B0102051213sumedhabuddhavaṃso(善慧佛系譜)

  1. Sumedhabuddhavaṃso

1.

Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo muni.

2.

Pasannanetto sumukho, brahā uju patāpavā;

Hitesī sabbasattānaṃ, bahū mocesi bandhanā.

3.

Yadā buddho pāpuṇitvā, kevalaṃ bodhimuttamaṃ;

Sudassanamhi nagare, dhammacakkaṃ pavattayi.

4.

Tassāpi abhisamayā tīṇi, ahesuṃ dhammadesane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

5.

Punāparaṃ kumbhakaṇṇaṃ, yakkhaṃ so damayī jino;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Punāparaṃ amitayaso, catusaccaṃ pakāsayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, sumedhassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Sudassanaṃ nāma nagaraṃ, upagañchi jino yadā;

Tadā khīṇāsavā bhikkhū, samiṃsu satakoṭiyo.

9.

Punāparaṃ devakūṭe, bhikkhūnaṃ kathinatthate;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

10.

Punāparaṃ dasabalo, yadā carati cārikaṃ;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

11.

Ahaṃ tena samayena, uttaro nāma māṇavo;

Asītikoṭiyo mayhaṃ, ghare sannicitaṃ dhanaṃ.

12.

Kevalaṃ sabbaṃ datvāna, sasaṅghe lokanāyake;

Saraṇaṃ tassupagañchiṃ, pabbajjañcābhirocayiṃ.

13.

Sopi maṃ buddho byākāsi, karonto anumodanaṃ;

『『Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

14.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

17.

Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāsu pāramiṃ gantvā, brahmalokamagañchahaṃ.

18.

Sudassanaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Sudattā nāma janikā, sumedhassa mahesino.

19.

Navavassasahassāni, agāraṃ ajjha so vasi;

Sucandakañcanasirivaḍḍhā, tayo pāsādamuttamā.

20.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Sumanā nāma sā nārī, punabbasu nāma atrajo.

21.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnakaṃ aḍḍhamāsaṃ, padhānaṃ padahī jino.

22.

Brahmunā yācito santo, sumedho lokanāyako;

Vatti cakkaṃ mahāvīro, sudassanuyyānamuttame.

23.

Saraṇo sabbakāmo ca, ahesuṃ aggasāvakā;

Sāgaro nāmupaṭṭhāko, sumedhassa mahesino.

24.

Rāmā ceva surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahānīpoti vuccati.

25.

Uruvelā yasavā ca, ahesuṃ aggupaṭṭhakā;

Yasodharā sirimā ca [yasā nāma sirimā ca (syā. kaṃ.)], ahesuṃ aggupaṭṭhikā.

26.

Aṭṭhāsītiratanāni, accuggato mahāmuni;

Obhāseti disā sabbā, cando tāragaṇe yathā.

27.

Cakkavattimaṇī nāma, yathā tapati yojanaṃ;

Tatheva tassa ratanaṃ, samantā pharati yojanaṃ.

28.

Navutivassasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

Tevijjachaḷabhiññehi, balappattehi tādihi;

Samākulamidaṃ āsi, arahantehi sādhuhi.

30.

Tepi sabbe amitayasā, vippamuttā nirūpadhī;

Ñāṇālokaṃ dassayitvā, nibbutā te mahāyasā.

我將為您翻譯《善慧佛史》(Sumedhabuddhavaṃso): 1. 在蓮華佛之後,有一位名為善慧的導師; 難以接近、威力強大,是一切世間最勝者的聖者。 2. 目光清澈、面容和悅,高大挺拔且有威德; 為眾生謀求利益,解脫許多人的束縛。 3. 當佛陀證得無上正等正覺時, 在善見城(Sudassana)中轉動了法輪。 4. 在他的說法中有三次領悟; 第一次領悟時有十億眾生。 5. 其後,勝者調伏了夜叉甕耳; 第二次領悟時有九十億眾生。 6. 其後,具無量名聲者宣說四聖諦; 第三次領悟時有八十億眾生。 7. 大聖善慧有三次眾會; [與會者都是]漏盡、無垢、心寂靜的如是者。 8. 當勝者來到善見城時, 漏盡比丘聚集了一百億人。 9. 其後在天峰,比丘們舉行迦絺那衣儀式時, 第二次集會有九十億人。 10. 其後十力者遊行時, 第三次集會有八十億人。 11. 那時我是名為最上的青年, 我家中積累了八十億財富。 12. 我將一切全部佈施給世間導師及僧團, 皈依他並樂於出家。 13. 那位佛陀也為我隨喜授記說: "三萬劫后,此人將成為佛陀。 14. 精進修行后...我們將面見此人。" 15. 聽聞他的話后,我的信心更加增長; 我立下更高的誓願,圓滿十波羅蜜。 16. 經藏與律藏,師尊教法九分, 我學習一切,使佛陀教法光輝燦爛。 17. 我在那裡精進地住,經行、坐禪; 獲得神通波羅蜜后,我去往梵天界。 18. [善慧佛]的城市名為善見,父親是剎帝利善施, 母親名為善施,[這是]大聖善慧[的家世]。 19. 他在家時住了九千年; 善月、黃金、吉祥增長是三座最勝宮殿。 20. 一萬六千名裝飾華美的女子; 夫人名為善意,兒子名為再生。 21. 見到四種瑞相后,乘象離開; 勝者精進修行整整半月。 22. 應梵天請求,世間導師善慧; 大雄在最勝善見園轉動法輪。 23. 歸依、一切欲是[他的]上首弟子; 名為海的是大聖善慧的侍者。 24. 樂及善樂是[他的]上首女弟子; 世尊的菩提樹被稱為大尼拘律。 25. 優樓衛羅及有名聲者是[他的]上首男居士信徒; 耶輸陀羅及吉祥女是[他的]上首女居士信徒。 26. 大聖者身高八十八腕尺; 照亮一切方向,如月亮照耀群星。 27. 如轉輪王的如意寶照耀一由旬; 同樣他的光明遍照一由旬。 28. 那時壽命存在九萬歲; 他住世期間度化了許多人。 29. 具三明六通,獲得[十]力的如是者; 這裡充滿了善良的阿羅漢。 30. 這些具無量名聲者都已解脫,無所執著; 顯示智慧之光后,這些大名聲者都入滅了。

31.

Sumedho jinavaro buddho, medhārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Sumedhassa bhagavato vaṃso ekādasamo.

31. 至尊勝者善慧佛,在智慧園中入滅; 他的舍利廣佈于,各處各方諸國土。 [結語:]這是第十一位世尊善慧佛的傳 provided by EasyChat