B0102040214(4)santhāravaggo (清凈品)
(14) 4. Santhāravaggo
-
『『Dveme , bhikkhave, santhārā [sandhārā (ka.)]. Katame dve? Āmisasanthāro ca dhammasanthāro ca. Ime kho, bhikkhave, dve santhārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāro』』ti.
-
『『Dveme, bhikkhave, paṭisanthārā [paṭisandhārā (ka.)]. Katame dve? Āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho, bhikkhave, dve paṭisanthārā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāro』』ti.
-
『『Dvemā, bhikkhave, esanā. Katamā dve? Āmisesanā ca dhammesanā ca. Imā kho, bhikkhave, dve esanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanā』』ti.
-
『『Dvemā, bhikkhave, pariyesanā. Katamā dve? Āmisapariyesanā ca dhammapariyesanā ca. Imā kho, bhikkhave, dve pariyesanā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanā』』ti.
-
『『Dvemā, bhikkhave, pariyeṭṭhiyo. Katamā dve? Āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho, bhikkhave, dve pariyeṭṭhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhī』』ti.
-
『『Dvemā , bhikkhave, pūjā. Katamā dve? Āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave, dve pūjā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjā』』ti.
-
『『Dvemāni, bhikkhave, ātitheyyāni. Katamāni dve? Āmisātitheyyañca dhammātitheyyañca . Imāni kho, bhikkhave, dve ātitheyyāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ātitheyyānaṃ yadidaṃ dhammātitheyya』』nti.
-
『『Dvemā, bhikkhave, iddhiyo. Katamā dve? Āmisiddhi ca dhammiddhi ca. Imā kho, bhikkhave, dve iddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhī』』ti.
-
『『Dvemā , bhikkhave, vuddhiyo. Katamā dve? Āmisavuddhi ca dhammavuddhi ca. Imā kho, bhikkhave, dve vuddhiyo. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ vuddhīnaṃ yadidaṃ dhammavuddhī』』ti.
-
『『Dvemāni , bhikkhave, ratanāni. Katamāni dve? Āmisaratanañca dhammaratanañca. Imāni kho, bhikkhave, dve ratanāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratana』』nti.
-
『『Dveme, bhikkhave, sannicayā. Katame dve? Āmisasannicayo ca dhammasannicayo ca. Ime kho, bhikkhave, dve sannicayā. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayo』』ti.
(14) 4. 款待品 152. "諸比丘,有兩種款待。哪兩種?物質款待和法的款待。諸比丘,這就是兩種款待。諸比丘,在這兩種款待中,法的款待是最上的。" 153. "諸比丘,有兩種接待。哪兩種?物質接待和法的接待。諸比丘,這就是兩種接待。諸比丘,在這兩種接待中,法的接待是最上的。" 154. "諸比丘,有兩種尋求。哪兩種?物質尋求和法的尋求。諸比丘,這就是兩種尋求。諸比丘,在這兩種尋求中,法的尋求是最上的。" 155. "諸比丘,有兩種探求。哪兩種?物質探求和法的探求。諸比丘,這就是兩種探求。諸比丘,在這兩種探求中,法的探求是最上的。" 156. "諸比丘,有兩種追求。哪兩種?物質追求和法的追求。諸比丘,這就是兩種追求。諸比丘,在這兩種追求中,法的追求是最上的。" 157. "諸比丘,有兩種供養。哪兩種?物質供養和法的供養。諸比丘,這就是兩種供養。諸比丘,在這兩種供養中,法的供養是最上的。" 158. "諸比丘,有兩種招待。哪兩種?物質招待和法的招待。諸比丘,這就是兩種招待。諸比丘,在這兩種招待中,法的招待是最上的。" 159. "諸比丘,有兩種成就。哪兩種?物質成就和法的成就。諸比丘,這就是兩種成就。諸比丘,在這兩種成就中,法的成就是最上的。" 160. "諸比丘,有兩種增長。哪兩種?物質增長和法的增長。諸比丘,這就是兩種增長。諸比丘,在這兩種增長中,法的增長是最上的。" 161. "諸比丘,有兩種珍寶。哪兩種?物質珍寶和法的珍寶。諸比丘,這就是兩種珍寶。諸比丘,在這兩種珍寶中,法的珍寶是最上的。" 162. "諸比丘,有兩種積聚。哪兩種?物質積聚和法的積聚。諸比丘,這就是兩種積聚。諸比丘,在這兩種積聚中,法的積聚是最上的。"
- 『『Dvemāni, bhikkhave, vepullāni. Katamāni dve? Āmisavepullañca dhammavepullañca. Imāni kho, bhikkhave, dve vepullāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepulla』』nti.
Santhāravaggo catuttho.
- 『『Dvemāni, bhikkhave, vepullāni. Katamāni dve? Āmisavepullañca dhammavepullañca. Imāni kho, bhikkhave, dve vepullāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepulla』』nti.
Santhāravaggo catuttho.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
- "比丘們,這兩種是豐盛。哪兩種?物質的豐盛和法的豐盛。比丘們,這確實是兩種豐盛。比丘們,在這兩種豐盛中,法的豐盛是最殊勝的。" 友好品第四。