B0102040413(3)bhayavaggo(怖品)
(13) 3. Bhayavaggo
-
Attānuvādasuttaṃ
-
『『Cattārimāni , bhikkhave, bhayāni. Katamāni cattāri? Attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayaṃ.
『『Katamañca, bhikkhave, attānuvādabhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati – 『ahañceva [ahañce (?)] kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ yaṃ maṃ [kiñca taṃ maṃ (sī.), kiñca maṃ (syā. kaṃ.), kiñca taṃ kammaṃ (pī. ka.)] attā sīlato na upavadeyyā』ti! So attānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, attānuvādabhayaṃ.
『『Katamañca, bhikkhave, parānuvādabhayaṃ? Idha , bhikkhave, ekacco iti paṭisañcikkhati – 『ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ yaṃ maṃ pare sīlato na upavadeyyu』nti! So parānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, parānuvādabhayaṃ.
『『Katamañca, bhikkhave, daṇḍabhayaṃ? Idha, bhikkhave, ekacco passati coraṃ āgucāriṃ, rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante.
『『Tassa evaṃ hoti – 『yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti…pe… asināpi sīsaṃ chindanti, ahañceva kho pana evarūpaṃ pāpakammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ, kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ, addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthapādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kareyyuṃ, saṅkhamuṇḍikampi kareyyuṃ; rāhumukhampi kareyyuṃ, jotimālikampi kareyyuṃ, hatthapajjotikampi kareyyuṃ, erakavattikampi kareyyuṃ, cīrakavāsikampi kareyyuṃ, eṇeyyakampi kareyyuṃ, balisamaṃsikampi kareyyuṃ, kahāpaṇakampi kareyyuṃ, khārāpatacchikampi kareyyuṃ, palighaparivattikampi kareyyuṃ, palālapīṭhakampi kareyyuṃ, tattenapi telena osiñceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyu』nti. So daṇḍabhayassa bhīto na paresaṃ pābhataṃ vilumpanto carati. Kāyaduccaritaṃ pahāya…pe… suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, daṇḍabhayaṃ.
『『Katamañca , bhikkhave, duggatibhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati – 『kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ, vacīduccaritassa pāpako vipāko abhisamparāyaṃ, manoduccaritassa pāpako vipāko abhisamparāyaṃ. Ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ yāhaṃ na kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya』nti! So duggatibhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, duggatibhayaṃ. Imāni kho, bhikkhave, cattāri bhayānī』』ti. Paṭhamaṃ.
- Ūmibhayasuttaṃ
(13) 3. 恐懼品 1. 自責經 "比丘們,有四種恐懼。哪四種?自責恐懼、他責恐懼、刑罰恐懼、惡趣恐懼。 "比丘們,什麼是自責恐懼?在此,比丘們,有人這樣思考:'如果我以身行惡行,以語行惡行,以意行惡行,為什麼我的自我不會因戒律而責備我呢?'他因害怕自責恐懼,捨棄身惡行而修習身善行,捨棄語惡行而修習語善行,捨棄意惡行而修習意善行,保持自己清凈。比丘們,這被稱為自責恐懼。 "比丘們,什麼是他責恐懼?在此,比丘們,有人這樣思考:'如果我以身行惡行,以語行惡行,以意行惡行,為什麼他人不會因戒律而責備我呢?'他因害怕他責恐懼,捨棄身惡行而修習身善行,捨棄語惡行而修習語善行,捨棄意惡行而修習意善行,保持自己清凈。比丘們,這被稱為他責恐懼。 "比丘們,什麼是刑罰恐懼?在此,比丘們,有人看到盜賊犯罪,國王抓住他們后施以各種刑罰,用鞭子抽打,用棍棒抽打,用短棍抽打,砍斷手,砍斷腳,砍斷手腳,割斷耳朵,割斷鼻子,割斷耳朵和鼻子,施以鍋刑,施以貝殼刑,施以羅侯口刑,施以火環刑,施以手炬刑,施以草衣刑,施以樹皮衣刑,施以羚羊刑,施以鉤肉刑,施以錢幣刑,施以堿浴刑,施以門閂轉刑,施以草蓆刑,用熱油澆淋,讓狗啃食,活著被刺在木樁上,用刀砍頭。 "他這樣想:'由於做了這樣的惡業,盜賊犯罪被國王抓住后施以各種刑罰,用鞭子抽打...用刀砍頭。如果我做了這樣的惡業,國王也會抓住我,施以這樣的各種刑罰,用鞭子抽打,用棍棒抽打,用短棍抽打,砍斷手,砍斷腳,砍斷手腳,割斷耳朵,割斷鼻子,割斷耳朵和鼻子,施以鍋刑,施以貝殼刑,施以羅侯口刑,施以火環刑,施以手炬刑,施以草衣刑,施以樹皮衣刑,施以羚羊刑,施以鉤肉刑,施以錢幣刑,施以堿浴刑,施以門閂轉刑,施以草蓆刑,用熱油澆淋,讓狗啃食,活著被刺在木樁上,用刀砍頭。'他因害怕刑罰恐懼,不去搶劫他人的財物。捨棄身惡行...保持自己清凈。比丘們,這被稱為刑罰恐懼。 "比丘們,什麼是惡趣恐懼?在此,比丘們,有人這樣思考:'身惡行在來世有惡報,語惡行在來世有惡報,意惡行在來世有惡報。如果我以身行惡行,以語行惡行,以意行惡行,為什麼我在身壞命終后不會墮入惡趣、惡道、墮處、地獄呢?'他因害怕惡趣恐懼,捨棄身惡行而修習身善行,捨棄語惡行而修習語善行,捨棄意惡行而修習意善行,保持自己清凈。比丘們,這被稱為惡趣恐懼。比丘們,這就是四種恐懼。"第一。 2. 波浪恐懼經
- 『『Cattārimāni , bhikkhave, bhayāni udakorohantassa [udakorohante (ma. ni. 2.161)] pāṭikaṅkhitabbāni . Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ – imāni kho, bhikkhave, cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni. Evamevaṃ kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye agārasmā [saddhā agārasmā (sī. syā. kaṃ.)] anagāriyaṃ pabbajitassa [pabbajato (sī.)] pāṭikaṅkhitabbāni. Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ.
『『Katamañca, bhikkhave, ūmibhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – 『otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā』ti! Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārino ovadanti anusāsanti – 『evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ, evaṃ te āloketabbaṃ , evaṃ te viloketabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāritabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba』nti. Tassa evaṃ hoti – 『mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāmapi anusāsāmapi. Ime panamhākaṃ puttamattā maññe nattamattā maññe ovaditabbaṃ anusāsitabbaṃ maññantī』ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Ūmibhayanti kho, bhikkhave, kodhūpāyāsassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, ūmibhayaṃ.
『『Katamañca, bhikkhave, kumbhīlabhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – 『otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā』ti! Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārino ovadanti anusāsanti – 『idaṃ te khāditabbaṃ, idaṃ te na khāditabbaṃ, idaṃ te bhuñjitabbaṃ, idaṃ te na bhuñjitabbaṃ, idaṃ te sāyitabbaṃ, idaṃ te na sāyitabbaṃ, idaṃ te pātabbaṃ , idaṃ te na pātabbaṃ, kappiyaṃ te khāditabbaṃ, akappiyaṃ te na khāditabbaṃ, kappiyaṃ te bhuñjitabbaṃ, akappiyaṃ te na bhuñjitabbaṃ, kappiyaṃ te sāyitabbaṃ, akappiyaṃ te na sāyitabbaṃ, kappiyaṃ te pātabbaṃ, akappiyaṃ te na pātabbaṃ, kāle te khāditabbaṃ, vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ, vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ, vikāle te na sāyitabbaṃ, kāle te pātabbaṃ, vikāle te na pātabba』nti. Tassa evaṃ hoti – 『mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma, yaṃ na icchāma na taṃ khādāma; yaṃ icchāma taṃ bhuñjāma, yaṃ na icchāma na taṃ bhuñjāma; yaṃ icchāma taṃ sāyāma, yaṃ na icchāma na taṃ sāyāma; yaṃ icchāma taṃ pivāma, yaṃ na icchāma na taṃ pivāma; kappiyampi khādāma akappiyampi khādāma kappiyampi bhuñjāma akappiyampi bhuñjāma kappiyampi sāyāma akappiyampi sāyāma kappiyampi pivāma akappiyampi pivāma, kālepi khādāma vikālepi khādāma kālepi bhuñjāma vikālepi bhuñjāma kālepi sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma; yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā denti, tatrapime [tatthapime (ma. ni.
"比丘們,對於下水的人來說,應當預期有四種恐懼。哪四種?波浪恐懼、鱷魚恐懼、漩渦恐懼、鯊魚恐懼 - 比丘們,這就是下水的人應當預期的四種恐懼。同樣地,比丘們,對於在這法與律中從在家出家為無家者的某些善男子來說,也應當預期有四種恐懼。哪四種?波浪恐懼、鱷魚恐懼、漩渦恐懼、鯊魚恐懼。 "比丘們,什麼是波浪恐懼?在此,比丘們,某善男子因信仰從在家出家為無家者,想:'我已陷入生、老、死、愁、悲、苦、憂、惱之中,已陷入苦中,為苦所困。也許能知道如何終結這整個苦蘊。'他這樣出家后,同梵行者們教導他、指導他:'你應該這樣前進,你應該這樣後退,你應該這樣看,你應該這樣環顧,你應該這樣彎曲(手腳),你應該這樣伸展(手腳),你應該這樣持衣缽。'他這樣想:'我們以前作為在家人時,教導別人、指導別人。而這些人似乎把我們當作兒子、孫子一樣,認為應該教導我們、指導我們。'他生氣不悅,捨棄學處而還俗。比丘們,這被稱為比丘因害怕波浪恐懼而捨棄學處還俗。比丘們,'波浪恐懼'是憤怒與不滿的代名詞。比丘們,這被稱為波浪恐懼。 "比丘們,什麼是鱷魚恐懼?在此,比丘們,某善男子因信仰從在家出家為無家者,想:'我已陷入生、老、死、愁、悲、苦、憂、惱之中,已陷入苦中,為苦所困。也許能知道如何終結這整個苦蘊。'他這樣出家后,同梵行者們教導他、指導他:'這個你可以吃,這個你不可以吃,這個你可以食用,這個你不可以食用,這個你可以品嚐,這個你不可以品嚐,這個你可以飲用,這個你不可以飲用,允許的你可以吃,不允許的你不可以吃,允許的你可以食用,不允許的你不可以食用,允許的你可以品嚐,不允許的你不可以品嚐,允許的你可以飲用,不允許的你不可以飲用,適時的你可以吃,非時的你不可以吃,適時的你可以食用,非時的你不可以食用,適時的你可以品嚐,非時的你不可以品嚐,適時的你可以飲用,非時的你不可以飲用。'他這樣想:'我們以前作為在家人時,想吃什麼就吃什麼,不想吃的就不吃;想食用什麼就食用什麼,不想食用的就不食用;想品嚐什麼就品嚐什麼,不想品嚐的就不品嚐;想飲用什麼就飲用什麼,不想飲用的就不飲用;允許的我們吃,不允許的我們也吃;允許的我們食用,不允許的我們也食用;允許的我們品嚐,不允許的我們也品嚐;允許的我們飲用,不允許的我們也飲用;適時的我們吃,非時的我們也吃;適時的我們食用,非時的我們也食用;適時的我們品嚐,非時的我們也品嚐;適時的我們飲用,非時的我們也飲用。即使有信仰的居士們在非時給我們美味的食物和飲料,
2.163)] mukhāvaraṇaṃ maññe karontī』ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho, bhikkhave, odarikattassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, kumbhīlabhayaṃ.
『『Katamañca, bhikkhave, āvaṭṭabhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – 『otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi, dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā』ti! So evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti – 『mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā; saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yaṃnūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyya』nti ! So sikkhaṃ paccakkhāya hīnāyāvattati . Ayaṃ vuccati, bhikkhave, bhikkhu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, āvaṭṭabhayaṃ.
『『Katamañca, bhikkhave, susukābhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – 『otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā』ti! So evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Susukābhayanti kho, bhikkhave, mātugāmassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, susukābhayaṃ. Imāni kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajitassa pāṭikaṅkhitabbānī』』ti. Dutiyaṃ.
-
Paṭhamanānākaraṇasuttaṃ
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? [kathā. 671 ādayo] Idha, bhikkhave, ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Brahmakāyikānaṃ, bhikkhave, devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati [yadidaṃ cutiyā upapattiyā cāti (ka.) a. ni.
這些人似乎在我們嘴上加了障礙。'他生氣不悅,捨棄學處而還俗。比丘們,這被稱為比丘因害怕鱷魚恐懼而捨棄學處還俗。比丘們,'鱷魚恐懼'是貪食的代名詞。比丘們,這被稱為鱷魚恐懼。 "比丘們,什麼是漩渦恐懼?在此,比丘們,某善男子因信仰從在家出家為無家者,想:'我已陷入生、老、死、愁、悲、苦、憂、惱之中,已陷入苦中,為苦所困。也許能知道如何終結這整個苦蘊。'他這樣出家后,在上午穿好衣服,持缽入村或鎮乞食,身不防護,語不防護,心不防護,念不現前,諸根不攝。他在那裡看到居士或居士子沉浸在五種欲樂中,享受著。他這樣想:'我們以前作為在家人時,也沉浸在五種欲樂中,享受著。我家中有財富。我可以享受財富並行善。我不如捨棄學處還俗,享受財富並行善。'他捨棄學處而還俗。比丘們,這被稱為比丘因害怕漩渦恐懼而捨棄學處還俗。比丘們,'漩渦恐懼'是五種欲樂的代名詞。比丘們,這被稱為漩渦恐懼。 "比丘們,什麼是鯊魚恐懼?在此,比丘們,某善男子因信仰從在家出家為無家者,想:'我已陷入生、老、死、愁、悲、苦、憂、惱之中,已陷入苦中,為苦所困。也許能知道如何終結這整個苦蘊。'他這樣出家后,在上午穿好衣服,持缽入村或鎮乞食,身不防護,語不防護,心不防護,念不現前,諸根不攝。他在那裡看到衣著不整或披著不當的女人。看到衣著不整或披著不當的女人後,貪慾擾亂他的心。他以被貪慾擾亂的心捨棄學處而還俗。比丘們,這被稱為比丘因害怕鯊魚恐懼而捨棄學處還俗。比丘們,'鯊魚恐懼'是女人的代名詞。比丘們,這被稱為鯊魚恐懼。比丘們,這就是在這法與律中從在家出家為無家者的某些善男子應當預期的四種恐懼。"第二。 3. 第一差別經 "比丘們,這世間存在四種人。哪四種?在此,比丘們,某人離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪。他喜愛它,希求它,以此得到滿足。他安住於此,專注於此,多住於此,死後不退轉,往生梵眾天。比丘們,梵眾天的壽命是一劫。凡夫在那裡盡其壽命,用盡那些天神的壽命后,會墮入地獄、畜生道或餓鬼界。但是世尊的弟子在那裡盡其壽命,用盡那些天神的壽命后,會在那一生中般涅槃。比丘們,這就是多聞聖弟子與無聞凡夫之間的區別、差異、不同之處,即在有去處和投生時。
3.117 passitabbaṃ].
『『Puna caparaṃ, bhikkhave, idhekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahabyataṃ upapajjati. Ābhassarānaṃ, bhikkhave, devānaṃ dve kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno, kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjati. Subhakiṇhānaṃ, bhikkhave, devānaṃ cattāro kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahabyataṃ upapajjati. Vehapphalānaṃ, bhikkhave, devānaṃ pañca kappasatāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Tatiyaṃ.
- Dutiyanānākaraṇasuttaṃ
"再者,比丘們,在此,某人由尋伺寂靜,內心清凈,心一境性,無尋無伺,定生喜樂,成就並住于第二禪。他喜愛它,希求它,以此得到滿足。他安住於此,專注於此,多住於此,死後不退轉,往生光音天。比丘們,光音天的壽命是兩劫。凡夫在那裡盡其壽命,用盡那些天神的壽命后,會墮入地獄、畜生道或餓鬼界。但是世尊的弟子在那裡盡其壽命,用盡那些天神的壽命后,會在那一生中般涅槃。比丘們,這就是多聞聖弟子與無聞凡夫之間的區別、差異、不同之處,即在有去處和投生時。 "再者,比丘們,在此,某人離喜,住于舍,具念正知,以身受樂,正如聖者們所說的'舍念樂住',成就並住于第三禪。他喜愛它,希求它,以此得到滿足。他安住於此,專注於此,多住於此,死後不退轉,往生遍凈天。比丘們,遍凈天的壽命是四劫。凡夫在那裡盡其壽命,用盡那些天神的壽命后,會墮入地獄、畜生道或餓鬼界。但是世尊的弟子在那裡盡其壽命,用盡那些天神的壽命后,會在那一生中般涅槃。比丘們,這就是多聞聖弟子與無聞凡夫之間的區別、差異、不同之處,即在有去處和投生時。 "再者,比丘們,在此,某人舍樂舍苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就並住于第四禪。他喜愛它,希求它,以此得到滿足。他安住於此,專注於此,多住於此,死後不退轉,往生廣果天。比丘們,廣果天的壽命是五百劫。凡夫在那裡盡其壽命,用盡那些天神的壽命后,會墮入地獄、畜生道或餓鬼界。但是世尊的弟子在那裡盡其壽命,用盡那些天神的壽命后,會在那一生中般涅槃。比丘們,這就是多聞聖弟子與無聞凡夫之間的區別、差異、不同之處,即在有去處和投生時。比丘們,這就是存在於世間的四種人。"第三。 4. 第二差別經
- 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Catutthaṃ.
-
Paṭhamamettāsuttaṃ
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Brahmakāyikānaṃ, bhikkhave, devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho , bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ [syāmapotthake pana karuṇādayo tayo vihārā ābhassarādīhi tīhi visuṃ visuṃ yojetvā paripuṇṇameva dassitaṃ] devānaṃ sahabyataṃ upapajjati. Ābhassarānaṃ, bhikkhave, devānaṃ dve kappā āyuppamāṇaṃ…pe… subhakiṇhānaṃ [syāmapotthake pana karuṇādayo tayo vihārā ābhassarādīhi tīhi visuṃ visuṃ yojetvā paripuṇṇameva dassitaṃ] devānaṃ sahabyataṃ upapajjati. Subhakiṇhānaṃ, bhikkhave, devānaṃ cattāro kappā āyuppamāṇaṃ…pe… vehapphalānaṃ devānaṃ sahabyataṃ upapajjati. Vehapphalānaṃ, bhikkhave, devānaṃ pañca kappasatāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā sati. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Pañcamaṃ.
- Dutiyamettāsuttaṃ
"比丘們,這世間存在四種人。哪四種?在此,比丘們,某人離欲、離不善法,有尋有伺,由離生喜樂,成就並住于初禪。他觀察在那裡的色、受、想、行、識諸法為無常、苦、病、瘡、箭、痛、疾、他者、壞滅、空、無我。他身壞命終后,往生凈居天。比丘們,這是凡夫所不共的投生。 再者,比丘們,在此,某人由尋伺寂靜...成就並住于第二禪...第三禪...第四禪。他觀察在那裡的色、受、想、行、識諸法為無常、苦、病、瘡、箭、痛、疾、他者、壞滅、空、無我。他身壞命終后,往生凈居天。比丘們,這是凡夫所不共的投生。比丘們,這就是存在於世間的四種人。"第四。 5. 第一慈經 "比丘們,這世間存在四種人。哪四種?在此,比丘們,某人以慈心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四維一切處,對一切如對自己,以廣大、無量、無怨、無害的慈心遍滿全世界而住。他喜愛它,希求它,以此得到滿足。他安住於此,專注於此,多住於此,死後不退轉,往生梵眾天。比丘們,梵眾天的壽命是一劫。凡夫在那裡盡其壽命,用盡那些天神的壽命后,會墮入地獄、畜生道或餓鬼界。但是世尊的弟子在那裡盡其壽命,用盡那些天神的壽命后,會在那一生中般涅槃。比丘們,這就是多聞聖弟子與無聞凡夫之間的區別、差異、不同之處,即在有去處和投生時。 再者,比丘們,在此,某人以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四維一切處,對一切如對自己,以廣大、無量、無怨、無害的舍心遍滿全世界而住。他喜愛它,希求它,以此得到滿足。他安住於此,專注於此,多住於此,死後不退轉,往生光音天。比丘們,光音天的壽命是兩劫...往生遍凈天。比丘們,遍凈天的壽命是四劫...往生廣果天。比丘們,廣果天的壽命是五百劫。凡夫在那裡盡其壽命,用盡那些天神的壽命后,會墮入地獄、畜生道或餓鬼界。但是世尊的弟子在那裡盡其壽命,用盡那些天神的壽命后,會在那一生中般涅槃。比丘們,這就是多聞聖弟子與無聞凡夫之間的區別、差異、不同之處,即在有去處和投生時。比丘們,這就是存在於世間的四種人。"第五。 6. 第二慈經
- 『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo karuṇā…pe… muditā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati . So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā paraṃ maraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ, bhikkhave, upapatti asādhāraṇā puthujjanehi. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Chaṭṭhaṃ.
- Paṭhamatathāgataacchariyasuttaṃ
"比丘們,這世間存在四種人。哪四種?在此,比丘們,某人以慈心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四維一切處,對一切如對自己,以廣大、無量、無怨、無害的慈心遍滿全世界而住。他觀察在那裡的色、受、想、行、識諸法為無常、苦、病、瘡、箭、痛、疾、他者、壞滅、空、無我。他身壞命終后,往生凈居天。比丘們,這是凡夫所不共的投生。 再者,比丘們,在此,某人以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四維一切處,對一切如對自己,以廣大、無量、無怨、無害的舍心遍滿全世界而住。他觀察在那裡的色、受、想、行、識諸法為無常、苦、病、瘡、箭、痛、疾、他者、壞滅、空、無我。他身壞命終后,往生凈居天。比丘們,這是凡夫所不共的投生。比丘們,這就是存在於世間的四種人。"第六。 7. 第一如來稀有經
- 『『Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā [abbhutadhammā (syā. kaṃ. ka.)] pātubhavanti. Katame cattāro? Yadā, bhikkhave, bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ [yatthimesaṃ (sī. syā. kaṃ.)] candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – 『aññepi kira, bho, santi sattā idhūpapannā』ti. Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo [abbhutadhammo (syā. kaṃ. ka.)] pātubhavati.
『『Puna caparaṃ, bhikkhave, yadā bodhisatto sato sampajāno mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – 『aññepi kira, bho, santi sattā idhūpapannā』ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.
『『Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – 『aññepi kira, bho, santi sattā idhūpapannā』ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.
『『Puna caparaṃ, bhikkhave, yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti – 『aññepi kira, bho, santi sattā idhūpapannā』ti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī』』ti. Sattamaṃ.
- Dutiyatathāgataacchariyasuttaṃ
"比丘們,當如來、阿羅漢、正等正覺者出現時,四種稀有未曾有之法出現。哪四種?比丘們,當菩薩正念正知從兜率天降下,入母胎時,此時在天、魔、梵世界,包括沙門、婆羅門、天、人眾中,出現無量殊勝光明,超越諸天神威。即使在那些世界之間的黑暗處,那裡是無遮蔽、黑暗、黑暗重重之處,即使如此大神通、大威力的日月光明也不能照及之處,在那裡也出現無量殊勝光明,超越諸天神威。那裡投生的眾生也因那光明而彼此認識:'原來,朋友,這裡還有其他眾生投生。'比丘們,當如來、阿羅漢、正等正覺者出現時,這是第一種稀有未曾有之法出現。 再者,比丘們,當菩薩正念正知從母胎出生時,此時在天、魔、梵世界,包括沙門、婆羅門、天、人眾中,出現無量殊勝光明,超越諸天神威。即使在那些世界之間的黑暗處,那裡是無遮蔽、黑暗、黑暗重重之處,即使如此大神通、大威力的日月光明也不能照及之處,在那裡也出現無量殊勝光明,超越諸天神威。那裡投生的眾生也因那光明而彼此認識:'原來,朋友,這裡還有其他眾生投生。'比丘們,當如來、阿羅漢、正等正覺者出現時,這是第二種稀有未曾有之法出現。 再者,比丘們,當如來證得無上正等正覺時,此時在天、魔、梵世界,包括沙門、婆羅門、天、人眾中,出現無量殊勝光明,超越諸天神威。即使在那些世界之間的黑暗處,那裡是無遮蔽、黑暗、黑暗重重之處,即使如此大神通、大威力的日月光明也不能照及之處,在那裡也出現無量殊勝光明,超越諸天神威。那裡投生的眾生也因那光明而彼此認識:'原來,朋友,這裡還有其他眾生投生。'比丘們,當如來、阿羅漢、正等正覺者出現時,這是第三種稀有未曾有之法出現。 再者,比丘們,當如來轉無上法輪時,此時在天、魔、梵世界,包括沙門、婆羅門、天、人眾中,出現無量殊勝光明,超越諸天神威。即使在那些世界之間的黑暗處,那裡是無遮蔽、黑暗、黑暗重重之處,即使如此大神通、大威力的日月光明也不能照及之處,在那裡也出現無量殊勝光明,超越諸天神威。那裡投生的眾生也因那光明而彼此認識:'原來,朋友,這裡還有其他眾生投生。'比丘們,當如來、阿羅漢、正等正覺者出現時,這是第四種稀有未曾有之法出現。比丘們,當如來、阿羅漢、正等正覺者出現時,這四種稀有未曾有之法出現。"第七。 8. 第二如來稀有經
- 『『Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro? Ālayārāmā [ālayarāmā (aññasuttesu)], bhikkhave, pajā ālayaratā ālayasammuditā; sā tathāgatena anālaye dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti . Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.
『『Mānārāmā , bhikkhave, pajā mānaratā mānasammuditā. Sā tathāgatena mānavinaye dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.
『『Anupasamārāmā, bhikkhave, pajā anupasamaratā anupasamasammuditā. Sā tathāgatena opasamike dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti. Tathāgatassa , bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.
『『Avijjāgatā, bhikkhave, pajā aṇḍabhūtā pariyonaddhā. Sā tathāgatena avijjāvinaye dhamme desiyamāne sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapeti. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantī』』ti. Aṭṭhamaṃ.
-
Ānandaacchariyasuttaṃ
-
『『Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati.
『『Sace, bhikkhave, bhikkhuniparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuniparisā hoti, atha ānando tuṇhī bhavati.
『『Sace, bhikkhave, upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsakaparisā hoti, atha ānando tuṇhī bhavati.
『『Sace, bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande』』ti. Navamaṃ.
- Cakkavattiacchariyasuttaṃ
"比丘們,當如來、阿羅漢、正等正覺者出現時,四種稀有未曾有之法出現。哪四種?比丘們,眾生樂於執著,喜歡執著,歡喜執著;當如來宣說無執著之法時,他們願意聽,側耳傾聽,專心致志。比丘們,當如來、阿羅漢、正等正覺者出現時,這是第一種稀有未曾有之法出現。 比丘們,眾生樂於我慢,喜歡我慢,歡喜我慢。當如來宣說調伏我慢之法時,他們願意聽,側耳傾聽,專心致志。比丘們,當如來、阿羅漢、正等正覺者出現時,這是第二種稀有未曾有之法出現。 比丘們,眾生樂於不寂靜,喜歡不寂靜,歡喜不寂靜。當如來宣說寂靜之法時,他們願意聽,側耳傾聽,專心致志。比丘們,當如來、阿羅漢、正等正覺者出現時,這是第三種稀有未曾有之法出現。 比丘們,眾生陷於無明,如在蛋殼中,被包裹著。當如來宣說調伏無明之法時,他們願意聽,側耳傾聽,專心致志。比丘們,當如來、阿羅漢、正等正覺者出現時,這是第四種稀有未曾有之法出現。比丘們,當如來、阿羅漢、正等正覺者出現時,這四種稀有未曾有之法出現。"第八。 9. 阿難稀有經 "比丘們,阿難有四種稀有未曾有之法。哪四種?比丘們,如果比丘眾前來見阿難,見到他們就歡喜。如果阿難在那裡說法,聽了他說的也歡喜。比丘們,比丘眾還沒有滿足,阿難就保持沉默。 比丘們,如果比丘尼眾前來見阿難,見到他們就歡喜。如果阿難在那裡說法,聽了他說的也歡喜。比丘們,比丘尼眾還沒有滿足,阿難就保持沉默。 比丘們,如果優婆塞眾前來見阿難,見到他們就歡喜。如果阿難在那裡說法,聽了他說的也歡喜。比丘們,優婆塞眾還沒有滿足,阿難就保持沉默。 比丘們,如果優婆夷眾前來見阿難,見到他們就歡喜。如果阿難在那裡說法,聽了他說的也歡喜。比丘們,優婆夷眾還沒有滿足,阿難就保持沉默。比丘們,這就是阿難的四種稀有未曾有之法。"第九。 10. 轉輪王稀有經
- 『『Cattārome , bhikkhave, acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro? Sace, bhikkhave, khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, khattiyaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
『『Sace, bhikkhave, brāhmaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, brāhmaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
『『Sace, bhikkhave, gahapatiparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, gahapatiparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
『『Sace, bhikkhave, samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, samaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā raññe cakkavattimhi.
『『Evamevaṃ kho, bhikkhave, cattāro [cattārome (ka.)] acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati.
『『Sace, bhikkhave, bhikkhuniparisā…pe… sace, bhikkhave, upāsakaparisā…pe… sace , bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande』』ti. Dasamaṃ.
Bhayavaggo tatiyo.
"比丘們,轉輪王有四種稀有未曾有之法。哪四種?比丘們,如果剎帝利眾前來見轉輪王,見到他們就歡喜。如果轉輪王在那裡說話,聽了他說的也歡喜。比丘們,剎帝利眾還沒有滿足,轉輪王就保持沉默。 比丘們,如果婆羅門眾前來見轉輪王,見到他們就歡喜。如果轉輪王在那裡說話,聽了他說的也歡喜。比丘們,婆羅門眾還沒有滿足,轉輪王就保持沉默。 比丘們,如果居士眾前來見轉輪王,見到他們就歡喜。如果轉輪王在那裡說話,聽了他說的也歡喜。比丘們,居士眾還沒有滿足,轉輪王就保持沉默。 比丘們,如果沙門眾前來見轉輪王,見到他們就歡喜。如果轉輪王在那裡說話,聽了他說的也歡喜。比丘們,沙門眾還沒有滿足,轉輪王就保持沉默。比丘們,這就是轉輪王的四種稀有未曾有之法。 比丘們,同樣地,阿難也有四種稀有未曾有之法。哪四種?比丘們,如果比丘眾前來見阿難,見到他們就歡喜。如果阿難在那裡說法,聽了他說的也歡喜。比丘們,比丘眾還沒有滿足,阿難就保持沉默。 比丘們,如果比丘尼眾...如果優婆塞眾...如果優婆夷眾前來見阿難,見到他們就歡喜。如果阿難在那裡說法,聽了他說的也歡喜。比丘們,優婆夷眾還沒有滿足,阿難就保持沉默。比丘們,這就是阿難的四種稀有未曾有之法。"第十。 恐懼品第三。
Tassuddānaṃ –
Attānuvādaūmi ca, dve ca nānā dve ca honti;
Mettā dve ca acchariyā, aparā ca tathā duveti.
其摘要如下: 自責與波浪,兩個差別經, 兩個慈愛經,兩個稀有經, 另有兩經如是。