跳轉到

B0102040214(4)santhāravaggo (清凈品)

(14) 4. Santhāravaggo

  1. 『『Dveme , bhikkhave, santhārā [sandhārā (ka.)]. Katame dve? Āmisasanthāro ca dhammasanthāro ca. Ime kho, bhikkhave, dve santhārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāro』』ti.

  2. 『『Dveme, bhikkhave, paṭisanthārā [paṭisandhārā (ka.)]. Katame dve? Āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho, bhikkhave, dve paṭisanthārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāro』』ti.

  3. 『『Dvemā, bhikkhave, esanā. Katamā dve? Āmisesanā ca dhammesanā ca. Imā kho, bhikkhave, dve esanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanā』』ti.

  4. 『『Dvemā, bhikkhave, pariyesanā. Katamā dve? Āmisapariyesanā ca dhammapariyesanā ca. Imā kho, bhikkhave, dve pariyesanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanā』』ti.

  5. 『『Dvemā, bhikkhave, pariyeṭṭhiyo. Katamā dve? Āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho, bhikkhave, dve pariyeṭṭhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhī』』ti.

  6. 『『Dvemā , bhikkhave, pūjā. Katamā dve? Āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave, dve pūjā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjā』』ti.

  7. 『『Dvemāni, bhikkhave, ātitheyyāni. Katamāni dve? Āmisātitheyyañca dhammātitheyyañca . Imāni kho, bhikkhave, dve ātitheyyāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ātitheyyānaṃ yadidaṃ dhammātitheyya』』nti.

  8. 『『Dvemā, bhikkhave, iddhiyo. Katamā dve? Āmisiddhi ca dhammiddhi ca. Imā kho, bhikkhave, dve iddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhī』』ti.

  9. 『『Dvemā , bhikkhave, vuddhiyo. Katamā dve? Āmisavuddhi ca dhammavuddhi ca. Imā kho, bhikkhave, dve vuddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ vuddhīnaṃ yadidaṃ dhammavuddhī』』ti.

  10. 『『Dvemāni , bhikkhave, ratanāni. Katamāni dve? Āmisaratanañca dhammaratanañca. Imāni kho, bhikkhave, dve ratanāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratana』』nti.

  11. 『『Dveme, bhikkhave, sannicayā. Katame dve? Āmisasannicayo ca dhammasannicayo ca. Ime kho, bhikkhave, dve sannicayā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayo』』ti.

(14) 4. 款待品 152. "諸比丘,有兩種款待。哪兩種?物質款待和法的款待。諸比丘,這就是兩種款待。諸比丘,在這兩種款待中,法的款待是最上的。" 153. "諸比丘,有兩種接待。哪兩種?物質接待和法的接待。諸比丘,這就是兩種接待。諸比丘,在這兩種接待中,法的接待是最上的。" 154. "諸比丘,有兩種尋求。哪兩種?物質尋求和法的尋求。諸比丘,這就是兩種尋求。諸比丘,在這兩種尋求中,法的尋求是最上的。" 155. "諸比丘,有兩種探求。哪兩種?物質探求和法的探求。諸比丘,這就是兩種探求。諸比丘,在這兩種探求中,法的探求是最上的。" 156. "諸比丘,有兩種追求。哪兩種?物質追求和法的追求。諸比丘,這就是兩種追求。諸比丘,在這兩種追求中,法的追求是最上的。" 157. "諸比丘,有兩種供養。哪兩種?物質供養和法的供養。諸比丘,這就是兩種供養。諸比丘,在這兩種供養中,法的供養是最上的。" 158. "諸比丘,有兩種招待。哪兩種?物質招待和法的招待。諸比丘,這就是兩種招待。諸比丘,在這兩種招待中,法的招待是最上的。" 159. "諸比丘,有兩種成就。哪兩種?物質成就和法的成就。諸比丘,這就是兩種成就。諸比丘,在這兩種成就中,法的成就是最上的。" 160. "諸比丘,有兩種增長。哪兩種?物質增長和法的增長。諸比丘,這就是兩種增長。諸比丘,在這兩種增長中,法的增長是最上的。" 161. "諸比丘,有兩種珍寶。哪兩種?物質珍寶和法的珍寶。諸比丘,這就是兩種珍寶。諸比丘,在這兩種珍寶中,法的珍寶是最上的。" 162. "諸比丘,有兩種積聚。哪兩種?物質積聚和法的積聚。諸比丘,這就是兩種積聚。諸比丘,在這兩種積聚中,法的積聚是最上的。"

  1. 『『Dvemāni, bhikkhave, vepullāni. Katamāni dve? Āmisavepullañca dhammavepullañca. Imāni kho, bhikkhave, dve vepullāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepulla』』nti.

Santhāravaggo catuttho.

  1. 『『Dvemāni, bhikkhave, vepullāni. Katamāni dve? Āmisavepullañca dhammavepullañca. Imāni kho, bhikkhave, dve vepullāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepulla』』nti.

Santhāravaggo catuttho.

注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯

  1. "比丘們,這兩種是豐盛。哪兩種?物質的豐盛和法的豐盛。比丘們,這確實是兩種豐盛。比丘們,在這兩種豐盛中,法的豐盛是最殊勝的。" 友好品第四。