B0102030402vedanāsaṃyuttaṃ(受相應)c3.5s
-
Vedanāsaṃyuttaṃ
-
Sagāthāvaggo
-
Samādhisuttaṃ
-
『『Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanāti.
『『Samāhito sampajāno, sato buddhassa sāvako;
Vedanā ca pajānāti, vedanānañca sambhavaṃ.
『『Yattha cetā nirujjhanti, maggañca khayagāminaṃ;
Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto』』ti. paṭhamaṃ;
-
Sukhasuttaṃ
-
『『Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanāti.
『『Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha;
Ajjhattañca bahiddhā ca, yaṃ kiñci atthi veditaṃ.
『『Etaṃ dukkhanti ñatvāna, mosadhammaṃ palokinaṃ;
Phussa phussa vayaṃ passaṃ, evaṃ tattha virajjatī』』ti. dutiyaṃ;
-
Pahānasuttaṃ
-
『『Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhāya, bhikkhave, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo. Yato kho, bhikkhave, bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti, dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṃ vuccati, bhikkhave, 『bhikkhu niranusayo sammaddaso acchecchi [acchejji (bahūsu)] taṇhaṃ, vivattayi [vāvattayi (sī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』』』ti.
『『Sukhaṃ vedayamānassa [vediyamānassa (sī. pī.)], vedanaṃ appajānato;
So rāgānusayo hoti, anissaraṇadassino.
『『Dukkhaṃ vedayamānassa, vedanaṃ appajānato;
Paṭighānusayo hoti, anissaraṇadassino.
『『Adukkhamasukhaṃ santaṃ, bhūripaññena desitaṃ;
Tañcāpi abhinandati, neva dukkhā pamuccati.
『『Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati;
Tato so vedanā sabbā, parijānāti paṇḍito.
『『So vedanā pariññāya, diṭṭhe dhamme anāsavo;
Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū』』ti. tatiyaṃ;
-
Pātālasuttaṃ
-
『『Assutavā , bhikkhave, puthujjano yaṃ vācaṃ bhāsati – 『atthi mahāsamudde pātālo』ti. Taṃ kho panetaṃ, bhikkhave, assutavā puthujjano asantaṃ avijjamānaṃ evaṃ vācaṃ bhāsati – 『atthi mahāsamudde pātālo』ti. Sārīrikānaṃ kho etaṃ, bhikkhave, dukkhānaṃ vedanānaṃ adhivacanaṃ yadidaṃ 『pātālo』ti. Assutavā, bhikkhave, puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, 『assutavā puthujjano pātāle na paccuṭṭhāsi, gādhañca nājjhagā』. Sutavā ca kho, bhikkhave, ariyasāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno neva socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave, 『sutavā ariyasāvako pātāle paccuṭṭhāsi, gādhañca ajjhagā』』』ti.
『『Yo etā nādhivāseti, uppannā vedanā dukhā;
Sārīrikā pāṇaharā, yāhi phuṭṭho pavedhati.
『『Akkandati parodati, dubbalo appathāmako;
Na so pātāle paccuṭṭhāsi, atho gādhampi nājjhagā.
『『Yo cetā adhivāseti, uppannā vedanā dukhā;
Sārīrikā pāṇaharā, yāhi phuṭṭho na vedhati;
Sa ve pātāle paccuṭṭhāsi, atho gādhampi ajjhagā』』ti. catutthaṃ;
-
Daṭṭhabbasuttaṃ
-
受相應
- 有偈品
- 定經 "諸比丘,有這三種受。哪三種?樂受、苦受、不苦不樂受——諸比丘,這就是三種受。 "佛陀的弟子,專注、正知、具念, 了知諸受,及受的生起。 在何處諸受滅盡,及導向滅盡之道; 比丘由於諸受的滅盡,無慾、完全寂滅。" 第一
- 樂經 "諸比丘,有這三種受。哪三種?樂受、苦受、不苦不樂受——諸比丘,這就是三種受。 "無論是樂或是苦,或不苦不樂, 內在的和外在的,一切所感受的。 知道這是苦,虛妄、易壞的法, 接觸后觀其消逝,如此於此離染。" 第二
- 斷經 "諸比丘,有這三種受。哪三種?樂受、苦受、不苦不樂受。諸比丘,應斷除樂受的貪隨眠,應斷除苦受的嗔隨眠,應斷除不苦不樂受的癡隨眠。諸比丘,當比丘斷除了樂受的貪隨眠,斷除了苦受的嗔隨眠,斷除了不苦不樂受的癡隨眠,諸比丘,這被稱為'比丘無隨眠,正見,斷除了渴愛,解開了結縛,由於完全透視我慢而作苦之邊際'。" "正在感受樂受時,不了知受, 他有貪隨眠,不見出離。 正在感受苦受時,不了知受, 他有嗔隨眠,不見出離。 不苦不樂,寂靜, 廣慧者所說, 他也喜愛它,仍不能解脫苦。 當比丘精進,不捨正知, 那時這智者,遍知一切受。 他遍知諸受,現法中無漏; 身壞時,法住者,智者不可計量。" 第三
- 深淵經 "諸比丘,無聞凡夫說這樣的話:'大海中有深淵'。諸比丘,無聞凡夫說這樣的話:'大海中有深淵',但這是不存在、不真實的。諸比丘,'深淵'是身體的苦受的代名詞。諸比丘,無聞凡夫被身體的苦受觸及時,就悲傷、疲憊、哀嘆、捶胸痛哭、陷入迷亂。諸比丘,這被稱為'無聞凡夫未能從深淵中站起,也未找到立足之地'。諸比丘,多聞聖弟子被身體的苦受觸及時,既不悲傷,不疲憊,不哀嘆,不捶胸痛哭,不陷入迷亂。諸比丘,這被稱為'多聞聖弟子從深淵中站起,也找到了立足之地'。" "誰不能忍受已生起的苦受, 身體的、奪命的,被觸及時顫抖。 哭泣悲嘆,軟弱無力, 他未能從深淵中站起,也未找到立足之地。 誰能忍受已生起的苦受, 身體的、奪命的,被觸及時不顫抖。 他確實從深淵中站起,也找到了立足之地。" 第四
-
應見經
-
『『Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho, bhikkhave, bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti – ayaṃ vuccati, bhikkhave, 『bhikkhu sammaddaso acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』』』ti.
『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;
Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato.
『『Sa ve sammaddaso bhikkhu, parijānāti vedanā;
So vedanā pariññāya, diṭṭhe dhamme anāsavo;
Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū』』ti. pañcamaṃ;
-
Sallasuttaṃ
-
"諸比丘,有這三種受。哪三種?樂受、苦受、不苦不樂受。諸比丘,應當把樂受視為苦,應當把苦受視為箭,應當把不苦不樂受視為無常。諸比丘,當比丘把樂受視為苦,把苦受視為箭,把不苦不樂受視為無常時——諸比丘,這被稱為'比丘正見,斷除了渴愛,解開了結縛,由於完全透視我慢而作苦之邊際'。" "誰見樂為苦,見苦為箭, 見不苦不樂寂靜為無常。 他確實是正見的比丘,遍知諸受; 他遍知諸受,現法中無漏; 身壞時,法住者,智者不可計量。" 第五
-
箭經
-
『『Assutavā, bhikkhave, puthujjano sukhampi vedanaṃ vedayati [vediyati (sī. pī.)], dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā, bhikkhave, ariyasāvako sukhampi vedanaṃ vedayati , dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra, bhikkhave, ko viseso ko adhippayāso [adhippāyo (sī. ka.), adhippāyaso (syā. kaṃ.), adhippāyoso (pī.)] kiṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā』』ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… assutavā. Bhikkhave, puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikañca, cetasikañca. Seyyathāpi, bhikkhave, purisaṃ sallena vijjheyya [sallena anuvijjheyyuṃ (sī. syā. kaṃ. pī.)]. Tamenaṃ dutiyena sallena anuvedhaṃ vijjheyya [sallena anuvijjheyyuṃ (sī.), sallena anuvedhaṃ vijjheyyuṃ (syā. kaṃ.), sallena vijjheyyuṃ (pī.)]. Evañhi so, bhikkhave, puriso dvisallena vedanaṃ vedayati. Evameva kho, bhikkhave, assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati – kāyikañca, cetasikañca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaṃ dukkhāya vedanāya paṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so anuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ abhinandati. Taṃ kissa hetu? Na hi so, bhikkhave, pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ, tassa kāmasukhañca abhinandato, yo sukhāya vedanāya rāgānusayo, so anuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti. So sukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati, saññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, 『assutavā puthujjano saññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, saññutto dukkhasmā』ti vadāmi.
『『Sutavā ca kho, bhikkhave, ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ.
- "諸比丘,無聞凡夫感受樂受,也感受苦受,也感受不苦不樂受。諸比丘,多聞聖弟子感受樂受,也感受苦受,也感受不苦不樂受。諸比丘,那麼多聞聖弟子與無聞凡夫有什麼區別,有什麼差異,有什麼不同之處呢?" "尊者,我們的法以世尊為根本......請世尊開示,比丘們聽聞後會憶持。" "諸比丘,無聞凡夫被苦受觸及時,就悲傷、疲憊、哀嘆、捶胸痛哭、陷入迷亂。他感受兩種受——身體的和心理的。諸比丘,就像有人被箭射中,然後又被第二支箭射中。諸比丘,這樣那個人就會感受兩支箭的痛苦。同樣地,諸比丘,無聞凡夫被苦受觸及時,就悲傷、疲憊、哀嘆、捶胸痛哭、陷入迷亂。他感受兩種受——身體的和心理的。被那苦受觸及時,他就生起嗔恚。當他對苦受生起嗔恚時,苦受的嗔恚隨眠就潛伏著。被苦受觸及時,他就歡喜欲樂。為什麼呢?諸比丘,因為無聞凡夫不知道除了欲樂之外,還有其他出離苦受的方法。當他歡喜欲樂時,樂受的貪隨眠就潛伏著。他不如實了知那些受的生起、消失、味、患、離。由於他不如實了知那些受的生起、消失、味、患、離,不苦不樂受的無明隨眠就潛伏著。如果他感受樂受,他就執著地感受;如果他感受苦受,他就執著地感受;如果他感受不苦不樂受,他就執著地感受。諸比丘,這被稱為'無聞凡夫,執著于生、老、死、憂、悲、苦、憂惱、絕望,我說他執著于苦'。 "諸比丘,多聞聖弟子被苦受觸及時,既不悲傷,不疲憊,不哀嘆,不捶胸痛哭,不陷入迷亂。他只感受一種受——身體的,而不是心理的。
『『Seyyathāpi , bhikkhave, purisaṃ sallena vijjheyya. Tamenaṃ dutiyena sallena anuvedhaṃ na vijjheyya. Evañhi so, bhikkhave, puriso ekasallena vedanaṃ vedayati. Evameva kho, bhikkhave, sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati – kāyikaṃ, na cetasikaṃ. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā na hoti. Tamenaṃ dukkhāya vedanāya appaṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so nānuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ nābhinandati. Taṃ kissa hetu? Pajānāti hi so, bhikkhave, sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ. Tassa kāmasukhaṃ nābhinandato yo sukhāya vedanāya rāgānusayo, so nānuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ pajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati , visaññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, 『sutavā ariyasāvako visaññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi , visaññutto dukkhasmā』ti vadāmi. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā』』ti.
『『Na vedanaṃ vedayati sapañño,
Sukhampi dukkhampi bahussutopi;
Ayañca dhīrassa puthujjanena,
Mahā [ayaṃ (syā. kaṃ. ka.)] viseso kusalassa hoti.
『『Saṅkhātadhammassa bahussutassa,
Vipassato [sampassato (sī. pī.)] lokamimaṃ parañca;
Iṭṭhassa dhammā na mathenti cittaṃ,
Aniṭṭhato no paṭighātameti.
『『Tassānurodhā athavā virodhā,
Vidhūpitā atthagatā na santi;
Padañca ñatvā virajaṃ asokaṃ,
Sammā pajānāti bhavassa pāragū』』ti. chaṭṭhaṃ;
- Paṭhamagelaññasuttaṃ
以下是直譯: "比丘們,就像一個人被箭射中。他不會被第二支箭緊接著射中。比丘們,這樣那個人就只會感受一支箭的痛苦。同樣地,比丘們,多聞聖弟子被苦受觸及時,不悲傷、不疲憊、不悲泣、不捶胸哭泣、不陷入迷亂。他只感受一種痛苦 - 身體的,而不是心理的。即使被那種苦受觸及,他也不會產生厭惡。當他對苦受不產生厭惡時,那潛在的對苦受的厭惡傾向就不會潛伏。他被苦受觸及時不會歡喜欲樂。這是什麼原因呢?比丘們,因為這位多聞聖弟子了知除了欲樂之外還有從苦受中解脫的方法。當他不歡喜欲樂時,那潛在的對樂受的貪慾傾向就不會潛伏。他如實了知那些感受的生起、消失、味著、過患和出離。當他如實了知那些感受的生起、消失、味著、過患和出離時,那潛在的對不苦不樂受的無明傾向就不會潛伏。如果他感受樂受,他會保持不執著地感受。如果他感受苦受,他會保持不執著地感受。如果他感受不苦不樂受,他會保持不執著地感受。比丘們,這就是所謂的'多聞聖弟子不執著于生、老、死、憂、悲、苦、憂惱、絕望,我說他不執著于苦'。比丘們,這就是區別,這就是殊勝,這就是多聞聖弟子與無聞凡夫的不同之處。" "智者不感受感受, 即使多聞也不感受苦樂; 這就是賢者與凡夫之間, 善巧者的巨大差異。 對於已了知法、多聞、 觀察此世間與他世的人來說; 可意的事物不攪動他的心, 從不可意的事物中他也不生厭惡。 對他來說,無論是喜歡還是厭惡, 都已被消除,不復存在; 了知無塵、無憂之道, 他正確地了知,已超越生存。"第六; 7. 第一病苦經
- Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –
『『Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.
『『Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati…pe… citte cittānupassī viharati…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ . Evaṃ kho, bhikkhave, bhikkhu sato hoti.
『『Kathañca, bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajānakārī hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.
『『Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā, so evaṃ pajānāti – 『uppannā kho myāyaṃ sukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī』ti! So kāye ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato, yo kāye ca sukhāya ca vedanāya rāgānusayo, so pahīyati.
『『Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā. So evaṃ pajānāti – 『uppannā kho myāyaṃ dukkhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī』ti! So kāye ca dukkhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato…pe… paṭinissaggānupassino viharato, yo kāye ca dukkhāya ca vedanāya paṭighānusayo, so pahīyati.
『『Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā, so evaṃ pajānāti – 『uppannā kho myāyaṃ adukkhamasukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī』ti! So kāye ca adukkhamasukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato…pe… paṭinissaggānupassino viharato, yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo, so pahīyati.
- 有一次,世尊住在毗舍離(現今印度比哈爾邦)的大林重閣講堂。那時,世尊在傍晚時分從獨處起來,走向病室。到達后,坐在準備好的座位上。坐下後,世尊對比丘們說: "比丘們,比丘應當具念、正知地等待時至。這是我們對你們的教導。 "比丘們,比丘如何具念呢?在此,比丘們,比丘對身體隨觀身體而住,熱誠、正知、具念,除去對世間的貪憂;對感受隨觀感受而住......對心隨觀心而住......對法隨觀法而住,熱誠、正知、具念,除去對世間的貪憂。比丘們,這就是比丘如何具念。 "比丘們,比丘如何正知呢?在此,比丘們,比丘在前進後退時保持正知,在前視後顧時保持正知,在屈伸肢體時保持正知,在穿著袈裟、持缽和衣時保持正知,在吃喝咀嚼品嚐時保持正知,在大小便時保持正知,在行走、站立、坐臥、睡眠、覺醒、說話和沉默時保持正知。比丘們,這就是比丘如何正知。比丘們,比丘應當具念、正知地等待時至。這是我們對你們的教導。 "比丘們,如果那位如此具念、正知、不放逸、熱誠、專注的比丘生起了樂受,他就這樣了知:'我生起了樂受。它是緣生的,不是無緣的。緣于什麼?緣于這個身體。但這個身體是無常的、有為的、緣生的。那麼,緣于無常、有為、緣生的身體而生起的樂受怎麼可能是常的呢?'他對身體和樂受隨觀無常而住,隨觀衰敗而住,隨觀離欲而住,隨觀滅盡而住,隨觀舍離而住。當他對身體和樂受隨觀無常而住......隨觀舍離而住時,他對身體和樂受的貪慾隨眠就被斷除。 "比丘們,如果那位如此具念、正知、不放逸、熱誠、專注的比丘生起了苦受,他就這樣了知:'我生起了苦受。它是緣生的,不是無緣的。緣于什麼?緣于這個身體。但這個身體是無常的、有為的、緣生的。那麼,緣于無常、有為、緣生的身體而生起的苦受怎麼可能是常的呢?'他對身體和苦受隨觀無常而住,隨觀衰敗而住,隨觀離欲而住,隨觀滅盡而住,隨觀舍離而住。當他對身體和苦受隨觀無常而住......隨觀舍離而住時,他對身體和苦受的嗔恚隨眠就被斷除。 "比丘們,如果那位如此具念、正知、不放逸、熱誠、專注的比丘生起了不苦不樂受,他就這樣了知:'我生起了不苦不樂受。它是緣生的,不是無緣的。緣于什麼?緣于這個身體。但這個身體是無常的、有為的、緣生的。那麼,緣于無常、有為、緣生的身體而生起的不苦不樂受怎麼可能是常的呢?'他對身體和不苦不樂受隨觀無常而住,隨觀衰敗而住,隨觀離欲而住,隨觀滅盡而住,隨觀舍離而住。當他對身體和不苦不樂受隨觀無常而住......隨觀舍離而住時,他對身體和不苦不樂受的無明隨眠就被斷除。
『『So sukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; adukkhamasukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati; dukkhañce vedanaṃ vedayati, visaññutto naṃ vedayati; adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. So kāyapariyantikaṃ vedanaṃ vedayamāno 『kāyapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno 『jīvitapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. 『Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī』ti [sītibhavissantīti (sī. pī. ka.)] pajānāti.
『『Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno 『kāyapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno 『jīvitapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. 『Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī』ti pajānātī』』ti. Sattamaṃ.
- Dutiyagelaññasuttaṃ
"如果他感受樂受,他了知它是無常的,了知它是不被執著的,了知它是不被歡喜的;如果他感受苦受,他了知它是無常的,了知它是不被執著的,了知它是不被歡喜的;如果他感受不苦不樂受,他了知它是無常的,了知它是不被執著的,了知它是不被歡喜的。如果他感受樂受,他不執著地感受;如果他感受苦受,他不執著地感受;如果他感受不苦不樂受,他不執著地感受。當他感受身體極限的感受時,他了知'我正在感受身體極限的感受';當他感受生命極限的感受時,他了知'我正在感受生命極限的感受'。他了知'身體破壞后,生命終止后,就在此處,一切感受都將不再被歡喜,將變得冷卻'。 "比丘們,就像油燈依靠油和燈芯而燃燒,當油和燈芯耗盡時,由於沒有燃料而熄滅。同樣地,比丘們,當比丘感受身體極限的感受時,他了知'我正在感受身體極限的感受'。當他感受生命極限的感受時,他了知'我正在感受生命極限的感受'。他了知'身體破壞后,生命終止后,就在此處,一切感受都將不再被歡喜,將變得冷卻'。"第七。 8\
- Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –
『『Sato , bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.
『『Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati… citte cittānupassī viharati… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti.
『『Kathañca , bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti…pe… bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.
『『Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā. So evaṃ pajānāti – 『uppannā kho myāyaṃ sukhā vedanā; sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva phassaṃ paṭicca. Ayaṃ kho pana phasso anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ phassaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī』ti! So phasse ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa phasse ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato yo phasse ca sukhāya ca vedanāya rāgānusayo, so pahīyati.
『『Tassa ce, bhikkhave, bhikkhuno evaṃ satassa…pe… viharato uppajjati dukkhā vedanā…pe… uppajjati adukkhamasukhā vedanā. So evaṃ pajānāti – 『uppannā kho myāyaṃ adukkhamasukhā vedanā; sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva phassaṃ paṭicca…pe… kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī』ti pajānāti』』.
『『Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya , tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno 『kāyapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno 『jīvitapariyantikaṃ vedanaṃ vedayāmī』ti pajānāti. 『Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī』ti pajānātī』』ti. Aṭṭhamaṃ.
-
Aniccasuttaṃ
-
『『Tisso imā, bhikkhave, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā』』ti. Navamaṃ.
-
Phassamūlakasuttaṃ
-
有一次,世尊住在毗舍離(現今印度比哈爾邦)的大林重閣講堂。那時,世尊在傍晚時分從獨處起來,走向病室。到達后,坐在準備好的座位上。坐下後,世尊對比丘們說: "比丘們,比丘應當具念、正知地等待時至。這是我們對你們的教導。 "比丘們,比丘如何具念呢?在此,比丘們,比丘對身體隨觀身體而住,熱誠、正知、具念,除去對世間的貪憂;對感受隨觀感受而住......對心隨觀心而住......對法隨觀法而住,熱誠、正知、具念,除去對世間的貪憂。比丘們,這就是比丘如何具念。 "比丘們,比丘如何正知呢?在此,比丘們,比丘在前進後退時保持正知......在說話和沉默時保持正知。比丘們,這就是比丘如何正知。比丘們,比丘應當具念、正知地等待時至。這是我們對你們的教導。 "比丘們,如果那位如此具念、正知、不放逸、熱誠、專注的比丘生起了樂受,他就這樣了知:'我生起了樂受。它是緣生的,不是無緣的。緣于什麼?緣于這個觸。但這個觸是無常的、有為的、緣生的。那麼,緣于無常、有為、緣生的觸而生起的樂受怎麼可能是常的呢?'他對觸和樂受隨觀無常而住,隨觀衰敗而住,隨觀離欲而住,隨觀滅盡而住,隨觀舍離而住。當他對觸和樂受隨觀無常而住,隨觀衰敗而住,隨觀離欲而住,隨觀滅盡而住,隨觀舍離而住時,他對觸和樂受的貪慾隨眠就被斷除。 "比丘們,如果那位如此具念......而住的比丘生起了苦受......生起了不苦不樂受。他就這樣了知:'我生起了不苦不樂受。它是緣生的,不是無緣的。緣于什麼?緣于這個觸......他了知'身體破壞后,生命終止后,就在此處,一切感受都將不再被歡喜,將變得冷卻'。" "比丘們,就像油燈依靠油和燈芯而燃燒,當油和燈芯耗盡時,由於沒有燃料而熄滅。同樣地,比丘們,當比丘感受身體極限的感受時,他了知'我正在感受身體極限的感受'。當他感受生命極限的感受時,他了知'我正在感受生命極限的感受'。他了知'身體破壞后,生命終止后,就在此處,一切感受都將不再被歡喜,將變得冷卻'。"第八。
- 無常經
- "比丘們,這三種感受是無常的、有為的、緣生的、具有滅盡性質的、具有衰敗性質的、具有離欲性質的、具有滅盡性質的。哪三種?樂受、苦受、不苦不樂受 - 比丘們,這三種感受是無常的、有為的、緣生的、具有滅盡性質的、具有衰敗性質的、具有離欲性質的、具有滅盡性質的。"第九。
-
觸為根本經
-
『『Tisso imā, bhikkhave, vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā. Tasseva sukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā, sā nirujjhati, sā vūpasammati. Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhā vedanā. Tasseva dukkhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati, sā vūpasammati. Adukkhamasukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati, sā vūpasammati. Seyyathāpi , bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā [saṅkhattā tassa samodhānā (syā. kaṃ.) saṅghattā tassa samodhānā (ka.) saṃ. ni. 2.62 passitabbaṃ] usmā jāyati, tejo abhinibbattati. Tesaṃyeva kaṭṭhānaṃ nānābhāvā vinikkhepā, yā tajjā usmā, sā nirujjhati, sā vūpasammati. Evameva kho, bhikkhave, imā tisso vedanā phassajā phassamūlakā phassanidānā phassapaccayā. Tajjaṃ phassaṃ paṭicca tajjā vedanā uppajjanti. Tajjassa phassassa nirodhā tajjā vedanā nirujjhantī』』ti. Dasamaṃ.
Sagāthāvaggo paṭhamo .
Tassuddānaṃ –
Samādhi sukhaṃ pahānena, pātālaṃ daṭṭhabbena ca;
Sallena ceva gelaññā, anicca phassamūlakāti.
-
Rahogatavaggo
-
Rahogatasuttaṃ
-
"比丘們,這三種感受是由觸而生,以觸為根本,以觸為因,以觸為緣。哪三種?樂受、苦受、不苦不樂受。比丘們,緣于能生樂的觸而生起樂受。當那個能生樂的觸滅去時,由那個能生樂的觸所生的相應樂受就滅去,就平息。比丘們,緣于能生苦的觸而生起苦受。當那個能生苦的觸滅去時,由那個能生苦的觸所生的相應苦受就滅去,就平息。比丘們,緣于能生不苦不樂的觸而生起不苦不樂受。當那個能生不苦不樂的觸滅去時,由那個能生不苦不樂的觸所生的相應不苦不樂受就滅去,就平息。比丘們,就像兩根木棒相互摩擦而生熱,產生火。當這兩根木棒分開放置時,由此產生的熱就滅去,就平息。同樣地,比丘們,這三種感受是由觸而生,以觸為根本,以觸為因,以觸為緣。緣于相應的觸而生起相應的感受。當相應的觸滅去時,相應的感受就滅去。"第十。 有偈頌品第一完。 其摘要如下: 定、樂、斷、深淵、應見、 箭、病、無常、觸為根。
- 獨處品
-
獨處經
-
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā. Vuttaṃ kho panetaṃ bhagavatā – 『yaṃ kiñci vedayitaṃ taṃ dukkhasmi』nti. Kiṃ nu kho etaṃ bhagavatā sandhāya bhāsitaṃ – 『yaṃ kiñci vedayitaṃ taṃ dukkhasmi』』』nti?
『『Sādhu sādhu, bhikkhu! Tisso imā, bhikkhu, vedanā vuttā mayā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā mayā. Vuttaṃ kho panetaṃ, bhikkhu, mayā – 『yaṃ kiñci vedayitaṃ, taṃ dukkhasmi』nti. Taṃ kho panetaṃ, bhikkhu, mayā saṅkhārānaṃyeva aniccataṃ sandhāya bhāsitaṃ – 『yaṃ kiñci vedayitaṃ taṃ dukkhasmi』nti . Taṃ kho panetaṃ, bhikkhu, mayā saṅkhārānaṃyeva khayadhammataṃ…pe… vayadhammataṃ…pe… virāgadhammataṃ …pe… nirodhadhammataṃ…pe… vipariṇāmadhammataṃ sandhāya bhāsitaṃ – 『yaṃ kiñci vedayitaṃ taṃ dukkhasmi』nti. Atha kho pana, bhikkhu, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho, bhikkhu, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti…pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Chayimā, bhikkhu, passaddhiyo. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti . Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī』』ti. Paṭhamaṃ.
-
Paṭhamaākāsasuttaṃ
-
『『Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī』』ti.
『『Yathāpi vātā ākāse, vāyanti vividhā puthū;
Puratthimā pacchimā cāpi, uttarā atha dakkhiṇā.
『『Sarajā arajā capi, sītā uṇhā ca ekadā;
Adhimattā parittā ca, puthū vāyanti mālutā.
『『Tathevimasmiṃ kāyasmiṃ, samuppajjanti vedanā;
Sukhadukkhasamuppatti, adukkhamasukhā ca yā.
『『Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati [sampajāno nirūpadhi (ka.)];
Tato so vedanā sabbā, parijānāti paṇḍito.
『『So vedanā pariññāya, diṭṭhe dhamme anāsavo;
Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū』』ti. dutiyaṃ;
-
Dutiyaākāsasuttaṃ
-
這時,有一位比丘來到世尊處。來到后,向世尊禮敬,然後坐在一旁。坐在一旁的那位比丘對世尊說:"尊者,當我獨處靜坐時,心中生起這樣的思考:'世尊說了三種感受。樂受、苦受、不苦不樂受 - 這三種感受是世尊所說的。但世尊也說過:'凡是被感受的,都是苦'。世尊說這句話是什麼意思呢 - '凡是被感受的,都是苦'?" "很好,很好,比丘!我確實說了這三種感受。樂受、苦受、不苦不樂受 - 這三種感受是我所說的。比丘,我確實說過:'凡是被感受的,都是苦'。比丘,我說這句話是指諸行的無常性 - '凡是被感受的,都是苦'。比丘,我說這句話是指諸行的滅盡性質......衰敗性質......離欲性質......滅盡性質......變易性質 - '凡是被感受的,都是苦'。比丘,我還解說了諸行的次第滅盡。進入初禪者,語言滅去。進入二禪者,尋伺滅去。進入三禪者,喜滅去。進入四禪者,入出息滅去。進入空無邊處者,色想滅去。進入識無邊處者,空無邊處想滅去。進入無所有處者,識無邊處想滅去。進入非想非非想處者,無所有處想滅去。進入想受滅定者,想和受滅去。漏盡比丘的貪滅去,嗔滅去,癡滅去。比丘,我還解說了諸行的次第平息。進入初禪者,語言平息。進入二禪者,尋伺平息......進入想受滅定者,想和受平息。漏盡比丘的貪平息,嗔平息,癡平息。比丘,有這六種寂靜。進入初禪者,語言寂靜。進入二禪者,尋伺寂靜。進入三禪者,喜寂靜。進入四禪者,入出息寂靜。進入想受滅定者,想和受寂靜。漏盡比丘的貪寂靜,嗔寂靜,癡寂靜。"第一。
- 第一虛空經
- "比丘們,就像在虛空中,各種風吹。有東風吹,有西風吹,有北風吹,有南風吹,有帶塵風吹,有無塵風吹,有冷風吹,有熱風吹,有微風吹,有強風吹。同樣地,比丘們,在這個身體中,各種感受生起,樂受生起,苦受生起,不苦不樂受生起。" "如同虛空中,各種風四處吹; 東風和西風,北風與南風。 有塵無塵風,冷熱風並起; 強風與微風,種種風飄蕩。 如是此身中,諸受皆生起; 樂苦受生起,不苦不樂起。 當比丘精進,正知不放逸; 於是彼智者,了知一切受。 彼知諸受已,現法成無漏; 身壞住正法,智者不可量。"第二;
-
第二虛空經
-
『『Seyyathāpi , bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti…pe… adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī』』ti. Tatiyaṃ.
-
Agārasuttaṃ
-
『『Seyyathāpi, bhikkhave, āgantukāgāraṃ. Tattha puratthimāyapi disāya āgantvā vāsaṃ kappenti, pacchimāyapi disāya āgantvā vāsaṃ kappenti, uttarāyapi disāya āgantvā vāsaṃ kappenti, dakkhiṇāyapi disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti, brāhmaṇāpi āgantvā vāsaṃ kappenti, vessāpi āgantvā vāsaṃ kappenti, suddāpi āgantvā vāsaṃ kappenti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti. Sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjati. Sāmisāpi sukhā vedanā uppajjati, sāmisāpi dukkhā vedanā uppajjati, sāmisāpi adukkhamasukhā vedanā uppajjati. Nirāmisāpi sukhā vedanā uppajjati, nirāmisāpi dukkhā vedanā uppajjati, nirāmisāpi adukkhamasukhā vedanā uppajjatī』』ti. Catutthaṃ.
-
Paṭhamaānandasuttaṃ
-
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi , ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇanti? Tisso imā, ānanda, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, ānanda, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti…pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Atha kho panānanda, mayā anupubbasaṅkhārānaṃ paṭippassaddhi akkhātā. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti…pe… ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭippassaddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā paṭippassaddhā hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā paṭippassaddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā paṭippassaddhā hoti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī』』ti. Pañcamaṃ.
-
Dutiyaānandasuttaṃ
-
"比丘們,就像在虛空中,各種風吹。有東風吹......有強風吹。同樣地,比丘們,在這個身體中,各種感受生起,樂受生起,苦受生起,不苦不樂受生起。"第三。
- 客舍經
- "比丘們,就像一個客舍。從東方來的人在那裡住宿,從西方來的人在那裡住宿,從北方來的人在那裡住宿,從南方來的人在那裡住宿。剎帝利來了在那裡住宿,婆羅門來了在那裡住宿,吠舍來了在那裡住宿,首陀羅來了在那裡住宿。同樣地,比丘們,在這個身體中,各種感受生起。樂受生起,苦受生起,不苦不樂受生起。有染著的樂受生起,有染著的苦受生起,有染著的不苦不樂受生起。無染著的樂受生起,無染著的苦受生起,無染著的不苦不樂受生起。"第四。
- 第一阿難經
- 這時,尊者阿難來到世尊處。來到后,坐在一旁。坐在一旁的尊者阿難對世尊說:"尊者,什麼是感受,什麼是感受的生起,什麼是感受的滅盡,什麼是導向感受滅盡的道路?什麼是感受的味著,什麼是過患,什麼是出離?""阿難,有這三種感受 - 樂受、苦受、不苦不樂受 - 這些被稱為感受。觸的生起是感受的生起;觸的滅盡是感受的滅盡。這八聖道就是導向感受滅盡的道路,即:正見......正定。緣于感受而生起的快樂和愉悅,這是感受的味著。感受是無常的、苦的、變易法,這是感受的過患。對感受的欲貪的調伏、欲貪的斷除,這是感受的出離。阿難,我還解說了諸行的次第滅盡。進入初禪者,語言滅去......進入想受滅定者,想和受滅去。漏盡比丘的貪滅去,嗔滅去,癡滅去。阿難,我還解說了諸行的次第平息。進入初禪者,語言平息......進入想受滅定者,想和受平息。漏盡比丘的貪平息,嗔平息,癡平息。阿難,我還解說了諸行的次第寂靜。進入初禪者,語言寂靜......進入空無邊處者,色想寂靜。進入識無邊處者,空無邊處想寂靜。進入無所有處者,識無邊處想寂靜。進入非想非非想處者,無所有處想寂靜。進入想受滅定者,想和受寂靜。漏盡比丘的貪寂靜,嗔寂靜,癡寂靜。"第五。
-
第二阿難經
-
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – 『『katamā nu kho, ānanda, vedanā, katamo vedanāsamudayo, katamo vedanānirodho , katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa』』nti? 『『Bhagavaṃmūlakā no, bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī』』ti. 『『Tena hi, ānanda, suṇohi, sādhukaṃ manasi karohi; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca – 『『tisso imā, ānanda, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, ānanda, vedanā…pe… phassasamudayā…pe… khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī』』ti. Chaṭṭhaṃ.
-
Paṭhamasambahulasuttaṃ
-
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa』』nti? 『『Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.
『『Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ nirodho akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti…pe… khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti. Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe… khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. Chayimā, bhikkhave, passaddhiyo. Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti. Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī』』ti. Sattamaṃ.
-
Dutiyasambahulasuttaṃ
-
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavā etadavoca – 『『katamā nu kho, bhikkhave, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa』』nti? 『『Bhagavaṃmūlakā no, bhante, dhammā…pe…』』 『『tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, vedanā…pe… phassasamudayā…pe…. (Yathā purimasuttante, tathā vitthāretabbo.) Aṭṭhamaṃ.
-
Pañcakaṅgasuttaṃ
-
這時,尊者阿難來到世尊處。來到后,向世尊禮敬,然後坐在一旁。世尊對坐在一旁的尊者阿難說:"阿難,什麼是感受,什麼是感受的生起,什麼是感受的滅盡,什麼是導向感受滅盡的道路?什麼是感受的味著,什麼是過患,什麼是出離?""尊者,我們的法以世尊為根本,以世尊為嚮導,以世尊為依歸。善哉,尊者,愿世尊為我們解說這段話的含義。聽了世尊的話,比丘們會記住的。""那麼,阿難,你聽著,好好作意,我要說了。""是的,尊者。"尊者阿難回答世尊。世尊說道:"阿難,有這三種感受 - 樂受、苦受、不苦不樂受 - 這些被稱為感受......觸的生起......漏盡比丘的貪寂靜,嗔寂靜,癡寂靜。"第六。
- 第一眾多比丘經
- 這時,眾多比丘來到世尊處。來到后,向世尊禮敬,然後坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,什麼是感受,什麼是感受的生起,什麼是感受的滅盡,什麼是導向感受滅盡的道路?什麼是感受的味著,什麼是過患,什麼是出離?""比丘們,有這三種感受 - 樂受、苦受、不苦不樂受 - 這些被稱為感受。觸的生起是感受的生起;觸的滅盡是感受的滅盡。這八聖道就是導向感受滅盡的道路,即:正見......正定。緣于感受而生起的快樂和愉悅,這是感受的味著。感受是無常的、苦的、變易法,這是感受的過患。對感受的欲貪的調伏、欲貪的斷除,這是感受的出離。 "比丘們,我還解說了諸行的次第滅盡。進入初禪者,語言滅去......漏盡比丘的貪滅去,嗔滅去,癡滅去。比丘們,我還解說了諸行的次第平息。進入初禪者,語言平息......漏盡比丘的貪平息,嗔平息,癡平息。比丘們,有這六種寂靜。進入初禪者,語言寂靜。進入二禪者,尋伺寂靜。進入三禪者,喜寂靜。進入四禪者,入出息寂靜。進入想受滅定者,想和受寂靜。漏盡比丘的貪寂靜,嗔寂靜,癡寂靜。"第七。
- 第二眾多比丘經
- 這時,眾多比丘來到世尊處......坐在一旁后,世尊對那些比丘說:"比丘們,什麼是感受,什麼是感受的生起,什麼是感受的滅盡,什麼是導向感受滅盡的道路?什麼是感受的味著,什麼是過患,什麼是出離?""尊者,我們的法以世尊為根本......"(應如前經詳細解說。)第八。
-
五支工匠經
-
Atha kho pañcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – 『『kati nu kho, bhante udāyi, vedanā vuttā bhagavatā』』ti? 『『Tisso kho, thapati, vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā』』ti. Evaṃ vutte, pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – 『『na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā』』ti. Dutiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – 『『na kho, thapati, dve vedanā vuttā bhagavatā. Tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā』』ti. Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – 『『na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā』』ti. Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – 『『na kho, thapati, dve vedanā vuttā bhagavatā. Tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā tisso vedanā vuttā bhagavatā』』ti. Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – 『『na kho, bhante udāyi, tisso vedanā vuttā bhagavatā. Dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā』』ti. Neva sakkhi āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ, na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ. Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
『『Santameva, ānanda, pariyāyaṃ pañcakaṅgo thapati udāyissa bhikkhuno nābbhanumodi; santañca panānanda, pariyāyaṃ udāyī bhikkhu pañcakaṅgassa thapatino nābbhanumodi. Dvepi mayā, ānanda, vedanā vuttā pariyāyena. Tissopi mayā vedanā vuttā pariyāyena. Pañcapi mayā vedanā vuttā pariyāyena. Chapi mayā vedanā vuttā pariyāyena. Aṭṭhārasāpi mayā vedanā vuttā pariyāyena. Chattiṃsāpi mayā vedanā vuttā pariyāyena. Aṭṭhasatampi mayā vedanā vuttā pariyāyena. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ, na samanumaññissanti, na samanujānissanti, na samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissantīti [viharissanti (sī. pī. ka.)]. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissantī』』ti.
『『Pañcime, ānanda, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, ānanda, pañca kāmaguṇā . Yaṃ kho, ānanda , ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ – idaṃ vuccati kāmasukhaṃ. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
- 這時,五支工匠來到尊者優陀夷處。來到后,向尊者優陀夷禮敬,然後坐在一旁。坐在一旁的五支工匠對尊者優陀夷說:"尊者優陀夷,世尊說了幾種感受?""工匠,世尊說了三種感受。樂受、苦受、不苦不樂受 - 工匠,這三種感受是世尊所說的。"當這樣說時,五支工匠對尊者優陀夷說:"尊者優陀夷,世尊不是說了三種感受。世尊說了兩種感受 - 樂受、苦受。尊者,至於這不苦不樂受,世尊說這是寂靜殊勝的樂。"第二次,尊者優陀夷對五支工匠說:"工匠,世尊不是說了兩種感受。世尊說了三種感受。樂受、苦受、不苦不樂受 - 這三種感受是世尊所說的。"第二次,五支工匠對尊者優陀夷說:"尊者優陀夷,世尊不是說了三種感受。世尊說了兩種感受 - 樂受、苦受。尊者,至於這不苦不樂受,世尊說這是寂靜殊勝的樂。"第三次,尊者優陀夷對五支工匠說:"工匠,世尊不是說了兩種感受。世尊說了三種感受。樂受、苦受、不苦不樂受 - 這三種感受是世尊所說的。"第三次,五支工匠對尊者優陀夷說:"尊者優陀夷,世尊不是說了三種感受。世尊說了兩種感受 - 樂受、苦受。尊者,至於這不苦不樂受,世尊說這是寂靜殊勝的樂。"尊者優陀夷無法說服五支工匠,五支工匠也無法說服尊者優陀夷。尊者阿難聽到了尊者優陀夷與五支工匠的這段對話。 這時,尊者阿難來到世尊處。來到后,坐在一旁。坐在一旁的尊者阿難將尊者優陀夷與五支工匠的整段對話告訴了世尊。 "阿難,五支工匠沒有贊同優陀夷比丘的一種解釋方式;優陀夷比丘也沒有贊同五支工匠的一種解釋方式。阿難,我以一種方式說了兩種感受。我以一種方式說了三種感受。我以一種方式說了五種感受。我以一種方式說了六種感受。我以一種方式說了十八種感受。我以一種方式說了三十六種感受。我以一種方式說了一百零八種感受。阿難,我就是這樣以不同方式教導法。阿難,當我這樣以不同方式教導法時,如果有人不互相認同、不互相接受、不互相贊同彼此善說的話,可以預料他們會爭吵、爭論、爭辯,用言語的利刃互相傷害。阿難,當我這樣以不同方式教導法時,如果有人互相認同、互相接受、互相贊同彼此善說的話,可以預料他們會和睦相處,歡喜無諍,如水乳交融,以慈愛的眼光看待彼此。" "阿難,有這五種慾望對象。哪五種?眼所識的色,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的......身所識的觸,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的。阿難,這就是五種慾望對象。阿難,緣于這五種慾望對像而生起的快樂和愉悅,這被稱為欲樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。
『『Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda , bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi . Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Katamañcānanda , etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā, 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma, 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma, 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
"阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘遠離慾望,遠離不善法,具有尋、伺,由遠離而生喜、樂,進入並安住于初禪。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。 "阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘平息了尋、伺,內心寧靜,心專一境性,無尋無伺,定生喜、樂,進入並安住于第二禪。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。 "阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘離喜,住于舍,正念正知,以身感受樂,正如聖者們所說的'舍念樂住',進入並安住于第三禪。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。 "阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘舍斷樂和苦,先前的喜憂已滅,不苦不樂,舍念清凈,進入並安住于第四禪。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。 "阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘完全超越色想,滅除有對想,不作意種種想,'虛空無邊',進入並安住于空無邊處。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。 "阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘完全超越空無邊處,'識無邊',進入並安住于識無邊處。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。 "阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘完全超越識無邊處,'無所有',進入並安住于無所有處。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。
『『Katamañcānanda , etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda , etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ye kho, ānanda, evaṃ vadeyyuṃ – 『etaṃparamaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī』ti – idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.
『『Ṭhānaṃ kho panetaṃ, ānanda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 『saññāvedayitanirodhaṃ samaṇo gotamo āha, tañca sukhasmiṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū』ti? Evaṃvādino, ānanda, aññatitthiyā paribbājakā evamassu vacanīyā – 『na kho, āvuso , bhagavā sukhaññeva vedanaṃ sandhāya sukhasmiṃ paññapeti. Yattha yattha, āvuso, sukhaṃ upalabbhati, yahiṃ yahiṃ [yaṃ hiyaṃ hi sukhaṃ (sī. pī.), yahiṃ yahiṃ sukhaṃ (syā. kaṃ. ka.) ma. ni. 2.91], taṃ taṃ tathāgato sukhasmiṃ paññapetī』』』ti. Navamaṃ.
-
Bhikkhusuttaṃ
-
『『Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṃsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena. Evaṃ pariyāyadesito, bhikkhave, mayā dhammo. Evaṃ pariyāyadesite kho, bhikkhave, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanumaññissanti, na samanujānissanti, na samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissantīti. Evaṃ pariyāyadesito, bhikkhave, mayā dhammo. Evaṃ pariyāyadesite kho, bhikkhave, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti samanumodissanti, tesaṃ etaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissantīti.
『『Pañcime, bhikkhave, kāmaguṇā…pe… ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 『saññāvedayitanirodhaṃ samaṇo gotamo āha, tañca sukhasmiṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū』ti? Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – 『na kho, āvuso, bhagavā sukhaññeva vedanaṃ sandhāya sukhasmiṃ paññapeti. Yattha yattha, āvuso, sukhaṃ upalabbhati yahiṃ yahiṃ [yaṃ hi yaṃ hi (sī. pī.)], taṃ taṃ tathāgato sukhasmiṃ paññapetī』』ti. Dasamaṃ.
Rahogatavaggo dutiyo.
Tassuddānaṃ –
Rahogataṃ dve ākāsaṃ, agāraṃ dve ca ānandā;
Sambahulā duve vuttā, pañcakaṅgo ca bhikkhunāti.
-
Aṭṭhasatapariyāyavaggo
-
Sīvakasuttaṃ
"阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘完全超越無所有處,進入並安住于非想非非想處。阿難,這就是比那種樂更殊勝更高尚的樂。阿難,如果有人說:'這是最高的寂靜樂和愉悅',我不同意他們的說法。為什麼?阿難,因為還有比這種樂更殊勝更高尚的樂。 "阿難,什麼是比這種樂更殊勝更高尚的樂呢?阿難,在此,比丘完全超越非想非非想處,進入並安住于想受滅盡定。阿難,這就是比那種樂更殊勝更高尚的樂。 "阿難,有這種可能,其他外道遊方者會這樣說:'沙門喬達摩說想受滅盡定,並稱之為樂。這是什麼意思?這怎麼可能?'阿難,當其他外道遊方者這樣說時,應該這樣回答他們:'朋友們,世尊不僅僅是指樂受而說樂。朋友們,無論在哪裡能獲得樂,無論是什麼樣的樂,如來都稱之為樂。'"第九。 10. 比丘經 268. "比丘們,我以一種方式說了兩種感受,我以一種方式說了三種感受,我以一種方式說了五種感受,我以一種方式說了六種感受,我以一種方式說了十八種感受,我以一種方式說了三十六種感受,我以一種方式說了一百零八種感受。比丘們,我就是這樣以不同方式教導法。比丘們,當我這樣以不同方式教導法時,如果有人不互相認同、不互相接受、不互相贊同彼此善說的話,可以預料他們會爭吵、爭論、爭辯,用言語的利刃互相傷害。比丘們,當我這樣以不同方式教導法時,如果有人互相認同、互相接受、互相贊同彼此善說的話,可以預料他們會和睦相處,歡喜無諍,如水乳交融,以慈愛的眼光看待彼此。 "比丘們,有這五種慾望對像......比丘們,有這種可能,其他外道遊方者會這樣說:'沙門喬達摩說想受滅盡定,並稱之為樂。這是什麼意思?這怎麼可能?'比丘們,當其他外道遊方者這樣說時,應該這樣回答他們:'朋友們,世尊不僅僅是指樂受而說樂。朋友們,無論在哪裡能獲得樂,無論是什麼樣的樂,如來都稱之為樂。'"第十。 獨處品第二完。 其摘要如下: 獨處兩經、兩空經、客舍、 兩阿難、兩眾多、五支與比丘。 3. 一百零八方法品 1. 斯瓦迦經
- Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho moḷiyasīvako paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho moḷiyasīvako paribbājako bhagavantaṃ etadavoca – 『『santi, bho gotama, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū』ti. Idha [idha pana (syā. kaṃ. pī. ka.)] bhavaṃ gotamo kimāhā』』ti?
『『Pittasamuṭṭhānānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ [evaṃ veditabbaṃ (syā. kaṃ. ka.)] yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti; lokassapi kho etaṃ, sīvaka, saccasammataṃ yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti. Tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū』ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.
『『Semhasamuṭṭhānānipi kho, sīvaka…pe… vātasamuṭṭhānānipi kho, sīvaka…pe… sannipātikānipi kho, sīvaka…pe… utupariṇāmajānipi kho, sīvaka…pe… visamaparihārajānipi kho, sīvaka…pe… opakkamikānipi kho, sīvaka…pe… kammavipākajānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; lokassapi kho etaṃ, sīvaka, saccasammataṃ. Yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti; tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū』ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti yañca loke saccasammataṃ tañca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmīti. Evaṃ vutte, moḷiyasīvako paribbājako bhagavantaṃ etadavoca – 『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』』nti.
『『Pittaṃ semhañca vāto ca, sannipātā utūni ca;
Visamaṃ opakkamikaṃ, kammavipākena aṭṭhamī』』ti. paṭhamaṃ;
-
Aṭṭhasatasuttaṃ
-
有一次,世尊住在王舍城(現在的拉杰吉爾)竹林園的松鼠feeding ground。這時,莫利亞·斯瓦迦遊方者來到世尊處。來到后,與世尊互相問候。寒暄完畢后,坐在一旁。坐在一旁的莫利亞·斯瓦迦遊方者對世尊說:"喬達摩先生,有一些沙門婆羅門持這樣的觀點、這樣的見解:'這個人所感受的一切樂、苦或不苦不樂,都是由於過去所作的因。'在這方面,喬達摩先生怎麼說?" "斯瓦迦,有些感受是由膽汁引起的。斯瓦迦,這一點你自己也應該知道,有些感受是由膽汁引起的;世人也公認這一點,有些感受是由膽汁引起的。斯瓦迦,在這種情況下,那些沙門婆羅門持這樣的觀點、這樣的見解:'這個人所感受的一切樂、苦或不苦不樂,都是由於過去所作的因。'他們超越了自己所知道的,也超越了世人公認的。因此,我說那些沙門婆羅門是錯誤的。 "斯瓦迦,有些感受是由痰引起的......有些感受是由風引起的......有些感受是由(體液)混合引起的......有些感受是由季節變化引起的......有些感受是由不正常的生活方式引起的......有些感受是由外力引起的......斯瓦迦,有些感受是由業的果報引起的。斯瓦迦,這一點你自己也應該知道,有些感受是由業的果報引起的;世人也公認這一點,有些感受是由業的果報引起的。斯瓦迦,在這種情況下,那些沙門婆羅門持這樣的觀點、這樣的見解:'這個人所感受的一切樂、苦或不苦不樂,都是由於過去所作的因。'他們超越了自己所知道的,也超越了世人公認的。因此,我說那些沙門婆羅門是錯誤的。"當這樣說時,莫利亞·斯瓦迦遊方者對世尊說:"太好了,喬達摩先生!太好了,喬達摩先生!......愿喬達摩先生從今天起接受我為優婆塞,終生皈依。" "膽汁、痰和風,混合及季節, 不正常生活,外力與業報。"第一;
-
一百零八經
-
『『Aṭṭhasatapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, aṭṭhasatapariyāyo, dhammapariyāyo? Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena; tissopi mayā vedanā vuttā pariyāyena; pañcapi mayā vedanā vuttā pariyāyena; chapi mayā vedanā vuttā pariyāyena; aṭṭhārasāpi mayā vedanā vuttā pariyāyena; chattiṃsāpi mayā vedanā vuttā pariyāyena; aṭṭhasatampi mayā vedanā vuttā pariyāyena. 『『Katamā ca, bhikkhave, dve vedanā? Kāyikā ca cetasikā ca – imā vuccanti, bhikkhave, dve vedanā. Katamā ca, bhikkhave, tisso vedanā? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā vuccanti, bhikkhave, tisso vedanā. Katamā ca, bhikkhave, pañca vedanā? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ – imā vuccanti, bhikkhave, pañca vedanā. Katamā ca, bhikkhave, cha vedanā? Cakkhusamphassajā vedanā…pe… manosamphassajā vedanā – imā vuccanti, bhikkhave, cha vedanā. Katamā ca, bhikkhave, aṭṭhārasa vedanā? Cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā – imā vuccanti, bhikkhave, aṭṭhārasa vedanā. Katamā ca, bhikkhave, chattiṃsa vedanā? Cha gehasitāni [gehassitāni (aṭṭha.)] somanassāni, cha nekkhammasitāni [nekkhammassitāni (aṭṭha.)] somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā , cha nekkhammasitā upekkhā – imā vuccanti, bhikkhave, chattiṃsa vedanā. Katamañca, bhikkhave, aṭṭhasataṃ vedanā? Atītā chattiṃsa vedanā, anāgatā chattiṃsa vedanā, paccuppannā chattiṃsa vedanā – imā vuccanti, bhikkhave, aṭṭhasataṃ vedanā. Ayaṃ, bhikkhave, aṭṭhasatapariyāyo dhammapariyāyo』』ti. Dutiyaṃ.
-
Aññatarabhikkhusuttaṃ
-
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa』』nti?
『『Tisso imā, bhikkhu, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhu, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo; yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇa』』nti. Tatiyaṃ.
-
Pubbasuttaṃ
-
『『Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 『katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa』nti? Tassa mayhaṃ, bhikkhave, etadahosi – 『tisso imā vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā…pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇa』』』nti. Catutthaṃ.
-
Ñāṇasuttaṃ
-
"比丘們,我將為你們講解一百零八種法門。請聽。比丘們,什麼是一百零八種法門呢?比丘們,我以一種方式說了兩種感受;我以一種方式說了三種感受;我以一種方式說了五種感受;我以一種方式說了六種感受;我以一種方式說了十八種感受;我以一種方式說了三十六種感受;我以一種方式說了一百零八種感受。 "比丘們,什麼是兩種感受?身體的和心理的 - 比丘們,這被稱為兩種感受。比丘們,什麼是三種感受?樂受、苦受、不苦不樂受 - 比丘們,這被稱為三種感受。比丘們,什麼是五種感受?樂根、苦根、喜根、憂根、舍根 - 比丘們,這被稱為五種感受。比丘們,什麼是六種感受?眼觸生受......意觸生受 - 比丘們,這被稱為六種感受。比丘們,什麼是十八種感受?六種喜俱尋、六種憂俱尋、六種舍俱尋 - 比丘們,這被稱為十八種感受。比丘們,什麼是三十六種感受?六種依家的喜、六種依出離的喜、六種依家的憂、六種依出離的憂、六種依家的舍、六種依出離的舍 - 比丘們,這被稱為三十六種感受。比丘們,什麼是一百零八種感受?過去的三十六種感受、未來的三十六種感受、現在的三十六種感受 - 比丘們,這被稱為一百零八種感受。比丘們,這就是一百零八種法門。"第二。
- 某比丘經
- 這時,有一位比丘來到世尊處。來到后,向世尊禮敬,然後坐在一旁。坐在一旁的那位比丘對世尊說:"尊者,什麼是感受,什麼是感受的生起,什麼是導向感受生起的道路?什麼是感受的滅盡,什麼是導向感受滅盡的道路?什麼是感受的味著,什麼是過患,什麼是出離?" "比丘,有這三種感受 - 樂受、苦受、不苦不樂受。比丘,這被稱為感受。觸的生起是感受的生起。渴愛是導向感受生起的道路。觸的滅盡是感受的滅盡。這八聖道就是導向感受滅盡的道路,即:正見......正定。緣于感受而生起的快樂和愉悅,這是感受的味著。感受是無常的、苦的、變易法,這是感受的過患。對感受的欲貪的調伏、欲貪的斷除,這是感受的出離。"第三。
- 過去經
- "比丘們,在我尚未覺悟、還是菩薩時,我有這樣的想法:'什麼是感受,什麼是感受的生起,什麼是導向感受生起的道路,什麼是感受的滅盡,什麼是導向感受滅盡的道路?什麼是感受的味著,什麼是過患,什麼是出離?'比丘們,我想到:'有這三種感受 - 樂受、苦受、不苦不樂受。這被稱為感受。觸的生起是感受的生起。渴愛是導向感受生起的道路......對感受的欲貪的調伏、欲貪的斷除,這是感受的出離。'"第四。
-
智經
-
『『『Imā vedanā』ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 『Ayaṃ vedanāsamudayo』ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. 『Ayaṃ vedanāsamudayagāminī paṭipadā』ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… 『ayaṃ vedanānirodho』ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi …pe… 『ayaṃ vedanānirodhagāminī paṭipadā』ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… 『ayaṃ vedanāya assādo』ti me, bhikkhave, pubbe ananussutesu dhammesu…pe… 『ayaṃ vedanāya ādīnavo』ti me, bhikkhave, pubbe ananussutesu dhammesu…pe… 『idaṃ kho nissaraṇa』nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī』』ti. Pañcamaṃ.
-
Sambahulabhikkhusuttaṃ
-
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa』』nti? 『『Tisso imā, bhikkhave, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā vuccanti, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā…pe… yo vedanāya chandarāgavinayo chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇa』』nti. Chaṭṭhaṃ.
-
Paṭhamasamaṇabrāhmaṇasuttaṃ
-
『『Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca, diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Sattamaṃ.
-
Dutiyasamaṇabrāhmaṇasuttaṃ
-
『『Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Aṭṭhamaṃ.
-
Tatiyasamaṇabrāhmaṇasuttaṃ
-
『『Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī』』ti. Navamaṃ.
-
Suddhikasuttaṃ
-
『『Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, bhikkhave, tisso vedanā』』ti. Dasamaṃ.
-
Nirāmisasuttaṃ
-
"比丘們,關於'這些是感受',我對於前所未聞的法,生起了眼、生起了智、生起了慧、生起了明、生起了光。比丘們,關於'這是感受的生起',我對於前所未聞的法,生起了眼......生起了光。比丘們,關於'這是導向感受生起的道路',我對於前所未聞的法,生起了眼......比丘們,關於'這是感受的滅盡',我對於前所未聞的法,生起了眼......比丘們,關於'這是導向感受滅盡的道路',我對於前所未聞的法,生起了眼......比丘們,關於'這是感受的味著',我對於前所未聞的法......比丘們,關於'這是感受的過患',我對於前所未聞的法......比丘們,關於'這是出離',我對於前所未聞的法,生起了眼、生起了智、生起了慧、生起了明、生起了光。"第五。
- 眾多比丘經
- 這時,眾多比丘來到世尊處。來到后......坐在一旁的那些比丘對世尊說:"尊者,什麼是感受,什麼是感受的生起,什麼是導向感受生起的道路?什麼是感受的滅盡,什麼是導向感受滅盡的道路?什麼是感受的味著,什麼是過患,什麼是出離?""比丘們,有這三種感受 - 樂受、苦受、不苦不樂受。比丘們,這被稱為感受。觸的生起是感受的生起。渴愛是導向感受生起的道路。觸的滅盡......對感受的欲貪的調伏、欲貪的斷除,這是感受的出離。"第六。
- 第一沙門婆羅門經
- "比丘們,有這三種感受。哪三種?樂受、苦受、不苦不樂受。比丘們,任何沙門或婆羅門不如實了知這三種感受的生起、滅沒、味著、過患和出離,比丘們,我不認為他們是沙門中的沙門或婆羅門中的婆羅門,這些尊者們也不能在現法中以自己的智慧證得、實現並安住于沙門果或婆羅門果。比丘們,任何沙門或婆羅門如實了知這三種感受的生起、滅沒、味著、過患和出離,比丘們,我認為他們是沙門中的沙門和婆羅門中的婆羅門,這些尊者們能在現法中以自己的智慧證得、實現並安住于沙門果和婆羅門果。"第七。
- 第二沙門婆羅門經
- "比丘們,有這三種感受。哪三種?樂受、苦受、不苦不樂受。比丘們,任何沙門或婆羅門不如實了知這三種感受的生起、滅沒、味著、過患和出離......了知......以自己的智慧證得、實現並安住。"第八。
- 第三沙門婆羅門經
- "比丘們,任何沙門或婆羅門不了知感受,不了知感受的生起,不了知感受的滅盡,不了知導向感受滅盡的道路......了知......以自己的智慧證得、實現並安住。"第九。
- 純凈經
- "比丘們,有這三種感受。哪三種?樂受、苦受、不苦不樂受 - 比丘們,這就是三種感受。"第十。
-
無染經
-
『『Atthi , bhikkhave, sāmisā pīti, atthi nirāmisā pīti, atthi nirāmisā nirāmisatarā pīti; atthi sāmisaṃ sukhaṃ, atthi nirāmisaṃ sukhaṃ, atthi nirāmisā nirāmisataraṃ sukhaṃ; atthi sāmisā upekkhā, atthi nirāmisā upekkhā, atthi nirāmisā nirāmisatarā upekkhā; atthi sāmiso vimokkho, atthi nirāmiso vimokkho, atthi nirāmisā nirāmisataro vimokkho. Katamā ca, bhikkhave, sāmisā pīti? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati pīti, ayaṃ vuccati, bhikkhave, sāmisā pīti.
『『Katamā ca, bhikkhave, nirāmisā pīti? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā pīti.
『『Katamā ca, bhikkhave, nirāmisā nirāmisatarā pīti? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati pīti, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā pīti.
『『Katamañca , bhikkhave, sāmisaṃ sukhaṃ? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, sāmisaṃ sukhaṃ.
『『Katamañca , bhikkhave, nirāmisaṃ sukhaṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, nirāmisaṃ sukhaṃ.
『『Katamañca, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ? Yaṃ kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato , mohā cittaṃ vimuttaṃ paccavekkhato uppajjati sukhaṃ somanassaṃ, idaṃ vuccati, bhikkhave, nirāmisā nirāmisataraṃ sukhaṃ.
『『Katamā ca, bhikkhave, sāmisā upekkhā? Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yā kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati upekkhā, ayaṃ vuccati, bhikkhave, sāmisā upekkhā.
『『Katamā ca, bhikkhave, nirāmisā upekkhā? Idha, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, nirāmisā upekkhā.
『『Katamā ca, bhikkhave, nirāmisā nirāmisatarā upekkhā? Yā kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati upekkhā, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisatarā upekkhā.
『『Katamo ca, bhikkhave, sāmiso vimokkho? Rūpappaṭisaṃyutto vimokkho sāmiso vimokkho.
『『Katamo ca, bhikkhave, nirāmiso vimokkho? Arūpappaṭisaṃyutto vimokkho nirāmiso vimokkho.
- "比丘們,有依於物質的喜,有不依於物質的喜,有比不依於物質更不依於物質的喜;有依於物質的樂,有不依於物質的樂,有比不依於物質更不依於物質的樂;有依於物質的舍,有不依於物質的舍,有比不依於物質更不依於物質的舍;有依於物質的解脫,有不依於物質的解脫,有比不依於物質更不依於物質的解脫。 比丘們,什麼是依於物質的喜?比丘們,有這五種慾望對象。哪五種?眼所識的色,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的......身所識的觸,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的。比丘們,這就是五種慾望對象。比丘們,緣于這五種慾望對像而生起的喜,這被稱為依於物質的喜。 比丘們,什麼是不依於物質的喜?比丘們,在此,比丘遠離慾望,遠離不善法,具有尋、伺,由遠離而生喜、樂,進入並安住于初禪。尋伺平息,內心寧靜,心專一境性,無尋無伺,定生喜、樂,進入並安住于第二禪。比丘們,這被稱為不依於物質的喜。 比丘們,什麼是比不依於物質更不依於物質的喜?比丘們,當漏盡的比丘觀察自己的心從貪慾解脫、從嗔恚解脫、從愚癡解脫時所生起的喜,這被稱為比不依於物質更不依於物質的喜。 比丘們,什麼是依於物質的樂?比丘們,有這五種慾望對象。哪五種?眼所識的色,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的......身所識的觸,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的。比丘們,這就是五種慾望對象。比丘們,緣于這五種慾望對像而生起的樂和愉悅,這被稱為依於物質的樂。 比丘們,什麼是不依於物質的樂?比丘們,在此,比丘遠離慾望,遠離不善法,具有尋、伺,由遠離而生喜、樂,進入並安住于初禪。尋伺平息,內心寧靜,心專一境性,無尋無伺,定生喜、樂,進入並安住于第二禪。離喜,住于舍,正念正知,以身感受樂,正如聖者們所說的'舍念樂住',進入並安住于第三禪。比丘們,這被稱為不依於物質的樂。 比丘們,什麼是比不依於物質更不依於物質的樂?比丘們,當漏盡的比丘觀察自己的心從貪慾解脫、從嗔恚解脫、從愚癡解脫時所生起的樂和愉悅,這被稱為比不依於物質更不依於物質的樂。 比丘們,什麼是依於物質的舍?比丘們,有這五種慾望對象。哪五種?眼所識的色,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的......身所識的觸,可愛的、可意的、可悅的、可喜的、與慾望相應的、令人貪著的。比丘們,這就是五種慾望對象。比丘們,緣于這五種慾望對像而生起的舍,這被稱為依於物質的舍。 比丘們,什麼是不依於物質的舍?比丘們,在此,比丘舍斷樂和苦,先前的喜憂已滅,不苦不樂,舍念清凈,進入並安住于第四禪。比丘們,這被稱為不依於物質的舍。 比丘們,什麼是比不依於物質更不依於物質的舍?比丘們,當漏盡的比丘觀察自己的心從貪慾解脫、從嗔恚解脫、從愚癡解脫時所生起的舍,這被稱為比不依於物質更不依於物質的舍。 比丘們,什麼是依於物質的解脫?與色相應的解脫是依於物質的解脫。 比丘們,什麼是不依於物質的解脫?與無色相應的解脫是不依於物質的解脫。
『『Katamo ca, bhikkhave, nirāmisā nirāmisataro vimokkho? Yo kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato, dosā cittaṃ vimuttaṃ paccavekkhato, mohā cittaṃ vimuttaṃ paccavekkhato uppajjati vimokkho, ayaṃ vuccati, bhikkhave, nirāmisā nirāmisataro vimokkho』』ti. Ekādasamaṃ.
Aṭṭhasatapariyāyavaggo tatiyo.
Tassuddānaṃ –
Sīvakaaṭṭhasataṃ bhikkhu, pubbe ñāṇañca bhikkhunā;
Samaṇabrāhmaṇā tīṇi, suddhikañca nirāmisanti.
"比丘們,什麼是比不依於物質更不依於物質的解脫?比丘們,當漏盡的比丘觀察自己的心從貪慾解脫、從嗔恚解脫、從愚癡解脫時所生起的解脫,這被稱為比不依於物質更不依於物質的解脫。"第十一。 一百零八方法品第三完。 其摘要如下: 斯瓦迦、一百零八、比丘、 過去、智和比丘; 三個沙門婆羅門、 純凈和無染。
Vedanāsaṃyuttaṃ samattaṃ.
感受相應部完。