedaṃ nāsacchedaṃ kaṇṇanāsacchedaṃ bilaṅgathālikaṃ saṅkhamuṇḍikaṃ rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇakaṃ khārāpatacchikaṃ palighaparivattikaṃ palālapīṭhakaṃ tattena telena osiñcanaṃ sunakhehi khādāpanaṃ jīvasūlāropanaṃ asinā sīsacchedaṃ anekavihitampi kammakāraṇaṃ anubhavati. Kiṃ kāraṇā? Ayutto appatto ananucchaviko anaraho appatirūpo hīno kujātiko mahante issariye ṭhāne attānaṃ ṭhapesi, velaṃ ghātesi, evameva kho, mahārāja, yo koci puggalo pāpiccho…pe… mahiyā aṭṭassaraṃ karoti.
『『Yo pana, mahārāja, puggalo yutto patto anucchaviko araho patirūpo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo pahitatto asaṭho amāyo anodariko alābhakāmo ayasakāmo akittikāmo saddho saddhāpabbajito jarāmaraṇā muccitukāmo 『sāsanaṃ paggaṇhissāmī』ti dhutaṅgaṃ samādiyati, so diguṇaṃ pūjaṃ arahati devānañca piyo hoti manāpo pihayito patthito, jātisumanamallikādīnaṃ viya pupphaṃ nahātānulittassa, jighacchitassa viya paṇītabhojanaṃ, pipāsitassa viya sītalavimalasurabhipānīyaṃ, visagatassa viya osadhavaraṃ, sīghagamanakāmassa viya ājaññarathavaruttamaṃ, atthakāmassa viya manoharamaṇiratanaṃ, abhisiñcitukāmassa viya paṇḍaravimalasetacchattaṃ, dhammakāmassa viya arahattaphalādhigamamanuttaraṃ. Tassa cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati, samathavipassanā adhigacchati, adhigamappaṭipatti pariṇamati, cattāri sāmaññaphalāni catasso paṭisambhidā tisso vijjā chaḷabhiññā kevalo ca samaṇadhammo sabbe tassādheyyā honti, vimuttipaṇḍaravimalasetacchattena abhisiñcati.
以下是完整的直譯: "大王,若有一個人,貪心、渴望、狡詐、愚弄、貪圖利益、渴望名聲、渴望讚譽、不正直、未能獲得、不值得、不合適,若他接受頭陀行,那他將遭受雙倍的懲罰,遭受所有善法的毀滅,遭受見法的戲弄、遊戲、誹謗、挑釁、拋棄、無所作為、無所歸依、沉重的負擔、驅逐、被排斥。他將在未來也將遭受十倍的痛苦,墮入無間地獄,承受數千萬年的痛苦,像泡沫一樣四處漂流,受盡折磨,像火焰般炙烤,像水流般沖刷,無法逃避,無法依靠,無法找到庇護,像紅色的晨曦般悲鳴,飽受渴望的折磨,成為一個無常的惡鬼,四處遊蕩,發出沉重的哀號。" "就像,大王,若有一個人不正直、未能獲得、不值得、不合適、卑微的低賤者,他用王子的加冕來塗抹自己,那麼他將遭受手腕、腳腕、手腳、耳朵、鼻子、耳鼻的切割、切斷、折磨、壓迫,遭受各種各樣的痛苦,經歷無數的痛苦。為什麼?因為不正直、未能獲得、不值得、不合適、卑微的低賤者在高貴的地位上自我抬高,結果招致了痛苦。正如是,大王,若有一個人,貪心、渴望……他將發出沉重的哀號。" "而若有一個人,正直、獲得、值得、合適、不貪心、滿足、獨處、不被打擾、努力、堅定、無邪、無貪、無慾、不貪圖利益、無名聲、無讚譽、信任、信仰出家,渴望解脫于生死之苦,想要接受教導,他將接受頭陀行。這樣的一個人,值得尊敬,受到天神的喜愛,受到讚美,受到渴望和期盼,如同盛開的花朵,像美味的佳餚,像清涼的香水,像良藥,像快速的馬車,像美好的寶石,像潔白的傘,像最高的果實。" "他的四個正念的修行會圓滿,他的四個正努力、四個神通、五個根、五個力、七個覺支、八正道的修行會圓滿,獲得安靜的修行,獲得解脫的修行,獲得成果的修行,四個相應的果實,四個解脫的智慧,三種知識,六種超能力,完全的修行,所有的修行都將成為他的財富,以潔白的傘庇護他,得到尊敬。"
『『Yathā, mahārāja, rañño khattiyassa abhijātakulakulīnassa khattiyābhisekena abhisittassa paricaranti saraṭṭhanegamajānapadabhaṭabalā [balatthā (sī. pī.)] aṭṭhattiṃsā ca rājaparisā naṭanaccakā mukhamaṅgalikā sotthivācakā samaṇabrāhmaṇasabbapāsaṇḍagaṇā abhigacchanti, yaṃ kiñci pathaviyā paṭṭanaratanākaranagarasuṅkaṭṭhānaverajjakachejjabhejjajanamanusāsanaṃ sabbattha sāmiko bhavati, evameva kho , mahārāja, yo koci puggalo yutto patto…pe… vimuttipaṇḍaravimalasetacchattena abhisiñcati.
『『Terasimāni , mahārāja, dhutaṅgāni, yehi suddhikato nibbānamahāsamuddaṃ pavisitvā bahuvidhaṃ dhammakīḷamabhikīḷati, rūpārūpaaṭṭhasamāpattiyo vaḷañjeti, iddhividhaṃ dibbasotadhātuṃ paracittavijānanaṃ pubbenivāsānussatiṃ dibbacakkhuṃ sabbāsavakkhayañca pāpuṇāti. Katame terasa? Paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅgaṃ āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅgaṃ nesajjikaṅgaṃ, imehi kho, mahārāja, terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭilabhati, tassādheyyā honti kevalā santā sukhā samāpattiyo.
『『Yathā, mahārāja, sadhano nāviko paṭṭane suṭṭhu katasuṅko mahāsamuddaṃ pavisitvā vaṅgaṃ takkolaṃ cīnaṃ sovīraṃ suraṭṭhaṃ alasandaṃ kolapaṭṭanaṃ suvaṇṇabhūmiṃ gacchati aññampi yaṃ kiñci nāvāsañcaraṇaṃ, evameva kho, mahārāja, imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭilabhati, tassādheyyā honti kevalā santā sukhā samāpattiyo.
『『Yathā, mahārāja, kassako paṭhamaṃ khettadosaṃ tiṇakaṭṭhapāsāṇaṃ apanetvā kasitvā vapitvā sammā udakaṃ pavesetvā rakkhitvā gopetvā lavanamaddanena bahudhaññako hoti, tassādheyyā bhavanti ye keci adhanā kapaṇā daliddā duggatajanā, evameva kho, mahārāja, imehi terasahi dhutaguṇehi pubbe āsevitehi…pe… kevalā santā sukhā samāpattiyo.
『『Yathā vā pana, mahārāja, khattiyo muddhāvasitto abhijātakulīno chejjabhejjajanamanusāsane issaro hoti vasavattī sāmiko icchākaraṇo, kevalā ca mahāpathavī tassādheyyā hoti, evameva kho, mahārāja, imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi jinasāsanavare issaro hoti vasavattī sāmiko icchākaraṇo, kevalā ca samaṇaguṇā tassādheyyā honti.
以下是完整的直譯: "就像,大王,一位出身高貴的剎帝利王子接受加冕后,他的臣民、城鎮居民、鄉村居民、軍隊、三十八種王室侍從、舞者、歌手、吉祥語說唱者、沙門、婆羅門和所有教派都會來服侍他。無論是大地上的港口、礦藏、城市、稅收地點、邊境地區、懲罰地點,他都是主人。同樣地,大王,任何一個正直的、獲得的……以解脫的純白無瑕的傘蓋加冕。" "大王,這十三種頭陀行,通過它們的凈化,進入涅槃的大海,享受各種法的歡樂,運用八種色界和無色界定,獲得神通、天耳通、他心通、宿命通、天眼通和漏盡通。哪十三種?穿糞掃衣、只持三衣、托缽、次第乞食、一座食、缽食、時後不食、林野住、樹下住、露地住、冢間住、隨處住、常坐不臥。大王,通過這十三種頭陀功德,以前曾經修習、親近、實踐、熟練、行持、隨行、圓滿,他獲得完全的沙門果位,那些寂靜安樂的定都屬於他。" "就像,大王,一個富有的船主在港口付清關稅後,進入大海,前往孟加拉、塔克拉(Takkola)、中國、索維拉(Sovīra)、蘇拉特(Surat)、亞歷山大(Alexandria)、科拉帕塔那(Kolapaṭṭana)、金地(Suvaṇṇabhūmi),以及其他任何船隻可以到達的地方。同樣地,大王,通過這十三種頭陀功德,以前曾經修習、親近、實踐、熟練、行持、隨行、圓滿,他獲得完全的沙門果位,那些寂靜安樂的定都屬於他。" "就像,大王,一個農夫首先清除田地的雜草、樹枝和石頭,然後耕種、播種、適當灌溉、保護、看守,通過收割和打穀獲得豐收,那些貧窮、可憐、困苦、不幸的人都依賴他。同樣地,大王,通過這十三種頭陀功德,以前曾經修習……那些寂靜安樂的定都屬於他。" "或者,大王,就像一個受過加冕的高貴剎帝利在懲罰和管理人民方面有權力,是統治者、主人、可以隨心所欲,整個大地都屬於他。同樣地,大王,通過這十三種頭陀功德,以前曾經修習、親近、實踐、熟練、行持、隨行、圓滿,在勝者的教法中有權力,是統治者、主人、可以隨心所欲,所有沙門的功德都屬於他。"
『『Nanu , mahārāja, thero upaseno vaṅgantaputto sallekhadhutaguṇe paripūrakāritāya anādiyitvā sāvatthiyā saṅghassa katikaṃ sapariso naradammasārathiṃ paṭisallānagataṃ upasaṅkamitvā bhagavato pāde sirasā vanditvā ekamantaṃ nisīdi, bhagavā ca taṃ suvinītaṃ parisaṃ oloketvā haṭṭhatuṭṭho pamudito udaggo parisāya saddhiṃ sallāpaṃ sallapitvā asambhinnena brahmassarena etadavoca 『pāsādikā kho pana tyāyaṃ upasena parisā, kataṃ tvaṃ upasena parisaṃ vinesī』ti. Sopi sabbaññunā dasabalena devātidevena puṭṭho yathābhūtasabhāvaguṇavasena bhagavantaṃ etadavoca –
『『Yo koci maṃ, bhante, upasaṅkamitvā pabbajjaṃ vā nissayaṃ vā yācati, tamahaṃ evaṃ vadāmi 『『ahaṃ kho āvuso āraññiko piṇḍapātiko paṃsukūliko tecīvariko. Sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko tecīvariko, evāhaṃ taṃ pabbājessāmi nissayaṃ dassāmī』』ti, sace so me, bhante, paṭissuṇitvā nandati oramati, evāhaṃ taṃ pabbājemi nissayaṃ demi, sace na nandati na oramati, na taṃ pabbājemi, na nissayaṃ demi, evāhaṃ, bhante, parisaṃ vinemī』』ti. Evaṃ kho [evampi (ka.)], mahārāja, dhutaguṇavarasamādiṇṇo jinasāsanavare issaro hoti. Vasavattī sāmiko icchākaraṇo, tassādheyyā honti kevalā santā sukhā samāpattiyo.
『『Yathā, mahārāja, padumaṃ abhivuddhaparisuddhaudiccajātippabhavaṃ siniddhaṃ mudu lobhanīyaṃ sugandhaṃ piyaṃ patthitaṃ pasatthaṃ jalakaddamamanupalittaṃ aṇupattakesarakaṇṇikābhimaṇḍitaṃ bhamaragaṇasevitaṃ sītalasalilasaṃvaddhaṃ, evameva kho, mahārāja, imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi ariyasāvako tiṃsaguṇavarehi samupeto hoti.
『『Katamehi tiṃsaguṇavarehi? Siniddhamudumaddavamettacitto hoti, ghātitahatavihatakileso hoti, hatanihatamānadabbo hoti, acaladaḷhaniviṭṭhanibbematikasaddho hoti, paripuṇṇapīṇitapahaṭṭhalobhanīyasantasukhasamāpattilābhī hoti, sīlavarapavaraasamasucigandhaparibhāvito hoti, devamanussānaṃ piyo hoti manāpo, khīṇāsavaariyavarapuggalapatthito, devamanussānaṃ vanditapūjito, budhavibudhapaṇḍitajanānaṃ thutathavitathomitapasattho , idha vā huraṃ vā lokena anupalitto, appathokavajjepi [appasāvajjepi (ka.)] bhayadassāvī, vipulavarasampattikāmānaṃ maggaphalavaratthasādhano, āyācitavipulapaṇītapaccayabhāgī, aniketasayano, jhānajjhositatappavaravihārī , vijaṭitakilesajālavatthu, bhinnabhaggasaṅkuṭitasañchinnagatinīvaraṇo, akuppadhammo, abhinītavāso, anavajjabhogī , gativimutto, uttiṇṇasabbavicikiccho, vimuttijjhositattho [vimuttijjhāsitatto (sī. pī.)], diṭṭhadhammo, acaladaḷhabhīruttāṇamupagato, samucchinnānusayo, sabbāsavakkhayaṃ patto, santasukhasamāpattivihārabahulo, sabbasamaṇaguṇasamupeto, imehi tiṃsaguṇavarehi samupeto hoti.
以下是完整的直譯: "難道,大王,長老優婆塞(Upasena)是王子(Vaṅganta)在具備修行的情況下,來到舍衛城的僧團,帶著隨眾,前來歸依,向佛陀的雙足頂禮,坐在一旁,佛陀看到他和善的隨眾,心中歡喜,愉悅,興奮,與隨眾交談,便用不被打斷的天人之音說道:『優婆塞,你的隨眾真是令人愉快,你使隨眾得到了成就。』於是,所有知一切的十力者、天人之尊者被問及其真實的本性,便如是回答佛陀:" "『無論誰,尊者,向我請求出家或依靠,我會這樣回答:『我,朋友,是住在森林的乞食者,穿著糞掃衣。如果你也願意成為森林的乞食者,穿著糞掃衣,我就會讓你出家,給你依靠。』如果他聽到這些,歡喜接受,我就會讓他出家,給他依靠;如果他不歡喜、不接受,我就不會讓他出家,也不給他依靠。這樣,我便會使隨眾離開。』就這樣,大王,具備頭陀功德的人,成為勝者的教法中的主宰,成為主宰,想要隨心所欲,所有的安樂和幸福的定都屬於他。" "就像,大王,盛開的蓮花,清凈、明亮、光彩照人,芬芳撲鼻、令人嚮往、可愛、令人渴望,水波盪漾,未被污染,像細小的水珠,環繞在蜜蜂的身邊,清涼的水滋養著它。同樣地,大王,通過這十三種頭陀功德,以前曾經修習、親近、實踐、熟練、行持、隨行、圓滿,成為高貴的弟子,具備三十種優秀的特質。" "那麼,三十種優秀的特質是什麼呢?心中充滿柔和、溫和、慈愛的情緒,克服了所有的煩惱,內心安寧,堅固如山,信任不動搖,充滿信心,獲得無量的快樂,身心安適,受到人天的喜愛,受到尊重,獲得清凈的名聲,受到智者的讚譽,心中沒有污垢,心中無所依賴,少有過失,心中無畏,獲得豐厚的果實,獲得廣泛的利益,心中不再有疑慮,獲得解脫,獲得安樂,獲得深厚的定,獲得無量的智慧,達到所有的善法,具備所有的沙門特質,因而具備這三十種優秀的特質。"
『『Nanu, mahārāja, thero sāriputto dasasahassilokadhātuyā aggapuriso ṭhapetvā dasabalaṃ lokācariyaṃ, sopi aparimitamasaṅkhyeyyakappe samācitakusalamūlo [samāciṇṇakusalamūlo (ka.)] brāhmaṇakulakulīno manāpikaṃ kāmaratiṃ anekasatasaṅkhaṃ dhanavarañca ohāya jinasāsane pabbajitvā imehi terasahi dhutaguṇehi kāyavacīcittaṃ damayitvā ajjetarahi anantaguṇasamannāgato gotamassa bhagavato sāsanavare dhammacakkamanuppavattako jāto. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena ekaṅguttaranikāyavaralañchake –
『『Nāhaṃ, bhikkhave, aññaṃ ekapuggalampi samanupassāmi, yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti, yathayidaṃ bhikkhave, sāriputto, sāriputto. Bhikkhave, tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī』』』ti.
『『Sādhu, bhante nāgasena, yaṃ kiñci navaṅgaṃ buddhavacanaṃ, yā ca lokuttarā kiriyā, yā ca loke adhigamavipulavarasampattiyo, sabbaṃ taṃ terasasu dhutaguṇesu samodhānopagata』』 [samodhānetabbaṃ (ka.)] nti.
Dhutaṅgapañho dutiyo.
以下是完整的直譯: "難道,大王,長老舍利弗是十萬世界中最高貴的人,除了十力世間導師之外,他也是無量無數劫以來積累善根的人,出身于婆羅門家族,捨棄了令人愉悅的欲樂和數百萬的財富,在勝者的教法中出家,通過這十三種頭陀功德,調伏了身、口、意,如今具備無量功德,成為喬達摩佛陀教法中轉法輪的人。這也是天中之天佛陀在《增支部》中所說的: "'比丘們,我不見有任何一個人能像如來那樣正確地轉無上法輪,就像舍利弗一樣。比丘們,舍利弗能正確地轉如來所轉的無上法輪。'" "善哉,尊者龍軍,無論是九分教法,還是出世間的行為,還是世間的廣大成就,所有這些都包含在十三種頭陀功德之中。" 頭陀行問題第二。
Anumānavaggo catuttho.
以下是完整的直譯: 推理品第四。