B0102051213sumedhabuddhavaṃso(善慧佛系譜)
- Sumedhabuddhavaṃso
1.
Padumuttarassa aparena, sumedho nāma nāyako;
Durāsado uggatejo, sabbalokuttamo muni.
2.
Pasannanetto sumukho, brahā uju patāpavā;
Hitesī sabbasattānaṃ, bahū mocesi bandhanā.
3.
Yadā buddho pāpuṇitvā, kevalaṃ bodhimuttamaṃ;
Sudassanamhi nagare, dhammacakkaṃ pavattayi.
4.
Tassāpi abhisamayā tīṇi, ahesuṃ dhammadesane;
Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.
5.
Punāparaṃ kumbhakaṇṇaṃ, yakkhaṃ so damayī jino;
Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.
6.
Punāparaṃ amitayaso, catusaccaṃ pakāsayi;
Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.
7.
Sannipātā tayo āsuṃ, sumedhassa mahesino;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
8.
Sudassanaṃ nāma nagaraṃ, upagañchi jino yadā;
Tadā khīṇāsavā bhikkhū, samiṃsu satakoṭiyo.
9.
Punāparaṃ devakūṭe, bhikkhūnaṃ kathinatthate;
Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.
10.
Punāparaṃ dasabalo, yadā carati cārikaṃ;
Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.
11.
Ahaṃ tena samayena, uttaro nāma māṇavo;
Asītikoṭiyo mayhaṃ, ghare sannicitaṃ dhanaṃ.
12.
Kevalaṃ sabbaṃ datvāna, sasaṅghe lokanāyake;
Saraṇaṃ tassupagañchiṃ, pabbajjañcābhirocayiṃ.
13.
Sopi maṃ buddho byākāsi, karonto anumodanaṃ;
『『Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.
14.
『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.
15.
Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
16.
Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.
17.
Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;
Abhiññāsu pāramiṃ gantvā, brahmalokamagañchahaṃ.
18.
Sudassanaṃ nāma nagaraṃ, sudatto nāma khattiyo;
Sudattā nāma janikā, sumedhassa mahesino.
19.
Navavassasahassāni, agāraṃ ajjha so vasi;
Sucandakañcanasirivaḍḍhā, tayo pāsādamuttamā.
20.
Tisoḷasasahassāni, nāriyo samalaṅkatā;
Sumanā nāma sā nārī, punabbasu nāma atrajo.
21.
Nimitte caturo disvā, hatthiyānena nikkhami;
Anūnakaṃ aḍḍhamāsaṃ, padhānaṃ padahī jino.
22.
Brahmunā yācito santo, sumedho lokanāyako;
Vatti cakkaṃ mahāvīro, sudassanuyyānamuttame.
23.
Saraṇo sabbakāmo ca, ahesuṃ aggasāvakā;
Sāgaro nāmupaṭṭhāko, sumedhassa mahesino.
24.
Rāmā ceva surāmā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, mahānīpoti vuccati.
25.
Uruvelā yasavā ca, ahesuṃ aggupaṭṭhakā;
Yasodharā sirimā ca [yasā nāma sirimā ca (syā. kaṃ.)], ahesuṃ aggupaṭṭhikā.
26.
Aṭṭhāsītiratanāni, accuggato mahāmuni;
Obhāseti disā sabbā, cando tāragaṇe yathā.
27.
Cakkavattimaṇī nāma, yathā tapati yojanaṃ;
Tatheva tassa ratanaṃ, samantā pharati yojanaṃ.
28.
Navutivassasahassāni , āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
29.
Tevijjachaḷabhiññehi, balappattehi tādihi;
Samākulamidaṃ āsi, arahantehi sādhuhi.
30.
Tepi sabbe amitayasā, vippamuttā nirūpadhī;
Ñāṇālokaṃ dassayitvā, nibbutā te mahāyasā.
我將為您翻譯《善慧佛史》(Sumedhabuddhavaṃso): 1. 在蓮華佛之後,有一位名為善慧的導師; 難以接近、威力強大,是一切世間最勝者的聖者。 2. 目光清澈、面容和悅,高大挺拔且有威德; 為眾生謀求利益,解脫許多人的束縛。 3. 當佛陀證得無上正等正覺時, 在善見城(Sudassana)中轉動了法輪。 4. 在他的說法中有三次領悟; 第一次領悟時有十億眾生。 5. 其後,勝者調伏了夜叉甕耳; 第二次領悟時有九十億眾生。 6. 其後,具無量名聲者宣說四聖諦; 第三次領悟時有八十億眾生。 7. 大聖善慧有三次眾會; [與會者都是]漏盡、無垢、心寂靜的如是者。 8. 當勝者來到善見城時, 漏盡比丘聚集了一百億人。 9. 其後在天峰,比丘們舉行迦絺那衣儀式時, 第二次集會有九十億人。 10. 其後十力者遊行時, 第三次集會有八十億人。 11. 那時我是名為最上的青年, 我家中積累了八十億財富。 12. 我將一切全部佈施給世間導師及僧團, 皈依他並樂於出家。 13. 那位佛陀也為我隨喜授記說: "三萬劫后,此人將成為佛陀。 14. 精進修行后...我們將面見此人。" 15. 聽聞他的話后,我的信心更加增長; 我立下更高的誓願,圓滿十波羅蜜。 16. 經藏與律藏,師尊教法九分, 我學習一切,使佛陀教法光輝燦爛。 17. 我在那裡精進地住,經行、坐禪; 獲得神通波羅蜜后,我去往梵天界。 18. [善慧佛]的城市名為善見,父親是剎帝利善施, 母親名為善施,[這是]大聖善慧[的家世]。 19. 他在家時住了九千年; 善月、黃金、吉祥增長是三座最勝宮殿。 20. 一萬六千名裝飾華美的女子; 夫人名為善意,兒子名為再生。 21. 見到四種瑞相后,乘象離開; 勝者精進修行整整半月。 22. 應梵天請求,世間導師善慧; 大雄在最勝善見園轉動法輪。 23. 歸依、一切欲是[他的]上首弟子; 名為海的是大聖善慧的侍者。 24. 樂及善樂是[他的]上首女弟子; 世尊的菩提樹被稱為大尼拘律。 25. 優樓衛羅及有名聲者是[他的]上首男居士信徒; 耶輸陀羅及吉祥女是[他的]上首女居士信徒。 26. 大聖者身高八十八腕尺; 照亮一切方向,如月亮照耀群星。 27. 如轉輪王的如意寶照耀一由旬; 同樣他的光明遍照一由旬。 28. 那時壽命存在九萬歲; 他住世期間度化了許多人。 29. 具三明六通,獲得[十]力的如是者; 這裡充滿了善良的阿羅漢。 30. 這些具無量名聲者都已解脫,無所執著; 顯示智慧之光后,這些大名聲者都入滅了。
31.
Sumedho jinavaro buddho, medhārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.
Sumedhassa bhagavato vaṃso ekādasamo.
31. 至尊勝者善慧佛,在智慧園中入滅; 他的舍利廣佈于,各處各方諸國土。 [結語:]這是第十一位世尊善慧佛的傳 provided by EasyChat