B0102051204koṇḍaññabuddhavaṃso(孔達尼佛系譜)
- Koṇḍaññabuddhavaṃso
1.
Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;
Anantatejo amitayaso, appameyyo durāsado.
2.
Dharaṇūpamo khamanena, sīlena sāgarūpamo;
Samādhinā merūpamo, ñāṇena gaganūpamo.
3.
Indriyabalabojjhaṅga-maggasaccappakāsanaṃ;
Pakāsesi sadā buddho, hitāya sabbapāṇinaṃ.
4.
Dhammacakkaṃ pavattente, koṇḍaññe lokanāyake;
Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.
5.
Tato parampi desente, naramarūnaṃ samāgame;
Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.
6.
Titthiye abhimaddanto, yadā dhammamadesayi;
Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.
7.
Sannipātā tayo āsuṃ, koṇḍaññassa mahesino;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
8.
Koṭisatasahassānaṃ, paṭhamo āsi samāgamo;
Dutiyo koṭisahassānaṃ, tatiyo navutikoṭinaṃ.
9.
Ahaṃ tena samayena, vijitāvī nāma khattiyo;
Samuddaṃ antamantena, issariyaṃ vattayāmahaṃ.
10.
Koṭisatasahassānaṃ , vimalānaṃ mahesinaṃ;
Saha lokagganāthena, paramannena tappayiṃ.
11.
Sopi maṃ buddho byākāsi, koṇḍañño lokanāyako;
『『Aparimeyyito kappe, buddho loke bhavissati.
12.
『『Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;
Assatthamūle sambuddho, bujjhissati mahāyaso.
13.
『『Imassa janikā mātā, māyā nāma bhavissati;
Pitā suddhodano nāma, ayaṃ hessati gotamo.
14.
『『Kolito upatisso ca, aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.
15.
『『Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;
Bodhi tassa bhagavato, assatthoti pavuccati.
16.
『『Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;
Nandamātā ca uttarā, aggā hessantupaṭṭhikā;
Āyu vassasataṃ tassa, gotamassa yasassino』』.
17.
Idaṃ sutvāna vacanaṃ, asamassa mahesino;
Āmoditā naramarū, buddhabījaṃ kira ayaṃ.
18.
Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;
Katañjalī namassanti, dasasahassidevatā.
19.
『『Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ.
20.
『『Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;
Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.
21.
『『Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne, hessāma sammukhā imaṃ』』.
22.
Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Tameva atthaṃ sādhento, mahārajjaṃ jine adaṃ;
Mahārajjaṃ daditvāna [cajitvā (sī.)], pabbajiṃ tassa santike.
23.
Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.
24.
Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;
Abhiññāpāramiṃ gantvā, brahmalokamagañchahaṃ.
25.
Nagaraṃ rammavatī nāma, sunando nāma khattiyo;
Sujātā nāma janikā, koṇḍaññassa mahesino.
26.
Dasavassasahassāni, agāraṃ ajjha so vasi [agāramajjhe ca so vasi (syā.)];
Suci suruci subho ca, tayo pāsādamuttamā.
27.
Tīṇisatasahassāni, nāriyo samalaṅkatā;
Rucidevī nāma nārī, vijitaseno atrajo.
28.
Nimitte caturo disvā, rathayānena nikkhami;
Anūnadasamāsāni, padhānaṃ padahī jino.
29.
Brahmunā yācito santo, koṇḍañño dvipaduttamo;
Vatti cakkaṃ mahāvīro, devānaṃ nagaruttame.
我來為您將這段巴利語經文翻譯成簡體中文: 4. 憍陳如佛史 1. 在燃燈佛之後,有一位名為憍陳如的導師; 他具無限光輝、無量名聲,難以測度、難以接近。 2. 他的忍耐如大地,他的戒德如海洋; 他的禪定如須彌山,他的智慧如虛空。 3. 佛陀常為眾生利益, 宣說根力覺支、道諦等法。 4. 當憍陳如世間導師轉法輪時, 十億眾生首次證悟。 5. 其後他在人天集會中說法時, 九百億眾生第二次證悟。 6. 當他降伏外道、宣說正法時, 八百億眾生第三次證悟。 7. 大仙憍陳如有三次聖眾集會, 皆是漏盡、無垢、寂靜之聖者。 8. 第一次集會有十億聖者, 第二次有一億,第三次有九十億。 9. 那時我是名為勝軍的剎帝利, 統治著直達海邊的疆土。 10. 我供養世間至尊 與十億位無垢大仙最上之食。 11. 那位世間導師憍陳如佛也為我授記說: "從無量劫之後,他將成為世間的佛陀。 12. 他精進修行,歷經難行苦行, 將在菩提樹下成就正覺,獲大名聲。 13. 他的生身之母將名為摩耶, 父親將名為凈飯,他將成為喬達摩。 14. 俱梨陀和優波底沙將成為上首弟子, 阿難陀將成為侍者,服侍這位勝者。 15. 翅摩和蓮華色將成為上首女弟子, 那位世尊的菩提樹將稱為阿說他樹。 16. 質多和象手將成為上首男居士, 難陀母和郁多羅將成為上首女居士; 那位有名聲的喬達摩壽命將為百歲。" 17. 聽聞這位無等大仙之言后, 人天歡喜,知此是佛種。 18. 歡呼聲四起,掌聲雷動,眾皆歡笑, 十千天神合掌禮敬。 19. "若我們錯過這位世間導師的教化, 未來我們將面見他。 20. 如人渡河失去渡口, 則往下游尋渡而渡大河。 21. 如是我等若錯過這位勝者, 未來我們將面見他。" 22. 我聽聞此言后,更生凈信, 為成就此愿,將大國獻與勝者; 獻上大國后,在他座下出家。 23. 我學習經藏、律藏等 九分教法的一切, 光大勝者教法。 24. 我於此專心修持, 於行住坐臥中, 成就神通波羅蜜,往生梵天界。 25. 這位大仙憍陳如的 城市名為喜樂城,父王名善歡, 生母名善生。 26. 他在俗時住世萬年; 有凈、善光、善三座殊勝宮殿。 27. 他有三十萬裝飾華美的侍女, 夫人名為光天女,太子名為勝軍。 28. 見四相后,乘車出家, 這位勝者精進修行十個月。 29. 應梵天請求,這位兩足尊憍陳如 在天城中轉動大法輪。
30.
Bhaddo ceva subhaddo ca, ahesuṃ aggasāvakā;
Anuruddho nāmupaṭṭhāko, koṇḍaññassa mahesino.
31.
Tissā ca upatissā ca, ahesuṃ aggasāvikā;
Sālakalyāṇiko bodhi, koṇḍaññassa mahesino.
32.
Soṇo ca upasoṇo ca, ahesuṃ aggupaṭṭhakā;
Nandā ceva sirīmā ca, ahesuṃ aggupaṭṭhikā.
33.
So aṭṭhāsīti hatthāni, accuggato mahāmuni;
Sobhate uḷurājāva sūriyo majjhanhike yathā.
34.
Vassasatasahassāni , āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
35.
Khīṇāsavehi vimalehi, vicittā āsi medanī;
Yathā gaganamuḷūhi, evaṃ so upasobhatha.
36.
Tepi nāgā appameyyā, asaṅkhobhā durāsadā;
Vijjupātaṃva dassetvā, nibbutā te mahāyasā.
37.
Sā ca atuliyā jinassa iddhi, ñāṇaparibhāvito ca samādhi;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
我來為您翻譯這段巴利語文字: 30. 賢與善賢是最上首弟子; 阿那律是這位大仙憍陳如的侍者。 31. 諦沙與優波諦沙是最上首女弟子; 這位大仙憍陳如的菩提樹是娑羅迦利耶尼迦樹。 32. 輸那與優波輸那是最上首男居士; 難陀與吉祥女是最上首女居士。 33. 這位大牟尼身高八十八肘, 如明月之王、如正午太陽般光輝燦爛。 34. 他的壽命長達十萬歲, 在世期間度化了眾多眾生。 35. 大地因漏盡無垢者而莊嚴, 如天空因眾星而美麗,他也如是莊嚴。 36. 那些難以測度、不可動搖、難以接近的聖者, 如閃電般示現后,這些大名聲者都入滅了。 37. 勝者那無與倫比的神通,以及由智慧所成就的禪定, 一切都已消逝,諸行確實皆空。
38.
Koṇḍañño pavaro buddho, candārāmamhi nibbuto;
Tattheva cetiyo citto, satta yojanamussitoti.
Koṇḍaññassa bhagavato vaṃso dutiyo.
38. 最勝的憍陳如佛在月園寺入滅, 在那裡建有七由旬高的美麗塔婆。 憍陳如世尊的傳記第二章完。