B01030507ekaccaṃatthītikathā (某些義理論辯)

  1. Ekaccaṃ atthītikathā

  2. Atītādiekaccakathā

以下是您要求的直譯: 7. 某些存在論 1. 過去等某些論

  1. Atītaṃ atthīti? Ekaccaṃ atthi, ekaccaṃ natthīti. Ekaccaṃ niruddhaṃ, ekaccaṃ na niruddhaṃ; ekaccaṃ vigataṃ, ekaccaṃ avigataṃ; ekaccaṃ atthaṅgataṃ, ekaccaṃ na atthaṅgataṃ; ekaccaṃ abbhatthaṅgataṃ, ekaccaṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe…pe….

Atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā avipakkavipākā dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā vipakkavipākā dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā avipākā dhammā ekacce atthi ekacce natthīti? Na hevaṃ vattabbe…pe….

Atītaṃ ekaccaṃ atthi ekaccaṃ natthīti? Āmantā. Kiṃ atthi kiṃ natthīti? Atītā avipakkavipākā dhammā – te atthi; atītā vipakkavipākā dhammā – te natthīti. Atītā avipakkavipākā dhammā – te atthīti? Āmantā . Atītā vipakkavipākā dhammā – te atthīti? Na hevaṃ vattabbe…pe… atītā avipakkavipākā dhammā – te atthīti? Āmantā. Atītā avipākā dhammā – te atthīti [atītā avipakkavipākā dhammā te natthīti (ka.)]? Na hevaṃ vattabbe…pe….

Atītā vipakkavipākā dhammā – te natthīti? Āmantā. Atītā avipakkavipākā dhammā – te natthīti? Na hevaṃ vattabbe …pe….

Atītā avipākā [vipakkavipākā (syā.), avipakkavipākā (ka.)] dhammā – te natthīti? Āmantā. Atītā avipakkavipākā [avipākā (syā.)] dhammā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipakkavipākā dhammā – te atthīti? Āmantā. Nanu atītā avipakkavipākā dhammā niruddhāti? Āmantā. Hañci atītā avipakkavipākā dhammā niruddhā, no ca vata re vattabbe – 『『atītā avipakkavipākā dhammā – te [dhammā niruddhā te (syā. ka.)] atthī』』ti.

Atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā. Atītā vipakkavipākā dhammā niruddhā – te atthīti? Na hevaṃ vattabbe…pe… atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā. Atītā avipākā [avipakkavipākā (sī. ka.)] dhammā niruddhā – te atthīti? Na hevaṃ vattabbe…pe….

Atītā vipakkavipākā dhammā niruddhā – te natthīti? Āmantā. Atītā avipakkavipākā dhammā niruddhā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipākā [vipakkavipākā (syā.), avipakkavipākā (ka.)] dhammā niruddhā – te natthīti? Āmantā. Atītā avipakkavipākā [avipākā (syā.)] dhammā niruddhā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā . Atītā vipakkavipākā dhammā niruddhā – te natthīti? Āmantā. Atītā ekadesaṃ vipakkavipākā dhammā ekadesaṃ avipakkavipākā dhammā niruddhā – te ekacce atthi ekacce natthīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – 『『atītā avipakkavipākā dhammā – te atthī』』ti? Āmantā. Nanu atītā avipakkavipākā dhammā vipaccissantīti? Āmantā. Hañci atītā avipakkavipākā dhammā vipaccissanti, tena vata re vattabbe – 『『atītā avipakkavipākā dhammā – te atthī』』ti.

Atītā avipakkavipākā dhammā vipaccissantīti katvā te atthīti? Āmantā. Vipaccissantīti katvā paccuppannāti? Na hevaṃ vattabbe…pe… vipaccissantīti katvā paccuppannāti? Āmantā. Paccuppannā dhammā nirujjhissantīti katvā te natthīti? Na hevaṃ vattabbe…pe….

  1. Anāgatādiekaccakathā

  2. "過去是存在的嗎?""某些存在,某些不存在。""某些已滅,某些未滅;某些已消失,某些未消失;某些已消逝,某些未消逝;某些已完全消逝,某些未完全消逝?""不應該這樣說。" "過去某些存在,某些不存在嗎?""是的。""過去未成熟果報的諸法,某些存在,某些不存在嗎?""不應該這樣說。""過去某些存在,某些不存在嗎?""是的。""過去已成熟果報的諸法,某些存在,某些不存在嗎?""不應該這樣說。""過去某些存在,某些不存在嗎?""是的。""過去無果報的諸法,某些存在,某些不存在嗎?""不應該這樣說。" "過去某些存在某些不存在嗎?""是的。""什麼存在什麼不存在?""過去未成熟果報的諸法——它們存在;過去已成熟果報的諸法——它們不存在。""過去未成熟果報的諸法——它們存在嗎?""是的。""過去已成熟果報的諸法——它們存在嗎?""不應該這樣說。""過去未成熟果報的諸法——它們存在嗎?""是的。""過去無果報的諸法——它們存在嗎?""不應該這樣說。" "過去已成熟果報的諸法——它們不存在嗎?""是的。""過去未成熟果報的諸法——它們不存在嗎?""不應該這樣說。" "過去無果報的諸法——它們不存在嗎?""是的。""過去未成熟果報的諸法——它們不存在嗎?""不應該這樣說。" "過去未成熟果報的諸法——它們存在嗎?""是的。""難道過去未成熟果報的諸法不是已滅了嗎?""是的。""如果過去未成熟果報的諸法已滅,就不應該說'過去未成熟果報的諸法——它們存在'。" "過去未成熟果報的諸法已滅——它們存在嗎?""是的。""過去已成熟果報的諸法已滅——它們存在嗎?""不應該這樣說。""過去未成熟果報的諸法已滅——它們存在嗎?""是的。""過去無果報的諸法已滅——它們存在嗎?""不應該這樣說。" "過去已成熟果報的諸法已滅——它們不存在嗎?""是的。""過去未成熟果報的諸法已滅——它們不存在嗎?""不應該這樣說。" "過去無果報的諸法已滅——它們不存在嗎?""是的。""過去未成熟果報的諸法已滅——它們不存在嗎?""不應該這樣說。" "過去未成熟果報的諸法已滅——它們存在嗎?""是的。""過去已成熟果報的諸法已滅——它們不存在嗎?""是的。""過去一部分已成熟果報的諸法一部分未成熟果報的諸法已滅——它們某些存在某些不存在嗎?""不應該這樣說。" "不應該說'過去未成熟果報的諸法——它們存在'嗎?""是的。""難道過去未成熟果報的諸法不會成熟嗎?""是的。""如果過去未成熟果報的諸法將會成熟,那麼應該說'過去未成熟果報的諸法——它們存在'。" "因為過去未成熟果報的諸法將會成熟,所以它們存在嗎?""是的。""因為將會成熟,所以是現在的嗎?""不應該這樣說。""因為將會成熟,所以是現在的嗎?""是的。""因為現在的諸法將會滅,所以它們不存在嗎?""不應該這樣說。"

  3. 未來等某些論

  4. Anāgataṃ atthīti? Ekaccaṃ atthi, ekaccaṃ natthīti. Ekaccaṃ jātaṃ, ekaccaṃ ajātaṃ; ekaccaṃ sañjātaṃ, ekaccaṃ asañjātaṃ; ekaccaṃ nibbattaṃ, ekaccaṃ anibbattaṃ; ekaccaṃ pātubhūtaṃ, ekaccaṃ apātubhūtanti? Na hevaṃ vattabbe…pe….

Anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Anāgatā uppādino dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Anāgatā anuppādino dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Kiṃ atthi, kiṃ natthīti? Anāgatā uppādino dhammā – te atthi; anāgatā anuppādino dhammā – te natthīti. Anāgatā uppādino dhammā – te atthīti? Āmantā. Anāgatā anuppādino dhammā – te atthīti ? Na hevaṃ vattabbe…pe… anāgatā anuppādino dhammā – te natthīti? Āmantā. Anāgatā uppādino dhammā – te natthīti? Na hevaṃ vattabbe…pe….

Anāgatā uppādino dhammā – te atthīti? Āmantā. Nanu anāgatā uppādino dhammā ajātāti? Āmantā. Hañci anāgatā uppādino dhammā ajātā, no ca vata re vattabbe – 『『anāgatā uppādino dhammā – te atthī』』ti.

Anāgatā uppādino dhammā ajātā – te atthīti? Āmantā. Anāgatā anuppādino dhammā ajātā – te atthīti? Na hevaṃ vattabbe…pe… anāgatā anuppādino dhammā ajātā – te natthīti? Āmantā. Anāgatā uppādino dhammā ajātā – te natthīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – 『『anāgatā uppādino dhammā – te atthī』』ti? Āmantā. Nanu anāgatā uppādino dhammā uppajjissantīti? Āmantā . Hañci anāgatā uppādino dhammā uppajjissanti, tena vata re vattabbe – 『『anāgatā uppādino dhammā – te atthī』』ti.

Anāgatā uppādino dhammā uppajjissantīti katvā te atthīti? Āmantā. Uppajjissantīti katvā paccuppannāti? Na hevaṃ vattabbe…pe… uppajjissantīti katvā paccuppannāti? Āmantā. Paccuppannā dhammā nirujjhissantīti katvā te natthīti? Na hevaṃ vattabbe…pe….

  1. "未來是存在的嗎?""某些存在,某些不存在。""某些已生,某些未生;某些已產生,某些未產生;某些已出現,某些未出現;某些已顯現,某些未顯現?""不應該這樣說。" "未來某些存在,某些不存在嗎?""是的。""未來將生起的諸法,某些存在,某些不存在嗎?""不應該這樣說。""未來某些存在,某些不存在嗎?""是的。""未來不會生起的諸法,某些存在,某些不存在嗎?""不應該這樣說。" "未來某些存在,某些不存在嗎?""是的。""什麼存在,什麼不存在?""未來將生起的諸法——它們存在;未來不會生起的諸法——它們不存在。""未來將生起的諸法——它們存在嗎?""是的。""未來不會生起的諸法——它們存在嗎?""不應該這樣說。""未來不會生起的諸法——它們不存在嗎?""是的。""未來將生起的諸法——它們不存在嗎?""不應該這樣說。" "未來將生起的諸法——它們存在嗎?""是的。""難道未來將生起的諸法不是未生的嗎?""是的。""如果未來將生起的諸法是未生的,就不應該說'未來將生起的諸法——它們存在'。" "未來將生起的諸法是未生的——它們存在嗎?""是的。""未來不會生起的諸法是未生的——它們存在嗎?""不應該這樣說。""未來不會生起的諸法是未生的——它們不存在嗎?""是的。""未來將生起的諸法是未生的——它們不存在嗎?""不應該這樣說。" "不應該說'未來將生起的諸法——它們存在'嗎?""是的。""難道未來將生起的諸法不會生起嗎?""是的。""如果未來將生起的諸法會生起,那麼應該說'未來將生起的諸法——它們存在'。" "因為未來將生起的諸法會生起,所以它們存在嗎?""是的。""因為會生起,所以是現在的嗎?""不應該這樣說。""因為會生起,所以是現在的嗎?""是的。""因為現在的諸法將會滅,所以它們不存在嗎?""不應該這樣說。"

Ekaccaṃ atthītikathā niṭṭhitā.

某些存在論已完成。