B01030522cuddasamavaggo(第十四部)
- Cuddasamavaggo
(136) 1. Kusalākusalapaṭisandahanakathā
- Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Akusalamūlaṃ paṭisandahati kusalamūlaṃ, na vattabbaṃ – 『『yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhī』』ti? Āmantā. Kusalaṃ anāvaṭṭentassa [anāvaṭṭantassa (sī. pī. ka.), anāvajjantassa (syā. kaṃ.)] uppajjati …pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – 『『akusalamūlaṃ paṭisandahati kusalamūla』』nti.
- Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Akusalamūlaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Kusalaṃ ayoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Hañci kusalaṃ yoniso manasikaroto uppajjati, no ca vata re vattabbe – 『『akusalamūlaṃ paṭisandahati kusalamūla』』nti.
Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Kāmasaññāya anantarā nekkhammasaññā uppajjati, byāpādasaññāya anantarā abyāpādasaññā uppajjati, vihiṃsāsaññāya anantarā avihiṃsāsaññā uppajjati, byāpādassa anantarā mettā uppajjati, vihiṃsāya anantarā karuṇā uppajjati, aratiyā anantarā muditā uppajjati, paṭighassa anantarā upekkhā uppajjatīti? Na hevaṃ vattabbe…pe….
- Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Kusalamūlaṃ paṭisandahati akusalamūlaṃ, na vattabbaṃ – 『『yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhī』』ti? Āmantā. Akusalaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – 『『kusalamūlaṃ paṭisandahati akusalamūla』』nti.
- Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Akusalaṃ yoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Hañci akusalaṃ ayoniso manasikaroto uppajjati, no ca vata re vattabbe – 『『kusalamūlaṃ paṭisandahati akusalamūla』』nti.
Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Nekkhammasaññāya anantarā kāmasaññā uppajjati, abyāpādasaññāya anantarā byāpādasaññā uppajjati, avihiṃsāsaññāya anantarā vihiṃsāsaññā uppajjati, mettāya anantarā byāpādo uppajjati, karuṇāya anantarā vihiṃsā uppajjati, muditāya anantarā arati uppajjati, upekkhāya anantarā paṭighaṃ uppajjatīti? Na hevaṃ vattabbe…pe….
以下是對所給文字的完整直譯: 14. 十四品 (136) 1. 論善不善相續 不善根相續善根嗎?是的。那麼,引生不善的轉向...乃至...願望,也就是引生善的轉向...乃至...願望嗎?不應如此說...等等。 不善根相續善根,但不應說"引生不善的轉向...乃至...願望,也就是引生善的轉向...乃至...願望"嗎?是的。善法在不轉向時生起...乃至...在不願望時生起嗎?不應如此說...等等。難道善法不是在轉向時生起...乃至...在願望時生起嗎?是的。如果善法在轉向時生起...乃至...在願望時生起,那麼就不應該說"不善根相續善根"。 不善根相續善根嗎?是的。不善根在非如理作意時生起嗎?是的。善法在非如理作意時生起嗎?不應如此說...等等。難道善法不是在如理作意時生起嗎?是的。如果善法在如理作意時生起,那麼就不應該說"不善根相續善根"。 不善根相續善根嗎?是的。欲想之後立即生起出離想,嗔想之後立即生起無嗔想,害想之後立即生起無害想,嗔恚之後立即生起慈心,傷害之後立即生起悲心,不喜之後立即生起喜心,瞋恚之後立即生起舍心嗎?不應如此說...等等。 善根相續不善根嗎?是的。那麼,引生善的轉向...乃至...願望,也就是引生不善的轉向...乃至...願望嗎?不應如此說...等等。 善根相續不善根,但不應說"引生善的轉向...乃至...願望,也就是引生不善的轉向...乃至...願望"嗎?是的。不善法在不轉向時生起...乃至...在不願望時生起嗎?不應如此說...等等。難道不善法不是在轉向時生起...乃至...在願望時生起嗎?是的。如果不善法在轉向時生起...乃至...在願望時生起,那麼就不應該說"善根相續不善根"。 善根相續不善根嗎?是的。善法在如理作意時生起嗎?是的。不善法在如理作意時生起嗎?不應如此說...等等。難道不善法不是在非如理作意時生起嗎?是的。如果不善法在非如理作意時生起,那麼就不應該說"善根相續不善根"。 善根相續不善根嗎?是的。出離想之後立即生起欲想,無嗔想之後立即生起嗔想,無害想之後立即生起害想,慈心之後立即生起嗔恚,悲心之後立即生起傷害,喜心之後立即生起不喜,舍心之後立即生起瞋恚嗎?不應如此說...等等。
- Na vattabbaṃ – 『『akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla』』nti? Āmantā. Nanu yasmiṃyeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiṃyeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjatīti? Āmantā. Hañci yasmiññeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiññeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjati, tena vata re vattabbe – 『『akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla』』nti.
Kusalākusalapaṭisandahanakathā niṭṭhitā.
- Cuddasamavaggo
(137) 2. Saḷāyatanuppattikathā
- Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti? Āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti? Na hevaṃ vattabbe…pe….
Upapattesiyena cittena cakkhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….
Upapattesiyena cittena sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….
- Mātukucchigatassa pacchā cakkhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ cakkhupaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… mātukucchigatassa pacchā sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ jivhāpaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….
Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti? Āmantā. Mātukucchismiṃ aṭṭhipaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….
Na vattabbaṃ – 『『mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantī』』ti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;
Abbudā jāyate pesi [pesī (syā. kaṃ. pī.)], pesi nibbattate [nibbattatī (sī. syā., saṃ. ni. 1.235), nibbattati (pī. ka.)] ghano;
Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.
『『Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti, mātukucchigato naro』』ti [saṃ. ni. 1.235].
Attheva suttantoti? Āmantā. Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.
Saḷāyatanuppattikathā niṭṭhitā.
- Cuddasamavaggo
(138) 3. Anantarapaccayakathā
以下是對所給文字的完整直譯: 不應說"不善根相續善根,善根相續不善根"嗎?是的。難道不是在同一對像上生起貪慾,也在同一對像上離貪,在同一對像上離貪,也在同一對像上生起貪慾嗎?是的。如果在同一對像上生起貪慾,也在同一對像上離貪,在同一對像上離貪,也在同一對像上生起貪慾,那麼就應該說"不善根相續善根,善根相續不善根"。 善不善相續論結束。 14. 十四品 (137) 2. 論六處生起 六處在母胎中同時生起嗎?是的。具足一切肢體器官、諸根無缺地入胎嗎?不應如此說...等等。 以結生心生起眼處嗎?是的。以結生心生起手、腳、頭、耳、鼻、口、牙齒嗎?不應如此說...等等。 以結生心生起耳處...鼻處...舌處嗎?是的。以結生心生起手、腳、頭、耳、鼻、口、牙齒嗎?不應如此說...等等。 在胎兒中眼處後來生起嗎?是的。在母胎中為獲得眼根而造業嗎?不應如此說...等等。在胎兒中耳處...鼻處...舌處後來生起嗎?是的。在母胎中為獲得舌根而造業嗎?不應如此說...等等。 在胎兒中頭髮、體毛、指甲、牙齒、骨骼後來生起嗎?是的。在母胎中為獲得骨骼而造業嗎?不應如此說...等等。 不應說"在胎兒中頭髮、體毛、指甲、牙齒、骨骼後來生起"嗎?是的。世尊不是說過: "最初成為羯羅藍,羯羅藍成為頞部曇; 頞部曇產生閉尸,閉尸發展成為健南; 健南生出枝節,以及頭髮體毛和指甲。 母親所食之飲食,胎兒依此而生長, 在母胎中的人類,由此得以維持生命。" 有這樣的經文嗎?是的。那麼,在胎兒中頭髮、體毛、指甲、牙齒、骨骼後來生起。 六處生起論結束。 14. 十四品 (138) 3. 論無間緣
- Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjati, na vattabbaṃ – 『『yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sotaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe…. Nanu sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti, āmantā. Hañci sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – 『『cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatī』』ti.
- Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Cakkhuviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti ? Āmantā. Sotaviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….
Cakkhuviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Āmantā. Sotaviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti? Āmantā. Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Na hevaṃ vattabbe…pe….
Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Āmantā. 『『Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa』』nti – attheva suttantoti? Natthi. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttantoti? Āmantā. Hañci 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttanto, no ca vata re vattabbe – 『『cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa』』nti.
Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti? Na hevaṃ vattabbe…pe….
- Sotaviññāṇassa anantarā ghānaviññāṇaṃ uppajjati…pe… ghānaviññāṇassa anantarā jivhāviññāṇaṃ uppajjati…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti ? Na hevaṃ vattabbe…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjati, na vattabbaṃ – 『『yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhī』』ti? Āmantā. Kāyaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – 『『jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatī』』ti.
眼識之後隨即生起耳識嗎?是的。引生眼識的轉向...乃至...願望,也引生耳識的轉向...乃至...願望嗎?不應如此說...等等。 眼識之後隨即生起耳識,但不應說"引生眼識的轉向...乃至...願望,也引生耳識的轉向...乃至...願望"嗎?是的。耳識在不轉向時生起...乃至...在不願望時生起嗎?不應如此說...等等。難道耳識不是在轉向時生起...乃至...在願望時生起嗎?是的。如果耳識在轉向時生起...乃至...在願望時生起,那麼就不應該說"眼識之後隨即生起耳識"。 眼識之後隨即生起耳識嗎?是的。眼識在關注色法時生起嗎?是的。耳識在關注色法時生起嗎?不應如此說...等等。 眼識只生起於色法而不生起于其他法嗎?是的。耳識只生起於色法而不生起于其他法嗎?不應如此說...等等。 眼根與色法相依而生起眼識嗎?是的。眼根與色法相依而生起耳識嗎?不應如此說...等等。 眼根與色法相依而生起耳識嗎?是的。"眼根與色法相依而生起耳識"是確實的教法嗎?不是。"眼根與色法相依而生起眼識"是確實的教法嗎?是的。如果"眼根與色法相依而生起眼識"是確實的教法,那麼就不應說"眼根與色法相依而生起耳識"。 眼識之後隨即生起耳識嗎?是的。難道眼識與耳識是同一的嗎?不應如此說...等等。 耳識之後隨即生起鼻識...鼻識之後隨即生起舌識...舌識之後隨即生起身識嗎?是的。引生舌識的轉向...乃至...願望,也引生身識的轉向...乃至...願望嗎?不應如此說...等等。舌識之後隨即生起身識,但不應說"引生舌識的轉向...乃至...願望,也引生身識的轉向...乃至...願望"嗎?是的。身識在不轉向時生起...乃至...在不願望時生起嗎?不應如此說...等等。難道身識不是在轉向時生起...乃至...在願望時生起嗎?是的。如果身識在轉向時生起...乃至...在願望時生起,那麼就不應該說"舌識之後隨即生起身識"。
- Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Jivhāviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Āmantā. Kāyaviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….
Jivhāviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Āmantā. Kāyaviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….
Jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti? Āmantā. Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Na hevaṃ vattabbe…pe….
Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Āmantā. 『『Jivhañca paṭicca rase ca uppajjati kāyaviññāṇa』』nti – attheva suttantoti? Natthi. 『『Jivhañca paṭicca rase ca uppajjati jivhāviññāṇa』』nti – attheva suttantoti? Āmantā. Hañci 『『jivhañca paṭicca rase ca uppajjati jivhāviññāṇa』』nti – attheva suttantoti, no ca vata re vattabbe – 『『jivhañca paṭicca rase ca uppajjati kāyaviññāṇa』』nti.
Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Taññeva jivhāviññāṇaṃ taṃ kāyaviññāṇanti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『pañcaviññāṇā aññamaññassa samanantarā uppajjantī』』ti? Āmantā. Nanu atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusatīti? Āmantā. Hañci atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusati, tena vata re vattabbe – 『『pañcaviññāṇā aññamaññassa samanantarā uppajjantī』』ti.
Anantarapaccayakathā niṭṭhitā.
- Cuddasamavaggo
(139) 4. Ariyarūpakathā
-
Ariyarūpaṃ mahābhūtānaṃ upādāyāti? Āmantā. Ariyarūpaṃ kusalanti? Āmantā. Mahābhūtā kusalāti? Na hevaṃ vattabbe …pe… mahābhūtā abyākatāti? Āmantā. Ariyarūpaṃ abyākatanti? Na hevaṃ vattabbe…pe… ariyarūpaṃ mahābhūtānaṃ upādāyāti? Āmantā. Ariyarūpaṃ anāsavaṃ asaṃyojaniyaṃ aganthaniyaṃ anoghaniyaṃ ayoganiyaṃ anīvaraṇiyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesiyanti? Āmantā. Mahābhūtā anāsavā…pe… asaṃkilesiyāti? Na hevaṃ vattabbe…pe… mahābhūtā sāsavā saṃyojaniyā…pe… saṃkilesiyāti? Āmantā. Ariyarūpaṃ sāsavaṃ saṃyojaniyaṃ…pe… saṃkilesiyanti? Na hevaṃ vattabbe…pe….
-
Na vattabbaṃ – 『『ariyarūpaṃ mahābhūtānaṃ upādāyā』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『yaṃ kiñci, bhikkhave, rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa』』nti [ma. ni. 1.347; a. ni. 11.15]! Attheva suttantoti? Āmantā. Tena hi ariyarūpaṃ mahābhūtānaṃ upādāyāti.
Ariyarūpakathā niṭṭhitā.
- Cuddasamavaggo
(140) 5. Añño anusayotikathā
舌識之後隨即生起身識嗎?是的。舌識在關注味法時生起嗎?是的。身識在關注味法時生起嗎?不應如此說...等等。 舌識只生起于味法而不生起于其他法嗎?是的。身識只生起于味法而不生起于其他法嗎?不應如此說...等等。 舌根與味法相依而生起舌識嗎?是的。舌根與味法相依而生起身識嗎?不應如此說...等等。 舌根與味法相依而生起身識嗎?是的。"舌根與味法相依而生起身識"是確實的教法嗎?不是。"舌根與味法相依而生起舌識"是確實的教法嗎?是的。如果"舌根與味法相依而生起舌識"是確實的教法,那麼就不應說"舌根與味法相依而生起身識"。 舌識之後隨即生起身識嗎?是的。難道舌識與身識是同一的嗎?不應如此說...等等。 不應說"五識互相隨即生起"嗎?是的。難道沒有人跳舞、唱歌或演奏嗎,也沒有人看見形象、聽見聲音、嗅見氣味、嘗見滋味、觸見接觸嗎?是的。如果確實有人跳舞、唱歌或演奏,也有人看見形象、聽見聲音、嗅見氣味、嘗見滋味、觸見接觸,那麼就應該說"五識互相隨即生起"。 無間緣論結束。 14. 十四品 (139) 4. 論聖法 聖法是依於四大元素而生起的嗎?是的。聖法是善法嗎?是的。四大元素是善法嗎?不應如此說...等等。四大元素是非善法嗎?是的。聖法是非善法嗎?不應如此說...等等。聖法是依於四大元素而生起的嗎?是的。聖法是無漏、不可纏、不可障、不可拘、不可阻、不可礙、不可依、不可染的嗎?是的。四大元素是無漏的嗎...等等?不應如此說...等等。四大元素是有漏、可纏的嗎...等等?是的。聖法是有漏、可纏的嗎?不應如此說...等等。 不應說"聖法是依於四大元素而生起"嗎?是的。難道世尊不是說過"任何一種色法,比丘們,都是依於四大元素而生起的色法"嗎?這是確實的教法嗎?是的。因此,聖法是依於四大元素而生起的。 聖法論結束。 14. 十四品 (140) 5. 論他種潛藏
- Añño kāmarāgānusayo aññaṃ kāmarāgapariyuṭṭhānanti? Āmantā. Añño kāmarāgo aññaṃ kāmarāgapariyuṭṭhānanti ? Na hevaṃ vattabbe…pe… sveva kāmarāgo taṃ kāmarāgapariyuṭṭhānanti? Āmantā. Sveva kāmarāgānusayo taṃ kāmarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….
Añño paṭighānusayo aññaṃ paṭighapariyuṭṭhānanti? Āmantā. Aññaṃ paṭighaṃ aññaṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… taññeva paṭighaṃ taṃ paṭighapariyuṭṭhānanti? Āmantā. Sveva paṭighānusayo taṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….
Añño mānānusayo aññaṃ mānapariyuṭṭhānanti? Āmantā. Añño māno aññaṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva māno taṃ mānapariyuṭṭhānanti? Āmantā. Sveva mānānusayo taṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….
Añño diṭṭhānusayo aññaṃ diṭṭhipariyuṭṭhānanti? Āmantā. Aññā diṭṭhi aññaṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva diṭṭhi taṃ diṭṭhipariyuṭṭhānanti? Āmantā. Sveva diṭṭhānusayo taṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe….
Añño vicikicchānusayo aññaṃ vicikicchāpariyuṭṭhānanti? Āmantā. Aññā vicikicchā aññaṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva vicikicchā taṃ vicikicchāpariyuṭṭhānanti? Āmantā. Sveva vicikicchānusayo taṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….
Añño bhavarāgānusayo aññaṃ bhavarāgapariyuṭṭhānanti? Āmantā. Añño bhavarāgo aññaṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva bhavarāgo taṃ bhavarāgapariyuṭṭhānanti? Āmantā. Sveva bhavarāgānusayo taṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….
Añño avijjānusayo aññaṃ avijjāpariyuṭṭhānanti? Āmantā. Aññā avijjā aññaṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva avijjā taṃ avijjāpariyuṭṭhānanti? Āmantā. Sveva avijjānusayo taṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『añño anusayo aññaṃ pariyuṭṭhāna』』nti? Āmantā . Puthujjano kusalābyākate citte vattamāne 『『sānusayo』』ti vattabboti? Āmantā. 『『Pariyuṭṭhito』』ti vattabboti? Na hevaṃ vattabbe. Tena hi añño anusayo aññaṃ pariyuṭṭhānanti. Puthujjano kusalābyākate citte vattamāne 『『sarāgo』』ti vattabboti? Āmantā. 『『Pariyuṭṭhito』』ti vattabboti? Na hevaṃ vattabbe. Tena hi añño rāgo aññaṃ pariyuṭṭhānanti.
Añño anusayotikathā niṭṭhitā.
- Cuddasamavaggo
(141) 6. Pariyuṭṭhānaṃ cittavippayuttantikathā
- Pariyuṭṭhānaṃ cittavippayuttanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… pariyuṭṭhānaṃ cittavippayuttanti? Āmantā. Natthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittanti? Na hevaṃ vattabbe…pe… nanu atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittanti? Āmantā. Hañci atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittaṃ, no ca vata re vattabbe – 『『pariyuṭṭhānaṃ cittavippayutta』』nti.
Pariyuṭṭhānaṃ cittavippayuttantikathā niṭṭhitā.
- Cuddasamavaggo
(142) 7. Pariyāpannakathā
欲貪隨眠與欲貪纏是不同的嗎?是的。欲貪與欲貪纏是不同的嗎?不應如此說...等等。欲貪與欲貪纏是同一的嗎?是的。欲貪隨眠與欲貪纏是同一的嗎?不應如此說...等等。 嗔恚隨眠與嗔恚纏是不同的嗎?是的。嗔恚與嗔恚纏是不同的嗎?不應如此說...等等。嗔恚與嗔恚纏是同一的嗎?是的。嗔恚隨眠與嗔恚纏是同一的嗎?不應如此說...等等。 慢隨眠與慢纏是不同的嗎?是的。慢與慢纏是不同的嗎?不應如此說...等等。慢與慢纏是同一的嗎?是的。慢隨眠與慢纏是同一的嗎?不應如此說...等等。 見隨眠與見纏是不同的嗎?是的。見與見纏是不同的嗎?不應如此說...等等。見與見纏是同一的嗎?是的。見隨眠與見纏是同一的嗎?不應如此說...等等。 疑隨眠與疑纏是不同的嗎?是的。疑與疑纏是不同的嗎?不應如此說...等等。疑與疑纏是同一的嗎?是的。疑隨眠與疑纏是同一的嗎?不應如此說...等等。 有貪隨眠與有貪纏是不同的嗎?是的。有貪與有貪纏是不同的嗎?不應如此說...等等。有貪與有貪纏是同一的嗎?是的。有貪隨眠與有貪纏是同一的嗎?不應如此說...等等。 無明隨眠與無明纏是不同的嗎?是的。無明與無明纏是不同的嗎?不應如此說...等等。無明與無明纏是同一的嗎?是的。無明隨眠與無明纏是同一的嗎?不應如此說...等等。 不應說"隨眠與纏是不同的"嗎?是的。凡夫在善心或無記心生起時,應說"有隨眠"嗎?是的。應說"有纏"嗎?不應如此說。那麼隨眠與纏是不同的。凡夫在善心或無記心生起時,應說"有貪"嗎?是的。應說"有纏"嗎?不應如此說。那麼貪與纏是不同的。 論他種潛藏結束。 14. 十四品 (141) 6. 論纏與心不相應 纏與心不相應嗎?是的。纏是色法、涅槃、眼處...乃至...觸處嗎?不應如此說...等等。纏與心不相應嗎?是的。難道沒有貪心、嗔心、癡心...乃至...不善心、染污心嗎?不應如此說...等等。難道不是有貪心、嗔心、癡心...乃至...不善心、染污心嗎?是的。如果有貪心、嗔心、癡心...乃至...不善心、染污心,那麼就不應該說"纏與心不相應"。 論纏與心不相應結束。 14. 十四品 (142) 7. 論所攝
- Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro…pe… ekārammaṇo, no ca vata re vattabbe – 『『rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpanno』』ti…pe….
Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….
Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – 『『saddadhātupariyāpanno』』ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – 『『rūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – 『『phoṭṭhabbadhātupariyāpanno』』ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – 『『rūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe….
- Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā . Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe…. Nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo…pe… ekārammaṇo, no ca vata re vattabbe – 『『arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpanno』』ti.
Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….
Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – 『『saddadhātupariyāpanno』』ti? Āmantā . Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – 『『arūpadhātupariyāpanno』』ti, na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – 『『phoṭṭhabbadhātupariyāpanno』』ti? Āmantā. Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – 『『arūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe….
色貪是否隨順色界,並且屬於色界?是的。是的,在定中和生起中,有見法的快樂住處,是以定心和生起心為伴,與見法的快樂住處的心相結合、相生、相觸、相連、相同的生起、相同的滅盡、相同的存在、相同的對象嗎?不應如此說...等等。難道沒有定中、沒有生起、沒有見法的快樂住處,沒有定心、沒有生起心、沒有見法的快樂住處的心相結合、相生、相觸、相連、相同的生起、相同的滅盡、相同的存在、相同的對象嗎?是的。如果沒有定中、沒有生起、沒有見法的快樂住處...等等...相同的對象,那麼就不應說「色貪隨順色界,並且屬於色界」...等等。 色貪是否隨順色界,並且屬於色界?是的。聲貪是否隨順聲界,並且屬於聲界?不應如此說...等等。色貪是否隨順色界,並且屬於色界?是的。香貪...等等...味貪...等等...觸貪是否隨順觸界,並且屬於觸界?不應如此說...等等。 聲貪是否隨順聲界,不應說「屬於聲界」嗎?是的。色貪是否隨順色界,不應說「屬於色界」嗎?不應如此說...等等。香貪...等等...味貪...等等...觸貪是否隨順觸界,不應說「屬於觸界」嗎?是的。色貪是否隨順色界,不應說「屬於色界」嗎?不應如此說...等等。 無色貪是否隨順無色界,並且屬於無色界?是的。是的,在定中和生起中,有見法的快樂住處,是以定心和生起心為伴,與見法的快樂住處的心相結合、相生、相觸、相連、相同的生起、相同的滅盡、相同的存在、相同的對象嗎?不應如此說...等等。難道沒有定中、沒有生起、沒有見法的快樂住處,沒有定心...等等...相同的對象嗎?是的。如果沒有定中、沒有生起...等等...相同的對象,那麼就不應說「無色貪隨順無色界,並且屬於無色界」。 無色貪是否隨順無色界,並且屬於無色界?是的。聲貪是否隨順聲界,並且屬於聲界?不應如此說...等等。無色貪是否隨順無色界,並且屬於無色界?是的。香貪...等等...味貪...等等...觸貪是否隨順觸界,並且屬於觸界?不應如此說...等等。 聲貪是否隨順聲界,不應說「屬於聲界」嗎?是的。無色貪是否隨順無色界,不應說「屬於無色界」嗎?不應如此說...等等。香貪...等等...味貪...等等...觸貪是否隨順觸界,不應說「屬於觸界」嗎?是的。無色貪是否隨順無色界,不應說「屬於無色界」嗎?不應如此說...等等。
- Na vattabbaṃ – 『『rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno』』ti? Āmantā. Nanu kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti? Āmantā. Hañci kāmarāgo kāmadhātuṃ anuseti kāmadhātupariyāpanno , tena vata re vattabbe – 『『rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno』』ti.
Pariyāpannakathā niṭṭhitā.
- Cuddasamavaggo
(143) 8. Abyākatakathā
- Diṭṭhigataṃ abyākatanti? Āmantā. Vipākābyākataṃ kiriyābyākataṃ rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayutto phasso abyākatoti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayuttā vedanā…pe… saññā…pe… cetanā…pe… cittaṃ abyākatanti? Na hevaṃ vattabbe…pe….
Diṭṭhigatasampayutto phasso akusaloti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe… diṭṭhigatasampayuttā vedanā saññā cetanā cittaṃ akusalanti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe….
- Diṭṭhigataṃ abyākatanti? Āmantā. Aphalaṃ avipākanti? Na hevaṃ vattabbe…pe… nanu saphalaṃ savipākanti? Āmantā. Hañci saphalaṃ savipākaṃ, no ca vata re vattabbe – 『『diṭṭhigataṃ abyākata』』nti.
Diṭṭhigataṃ abyākatanti? Āmantā. Nanu micchādiṭṭhiparamāni vajjāni [aṅguttaranikāye] vuttāni bhagavatāti? Āmantā. Hañci micchādiṭṭhiparamāni vajjāni vuttāni bhagavatā, no ca vata re vattabbe – 『『diṭṭhigataṃ abyākata』』nti.
Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『micchādiṭṭhi kho, vaccha, akusalā [akusalaṃ (ma. ni. 2.194)], sammādiṭṭhi kusalā』』 [kusalaṃ (ma. ni. 2.104)] ti [ma. ni. 2.194]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『diṭṭhigataṃ abyākata』』nti.
Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā』』ti [ma. ni. 2.79]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『diṭṭhigataṃ abyākata』』nti.
- Na vattabbaṃ – 『『diṭṭhigataṃ abyākata』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『『sassato loko』ti kho, vaccha, abyākatametaṃ, 『asassato loko』ti kho, vaccha, abyākatametaṃ, 『antavā loko』ti kho, vaccha, abyākatametaṃ, 『anantavā loko』ti kho, vaccha…pe… 『taṃ jīvaṃ taṃ sarīra』nti kho, vaccha…pe… 『aññaṃ jīvaṃ aññaṃ sarīra』nti kho , vaccha…pe… 『hoti tathāgato paraṃ maraṇā』ti kho, vaccha…pe… 『na hoti tathāgato paraṃ maraṇā』ti kho, vaccha…pe… 『hoti ca na ca hoti tathāgato paraṃ maraṇā』ti kho, vaccha…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti kho, vaccha, abyākatameta』』nti [saṃ. ni.
不應說"色貪隨順並屬於,無色貪隨順無並屬於無"嗎?是的。難道欲貪不是隨順欲界並屬於欲界嗎?是的。如果欲貪隨順欲界並屬於欲界,那麼就應該說"色貪隨順並屬於,無色貪隨順無並屬於無"。 所攝論結束。 14. 十四品 (143) 8. 論無記 邪見是無記的嗎?是的。是果報無記、唯作無記、色法、涅槃、眼處...乃至...觸處嗎?不應如此說...等等。邪見是無記的嗎?是的。與邪見相應的觸是無記的嗎?不應如此說...等等。邪見是無記的嗎?是的。與邪見相應的受...想...思...心是無記的嗎?不應如此說...等等。 與邪見相應的觸是不善的嗎?是的。邪見是不善的嗎?不應如此說...等等。與邪見相應的受、想、思、心是不善的嗎?是的。邪見是不善的嗎?不應如此說...等等。 邪見是無記的嗎?是的。是無果報的嗎?不應如此說...等等。難道不是有果報的嗎?是的。如果是有果報的,那麼就不應說"邪見是無記的"。 邪見是無記的嗎?是的。難道世尊不是說過"邪見是最嚴重的過失"嗎?是的。如果世尊說過"邪見是最嚴重的過失",那麼就不應說"邪見是無記的"。 邪見是無記的嗎?是的。難道世尊不是說過:"婆蹉,邪見是不善的,正見是善的"嗎?有這樣的經文嗎?是的。那麼就不應說"邪見是無記的"。 邪見是無記的嗎?是的。難道世尊不是說過:"富樓那,我說持邪見者會有兩種去處之一 - 地獄或畜生"嗎?有這樣的經文嗎?是的。那麼就不應說"邪見是無記的"。 不應說"邪見是無記的"嗎?是的。難道世尊不是說過:"婆蹉,關於'世界是常'這一問題是無記的,'世界是無常'這一問題是無記的,'世界是有邊'這一問題是無記的,'世界是無邊'這一問題是無記的...等等...'命即是身'這一問題是無記的...'命與身是異'這一問題是無記的...'如來死後存在'這一問題是無記的...'如來死後不存在'這一問題是無記的...'如來死後亦存在亦不存在'這一問題是無記的...'如來死後既非存在亦非不存在'這一問題是無記的"嗎?
4.416, thokaṃ pana visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi diṭṭhigataṃ abyākatanti.
Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – 『『micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ, yā ca cetanā, yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattantī』』ti [a. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『diṭṭhigataṃ abyākata』』nti.
Abyākatakathā niṭṭhitā.
- Cuddasamavaggo
(144) 9. Apariyāpannakathā
- Diṭṭhigataṃ apariyāpannanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….
有這樣的經文嗎?是的。那麼邪見是無記的。 邪見是無記的嗎?是的。難道世尊不是說過:"比丘們,持邪見者的身業如其所見而行,語業...意業,以及其思、愿、志、行,所有這些法都導向不可愛、不可喜、不可意、無益、苦"嗎?有這樣的經文嗎?是的。那麼就不應說"邪見是無記的"。 無記論結束。 14. 十四品 (144) 9. 論非所攝 邪見是非所攝的嗎?是的。是道、果、涅槃、預流道、預流果、一來道、一來果、不還道、不還果、阿羅漢道、阿羅漢果、念處、正勤、神足、根、力、覺支嗎?不應如此說...等等。
- Na vattabbaṃ – 『『diṭṭhigataṃ apariyāpanna』』nti? Āmantā. Puthujjano 『『kāmesu vītarāgo』』ti vattabboti? Āmantā. 『『Vigatadiṭṭhiyo』』ti vattabboti? Na hevaṃ vattabbe. Tena hi diṭṭhigataṃ apariyāpannanti.
Apariyāpannakathā niṭṭhitā.
Cuddasamavaggo.
Tassuddānaṃ –
Akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūlaṃ, saḷāyatanaṃ chaviññāṇakāyā, ariyarūpaṃ mahābhūtānaṃ upādāya, sveva anusayo taṃ pariyuṭṭhānaṃ, pariyuṭṭhānaṃ cittavippayuttaṃ, yathādhātu taññeva anuseti, diṭṭhigataṃ abyākataṃ, diṭṭhigataṃ apariyāpannanti.
不應說"邪見是非所攝的"嗎?是的。凡夫應該說是"離欲貪"嗎?是的。應該說是"離邪見"嗎?不應如此說。那麼邪見是非所攝的。 非所攝論結束。 十四品結束。 其摘要如下: 不善根結生,善根結生不善根,六處是六識身,聖法依於四大元素,隨眠即是纏,纏與心不相應,隨順各自界,邪見是無記的,邪見是非所攝的。