B0102050305soṇavaggo(金品)
-
Soṇavaggo [mahāvagga (aṭṭhakathāya sameti)]
-
Piyatarasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca – 『『atthi nu kho te, mallike, kocañño attanā piyataro』』ti?
『『Natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro』』ti? 『『Mayhampi kho, mallike, natthañño koci attanā piyataro』』ti.
Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca –
『『Idhāhaṃ, bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ – 『atthi nu kho te, mallike, kocañño attanā piyataro』ti? Evaṃ vutte, mallikā devī maṃ etadavoca – 『natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro』ti? Evaṃ vutte, ahaṃ, bhante, mallikaṃ deviṃ etadavocaṃ – 『mayhampi kho, mallike, natthañño koci attanā piyataro』』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sabbā disā anuparigamma cetasā,
Nevajjhagā piyataramattanā kvaci;
Evaṃ piyo puthu attā paresaṃ,
Tasmā na hiṃse paramattakāmo』』ti. paṭhamaṃ;
-
Appāyukasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā [paṭisallāṇā (sī.)] vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva appāyukā hi, bhante, bhagavato mātā ahosi, sattāhajāte bhagavati bhagavato mātā kālamakāsi, tusitaṃ kāyaṃ upapajjī』』ti.
『『Evametaṃ, ānanda [evametaṃ ānanda evametaṃ ānanda (syā.)], appāyukā hi, ānanda, bodhisattamātaro honti. Sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti, tusitaṃ kāyaṃ upapajjantī』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Ye keci bhūtā bhavissanti ye vāpi,
Sabbe gamissanti pahāya dehaṃ;
Taṃ sabbajāniṃ kusalo viditvā,
Ātāpiyo brahmacariyaṃ careyyā』』ti. dutiyaṃ;
-
Suppabuddhakuṭṭhisuttaṃ
-
殊勝品 [大品(與註釋書相符)]
- 可愛品
- 如是我聞。一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯提)祇樹給孤獨園。爾時,波斯匿王與末利夫人同在殊勝宮殿上層。波斯匿王對末利夫人如是說:"末利啊,你有任何人比自己更可愛嗎?" "大王,對我而言,沒有任何人比自己更可愛。大王,對你而言,有任何人比自己更可愛嗎?""末利啊,對我而言,也沒有任何人比自己更可愛。" 於是,波斯匿王從宮殿下來,前往世尊處。到達后,向世尊禮拜,坐在一旁。坐在一旁的波斯匿王對世尊如是說: "世尊,我與末利夫人在宮殿上層時,我對末利夫人如是說:'末利啊,你有任何人比自己更可愛嗎?'如是說時,末利夫人對我如是說:'大王,對我而言,沒有任何人比自己更可愛。大王,對你而言,有任何人比自己更可愛嗎?'如是說時,世尊,我對末利夫人如是說:'末利啊,對我而言,也沒有任何人比自己更可愛。'" 於是,世尊瞭解此義,當時說此自說: "以心遍察一切方, 未見有比己更愛; 如是他人亦愛己, 故求己利勿害人。"第一。
- 短命品
- 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。爾時,尊者阿難在傍晚時分從獨處起來,前往世尊處。到達后,向世尊禮拜,坐在一旁。坐在一旁的尊者阿難對世尊如是說:"世尊,真是稀有!世尊,真是未曾有!世尊,世尊的母親如此短命,世尊出生七日後,世尊的母親便命終,往生兜率天。" "阿難,確實如此,確實如此。阿難,菩薩的母親都是短命的。菩薩出生七日後,菩薩的母親便命終,往生兜率天。" 於是,世尊瞭解此義,當時說此自說: "凡諸有情將來有, 皆當捨身而遠去; 智者知此眾生滅, 應勤修習梵行道。"第二。
-
善覺麻風者品
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe suppabuddho nāma kuṭṭhī ahosi – manussadaliddo, manussakapaṇo , manussavarāko. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.
Addasā kho suppabuddho kuṭṭhī taṃ mahājanakāyaṃ dūratova sannipatitaṃ. Disvānassa etadahosi – 『『nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājīyati [bhājīyissati (sī.)]. Yaṃnūnāhaṃ yena so mahājanakāyo tenupasaṅkameyyaṃ. Appeva nāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyya』』nti.
Atha kho suppabuddho kuṭṭhī yena so mahājanakāyo tenupasaṅkami. Addasā kho suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi – 『『na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājīyati. Samaṇo ayaṃ gotamo parisati dhammaṃ deseti. Yaṃnūnāhampi dhammaṃ suṇeyya』』nti. Tattheva ekamantaṃ nisīdi – 『『ahampi dhammaṃ sossāmī』』ti.
Atha kho bhagavā sabbāvantaṃ parisaṃ cetasā ceto paricca manasākāsi 『『ko nu kho idha bhabbo dhammaṃ viññātu』』nti? Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ. Disvānassa etadahosi – 『『ayaṃ kho idha bhabbo dhammaṃ viññātu』』nti. Suppabuddhaṃ kuṭṭhiṃ ārabbha ānupubbiṃ kathaṃ [ānupubbikathaṃ (sī.), anupubbikathaṃ (syā. pī. ka.)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ; nekkhamme [nekkhamme ca (sī. syā. pī.)] ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi suppabuddhaṃ kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva suppabuddhassa kuṭṭhissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『『yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』』nti.
Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppabuddho kuṭṭhī bhagavantaṃ etadavoca –
『『Abhikkantaṃ , bhante, abhikkataṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
Atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho acirapakkantaṃ suppabuddhaṃ kuṭṭhiṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.
- 如是我聞。一時,世尊住在王舍城(現今印度比哈爾邦巴特那附近)竹林松鼠棲處。爾時,在王舍城有一名為善覺的麻風病人,他貧窮、困苦、可憐。那時,世尊正坐著為眾多隨眾說法。 善覺麻風病人遠遠地看見那大眾聚集。看見后,他這樣想:"無疑在那裡一定在分發某些硬食或軟食。我是否應該往那大眾聚集處走去?或許我能在那裡得到一些硬食或軟食。" 於是,善覺麻風病人往那大眾聚集處走去。善覺麻風病人看見世尊坐著為眾多隨眾說法。看見后,他這樣想:"這裡並沒有分發任何硬食或軟食。這位沙門喬達摩正在為眾人說法。我是否也應該聽法?"他就在那裡坐在一旁:"我也要聽法。" 那時,世尊以心觀察整個會眾的心意:"這裡誰能夠了解法?"世尊看見善覺麻風病人坐在會眾中。看見后,他這樣想:"這個人能夠了解法。"世尊針對善覺麻風病人而漸次說法,即:說佈施、持戒、生天之法;諸欲的過患、卑劣、染污;出離的功德。當世尊了知善覺麻風病人的心已適合、柔軟、無障礙、歡喜、明凈時,便開示諸佛特有的法要——苦、集、滅、道。猶如清凈、無污的布料能很好地吸收染料,如是善覺麻風病人就在那座位上生起遠塵離垢的法眼:"凡是集起之法,一切都是滅盡之法。" 於是,善覺麻風病人已見法、得法、知法、深入法,度疑惑、離猶豫、得無畏、不依他人而於師教中,從座而起,往世尊處走去。到達后,禮敬世尊,坐在一旁。坐在一旁的善覺麻風病人對世尊如是說: "殊勝!世尊,殊勝!世尊!譬如,世尊,使倒者正立,覆者顯露,迷者示道,暗中持燈——使有眼者見色。如是世尊以種種方便開示法。世尊,我歸依世尊、法和比丘僧。愿世尊攝受我為優婆塞,從今日起乃至命終歸依。" 於是,善覺麻風病人得世尊以法開示、教導、鼓勵、令歡喜,隨喜讚歎世尊所說,從座而起,禮敬世尊,右繞而去。善覺麻風病人離去不久,一頭帶著小牛的母牛撞擊他而奪去他的生命。
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『yo so, bhante, suppabuddho nāma kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo』』ti?
『『Paṇḍito, bhikkhave, suppabuddho kuṭṭhī; paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ vihesesi. Suppabuddho, bhikkhave, kuṭṭhī tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo』』ti.
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo yena suppabuddho kuṭṭhī ahosi – manussadaliddo, manussakapaṇo, manussavarāko』』ti?
『『Bhūtapubbaṃ, bhikkhave, suppabuddho kuṭṭhī imasmiṃyeva rājagahe seṭṭhiputto ahosi. So uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ [taggarasikhiṃ (ka.)] paccekabuddhaṃ nagaraṃ piṇḍāya pavisantaṃ. Disvānassa etadahosi – 『kvāyaṃ kuṭṭhī kuṭṭhicīvarena vicaratī』ti? Niṭṭhubhitvā apasabyato [apabyāmato (syā. saṃ. ni. 1.255)] karitvā pakkāmi. So tassa kammassa vipākena bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccittha. Tasseva kammassa vipākāvasesena imasmiṃyeva rājagahe kuṭṭhī ahosi manussadaliddo, manussakapaṇo, manussavarāko. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyi sīlaṃ samādiyi sutaṃ samādiyi cāgaṃ samādiyi paññaṃ samādiyi. So tathāgatappaveditaṃ dhammavinayaṃ āgamma saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So tattha aññe deve atirocati vaṇṇena ceva yasasā cā』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Cakkhumā visamānīva, vijjamāne parakkame;
Paṇḍito jīvalokasmiṃ, pāpāni parivajjaye』』ti. tatiyaṃ;
-
Kumārakasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhenti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake bādhente. Disvāna yena te kumārakā tenupasaṅkami; upasaṅkamitvā te kumārake etadavoca – 『『bhāyatha vo, tumhe kumārakā, dukkhassa, appiyaṃ vo dukkha』』nti? 『『Evaṃ, bhante, bhāyāma mayaṃ, bhante, dukkhassa , appiyaṃ no dukkha』』nti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;
Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.
『『Sace ca pāpakaṃ kammaṃ, karissatha karotha vā;
Na vo dukkhā pamutyatthi, upeccapi [upaccapi (ka.), uppaccapi (?), uppatitvāpi iti attho] palāyata』』nti. catutthaṃ;
- Uposathasuttaṃ
於是,眾多比丘往世尊處走去。到達后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊如是說:"世尊,那位名為善覺的麻風病人,已得世尊以法開示、教導、鼓勵、令歡喜,他已命終。他的去處如何,他的來世如何?" "諸比丘,善覺麻風病人是智者,他依法而行,不曾以法事擾亂我。諸比丘,善覺麻風病人已斷除三結,成為預流者,必不墮惡趣,決定趣向正覺。" 如是說時,一位比丘對世尊如是說:"世尊,是什麼因,什麼緣,使善覺成為麻風病人——貧窮、困苦、可憐?" "諸比丘,過去世時,善覺麻風病人就在這王舍城是一位富商之子。他去遊園時,看見塔伽羅私訶辟支佛入城托缽。看見后,他這樣想:'這個麻風病人披著麻風病人的衣服到處走!'他吐唾沫,不恭敬地從左邊繞過離去。由於那業的果報,他在地獄中受苦數百年、數千年、數十萬年。由於那業的余報,他在這王舍城成為麻風病人——貧窮、困苦、可憐。他遇到如來所教導的法與律后,獲得信心、持戒、多聞、佈施、智慧。他遇到如來所教導的法與律后,獲得信心、持戒、多聞、佈施、智慧,身壞命終后,往生善趣天界,生於三十三天。他在那裡以容色和威德勝過其他諸天。" 於是,世尊瞭解此義,當時說此自說: "如具眼避不平, 精進力現在時; 智者于生世間, 應當遠離諸惡。"第三。 4. 童子品 44. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。爾時,眾多童子在舍衛城與祇園之間傷害小魚。 那時,世尊于上午時分,著衣持缽,入舍衛城托缽。世尊看見那些眾多童子在舍衛城與祇園之間傷害小魚。看見后,往那些童子處走去。到達后,對那些童子如是說:"童子們,你們害怕苦嗎?苦對你們是不可愛的嗎?""是的,世尊,我們害怕苦,苦對我們是不可愛的。" 於是,世尊瞭解此義,當時說此自說: "若你們畏懼苦,若苦不可愛, 莫作諸惡業,顯露或隱藏。 若造作惡業,現作或將作, 縱使急奔逃,不能脫離苦。"第四。 5. 布薩品
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti.
Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ [cīvaraṃ (sabbattha)] karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti. Evaṃ vutte, bhagavā tuṇhī ahosi.
Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti. Dutiyampi kho bhagavā tuṇhī ahosi.
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinno bhikkhusaṅgho; uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti. 『『Aparisuddhā, ānanda, parisā』』ti.
Atha kho āyasmato mahāmoggallānassa etadahosi – 『『kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha – 『aparisuddhā, ānanda, parisā』ti? Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ asamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ. Disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṃ puggalaṃ etadavoca – 『『uṭṭhehi, āvuso, diṭṭhosi bhagavatā; natthi te bhikkhūhi saddhiṃ saṃvāso』』ti. Evaṃ vutte [atha kho (sabbattha), cūḷava. 383; a. ni. 8.20 passitabbaṃ], so puggalo tuṇhī ahosi.
Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca – 『『uṭṭhehi, āvuso, diṭṭhosi bhagavatā; natthi te bhikkhūhi saddhiṃ saṃvāso』』ti. Dutiyampi kho…pe… tatiyampi kho so puggalo tuṇhī ahosi.
Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『nikkhāmito, bhante, so puggalo mayā. Parisuddhā parisā. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti. 『『Acchariyaṃ, moggallāna, abbhutaṃ, moggallāna! Yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī』』ti!
Atha kho bhagavā bhikkhū āmantesi – 『『na dānāhaṃ, bhikkhave, ito paraṃ [na dānāhaṃ bhikkhave ajjatagge (a. ni.
- 如是我聞。一時,世尊住在舍衛城東園鹿母講堂。爾時,世尊在布薩日與比丘僧眾圍繞而坐。 那時,尊者阿難在深夜時分,初夜過去時,從座而起,偏袒右肩,向世尊合掌,對世尊如是說:"世尊,夜已深,初夜已過,比丘僧眾已久坐。世尊,請為比丘們誦說波羅提木叉。"如是說時,世尊保持沉默。 第二次,尊者阿難在深夜時分,中夜過去時,從座而起,偏袒右肩,向世尊合掌,對世尊如是說:"世尊,夜已深,中夜已過,比丘僧眾已久坐。世尊,請為比丘們誦說波羅提木叉。"第二次,世尊仍保持沉默。 第三次,尊者阿難在深夜時分,后夜過去時,黎明已現,夜空喜悅時,從座而起,偏袒右肩,向世尊合掌,對世尊如是說:"世尊,夜已深,后夜已過,黎明已現,夜空喜悅,比丘僧眾已久坐。世尊,請為比丘們誦說波羅提木叉。""阿難,會眾不清凈。" 那時,尊者大目犍連這樣想:"世尊指的是哪個人,說'阿難,會眾不清凈'?"於是,尊者大目犍連以心觀察整個比丘僧眾的心意。尊者大目犍連看見那個破戒、惡法、不凈、行為可疑、隱匿罪行、非沙門而自稱沙門、非梵行而自稱梵行、內心腐敗、漏泄、如垃圾的人坐在比丘僧眾中間。看見后,從座而起,往那個人處走去。到達后,對那個人如是說:"起來,賢友,世尊已看見你,你不能與比丘們共住。"如是說時,那個人保持沉默。 第二次,尊者大目犍連對那個人如是說:"起來,賢友,世尊已看見你,你不能與比丘們共住。"第二次......乃至......第三次,那個人仍保持沉默。 於是,尊者大目犍連抓住那個人的手臂,將他從門外驅逐出去,上好門閂,往世尊處走去。到達后,對世尊如是說:"世尊,那個人已被我驅逐。會眾清凈。世尊,請為比丘們誦說波羅提木叉。""目犍連,真是稀有!目犍連,真是未曾有!竟然那愚人要等到被抓住手臂才離開!" 那時,世尊告訴比丘們:"比丘們,從今以後[...]
8.20)] uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi. Tumheva dāni, bhikkhave, ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyya.
『『Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?
『『Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Yampi [yaṃ (sī. syā. ka.)], bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto; ayaṃ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; ayaṃ, bhikkhave [ayampi (sabbattha)], mahāsamudde dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva [khippaññeva (sī.), khippaṃyeva (ka.)] tīraṃ vāheti, thalaṃ ussāreti. Yampi, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ ussāreti; ayaṃ, bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā [pattā (syā. pī. ka.)] jahanti purimāni nāmagottāni; 『mahāsamuddo』tveva saṅkhaṃ gacchanti. Yampi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, 『mahāsamuddo』tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhikkhave , yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsammuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhikkhave, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhikkhave, mahāsamuddo ekaraso loṇaraso. Yampi, bhikkhave, mahāsamuddo ekaraso loṇaraso; ayaṃ, bhikkhave, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
我不再舉行布薩,不再誦說波羅提木叉。現在起,比丘們,你們要自己舉行布薩,誦說波羅提木叉。比丘們,如來在不清凈的會眾中舉行布薩,誦說波羅提木叉,這是不可能的,沒有這種情況。 "比丘們,大海中有八種稀有未曾有之法,阿修羅們看見這些法而歡喜于大海中。是哪八種? "比丘們,大海是逐漸低下、逐漸傾斜、逐漸深入的,不會突然有深淵。比丘們,大海是逐漸低下、逐漸傾斜、逐漸深入的,不會突然有深淵,這是大海中第一種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。 "再者,比丘們,大海性質穩定,不超越海岸。比丘們,大海性質穩定,不超越海岸,這是大海中第二種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。 "再者,比丘們,大海不與死屍同住。凡在大海中的死屍,它很快就被推向岸邊,衝上陸地。比丘們,大海不與死屍同住,凡在大海中的死屍,它很快就被推向岸邊,衝上陸地,這是大海中第三種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。 "再者,比丘們,所有大河,如恒河、耶牟那河、阿致羅筏底河、薩拉菩河、摩希河,它們到達大海后,捨棄原來的名號,只被稱為'大海'。比丘們,所有大河,如恒河、耶牟那河、阿致羅筏底河、薩拉菩河、摩希河,它們到達大海后,捨棄原來的名號,只被稱為'大海',這是大海中第四種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。 "再者,比丘們,世間的諸河流入大海,天空的雨水降入大海,但大海不因此而顯現減少或增加。比丘們,世間的諸河流入大海,天空的雨水降入大海,但大海不因此而顯現減少或增加,這是大海中第五種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。 "再者,比丘們,大海只有一味,那就是鹹味。比丘們,大海只有一味,那就是鹹味,這是大海中第六種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。
『『Puna caparaṃ, bhikkhave, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ. Yampi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo [lohitaṅko (sī. pī.), lohitako (?)] masāragallaṃ; ayaṃ, bhikkhave, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – timi timiṅgalo timitimiṅgalo [timi timiṅgalo timirapiṅgalo (sī. pī., a. ni.
"再者,比丘們,大海中有眾多珍寶,種類繁多。其中的珍寶有:珍珠、摩尼寶、琉璃、螺貝、石頭、珊瑚、白銀、黃金、紅寶石、貓眼石。比丘們,大海中有眾多珍寶,種類繁多,其中的珍寶有:珍珠、摩尼寶、琉璃、螺貝、石頭、珊瑚、白銀、黃金、紅寶石、貓眼石,這是大海中第七種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。 "再者,比丘們,大海是巨大生物的住處。其中有這些生物:帝米魚、帝米鯨、帝米帝米鯨[...]
8.19)] asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Yampi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā; ayaṃ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhikkhave, aṭṭha mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti.
『『Evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha?
『『Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evameva kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho; ayaṃ, bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi , bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Yampi, bhikkhave, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati; yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti, thalaṃ ussāreti; evameva kho, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; atha kho naṃ khippameva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena. Yampi, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; khippameva naṃ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena; ayaṃ, bhikkhave, imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
阿修羅、龍、乾闥婆。在大海中有身長一百由旬的生物,二百由旬的生物,三百由旬的生物,四百由旬的生物,五百由旬的生物。比丘們,大海是巨大生物的住處,其中有這些生物:帝米魚、帝米鯨、帝米帝米鯨、阿修羅、龍、乾闥婆,在大海中有身長一百由旬的生物,二百由旬的生物......乃至......五百由旬的生物,這是大海中第八種稀有未曾有之法,阿修羅們看見這法而歡喜于大海中。比丘們,這就是大海中的八種稀有未曾有之法,阿修羅們看見這些法而歡喜于大海中。 "同樣地,比丘們,在這法與律中也有八種稀有未曾有之法,比丘們看見這些法而歡喜于這法與律中。是哪八種? "比丘們,就像大海是逐漸低下、逐漸傾斜、逐漸深入的,不會突然有深淵;同樣地,比丘們,在這法與律中是逐漸學習、逐漸實踐、逐漸修行的,不會突然證悟。比丘們,在這法與律中是逐漸學習、逐漸實踐、逐漸修行的,不會突然證悟,這是這法與律中第一種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。 "比丘們,就像大海性質穩定,不超越海岸;同樣地,比丘們,我為弟子們制定的學處,我的弟子們即使爲了生命也不會違越。比丘們,我為弟子們制定的學處,我的弟子們即使爲了生命也不會違越,這是這法與律中第二種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。 "比丘們,就像大海不與死屍同住,凡在大海中的死屍,它很快就被推向岸邊,衝上陸地;同樣地,比丘們,凡是破戒、惡法、不凈、行為可疑、隱匿罪行、非沙門而自稱沙門、非梵行而自稱梵行、內心腐敗、漏泄、如垃圾的人,僧團不與他共住;很快就集合起來將他擯除。即使他坐在比丘僧眾中間,但他實際遠離僧團,僧團也遠離他。比丘們,凡是破戒、惡法、不凈、行為可疑、隱匿罪行、非沙門而自稱沙門、非梵行而自稱梵行、內心腐敗、漏泄、如垃圾的人,僧團不與他共住;很快就集合起來將他擯除。即使他坐在比丘僧眾中間,但他實際遠離僧團,僧團也遠離他,這是這法與律中第三種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。
『『Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, 『mahāsamuddo』tveva saṅkhaṃ gacchanti; evameva kho, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā [pabbajitā (ka. sī.)] jahanti purimāni nāmagottāni, 『samaṇā sakyaputtiyā』tveva saṅkhaṃ gacchanti. Yampi, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni , 『samaṇā sakyaputtiyā』tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; evameva kho, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhikkhave, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi , bhikkhave, mahāsamuddo ekaraso loṇaraso; evameva kho, bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso. Yampi, bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso; ayaṃ , bhikkhave, imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ; evameva kho, bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Yampi, bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo; ayaṃ, bhikkhave, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
"比丘們,就像所有大河,如恒河、耶牟那河、阿致羅筏底河、薩拉菩河、摩希河,它們到達大海后,捨棄原來的名號,只被稱為'大海';同樣地,比丘們,四種姓——剎帝利、婆羅門、吠舍、首陀羅,他們在如來所教導的法與律中,從在家出家后,捨棄原來的名號,只被稱為'釋迦子沙門'。比丘們,四種姓——剎帝利、婆羅門、吠舍、首陀羅,他們在如來所教導的法與律中,從在家出家后,捨棄原來的名號,只被稱為'釋迦子沙門',這是這法與律中第四種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。 "比丘們,就像世間的諸河流入大海,天空的雨水降入大海,但大海不因此而顯現減少或增加;同樣地,比丘們,即使許多比丘在無餘涅槃界中般涅槃,但涅槃界不因此而顯現減少或增加。比丘們,即使許多比丘在無餘涅槃界中般涅槃,但涅槃界不因此而顯現減少或增加,這是這法與律中第五種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。 "比丘們,就像大海只有一味,那就是鹹味;同樣地,比丘們,這法與律只有一味,那就是解脫味。比丘們,這法與律只有一味,那就是解脫味,這是這法與律中第六種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。 "比丘們,就像大海中有眾多珍寶,種類繁多,其中的珍寶有:珍珠、摩尼寶、琉璃、螺貝、石頭、珊瑚、白銀、黃金、紅寶石、貓眼石;同樣地,比丘們,這法與律中有眾多珍寶,種類繁多,其中的珍寶有:四念處、四正勤、四神足、五根、五力、七覺支、八聖道分。比丘們,這法與律中有眾多珍寶,種類繁多,其中的珍寶有:四念處、四正勤、四神足、五根、五力、七覺支、八聖道分,這是這法與律中第七種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。
『『Seyyathāpi , bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā; evameva kho, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmīphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno [arahattaphalasacchikiriyāya (sī.)]. Yampi, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatrime bhūtā – sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno; ayaṃ, bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Channamativassati, vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī』』ti. pañcamaṃ;
- Soṇasuttaṃ
"比丘們,就像大海是巨大生物的住處,其中有這些生物:帝米魚、帝米鯨、帝米帝米鯨、阿修羅、龍、乾闥婆,在大海中有身長一百由旬的生物,二百由旬的生物,三百由旬的生物,四百由旬的生物,五百由旬的生物;同樣地,比丘們,這法與律是偉大眾生的住處,其中有這些眾生:預流者、正在修證預流果者、一來者、正在修證一來果者、不還者、正在修證不還果者、阿羅漢、正在修證阿羅漢果者。比丘們,這法與律是偉大眾生的住處,其中有這些眾生:預流者、正在修證預流果者、一來者、正在修證一來果者、不還者、正在修證不還果者、阿羅漢、正在修證阿羅漢果者,這是這法與律中第八種稀有未曾有之法,比丘們看見這法而歡喜于這法與律中。比丘們,這就是這法與律中的八種稀有未曾有之法,比丘們看見這些法而歡喜于這法與律中。" 於是,世尊瞭解此義,當時說此自說: "有蓋過度雨,無蓋不過雨; 故應開其蓋,如是不過雨。"第五。 6. 輸那品
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kuraraghare [kururaghare (syā. mahāva. 257), kulaghare (ka.)] pavatte pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa upaṭṭhāko hoti.
Atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』』nti.
Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca –
『『Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』nti. Pabbājetu maṃ, bhante , ayyo mahākaccāno』』ti.
Evaṃ vutte, āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – 『『dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya』』nti. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.
Dutiyampi kho…pe… dutiyampi kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca – 『『dukkaraṃ kho, soṇa, yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ. Iṅgha tvaṃ, soṇa, tattheva āgārikabhūto samāno buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariya』』nti. Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi.
Tatiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』』nti. Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca –
『『Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』nti. Pabbājetu maṃ, bhante, ayyo mahākaccāno』』ti.
- 如是我聞。一時,世尊住在舍衛城(現尼泊爾邊境)祇樹給孤獨園。那時,尊者大迦旃延住在阿槃提國俱羅羅山波婆多山。當時,居士輸那·庫提甘那是尊者大迦旃延的侍者。 那時,居士輸那·庫提甘那獨處靜坐時,心中生起這樣的念頭:"正如大德大迦旃延所說法,在家生活難以修習完全圓滿、完全清凈、如貝殼般光潔的梵行。我應當剃除鬚髮,披上袈裟,從在家出家成為無家者。" 於是,居士輸那·庫提甘那往尊者大迦旃延處走去。到達后,禮敬尊者大迦旃延,坐在一旁。坐在一旁的居士輸那·庫提甘那對尊者大迦旃延如是說: "尊者,我獨處靜坐時,心中生起這樣的念頭:'正如大德大迦旃延所說法,在家生活難以修習完全圓滿、完全清凈、如貝殼般光潔的梵行。我應當剃除鬚髮,披上袈裟,從在家出家成為無家者。'請大德大迦旃延讓我出家。" 如是說時,尊者大迦旃延對居士輸那·庫提甘那如是說:"輸那,終身一食、獨宿、梵行確實難行。來吧,輸那,你就在在家身份時,依時修習佛陀的教法,一食、獨宿、梵行。"於是,居士輸那·庫提甘那的出家意願平息下來。 第二次......乃至......第二次,尊者大迦旃延對居士輸那·庫提甘那如是說:"輸那,終身一食、獨宿、梵行確實難行。來吧,輸那,你就在在家身份時,依時修習佛陀的教法,一食、獨宿、梵行。"第二次,居士輸那·庫提甘那的出家意願平息下來。 第三次,居士輸那·庫提甘那獨處靜坐時,心中生起這樣的念頭:"正如大德大迦旃延所說法,在家生活難以修習完全圓滿、完全清凈、如貝殼般光潔的梵行。我應當剃除鬚髮,披上袈裟,從在家出家成為無家者。"第三次,居士輸那·庫提甘那往尊者大迦旃延處走去。到達后,禮敬尊者大迦旃延,坐在一旁。坐在一旁的居士輸那·庫提甘那對尊者大迦旃延如是說: "尊者,我獨處靜坐時,心中生起這樣的念頭:'正如大德大迦旃延所說法,在家生活難以修習完全圓滿、完全清凈、如貝殼般光潔的梵行。我應當剃除鬚髮,披上袈裟,從在家出家成為無家者。'請大德大迦旃延讓我出家。"
Atha kho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi. Tena kho pana samayena avantidakkhiṇāpatho [avanti dakkhiṇapatho (sī.)] appabhikkhuko hoti. Atha kho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi.
Atha kho āyasmato soṇassa vassaṃvuṭṭhassa [vassaṃvutthassa (sī. syā. kaṃ. pī.)] rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – 『īdiso ca īdiso cā』ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha』』nti.
Atha kho āyasmā soṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca –
『『Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me so bhagavā – īdiso ca īdiso cā』ti. Sace maṃ upajjhāyo anujāneyya, gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha』』nti ( ) [(gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ, sace maṃ upajjhāyo anujānātīti (mahāva. 257)].
『『Sādhu sādhu, soṇa; gaccha tvaṃ, soṇa, taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ [samāsambuddhanti (sabbattha)]. Dakkhissasi tvaṃ, soṇa, taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ. Disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] puccha – 『upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] pucchatī』』』ti.
『『Evaṃ, bhante』』ti kho āyasmā soṇo āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca – 『『upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ [phāsuvihārañca (sī.)] pucchatī』』ti.
『『Kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, na ca piṇḍakena kilantosī』』ti? 『『Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ, bhante, addhānaṃ āgato, na piṇḍakena kilantomhī』』ti.
於是,尊者大迦旃延讓居士輸那·庫提甘那出家。那時,阿槃提南方比丘稀少。於是,尊者大迦旃延經過三年,好不容易從各處召集了十位比丘組成僧團,為尊者輸那授具足戒。 當尊者輸那安居結束后,獨處時,心中生起這樣的念頭:"我還沒有親眼見過世尊,只是聽說過世尊'是這樣的、那樣的'。如果和尚允許,我想去見那位世尊、阿羅漢、正等正覺者。" 於是,尊者輸那在傍晚從中出來,往尊者大迦旃延處走去。到達后,禮敬尊者大迦旃延,坐在一旁。坐在一旁的尊者輸那對尊者大迦旃延如是說: "尊者,我獨處**時,心中生起這樣的念頭:'我還沒有親眼見過世尊,只是聽說過世尊是這樣的、那樣的。如果和尚允許,我想去見那位世尊、阿羅漢、正等正覺者。'" "善哉,善哉,輸那!你去見那位世尊、阿羅漢、正等正覺者吧。輸那,你將見到那位世尊,他令人生信、可敬,諸根寂靜,內心寂靜,已達最高調御與寂靜,已調伏、已守護、諸根收攝,如象王。見到后,請代我向世尊頭面頂禮,並問候世尊少病、少惱、輕安、有力、住得安樂——'尊者,我的和尚尊者大迦旃延向世尊頭面頂禮,問候世尊少病、少惱、輕安、有力、住得安樂。'" "是的,尊者。"尊者輸那歡喜隨喜尊者大迦旃延的話,從座起來,禮敬尊者大迦旃延,右繞后,收拾住處,取衣缽,向舍衛城出發遊行。漸次遊行,到達舍衛城祇樹給孤獨園,往世尊處走去。到達后,禮敬世尊,坐在一旁。坐在一旁的尊者輸那對世尊如是說:"尊者,我的和尚尊者大迦旃延向世尊頭面頂禮,問候世尊少病、少惱、輕安、有力、住得安樂。" "比丘,你可忍受嗎?可維持嗎?你旅途勞累不大嗎?乞食不困難嗎?""世尊,我能忍受,能維持,我旅途勞累不大,乞食也不困難。"
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī』』ti. Atha kho āyasmato ānandassa etadahosi – 『『yassa kho maṃ bhagavā āṇāpeti – 『imassānanda, āgantukassa bhikkhuno senāsanaṃ paññāpehī』ti, icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ, icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthu』』nti. Yasmiṃ vihāre bhagavā viharati, tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi.
Atha kho bhagavā bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Āyasmāpi kho soṇo bahudeva rattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi – 『『paṭibhātu taṃ bhikkhu dhammo bhāsitu』』nti.
『『Evaṃ, bhante』』ti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇi. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi – 『『sādhu sādhu, bhikkhu, suggahitāni te, bhikkhu, soḷasa aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni, kalyāṇiyāsi [kalyāṇiyā ca (ka.), kalyāṇiyā cāsi (?)] vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. Kati vassosi tvaṃ, bhikkhū』』ti? 『『Ekavasso ahaṃ bhagavā』』ti. 『『Kissa pana tvaṃ , bhikkhu, evaṃ ciraṃ akāsī』』ti? 『『Ciraṃ diṭṭho [ciradiṭṭho (sī.)] me, bhante, kāmesu ādīnavo; api ca sambādho gharāvāso bahukicco bahukaraṇīyo』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Disvā ādīnavaṃ loke, ñatvā dhammaṃ nirūpadhiṃ;
Ariyo na ramatī pāpe, pāpe na ramatī sucī』』ti. chaṭṭhaṃ;
-
Kaṅkhārevatasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamāno.
Addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yā kāci kaṅkhā idha vā huraṃ vā,
Sakavediyā vā paravediyā vā;
Ye jhāyino tā pajahanti sabbā,
Ātāpino brahmacariyaṃ carantā』』ti. sattamaṃ;
- Saṅghabhedasuttaṃ
我來為您翻譯這段巴利文經文: 那時,世尊告訴尊者阿難說:"阿難,為這位來訪的比丘安排住處。"於是尊者阿難心想:"世尊命我'阿難,為這位來訪的比丘安排住處',這表明世尊想要與那位比丘同住一處,世尊想要與尊者蘇那同住一處。"於是他在世尊所住的精舍中為尊者蘇那安排了住處。 那時,世尊在戶外靜坐度過了大半夜,洗足後進入精舍。尊者蘇那也在戶外靜坐度過了大半夜,洗足後進入精舍。到了后夜時分,世尊起身告訴尊者蘇那說:"比丘,請你說法吧。" 尊者蘇那回答說:"是,世尊。"然後他用誦唱的方式完整地念誦了十六部八品詩。世尊在尊者蘇那誦唱結束后讚歎道:"善哉,善哉,比丘!你已經很好地掌握了這十六部八品詩,思維透徹,記憶牢固,具備優美的語音,清晰流暢,能夠讓人理解其意義。比丘,你出家幾年了?""世尊,我出家一年。""比丘,為什麼你用了這麼長時間?""世尊,我很早就看到了慾望的過患;而且,在家生活擁擠苦悶,有太多事務要處理。" 那時世尊瞭解此事的含義,便說出這段優陀那: "見世間過患,知無依止法, 聖者不樂惡,清凈不樂惡。"第六; 7. 猶豫離婆多經 47. 如是我聞:一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯提)祇樹給孤獨園。那時,尊者猶豫離婆多結跏趺坐,端正身體,在離世尊不遠處靜坐,思惟觀察自己超越疑惑的清凈。 世尊見到尊者猶豫離婆多結跏趺坐,端正身體,在不遠處靜坐,思惟觀察自己超越疑惑的清凈。 那時世尊瞭解此事的含義,便說出這段優陀那: "此世或他世所有疑, 自證或他證皆然; 禪修者能斷除一切, 精進修習梵行故。"第七; 8. 僧團分裂經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ. Disvāna yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – 『『ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā』』ti.
Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
『『Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – 『ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā』ti. Ajja, bhante, devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ [sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ (ka.)];
Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara』』nti. aṭṭhamaṃ;
-
Sadhāyamānasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena sambahulā māṇavakā bhagavato avidūre sadhāyamānarūpā [saddāyamānarūpā (syā. pī. aṭṭhakathāyaṃ pāṭhantaraṃ), pathāyamānarūpā (ka.), vadhāyamānarūpā (ka. sī., ka. aṭṭha.), saddhāyamānarūpā (?), saddhudhātuyā sadhudhātuyā vā siddhamidanti veditabbaṃ] atikkamanti. Addasā kho bhagavā sambahule māṇavake avidūre sadhāyamānarūpe atikkante.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;
Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū』』ti. navamaṃ;
-
Cūḷapanthakasuttaṃ
-
如是我聞:一時,世尊住在王舍城(現今印度比哈爾邦拉杰吉爾)竹林栗鼠供養處。那時,在布薩日的上午,尊者阿難穿好衣服,拿著缽和衣,進入王舍城(現今印度比哈爾邦拉杰吉爾)托缽。 提婆達多看見尊者阿難在王舍城(現今印度比哈爾邦拉杰吉爾)托缽。看見后便走向尊者阿難;走近后對尊者阿難說:"賢友阿難,從今天起,我將不與世尊,不與比丘僧團一起舉行布薩和僧團羯磨。" 於是尊者阿難在王舍城(現今印度比哈爾邦拉杰吉爾)托缽結束,飯食完畢,收起缽食后,走向世尊所在處;走近后禮敬世尊,坐在一旁。坐在一旁的尊者阿難對世尊說: "世尊,今天上午我穿好衣服,拿著缽和衣,進入王舍城(現今印度比哈爾邦拉杰吉爾)托缽。世尊,提婆達多看見我在王舍城(現今印度比哈爾邦拉杰吉爾)托缽。看見后便走向我;走近后對我說:'賢友阿難,從今天起,我將不與世尊,不與比丘僧團一起舉行布薩和僧團羯磨。'世尊,今天提婆達多將分裂僧團,自行舉行布薩和僧團羯磨。" 那時世尊瞭解此事的含義,便說出這段優陀那: "善人為善易,惡人為善難; 惡人為惡易,聖者為惡難。"第八;
- 吵鬧經
- 如是我聞:一時,世尊與大比丘僧團一起在拘薩羅(現今印度北方邦)遊行。那時,有許多年輕人在世尊附近喧鬧著經過。世尊看見這些年輕人在附近喧鬧著經過。 那時世尊瞭解此事的含義,便說出這段優陀那: "忘失智者相,言語如畜生; 隨意開其口,不知所往處。"第九;
-
小路經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā cūḷapanthako [cullapanthako (sī.), cūlapanthako (pī.)] bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Addasā kho bhagavā āyasmantaṃ cūḷapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Ṭhitena kāyena ṭhitena cetasā,
Tiṭṭhaṃ nisinno uda vā sayāno;
Etaṃ [evaṃ (ka.)] satiṃ bhikkhu adhiṭṭhahāno,
Labhetha pubbāpariyaṃ visesaṃ;
Laddhāna pubbāpariyaṃ visesaṃ,
Adassanaṃ maccurājassa gacche』』ti. dasamaṃ;
Soṇavaggo [soṇatheravaggo (syā. kaṃ. ka.) mahāvaggo (aṭṭhakathāya sameti)] pañcamo niṭṭhito.
Tassuddānaṃ –
Piyo appāyukā kuṭṭhī, kumārakā uposatho;
Soṇo ca revato bhedo, sadhāya panthakena cāti.
- 如是我聞:一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯提)祇樹給孤獨園。那時,尊者小路結跏趺坐,端正身體,建立面前正念,在離世尊不遠處靜坐。 世尊見到尊者小路結跏趺坐,端正身體,建立面前正念,在不遠處靜坐。 那時世尊瞭解此事的含義,便說出這段優陀那: "身體住立時心亦住, 或立或坐或臥時; 比丘如是住于念, 能得前後殊勝智; 既得前後殊勝智, 得以超越死王境。"第十; 第五 蘇那品終 其攝頌: 親愛與短命,麻風與童子, 布薩與蘇那,離婆分裂聲, 吵鬧與小路。